tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam / nāradaṃ paripapraccha vālmīkir munipuṃgavam // 1.001.001 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān / dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ // 1.001.002 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ / vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ // 1.001.003 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ / kasya bibhyati devāś ca jātaroṣasya saṃyuge // 1.001.004 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me / maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram // 1.001.005 śrutvā caitat trilokajño vālmīker nārado vacaḥ / śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt // 1.001.006 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ / mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ // 1.001.007 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ / niyatātmā mahāvīryo dyutimān dhṛtimān vaśī // 1.001.008 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ / vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ // 1.001.009 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ / ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ // 1.001.010 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān / pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ // 1.001.011 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ / yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān // 1.001.012 rakṣitā jīvalokasya dharmasya parirakṣitā / vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ // 1.001.013 sarvaśāstrārthatattvajño smṛtimān pratibhānavān / sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ // 1.001.014 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ / āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ // 1.001.015 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ / samudra iva gāmbhīrye dhairyeṇa himavān iva // 1.001.016 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ / kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ // 1.001.017 dhanadena samas tyāge satye dharma ivāparaḥ / tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam // 1.001.018 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam / yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ // 1.001.019 tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī / pūrvaṃ dattavarā devī varam enam ayācata // 1.001.020.1 vivāsanaṃ ca rāmasya bharatasyābhiṣecanam // 1.001.020.2 sa satyavacanād rājā dharmapāśena saṃyataḥ / vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam // 1.001.021 sa jagāma vanaṃ vīraḥ pratijñām anupālayan / pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt // 1.001.022 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha / snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ // 1.001.023 sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ / sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā // 1.001.024 paurair anugato dūraṃ pitrā daśarathena ca / śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat // 1.001.025 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ / citrakūṭam anuprāpya bharadvājasya śāsanāt // 1.001.026 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ / devagandharvasaṃkāśās tatra te nyavasan sukham // 1.001.027 citrakūṭaṃ gate rāme putraśokāturas tadā / rājā daśarathaḥ svargaṃ jagāma vilapan sutam // 1.001.028 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ / niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ // 1.001.029.1 sa jagāma vanaṃ vīro rāmapādaprasādakaḥ // 1.001.029.2 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ / nivartayām āsa tato bharataṃ bharatāgrajaḥ // 1.001.030 sa kāmam anavāpyaiva rāmapādāv upaspṛśan / nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā // 1.001.031 rāmas tu punar ālakṣya nāgarasya janasya ca / tatrāgamanam ekāgre daṇḍakān praviveśa ha // 1.001.032 virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha / sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā // 1.001.033 agastyavacanāc caiva jagrāhaindraṃ śarāsanam / khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau // 1.001.034 vasatas tasya rāmasya vane vanacaraiḥ saha / ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām // 1.001.035 tena tatraiva vasatā janasthānanivāsinī / virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī // 1.001.036 tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān / kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ // 1.001.037 nijaghāna raṇe rāmas teṣāṃ caiva padānugān / rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa // 1.001.038 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ / sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ // 1.001.039 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ / na virodho balavatā kṣamo rāvaṇa tena te // 1.001.040 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ / jagāma sahamarīcas tasyāśramapadaṃ tadā // 1.001.041 tena māyāvinā dūram apavāhya nṛpātmajau / jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam // 1.001.042 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm / rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ // 1.001.043 tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam / mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha // 1.001.044 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam / taṃ nihatya mahābāhur dadāha svargataś ca saḥ // 1.001.045 sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm / śramaṇīṃ dharmanipuṇām abhigaccheti rāghava // 1.001.046.1 so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ // 1.001.046.2 śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ / pampātīre hanumatā saṃgato vānareṇa ha // 1.001.047 hanumadvacanāc caiva sugrīveṇa samāgataḥ / sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ // 1.001.048 tato vānararājena vairānukathanaṃ prati / rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca // 1.001.049.1 vālinaś ca balaṃ tatra kathayām āsa vānaraḥ // 1.001.049.2 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati / sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave // 1.001.050 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam / pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam // 1.001.051 bibheda ca punaḥ sālān saptaikena maheṣuṇā / giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā // 1.001.052 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ / kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā // 1.001.053 tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ / tena nādena mahatā nirjagāma harīśvaraḥ // 1.001.054 tataḥ sugrīvavacanād dhatvā vālinam āhave / sugrīvam eva tad rājye rāghavaḥ pratyapādayat // 1.001.055 sa ca sarvān samānīya vānarān vānararṣabhaḥ / diśaḥ prasthāpayām āsa didṛkṣur janakātmajām // 1.001.056 tato gṛdhrasya vacanāt saṃpāter hanumān balī / śatayojanavistīrṇaṃ pupluve lavaṇārṇavam // 1.001.057 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām / dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām // 1.001.058 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca / samāśvāsya ca vaidehīṃ mardayām āsa toraṇam // 1.001.059 pañca senāgragān hatvā sapta mantrisutān api / śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat // 1.001.060 astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt / marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā // 1.001.061 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm / rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ // 1.001.062 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam / nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ // 1.001.063 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ / samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ // 1.001.064 darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ / samudravacanāc caiva nalaṃ setum akārayat // 1.001.065 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave / abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam // 1.001.066 karmaṇā tena mahatā trailokyaṃ sacarācaram / sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ // 1.001.067 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ / kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha // 1.001.068 devatābhyo varān prāpya samutthāpya ca vānarān / puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā // 1.001.069 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ / rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān // 1.001.070 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ / nirāyamo arogaś ca durbhikṣabhayavarjitaḥ // 1.001.071 na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit / nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ // 1.001.072 na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ / na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā // 1.001.073 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ / gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam // 1.001.074 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ / cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati // 1.001.075 daśavarṣasahasrāṇi daśavarṣaśatāni ca / rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati // 1.001.076 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam / yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate // 1.001.077 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ / saputrapautraḥ sagaṇaḥ pretya svarge mahīyate // 1.001.078 paṭhan dvijo vāgṛṣabhatvam īyāt ; syāt kṣatriyo bhūmipatitvam īyāt / vaṇigjanaḥ paṇyaphalatvam īyāj ; janaś ca śūdro 'pi mahattvam īyāt // 1.001.079 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ / pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ // 1.002.001 yathāvat pūjitas tena devarṣir nāradas tadā / āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ // 1.002.002 sa muhūtaṃ gate tasmin devalokaṃ munis tadā / jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ // 1.002.003 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ / śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam // 1.002.004 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya / ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā // 1.002.005 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama / idam evāvagāhiṣye tamasātīrtham uttamam // 1.002.006 evam ukto bharadvājo vālmīkena mahātmanā / prāyacchata munes tasya valkalaṃ niyato guroḥ // 1.002.007 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ / vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam // 1.002.008 tasyābhyāśe tu mithunaṃ carantam anapāyinam / dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam // 1.002.009 tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ / jaghāna vairanilayo niṣādas tasya paśyataḥ // 1.002.010 taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale / bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram // 1.002.011 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam / ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata // 1.002.012 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ / niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt // 1.002.013 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ / yat krauñcamithunād ekam avadhīḥ kāmamohitam // 1.002.014 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ / śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā // 1.002.015 cintayan sa mahāprājñaś cakāra matimān matim / śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ // 1.002.016 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ / śokārtasya pravṛtto me śloko bhavatu nānyathā // 1.002.017 śiṣyas tu tasya bruvato muner vākyam anuttamam / pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ // 1.002.018 so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi / tam eva cintayann artham upāvartata vai muniḥ // 1.002.019 bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ / kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha // 1.002.020 sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit / upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ // 1.002.021 ājagāma tato brahmā lokakartā svayaṃprabhuḥ / caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam // 1.002.022 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ / prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ // 1.002.023 pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ / praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam // 1.002.024 athopaviśya bhagavān āsane paramārcite / vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ // 1.002.025 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe / tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ // 1.002.026 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā / yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt // 1.002.027 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ / jagāv antargatamanā bhūtvā śokaparāyaṇaḥ // 1.002.028 tam uvāca tato brahmā prahasan munipuṃgavam / śloka eva tvayā baddho nātra kāryā vicāraṇā // 1.002.029 macchandād eva te brahman pravṛtteyaṃ sarasvatī / rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama // 1.002.030 dharmātmano guṇavato loke rāmasya dhīmataḥ / vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam // 1.002.031 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ / rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ // 1.002.032 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ / tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati // 1.002.033 na te vāg anṛtā kāvye kā cid atra bhaviṣyati / kuru rāma kathāṃ puṇyāṃ ślokabaddhāṃ manoramām // 1.002.034 yāvat sthāsyanti girayaḥ saritaś ca mahītale / tāvad rāmāyaṇakathā lokeṣu pracariṣyati // 1.002.035 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati / tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi // 1.002.036 ity uktvā bhagavān brahmā tatraivāntaradhīyata / tataḥ saśiṣyo vālmīkir munir vismayam āyayau // 1.002.037 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ / muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ // 1.002.038 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā / so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ // 1.002.039 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ / kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham // 1.002.040 udāravṛttārthapadair manoramais ; tadāsya rāmasya cakāra kīrtimān / samākṣaraiḥ ślokaśatair yaśasvino ; yaśaskaraṃ kāvyam udāradhīr muniḥ // 1.002.041 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam / vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ // 1.003.001 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ / prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim // 1.003.002 janma rāmasya sumahad vīryaṃ sarvānukūlatām / lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām // 1.003.003 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane / jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam // 1.003.004 rāmarāmavivādaṃ ca guṇān dāśarathes tathā / tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām // 1.003.005 vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam / rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam // 1.003.006 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam / niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā // 1.003.007 gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam / bharadvājābhyanujñānāc citrakūṭasya darśanam // 1.003.008 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā / prasādanaṃ ca rāmasya pituś ca salilakriyām // 1.003.009 pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam / daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam // 1.003.010 anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam / śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā // 1.003.011 vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca / mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā // 1.003.012 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam / kabandhadarśanaṃ caiva pampāyāś cāpi darśanam // 1.003.013 śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā / vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ // 1.003.014 ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam / pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham // 1.003.015 vālipramathanaṃ caiva sugrīvapratipādanam / tārāvilāpasamayaṃ varṣarātrinivāsanam // 1.003.016 kopaṃ rāghavasiṃhasya balānām upasaṃgraham / diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam // 1.003.017 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam / prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam // 1.003.018 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam / rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam // 1.003.019 āpānabhūmigamanam avarodhasya darśanam / aśokavanikāyānaṃ sītāyāś cāpi darśanam // 1.003.020 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam / rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam // 1.003.021 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca / rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam // 1.003.022 grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam / pratiplavanam evātha madhūnāṃ haraṇaṃ tathā // 1.003.023 rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā / saṃgamaṃ ca samudrasya nalasetoś ca bandhanam // 1.003.024 pratāraṃ ca samudrasya rātrau laṅkāvarodhanam / vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam // 1.003.025 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam / rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure // 1.003.026 bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam / ayodhyāyāś ca gamanaṃ bharatena samāgamam // 1.003.027 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam / svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam // 1.003.028 anāgataṃ ca yat kiṃ cid rāmasya vasudhātale / tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ // 1.003.029 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ / cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān // 1.004.001 kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram / cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ // 1.004.002 tasya cintayamānasya maharṣer bhāvitātmanaḥ / agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau // 1.004.003 kuśīlavau tu dharmajñau rājaputrau yaśasvinau / bhrātarau svarasaṃpannau dadarśāśramavāsinau // 1.004.004 sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau / vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ // 1.004.005 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat / paulastya vadham ity eva cakāra caritavrataḥ // 1.004.006 pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam / jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam // 1.004.007 hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ / bībhatsādirasair yuktaṃ kāvyam etad agāyatām // 1.004.008 tau tu gāndharvatattvajñau sthāna mūrcchana kovidau / bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau // 1.004.009 rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau / bimbād ivoddhṛtau bimbau rāmadehāt tathāparau // 1.004.010 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam / vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau // 1.004.011 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame / yathopadeśaṃ tattvajñau jagatus tau samāhitau // 1.004.012.1 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau // 1.004.012.2 tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām / āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām // 1.004.013 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ / sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ // 1.004.014 te prītamanasaḥ sarve munayo dharmavatsalāḥ / praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau // 1.004.015 aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ / ciranirvṛttam apy etat pratyakṣam iva darśitam // 1.004.016 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām / sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā // 1.004.017 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ / saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām // 1.004.018 prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau / prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ // 1.004.019 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam / paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam // 1.004.020 praśasyamānau sarvatra kadā cit tatra gāyakau / rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ // 1.004.021 svaveśma cānīya tato bhrātarau sakuśīlavau / pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ // 1.004.022 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ / upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ // 1.004.023 dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ / uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā // 1.004.024 śrūyatām idam ākhyānam anayor devavarcasoḥ / vicitrārthapadaṃ samyag gāyator madhurasvaram // 1.004.025 imau munī pārthivalakṣmaṇānvitau ; kuśīlavau caiva mahātapasvinau / mamāpi tad bhūtikaraṃ pracakṣate ; mahānubhāvaṃ caritaṃ nibodhata // 1.004.026 tatas tu tau rāmavacaḥ pracoditāv ; agāyatāṃ mārgavidhānasaṃpadā / sa cāpi rāmaḥ pariṣadgataḥ śanair ; bubhūṣayāsaktamanā babhūva // 1.004.027 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā / prajāpatim upādāya nṛpāṇāṃ jayaśālinām // 1.005.001 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ / ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan // 1.005.002 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām / mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam // 1.005.003 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ / dharmakāmārthasahitaṃ śrotavyam anasūyayā // 1.005.004 kosalo nāma muditaḥ sphīto janapado mahān / niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān // 1.005.005 ayodhyā nāma nagarī tatrāsīl lokaviśrutā / manunā mānavendreṇa yā purī nirmitā svayam // 1.005.006 āyatā daśa ca dve ca yojanāni mahāpurī / śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā // 1.005.007 rājamārgeṇa mahatā suvibhaktena śobhitā / muktapuṣpāvakīrṇena jalasiktena nityaśaḥ // 1.005.008 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ / purīm āvāsayām āsa divi devapatir yathā // 1.005.009 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām / sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ // 1.005.010 sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām / uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām // 1.005.011 vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm / udyānāmravaṇopetāṃ mahatīṃ sālamekhalām // 1.005.012 durgagambhīraparighāṃ durgām anyair durāsadām / vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā // 1.005.013 sāmantarājasaṅghaiś ca balikarmabhir āvṛtām / nānādeśanivāsaiś ca vaṇigbhir upaśobhitām // 1.005.014 prasādai ratnavikṛtaiḥ parvatair upaśobhitām / kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm // 1.005.015 citrām aṣṭāpadākārāṃ varanārīgaṇair yutām / sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām // 1.005.016 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām / śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām // 1.005.017 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā / nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām // 1.005.018 vimānam iva siddhānāṃ tapasādhigataṃ divi / suniveśitaveśmāntāṃ narottamasamāvṛtām // 1.005.019 ye ca bāṇair na vidhyanti viviktam aparāparam / śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ // 1.005.020 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane / hantāro niśitaiḥ śastrair balād bāhubalair api // 1.005.021 tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ / purīm āvāsayām āsa rājā daśarathas tadā // 1.005.022 tām agnimadbhir guṇavadbhir āvṛtāṃ ; dvijottamair vedaṣaḍaṅgapāragaiḥ / sahasradaiḥ satyaratair mahātmabhir ; maharṣikalpair ṛṣibhiś ca kevalaiḥ // 1.005.023 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ / dīrghadarśī mahātejāḥ paurajānapadapriyaḥ // 1.006.001 ikṣvākūṇām atiratho yajvā dharmarato vaśī / maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ // 1.006.002 balavān nihatāmitro mitravān vijitendriyaḥ / dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ // 1.006.003 yathā manur mahātejā lokasya parirakṣitā / tathā daśaratho rājā vasañ jagad apālayat // 1.006.004 tena satyābhisaṃdhena trivargam anutiṣṭhatā / pālitā sā purī śreṣṭhendreṇa ivāmarāvatī // 1.006.005 tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ / narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ // 1.006.006 nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame / kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān // 1.006.007 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit / draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ // 1.006.008 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ / muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ // 1.006.009 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān / nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate // 1.006.010 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk / nāhastābharaṇo vāpi dṛśyate nāpy anātmavān // 1.006.011 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ / kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ // 1.006.012 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ / dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe // 1.006.013 na nāstiko nānṛtako na kaś cid abahuśrutaḥ / nāsūyako na cāśakto nāvidvān vidyate tadā // 1.006.014 na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana / kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān // 1.006.015.1 draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān // 1.006.015.2 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ / dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ // 1.006.016 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ / śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ // 1.006.017 sā tenekṣvākunāthena purī suparirakṣitā / yathā purastān manunā mānavendreṇa dhīmatā // 1.006.018 yodhānām agnikalpānāṃ peśalānām amarṣiṇām / saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva // 1.006.019 kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ / vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ // 1.006.020 vindhyaparvapajair mattaiḥ pūrṇā haimavatair api / madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ // 1.006.021 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ / bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī // 1.006.022 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ / sā yojane ca dve bhūyaḥ satyanāmā prakāśate // 1.006.023 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām ; gṛhair vicitrair upaśobhitāṃ śivām / purīm ayodhyāṃ nṛsahasrasaṃkulāṃ ; śaśāsa vai śakrasamo mahīpatiḥ // 1.006.024 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ / śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ // 1.007.001 dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ / aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat // 1.007.002 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau / vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare // 1.007.003 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ / kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ // 1.007.004 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ / krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ // 1.007.005 teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā / kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam // 1.007.006 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ / prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api // 1.007.007 kośasaṃgrahaṇe yuktā balasya ca parigrahe / ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam // 1.007.008 vīrāṃś ca niyatotsāhā rāja śāstram anuṣṭhitāḥ / śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām // 1.007.009 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan / sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam // 1.007.010 śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām / nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit // 1.007.011 kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ / praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat // 1.007.012 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ / hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā // 1.007.013 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ / videśeṣv api vijñātāḥ sarvato buddhiniścayāt // 1.007.014 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ / upapanno guṇopetair anvaśāsad vasuṃdharām // 1.007.015 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan / nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ // 1.007.016 tair mantribhir mantrahitair niviṣṭair ; vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ / sa pārthivo dīptim avāpa yuktas ; tejomayair gobhir ivodito 'rkaḥ // 1.007.017 tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ / sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ // 1.008.001 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ / sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham // 1.008.002 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān / mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ // 1.008.003 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam / śīghram ānaya me sarvān gurūṃs tān sapurohitān // 1.008.004 etac chrutvā rahaḥ sūto rājānam idam abravīt / ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ // 1.008.005 sanatkumāro bhagavān pūrvaṃ kathitavān kathām / ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati // 1.008.006 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ / ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati // 1.008.007 sa vane nityasaṃvṛddho munir vanacaraḥ sadā / nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt // 1.008.008 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ / lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā // 1.008.009 tasyaivaṃ vartamānasya kālaḥ samabhivartata / agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam // 1.008.010 etasminn eva kāle tu romapādaḥ pratāpavān / aṅgeṣu prathitā rājā bhaviṣyati mahābalaḥ // 1.008.011 tasya vyatikramād rājño bhaviṣyati sudāruṇā / anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā // 1.008.012 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ / brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati // 1.008.013 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ / samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet // 1.008.014 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ / vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya // 1.008.015 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam / prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ // 1.008.016 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate / kenopāyena vai śakyam ihānetuṃ sa vīryavān // 1.008.017 tato rājā viniścitya saha mantribhir ātmavān / purohitam amātyāṃś ca preṣayiṣyati satkṛtān // 1.008.018 te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ / na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam // 1.008.019 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān / āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati // 1.008.020 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ / ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate // 1.008.021 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati / sanatkumārakathitam etāvad vyāhṛtaṃ mayā // 1.008.022 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata / yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām // 1.008.023 sumantraś codito rājñā provācedaṃ vacas tadā / yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha // 1.009.001 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ / upāyo nirapāyo 'yam asmābhir abhicintitaḥ // 1.009.002 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ / anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca // 1.009.003 indriyārthair abhimatair naracitta pramāthibhiḥ / puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām // 1.009.004 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ / pralobhya vividhopāyair āneṣyantīha satkṛtāḥ // 1.009.005 śrutvā tatheti rājā ca pratyuvāca purohitam / purohito mantriṇaś ca tathā cakruś ca te tadā // 1.009.006 vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat / āśramasyāvidūre 'smin yatnaṃ kurvanti darśane // 1.009.007 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ / pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt // 1.009.008 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā / strī vā pumān vā yac cānyat sattvaṃ nagara rāṣṭrajam // 1.009.009 tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā / vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ // 1.009.010 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ / ṛṣiputram upāgamya sarvā vacanam abruvan // 1.009.011 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam / ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ // 1.009.012 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ / hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam // 1.009.013 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ / ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi // 1.009.014 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ / kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam // 1.009.015 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai / tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha // 1.009.016 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha / idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ // 1.009.017 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ / ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ // 1.009.018 asmākam api mukhyāni phalānīmāni vai dvija / gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram // 1.009.019 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ / modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān // 1.009.020 tāni cāsvādya tejasvī phalānīti sma manyate / anāsvāditapūrvāṇi vane nityanivāsinām // 1.009.021 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca / gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ // 1.009.022 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ / asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate // 1.009.023 tato 'paredyus taṃ deśam ājagāma sa vīryavān / manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ // 1.009.024 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭa mānasāḥ / upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ // 1.009.025 ehy āśramapadaṃ saumya asmākam iti cābruvan / tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati // 1.009.026 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam / gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ // 1.009.027 tatra cānīyamāne tu vipre tasmin mahātmani / vavarṣa sahasā devo jagat prahlādayaṃs tadā // 1.009.028 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ / pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ // 1.009.029 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ / vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet // 1.009.030 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi / śāntāṃ śāntena manasā rājā harṣam avāpa saḥ // 1.009.031 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ / ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā // 1.009.032 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam / yathā sa devapravaraḥ kathayām āsa buddhimān // 1.010.001 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ / rājā daśaratho nāmnā śrīmān satyapratiśravaḥ // 1.010.002 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati / kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati // 1.010.003 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ / taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ // 1.010.004 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum / āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca // 1.010.005 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca / pradāsyate putravantaṃ śāntā bhartāram ātmavān // 1.010.006 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ / āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā // 1.010.007 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ / ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit // 1.010.008 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ / labhate ca sa taṃ kāmaṃ dvija mukhyād viśāṃ patiḥ // 1.010.009 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ / vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ // 1.010.010 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām / sanatkumāro bhagavān purā devayuge prabhuḥ // 1.010.011 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam / svayam eva mahārāja gatvā sabalavāhanaḥ // 1.010.012 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca / sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ // 1.010.013 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ / abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ // 1.010.014 āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam / ṛṣiputraṃ dadarśādau dīpyamānam ivānalam // 1.010.015 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ / sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā // 1.010.016 romapādena cākhyātam ṛṣiputrāya dhīmate / sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat // 1.010.017 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ / saptāṣṭadivasān rājā rājānam idam abravīt // 1.010.018 śāntā tava sutā rājan saha bhartrā viśāmpate / madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam // 1.010.019 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ / uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā // 1.010.020 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā / sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā // 1.010.021 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā / nanandatur daśaratho romapādaś ca vīryavān // 1.010.022 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ / paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ // 1.010.023.1 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam // 1.010.023.2 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam / tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā // 1.010.024 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha / śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham // 1.010.025 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam / praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā // 1.010.026 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ / kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt // 1.010.027 antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām / saha bhartrā viśālākṣīṃ prītyānandam upāgaman // 1.010.028 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ / uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā // 1.010.029 tataḥ kāle bahutithe kasmiṃś cit sumanohare / vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat // 1.011.001 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam / yajñāya varayām āsa saṃtānārthaṃ kulasya ca // 1.011.002 tatheti ca sa rājānam uvāca ca susatkṛtaḥ / saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // 1.011.003 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam / sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ // 1.011.004 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ / samānayat sa tān viprān samastān vedapāragān // 1.011.005 suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam / purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ // 1.011.006 tān pūjayitvā dharmātmā rājā daśarathas tadā / idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt // 1.011.007 mama lālapyamānasya putrārthaṃ nāsti vai sukham / tadarthaṃ hayamedhena yakṣyāmīti matir mama // 1.011.008 tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā / ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham // 1.011.009 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan / vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam // 1.011.010 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā / saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // 1.011.011 sarvathā prāpyase putrāṃś caturo 'mitavikramān / yasya te dhārmikī buddhir iyaṃ putrārtham āgatāḥ // 1.011.012 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam / amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram // 1.011.013 gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me / samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām // 1.011.014 sarayvāś cottare tīre yajñabhūmir vidhīyatām / śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi // 1.011.015 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā / nāparādho bhavet kaṣṭo yady asmin kratusattame // 1.011.016 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ / vidhihīnasya yajñasya sadyaḥ kartā vinaśyati // 1.011.017 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate / tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha // 1.011.018 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan / pārthivendrasya tad vākyaṃ yathājñaptam akurvata // 1.011.019 tato dvijās te dharmajñam astuvan pārthivarṣabham / anujñātās tataḥ sarve punar jagmur yathāgatam // 1.011.020 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ / visarjayitvā svaṃ veśma praviveśa mahā dyutiḥ // 1.011.021 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat / abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca // 1.012.001 abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam / yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava // 1.012.002 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām / bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān // 1.012.003 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ / tatheti ca sa rājānam abravīd dvijasattamaḥ // 1.012.004 kariṣye sarvam evaitad bhavatā yat samarthitam / tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān // 1.012.005 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān / karmāntikāñ śilpakārān vardhakīn khanakān api // 1.012.006 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān / tathā śucīñ śāstravidaḥ puruṣān subahuśrutān // 1.012.007 yajñakarma samīhantāṃ bhavanto rājaśāsanāt / iṣṭakā bahusāhasrī śīghram ānīyatām iti // 1.012.008 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ / brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ // 1.012.009 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ / tathā paurajanasyāpi kartavyā bahuvistarāḥ // 1.012.010 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ / tathā jānapadasyāpi janasya bahuśobhanam // 1.012.011 dātavyam annaṃ vidhivat satkṛtya na tu līlayā / sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ // 1.012.012 na cāvajñā prayoktavyā kāmakrodhavaśād api / yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā // 1.012.013 teṣām api viśeṣeṇa pūjā kāryā yathākramam / yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate // 1.012.014 tathā bhavantaḥ kurvantu prītisnigdhena cetasā / tataḥ sarve samāgamya vasiṣṭham idam abruvan // 1.012.015 yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate / tataḥ sumantram āhūya vasiṣṭho vākyam abravīt // 1.012.016 nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ / brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ // 1.012.017 samānayasva satkṛtya sarvadeśeṣu mānavān / mithilādhipatiṃ śūraṃ janakaṃ satyavikramam // 1.012.018 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam / tam ānaya mahābhāgaṃ svayam eva susatkṛtam // 1.012.019.1 pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te // 1.012.019.2 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam / sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha // 1.012.020 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam / śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya // 1.012.021 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam / vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam // 1.012.022 prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān / dākṣiṇātyān narendrāṃś ca samastān ānayasva ha // 1.012.023 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale / tān ānaya yathākṣipraṃ sānugān sahabāndhavān // 1.012.024 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā / vyādiśat puruṣāṃs tatra rājñām ānayane śubhān // 1.012.025 svayam eva hi dharmātmā prayayau muniśāsanāt / sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ // 1.012.026 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate / sarvaṃ nivedayanti sma yajñe yad upakalpitam // 1.012.027 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt / avajñayā na dātavyaṃ kasya cil līlayāpi vā // 1.012.028.1 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ // 1.012.028.2 tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ / bahūni ratnāny ādāya rājño daśarathasya ha // 1.012.029 tato vasiṣṭhaḥ suprīto rājānam idam abravīt / upayātā naravyāghra rājānas tava śāsanāt // 1.012.030 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ / yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ // 1.012.031 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt / sarvakāmair upahṛtair upetaṃ vai samantataḥ // 1.012.032 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ / śubhe divasa nakṣatre niryāto jagatīpatiḥ // 1.012.033 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ / ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā // 1.012.034 atha saṃvatsare pūrṇe tasmin prāpte turaṅgame / sarayvāś cottare tīre rājño yajño 'bhyavartata // 1.013.001 ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ / aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ // 1.013.002 karma kurvanti vidhivad yājakā vedapāragāḥ / yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ // 1.013.003 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ / cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ // 1.013.004 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi / prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ // 1.013.005 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana / dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire // 1.013.006 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate / nāvidvān brāhmaṇas tatra nāśatānucaras tathā // 1.013.007 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate / tāpasā bhujate cāpi śramaṇā bhuñjate tathā // 1.013.008 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca / aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate // 1.013.009 dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca / iti saṃcoditās tatra tathā cakrur anekaśaḥ // 1.013.010 annakūṭāś ca bahavo dṛśyante parvatopamāḥ / divase divase tatra siddhasya vidhivat tadā // 1.013.011 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ / aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ // 1.013.012 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan / upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ // 1.013.013 karmāntare tadā viprā hetuvādān bahūn api / prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā // 1.013.014 divase divase tatra saṃstare kuśalā dvijāḥ / sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ // 1.013.015 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ / sadasyas tasya vai rājño nāvādakuśalo dvijaḥ // 1.013.016 prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā / tāvanto bilvasahitāḥ parṇinaś ca tathāpare // 1.013.017 śleṣmātakamayo diṣṭo devadārumayas tathā / dvāv eva tatra vihitau bāhuvyastaparigrahau // 1.013.018 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ / śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan // 1.013.019 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ / aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ // 1.013.020 ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ / saptarṣayo dīptimanto virājante yathā divi // 1.013.021 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ / cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi // 1.013.022.1 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ // 1.013.022.2 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ / niyuktās tatra paśavas tat tad uddiśya daivatam // 1.013.023 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ / śāmitre tu hayas tatra tathā jala carāś ca ye // 1.013.024 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā / paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā // 1.013.025.1 aśvaratnottamaṃ tasya rājño daśarathasya ha // 1.013.025.2 kausalyā taṃ hayaṃ tatra paricarya samantataḥ / kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā // 1.013.026 patatriṇā tadā sārdhaṃ susthitena ca cetasā / avasad rajanīm ekāṃ kausalyā dharmakāmyayā // 1.013.027 hotādhvaryus tathodgātā hayena samayojayan / mahiṣyā parivṛtthyātha vāvātām aparāṃ tathā // 1.013.028 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ / ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ // 1.013.029 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ / yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ // 1.013.030 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ / agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ // 1.013.031 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ / aśvamedhasya caikasya vaitaso bhāga iṣyate // 1.013.032 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ / catuṣṭomam ahas tasya prathamaṃ parikalpitam // 1.013.033 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram / kāritās tatra bahavo vihitāḥ śāstradarśanāt // 1.013.034 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau / abhijid viśvajic caiva aptoryāmo mahākratuḥ // 1.013.035 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ / adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam // 1.013.036 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā / aśvamedhe mahāyajñe svayambhuvihite purā // 1.013.037 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ / ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ // 1.013.038 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam / bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati // 1.013.039 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane / ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa // 1.013.040.1 niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti // 1.013.040.2 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ / daśakoṭiṃ suvarṇasya rajatasya caturguṇam // 1.013.041 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu / ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate // 1.013.042 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ / suprītamanasaḥ sarve pratyūcur muditā bhṛśam // 1.013.043 tataḥ prītamanā rājā prāpya yajñam anuttamam / pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ // 1.013.044 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā / kulasya vardhanaṃ tat tu kartum arhasi suvrata // 1.013.045 tatheti ca sa rājānam uvāca dvijasattamaḥ / bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ // 1.013.046 medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam / labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt // 1.014.001 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt / atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ // 1.014.002 tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt / juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā // 1.014.003 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / bhāgapratigrahārthaṃ vai samavetā yathāvidhi // 1.014.004 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ / abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat // 1.014.005 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ / sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ // 1.014.006 tvayā tasmai varo dattaḥ prītena bhagavan purā / mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe // 1.014.007 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ / śakraṃ tridaśarājānaṃ pradharṣayitum icchati // 1.014.008 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā / atikrāmati durdharṣo varadānena mohitaḥ // 1.014.009 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ / calormimālī taṃ dṛṣṭvā samudro 'pi na kampate // 1.014.010 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt / vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi // 1.014.011 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt / hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ // 1.014.012 tena gandharvayakṣāṇāṃ devadānavarakṣasām / avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā // 1.014.013 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā / tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate // 1.014.014 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam / devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā // 1.014.015 etasminn antare viṣṇur upayāto mahādyutiḥ / brahmaṇā ca samāgamya tatra tasthau samāhitaḥ // 1.014.016 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ / tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā // 1.014.017 rājño daśarathasya tvam ayodhyādhipater vibho / dharmajñasya vadānyasya maharṣisamatejasaḥ // 1.014.018.1 tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca / viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham // 1.014.018.2 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam / avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam // 1.014.019 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān / rākṣaso rāvaṇo mūrkho vīryotsekena bādhate // 1.014.020 tad uddhataṃ rāvaṇam ṛddhatejasaṃ ; pravṛddhadarpaṃ tridaśeśvaradviṣam / virāvaṇaṃ sādhu tapasvikaṇṭakaṃ ; tapasvinām uddhara taṃ bhayāvaham // 1.014.021 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ / jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt // 1.015.001 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ / yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam // 1.015.002 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam / mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge // 1.015.003 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama / yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ // 1.015.004 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ / nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt // 1.015.005 avajñātāḥ purā tena varadānena mānavāḥ / tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa // 1.015.006 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān / pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam // 1.015.007 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ / ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ // 1.015.008 tato vai yajamānasya pāvakād atulaprabham / prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam // 1.015.009 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam / snigdhaharyakṣatanujaśmaśrupravaramūrdhajam // 1.015.010 śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam / śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam // 1.015.011 divākarasamākāraṃ dīptānalaśikhopamam / taptajāmbūnadamayīṃ rājatāntaparicchadām // 1.015.012 divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām / pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva // 1.015.013 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam / prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa // 1.015.014 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ / bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te // 1.015.015 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt / rājann arcayatā devān adya prāptam idaṃ tvayā // 1.015.016 idaṃ tu naraśārdūla pāyasaṃ devanirmitam / prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam // 1.015.017 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai / tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa // 1.015.018 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhyatām / pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm // 1.015.019 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam / mudā paramayā yuktaś cakārābhipradakṣiṇam // 1.015.020 tato daśarathaḥ prāpya pāyasaṃ devanirmitam / babhūva paramaprītaḥ prāpya vittam ivādhanaḥ // 1.015.021 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram / saṃvartayitvā tat karma tatraivāntaradhīyata // 1.015.022 harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau / śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ // 1.015.023 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt / pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ // 1.015.024 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā / ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ // 1.015.025 kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt / pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam // 1.015.026 anucintya sumitrāyai punar eva mahīpatiḥ / evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak // 1.015.027 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ / saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ // 1.015.028 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ / uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam // 1.016.001 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ / viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ // 1.016.002 māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave / nayajñān buddhisaṃpannān viṣṇutulyaparākramān // 1.016.003 asaṃhāryān upāyajñān divyasaṃhananānvitān / sarvāstraguṇasaṃpannān amṛtaprāśanān iva // 1.016.004 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca / yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca // 1.016.005 kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca / sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān // 1.016.006 te tathoktā bhagavatā tat pratiśrutya śāsanam / janayām āsur evaṃ te putrān vānararūpiṇaḥ // 1.016.007 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ / cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ // 1.016.008 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ / aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ // 1.016.009 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ / ṛkṣavānaragopucchāḥ kṣipram evābhijajñire // 1.016.010 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ / ajāyata samastena tasya tasya sutaḥ pṛthak // 1.016.011 golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ / ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca // 1.016.012 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ / nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ // 1.016.013 vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān / kṣobhayeyuś ca vegena samudraṃ saritāṃ patim // 1.016.014 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam / nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān // 1.016.015 gṛhṇīyur api mātaṅgān mattān pravrajato vane / nardamānāṃś ca nādena pātayeyur vihaṃgamān // 1.016.016 īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpimām / śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām // 1.016.017.1 babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn // 1.016.017.2 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ / anye nānāvidhāñ śailān kānanāni ca bhejire // 1.016.018 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam / bhrātarāv upatasthus te sarva eva harīśvarāḥ // 1.016.019 tair meghavṛndācalatulyakāyair ; mahābalair vānarayūthapālaiḥ / babhūva bhūr bhīmaśarīrarūpaiḥ ; samāvṛtā rāmasahāyahetoḥ // 1.016.020 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ / pratigṛhya surā bhāgān pratijagmur yathāgatam // 1.017.001 samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ / praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ // 1.017.002 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ / muditāḥ prayayur deśān praṇamya munipuṃgavam // 1.017.003 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ / praviveśa purīṃ śrīmān puraskṛtya dvijottamān // 1.017.004 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ / anvīyamāno rājñātha sānuyātreṇa dhīmatā // 1.017.005 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam / viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam // 1.017.006 kausalyā śuśubhe tena putreṇāmitatejasā / yathā vareṇa devānām aditir vajrapāṇinā // 1.017.007 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ / sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ // 1.017.008 atha lakṣmaṇaśatrughnau sumitrājanayat sutau / vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau // 1.017.009 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak / guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ // 1.017.010 atītyaikādaśāhaṃ tu nāma karma tathākarot / jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam // 1.017.011 saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā / vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā // 1.017.012.1 teṣāṃ janmakriyādīni sarvakarmāṇy akārayat // 1.017.012.2 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ / babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ // 1.017.013 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ / sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ // 1.017.014 teṣām api mahātejā rāmaḥ satyaparākramaḥ / bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ // 1.017.015 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ / sarvapriyakaras tasya rāmasyāpi śarīrataḥ // 1.017.016 lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ / na ca tena vinā nidrāṃ labhate puruṣottamaḥ // 1.017.017.1 mṛṣṭam annam upānītam aśnāti na hi taṃ vinā // 1.017.017.2 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ / tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan // 1.017.018 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ / prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ // 1.017.019 sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ / babhūva paramaprīto devair iva pitāmahaḥ // 1.017.020 te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ / hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ // 1.017.021 atha rājā daśarathas teṣāṃ dārakriyāṃ prati / cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ // 1.017.022 tasya cintayamānasya mantrimadhye mahātmanaḥ / abhyāgacchan mahātejo viśvāmitro mahāmuniḥ // 1.017.023 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha / śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam // 1.017.024 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ / saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ // 1.017.025 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā / prāptam āvedayām āsur nṛpāyekṣvākave tadā // 1.017.026 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ / pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ // 1.017.027 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam / prahṛṣṭavadano rājā tato 'rghyam upahārayat // 1.017.028 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā / kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam // 1.017.029 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ / ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha // 1.017.030 te sarve hṛṣṭamanasas tasya rājño niveśanam / viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ // 1.017.031 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim / uvāca paramodāro hṛṣṭas tam abhipūjayan // 1.017.032 yathāmṛtasya saṃprāptir yathā varṣam anūdake / yathā sadṛśadāreṣu putrajanmāprajasya ca // 1.017.033.1 pranaṣṭasya yathā lābho yathā harṣo mahodaye / tathaivāgamanaṃ manye svāgataṃ te mahāmune // 1.017.033.2 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ / pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika // 1.017.034.1 adya me saphalaṃ janma jīvitaṃ ca sujīvitam // 1.017.034.2 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ / brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā // 1.017.035 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama / śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho // 1.017.036 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati / icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye // 1.017.037 kāryasya na vimarśaṃ ca gantum arhasi kauśika / kartā cāham aśeṣeṇa daivataṃ hi bhavān mama // 1.017.038 iti hṛdayasukhaṃ niśamya vākyaṃ ; śrutisukham ātmavatā vinītam uktam / prathitaguṇayaśā guṇair viśiṣṭaḥ ; parama ṛṣiḥ paramaṃ jagāma harṣam // 1.017.039 tac chrutvā rājasiṃhasya vākyam adbhutavistaram / hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata // 1.018.001 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ / mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ // 1.018.002 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam / kuruṣva rājaśārdūla bhava satyapratiśravaḥ // 1.018.003 ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha / tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau // 1.018.004 vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau / mārīcaś ca subāhuś ca vīryavantau suśikṣitau // 1.018.005.1 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām // 1.018.005.2 avadhūte tathā bhūte tasmin niyamaniścaye / kṛtaśramo nirutsāhas tasmād deśād apākrame // 1.018.006 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva / tathābhūtā hi sā caryā na śāpas tatra mucyate // 1.018.007 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam / kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi // 1.018.008 śakto hy eṣa mayā gupto divyena svena tejasā / rākṣasā ye vikartāras teṣām api vināśane // 1.018.009 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ / trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati // 1.018.010 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana / na ca tau rāghavād anyo hantum utsahate pumān // 1.018.011 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau / rāmasya rājaśārdūla na paryāptau mahātmanaḥ // 1.018.012 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva / ahaṃ te pratijānāmi hatau tau viddhi rākṣasau // 1.018.013 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam / vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ // 1.018.014 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi / sthiram icchasi rājendra rāmaṃ me dātum arhasi // 1.018.015 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ / vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya // 1.018.016 abhipretam asaṃsaktam ātmajaṃ dātum arhasi / daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam // 1.018.017 nātyeti kālo yajñasya yathāyaṃ mama rāghava / tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ // 1.018.018 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ / virarāma mahātejā viśvāmitro mahāmuniḥ // 1.018.019 iti hṛdayamanovidāraṇaṃ ; munivacanaṃ tad atīva śuśruvān / narapatir agamad bhayaṃ mahad ; vyathitamanāḥ pracacāla cāsanāt // 1.018.020 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam / muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt // 1.019.001 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ / na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ // 1.019.002 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ / anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ // 1.019.003 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ / yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi // 1.019.004 aham eva dhanuṣpāṇir goptā samaramūrdhani / yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ // 1.019.005 nirvighnā vratavaryā sā bhaviṣyati surakṣitā / ahaṃ tatra gamiṣyāmil na rāma netum arhasi // 1.019.006 bālo hy akṛtavidyaś ca na ca vetti balābalam / na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ // 1.019.007.1 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam // 1.019.007.2 viprayukto hi rāmeṇa muhūrtam api notsahe / jīvituṃ muniśārdūla na rāmaṃ netum arhasi // 1.019.008 yadi vā rāghavaṃ brahman netum icchasi suvrata / caturaṅgasamāyuktaṃ mayā saha ca taṃ naya // 1.019.009 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ / duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi // 1.019.010 caturṇām ātmajānāṃ hi prītiḥ paramikā mama / jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi // 1.019.011 kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te / kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava // 1.019.012 kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām / māmakair vā balair brahman mayā vā kūṭayodhinām // 1.019.013 sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe / sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ // 1.019.014 tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata / paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ // 1.019.015 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam / mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ // 1.019.016 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ / sākṣād vaiśravaṇabhrātā putro viśvaraso muneḥ // 1.019.017 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ / tena saṃcoditau tau tu rākṣasau sumahā balau // 1.019.018.1 mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ // 1.019.018.2 ity ukto muninā tena rājovāca muniṃ tadā / na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ // 1.019.019 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake / devadānavagandharvā yakṣāḥ pataga pannagāḥ // 1.019.020 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi / sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ // 1.019.021 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ / sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ // 1.019.022 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam / bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam // 1.019.023 atha kālopamau yuddhe sutau sundopasundayoḥ / yajñavighnakarau tau te naiva dāsyāmi putrakam // 1.019.024 mārīcaś ca subāhuś ca vīryavantau suśikṣitau / tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ // 1.019.025 tac chrutvā vacanaṃ tasya snehaparyākulākṣaram / samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim // 1.020.001 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi / rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ // 1.020.002 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam / mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ // 1.020.003 tasya roṣaparītasya viśvāmitrasya dhīmataḥ / cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān // 1.020.004 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ / nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt // 1.020.005 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ / dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi // 1.020.006 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ / svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi // 1.020.007 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava / iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya // 1.020.008 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ / guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā // 1.020.009 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ / eṣa buddhyādhiko loke tapasaś ca parāyaṇam // 1.020.010 eṣo 'strān vividhān vetti trailokye sacarācare / nainam anyaḥ pumān vetti na ca vetsyanti ke cana // 1.020.011 na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.020.012 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ / kauśikāya purā dattā yadā rājyaṃ praśāsati // 1.020.013 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ / nakarūpā mahāvīryā dīptimanto jayāvahāḥ // 1.020.014 jayā ca suprabhā caiva dakṣakanye sumadhyame / te suvāte 'straśastrāṇi śataṃ parama bhāsvaram // 1.020.015 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā / vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ // 1.020.016 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ / saṃhārān nāma durdharṣān durākrāmān balīyasaḥ // 1.020.017 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ / apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit // 1.020.018 evaṃ vīryo mahātejā viśvāmitro mahātapāḥ / na rāmagamane rājan saṃśayaṃ gantum arhasi // 1.020.019 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam / prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam // 1.021.001 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca / purodhasā vasiṣṭhena maṅgalair abhimantritam // 1.021.002 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam / dadau kuśikaputrāya suprītenāntarātmanā // 1.021.003 tato vāyuḥ sukhasparśo virajasko vavau tadā / viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam // 1.021.004 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ / śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani // 1.021.005 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ / kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt // 1.021.006 kalāpinau dhanuṣpāṇī śobhayānau diśo daśa / viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau // 1.021.007.1 anujagmatur akṣudrau pitāmaham ivāśvinau // 1.021.007.2 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī / sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī // 1.021.008 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe / rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata // 1.021.009 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ / mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā // 1.021.010 na śramo na jvaro vā te na rūpasya viparyayaḥ / na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ // 1.021.011 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana / triṣu lokeṣu vā rāma na bhavet sadṛśas tava // 1.021.012 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye / nottare pratipattavyo samo loke tavānagha // 1.021.013 etadvidyādvaye labdhe bhavitā nāsti te samaḥ / balā cātibalā caiva sarvajñānasya mātarau // 1.021.014 kṣutpipāse na te rāma bhaviṣyete narottama / balām atibalāṃ caiva paṭhataḥ pathi rāghava // 1.021.015.1 vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi // 1.021.015.2 pitāmahasute hy ete vidye tejaḥsamanvite / pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika // 1.021.016 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ / tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ // 1.021.017 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ / pratijagrāha te vidye maharṣer bhāvitātmanaḥ // 1.021.018.1 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ // 1.021.018.2 gurukāryāṇi sarvāṇi niyujya kuśikātmaje / ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ // 1.021.019 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ / abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare // 1.022.001 kausalyā suprajā rāma pūrvā saṃdhyā pravartate / uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam // 1.022.002 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau / snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam // 1.022.003 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam / abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ // 1.022.004 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm / dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe // 1.022.005 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām / bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ // 1.022.006 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam / ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ // 1.022.007 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān / bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau // 1.022.008 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ / abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ // 1.022.009 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ // 1.022.010 tapasyantam iha sthāṇuṃ niyamena samāhitam / kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam // 1.022.011.1 dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā // 1.022.011.2 dagdhasya tasya raudreṇa cakṣuṣā raghunandana / vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ // 1.022.012 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā / aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha // 1.022.013 anaṅga iti vikhyātas tadā prabhṛti rāghava / sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha // 1.022.014 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā / śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate // 1.022.015 ihādya rajanīṃ rāma vasema śubhadarśana / puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam // 1.022.016 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā / vijñāya paramaprītā munayo harṣam āgaman // 1.022.017 arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje / rāmalakṣmaṇayoḥ paścād akurvann atithikriyām // 1.022.018 satkāraṃ samanuprāpya kathābhir abhirañjayan / nyavasan susukhaṃ tatra kāmāśramapade tadā // 1.022.019 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau / viśvāmitraṃ puraskṛtya nadyās tīram upāgatau // 1.023.001 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ / upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan // 1.023.002 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ / ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ // 1.023.003 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca / tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām // 1.023.004 atha rāmaḥ sarinmadhye papraccha munipuṅgavam / vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ // 1.023.005 rāghavasya vacaḥ śrutvā kautūhala samanvitam / kathayām āsa dharmātmā tasya śabdasya niścayam // 1.023.006 kailāsaparvate rāma manasā nirmitaṃ saraḥ / brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ // 1.023.007 tasmāt susrāva sarasaḥ sāyodhyām upagūhate / saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā // 1.023.008 tasyāyam atulaḥ śabdo jāhnavīm abhivartate / vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru // 1.023.009 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau / tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau // 1.023.010 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ / aviprahatam aikṣvākaḥ papraccha munipuṃgavam // 1.023.011 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam / bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ // 1.023.012 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ / siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam // 1.023.013 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ / saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam // 1.023.014 tam uvāca mahātejā viśvāmitro mahāmuniḥ / śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam // 1.023.015 etau janapadau sphītau pūrvam āstāṃ narottama / maladāś ca karūṣāś ca devanirmāṇa nirmitau // 1.023.016 purā vṛtravadhe rāma malena samabhiplutam / kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat // 1.023.017 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ / kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan // 1.023.018 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca / śarīrajaṃ mahendrasya tato harṣaṃ prapedire // 1.023.019 nirmalo niṣkarūṣaś ca śucir indro yadābhavat / dadau deśasya suprīto varaṃ prabhur anuttamam // 1.023.020 imau janapadau sthītau khyātiṃ loke gamiṣyataḥ / maladāś ca karūṣāś ca mamāṅgamaladhāriṇau // 1.023.021 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan / deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā // 1.023.022 etau janapadau sthītau dīrghakālam ariṃdama / maladāś ca karūṣāś ca muditau dhanadhānyataḥ // 1.023.023 kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī / balaṃ nāgasahasrasya dhārayantī tadā hy abhūt // 1.023.024 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ / mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ // 1.023.025 imau janapadau nityaṃ vināśayati rāghava / maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī // 1.023.026 seyaṃ panthānam āvārya vasaty atyardhayojane / ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ // 1.023.027 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm / manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ // 1.023.028 na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam / yakṣiṇyā ghorayā rāma utsāditam asahyayā // 1.023.029 etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam / yakṣyā cotsāditaṃ sarvam adyāpi na nivartate // 1.023.030 atha tasyāprameyasya muner vacanam uttamam / śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram // 1.024.001 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava / kathaṃ nāgasahasrasya dhārayaty abalā balam // 1.024.002 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā / varadānakṛtaṃ vīryaṃ dhārayaty abalā balam // 1.024.003 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān / anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ // 1.024.004 pitāmahas tu suprītas tasya yakṣapates tadā / kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ // 1.024.005 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ / na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ // 1.024.006 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm / jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm // 1.024.007 kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata / mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat // 1.024.008 sunde tu nihate rāma agastyam ṛṣisattamam / tāṭakā saha putreṇa pradharṣayitum icchati // 1.024.009 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ / agastyaḥ paramakruddhas tāṭakām api śaptavān // 1.024.010 puruṣādī mahāyakṣī virūpā vikṛtānanā / idaṃ rūpam apahāya dāruṇaṃ rūpam astu te // 1.024.011 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā / deśam utsādayaty enam agastyacaritaṃ śubham // 1.024.012 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām / gobrāhmaṇahitārthāya jahi duṣṭaparākramām // 1.024.013 na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān / nihantuṃ triṣu lokeṣu tvām ṛte raghunandana // 1.024.014 na hi te strīvadhakṛte ghṛṇā kāryā narottama / cāturvarṇyahitārthāya kartavyaṃ rājasūnunā // 1.024.015 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ / adharmyāṃ jahi kākutsha dharmo hy asyā na vidyate // 1.024.016 śrūyate hi purā śakro virocanasutāṃ nṛpa / pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat // 1.024.017 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā / anindraṃ lokam icchantī kāvyamātā niṣūditā // 1.024.018 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ / adharmaniratā nāryo hatāḥ puruṣasattamaiḥ // 1.024.019 muner vacanam aklībaṃ śrutvā naravarātmajaḥ / rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ // 1.025.001 pitur vacananirdeśāt pitur vacanagauravāt / vacanaṃ kauśikasyeti kartavyam aviśaṅkayā // 1.025.002 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā / pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ // 1.025.003 so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ / kariṣyāmi na saṃdehas tāṭakāvadham uttamam // 1.025.004 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca / tava caivāprameyasya vacanaṃ kartum udyataḥ // 1.025.005 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ / jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan // 1.025.006 tena śabdena vitrastās tāṭakā vanavāsinaḥ / tāṭakā ca susaṃkruddhā tena śabdena mohitā // 1.025.007 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā / śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ // 1.025.008 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām / pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata // 1.025.009 paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ / bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca // 1.025.010 enāṃ paśya durādharṣāṃ māyā balasamanvitām / vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām // 1.025.011 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām / vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ // 1.025.012 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā / udyamya bāhū garjantī rāmam evābhyadhāvata // 1.025.013 tām āpatantīṃ vegena vikrāntām aśanīm iva / śareṇorasi vivyādha sā papāta mamāra ca // 1.025.014 tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā / sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan // 1.025.015 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ / surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan // 1.025.016 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ / toṣitāḥ karmaṇānena snehaṃ darśaya rāghave // 1.025.017 prajāpater bhṛśāśvasya putrān satyaparākramān / tapobalabhṛtān brahman rāghavāya nivedaya // 1.025.018 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ / kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā // 1.025.019 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam / viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate // 1.025.020 tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ / mūrdhni rāmam upāghrāya idaṃ vacanam abravīt // 1.025.021 ihādya rajanīṃ rāma vasema śubhadarśana / śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama // 1.025.022 atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ / prahasya rāghavaṃ vākyam uvāca madhurākṣaram // 1.026.001 patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ / prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ // 1.026.002 devāsuragaṇān vāpi sagandharvoragān api / yair amitrān prasahyājau vaśīkṛtya jayiṣyasi // 1.026.003 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ / daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava // 1.026.004 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca / viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca // 1.026.005 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā / astraṃ brahmaśiraś caiva aiṣīkam api rāghava // 1.026.006 dadāmi te mahābāho brāhmam astram anuttamam / gade dve caiva kākutstha modakī śikharī ubhe // 1.026.007 pradīpte naraśārdūla prayacchāmi nṛpātmaja / dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca // 1.026.008 vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam / aśanī dve prayacchāmi śuṣkārdre raghunandana // 1.026.009 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā / āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ // 1.026.010 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava / astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca // 1.026.011 śakti dvayaṃ ca kākutstha dadāmi tava cānagha / kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam // 1.026.012 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ / vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ // 1.026.013 asiratnaṃ mahābāho dadāmi nṛvarātmaja / gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ // 1.026.014 prasvāpanapraśamane dadmi sauraṃ ca rāghava / darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane // 1.026.015 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā / paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ // 1.026.016.1 pratīccha naraśārdūla rājaputra mahāyaśaḥ // 1.026.016.2 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam / saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja // 1.026.017 satyam astraṃ mahābāho tathā māyādharaṃ param / ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam // 1.026.018 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam / dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam // 1.026.019 etān nāma mahābāho kāmarūpān mahābalān / gṛhāṇa paramodārān kṣipram eva nṛpātmaja // 1.026.020 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā / dadau rāmāya suprīto mantragrāmam anuttamam // 1.026.021 japatas tu munes tasya viśvāmitrasya dhīmataḥ / upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam // 1.026.022 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā / ime sma paramodāra kiṃkarās tava rāghava // 1.026.023 pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā / manasā me bhaviṣyadhvam iti tāny abhyacodayat // 1.026.024 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim / abhivādya mahātejā gamanāyopacakrame // 1.026.025 pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ / gacchann eva ca kākutstho viśvāmitram athābravīt // 1.027.001 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api / astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava // 1.027.002 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ / saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ // 1.027.003 satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca / pratihārataraṃ nāma parāṅmukham avāṅmukham // 1.027.004 lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau / daśākṣaśatavaktrau ca daśaśīrṣaśatodarau // 1.027.005 padmanābhamahānābhau dundunābhasunābhakau / jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau // 1.027.006 yaugandharaharidrau ca daityapramathanau tathā / pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau // 1.027.007 karavīrakaraṃ caiva dhanadhānyau ca rāghava / kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā // 1.027.008 jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā / bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ // 1.027.009 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava / divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ // 1.027.010 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ / ime sma naraśārdūla śādhi kiṃ karavāma te // 1.027.011 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ / mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha // 1.027.012 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam / evam astv iti kākutstham uktvā jagmur yathāgatam // 1.027.013 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim / gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt // 1.027.014 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ / vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me // 1.027.015 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca / nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam // 1.027.016 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt / anayā tv avagacchāmi deśasya sukhavattayā // 1.027.017 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam / saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ // 1.027.018 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ / viśvāmitro mahātejā vyākhyātum upacakrame // 1.028.001 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ / siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ // 1.028.002 etasminn eva kāle tu rājā vairocanir baliḥ / nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān // 1.028.003.1 kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ // 1.028.003.2 bales tu yajamānasya devāḥ sāgnipurogamāḥ / samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame // 1.028.004 balir vairocanir viṣṇo yajate yajñam uttamam / asamāpte kratau tasmin svakāryam abhipadyatām // 1.028.005 ye cainam abhivartante yācitāra itas tataḥ / yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati // 1.028.006 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ / vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam // 1.028.007 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati / siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ // 1.028.008 atha viṣṇur mahātejā adityāṃ samajāyata / vāmanaṃ rūpam āsthāya vairocanim upāgamat // 1.028.009 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ / ākramya lokāṃl lokātmā sarvabhūtahite rataḥ // 1.028.010 mahendrāya punaḥ prādān niyamya balim ojasā / trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ // 1.028.011 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ / mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate // 1.028.012 etam āśramam āyānti rākṣasā vighnakāriṇaḥ / atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ // 1.028.013 adya gacchāmahe rāma siddhāśramam anuttamam / tad āśramapadaṃ tāta tavāpy etad yathā mama // 1.028.014 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ / utpatyotpatya sahasā viśvāmitram apūjayan // 1.028.015 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate / tathaiva rājaputrābhyām akurvann atithikriyām // 1.028.016 muhūrtam atha viśrāntau rājaputrāv ariṃdamau / prāñjalī muniśārdūlam ūcatū raghunandanau // 1.028.017 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava / siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava // 1.028.018 evam ukto mahātejā viśvāmitro mahāmuniḥ / praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ // 1.028.019 kumārāv api tāṃ rātrim uṣitvā susamāhitau / prabhātakāle cotthāya viśvāmitram avandatām // 1.028.020 atha tau deśakālajñau rājaputrāv ariṃdamau / deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ // 1.029.001 bhagavañ śrotum icchāvo yasmin kāle niśācarau / saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam // 1.029.002 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā / sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau // 1.029.003 adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām / dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati // 1.029.004 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau / anidrau ṣaḍahorātraṃ tapovanam arakṣatām // 1.029.005 upāsāṃ cakratur vīrau yattau paramadhanvinau / rarakṣatur munivaraṃ viśvāmitram ariṃdamau // 1.029.006 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate / saumitram abravīd rāmo yatto bhava samāhitaḥ // 1.029.007 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā / prajajvāla tato vediḥ sopādhyāyapurohitā // 1.029.008 mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate / ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ // 1.029.009 āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ / tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām // 1.029.010 mārīcaś ca subāhuś ca tayor anucarās tathā / āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan // 1.029.011 tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ / lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt // 1.029.012 paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān / mānavāstrasamādhūtān anilena yathāghanān // 1.029.013 mānavaṃ paramodāram astraṃ paramabhāsvaram / cikṣepa paramakruddho mārīcor asi rāghavaḥ // 1.029.014 sa tena paramāstreṇa mānavena samāhitaḥ / saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave // 1.029.015 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam / nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt // 1.029.016 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam / mohayitvā nayaty enaṃ na ca prāṇair viyujyate // 1.029.017 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ / rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān // 1.029.018 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ / subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi // 1.029.019 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ / rāghavaḥ paramodāro munīnāṃ mudam āvahan // 1.029.020 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ / ṛṣibhiḥ pūjitas tatra yathendro vijaye purā // 1.029.021 atha yajñe samāpte tu viśvāmitro mahāmuniḥ / nirītikā diśo dṛṣṭvā kākutstham idam abravīt // 1.029.022 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā / siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ // 1.029.023 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau / ūṣatur muditau vīrau prahṛṣṭenāntarātmanā // 1.030.001 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau / viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ // 1.030.002 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam / ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau // 1.030.003 imau svo muniśārdūla kiṃkarau samupasthitau / ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim // 1.030.004 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ / viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan // 1.030.005 maithilasya naraśreṣṭha janakasya bhaviṣyati / yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam // 1.030.006 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi / adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi // 1.030.007 tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ / aprameyabalaṃ ghoraṃ makhe paramabhāsvaram // 1.030.008 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ / kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ // 1.030.009 dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ / na śekur āropayituṃ rājaputrā mahābalāḥ // 1.030.010 tad dhanur naraśārdūla maithilasya mahātmanaḥ / tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam // 1.030.011 tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ / yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ // 1.030.012 evam uktvā munivaraḥ prasthānam akarot tadā / sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ // 1.030.013 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham / uttare jāhnavītīre himavantaṃ śiloccayam // 1.030.014 pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam / uttarāṃ diśam uddiśya prasthātum upacakrame // 1.030.015 taṃ vrajantaṃ munivaram anvagād anusāriṇām / śakaṭī śatamātraṃ tu prayāṇe brahmavādinām // 1.030.016 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ / anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim // 1.030.017 te gatvā dūram adhvānaṃ lambamāne divākare / vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ // 1.030.018 te 'staṃ gate dinakare snātvā hutahutāśanāḥ / viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ // 1.030.019 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca / agrato niṣasādātha viśvāmitrasya dhīmataḥ // 1.030.020 atha rāmo mahātejā viśvāmitraṃ mahāmunim / papraccha muniśārdūlaṃ kautūhalasamanvitaḥ // 1.030.021 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ / śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ // 1.030.022 codito rāmavākyena kathayām āsa suvrataḥ / tasya deśasya nikhilam ṛṣimadhye mahātapāḥ // 1.030.023 brahmayonir mahān āsīt kuśo nāma mahātapāḥ / vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān // 1.031.001 kuśāmbaṃ kuśanābhaṃ ca ādhūrta rajasaṃ vasum / dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā // 1.031.002.1 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ // 1.031.002.2 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ / niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā // 1.031.003 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm / kuśanābhas tu dharmātmā paraṃ cakre mahodayam // 1.031.004 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ / cakre puravaraṃ rājā vasuś cakre girivrajam // 1.031.005 eṣā vasumatī rāma vasos tasya mahātmanaḥ / ete śailavarāḥ pañca prakāśante samantataḥ // 1.031.006 sumāgadhī nadī ramyā māgadhān viśrutāyayau / pañcānāṃ śailamukhyānāṃ madhye māleva śobhate // 1.031.007 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ / pūrvābhicaritā rāma sukṣetrā sasyamālinī // 1.031.008 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam / janayām āsa dharmātmā ghṛtācyāṃ raghunandana // 1.031.009 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ / udyānabhūmim āgamya prāvṛṣīva śatahradāḥ // 1.031.010 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava / āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ // 1.031.011 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi / udyānabhūmim āgamya tārā iva ghanāntare // 1.031.012 tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ / dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt // 1.031.013 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha / mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha // 1.031.014 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ / apahāsya tato vākyaṃ kanyāśatam athābravīt // 1.031.015 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama / prabhāvajñāś ca te sarvāḥ kim asmān avamanyase // 1.031.016 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama / sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam // 1.031.017 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam / nāvamanyasva dharmeṇa svayaṃvaram upāsmahe // 1.031.018 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ / yasya no dāsyati pitā sa no bhartā bhaviṣyati // 1.031.019 tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ / praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ // 1.031.020 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham / dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt // 1.031.021 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate / kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha // 1.031.022 tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ / śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata // 1.032.001 vāyuḥ sarvātmako rājan pradharṣayitum icchati / aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate // 1.032.002 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ / pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava // 1.032.003 tena pāpānubandhena vacanaṃ na pratīcchatā / evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam // 1.032.004 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ / pratyuvāca mahātejāḥ kanyāśatam anuttamam // 1.032.005 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam / aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama // 1.032.006 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā / duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ // 1.032.007 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ / kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ // 1.032.008 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat / visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ // 1.032.009 mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ / deśe kāle pradānasya sadṛśe pratipādanam // 1.032.010 etasminn eva kāle tu cūlī nāma mahāmuniḥ / ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat // 1.032.011 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate / somadā nāma bhadraṃ te ūrmilā tanayā tadā // 1.032.012 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā / uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ // 1.032.013 sa ca tāṃ kālayogena provāca raghunandana / parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam // 1.032.014 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram / uvāca paramaprītā vākyajñā vākyakovidam // 1.032.015 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ / brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam // 1.032.016 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit / brāhmeṇopagatāyāś ca dātum arhasi me sutam // 1.032.017 tasyāḥ prasanno brahmarṣir dadau putram anuttamam / brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam // 1.032.018 sa rājā brahmadattas tu purīm adhyavasat tadā / kāmpilyāṃ parayā lakṣmyā devarājo yathā divam // 1.032.019 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ / brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā // 1.032.020 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ / dadau kanyāśataṃ rājā suprītenāntarātmanā // 1.032.021 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana / brahmadatto mahī pālas tāsāṃ devapatir yathā // 1.032.022 spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ / yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā // 1.032.023 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ / babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ // 1.032.024 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ / sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā // 1.032.025 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām / yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata // 1.032.026 kṛtodvāhe gate tasmin brahmadatte ca rāghava / aputraḥ putralābhāya pautrīm iṣṭim akalpayat // 1.033.001 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim / uvāca paramaprītaḥ kuśo brahmasutas tadā // 1.033.002 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ / gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm // 1.033.003 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim / jagāmākāśam āviśya brahmalokaṃ sanātanam // 1.033.004 kasya cit tv atha kālasya kuśanābhasya dhīmataḥ / jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ // 1.033.005 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ / kuśavaṃśaprasūto 'smi kauśiko raghunandana // 1.033.006 pūrvajā bhaginī cāpi mama rāghava suvratā / nāmnā satyavatī nāma ṛcīke pratipāditā // 1.033.007 saśarīrā gatā svargaṃ bhartāram anuvartinī / kauśikī paramodārā sā pravṛttā mahānadī // 1.033.008 divyā puṇyodakā ramyā himavantam upāśritā / lokasya hitakāmārthaṃ pravṛttā bhaginī mama // 1.033.009 tato 'haṃ himavatpārśve vasāmi niyataḥ sukham / bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana // 1.033.010 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā / pativratā mahābhāgā kauśikī saritāṃ varā // 1.033.011 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ / siddhāśramam anuprāpya siddho 'smi tava tejasā // 1.033.012 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā / deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi // 1.033.013 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama / nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ // 1.033.014 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ / naiśena tamasā vyāptā diśaś ca raghunandana // 1.033.015 śanair viyujyate saṃdhyā nabho netrair ivāvṛtam / nakṣatratārāgahanaṃ jyotirbhir avabhāsate // 1.033.016 uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ / hlādayan prāṇināṃ loke manāṃsi prabhayā vibho // 1.033.017 naiśāni sarvabhūtāni pracaranti tatas tataḥ / yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ // 1.033.018 evam uktvā mahātejā virarāma mahāmuniḥ / sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan // 1.033.019 rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ / praśasya muniśārdūlaṃ nidrāṃ samupasevate // 1.033.020 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ / niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata // 1.034.001 suprabhātā niśā rāma pūrvā saṃdhyā pravartate / uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya // 1.034.002 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām / gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha // 1.034.003 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ / katareṇa pathā brahman saṃtariṣyāmahe vayam // 1.034.004 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam / eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ // 1.034.005 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā / jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām // 1.034.006 tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām / babhūvur muditāḥ sarve munayaḥ saharāghavāḥ // 1.034.007.1 tasyās tīre tataś cakrus te āvāsaparigraham // 1.034.007.2 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ / hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ // 1.034.008 viviśur jāhnavītīre śucau muditamānasāḥ / viśvāmitraṃ mahātmānaṃ parivārya samantataḥ // 1.034.009 saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt / bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm // 1.034.010.1 trailokyaṃ katham ākramya gatā nadanadīpatim // 1.034.010.2 codito rāma vākyena viśvāmitro mahāmuniḥ / vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame // 1.034.011 śailendro himavān nāma dhātūnām ākaro mahān / tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi // 1.034.012 yā meruduhitā rāma tayor mātā sumadhyamā / nāmnā menā manojñā vai patnī himavataḥ priyā // 1.034.013 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā / umā nāma dvitīyābhūt kanyā tasyaiva rāghava // 1.034.014 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā / śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm // 1.034.015 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm / svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā // 1.034.016 pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ / gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā // 1.034.017 yā cānyā śailaduhitā kanyāsīd raghunandana / ugraṃ sā vratam āsthāya tapas tepe tapodhanā // 1.034.018 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām / rudrāyāpratirūpāya umāṃ lokanamaskṛtām // 1.034.019 ete te śaila rājasya sute lokanamaskṛte / gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava // 1.034.020 etat te dharmam ākhyātaṃ yathā tripathagā nadī / khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara // 1.034.021 ukta vākye munau tasminn ubhau rāghavalakṣmaṇau / pratinandya kathāṃ vīrāv ūcatur munipuṃgavam // 1.035.001 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā / duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi // 1.035.002 vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam / trīn patho hetunā kena pāvayel lokapāvanī // 1.035.003 kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā / triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā // 1.035.004 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ / nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat // 1.035.005 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ / dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame // 1.035.006 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam / na cāpi tanayo rāma tasyām āsīt paraṃtapa // 1.035.007 tato devāḥ samudvignāḥ pitāmahapurogamāḥ / yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate // 1.035.008 abhigamya surāḥ sarve praṇipatyedam abruvan / devadeva mahādeva lokasyāsya hite rata // 1.035.009.1 surāṇāṃ praṇipātena prasādaṃ kartum arhasi // 1.035.009.2 na lokā dhārayiṣyanti tava tejaḥ surottama / brāhmeṇa tapasā yukto devyā saha tapaś cara // 1.035.010 trailokyahitakāmārthaṃ tejas tejasi dhāraya / rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi // 1.035.011 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ / bāḍham ity abravīt sarvān punaś cedam uvāca ha // 1.035.012 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā / tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu // 1.035.013 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam / dhārayiṣyati kas tan me bruvantu surasattamāḥ // 1.035.014 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam / yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati // 1.035.015 evam uktaḥ surapatiḥ pramumoca mahītale / tejasā pṛthivī yena vyāptā sagirikānanā // 1.035.016 tato devāḥ punar idam ūcuś cātha hutāśanam / praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ // 1.035.017 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ / divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham // 1.035.018.1 yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ // 1.035.018.2 athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā / pūjayām āsur atyarthaṃ suprītamanasas tataḥ // 1.035.019 atha śaila sutā rāma tridaśān idam abravīt / samanyur aśapat sarvān krodhasaṃraktalocanā // 1.035.020 yasmān nivāritā caiva saṃgatā putrakāmyayā / apatyaṃ sveṣu dāreṣu notpādayitum arhatha // 1.035.021.1 adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ // 1.035.021.2 evam uktvā surān sarvāñ śaśāpa pṛthivīm api / avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi // 1.035.022 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā / prāpsyasi tvaṃ sudurmedhe mama putram anicchatī // 1.035.023 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā / gamanāyopacakrāma diśaṃ varuṇapālitām // 1.035.024 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ / himavatprabhave śṛṅge saha devyā maheśvaraḥ // 1.035.025 eṣa te vistaro rāma śailaputryā niveditaḥ / gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ // 1.035.026 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā / senāpatim abhīpsantaḥ pitāmaham upāgaman // 1.036.001 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham / praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ // 1.036.002 yo naḥ senāpatir deva datto bhagavatā purā / sa tapaḥ param āsthāya tapyate sma sahomayā // 1.036.003 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā / saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ // 1.036.004 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / sāntvayan madhurair vākyais tridaśān idam abravīt // 1.036.005 śailaputryā yad uktaṃ tan na prajāsyatha patniṣu / tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ // 1.036.006 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ / janayiṣyati devānāṃ senāpatim ariṃdamam // 1.036.007 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam / umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ // 1.036.008 tac chrutvā vacanaṃ tasya kṛtārthā raghunandana / praṇipatya surāḥ sarve pitāmaham apūjayan // 1.036.009 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam / agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ // 1.036.010 devakāryam idaṃ deva samādhatsva hutāśana / śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja // 1.036.011 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ / garbhaṃ dhāraya vai devi devatānām idaṃ priyam // 1.036.012 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat / sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata // 1.036.013 samantatas tadā devīm abhyaṣiñcata pāvakaḥ / sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana // 1.036.014 tam uvāca tato gaṅgā sarvadevapurohitam / aśaktā dhāraṇe deva tava tejaḥ samuddhatam // 1.036.015.1 dahyamānāgninā tena saṃpravyathitacetanā // 1.036.015.2 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ / iha haimavate pāde garbho 'yaṃ saṃniveśyatām // 1.036.016 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram / utsasarja mahātejāḥ srotobhyo hi tadānagha // 1.036.017 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham / kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham // 1.036.018 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata / malaṃ tasyābhavat tatra trapusīsakam eva ca // 1.036.019 tad etad dharaṇīṃ prāpya nānādhātur avardhata // 1.036.020 nikṣiptamātre garbhe tu tejobhir abhirañjitam / sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam // 1.036.021 jātarūpam iti khyātaṃ tadā prabhṛti rāghava / suvarṇaṃ puruṣavyāghra hutāśanasamaprabham // 1.036.022 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ / kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan // 1.036.023 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam / daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ // 1.036.024 tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan / putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ // 1.036.025 teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave / snāpayan parayā lakṣmyā dīpyamānam ivānalam // 1.036.026 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt / kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam // 1.036.027 prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam / ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ // 1.036.028 gṛhītvā kṣīram ekāhnā sukumāra vapus tadā / ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ // 1.036.029 surasenāgaṇapatiṃ tatas tam amaladyutim / abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ // 1.036.030 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca // 1.036.031 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram / punar evāparaṃ vākyaṃ kākutstham idam abravīt // 1.037.001 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ / sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ // 1.037.002 vaidarbhaduhitā rāma keśinī nāma nāmataḥ / jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī // 1.037.003 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi / dvitīyā sagarasyāsīt patnī sumatisaṃjñitā // 1.037.004 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ / himavantaṃ samāsādya bhṛguprasravaṇe girau // 1.037.005 atha varṣa śate pūrṇe tapasārādhito muniḥ / sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ // 1.037.006 apatyalābhaḥ sumahān bhaviṣyati tavānagha / kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha // 1.037.007 ekā janayitā tāta putraṃ vaṃśakaraṃ tava / ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati // 1.037.008 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam / ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā // 1.037.009 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati / śrotum icchāvahe brahman satyam astu vacas tava // 1.037.010 tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ / uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām // 1.037.011 eko vaṃśakaro vāstu bahavo vā mahābalāḥ / kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati // 1.037.012 munes tu vacanaṃ śrutvā keśinī raghunandana / putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau // 1.037.013 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā / mahotsāhān kīrtimato jagrāha sumatiḥ sutān // 1.037.014 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca / jagāma svapuraṃ rājā sabhāryā raghunandana // 1.037.015 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata / asamañja iti khyātaṃ keśinī sagarātmajam // 1.037.016 sumatis tu naravyāghra garbhatumbaṃ vyajāyata / ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ // 1.037.017 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan / kālena mahatā sarve yauvanaṃ pratipedire // 1.037.018 atha dīrgheṇa kālena rūpayauvanaśālinaḥ / ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā // 1.037.019 sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ / bālān gṛhītvā tu jale sarayvā raghunandana // 1.037.020.1 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai // 1.037.020.2 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt // 1.037.021 tasya putro 'ṃśumān nāma asamañjasya vīryavān / saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ // 1.037.022 tataḥ kālena mahatā matiḥ samabhijāyata / sagarasya naraśreṣṭha yajeyam iti niścitā // 1.037.023 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā / yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame // 1.037.024 viśvāmitravacaḥ śrutvā kathānte raghunandana / uvāca paramaprīto muniṃ dīptam ivānalam // 1.038.001 śrotum ichāmi bhadraṃ te vistareṇa kathām imām / pūrvako me kathaṃ brahman yajñaṃ vai samupāharat // 1.038.002 viśvāmitras tu kākutstham uvāca prahasann iva / śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ // 1.038.003 śaṃkaraśvaśuro nāma himavān acalottamaḥ / vindhyaparvatam āsādya nirīkṣete parasparam // 1.038.004 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama / sa hi deśo naravyāghra praśasto yajñakarmaṇi // 1.038.005 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ / aṃśumān akarot tāta sagarasya mate sthitaḥ // 1.038.006 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ / rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat // 1.038.007 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ / upādhyāya gaṇāḥ sarve yajamānam athābruvan // 1.038.008 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate / hartāraṃ jahi kākutstha hayaś caivopanīyatām // 1.038.009 yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ / tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet // 1.038.010 upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ / ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha // 1.038.011 gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ / mantrapūtair mahābhāgair āsthito hi mahākratuḥ // 1.038.012 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ / samudramālinīṃ sarvāṃ pṛthivīm anugacchata // 1.038.013 ekaikaṃ yojanaṃ putrā vistāram abhigacchata // 1.038.014 yāvat turagasaṃdarśas tāvat khanata medinīm / tam eva hayahartāraṃ mārgamāṇā mamājñayā // 1.038.015 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham / iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam // 1.038.016 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ / jagmur mahītalaṃ rāma pitur vacanayantritāḥ // 1.038.017 yojanāyām avistāram ekaiko dharaṇītalam / bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ // 1.038.018 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ / bhidyamānā vasumatī nanāda raghunandana // 1.038.019 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava / rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat // 1.038.020 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana / bibhidur dharaṇīṃ vīrā rasātalam anuttamam // 1.038.021 evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ / khananto nṛpaśārdūla sarvataḥ paricakramuḥ // 1.038.022 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ / saṃbhrāntamanasaḥ sarve pitāmaham upāgaman // 1.038.023 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā / ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ // 1.038.024 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ / bahavaś ca mahātmāno vadhyante jalacāriṇaḥ // 1.038.025 ayaṃ yajñahano 'smākam anenāśvo 'panīyate / iti te sarvabhūtāni nighnanti sagarātmajaḥ // 1.038.026 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ / pratyuvāca susaṃtrastān kṛtāntabalamohitān // 1.039.001 yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ / kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām // 1.039.002 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ / sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām // 1.039.003 pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ / devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam // 1.039.004 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām / pṛthivyāṃ bhidyamānāyāṃ nirghāta sama niḥsvanaḥ // 1.039.005 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam / sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan // 1.039.006 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ / devadānavarakṣāṃsi piśācoragakiṃnarāḥ // 1.039.007 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca / kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām // 1.039.008 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ / samanyur abravīd vākyaṃ sagaro raghunandana // 1.039.009 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam / aśvahartāram āsādya kṛtārthāś ca nivartatha // 1.039.010 pitur vacanam āsthāya sagarasya mahātmanaḥ / ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan // 1.039.011 khanyamāne tatas tasmin dadṛśuḥ parvatopamam / diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam // 1.039.012 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana / śirasā dhārayām āsa virūpākṣo mahāgajaḥ // 1.039.013 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ / khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet // 1.039.014 taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam / mānayanto hi te rāma jagmur bhittvā rasātalam // 1.039.015 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ / dakṣiṇasyām api diśi dadṛśus te mahāgajam // 1.039.016 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam / śirasā dhārayantaṃ te vismayaṃ jagmur uttamam // 1.039.017 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ / ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam // 1.039.018 paścimāyām api diśi mahāntam acalopamam / diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ // 1.039.019 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam / khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā // 1.039.020 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram / bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām // 1.039.021 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam / ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam // 1.039.022 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam / roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ // 1.039.023 dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam / hayaṃ ca tasya devasya carantam avidūrataḥ // 1.039.024 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ / abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan // 1.039.025 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi / durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān // 1.039.026 śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana / roṣeṇa mahatāviṣṭo huṃkāram akarot tadā // 1.039.027 tatas tenāprameyena kapilena mahātmanā / bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ // 1.039.028 putrāṃś ciragatāñ jñātvā sagaro raghunandana / naptāram abravīd rājā dīpyamānaṃ svatejasā // 1.040.001 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā / pitḥṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ // 1.040.002 antarbhaumāni sattvāni vīryavanti mahānti ca / teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam // 1.040.003 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api / siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ // 1.040.004 evam ukto 'ṃśumān samyak sagareṇa mahātmanā / dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ // 1.040.005 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ / prāpadyata naraśreṣṭha tena rājñābhicoditaḥ // 1.040.006 daityadānavarakṣobhiḥ piśācapatagoragaiḥ / pūjyamānaṃ mahātejā diśāgajam apaśyata // 1.040.007 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam / pitḥn sa paripapraccha vājihartāram eva ca // 1.040.008 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ / āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi // 1.040.009 tasya tad vacanaṃ śrutvā sarvān eva diśāgajān / yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame // 1.040.010 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ / pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ // 1.040.011 teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ / bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ // 1.040.012 sa duḥkhavaśam āpannas tv asamañjasutas tadā / cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ // 1.040.013 yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ / dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ // 1.040.014 dadarśa puruṣavyāghro kartukāmo jalakriyām / salilārthī mahātejā na cāpaśyaj jalāśayam // 1.040.015 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam / pitḥṇāṃ mātulaṃ rāma suparṇam anilopamam // 1.040.016 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ / mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ // 1.040.017 kapilenāprameyena dagdhā hīme mahābalāḥ / salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam // 1.040.018 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha / bhasmarāśīkṛtān etān pāvayel lokapāvanī // 1.040.019 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā / ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati // 1.040.020 gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha / yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi // 1.040.021 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān / tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ // 1.040.022 tato rājānam āsādya dīkṣitaṃ raghunandana / nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā // 1.040.023 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ / yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi // 1.040.024 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ / gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata // 1.040.025 agatvā niścayaṃ rājā kālena mahatā mahān / triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ // 1.040.026 kāladharmaṃ gate rāma sagare prakṛtījanāḥ / rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam // 1.041.001 sa rājā sumahān āsīd aṃśumān raghunandana / tasya putro mahān āsīd dilīpa iti viśrutaḥ // 1.041.002 tasmin rājyaṃ samāveśya dilīpe raghunandana / himavacchikhare ramye tapas tepe sudāruṇam // 1.041.003 dvādtriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ / tapovanagato rājā svargaṃ lebhe tapodhanaḥ // 1.041.004 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham / duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata // 1.041.005 kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā / tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat // 1.041.006 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ / putro bhagīratho nāma jajñe paramadhārmikaḥ // 1.041.007 dilīpas tu mahātejā yajñair bahubhir iṣṭavān / triṃśadvarṣasahasrāṇi rājā rājyam akārayat // 1.041.008 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati / vyādhinā naraśārdūla kāladharmam upeyivān // 1.041.009 indralokaṃ gato rājā svārjitenaiva karmaṇā / ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ // 1.041.010 bhagīrathas tu rājarṣir dhārmiko raghunandana / anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ // 1.041.011 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana / ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ // 1.041.012 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ / suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ // 1.041.013 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ / bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt // 1.041.014 bhagīratha mahābhāga prītas te 'haṃ janeśvara / tapasā ca sutaptena varaṃ varaya suvrata // 1.041.015 tam uvāca mahātejāḥ sarvalokapitāmaham / bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ // 1.041.016 yṛadi me bhagavān prīto yady asti tapasaḥ phalam / sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ // 1.041.017 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām / svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ // 1.041.018 deyā ca saṃtator deva nāvasīdet kulaṃ ca naḥ / ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ // 1.041.019 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ / pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām // 1.041.020 manoratho mahān eṣa bhagīratha mahāratha / evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana // 1.041.021 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā / tāṃ vai dhārayituṃ rājan haras tatra niyujyatām // 1.041.022 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate / tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ // 1.041.023 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt / jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ // 1.041.024 devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām / kṛtvā vasumatīṃ rāma saṃvatsaram upāsata // 1.042.001 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ / umāpatiḥ paśupatī rājānam idam abravīt // 1.042.002 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam / śirasā dhārayiṣyāmi śailarājasutām aham // 1.042.003 tato haimavatī jyeṣṭhā sarvalokanamaskṛtā / tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham // 1.042.004.1 ākāśād apatad rāma śive śivaśirasy uta // 1.042.004.2 naiva sā nirgamaṃ lekhe jaṭāmaṇḍalamohitā / tatraivābabhramad devī saṃvatsaragaṇān bahūn // 1.042.005 anena toṣitaś cāsīd atyarthaṃ raghunandana / visasarja tato gaṅgāṃ haro bindusaraḥ prati // 1.042.006 gaganāc chaṃkaraśiras tato dharaṇim āgatā / vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam // 1.042.007 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā / vyalokayanta te tatra gaganād gāṃ gatāṃ tadā // 1.042.008 vimānair nagarākārair hayair gajavarais tathā / pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ // 1.042.009 tad adbhutatamaṃ loke gaṅgā patanam uttamam / didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ // 1.042.010 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā / śatādityam ivābhāti gaganaṃ gatatoyadam // 1.042.011 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ / vidyudbhir iva vikṣiptair ākāśam abhavat tadā // 1.042.012 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā / śāradābhrair ivākrītṇaṃ gaganaṃ haṃsasaṃplavaiḥ // 1.042.013 kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam / vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ // 1.042.014 salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ / muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ // 1.042.015 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ / vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam // 1.042.016 tatrarṣigaṇagandharvā vasudhātalavāsinaḥ / bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ // 1.042.017 śāpāt prapatitā ye ca gaganād vasudhātalam / kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ // 1.042.018 dhūpapāpāḥ punas tena toyenātha subhāsvatā / punar ākāśam āviśya svāṃl lokān pratipedire // 1.042.019 mumude mudito lokas tena toyena bhāsvatā / kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ // 1.042.020 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ / prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt // 1.042.021 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.042.022 sarvāś cāpsaraso rāma bhagīratharathānugāḥ / gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye // 1.042.023 yato bhagīratho rājā tato gaṅgā yaśasvinī / jagāma saritāṃ śreṣṭhā sarvapāpavināśinī // 1.042.024 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā / praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ // 1.043.001 bhasmany athāplute rāma gaṅgāyāḥ salilena vai / sarva lokaprabhur brahmā rājānam idam abravīt // 1.043.002 tāritā naraśārdūla divaṃ yātāś ca devavat / ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ // 1.043.003 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva / sagarasyātmajās tāvat svarge sthāsyanti devavat // 1.043.004 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati / tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā // 1.043.005 gaṅgā tripathagā nāma divyā bhāgīrathīti ca / tripatho bhāvayantīti tatas tripathagā smṛtā // 1.043.006 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa / kuruṣva salilaṃ rājan pratijñām apavarjaya // 1.043.007 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā / dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ // 1.043.008 tathaivāṃśumatā tāta loke 'pratimatejasā / gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā // 1.043.009 rājarṣiṇā guṇavatā maharṣisamatejasā / mattulyatapasā caiva kṣatradharmasthitena ca // 1.043.010 dilīpena mahābhāga tava pitrātitejasā / punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha // 1.043.011 sā tvayā samatikrāntā pratijñā puruṣarṣabha / prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam // 1.043.012 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama / anena ca bhavān prāpto dharmasyāyatanaṃ mahat // 1.043.013 plāvayasva tvam ātmānaṃ narottama sadocite / salile puruṣavyāghra śuciḥ puṇyaphalo bhava // 1.043.014 pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām / svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa // 1.043.015 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ / yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ // 1.043.016 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam / yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ // 1.043.017.1 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha // 1.043.017.2 samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha / pramumoda ca lokas taṃ nṛpam āsādya rāghava // 1.043.018.1 naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ // 1.043.018.2 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate // 1.043.019 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca / idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā // 1.043.020 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / vismayaṃ paramaṃ gatvā viśvāmitram athābravīt // 1.044.001 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā / gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam // 1.044.002 tasya sā śarvarī sarvā saha saumitriṇā tadā / jagāma cintayānasya viśvāmitrakathāṃ śubhām // 1.044.003 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim / uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ // 1.044.004 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam / kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ // 1.044.005.1 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava // 1.044.005.2 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm / naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām // 1.044.006.1 bhagavantam iha prāptaṃ jñātvā tvaritam āgatā // 1.044.006.2 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ / saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ // 1.044.007 uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha / gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm // 1.044.008 tato munivaras tūrṇaṃ jagāma saharāghavaḥ / viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā // 1.044.009 atha rāmo mahāprājño viśvāmitraṃ mahāmunim / papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm // 1.044.010 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune / śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me // 1.044.011 tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ / ākhyātuṃ tat samārebhe viśālasya purātanam // 1.044.012 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām / asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava // 1.044.013 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ / aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ // 1.044.014 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām / amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ // 1.044.015 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām / kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai // 1.044.016 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim / manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ // 1.044.017 atha dhanvantarir nāma apsarāś ca suvarcasaḥ / apsu nirmathanād eva rasāt tasmād varastriyaḥ // 1.044.018.1 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan // 1.044.018.2 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām / asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ // 1.044.019 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ / apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ // 1.044.020 varuṇasya tataḥ kanyā vāruṇī raghunandana / utpapāta mahābhāgā mārgamāṇā parigraham // 1.044.021 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām / adites tu sutā vīra jagṛhus tām aninditām // 1.044.022 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ / hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ // 1.044.023 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham / udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam // 1.044.024 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ / adites tu tataḥ putrā diteḥ putrāṇa sūdayan // 1.044.025 aditer ātmajā vīrā diteḥ putrān nijaghnire / tasmin ghore mahāyuddhe daiteyādityayor bhṛśam // 1.044.026 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ / śaśāsa mudito lokān sarṣisaṃghān sacāraṇān // 1.044.027 hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā / mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt // 1.045.001 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ / śakrahantāram icchāmi putraṃ dīrghatapo'rjitam // 1.045.002 sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi / īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi // 1.045.003 tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā / pratyuvāca mahātejā ditiṃ paramaduḥkhitām // 1.045.004 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane / janayiṣyasi putraṃ tvaṃ śakra hantāram āhave // 1.045.005 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi / putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi // 1.045.006 evam uktvā mahātejāḥ pāṇinā sa mamārja tām / samālabhya tataḥ svastīty uktvā sa tapase yayau // 1.045.007 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā / kuśaplavanam āsādya tapas tepe sudāruṇam // 1.045.008 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha / sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā // 1.045.009 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca / nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam // 1.045.010 gātrasaṃvāhanaiś caiva śramāpanayanais tathā / śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha // 1.045.011 atha varṣasahasretu daśone raghu nandana / ditiḥ paramasaṃprītā sahasrākṣam athābravīt // 1.045.012 tapaś carantyā varṣāṇi daśa vīryavatāṃ vara / avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ // 1.045.013 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam / trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ // 1.045.014 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare / nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ // 1.045.015 dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām / śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca // 1.045.016 tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ / garbhaṃ ca saptadhā rāma bibheda paramātmavān // 1.045.017 bidhyamānas tato garbho vajreṇa śataparvaṇā / ruroda susvaraṃ rāma tato ditir abudhyata // 1.045.018 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata / bibheda ca mahātejā rudantam api vāsavaḥ // 1.045.019 na hantavyo na hantavya ity evaṃ ditir abravīt / niṣpapāta tataḥ śakro mātur vacanagauravāt // 1.045.020 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata / aśucir devi suptāsi pādayoḥ kṛtamūrdhajā // 1.045.021 tadantaram ahaṃ labdhvā śakrahantāram āhave / abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi // 1.045.022 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā / sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt // 1.046.001 mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ / nāparādho 'sti deveśa tavātra balasūdana // 1.046.002 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye / marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime // 1.046.003 vātaskandhā ime sapta carantu divi putrakāḥ / mārutā iti vikhyātā divyarūpā mamātmajāḥ // 1.046.004 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ / divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ // 1.046.005 catvāras tu suraśreṣṭha diśo vai tava śāsanāt / saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ // 1.046.006.1 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ // 1.046.006.2 tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ / uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ // 1.046.007 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ / vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ // 1.046.008 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane / jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam // 1.046.009 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā / ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ // 1.046.010 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ / alambuṣāyām utpanno viśāla iti viśrutaḥ // 1.046.011 tena cāsīd iha sthāne viśāleti purī kṛtā // 1.046.012 viśālasya suto rāma hemacandro mahābalaḥ / sucandra iti vikhyāto hemacandrād anantaraḥ // 1.046.013 sucandratanayo rāma dhūmrāśva iti viśrutaḥ / dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata // 1.046.014 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān / kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ // 1.046.015 kuśāśvasya mahātejāḥ somadattaḥ pratāpavān / somadattasya putras tu kākutstha iti viśrutaḥ // 1.046.016 tasya putro mahātejāḥ saṃpraty eṣa purīm imām / āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ // 1.046.017 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ / dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ // 1.046.018 ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam / śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi // 1.046.019 sumatis tu mahātejā viśvāmitram upāgatam / śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ // 1.046.020 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ / prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt // 1.046.021 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune / saṃprāpto darśanaṃ caiva nāsti dhanyataro mama // 1.046.022 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame / kathānte sumatir vākyaṃ vyājahāra mahāmunim // 1.047.001 imau kumārau bhadraṃ te devatulyaparākramau / gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // 1.047.002 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau / aśvināv iva rūpeṇa samupasthitayauvanau // 1.047.003 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // 1.047.004 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram / parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ // 1.047.005 kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi / varāyudhadharau vīrau śrotum icchāmi tattvataḥ // 1.047.006 tasya tad vacanaṃ śrutvā yathāvṛtthaṃ nyavedayat / siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā // 1.047.007 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ / atithī paramau prāptau putrau daśarathasya tau // 1.047.008.1 pūjayām āsa vidhivat satkārārhau mahābalau // 1.047.008.2 tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau / uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ // 1.047.009 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām / sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan // 1.047.010 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ / purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam // 1.047.011 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam / śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ // 1.047.012 tac chrutā rāghaveṇoktaṃ vākyaṃ vākya viśāradaḥ / pratyuvāca mahātejā viśvamitro mahāmuniḥ // 1.047.013 hanta te kathayiṣyāmi śṛṇu tattvena rāghava / yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā // 1.047.014 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ / āśramo divyasaṃkāśaḥ surair api supūjitaḥ // 1.047.015 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā / varṣapūgāny anekāni rājaputra mahāyaśaḥ // 1.047.016 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ / muniveṣadharo 'halyām idaṃ vacanam abravīt // 1.047.017 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite / saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame // 1.047.018 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana / matiṃ cakāra durmedhā devarājakutūhalāt // 1.047.019 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā / kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho // 1.047.020.1 ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ // 1.047.020.2 indras tu prahasan vākyam ahalyām idam abravīt / suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam // 1.047.021 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ / sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati // 1.047.022 gautamaṃ sa dadarśātha praviśanti mahāmunim / devadānavadurdharṣaṃ tapobalasamanvitam // 1.047.023.1 tīrthodakapariklinnaṃ dīpyamānam ivānalam / gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam // 1.047.023.2 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat // 1.047.024 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ / durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt // 1.047.025 mama rūpaṃ samāsthāya kṛtavān asi durmate / akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati // 1.047.026 gautamenaivam uktasya saroṣeṇa mahātmanā / petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt // 1.047.027 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān / iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi // 1.047.028 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī / adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi // 1.047.029 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ / āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi // 1.047.030 tasyātithyena durvṛtte lobhamohavivarjitā / matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi // 1.047.031 evam uktvā mahātejā gautamo duṣṭacāriṇīm / imam āśramam utsṛjya siddhacāraṇasevite // 1.047.032.1 himavacchikhare ramye tapas tepe mahātapāḥ // 1.047.032.2 aphalas tu tataḥ śakro devān agnipurogamān / abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān // 1.048.001 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ / krodham utpādya hi mayā surakāryam idaṃ kṛtam // 1.048.002 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā / śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā // 1.048.003 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ / surasāhyakaraṃ sarve saphalaṃ kartum arhatha // 1.048.004 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ / pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ // 1.048.005 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ / meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata // 1.048.006 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati / bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ // 1.048.007 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ / utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan // 1.048.008 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ / aphalān bhuñjate meṣān phalais teṣām ayojayan // 1.048.009 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava / gautamasya prabhāvena tapasaś ca mahātmanaḥ // 1.048.010 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ / tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm // 1.048.011 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha // 1.048.012 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām / lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ // 1.048.013 prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva / dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva // 1.048.014 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva / madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva // 1.048.015 sa hi gautamavākyena durnirīkṣyā babhūva ha / trayāṇām api lokānāṃ yāvad rāmasya darśanam // 1.048.016 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā / smarantī gautamavacaḥ pratijagrāha sā ca tau // 1.048.017 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā / pratijagrāha kākutstho vidhidṛṣṭena karmaṇā // 1.048.018 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ / gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ // 1.048.019 sādhu sādhv iti devās tām ahalyāṃ samapūjayan / tapobalaviśuddhāṅgīṃ gautamasya vaśānugām // 1.048.020 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī / rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ // 1.048.021 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ / sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ // 1.048.022 tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha / viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat // 1.049.001 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ / sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ // 1.049.002 bahūnīha sahasrāṇi nānādeśanivāsinām / brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām // 1.049.003 ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ / deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam // 1.049.004 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ / niveśam akarod deśe vivikte salilāyute // 1.049.005 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā / śatānandaṃ puraskṛtya purohitam aninditam // 1.049.006 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram / viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam // 1.049.007 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ / papraccha kuśalaṃ rājño yajñasya ca nirāmayam // 1.049.008 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ / yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān // 1.049.009 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata / āsane bhagavān āstāṃ sahaibhir munisattamaiḥ // 1.049.010 janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ / purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ // 1.049.011 āsaneṣu yathānyāyam upaviṣṭān samantataḥ / dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt // 1.049.012 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā / adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā // 1.049.013 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava / yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha // 1.049.014 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ / tato bhāgārthino devān draṣṭum arhasi kauśika // 1.049.015 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā / punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ // 1.049.016 imau kumārau bhadraṃ te devatulyaparākramau / gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // 1.049.017 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau / aśvināv iva rūpeṇa samupasthitayauvanau // 1.049.018 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // 1.049.019 varāyudhadharau vīrau kasya putrau mahāmune / bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram // 1.049.020 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ / kākapakṣadharau vīrau śrotum icchāmi tattvataḥ // 1.049.021 tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ / nyavedayan mahātmānau putrau daśarathasya tau // 1.049.022 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā / tac cāgamanam avyagraṃ viśālāyāś ca darśanam // 1.049.023 ahalyādarśanaṃ caiva gautamena samāgamam / mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā // 1.049.024 etat sarvaṃ mahātejā janakāya mahātmane / nivedya virarāmātha viśvāmitro mahāmuniḥ // 1.049.025 tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ / hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ // 1.050.001 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ / rāmasaṃdarśanād eva paraṃ vismayam āgataḥ // 1.050.002 sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau / śatānando muniśreṣṭhaṃ viśvāmitram athābravīt // 1.050.003 api te muniśārdūla mama mātā yaśasvinī / darśitā rājaputrāya tapo dīrgham upāgatā // 1.050.004 api rāme mahātejo mama mātā yaśasvinī / vanyair upāharat pūjāṃ pūjārhe sarvadehinām // 1.050.005 api rāmāya kathitaṃ yathāvṛttaṃ purātanam / mama mātur mahātejo devena duranuṣṭhitam // 1.050.006 api kauśika bhadraṃ te guruṇā mama saṃgatā / mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ // 1.050.007 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja / ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ // 1.050.008 api śāntena manasā gurur me kuśikātmaja / ihāgatena rāmeṇa prayatenābhivāditaḥ // 1.050.009 tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ / pratyuvāca śatānandaṃ vākyajño vākyakovidam // 1.050.010 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā / saṃgatā muninā patnī bhārgaveṇeva reṇukā // 1.050.011 tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ / śatānando mahātejā rāmaṃ vacanam abravīt // 1.050.012 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava / viśvāmitraṃ puraskṛtya maharṣim aparājitam // 1.050.013 acintyakarmā tapasā brahmarṣir amitaprabhaḥ / viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim // 1.050.014 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana / goptā kuśikaputras te yena taptaṃ mahat tapaḥ // 1.050.015 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ / yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu // 1.050.016 rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ / dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ // 1.050.017 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ / kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ // 1.050.018 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ / gādheḥ putro mahātejā viśvāmitro mahāmuniḥ // 1.050.019 viśvamitro mahātejāḥ pālayām āsa medinīm / bahuvarṣasahasrāṇi rājā rājyam akārayat // 1.050.020 kadā cit tu mahātejā yojayitvā varūthinīm / akṣauhiṇīparivṛtaḥ paricakrāma medinīm // 1.050.021 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn / āśramān kramaśo rājā vicarann ājagāmaha // 1.050.022 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam / nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam // 1.050.023 devadānavagandharvaiḥ kiṃnarair upaśobhitam / praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam // 1.050.024 brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam / tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ // 1.050.025 satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ / abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā // 1.050.026 phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ / ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ // 1.050.027 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam / dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ // 1.050.028 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ / praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam // 1.051.001 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā / āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha // 1.051.002 upaviṣṭāya ca tadā viśvāmitrāya dhīmate / yathānyāyaṃ munivaraḥ phalamūlam upāharat // 1.051.003 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ / tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata // 1.051.004 viśvāmitro mahātejā vanaspatigaṇe tathā / sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam // 1.051.005 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ / papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ // 1.051.006 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan / prajāḥ pālayase rājan rājavṛttena dhārmika // 1.051.007 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane / kaccit te vijitāḥ sarve ripavo ripusūdana // 1.051.008 kaccid bale ca kośe ca mitreṣu ca paraṃtapa / kuśalaṃ te naravyāghra putrapautre tathānagha // 1.051.009 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat / viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ // 1.051.010 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ / mudā paramayā yuktau prīyetāṃ tau parasparam // 1.051.011 tato vasiṣṭho bhagavān kathānte raghunandana / viśvāmitram idaṃ vākyam uvāca prahasann iva // 1.051.012 ātithyaṃ kartum icchāmi balasyāsya mahābala / tava caivāprameyasya yathārhaṃ saṃpratīccha me // 1.051.013 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām / rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ // 1.051.014 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ / kṛtam ity abravīd rājā pūjāvākyena me tvayā // 1.051.015 phalamūlena bhagavan vidyate yat tavāśrame / pādyenācamanīyena bhagavaddarśanena ca // 1.051.016 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ / gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā // 1.051.017 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi / nyamantrayata dharmātmā punaḥ punar udāradhīḥ // 1.051.018 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha / yathā priyaṃ bhagavatas tathāstu munisattama // 1.051.019 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ / ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ // 1.051.020 ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama / sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham // 1.051.021.1 bhojanena mahārheṇa satkāraṃ saṃvidhatsva me // 1.051.021.2 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam / tat sarvaṃ kāmadhug divye abhivarṣakṛte mama // 1.051.022 rasenānnena pānena lehyacoṣyeṇa saṃyutam / annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara // 1.051.023 evam uktā vasiṣṭhena śabalā śatrusūdana / vidadhe kāmadhuk kāmān yasya yasya yathepsitam // 1.052.001 ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān / pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā // 1.052.002 uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ / mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca // 1.052.003 nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca / bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ // 1.052.004 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam / viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam // 1.052.005 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat / sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ // 1.052.006 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā / yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt // 1.052.007 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ / śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada // 1.052.008 gavāṃ śatasahasreṇa dīyatāṃ śabalā mama / ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ // 1.052.009.1 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija // 1.052.009.2 evam uktas tu bhagavān vasiṣṭho munisattamaḥ / viśvāmitreṇa dharmātmā pratyuvāca mahīpatim // 1.052.010 nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām / rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā // 1.052.011 na parityāgam arheyaṃ matsakāśād ariṃdama / śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā // 1.052.012 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca / āyattam agnihotraṃ ca balir homas tathaiva ca // 1.052.013 svāhākāravaṣaṭkārau vidyāś ca vividhās tathā / āyattam atra rājarṣe sarvam etan na saṃśayaḥ // 1.052.014 sarva svam etat satyena mama tuṣṭikarī sadā / kāraṇair bahubhī rājan na dāsye śabalāṃ tava // 1.052.015 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ / saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ // 1.052.016 hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān / dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa // 1.052.017 hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām / dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān // 1.052.018 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām / sahasram ekaṃ daśa ca dadāmi tava suvrata // 1.052.019 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca / dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama // 1.052.020 evam uktas tu bhagavān viśvāmitreṇa dhīmatā / na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana // 1.052.021 etad eva hi me ratnam etad eva hi me dhanam / etad eva hi sarvasvam etad eva hi jīvitam // 1.052.022 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ / etad eva hi me rājan vividhāś ca kriyās tathā // 1.052.023 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ / bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm // 1.052.024 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ / tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata // 1.053.001 nīyamānā tu śabalā rāma rājñā mahātmanā / duḥkhitā cintayām āsa rudantī śokakarśitā // 1.053.002 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā / yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā // 1.053.003 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ / yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ // 1.053.004 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ / jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ // 1.053.005 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana / jagāmānilavegena pādamūlaṃ mahātmanaḥ // 1.053.006 śabalā sā rudantī ca krośantī cedam abravīt / vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī // 1.053.007 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta / yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ // 1.053.008 evam uktas tu brahmarṣir idaṃ vacanam abravīt / śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām // 1.053.009 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā / eṣa tvāṃ nayate rājā balān matto mahābalaḥ // 1.053.010 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ / balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca // 1.053.011 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā / hastidhvajasamākīrṇā tenāsau balavattaraḥ // 1.053.012 evam uktā vasiṣṭhena pratyuvāca vinītavat / vacanaṃ vacanajñā sā brahmarṣim amitaprabham // 1.053.013 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ / brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram // 1.053.014 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ / viśvāmitro mahāvīryas tejas tava durāsadam // 1.053.015 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām / tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ // 1.053.016 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ / sṛjasveti tadovāca balaṃ parabalārujam // 1.053.017 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa / nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ // 1.053.018 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ / pahlavān nāśayām āsa śastrair uccāvacair api // 1.053.019 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā / bhūya evāsṛjad ghorāñ śakān yavanamiśritān // 1.053.020 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ / prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ // 1.053.021 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ / nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ // 1.053.022 tato 'strāṇi mahātejā viśvāmitro mumoca ha // 1.053.023 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān / vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ // 1.054.001 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ / ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ // 1.054.002 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā / romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ // 1.054.003 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt / sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana // 1.054.004 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā / viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham // 1.054.005 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam / huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ // 1.054.006 te sāśvarathapādātā vasiṣṭhena mahātmanā / bhasmīkṛtā muhūrtena viśvāmitrasutās tadā // 1.054.007 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ / savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā // 1.054.008 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ / uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // 1.054.009 hataputrabalo dīno lūnapakṣa iva dvijaḥ / hatadarpo hatotsāho nirvedaṃ samapadyata // 1.054.010 sa putram ekaṃ rājyāya pālayeti niyujya ca / pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata // 1.054.011 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam / mahādevaprasādārthaṃ tapas tepe mahātapāḥ // 1.054.012 kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ / darśayām āsa varado viśvāmitraṃ mahāmunim // 1.054.013 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam / varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām // 1.054.014 evam uktas tu devena viśvāmitro mahātapāḥ / praṇipatya mahādevam idaṃ vacanam abravīt // 1.054.015 yadi tuṣṭo mahādeva dhanurvedo mamānagha / sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām // 1.054.016 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu / gandharvayakṣarakṣaḥsu pratibhāntu mamānagha // 1.054.017 tava prasādād bhavatu devadeva mamepsitam / evam astv iti deveśo vākyam uktvā divaṃ gataḥ // 1.054.018 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ / darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā // 1.054.019 vivardhamāno vīryeṇa samudra iva parvaṇi / hatam eva tadā mene vasiṣṭham ṛṣisattamam // 1.054.020 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ / yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā // 1.054.021 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ / dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ // 1.054.022 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ / vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ // 1.054.023 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ / muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham // 1.054.024 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ / nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ // 1.054.025 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ / viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt // 1.054.026 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi / durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi // 1.054.027 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ / vidhūma iva kālāgnir yamadaṇḍam ivāparam // 1.054.028 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ / āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt // 1.055.001 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt // 1.055.002 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya / nāśayāmy eṣa te darpaṃ śastrasya tava gādhija // 1.055.003 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat / paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana // 1.055.004 tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam / brahmadaṇḍena tac chāntam agner vega ivāmbhasā // 1.055.005 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā / aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ // 1.055.006 mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā / jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane // 1.055.007 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam / brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca // 1.055.008 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā / daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathāiva ca // 1.055.009 dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca / vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā // 1.055.010 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā / vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam // 1.055.011 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam / etāny astrāṇi cikṣepa sarvāṇi raghunandana // 1.055.012 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat / tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ // 1.055.013 teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ / tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ // 1.055.014 devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ / trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite // 1.055.015 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā / vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava // 1.055.016 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ / trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam // 1.055.017 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ / marīcya iva niṣpetur agner dhūmākulārciṣaḥ // 1.055.018 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ / vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ // 1.055.019 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam / amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā // 1.055.020 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ / prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ // 1.055.021 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ / viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt // 1.055.022 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam / ekena brahmadaṇḍena sarvāstrāṇi hatāni me // 1.055.023 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ / tapo mahat samāsthāsye yad vai brahmatvakārakam // 1.055.024 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ / viniḥśvasya viniḥśvasya kṛtavairo mahātmanā // 1.056.001 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava / tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ // 1.056.002.1 phalamūlāśano dāntaś cacāra paramaṃ tapaḥ // 1.056.002.2 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ / haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ // 1.056.003 pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ / abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // 1.056.004 jitā rājarṣilokās te tapasā kuśikātmaja / anena tapasā tvāṃ hi rājarṣir iti vidmahe // 1.056.005 evam uktvā mahātejā jagāma saha daivataiḥ / triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ // 1.056.006 viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ / duḥkhena mahatāviṣṭaḥ samanyur idam abravīt // 1.056.007 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ / devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam // 1.056.008 evaṃ niścitya manasā bhūya eva mahātapāḥ / tapaś cacāra kākutstha paramaṃ paramātmavān // 1.056.009 etasminn eva kāle tu satyavādī jitendriyaḥ / triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ // 1.056.010 tasya buddhiḥ samutpannā yajeyam iti rāghava / gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim // 1.056.011 sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam / aśakyam iti cāpy ukto vasiṣṭhena mahātmanā // 1.056.012 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam / vasiṣṭhā dīrgha tapasas tapo yatra hi tepire // 1.056.013 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram / vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ // 1.056.014 so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān / abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ // 1.056.015.1 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ // 1.056.015.2 śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ / pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā // 1.056.016 yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha / guruputrān ahaṃ sarvān namaskṛtya prasādaye // 1.056.017 śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān / te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ // 1.056.018.1 saśarīro yathāhaṃ hi devalokam avāpnuyām // 1.056.018.2 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ / guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana // 1.056.019 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / tasmād anantaraṃ sarve bhavanto daivataṃ mama // 1.056.020 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam / ṛṣiputraśataṃ rāma rājānam idam abravīt // 1.057.001 pratyākhyāto 'si durbuddhe guruṇā satyavādinā / taṃ kathaṃ samatikramya śākhāntaram upeyivān // 1.057.002 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ // 1.057.003 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ / taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava // 1.057.004 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ / yājane bhagavāñ śaktas trailokyasyāpi pārthiva // 1.057.005 teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram / sa rājā punar evaitān idaṃ vacanam abravīt // 1.057.006 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ // 1.057.007 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam / śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi // 1.057.008.1 evam uktvā mahātmāno viviśus te svam āśramam // 1.057.008.2 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ / nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ // 1.057.009.1 cityamālyānulepaś ca āyasābharaṇo 'bhavat // 1.057.009.2 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam / prādravan sahitā rāma paurā ye 'syānugāminaḥ // 1.057.010 eko hi rājā kākutstha jagāma paramātmavān / dahyamāno divārātraṃ viśvāmitraṃ tapodhanam // 1.057.011 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam / caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ // 1.057.012 kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ / idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam // 1.057.013 kim āgamanakāryaṃ te rājaputra mahābala / ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ // 1.057.014 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ / abravīt prāñjalir vākyaṃ vākyajño vākyakovidam // 1.057.015 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ // 1.057.016 saśarīro divaṃ yāyām iti me saumyadarśanam / mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam // 1.057.017 anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana / kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape // 1.057.018 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ / guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ // 1.057.019 dharme prayatamānasya yajñaṃ cāhartum icchataḥ / paritoṣaṃ na gacchanti guravo munipuṃgava // 1.057.020 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam / daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ // 1.057.021 tasya me paramārtasya prasādam abhikāṅkṣataḥ / kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ // 1.057.022 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me / daivaṃ puruṣakāreṇa nivartayitum arhasi // 1.057.023 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ / abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam // 1.058.001 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam / śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava // 1.058.002 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ / yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ // 1.058.003 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate / anena saha rūpeṇa saśarīro gamiṣyasi // 1.058.004 hastaprāptam ahaṃ manye svargaṃ tava nareśvara / yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ // 1.058.005 evam uktvā mahātejāḥ putrān paramadhārmikān / vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt // 1.058.006 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha // 1.058.007 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā / saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān // 1.058.008 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ / tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam // 1.058.009 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā / ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ // 1.058.010 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ / ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām // 1.058.011 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ / sarvadeśeṣu cāgacchan varjayitvā mahodayam // 1.058.012 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram / yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava // 1.058.013 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ / kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ // 1.058.014 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam / kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ // 1.058.015 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ / vāsiṣṭhā muniśārdūla sarve te samahodayāḥ // 1.058.016 teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ / krodhasaṃraktanayanaḥ saroṣam idam abravīt // 1.058.017 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam / bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ // 1.058.018 adya te kālapāśena nītā vaivasvatakṣayam / saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ // 1.058.019 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ / vikṛtāś ca virūpāś ca lokān anucarantv imān // 1.058.020 mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat / dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati // 1.058.021 prāṇātipātanirato niranukrośatāṃ gataḥ / dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati // 1.058.022 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ / virarāma mahātejā ṛṣimadhye mahāmuniḥ // 1.058.023 tapobalahatān kṛtvā vāsiṣṭhān samahodayān / ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata // 1.059.001 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ / dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ // 1.059.002.1 svenānena śarīreṇa devalokajigīṣayā // 1.059.002.2 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati / tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha // 1.059.003 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ / ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam // 1.059.004 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ / yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ // 1.059.005 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ / tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam // 1.059.006.1 gacched ikṣvākudāyādo viśvāmitrasya tejasā // 1.059.006.2 tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate // 1.059.007 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā / yājakāś ca mahātejā viśvāmitro 'bhavat kratau // 1.059.008 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ / cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi // 1.059.009 tataḥ kālena mahatā viśvāmitro mahātapāḥ / cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ // 1.059.010 nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ / tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ // 1.059.011 sruvam udyamya sakrodhas triśaṅkum idam abravīt / paśya me tapaso vīryaṃ svārjitasya nareśvara // 1.059.012 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā / duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa // 1.059.013 svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam / rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja // 1.059.014 uktavākye munau tasmin saśarīro nareśvaraḥ / divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā // 1.059.015 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ / saha sarvaiḥ suragaṇair idaṃ vacanam abravīt // 1.059.016 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ / guruśāpahato mūḍha pata bhūmim avākśirāḥ // 1.059.017 evam ukto mahendreṇa triśaṅkur apatat punaḥ / vikrośamānas trāhīti viśvāmitraṃ tapodhanam // 1.059.018 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ / roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // 1.059.019 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ / sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ // 1.059.020 nakṣatramālām aparām asṛjat krodhamūrchitaḥ / dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ // 1.059.021 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ / anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ // 1.059.022.1 daivatāny api sa krodhāt sraṣṭuṃ samupacakrame // 1.059.022.2 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ / viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ // 1.059.023 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ / saśarīro divaṃ yātuṃ nārhaty eva tapodhana // 1.059.024 teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ / abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ // 1.059.025 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ / ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe // 1.059.026 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ / nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha // 1.059.027 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ / matkṛtāni surāḥ sarve tad anujñātum arhatha // 1.059.028 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam // 1.059.029 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ / gagane tāny anekāni vaiśvānarapathād bahiḥ // 1.059.030 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan / avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ // 1.059.031 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ / ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ // 1.059.032 tato devā mahātmāno munayaś ca tapodhanāḥ / jagmur yathāgataṃ sarve yajñasyānte narottama // 1.059.033 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn / abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ // 1.060.001 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam / diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ // 1.060.002 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ / sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam // 1.060.003 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ / tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ // 1.060.004 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ / ambarīṣa iti khyāto yaṣṭuṃ samupacakrame // 1.060.005 tasya vai yajamānasya paśum indro jahāra ha / pranaṣṭe tu paśau vipro rājānam idam abravīt // 1.060.006 paśur adya hṛto rājan pranaṣṭas tava durnayāt / arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara // 1.060.007 prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha / ānayasva paśuṃ śīghraṃ yāvat karma pravartate // 1.060.008 upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha / anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ // 1.060.009 deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca / āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ // 1.060.010 sa putrasahitaṃ tāta sabhāryaṃ raghunandana / bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha // 1.060.011 tam uvāca mahātejāḥ praṇamyābhiprasādya ca / brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ // 1.060.012.1 pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ // 1.060.012.2 gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi / paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava // 1.060.013 sarve parisṛtā deśā yajñiyaṃ na labhe paśum / dātum arhasi mūlyena sutam ekam ito mama // 1.060.014 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ / nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana // 1.060.015 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām / uvāca naraśārdūlam ambarīṣaṃ tapasvinī // 1.060.016 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa // 1.060.017 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ / mātḥṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ // 1.060.018 uktavākye munau tasmin munipatnyāṃ tathaiva ca / śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt // 1.060.019 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ / vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām // 1.060.020 gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ / gṛhītvā paramaprīto jagāma raghunandana // 1.060.021 ambarīṣas tu rājarṣī ratham āropya satvaraḥ / śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ // 1.060.022 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ / vyaśrāmyat puṣkare rājā madhyāhne raghunandana // 1.061.001 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ / puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha // 1.061.002 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca / papātāṅke mune rāma vākyaṃ cedam uvāca ha // 1.061.003 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ / trātum arhasi māṃ saumya dharmeṇa munipuṃgava // 1.061.004 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ / rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ // 1.061.005 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam / sa me nātho hy anāthasya bhava bhavyena cetasā // 1.061.006.1 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt // 1.061.006.2 tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ / sāntvayitvā bahuvidhaṃ putrān idam uvāca ha // 1.061.007 yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ / paralokahitārthāya tasya kālo 'yam āgataḥ // 1.061.008 ayaṃ munisuto bālo mattaḥ śaraṇam icchati / asya jīvitamātreṇa priyaṃ kuruta putrakāḥ // 1.061.009 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ / paśubhūtā narendrasya tṛptim agneḥ prayacchata // 1.061.010 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet / devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ // 1.061.011 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ / sābhimānaṃ naraśreṣṭha salīlam idam abruvan // 1.061.012 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho / akāryam iva paśyāmaḥ śvamāṃsam iva bhojane // 1.061.013 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ / krodhasaṃraktanayano vyāhartum upacakrame // 1.061.014 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam / atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam // 1.061.015 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu / pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha // 1.061.016 kṛtvā śāpasamāyuktān putrān munivaras tadā / śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām // 1.061.017 pavitrapāśair āsakto raktamālyānulepanaḥ / vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara // 1.061.018 ime tu gāthe dve divye gāyethā muniputraka / ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi // 1.061.019 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ / tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha // 1.061.020 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ / nivartayasva rājendra dīkṣāṃ ca samupāhara // 1.061.021 tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ / jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ // 1.061.022 sadasyānumate rājā pavitrakṛtalakṣaṇam / paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat // 1.061.023 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau / indram indrānujaṃ caiva yathāvan muniputrakaḥ // 1.061.024 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ / dīrgham āyus tadā prādāc chunaḥśepāya rāghava // 1.061.025 sa ca rājā naraśreṣṭha yajñasya ca samāptavān / phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam // 1.061.026 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ / puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca // 1.061.027 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim / abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ // 1.062.001 abravīt sumahātejā brahmā suruciraṃ vacaḥ / ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ // 1.062.002 tam evam uktvā deveśas tridivaṃ punar abhyagāt / viśvāmitro mahātejā bhūyas tepe mahat tapaḥ // 1.062.003 tataḥ kālena mahatā menakā paramāpsarāḥ / puṣkareṣu naraśreṣṭha snātuṃ samupacakrame // 1.062.004 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ / rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā // 1.062.005 dṛṣṭvā kandarpavaśago munis tām idam abravīt / apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame // 1.062.006.1 anugṛhṇīṣva bhadraṃ te madanena sumohitam // 1.062.006.2 ity uktā sā varārohā tatrāvāsam athākarot / tapaso hi mahāvighno viśvāmitram upāgataḥ // 1.062.007 tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava / viśvāmitrāśrame saumya sukhena vyaticakramuḥ // 1.062.008 atha kāle gate tasmin viśvāmitro mahāmuniḥ / savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ // 1.062.009 buddhir muneḥ samutpannā sāmarṣā raghunandana / sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat // 1.062.010 ahorātrāpadeśena gatāḥ saṃvatsarā daśa / kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ // 1.062.011 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ // 1.062.012 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām / menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ // 1.062.013.1 uttaraṃ parvataṃ rāma viśvāmitro jagāma ha // 1.062.013.2 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ / kauśikītīram āsādya tapas tepe sudāruṇam // 1.062.014 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ / uttare parvate rāma devatānām abhūd bhayam // 1.062.015 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ / maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ // 1.062.016 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // 1.062.017 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ / mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika // 1.062.018 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ / prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham // 1.062.019 brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ / yadi me bhagavān āha tato 'haṃ vijitendriyaḥ // 1.062.020 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ / yatasva muniśārdūla ity uktvā tridivaṃ gataḥ // 1.062.021 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ / ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran // 1.062.022 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ / śiśire salilasthāyī rātryahāni tapodhanaḥ // 1.062.023 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat / tasmin saṃtapyamāne tu viśvāmitre mahāmunau // 1.062.024 saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca / rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ // 1.062.025 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca // 1.062.026 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā / lobhanaṃ kauśikasyeha kāmamohasamanvitam // 1.063.001 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā / vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram // 1.063.002 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ / krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ // 1.063.003.1 tato hi me bhayaṃ deva prasādaṃ kartum arhasi // 1.063.003.2 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim / mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam // 1.063.004 kokilo hṛdayagrāhī mādhave ruciradrume / ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ // 1.063.005 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram / tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam // 1.063.006 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam / lobhayām āsa lalitā viśvāmitraṃ śucismitā // 1.063.007 kokilasya tu śuśrāva valgu vyāharataḥ svanam / saṃprahṛṣṭena manasā tata enām udaikṣata // 1.063.008 atha tasya ca śabdena gītenāpratimena ca / darśanena ca rambhāyā muniḥ saṃdeham āgataḥ // 1.063.009 sahasrākṣasya tat karma vijñāya munipuṃgavaḥ / rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ // 1.063.010 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam / daśavarṣasahasrāṇi śailī sthāsyasi durbhage // 1.063.011 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ / uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām // 1.063.012 evam uktvā mahātejā viśvāmitro mahāmuniḥ / aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ // 1.063.013 tasya śāpena mahatā rambhā śailī tadābhavat / vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ // 1.063.014 kopena sa mahātejās tapo 'paharaṇe kṛte / indriyair ajitai rāma na lebhe śāntim ātmanaḥ // 1.063.015 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ / pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam // 1.064.001 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam / cakārāpratimaṃ rāma tapaḥ paramaduṣkaram // 1.064.002 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim / vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat // 1.064.003 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ / mohitās tejasā tasya tapasā mandaraśmayaḥ // 1.064.004.1 kaśmalopahatāḥ sarve pitāmaham athābruvan // 1.064.004.2 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ / lobhitaḥ krodhitaś caiva tapasā cābhivardhate // 1.064.005 na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha / na dīyate yadi tv asya manasā yad abhīpsitam // 1.064.006.1 vināśayati trailokyaṃ tapasā sacarācaram / vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate // 1.064.006.2 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ / prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ // 1.064.007 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ / tāvat prasādyo bhagavān agnirūpo mahādyutiḥ // 1.064.008 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam / devarājye cikīrṣeta dīyatām asya yan matam // 1.064.009 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ / viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan // 1.064.010 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ / brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika // 1.064.011 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ / svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham // 1.064.012 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām / kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ // 1.064.013 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca / oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām // 1.064.014 kṣatravedavidāṃ śreṣṭho brahmavedavidām api / brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ // 1.064.015.1 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ // 1.064.015.2 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ / sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt // 1.064.016 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava / ity uktvā devatāś cāpi sarvā jagmur yathāgatam // 1.064.017 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam / pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam // 1.064.018 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ / evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā // 1.064.019 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ / eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam // 1.064.020 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau / janakaḥ prāñjalir vākyam uvāca kuśikātmajam // 1.064.021 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava / yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika // 1.064.022 pāvito 'haṃ tvayā brahman darśanena mahāmune / guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā // 1.064.023 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ / śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā // 1.064.024 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ // 1.064.025 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam / aprameyā guṇāś caiva nityaṃ te kuśikātmaja // 1.064.026 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho / karmakālo muniśreṣṭha lambate ravimaṇḍalam // 1.064.027 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ / svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi // 1.064.028 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ / pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ // 1.064.029 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ / svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ // 1.064.030 tataḥ prabhāte vimale kṛtakarmā narādhipaḥ / viśvāmitraṃ mahātmānam ājuhāva sarāghavam // 1.065.001 tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā / rāghavau ca mahātmānau tadā vākyam uvāca ha // 1.065.002 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha / bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham // 1.065.003 evam uktaḥ sa dharmātmā janakena mahātmanā / pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ // 1.065.004 putrau daśarathasyemau kṣatriyau lokaviśrutau / draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati // 1.065.005 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau / darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ // 1.065.006 evam uktas tu janakaḥ pratyuvāca mahāmunim / śrūyatām asya dhanuṣo yad artham iha tiṣṭhati // 1.065.007 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ / nyāso 'yaṃ tasya bhagavan haste datto mahātmanā // 1.065.008 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān / rudras tu tridaśān roṣāt salilam idam abravīt // 1.065.009 yasmād bhāgārthino bhāgān nākalpayata me surāḥ / varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ // 1.065.010 tato vimanasaḥ sarve devā vai munipuṃgava / prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ // 1.065.011 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām // 1.065.012 tad etad devadevasya dhanūratnaṃ mahātmanaḥ / nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho // 1.065.013 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama / kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā // 1.065.014 bhūtalād utthitā sā tu vyavardhata mamātmajā / vīryaśulketi me kanyā sthāpiteyam ayonijā // 1.065.015 bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām / varayām āsur āgamya rājāno munipuṃgava // 1.065.016 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām / vīryaśulketi bhagavan na dadāmi sutām aham // 1.065.017 tataḥ sarve nṛpatayaḥ sametya munipuṃgava / mithilām abhyupāgamya vīryaṃ jijñāsavas tadā // 1.065.018 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam / na śekur grahaṇe tasya dhanuṣas tolane 'pi vā // 1.065.019 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune / pratyākhyātā nṛpatayas tan nibodha tapodhana // 1.065.020 tataḥ paramakopena rājāno munipuṃgava / arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ // 1.065.021 ātmānam avadhūtaṃ te vijñāya munipuṃgava / roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm // 1.065.022 tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ / sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ // 1.065.023 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam / daduś ca paramaprītāś caturaṅgabalaṃ surāḥ // 1.065.024 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ / avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ // 1.065.025 tad etan muniśārdūla dhanuḥ paramabhāsvaram / rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata // 1.065.026 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune / sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham // 1.065.027 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ / dhanur darśaya rāmāya iti hovāca pārthivam // 1.066.001 tataḥ sa rājā janakaḥ sacivān vyādideśa ha / dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam // 1.066.002 janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm / tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā // 1.066.003 nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām / mañjūṣām aṣṭacakrāṃ tāṃ samūhas te kathaṃ cana // 1.066.004 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ / suropamaṃ te janakam ūcur nṛpati mantriṇaḥ // 1.066.005 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ / mithilādhipa rājendra darśanīyaṃ yadīcchasi // 1.066.006 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata / viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau // 1.066.007 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam / rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā // 1.066.008 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.066.009 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe / āropaṇe samāyoge vepane tolane 'pi vā // 1.066.010 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava / darśayaitan mahābhāga anayo rājaputrayoḥ // 1.066.011 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam / vatsa rāma dhanuḥ paśya iti rāghavam abravīt // 1.066.012 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ / mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt // 1.066.013 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā / yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā // 1.066.014 bāḍham ity eva taṃ rājā muniś ca samabhāṣata / līlayā sa dhanur madhye jagrāha vacanān muneḥ // 1.066.015 paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ / āropayat sa dharmātmā salīlam iva tad dhanuḥ // 1.066.016 āropayitvā maurvīṃ ca pūrayām āsa vīryavān / tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ // 1.066.017 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ / bhūmikampaś ca sumahān parvatasyeva dīryataḥ // 1.066.018 nipetuś ca narāḥ sarve tena śabdena mohitāḥ / vrajayitvā munivaraṃ rājānaṃ tau ca rāghavau // 1.066.019 pratyāśvasto jane tasmin rājā vigatasādhvasaḥ / uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam // 1.066.020 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ / atyadbhutam acintyaṃ ca atarkitam idaṃ mayā // 1.066.021 janakānāṃ kule kīrtim āhariṣyati me sutā / sītā bhartāram āsādya rāmaṃ daśarathātmajam // 1.066.022 mama satyā pratijñā ca vīryaśulketi kauśika / sītā prāṇair bahumatā deyā rāmāya me sutā // 1.066.023 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ / mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ // 1.066.024 rājānaṃ praśritair vākyair ānayantu puraṃ mama / pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ // 1.066.025 muniguptau ca kākutsthau kathayantu nṛpāya vai / prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ // 1.066.026 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ / ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt // 1.066.027 janakena samādiṣṭā dūtās te klāntavāhanāḥ / trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm // 1.067.001 te rājavacanād dūtā rājaveśmapraveśitāḥ / dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam // 1.067.002 baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ / rājānaṃ prayatā vākyam abruvan madhurākṣaram // 1.067.003 maithilo janako rājā sāgnihotrapuraskṛtaḥ / kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam // 1.067.004 muhur muhur madhurayā snehasaṃyuktayā girā / janakas tvāṃ mahārāja pṛcchate sapuraḥsaram // 1.067.005 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ / kauśikānumate vākyaṃ bhavantam idam abravīt // 1.067.006 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā / rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ // 1.067.007 seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ / yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ // 1.067.008 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā / rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi // 1.067.009 asmai deyā mayā sītā vīryaśulkā mahātmane / pratijñāṃ tartum icchāmi tad anujñātum arhasi // 1.067.010 sopādhyāyo mahārāja purohitapuraskṛtaḥ / śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau // 1.067.011 prītiṃ ca mama rājendra nirvartayitum arhasi / putrayor ubhayor eva prītiṃ tvam api lapsyase // 1.067.012 evaṃ videhādhipatir madhuraṃ vākyam abravīt / viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ // 1.067.013 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ / vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt // 1.067.014 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ / lakṣmaṇena saha bhrātrā videheṣu vasaty asau // 1.067.015 dṛṣṭavīryas tu kākutstho janakena mahātmanā / saṃpradānaṃ sutāyās tu rāghave kartum icchati // 1.067.016 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ / purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ // 1.067.017 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ / suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ // 1.067.018 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ / ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ // 1.067.019 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ / rājā daśaratho hṛṣṭaḥ sumantram idam abravīt // 1.068.001 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam / vrajantv agre suvihitā nānāratnasamanvitāḥ // 1.068.002 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ / mamājñāsamakālaṃ ca yānayugyam anuttamam // 1.068.003 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā // 1.068.004 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me / yathā kālātyayo na syād dūtā hi tvarayanti mām // 1.068.005 vacanāc ca narendrasya sā senā caturaṅgiṇī / rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt // 1.068.006 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān / rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat // 1.068.007 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam / janako mudito rājā harṣaṃ ca paramaṃ yayau // 1.068.008.1 uvāca na naraśreṣṭho naraśreṣṭhaṃ mudānvitam // 1.068.008.2 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava / putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām // 1.068.009 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ / saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ // 1.068.010 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam / rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ // 1.068.011 śvaḥ prabhāte narendrendra nirvartayitum arhasi / yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam // 1.068.012 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ / vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim // 1.068.013 pratigraho dātṛvaśaḥ śrutam etan mayā purā / yathā vakṣyasi dharmajña tat kariṣyāmahe vayam // 1.068.014 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ / śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ // 1.068.015 tataḥ sarve munigaṇāḥ parasparasamāgame / harṣeṇa mahatā yuktās tāṃ niśām avasan sukham // 1.068.016 rājā ca rāghavau putrau niśāmya pariharṣitaḥ / uvāsa paramaprīto janakena supūjitaḥ // 1.068.017 janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit / yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha // 1.068.018 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ / uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam // 1.069.001 bhrātā mama mahātejā yavīyān atidhārmikaḥ / kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām // 1.069.002 vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm / sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam // 1.069.003 tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ / prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha // 1.069.004 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ / samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā // 1.069.005 ājñayā tu narendrasya ājagāma kuśadhvajaḥ // 1.069.006 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam / so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam // 1.069.007 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata / upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau // 1.069.008 preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam / gaccha mantripate śīghram aikṣvākam amitaprabham // 1.069.009.1 ātmajaiḥ saha durdharṣam ānayasva samantriṇam // 1.069.009.2 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam / dadarśa śirasā cainam abhivādyedam abravīt // 1.069.010 ayodhyādhipate vīra vaideho mithilādhipaḥ / sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam // 1.069.011 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā / sabandhur agamat tatra janako yatra vartate // 1.069.012 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ / vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt // 1.069.013 viditaṃ te mahārāja ikṣvākukuladaivatam / vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ // 1.069.014 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ / eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam // 1.069.015 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ / uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam // 1.069.016 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ / tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // 1.069.017 vivasvān kaśyapāj jajñe manur vaivaivataḥ smṛtaḥ / manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // 1.069.018 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam / ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata // 1.069.019 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / bāṇasya tu mahātejā anaraṇyaḥ pratāpavān // 1.069.020 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ / triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ // 1.069.021 dhundhumārān mahātejā yuvanāśvo mahārathaḥ / yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ // 1.069.022 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata / susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit // 1.069.023 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ / bharatāt tu mahātejā asito nāma jāyata // 1.069.024 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat / sagarasyāsamañjas tu asamañjād athāṃśumān // 1.069.025 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ / bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā // 1.069.026 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ // 1.069.027 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt / śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ // 1.069.028 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt / ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ // 1.069.029 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ / nābhāgasya bhabhūvāja ajād daśaratho 'bhavat // 1.069.030.1 tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau // 1.069.030.2 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām / ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām // 1.069.031 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa / sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi // 1.069.032 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ / śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param // 1.070.001 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ / vaktavyaṃ kulajātena tan nibodha mahāmune // 1.070.002 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā / nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ // 1.070.003 tasya putro mithir nāma janako mithi putrakaḥ / prathamo janako nāma janakād apy udāvasuḥ // 1.070.004 udāvasos tu dharmātmā jāto vai nandivardhanaḥ / nandivardhana putras tu suketur nāma nāmataḥ // 1.070.005 suketor api dharmātmā devarāto mahābalaḥ / devarātasya rājarṣer bṛhadratha iti śrutaḥ // 1.070.006 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān / mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ // 1.070.007 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ / dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ // 1.070.008 haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ / pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ // 1.070.009 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ / devamīḍhasya vibudho vibudhasya mahīdhrakaḥ // 1.070.010 mahīdhrakasuto rājā kīrtirāto mahābalaḥ / kīrtirātasya rājarṣer mahāromā vyajāyata // 1.070.011 mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata / svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata // 1.070.012 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ / jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ // 1.070.013 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ / kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ // 1.070.014 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham / bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam // 1.070.015 kasya cit tv atha kālasya sāṃkāśyād agamat purāt / sudhanvā vīryavān rājā mithilām avarodhakaḥ // 1.070.016 sa ca me preṣayām āsa śaivaṃ dhanur anuttamam / sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti // 1.070.017 tasyāpradānād brahmarṣe yuddham āsīn mayā saha / sa hato 'bhimukho rājā sudhanvā tu mayā raṇe // 1.070.018 nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam / sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam // 1.070.019 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune / dadāmi paramaprīto vadhvau te munipuṃgava // 1.070.020 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca / vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām // 1.070.021 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ / dadāmi paramaprīto vadhvau te raghunandana // 1.070.022 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha / pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru // 1.070.023 maghā hy adya mahābāho tṛtīye divase prabho / phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru // 1.070.024.1 rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam // 1.070.024.2 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ / uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam // 1.071.001 acintyāny aprameyāni kulāni narapuṃgava / ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana // 1.071.002 sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā / rāmalakṣmaṇayo rājan sītā cormilayā saha // 1.071.003 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama // 1.071.004 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ / asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi // 1.071.005.1 sutā dvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe // 1.071.005.2 bharatasya kumārasya śatrughnasya ca dhīmataḥ / varayema sute rājaṃs tayor arthe mahātmanoḥ // 1.071.006 putrā daśarathasyeme rūpayauvanaśālinaḥ / lokapālopamāḥ sarve devatulyaparākramāḥ // 1.071.007 ubhayor api rājendra saṃbandhenānubadhyatām / ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ // 1.071.008 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā / janakaḥ prāñjalir vākyam uvāca munipuṃgavau // 1.071.009 sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam / evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime // 1.071.010.1 patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau // 1.071.010.2 ekāhnā rājaputrīṇāṃ catasḥṇāṃ mahāmune / pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ // 1.071.011 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ / vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ // 1.071.012 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ / ubhau munivarau rājā janako vākyam abravīt // 1.071.013 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā / imāny āsanamukhyāni āsetāṃ munipuṃgavau // 1.071.014 yathā daśarathasyeyaṃ tathāyodhyā purī mama / prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ // 1.071.015 tathā bruvati vaidehe janake raghunandanaḥ / rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim // 1.071.016 yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau / ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ // 1.071.017 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam / śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt // 1.071.018 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā / munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ // 1.071.019 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ / prabhāte kālyam utthāya cakre godānam uttamam // 1.071.020 gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ / ekaikaśo dadau rājā putrān uddhiśya dharmataḥ // 1.071.021 suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ / gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ // 1.071.022 vittam anyac ca subahu dvijebhyo raghunandanaḥ / dadau godānam uddiśya putrāṇāṃ putravatsalaḥ // 1.071.023 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā / lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ // 1.071.024 yasmiṃs tu divase rājā cakre godānam uttamam / tasmiṃs tu divase śūro yudhājit samupeyivān // 1.072.001 putraḥ kekayarājasya sākṣād bharatamātulaḥ / dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt // 1.072.002 kekayādhipatī rājā snehāt kuśalam abravīt / yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam // 1.072.003 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate / tadartham upayāto 'ham ayodhyāṃ raghunandana // 1.072.004 śrutvā tv ahaym ayodhyāyāṃ vivāhārthaṃ tāv ātmajān / mithilām upayātās tu tvayā saha mahīpate // 1.072.005 tvarayābhupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam / atha rājā daśarathaḥ priyātithim upasthima // 1.072.006 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat / tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ // 1.072.007 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat / yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ // 1.072.008.1 bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ // 1.072.008.2 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api // 1.072.009 rājā raśaratho rājan kṛtakautukamaṅgalaiḥ / putrair naravaraśreṣṭha dātāram abhikāṅkṣate // 1.072.010 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi / svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam // 1.072.011 ity uktaḥ paramodāro vasiṣṭhena mahātmanā / pratyuvāca mahātejā vākyaṃ paramadharmavit // 1.072.012 kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate / svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava // 1.072.013 kṛtakautukasarvasvā vedimūlam upāgatāḥ / mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ // 1.072.014 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣhitaḥ / avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate // 1.072.015 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā / praveśayām āsa sutān sarvān ṛṣigaṇān api // 1.072.016 abravīj janako rājā kausalyānandavardhanam / iyaṃ sītā mama sutā sahadharmacarī tava // 1.072.017.1 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā // 1.072.017.2 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā / pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ // 1.072.018 tam evam uktvā janako bharataṃ cābhyabhāṣata / gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana // 1.072.019 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ / śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā // 1.072.020 sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ / patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ // 1.072.021 janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan / catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ // 1.072.022 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca / ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ // 1.072.023.1 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam // 1.072.023.2 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā / divyadundubhinirghoṣair gītavāditranisvanaiḥ // 1.072.024 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam / vivāhe raghumukhyānāṃ tad adbhutam ivābhavat // 1.072.025 īdṛśe vartamāne tu tūryodghuṣṭaninādite / trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ // 1.072.026 athopakāryāṃ jagmus te sadārā raghunandanaḥ / rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ // 1.072.027 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ / āpṛcchya tau ca rājānau jagāmottaraparvatam // 1.073.001 viśvāmitro gate rājā vaidehaṃ mithilādhipam / āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm // 1.073.002 atha rājā videhānāṃ dadau kanyādhanaṃ bahu / gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ // 1.073.003 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca / hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam // 1.073.004 dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam / hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca // 1.073.005 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam / dattvā bahudhanaṃ rājā samanujñāpya pārthivam // 1.073.006 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ / rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ // 1.073.007 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ / gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam // 1.073.008 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ / bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam // 1.073.009 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata / asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ // 1.073.010.1 kim idaṃ hṛdayotkampi mano mama viṣīdati // 1.073.010.2 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ / uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam // 1.073.011 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam / mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam // 1.073.012 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha / kampayan medinīṃ sarvāṃ pātayaṃś ca drumāṃḥ śubhān // 1.073.013 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ / bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam // 1.073.014 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā / sasaṃjñā iva tatrāsan sarvam anyad vicetanam // 1.073.015 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ / dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam // 1.073.016 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham / jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ // 1.073.017 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam / pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram // 1.073.018 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam / vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ // 1.073.019.1 saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ // 1.073.019.2 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati / pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ // 1.073.020.1 kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam // 1.073.020.2 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam / ṛṣayo rāma rāmeti madhurāṃ vācam abruvan // 1.073.021 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān / rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata // 1.073.022 rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam / dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam // 1.074.001 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā / tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham // 1.074.002 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ / pūrayasva śareṇaiva svabalaṃ darśayasva ca // 1.074.003 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe / dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava // 1.074.004 tasya tadvacanaṃ śrutvā rājā daśarataḥs tadā / viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt // 1.074.005 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ / bālānāṃ mama putrāṇām abhayaṃ dātum arhasi // 1.074.006 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām / sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi // 1.074.007 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām / dattvā vanam upāgamya mahendrakṛtaketanaḥ // 1.074.008 mama sarvavināśāya saṃprāptas tvaṃ mahāmune / na caikasmin hate rāme sarve jīvāmahe vayam // 1.074.009 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān / anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata // 1.074.010 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute / dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā // 1.074.011 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave / tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutsha yat tvayā // 1.074.012 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ / samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam // 1.074.013 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham / śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā // 1.074.014 abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ / virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ // 1.074.015 virodhe ca mahad yuddham abhavad romaharṣaṇam / śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ // 1.074.016 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam / huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ // 1.074.017 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ / yācitau praśamaṃ tatra jagmatus tau surottamau // 1.074.018 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ / adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā // 1.074.019 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ / devarātasya rājarṣer dadau haste sasāyakam // 1.074.020 idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam / ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam // 1.074.021 ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ / pitur mama dadau divyaṃ jamadagner mahātmanaḥ // 1.074.022 nyastaśastre pitari me tapobalasamanvite / arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ // 1.074.023 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam / kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ // 1.074.024 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane / yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe // 1.074.025 dattvā mahendranilayas tapobalasamanvitaḥ / śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ // 1.074.026 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat / kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam // 1.074.027 yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam / yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ // 1.074.028 śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā / gauravād yantritakathaḥ pitū rāmam athābravīt // 1.075.001 śrutavān asmi yat karma kṛtavān asi bhārgava / anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ // 1.075.002 vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava / avajānāmi me tejaḥ paśya me 'dya parākramam // 1.075.003 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham / śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ // 1.075.004 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha / jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ // 1.075.005 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca / tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram // 1.075.006 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān / lokān apratimān vāpi haniṣyāmi yad icchasi // 1.075.007 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ / moghaḥ patati vīryeṇa baladarpavināśanaḥ // 1.075.008 varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ / pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ // 1.075.009 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ / yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam // 1.075.010 jaḍīkṛte tadā loke rāme varadhanurdhare / nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata // 1.075.011 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ / rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha // 1.075.012 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā / viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt // 1.075.013 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām / iti pratijñā kākutstha kṛtā vai kāśyapasya ha // 1.075.014 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava / manojavaṃ gamiṣyāmi mahendraṃ parvatottamam // 1.075.015 lokās tv apratimā rāma nirjitās tapasā mayā / jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ // 1.075.016 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram / dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa // 1.075.017 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ / tvām apratimakarmāṇam apratidvandvam āhave // 1.075.018 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati / tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ // 1.075.019 śaram apratimaṃ rāma moktum arhasi suvrata / śaramokṣe gamiṣyāmi mahendraṃ parvatottamam // 1.075.020 tathā bruvati rāme tu jāmadagnye pratāpavān / rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam // 1.075.021 tato vitimirāḥ sarvā diśā copadiśas tathā / surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham // 1.075.022 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca / tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ // 1.075.023 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ / varuṇāyāprameyāya dadau haste sasāyakam // 1.076.001 abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn / pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ // 1.076.002 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī / ayodhyābhimukhī senā tvayā nāthena pālitā // 1.076.003 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam / bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam // 1.076.004 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ / codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm // 1.076.005 patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām / siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām // 1.076.006 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ / saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām // 1.076.007 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā / vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ // 1.076.008 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm / kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ // 1.076.009 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ / devatāyatanāny āśu sarvās tāḥ pratyapūjayan // 1.076.010 abhivādyābhivādyāṃś ca sarvā rājasutās tadā / remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ // 1.076.011 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ / śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ // 1.076.012 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ / svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // 1.076.013 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn / manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ // 1.076.014 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti / guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata // 1.076.015 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate / antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā // 1.076.016 tasya bhūyo viśeṣeṇa maithilī janakātmajā / devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī // 1.076.017 tayā sa rājarṣisuto 'bhirāmayā ; sameyivān uttamarājakanyayā / atīva rāmaḥ śuśubhe 'tikāmayā ; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ // 1.076.018 kasya cit tv atha kālasya rājā daśarathaḥ sutam / bharataṃ kekayīputram abravīd raghunandanaḥ // 2.001.001 ayaṃ kekayarājasya putro vasati putraka / tvāṃ netum āgato vīra yudhājin mātulas tava // 2.001.002 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ / gamanāyābhicakrāma śatrughnasahitas tadā // 2.001.003 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam / mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // 2.001.004 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ / svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // 2.001.005 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ / mātulenāśvapatinā putrasnehena lālitaḥ // 2.001.006 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ / bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // 2.001.007 rājāpi tau mahātejāḥ sasmāra proṣitau sutau / ubhau bharataśatrughnau mahendravaruṇopamau // 2.001.008 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ / svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // 2.001.009 teṣām api mahātejā rāmo ratikaraḥ pituḥ / svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // 2.001.010 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ / pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā // 2.001.011 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ / cakāra rāmo dharmātmā priyāṇi ca hitāni ca // 2.001.012 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ / gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // 2.001.013 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā / rāmasya śīlavṛttena sarve viṣayavāsinaḥ // 2.001.014 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate / ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // 2.001.015 kathaṃ cid upakāreṇa kṛtenaikena tuṣyati / na smaraty apakārāṇāṃ śatam apy ātmavattayā // 2.001.016 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ / kathayann āsta vai nityam astrayogyāntareṣv api // 2.001.017 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ / vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // 2.001.018 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān / laukike samayācare kṛtakalpo viśāradaḥ // 2.001.019 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ / yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // 2.001.020 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit / śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // 2.001.021 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ / vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // 2.001.022 ārohe vinaye caiva yukto vāraṇavājinām / dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // 2.001.023 abhiyātā prahartā ca senānayaviśāradaḥ / apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ // 2.001.024 anasūyo jitakrodho na dṛpto na ca matsarī / na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // 2.001.025 evaṃ śraiṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ / saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ // 2.001.026.1 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // 2.001.026.2 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ / guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // 2.001.027 tam evaṃvṛttasaṃpannam apradhṛṣya parākramam / lokapālopamaṃ nātham akāmayata medinī // 2.001.028 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam / dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // 2.001.029 eṣā hy asya parā prītir hṛdi saṃparivartate / kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // 2.001.030 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ / mattaḥ priyataro loke parjanya iva vṛṣṭimān // 2.001.031 yamaśakrasamo vīrye bṛhaspatisamo matau / mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // 2.001.032 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam / anena vayasā dṛṣṭvā yathā svargam avāpnuyām // 2.001.033 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ / niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // 2.001.034 nānānagaravāstavyān pṛthagjānapadān api / samānināya medinyāḥ pradhānān pṛthivīpatiḥ // 2.001.035 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca / rājānam evābhimukhā niṣedur niyatā nṛpāḥ // 2.001.036 sa labdhamānair vinayānvitair nṛpaiḥ ; purālayair jānapadaiś ca mānavaiḥ / upopaviṣṭair nṛpatir vṛto babhau ; sahasracakṣur bhagavān ivāmaraiḥ // 2.001.037 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ / hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // 2.002.001 dundubhisvanakalpena gambhīreṇānunādinā / svareṇa mahatā rājā jīgmūta iva nādayan // 2.002.002 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam / śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // 2.002.003 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā / prajā nityam atandreṇa yathāśakty abhirakṣatā // 2.002.004 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam / pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā // 2.002.005 prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ / jīrṇasyāsya śarīrasya viśrāntim abhirocaye // 2.002.006 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ / pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // 2.002.007 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite / saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // 2.002.008 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ / puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // 2.002.009 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam / yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // 2.002.010 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ / trailokyam api nāthena yena syān nāthavattaram // 2.002.011 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm / gatakleśo bhaviṣyāmi sute tasmin niveśya vai // 2.002.012 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam / vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // 2.002.013 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ / ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // 2.002.014 anekavarṣasāhasro vṛddhas tvam asi pārthiva / sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // 2.002.015 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam / ajānann iva jijñāsur idaṃ vacanam abravīt // 2.002.016 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati / bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // 2.002.017 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha / bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // 2.002.018 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ / ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate // 2.002.019 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // 2.002.020 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ / mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // 2.002.021 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ / bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // 2.002.022 tenāsyehātulā kīrtir yaśas tejaś ca vardhate / devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // 2.002.023 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā / gatvā saumitrisahito nāvijitya nivartate // 2.002.024 saṃgrāmāt punar āgamya kuñjareṇa rathena vā / paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // 2.002.025 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca / nikhilenānupūrvyā ca pitā putrān ivaurasān // 2.002.026 śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ / iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // 2.002.027 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ / utsaveṣu ca sarveṣu piteva parituṣyati // 2.002.028 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ / vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ // 2.002.029.1 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // 2.002.029.2 balam ārogyam āyuś ca rāmasya viditātmanaḥ / āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // 2.002.030 abhyantaraś ca bāhyaś ca paurajānapado janaḥ / striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ // 2.002.031 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ / teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // 2.002.032 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam / paśyāmo yauvarājyasthaṃ tava rājottamātmajam // 2.002.033 taṃ devadevopamam ātmajaṃ te ; sarvasya lokasya hite niviṣṭam / hitāya naḥ kṣipram udārajuṣṭaṃ ; mudābhiṣektuṃ varada tvam arhasi // 2.002.034 teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ / pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // 2.003.001 aho 'smi paramaprītaḥ prabhāvaś cātulo mama / yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // 2.003.002 iti pratyarcya tān rājā brāhmaṇān idam abravīt / vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // 2.003.003 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ / yauvarājyāya rāmasya sarvam evopakalpyatām // 2.003.004 kṛtam ity eva cābrūtām abhigamya jagatpatim / yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // 2.003.005 tataḥ sumantraṃ dyutimān rājā vacanam abravīt / rāmaḥ kṛtātmā bhavatā śīghram ānīiyatām iti // 2.003.006 sa tatheti pratijñāya sumantro rājaśāsanāt / rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam // 2.003.007 atha tatra samāsīnās tadā daśarathaṃ nṛpam / prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // 2.003.008 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ / upāsāṃ cakrire sarve taṃ devā iva vāsavam // 2.003.009 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ / prāsādastho rathagataṃ dadarśāyāntam ātmajam // 2.003.010 gandharvarājapratimaṃ loke vikhyātapauruṣam / dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam // 2.003.011 candrakāntānanaṃ rāmam atīva priyadarśanam / rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // 2.003.012 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ / na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // 2.003.013 avatārya sumantras taṃ rāghavaṃ syandanottamāt / pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // 2.003.014 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ / āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // 2.003.015 sa prāñjalir abhipretya praṇataḥ pitur antike / nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // 2.003.016 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ / gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // 2.003.017 tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam / dideśa rājā ruciraṃ rāmāya paramāsanam // 2.003.018 tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ / svayeva prabhayā merum udaye vimalo raviḥ // 2.003.019 tena vibhrājitā tatra sā sabhābhivyarocata / vimalagrahanakṣatrā śāradī dyaur ivendunā // 2.003.020 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam / alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // 2.003.021 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ / uvācedaṃ vaco rājā devendram iva kaśyapaḥ // 2.003.022 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ / utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // 2.003.023 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ / tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // 2.003.024 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi / guṇavaty api tu snehāt putra vakṣyāmi te hitam // 2.003.025 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ / kāmakrodhasamutthāni tyajethā vyasanāni ca // 2.003.026 parokṣayā vartamāno vṛttyā pratyakṣayā tathā / amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // 2.003.027 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm / tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ // 2.003.028.1 tasmāt putra tvam ātmānaṃ niyamyaiva samācara // 2.003.028.2 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ / tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // 2.003.029 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca / vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // 2.003.030 athābhivādya rājānaṃ ratham āruhya rāghavaḥ / yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // 2.003.031 te cāpi paurā nṛpater vacas tac ; chrutvā tadā lābham iveṣṭam āpya / narendram āmantya gṛhāṇi gatvā ; devān samānarcur atīva hṛṣṭāḥ // 2.003.032 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ / mantrayitvā tataś cakre niścayajñaḥ sa niścayam // 2.004.001 śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ / rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // 2.004.002 athāntargṛham āviśya rājā daśarathas tadā / sūtam ājñāpayām āsa rāmaṃ punar ihānaya // 2.004.003 pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau / rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // 2.004.004 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ / śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // 2.004.005 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt / yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // 2.004.006 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati / śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // 2.004.007 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ / prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // 2.004.008 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ / praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam // 2.004.009 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ / dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // 2.004.010 praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ / pradiśya cāsmai ruciram āsanaṃ punar abravīt // 2.004.011 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ / annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // 2.004.012 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi / dattam iṣṭam adhītaṃ ca mayā puruṣasattama // 2.004.013 anubhūtāni ceṣṭāni mayā vīra sukhāni ca / devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ // 2.004.014 na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt / ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // 2.004.015 adya prakṛtayaḥ sarvās tvām icchanti narādhipam / atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // 2.004.016 api cādyāśubhān rāma svapnān paśyāmi dāruṇān / sanirghātā maholkāś ca patantīha mahāsvanāḥ // 2.004.017 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ / āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // 2.004.018 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave / rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // 2.004.019 tad yāvad eva me ceto na vimuhyati rāghava / tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // 2.004.020 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum / śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ // 2.004.021 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām / śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // 2.004.022 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā / saha vadhvopavastavyā darbhaprastaraśāyinā // 2.004.023 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ / bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // 2.004.024 viproṣitaś ca bharato yāvad eva purād itaḥ / tāvad evābhiṣekas te prāptakālo mato mama // 2.004.025 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ / jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // 2.004.026 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ / satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // 2.004.027 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane / vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // 2.004.028 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane / tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // 2.004.029 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm / vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // 2.004.030 prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā / sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // 2.004.031 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā / sumitrayānvāsyamānā sītayā lakṣmaṇena ca // 2.004.032 śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam / prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // 2.004.033 tathā saniyamām eva so 'bhigamyābhivādya ca / uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // 2.004.034 amba pitrā niyukto 'smi prajāpālanakarmaṇi / bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // 2.004.035 sītayāpy upavastavyā rajanīyaṃ mayā saha / evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // 2.004.036 yāni yāny atra yogyāni śvobhāviny abhiṣecane / tāni me maṅgalāny adya vaidehyāś caiva kāraya // 2.004.037 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam / harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // 2.004.038 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ / jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // 2.004.039 kalyāṇe bata nakṣatre mayi jāto 'si putraka / yena tvayā daśaratho guṇair ārādhitaḥ pitā // 2.004.040 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe / yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // 2.004.041 ity evam ukto mātredaṃ rāmo bhāratam abravīt / prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // 2.004.042 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām / dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // 2.004.043 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca / jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // 2.004.044 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca / abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // 2.004.045 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane / purohitaṃ samāhūya vasiṣṭham idam abravīt // 2.005.001 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana / śrīyaśorājyalābhāya vadhvā saha yatavratam // 2.005.002 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ / svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // 2.005.003 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham / tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // 2.005.004 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ / mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // 2.005.005 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ / tato 'vatārayām āsa parigṛhya rathāt svayam // 2.005.006 sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca / priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // 2.005.007 prasannas te pitā rāma yauvarājyam avāpsyasi / upavāsaṃ bhavān adya karotu saha sītayā // 2.005.008 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ / pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // 2.005.009 ity uktvā sa tadā rāmam upavāsaṃ yatavratam / mantravat kārayām āsa vaidehyā sahitaṃ muniḥ // 2.005.010 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ / abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // 2.005.011 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ / sabhājito viveśātha tān anujñāpya sarvaśaḥ // 2.005.012 hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau / yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // 2.005.013 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt / nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // 2.005.014 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ / babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // 2.005.015 janavṛndormisaṃgharṣaharṣasvanavatas tadā / babhūva rājamārgasya sāgarasyeva nisvanaḥ // 2.005.016 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī / āsīd ayodhyā nagarī samucchritagṛhadhvajā // 2.005.017 tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ / rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // 2.005.018 prajālaṃkārabhūtaṃ ca janasyānandavardhanam / utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam // 2.005.019 evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ / vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau // 2.005.020 sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ / samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // 2.005.021 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ / papraccha sa ca tasmai tat kṛtam ity abhyavedayat // 2.005.022 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam / viveśāntaḥpuraṃ rājā siṃho giriguhām iva // 2.005.023 tad agryaveṣapramadājanākulaṃ ; mahendraveśmapratimaṃ niveśanam / vyadīpayaṃś cāru viveśa pārthivaḥ ; śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // 2.005.024 gate purohite rāmaḥ snāto niyatamānasaḥ / saha patnyā viśālākṣyā nārāyaṇam upāgamat // 2.006.001 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā / mahate daivatāyājyaṃ juhāva jvalite 'nale // 2.006.002 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam / dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // 2.006.003 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ / śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // 2.006.004 ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ / alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ // 2.006.005 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām / pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // 2.006.006 tuṣṭāva praṇataś caiva śirasā madhusūdanam / vimalakṣaumasaṃvīto vācayām āsa ca dvijān // 2.006.007 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā / ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ // 2.006.008 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam / ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ // 2.006.009 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam / prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // 2.006.010 sitābhraśikharābheṣu devatāyataneṣu ca / catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // 2.006.011 nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca / kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // 2.006.012 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca / dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // 2.006.013 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām / manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // 2.006.014 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ / rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca // 2.006.015 bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ / rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // 2.006.016 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ / rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // 2.006.017 prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā / dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // 2.006.018 alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ / ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // 2.006.019 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca / kathayanto mithas tatra praśaśaṃsur janādhipam // 2.006.020 aho mahātmā rājāyam ikṣvākukulanandanaḥ / jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati // 2.006.021 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ / cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // 2.006.022 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ / yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // 2.006.023 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ / yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // 2.006.024 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā / digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // 2.006.025 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam / rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ // 2.006.026 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ / parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // 2.006.027 tatas tad indrakṣayasaṃnibhaṃ puraṃ ; didṛkṣubhir jānapadair upāgataiḥ / samantataḥ sasvanam ākulaṃ babhau ; samudrayādobhir ivārṇavodakam // 2.006.028 jñātidāsī yato jātā kaikeyyās tu sahoṣitā / prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // 2.007.001 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām / ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // 2.007.002 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām / siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // 2.007.003 avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā / uttamenābhisaṃyuktā harṣeṇārthaparā satī // 2.007.004 rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati / atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me // 2.007.005.1 kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ // 2.007.005.2 vidīryamāṇā harṣeṇa dhātrī paramayā mudā / ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // 2.007.006 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam / rājā daśaratho rāmam abhiṣecayitānagham // 2.007.007 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā / kailāsa śikharākārāt prāsādād avarohata // 2.007.008 sā dahyamānā kopena mantharā pāpadarśinī / śayānām etya kaikeyīm idaṃ vacanam abravīt // 2.007.009 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate / upaplutamahaughena kim ātmānaṃ na budhyase // 2.007.010 aniṣṭe subhagākāre saubhāgyena vikatthase / calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage // 2.007.011 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ / kubjayā pāpadarśinyā viṣādam agamat param // 2.007.012 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare / viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // 2.007.013 mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram / uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // 2.007.014 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī / viṣādayantī provāca bhedayantī ca rāghavam // 2.007.015 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam / rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // 2.007.016 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā / dahyamānānaleneva tvaddhitārtham ihāgatā // 2.007.017 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet / tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // 2.007.018 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ / ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // 2.007.019 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ / śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // 2.007.020 upasthitaṃ payuñjānas tvayi sāntvam anarthakam / arthenaivādya te bhartā kausalyāṃ yojayiṣyati // 2.007.021 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu / kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // 2.007.022 śatruḥ patipravādena mātreva hitakāmyayā / āśīviṣa ivāṅkena bāle paridhṛtas tvayā // 2.007.023 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ / rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // 2.007.024 pāpenānṛtasantvena bāle nityaṃ sukhocite / rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // 2.007.025 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava / trāyasva putram ātmānaṃ māṃ ca vismayadarśane // 2.007.026 mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā / evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // 2.007.027 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā / kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // 2.007.028 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam / etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // 2.007.029 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye / tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // 2.007.030 na me paraṃ kiṃ cid itas tvayā punaḥ ; priyaṃ priyārhe suvacaṃ vaco varam / tathā hy avocas tvam ataḥ priyottaraṃ ; varaṃ paraṃ te pradadāmi taṃ vṛṇu // 2.007.031 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat / uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // 2.008.001 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe / śokasāgaramadhyastham ātmānaṃ nāvabudhyase // 2.008.002 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // 2.008.003 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam / upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // 2.008.004 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ / aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // 2.008.005 tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ / rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // 2.008.006 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ / rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // 2.008.007 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati / saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // 2.008.008 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param / pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // 2.008.009 sā tvam abhyudaye prāpte vartamāne ca manthare / bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase // 2.008.010.1 kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // 2.008.010.2 kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā / dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // 2.008.011 anarthadarśinī maurkhyān nātmānam avabudhyase / śokavyasanavistīrṇe majjantī duḥkhasāgare // 2.008.012 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ / rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // 2.008.013 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini / sthāpyamāneṣu sarveṣu sumahān anayo bhavet // 2.008.014 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ / sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // 2.008.015 asāv atyantanirbhagnas tava putro bhaviṣyati / anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // 2.008.016 sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase / sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // 2.008.017 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam / deśāntaraṃ nāyayitvā lokāntaram athāpi vā // 2.008.018 bāla eva hi mātulyaṃ bharato nāyitas tvayā / saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // 2.008.019 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ / aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // 2.008.020 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati / rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // 2.008.021 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ / etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // 2.008.022 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati / yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // 2.008.023 sa te sukhocito bālo rāmasya sahajo ripuḥ / samṛdhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // 2.008.024 abhidrutam ivāraṇye siṃhena gajayūthapam / pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // 2.008.025 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā / rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // 2.008.026 yadā hi rāmaḥ pṛthivīm avāpsyati ; dhruvaṃ pranaṣṭo bharato bhaviṣyati / ato hi saṃcintaya rājyam ātmaje ; parasya cādyaiva vivāsa kāraṇam // 2.008.027 evam uktā tu kaikeyī krodhena jvalitānanā / dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // 2.009.001 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham / yauvarājyena bharataṃ kṣipram evābhiṣecaye // 2.009.002 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana // 2.009.003 evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kaikeyīm idam abravīt // 2.009.004 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me / yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // 2.009.005 śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī / kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt // 2.009.006 kathaya tvaṃ mamopāyaṃ kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana // 2.009.007 evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kubjā vacanam abravīt // 2.009.008 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ / agacchat tvām upādāya devarājasya sāhyakṛt // 2.009.009 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati / vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // 2.009.010 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ / dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // 2.009.011 tasmin mahati saṃgrāme rājā daśarathas tadā / apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // 2.009.012 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā / tuṣṭena tena dattau te dvau varau śubhadarśane // 2.009.013 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau / gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā // 2.009.014.1 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // 2.009.014.2 tau varau yāca bhartāraṃ bharatasyābhiṣecanam / pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // 2.009.015 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute / śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī // 2.009.016.1 mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // 2.009.016.2 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ / tvatkṛte ca mahārājo viśed api hutāśanam // 2.009.017 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum / tava priyārthaṃ rājā hi prāṇān api parityajet // 2.009.018 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ / mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // 2.009.019 maṇimuktāsuvarṇāni ratnāni vividhāni ca / dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // 2.009.020 yau tau devāsure yuddhe varau daśaratho 'dadāt / tau smāraya mahābhāge so 'rtho mā tvām atikramet // 2.009.021 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ / vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // 2.009.022 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca / bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // 2.009.023 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati / bharataś ca hatāmitras tava rājā bhaviṣyati // 2.009.024 yena kālena rāmaś ca vanāt pratyāgamiṣyati / tena kālena putras te kṛtamūlo bhaviṣyati // 2.009.025.1 saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // 2.009.025.2 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā / rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // 2.009.026 anartham artharūpeṇa grāhitā sā tatas tayā / hṛṣṭā pratītā kaikeyī mantharām idam abravīt // 2.009.027 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm / pṛthivyām asi kubjānām uttamā buddhiniścaye // 2.009.028 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī / nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // 2.009.029 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ / tvaṃ padmam iva vātena saṃnatā priyadarśanā // 2.009.030 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam / adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // 2.009.031 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam / jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // 2.009.032 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini / agrato mama gacchantī rājahaṃsīva rājase // 2.009.033 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam / matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // 2.009.034 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm / abhiṣikte ca bharate rāghave ca vanaṃ gate // 2.009.035 jātyena ca suvarṇena suniṣṭaptena sundari / labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // 2.009.036 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham / kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // 2.009.037 paridhāya śubhe vastre devadeva cariṣyasi / candram āhvayamānena mukhenāpratimānanā // 2.009.038.1 gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // 2.009.038.2 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ / pādau paricariṣyanti yathaiva tvaṃ sadā mama // 2.009.039 iti praśasyamānā sā kaikeyīm idam abravīt / śayānāṃ śayane śubhre vedyām agniśikhām iva // 2.009.040 gatodake setubandho na kalyāṇi vidhīyate / uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // 2.009.041 tathā protsāhitā devī gatvā mantharayā saha / krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // 2.009.042 anekaśatasāhasraṃ muktāhāraṃ varāṅganā / avamucya varārhāṇi śubhāny ābharaṇāni ca // 2.009.043 tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā / saṃviśya bhūmau kaikeyī mantharām idam abravīt // 2.009.044 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi / vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // 2.009.045 athaitad uktvā vacanaṃ sudāruṇaṃ ; nidhāya sarvābharaṇāni bhāminī / asaṃvṛtām āstaraṇena medinīṃ ; tadādhiśiśye patiteva kinnarī // 2.009.046 udīrṇasaṃrambhatamovṛtānanā ; tathāvamuktottamamālyabhūṣaṇā / narendrapatnī vimanā babhūva sā ; tamovṛtā dyaur iva magnatārakā // 2.009.047 ājñāpya tu mahārājo rāghavasyābhiṣecanam / priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // 2.010.001 tāṃ tatra patitāṃ bhūmau śayānām atathocitām / pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // 2.010.002 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm / apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // 2.010.003 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane / mahāgaja ivāraṇye snehāt parimamarśa tām // 2.010.004 parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ / kāmī kamalapatrākṣīm uvāca vanitām idam // 2.010.005 na te 'ham abhijānāmi krodham ātmani saṃśritam / devi kenābhiyuktāsi kena vāsi vimānitā // 2.010.006 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu / bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi // 2.010.007.1 bhūtopahatacitteva mama cittapramāthinī // 2.010.007.2 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ / sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // 2.010.008 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam / kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // 2.010.009 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām / daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ // 2.010.010 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ / na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe // 2.010.011 ātmano jīvitenāpi brūhi yan manasecchasi / yāvad āvartate cakraṃ tāvatī me vasuṃdharā // 2.010.012 tathoktā sā samāśvastā vaktukāmā tad apriyam / paripīḍayituṃ bhūyo bhartāram upacakrame // 2.010.013 nāsmi viprakṛtā deva kena cin na vimānitā / abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam // 2.010.014 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi / atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // 2.010.015 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ / tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // 2.010.016 avalipte na jānāsi tvattaḥ priyataro mama / manujo manujavyāghrād rāmād anyo na vidyate // 2.010.017 bhadre hṛdayam apy etad anumṛśśyoddharasva me / etat samīkṣya kaikeyi brūhi yat sādhu manyase // 2.010.018 balam ātmani paśyantī na māṃ śaṅkitum arhasi / kariṣyāmi tava prītiṃ sukṛtenāpi te śape // 2.010.019 tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ / vyājahāra mahāghoram abhyāgatam ivāntakam // 2.010.020 yathākrameṇa śapasi varaṃ mama dadāsi ca / tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // 2.010.021 candrādityau nabhaś caiva grahā rātryahanī diśaḥ / jagac ca pṛthivī caiva sagandharvā sarākṣasā // 2.010.022 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ / yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // 2.010.023 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ / varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // 2.010.024 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca / tataḥ param uvācedaṃ varadaṃ kāmamohitam // 2.010.025 varau yau me tvayā deva tadā dattau mahīpate / tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // 2.010.026 abhiṣeka samārambho rāghavasyopakalpitaḥ / anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // 2.010.027 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ / cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // 2.010.028 bharato bhajatām adya yauvarājyam akaṇṭakam / adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // 2.010.029 tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ / vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // 2.010.030 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan / aho dhig iti sāmarṣo vācam uktvā narādhipaḥ // 2.010.031.1 moham āpedivān bhūyaḥ śokopahatacetanaḥ // 2.010.031.2 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ / kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // 2.010.032 nṛśaṃse duṣṭacāritre kulasyāsya vināśini / kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // 2.010.033 sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ / tasyaiva tvam anarthāya kiṃnimittam ihodyatā // 2.010.034 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā / avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // 2.010.035 jīvaloko yadā sarvo rāmasyeha guṇastavam / aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // 2.010.036 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam / jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // 2.010.037 parā bhavati me prītir dṛṣṭvā tanayam agrajam / apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // 2.010.038 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā / na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // 2.010.039 tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye / api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // 2.010.040 sa bhūmipālo vilapann anāthavat ; striyā gṛhīto dṛhaye 'timātratā / papāta devyāś caraṇau prasāritāv ; ubhāv asaṃspṛśya yathāturas tathā // 2.010.041 atadarhaṃ mahārājaṃ śayānam atathocitam / yayātim iva puṇyānte devalokāt paricyutam // 2.011.001 anartharūpā siddhārthā abhītā bhayadarśinī / punar ākārayām āsa tam eva varam aṅganā // 2.011.002 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ / mama cemaṃ varaṃ kasmād vidhārayitum icchasi // 2.011.003 evam uktas tu kaikeyyā rājā daśarathas tadā / pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // 2.011.004 mṛte mayi gate rāme vanaṃ manujapuṃgave / hantānārye mamāmitre rāmaḥ pravrājito vanam // 2.011.005 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati / akīrtir atulā loke dhruvaṃ paribhavaś ca me // 2.011.006 tathā vilapatas tasya paribhramitacetasaḥ / astam abhyagamat sūryo rajanī cābhyavartata // 2.011.007 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā / rājño vilapamānasya na vyabhāsata śarvarī // 2.011.008 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ / vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // 2.011.009 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ / atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām // 2.011.010.1 nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat // 2.011.010.2 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ / prasādayām āsa punaḥ kaikeyīṃ cedam abravīt // 2.011.011 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ / prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // 2.011.012 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam / kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // 2.011.013 viśuddhabhāvasya hi duṣṭabhāvā ; tāmrekṣaṇasyāśrukalasya rājñaḥ / śrutvā vicitraṃ karuṇaṃ vilāpaṃ ; bhartur nṛśaṃsā na cakāra vākyam // 2.011.014 tataḥ sa rājā punar eva mūrchitaḥ ; priyām atuṣṭāṃ pratikūlabhāṣiṇīm / samīkṣya putrasya vivāsanaṃ prati ; kṣitau visaṃjño nipapāta duḥkhitaḥ // 2.011.015 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi / viveṣṭamānam udīkṣya saikṣvākam idam abravīt // 2.012.001 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam / śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // 2.012.002 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ / satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // 2.012.003 saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ / pradāya pakṣiṇo rājañ jagāma gatim uttamām // 2.012.004 tatha hy alarkas tejasvī brāhmaṇe vedapārage / yācamāne svake netre uddhṛtyāvimanā dadau // 2.012.005 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ / satyānurodhāt samaye velāṃ khāṃ nātivartate // 2.012.006 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi / agratas te parityaktā parityakṣyāmi jīvitam // 2.012.007 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā / nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // 2.012.008 udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat / sa dhuryo vai parispandan yugacakrāntaraṃ yathā // 2.012.009 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ / kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // 2.012.010 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ / taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // 2.012.011 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ / uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // 2.012.012 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam / ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // 2.012.013 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram / niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // 2.012.014 sa nunna iva tīkṣeṇa pratodena hayottamaḥ / rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt // 2.012.015 dharmabandhena baddho 'smi naṣṭā ca mama cetanā / jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // 2.012.016 iti rājño vacaḥ śrutvā kaikeyī tadanantaram / svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // 2.012.017 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati / śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // 2.012.018 sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam / pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman // 2.012.019 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ / tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // 2.012.020 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram / sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // 2.012.021 sumantraś cintayām āsa tvaritaṃ coditas tayā / vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // 2.012.022 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ / nirjagāma mahātejā rāghavasya didṛkṣayā // 2.012.023 tataḥ purastāt sahasā vinirgato ; mahīpatīn dvāragatān vilokayan / dadarśa paurān vividhān mahādhanān ; upasthitān dvāram upetya viṣṭhitān // 2.012.024 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ / upatasthur upasthānaṃ saharājapurohitāḥ // 2.013.001 amātyā balamukhyāś ca mukhyā ye nigamasya ca / rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ // 2.013.002 udite vimale sūrye puṣye cābhyāgate 'hani / abhiṣekāya rāmasya dvijendrair upakalpitam // 2.013.003 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam / rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā // 2.013.004 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam / yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca // 2.013.005 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ / tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ // 2.013.006 kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ / salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ // 2.013.007.1 padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // 2.013.007.2 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam / sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam // 2.013.008 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram / sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam // 2.013.009 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ / prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // 2.013.010 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ / vāditrāṇi ca sarvāṇi bandinaś ca tathāpare // 2.013.011 ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam / tathā jātīyām ādāya rājaputrābhiṣecanam // 2.013.012 te rājavacanāt tatra samavetā mahīpatim / apaśyanto 'bruvan ko nu rājño naḥ prativedayet // 2.013.013 na paśyāmaś ca rājānam uditaś ca divākaraḥ / yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ // 2.013.014 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn / abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ // 2.013.015 ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham / rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // 2.013.016 ity uktvāntaḥpuradvāram ājagāma purāṇavit / āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam // 2.013.017 gatā bhagavatī rātrirahaḥ śivam upasthitam / budhyasva nṛpaśārdūla kuru kāryam anantaram // 2.013.018 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa / darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // 2.013.019 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam / pratibudhya tato rājā idaṃ vacanam abravīt // 2.013.020 na caiva saṃprasuto 'ham ānayed āśu rāghavam / iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // 2.013.021 sa rājavacanaṃ śrutvā śirasā pratipūjya tam / nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat // 2.013.022 prapanno rājamārgaṃ ca patākā dhvajaśobhitam / sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ // 2.013.023 tato dadarśa ruciraṃ kailāsasadṛśaprabham / rāmaveśma sumantras tu śakraveśmasamaprabham // 2.013.024 mahākapāṭapihitaṃ vitardiśataśobhitam / kāñcanapratimaikāgraṃ maṇividrumatoraṇam // 2.013.025 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam / dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam // 2.013.026 sa vājiyuktena rathena sārathir ; narākulaṃ rājakulaṃ vilokayan / tataḥ samāsādya mahādhanaṃ mahat ; prahṛṣṭaromā sa babhūva sārathiḥ // 2.013.027 tad adrikūṭācalameghasaṃnibhaṃ ; mahāvimānottamaveśmasaṃghavat / avāryamāṇaḥ praviveśa sārathiḥ ; prabhūtaratnaṃ makaro yathārṇavam // 2.013.028 sa tad antaḥpuradvāraṃ samatītya janākulam / praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // 2.014.001 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ / apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // 2.014.002 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān / dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // 2.014.003 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ / sahabhāryāya rāmāya kṣipram evācacakṣire // 2.014.004 prativeditam ājñāya sūtam abhyantaraṃ pituḥ / tatraivānāyayām āsa rāghavaḥ priyakāmyayā // 2.014.005 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam / dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade // 2.014.006 varāharudhirābheṇa śucinā ca sugandhinā / anuliptaṃ parārdhyena candanena paraṃtapam // 2.014.007 sthitayā pārśvataś cāpi vālavyajanahastayā / upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // 2.014.008 taṃ tapantam ivādityam upapannaṃ svatejasā / vavande varadaṃ bandī niyamajño vinītavat // 2.014.009 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane / rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // 2.014.010 kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati / mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // 2.014.011 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ / tataḥ saṃmānayām āsa sītām idam uvāca ha // 2.014.012 devi devaś ca devī ca samāgamya madantare / mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam // 2.014.013 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā / saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // 2.014.014 yādṛśī pariṣat tatra tādṛśo dūta āgataḥ / dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // 2.014.015 hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ / saha tvaṃ parivāreṇa sukham āssva ramasya ca // 2.014.016 patisaṃmānitā sītā bhartāram asitekṣaṇā / ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // 2.014.017 sa sarvān arthino dṛṣṭvā sametya pratinandya ca / tataḥ pāvakasaṃkāśam āruroha rathottamam // 2.014.018 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ / kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // 2.014.019 hariyuktaṃ sahasrākṣo ratham indra ivāśugam / prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // 2.014.020 sa parjanya ivākāśe svanavān abhinādayan / niketān niryayau śrīmān mahābhrād iva candramāḥ // 2.014.021 chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ / jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // 2.014.022 tato halahalāśabdas tumulaḥ samajāyata / tasya niṣkramamāṇasya janaughasya samantataḥ // 2.014.023 sa rāghavas tatra kathāpralāpaṃ ; śuśrāva lokasya samāgatasya / ātmādhikārā vividhāś ca vācaḥ ; prahṛṣṭarūpasya pure janasya // 2.014.024 eṣa śriyaṃ gacchati rāghavo 'dya ; rājaprasādād vipulāṃ gamiṣyan / ete vayaṃ sarvasamṛddhakāmā ; yeṣām ayaṃ no bhavitā praśāstā // 2.014.025.1 lābho janasyāsya yad eṣa sarvaṃ ; prapatsyate rāṣṭram idaṃ cirāya // 2.014.025.2 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ ; puraḥsaraiḥ svastikasūtamāgadhaiḥ / mahīyamānaḥ pravaraiś ca vādakair ; abhiṣṭuto vaiśravaṇo yathā yayau // 2.014.026 kareṇumātaṅgarathāśvasaṃkulaṃ ; mahājanaughaiḥ paripūrṇacatvaram / prabhūtaratnaṃ bahupaṇyasaṃcayaṃ ; dadarśa rāmo ruciraṃ mahāpatham // 2.014.027 sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ / apaśyan nagaraṃ śrīmān nānājanasamākulam // 2.015.001 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam / rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // 2.015.002 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam / saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // 2.015.003 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān / yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau // 2.015.004 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ / adyopādāya taṃ mārgam abhiṣikto 'nupālaya // 2.015.005 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ / tataḥ sukhataraṃ sarve rāme vatsyāma rājani // 2.015.006 alam adya hi bhuktena paramārthair alaṃ ca naḥ / yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // 2.015.007 ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati / yathābhiṣeko rāmasya rājyenāmitatejasaḥ // 2.015.008 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ / ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // 2.015.009 na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt / naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // 2.015.010 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām / caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // 2.015.011 sa rājakulam āsādya mahendrabhavanopamam / rājaputraḥ pitur veśma praviveśa śriyā jvalan // 2.015.012 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ / saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // 2.015.013 tataḥ praviṣṭe pitur antikaṃ tadā ; janaḥ sa sarvo mudito nṛpātmaje / pratīkṣate tasya punaḥ sma nirgamaṃ ; yathodayaṃ candramasaḥ saritpatiḥ // 2.015.014 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe / kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // 2.016.001 sa pituś caraṇau pūrvam abhivādya vinītavat / tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // 2.016.002 rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ / śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // 2.016.003 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham / rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // 2.016.004 indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam / niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ // 2.016.005 ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram / upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // 2.016.006 acintyakalpaṃ hi pitus taṃ śokam upadhārayan / babhūva saṃrabdhataraḥ samudra iva parvaṇi // 2.016.007 cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ / kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // 2.016.008 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati / tasya mām adya saṃprekṣya kimāyāsaḥ pravartate // 2.016.009 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ / kaikeyīm abhivādyaiva rāmo vacanam abravīt // 2.016.010 kaccin mayā nāparādham ajñānād yena me pitā / kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // 2.016.011 vivarṇavadano dīno na hi mām abhibhāṣate / śārīro mānaso vāpi kaccid enaṃ na bādhate // 2.016.012.1 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // 2.016.012.2 kaccin na kiṃ cid bharate kumāre priyadarśane / śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham // 2.016.013 atoṣayan mahārājam akurvan vā pitur vacaḥ / muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // 2.016.014 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ / kathaṃ tasmin na varteta pratyakṣe sati daivate // 2.016.015 kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama / ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // 2.016.016 etad ācakṣva me devi tattvena paripṛcchataḥ / kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // 2.016.017 ahaṃ hi vacanād rājñaḥ pateyam api pāvake / bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave // 2.016.018.1 niyukto guruṇā pitrā nṛpeṇa ca hitena ca // 2.016.018.2 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam / kariṣye pratijāne ca rāmo dvir nābhibhāṣate // 2.016.019 tam ārjavasamāyuktam anāryā satyavādinam / uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // 2.016.020 purā devāsure yuddhe pitrā te mama rāghava / rakṣitena varau dattau saśalyena mahāraṇe // 2.016.021 tatra me yācito rājā bharatasyābhiṣecanam / gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // 2.016.022 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi / ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu // 2.016.023 sa nideśe pitus tiṣṭha yathā tena pratiśrutam / tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // 2.016.024 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ / abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // 2.016.025 bharataḥ kosalapure praśāstu vasudhām imām / nānāratnasamākīrṇaṃ savājirathakuñjarām // 2.016.026 tad apriyam amitraghno vacanaṃ maraṇopamam / śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // 2.016.027 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ / jaṭācīradharo rājñaḥ pratijñām anupālayan // 2.016.028 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ / nābhinandati durdharṣo yathāpuram ariṃdamaḥ // 2.016.029 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ / yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // 2.016.030 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca / niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // 2.016.031 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me / svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // 2.016.032 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca / hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // 2.016.033 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ / tava ca priyakāmārthaṃ pratijñām anupālayan // 2.016.034 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ / vasudhāsaktanayano mandam aśrūṇi muñcati // 2.016.035 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād adyaiva nṛpaśāsanāt // 2.016.036 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ / avicārya pitur vākyaṃ samāvastuṃ caturdaśa // 2.016.037 sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī / prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam // 2.016.038 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād upāvartayituṃ narāḥ // 2.016.039 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam / rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // 2.016.040 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate / naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām // 2.016.041 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran / pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // 2.016.042 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ / mūrchito nyapatat tasmin paryaṅke hemabhūṣite // 2.016.043 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ / kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // 2.016.044 tad apriyam anāryāyā vacanaṃ dāruṇodaram / śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // 2.016.045 nāham arthaparo devi lokam āvastum utsahe / viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // 2.016.046 yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā / prāṇān api parityajya sarvathā kṛtam eva tat // 2.016.047 na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram / yathā pitari śuśrūṣā tasya vā vacanakriyā // 2.016.048 anukto 'py atrabhavatā bhavatyā vacanād aham / vane vatsyāmi vijane varṣāṇīha caturdaśa // 2.016.049 na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam / yad rājānam avocas tvaṃ mameśvaratarā satī // 2.016.050 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham / tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // 2.016.051 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā / tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // 2.016.052 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā / śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // 2.016.053 vanditvā caraṇau rāmo visaṃjñasya pitus tadā / kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // 2.016.054 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam / niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // 2.016.055 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha / lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // 2.016.056 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam / śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // 2.016.057 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati / lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // 2.016.058 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām / sarvalokātigasyeva lakṣyate cittavikriyā // 2.016.059 dhārayan manasā duḥkham indriyāṇi nigṛhya ca / praviveśātmavān veśma māturapriyaśaṃsivān // 2.016.060 praviśya veśmātibhṛśaṃ mudānvitaṃ ; samīkṣya tāṃ cārthavipattim āgatām / na caiva rāmo 'tra jagāma vikriyāṃ ; suhṛjjanasyātmavipattiśaṅkayā // 2.016.061 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ / jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // 2.017.001 so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam / upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // 2.017.002 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ / brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān // 2.017.003 praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ / striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // 2.017.004 vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ / nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā // 2.017.005 kausalyāpi tadā devī rātriṃ sthitvā samāhitā / prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // 2.017.006 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā / agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // 2.017.007 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham / dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // 2.017.008 sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam / abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā // 2.017.009 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ / kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // 2.017.010 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām / prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // 2.017.011 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava / adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // 2.017.012 mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt / sa svabhāvavinītaś ca gauravāc ca tadānataḥ // 2.017.013 devi nūnaṃ na jānīṣe mahad bhayam upasthitam / idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // 2.017.014 caturdaśa hi varṣāṇi vatsyāmi vijane vane / madhumūlaphalair jīvan hitvā munivad āmiṣam // 2.017.015 bharatāya mahārājo yauvarājyaṃ prayacchati / māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ // 2.017.016 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva / rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ // 2.017.017 upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām / pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā // 2.017.018 sā rāghavam upāsīnam asukhārtā sukhocitā / uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // 2.017.019 yadi putra na jāyethā mama śokāya rāghava / na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // 2.017.020 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ / aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // 2.017.021 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe / api putre vipaśyeyam iti rāmāsthitaṃ mayā // 2.017.022 sā bahūny amanojñāni vākyāni hṛdayacchidām / ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī // 2.017.023.1 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // 2.017.023.2 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā / kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // 2.017.024 yo hi māṃ sevate kaś cid atha vāpy anuvartate / kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // 2.017.025 daśa sapta ca varṣāṇi tava jātasya rāghava / atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // 2.017.026 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ / duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // 2.017.027 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate / prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // 2.017.028 mamaiva nūnaṃ maraṇaṃ na vidyate ; na cāvakāśo 'sti yamakṣaye mama / yad antako 'dyaiva na māṃ jihīrṣati ; prasahya siṃho rudatīṃ mṛgīm iva // 2.017.029 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ ; na bhidyate yad bhuvi nāvadīryate / anena duḥkhena ca deham arpitaṃ ; dhruvaṃ hy akāle maraṇaṃ na vidyate // 2.017.030 idaṃ tu duḥkhaṃ yad anarthakāni me ; vratāni dānāni ca saṃyamāś ca hi / tapaś ca taptaṃ yad apatyakāraṇāt ; suniṣphalaṃ bījam ivoptam ūṣare // 2.017.031 yadi hy akāle maraṇaṃ svayecchayā ; labheta kaś cid guru duḥkha karśitaḥ / gatāham adyaiva pareta saṃsadaṃ ; vinā tvayā dhenur ivātmajena vai // 2.017.032 bhṛśam asukham amarṣitā tadā ; bahu vilalāpa samīkṣya rāghavam / vyasanam upaniśāmya sā mahat ; sutam iva baddham avekṣya kiṃnarī // 2.017.033 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram / uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // 2.018.001 na rocate mamāpy etad ārye yad rāghavo vanam / tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // 2.018.002 viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ / nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // 2.018.003 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham / yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // 2.018.004 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ / amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // 2.018.005 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam / avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // 2.018.006 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ / putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // 2.018.007 yāvad eva na jānāti kaś cid artham imaṃ naraḥ / tāvad eva mayā sādham ātmasthaṃ kuru śāsanam // 2.018.008 mayā pārśve sadhanuṣā tava guptasya rāghava / kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // 2.018.009 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha / kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // 2.018.010 bharatasyātha pakṣyo vā yo vāsya hitam icchati / sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // 2.018.011 tvayā caiva mayā caiva kṛtvā vairam anuttamam / kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // 2.018.012 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ / satyena dhanuṣā caiva datteneṣṭena te śape // 2.018.013 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate / praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // 2.018.014 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ / devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // 2.018.015 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ / uvāca rāmaṃ kausalyā rudantī śokalālasā // 2.018.016 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā / yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // 2.018.017 na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam / vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // 2.018.018 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi / śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // 2.018.019 śuśrūṣur jananīṃ putra svagṛhe niyato vasan / pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // 2.018.020 yathaiva rājā pūjyas te gauraveṇa tathā hy aham / tvāṃ nāham anujānāmi na gantavyam ito vanam // 2.018.021 tvadviyogān na me kāryaṃ jīvitena sukhena vā / tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // 2.018.022 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām / ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // 2.018.023 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam / brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // 2.018.024 vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ / uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // 2.018.025 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama / prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // 2.018.026 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā / gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // 2.018.027 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ / khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // 2.018.028 jāmadagnyena rāmeṇa reṇukā jananī svayam / kṛttā paraśunāraṇye pitur vacanakāriṇā // 2.018.029 na khalv etan mayaikena kriyate pitṛśāsanam / pūrvair ayam abhipreto gato mārgo 'nugamyate // 2.018.030 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā / pitur hi vacanaṃ kurvan na kaś cin nāma hīyate // 2.018.031 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt / tava lakṣmaṇa jānāmi mayi sneham anuttamam // 2.018.032.1 abhiprāyam avijñāya satyasya ca śamasya ca // 2.018.032.2 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam / dharmasaṃśritam etac ca pitur vacanam uttamam // 2.018.033 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā / na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // 2.018.034 so 'haṃ na śakṣyāmi pitur niyogam ativartitum / pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // 2.018.035 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim / dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // 2.018.036 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ / uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // 2.018.037 anumanyasva māṃ devi gamiṣyantam ito vanam / śāpitāsi mama prāṇaiḥ kuru svastyayanāni me // 2.018.038.1 tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // 2.018.038.2 yaśo hy ahaṃ kevalarājyakāraṇān ; na pṛṣṭhataḥ kartum alaṃ mahodayam / adīrghakāle na tu devi jīvite ; vṛṇe 'varām adya mahīm adharmataḥ // 2.018.039 prasādayan naravṛṣabhaḥ sa mātaraṃ ; parākramāj jigamiṣur eva daṇḍakān / athānujaṃ bhṛśam anuśāsya darśanaṃ ; cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // 2.018.040 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam / śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // 2.019.001 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam / uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // 2.019.002 saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ / abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ // 2.019.003 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate / mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // 2.019.004 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe / manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // 2.019.005 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana / mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // 2.019.006 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ / paralokabhayād bhīto nirbhayo 'stu pitā mama // 2.019.007 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte / satyaṃ neti manas tāpas tasya tāpas tapec ca mām // 2.019.008 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa / anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // 2.019.009 mama pravrājanād adya kṛtakṛtyā nṛpātmajā / sutaṃ bharatam avyagram abhiṣecayitā tataḥ // 2.019.010 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi / gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // 2.019.011 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam / tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // 2.019.012 kṛtāntas tv eva saumitre draṣṭavyo matpravāsane / rājyasya ca vitīrṇasya punar eva nivartane // 2.019.013 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane / yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // 2.019.014 jānāsi hi yathā saumya na mātṛṣu mamāntaram / bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // 2.019.015 so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ / ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // 2.019.016 kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā / brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // 2.019.017 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate / vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // 2.019.018 kaś cid daivena saumitre yoddhum utsahate pumān / yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate // 2.019.019 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau / yasya kiṃ cit tathā bhūtaṃ nanu daivasya karma tat // 2.019.020 vyāhate 'py abhiṣeke me paritāpo na vidyate / tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām // 2.019.021.1 pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // 2.019.021.2 na lakṣmaṇāsmin mama rājyavighne ; mātā yavīyasy atiśaṅkanīyā / daivābhipannā hi vadanty aniṣṭaṃ ; jānāsi daivaṃ ca tathā prabhāvam // 2.019.022 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ / śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // 2.020.001 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha / niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // 2.020.002 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā / babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // 2.020.003 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ / tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // 2.020.004 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt / asthāne saṃbhramo yasya jāto vai sumahān ayam // 2.020.005 dharmadoṣaprasaṅgena lokasyānatiśaṅkayā / kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati // 2.020.006 yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ / kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // 2.020.007 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate / santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // 2.020.008 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam / yeneyam āgatā dvaidhaṃ tava buddhir mahīpate // 2.020.009.1 sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // 2.020.009.2 yady api pratipattis te daivī cāpi tayor matam / tathāpy upekṣaṇīyaṃ te na me tad api rocate // 2.020.010 viklavo vīryahīno yaḥ sa daivam anuvartate / vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // 2.020.011 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum / na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // 2.020.012 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca / daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // 2.020.013 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ / yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // 2.020.014 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam / pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // 2.020.015 lokapālāḥ samastās te nādya rāmābhiṣecanam / na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // 2.020.016 yair vivāsas tavāraṇye mitho rājan samarthitaḥ / araṇye te vivatsyanti caturdaśa samās tathā // 2.020.017 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava / abhiṣekavighātena putrarājyāya vartate // 2.020.018 madbalena viruddhāya na syād daivabalaṃ tathā / prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // 2.020.019 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram / āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // 2.020.020 pūrvarājarṣivṛttyā hi vanavāso vidhīyate / prajā nikṣipya putreṣu putravat paripālane // 2.020.021 sa ced rājany anekāgre rājyavibhramaśaṅkayā / naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // 2.020.022 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk / rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // 2.020.023 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava / aham eko mahīpālān alaṃ vārayituṃ balāt // 2.020.024 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me / nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // 2.020.025 amitradamanārthaṃ me sarvam etac catuṣṭayam / na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // 2.020.026 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā / pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // 2.020.027 khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me / hastyaśvanarahastoruśirobhir bhavitā mahī // 2.020.028 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ / patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // 2.020.029 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane / kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // 2.020.030 bahubhiś caikam atyasyann ekena ca bahūñ janān / viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // 2.020.031 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati / rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // 2.020.032 adya candanasārasya keyūrāmokṣaṇasya ca / vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // 2.020.033 anurūpāv imau bāhū rāma karma kariṣyataḥ / abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe // 2.020.034 bravīhi ko 'dyaiva mayā viyujyatāṃ ; tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ / yathā taveyaṃ vasudhā vaśe bhavet ; tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // 2.020.035 vimṛjya bāṣpaṃ parisāntvya cāsakṛt ; sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ / uvāca pitrye vacane vyavasthitaṃ ; nibodha mām eṣa hi saumya satpathaḥ // 2.020.036 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane / kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // 2.021.001 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ / mayi jāto daśarathāt katham uñchena vartayet // 2.021.002 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate / kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // 2.021.003 ka etac chraddadhec chrutvā kasya vā na bhaved bhayam / guṇavān dayito rājño rāghavo yad vivāsyate // 2.021.004 tvayā vihīnām iha māṃ śokāgnir atulo mahān / pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // 2.021.005 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati / ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // 2.021.006 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ / śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // 2.021.007 kaikeyyā vañcito rājā mayi cāraṇyam āśrite / bhavatyā ca parityakto na nūnaṃ vartayiṣyati // 2.021.008 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ / sa bhavatyā na kartavyo manasāpi vigarhitaḥ // 2.021.009 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ / śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // 2.021.010 evam uktā tu rāmeṇa kausalyā śubha darśanā / tathety uvāca suprītā rāmam akliṣṭakāriṇam // 2.021.011 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ / bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // 2.021.012 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ / rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // 2.021.013 imāni tu mahāraṇye vihṛtya nava pañca ca / varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // 2.021.014 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā / uvāca paramārtā tu kausalyā putravatsalā // 2.021.015 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam / naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā // 2.021.016.1 yadi te gamane buddhiḥ kṛtā pitur apekṣayā // 2.021.016.2 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt / jīvantyā hi striyā bhartā daivataṃ prabhur eva ca // 2.021.017.1 bhavatyā mama caivādya rājā prabhavati prabhuḥ // 2.021.017.2 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ / bhavatīm anuvarteta sa hi dharmarataḥ sadā // 2.021.018 yathā mayi tu niṣkrānte putraśokena pārthivaḥ / śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru // 2.021.019 vratopavāsaniratā yā nārī paramottamā / bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // 2.021.020 śuśrūṣam eva kurvīta bhartuḥ priyahite ratā / eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // 2.021.021 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ / evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // 2.021.022 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati / yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // 2.021.023 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā / kausalyā putraśokārtā rāmaṃ vacanam abravīt // 2.021.024.1 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // 2.021.024.2 tathā hi rāmaṃ vanavāsaniścitaṃ ; samīkṣya devī parameṇa cetasā / uvāca rāmaṃ śubhalakṣaṇaṃ vaco ; babhūva ca svastyayanābhikāṅkṣiṇī // 2.021.025 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci / cakāra mātā rāmasya maṅgalāni manasvinī // 2.022.001 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ / svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā // 2.022.002 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ / dināni ca muhūrtāś ca svasti kurvantu te sadā // 2.022.003 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ / skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ // 2.022.004 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ / nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ // 2.022.005.1 mahāvanāni carato muniveṣasya dhīmataḥ // 2.022.005.2 plavagā vṛścikā daṃśā maśakāś caiva kānane / sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava // 2.022.006 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ / mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // 2.022.007 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ / mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha // 2.022.008 āgamās te śivāḥ santu sidhyantu ca parākramāḥ / sarvasaṃpattayo rāma svastimān gaccha putraka // 2.022.009 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ / sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ // 2.022.010 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ / ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam // 2.022.011 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī / stutibhiś cānurūpābhir ānarcāyatalocanā // 2.022.012 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte / vṛtranāśe samabhavat tat te bhavatu maṅgalam // 2.022.013 yan maṅgalaṃ suparṇasya vinatākalpayat purā / amṛtaṃ prārthayānasya tat te bhavatu maṅgalam // 2.022.014 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām / cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // 2.022.015 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī / avadat putra siddhārtho gaccha rāma yathāsukham // 2.022.016 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam / paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani // 2.022.017 mayārcitā devagaṇāḥ śivādayo ; maharṣayo bhūtamahāsuroragāḥ / abhiprayātasya vanaṃ cirāya te ; hitāni kāṅkṣantu diśaś ca rāghava // 2.022.018 itīva cāśrupratipūrṇalocanā ; samāpya ca svastyayanaṃ yathāvidhi / pradakṣiṇaṃ caiva cakāra rāghavaṃ ; punaḥ punaś cāpi nipīḍya sasvaje // 2.022.019 tathā tu devyā sa kṛtapradakṣiṇo ; nipīḍya mātuś caraṇau punaḥ punaḥ / jagāma sītānilayaṃ mahāyaśāḥ ; sa rāghavaḥ prajvalitaḥ svayā śriyā // 2.022.020 abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam / kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // 2.023.001 virājayan rājasuto rājamārgaṃ narair vṛtam / hṛdayāny āmamantheva janasya guṇavattayā // 2.023.002 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī / tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // 2.023.003 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā / abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // 2.023.004 praviveśātha rāmas tu svaveśma suvibhūṣitam / prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ // 2.023.005 atha sītā samutpatya vepamānā ca taṃ patim / apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam // 2.023.006 vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam / āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // 2.023.007 adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava / procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // 2.023.008 na te śataśalākena jalaphenanibhena ca / āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate // 2.023.009 vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam / candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // 2.023.010 vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha / stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // 2.023.011 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ / mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // 2.023.012 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ / anuvrajitum icchanti paurajāpapadās tathā // 2.023.013 caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ / mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // 2.023.014 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ / prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ // 2.023.015 na ca kāñcanacitraṃ te paśyāmi priyadarśana / bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // 2.023.016 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava / apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // 2.023.017 itīva vilapantīṃ tāṃ provāca raghunandanaḥ / sīte tatrabhavāṃs tāta pravrājayati māṃ vanam // 2.023.018 kule mahati saṃbhūte dharmajñe dharmacāriṇi / śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // 2.023.019 rājñā satyapratijñena pitrā daśarathena me / kaikeyyai prītamanasā purā dattau mahāvarau // 2.023.020 tayādya mama sajje 'sminn abhiṣeke nṛpodyate / pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // 2.023.021 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā / pitrā me bharataś cāpi yauvarājye niyojitaḥ // 2.023.022.1 so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // 2.023.022.2 bharatasya samīpe te nāhaṃ kathyaḥ kadā cana / ṛddhiyuktā hi puruṣā na sahante parastavam // 2.023.023.1 tasmān na te guṇāḥ kathyā bharatasyāgrato mama // 2.023.023.2 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana / anukūlatayā śakyaṃ samīpe tasya vartitum // 2.023.024 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan / vanam adyaiva yāsyāmi sthirā bhava manasvini // 2.023.025 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam / vratopavāsaratayā bhavitavyaṃ tvayānaghe // 2.023.026 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi / vanditavyo daśarathaḥ pitā mama nareśvaraḥ // 2.023.027 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā / dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati // 2.023.028 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ / snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ // 2.023.029 bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ / tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // 2.023.030 vipriyaṃ na ca kartavyaṃ bharatasya kadā cana / sa hi rājā prabhuś caiva deśasya ca kulasya ca // 2.023.031 ārādhitā hi śīlena prayatnaiś copasevitāḥ / rājānaḥ saṃprasīdanti prakupyanti viparyaye // 2.023.032 aurasān api putrān hi tyajanty ahitakāriṇaḥ / samarthān saṃpragṛhṇanti janān api narādhipāḥ // 2.023.033 ahaṃ gamiṣyāmi mahāvanaṃ priye ; tvayā hi vastavyam ihaiva bhāmini / yathā vyalīkaṃ kuruṣe na kasya cit ; tathā tvayā kāryam idaṃ vaco mama // 2.023.034 evam uktā tu vaidehī priyārhā priyavādinī / praṇayād eva saṃkruddhā bhartāram idam abravīt // 2.024.001 āryaputra pitā mātā bhrātā putras tathā snuṣā / svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // 2.024.002 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha / ataś caivāham ādiṣṭā vane vastavyam ity api // 2.024.003 na pitā nātmajo nātmā na mātā na sakhījanaḥ / iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // 2.024.004 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava / agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // 2.024.005 īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam / naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // 2.024.006 prāsādāgrair vimānair vā vaihāyasagatena vā / sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // 2.024.007 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam / nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā // 2.024.008 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ / acintayantī trīṃl lokāṃś cintayantī pativratam // 2.024.009 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī / saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // 2.024.010 tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam / anyasya pai janasyeha kiṃ punar mama mānada // 2.024.011 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ / na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // 2.024.012 icchāmi saritaḥ śailān palvalāni vanāni ca / draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // 2.024.013 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ / iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // 2.024.014 saha tvayā viśālākṣa raṃsye paramanandinī / evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // 2.024.015 svarge 'pi ca vinā vāso bhavitā yadi rāghava / tvayā mama naravyāghra nāhaṃ tam api rocaye // 2.024.016 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ ; mṛgāyutaṃ vānaravāraṇair yutam / vane nivatsyāmi yathā pitur gṛhe ; tavaiva pādāv upagṛhya saṃmatā // 2.024.017 ananyabhāvām anuraktacetasaṃ ; tvayā viyuktāṃ maraṇāya niścitām / nayasva māṃ sādhu kuruṣva yācanāṃ ; na te mayāto gurutā bhaviṣyati // 2.024.018 tathā bruvāṇām api dharmavatsalo ; na ca sma sītāṃ nṛvaro ninīṣati / uvāca caināṃ bahu saṃnivartane ; vane nivāsasya ca duḥkhitāṃ prati // 2.024.019 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ / nivartanārthe dharmātmā vākyam etad uvāca ha // 2.025.001 sīte mahākulīnāsi dharme ca niratā sadā / ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // 2.025.002 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale / vane doṣā hi bahavo vadatas tān nibodha me // 2.025.003 sīte vimucyatām eṣā vanavāsakṛtā matiḥ / bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // 2.025.004 hitabuddhyā khalu vaco mayaitad abhidhīyate / sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // 2.025.005 girinirjharasaṃbhūtā girikandaravāsinām / siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // 2.025.006 supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale / rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // 2.025.007 upavāsaś ca kartavyā yathāprāṇena maithili / jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // 2.025.008 atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ / bhayāni ca mahānty atra tato duḥkhataraṃ vanam // 2.025.009 sarīsṛpāś ca bahavo bahurūpāś ca bhāmini / caranti pṛthivīṃ darpād ato dukhataraṃ vanam // 2.025.010 nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ / tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // 2.025.011 pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha / bādhante nityam abale sarvaṃ duḥkham ato vanam // 2.025.012 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini / vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // 2.025.013 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava / vimṛśann iha paśyāmi bahudoṣataraṃ vanam // 2.025.014 vanaṃ tu netuṃ na kṛtā matis tadā ; babhūva rāmeṇa yadā mahātmanā / na tasya sītā vacanaṃ cakāra tat ; tato 'bravīd rāmam idaṃ suduḥkhitā // 2.025.015 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā / prasaktāśrumukhī mandam idaṃ vacanam abravīt // 2.026.001 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati / guṇān ity eva tān viddhi tava snehapuraskṛtān // 2.026.002 tvayā ca saha gantavyaṃ mayā gurujanājñayā / tvadviyogena me rāma tyaktavyam iha jīvitam // 2.026.003 na ca māṃ tvatsamīpastham api śaknoti rāghava / surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā // 2.026.004 patihīnā tu yā nārī na sā śakṣyati jīvitum / kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // 2.026.005 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam / purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane // 2.026.006 lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe / vanavāsakṛtotsāhā nityam eva mahābala // 2.026.007 ādeśo vanavāsasya prāptavyaḥ sa mayā kila / sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā // 2.026.008 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā / kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ // 2.026.009 vanavāse hi jānāmi duḥkhāni bahudhā kila / prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // 2.026.010 kanyayā ca pitur gehe vanavāsaḥ śruto mayā / bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ // 2.026.011 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho / gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā // 2.026.012 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava / vanavāsasya śūrasya caryā hi mama rocate // 2.026.013 śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā / bhartāram anugacchantī bhartā hi mama daivatam // 2.026.014 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā / śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām // 2.026.015 iha loke ca pitṛbhir yā strī yasya mahāmate / adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā // 2.026.016 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām / nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // 2.026.017 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ / netum arhasi kākutstha samānasukhaduḥkhinīm // 2.026.018 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi / viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt // 2.026.019 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati / nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam // 2.026.020 evam uktā tu sā cintāṃ maithilī samupāgatā / snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ // 2.026.021 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān / krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat // 2.026.022 sāntvyamānā tu rāmeṇa maithilī janakātmajā / vanavāsanimittāya bhartāram idam abravīt // 2.027.001 sā tam uttamasaṃvignā sītā vipulavakṣasaṃ / praṇayāc cābhimānāc ca paricikṣepa rāghavam // 2.027.002 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ / rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham // 2.027.003 anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati / tejo nāsti paraṃ rāme tapatīva divākare // 2.027.004 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te / yat parityaktukāmas tvaṃ mām ananyaparāyaṇām // 2.027.005 dyumatsenasutaṃ vīra satyavantam anuvratām / sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm // 2.027.006 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha / tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī // 2.027.007 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm / śailūṣa iva māṃ rāma parebhyo dātum icchasi // 2.027.008 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi / tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā // 2.027.009 na ca me bhavitā tatra kaś cit pathi pariśramaḥ / pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api // 2.027.010 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ / tūlājinasamasparśā mārge mama saha tvayā // 2.027.011 mahāvāta samuddhūtaṃ yan mām avakariṣyati / rajo ramaṇa tan manye parārdhyam iva candanam // 2.027.012 śādvaleṣu yad āsiṣye vanānte vanagoracā / kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ // 2.027.013 patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu / dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // 2.027.014 na mātur na pitus tatra smariṣyāmi na veśmanaḥ / ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca // 2.027.015 na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam / matkṛte na ca te śoko na bhaviṣyāmi durbharā // 2.027.016 yas tvayā saha sa svargo nirayo yas tvayā vinā / iti jānan parāṃ prītiṃ gaccha rāma mayā saha // 2.027.017 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi / viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // 2.027.018 paścād api hi duḥkhena mama naivāsti jīvitam / ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam // 2.027.019 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe / kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā // 2.027.020 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu / cukrośa patim āyastā bhṛśam āliṅgya sasvaram // 2.027.021 sā viddhā bahubhir vākyair digdhair iva gajāṅganā / cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // 2.027.022 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam / netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // 2.027.023 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām / uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // 2.027.024 na devi tava duḥkhena svargam apy abhirocaye / na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ // 2.027.025 tava sarvam abhiprāyam avijñāya śubhānane / vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe // 2.027.026 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili / na vihātuṃ mayā śakyā kīrtir ātmavatā yathā // 2.027.027 dharmas tu gajanāsoru sadbhir ācaritaḥ purā / taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // 2.027.028 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā / ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe // 2.027.029 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ / tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ // 2.027.030.1 anugacchasva māṃ bhīru sahadharmacarī bhava // 2.027.030.2 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam / dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // 2.027.031 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ / kṣipraṃ pramuditā devī dātum evopacakrame // 2.027.032 tataḥ prahṛṣṭā paripūrṇamānasā ; yaśasvinī bhartur avekṣya bhāṣitam / dhanāni ratnāni ca dātum aṅganā ; pracakrame dharmabhṛtāṃ manasvinī // 2.027.033 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ / sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // 2.028.001 mayādya saha saumitre tvayi gacchati tad vanam / ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // 2.028.002 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva / sa kāmapāśaparyasto mahātejā mahīpatiḥ // 2.028.003 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā / duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // 2.028.004 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā / pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // 2.028.005 tavaiva tejasā vīra bharataḥ pūjayiṣyati / kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // 2.028.006 kausalyā bibhṛyād āryā sahasram api madvidhān / yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam // 2.028.007 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ / agratas te gamiṣyāmi panthānam anudarśayan // 2.028.008 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca / vanyāni yāni cānyāni svāhārāṇi tapasvinām // 2.028.009 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate / ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // 2.028.010 rāmas tv anena vākyena suprītaḥ pratyuvāca tam / vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // 2.028.011 ye ca rājño dadau divye mahātmā varuṇaḥ svayam / janakasya mahāyajñe dhanuṣī raudradarśane // 2.028.012 abhedyakavace divye tūṇī cākṣayasāyakau / ādityavimalau cobhau khaḍgau hemapariṣkṛtau // 2.028.013 satkṛtya nihitaṃ sarvam etad ācāryasadmani / sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // 2.028.014 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ / ikṣvākugurum āmantrya jagrāhāyudham uttamam // 2.028.015 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam / rāmāya darśayām āsa saumitriḥ sarvam āyudham // 2.028.016 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam / kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // 2.028.017 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam / brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // 2.028.018 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ / teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // 2.028.019 vasiṣṭhaputraṃ tu suyajñam āryaṃ ; tvam ānayāśu pravaraṃ dvijānām / abhiprayāsyāmi vanaṃ samastān ; abhyarcya śiṣṭān aparān dvijātīn // 2.028.020 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam / gatvā sa praviveśāśu suyajñasya niveśanam // 2.029.001 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt / sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // 2.029.002 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha / juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // 2.029.003 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha / suyajñam abhicakrāma rāghavo 'gnim ivārcitam // 2.029.004 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ / sahema sūtrair maṇibhiḥ keyūrair valayair api // 2.029.005 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat / suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // 2.029.006 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya / raśanāṃ cādhunā sītā dātum icchati te sakhe // 2.029.007 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam / tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // 2.029.008 nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama / taṃ te gajasahasreṇa dadāmi dvijapuṃgava // 2.029.009 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat / rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // 2.029.010 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ / saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // 2.029.011 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau / arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // 2.029.012 kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati / ācāryas taittirīyāṇām abhirūpaś ca vedavit // 2.029.013 tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya / kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // 2.029.014 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ / toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // 2.029.015 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā / vyañjanārthaṃ ca saumitre gosahasram upākuru // 2.029.016 tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam / yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // 2.029.017 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ / saṃpradāya bahu dravyam ekaikasyopajīvinaḥ // 2.029.018 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama / aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // 2.029.019 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam / uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti // 2.029.020.1 tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // 2.029.020.2 tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ / dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // 2.029.021 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ / ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat // 2.029.022 sa rājaputram āsādya trijaṭo vākyam abravīt / nirdhano bahuputro 'smi rājaputra mahāyaśaḥ // 2.029.023.1 uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // 2.029.023.2 tam uvāca tato rāmaḥ parihāsasamanvitam / gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā // 2.029.024.1 parikṣipasi daṇḍena yāvat tāvad avāpsyasi // 2.029.024.2 sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām / āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // 2.029.025 uvāca ca tato rāmas taṃ gārgyam abhisāntvayan / manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // 2.029.026 tataḥ sabhāryas trijaṭo mahāmunir ; gavām anīkaṃ pratigṛhya moditaḥ / yaśobalaprītisukhopabṛṃhiṇīs ; tad āśiṣaḥ pratyavadan mahātmanaḥ // 2.029.027 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu / jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // 2.030.001 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe / mālādāmabhir āsakte sītayā samalaṃkṛte // 2.030.002 tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca / adhiruhya janaḥ śrīmān udāsīno vyalokayat // 2.030.003 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ / āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // 2.030.004 padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ / ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // 2.030.005 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat / tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // 2.030.006 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ / necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // 2.030.007 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api / tām adya sītāṃ paśyanti rājamārgagatā janāḥ // 2.030.008 aṅgarāgocitāṃ sītāṃ raktacandana sevinīm / varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // 2.030.009 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate / na hi rājā priyaṃ putraṃ vivāsayitum arhati // 2.030.010 nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam / kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // 2.030.011 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ / rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // 2.030.012 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ / audakānīva sattvāni grīṣme salilasaṃkṣayāt // 2.030.013 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ / mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // 2.030.014 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ / gacchantam anugacchāmo yena gacchati rāghavaḥ // 2.030.015 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca / ekaduḥkhasukhā rāmam anugacchāma dhārmikam // 2.030.016 samuddhṛtanidhānāni paridhvastājirāṇi ca / upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // 2.030.017 rajasābhyavakīrṇāni parityaktāni daivataiḥ / asmattyaktāni veśmāni kaikeyī pratipadyatām // 2.030.018 vanaṃ nagaram evāstu yena gacchati rāghavaḥ / asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // 2.030.019 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ / asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // 2.030.020 ity evaṃ vividhā vāco nānājanasamīritāḥ / śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ // 2.030.021 pratīkṣamāṇo 'bhijanaṃ tadārtam ; anārtarūpaḥ prahasann ivātha / jagāma rāmaḥ pitaraṃ didṛkṣuḥ ; pitur nideśaṃ vidhivac cikīrṣuḥ // 2.030.022 tat pūrvam aikṣvākasuto mahātmā ; rāmo gamiṣyan vanam ārtarūpam / vyatiṣṭhata prekṣya tadā sumantraṃ ; pitur mahātmā pratihāraṇārtham // 2.030.023 pitur nideśena tu dharmavatsalo ; vanapraveśe kṛtabuddhiniścayaḥ / sa rāghavaḥ prekṣya sumantram abravīn ; nivedayasvāgamanaṃ nṛpāya me // 2.030.024 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ / praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha // 2.031.001 ālokya tu mahāprājñaḥ paramākula cetasaṃ / rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // 2.031.002 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ / brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām // 2.031.003 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ / sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate // 2.031.004 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate / vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ // 2.031.005 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ / ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam // 2.031.006 sumantrānaya me dārān ye ke cid iha māmakāḥ / dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam // 2.031.007 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt / āryo hvayati vo rājā gamyatāṃ tatra māciram // 2.031.008 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā / pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // 2.031.009 ardhasaptaśatās tās tu pramadās tāmralocanāḥ / kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ // 2.031.010 āgateṣu ca dāreṣu samavekṣya mahīpatiḥ / uvāca rājā taṃ sūtaṃ sumantrānaya me sutam // 2.031.011 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā / jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ // 2.031.012 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim / utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ // 2.031.013 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ / tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ // 2.031.014 taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ / visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā // 2.031.015 strīsahasraninādaś ca saṃjajñe rājaveśmani / hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ // 2.031.016 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau / paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // 2.031.017 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim / uvāca prāñjalir bhūtvā śokārṇavapariplutam // 2.031.018 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ / prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām // 2.031.019 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam / kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // 2.031.020 anujānīhi sarvān naḥ śokam utsṛjya mānada / lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ // 2.031.021 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ / uvāca rarjā saṃprekṣya vanavāsāya rāghavam // 2.031.022 ahaṃ rāghava kaikeyyā varadānena mohitaḥ / ayodhyāyās tvam evādya bhava rājā nigṛhya mām // 2.031.023 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ / pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ // 2.031.024 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ / ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam // 2.031.025 śreyase vṛddhaye tāta punarāgamanāya ca / gacchasvāriṣṭam avyagraḥ panthānam akutobhayam // 2.031.026 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā / mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm // 2.031.027.1 tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // 2.031.027.2 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam / lakṣmaṇena saha bhrātrā dīno vacanam abravīt // 2.031.028 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati / apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // 2.031.029 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā / mayā visṛṣṭā vasudhā bharatāya pradīyatām // 2.031.030 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ / na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // 2.031.031 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm / tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha // 2.031.032 puraṃ ca rāṣṭraṃ ca mahī ca kevalā ; mayā nisṛṣṭā bharatāya dīyatām / ahaṃ nideśaṃ bhavato 'nupālayan ; vanaṃ gamiṣyāmi cirāya sevitum // 2.031.033 mayā nisṛṣṭāṃ bharato mahīm imāṃ ; saśailakhaṇḍāṃ sapurāṃ sakānanām / śivāṃ susīmām anuśāstu kevalaṃ ; tvayā yad uktaṃ nṛpate yathāstu tat // 2.031.034 na me tathā pārthiva dhīyate mano ; mahatsu kāmeṣu na cātmanaḥ priye / yathā nideśe tava śiṣṭasaṃmate ; vyapaitu duḥkhaṃ tava matkṛte 'nagha // 2.031.035 tad adya naivānagha rājyam avyayaṃ ; na sarvakāmān na sukhaṃ na maithilīm / na jīvitaṃ tvām anṛtena yojayan ; vṛṇīya satyaṃ vratam astu te tathā // 2.031.036 phalāni mūlāni ca bhakṣayan vane ; girīṃś ca paśyan saritaḥ sarāṃsi ca / vanaṃ praviśyaiva vicitrapādapaṃ ; sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // 2.031.037 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā / sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // 2.032.001 sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ / rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // 2.032.002 rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ / śobhayantu kumārasya vāhinīṃ suprasāritāḥ // 2.032.003 ye cainam upajīvanti ramate yaiś ca vīryataḥ / teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // 2.032.004 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu / nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // 2.032.005 dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ / tau rāmam anugacchetāṃ vasantaṃ nirjane vane // 2.032.006 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ / ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // 2.032.007 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati / sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // 2.032.008 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam / mukhaṃ cāpy agamāc cheṣaṃ svaraś cāpi nyarudhyata // 2.032.009 sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt / rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva // 2.032.010.1 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // 2.032.010.2 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam / rājā daśaratho vākyam uvācāyatalocanām // 2.032.011.1 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // 2.032.011.2 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt / tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat // 2.032.012.1 asamañja iti khyātaṃ tathāyaṃ gantum arhati // 2.032.012.2 evam ukto dhig ity eva rājā daśaratho 'bravīt / vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // 2.032.013 tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ / śucir bahumato rājñaḥ kaikeyīm idam abravīt // 2.032.014 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān / sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // 2.032.015 taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan / asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana // 2.032.016 tān uvāca tato rājā kiṃnimittam idaṃ bhayam / tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // 2.032.017 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ / sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // 2.032.018 sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa / taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // 2.032.019 ity evam atyajad rājā sagaro vai sudhārmikaḥ / rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // 2.032.020 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ / śokopahatayā vācā kaikeyīm idam abravīt // 2.032.021 anuvrajiṣyāmy aham adya rāmaṃ ; rājyaṃ parityajya sukhaṃ dhanaṃ ca / sahaiva rājñā bharatena ca tvaṃ ; yathā sukhaṃ bhuṅkṣva cirāya rājyam // 2.032.022 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā / anvabhāṣata vākyaṃ tu vinayajño vinītavat // 2.033.001 tyaktabhogasya me rājan vane vanyena jīvataḥ / kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // 2.033.002 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ / rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // 2.033.003 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate / sarvāṇy evānujānāmi cīrāṇy evānayantu me // 2.033.004 khanitrapiṭake cobhe mamānayata gacchataḥ / caturdaśa vane vāsaṃ varṣāṇi vasato mama // 2.033.005 atha cīrāṇi kaikeyī svayam āhṛtya rāghavam / uvāca paridhatsveti janaughe nirapatrapā // 2.033.006 sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te / sūkṣmavastram avakṣipya munivastrāṇy avasta ha // 2.033.007 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe / tāpasāc chādane caiva jagrāha pitur agrataḥ // 2.033.008 athātmaparidhānārthaṃ sītā kauśeyavāsinī / samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // 2.033.009 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ / gandharvarājapratimaṃ bhartāram idam abravīt // 2.033.010.1 kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // 2.033.010.2 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā / tasthau hy akuṣalā tatra vrīḍitā janakātmaja // 2.033.011 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ / cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // 2.033.012 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat / pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // 2.033.013 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt / kaikeyi kuśacīreṇa na sītā gantum arhati // 2.033.014 nanu paryāptam etat te pāpe rāmavivāsanam / kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // 2.033.015 evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam / avākśirasam āsīnam idaṃ vacanam abravīt // 2.033.016 iyaṃ dhārmika kausalyā mama mātā yaśasvinī / vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // 2.033.017 mayā vihīnāṃ varada prapannāṃ śokasāgaram / adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // 2.033.018 imāṃ mahendropamajātagarbhiṇīṃ ; tathā vidhātuṃ janamīṃ mamārhasi / yathā vanasthe mayi śokakarśitā ; na jīvitaṃ nyasya yamakṣayaṃ vrajet // 2.033.019 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam / samīkṣya saha bhāryābhī rājā vigatacetanaḥ // 2.034.001 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam / na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ // 2.034.002 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ / vilalāpa mahābāhū rāmam evānucintayan // 2.034.003 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ / prāṇino hiṃsitā vāpi tasmād idam upasthitam // 2.034.004 na tv evānāgate kāle dehāc cyavati jīvitam / kaikeyyā kliśyamānasya mṛtyur mama na vidyate // 2.034.005 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam / vihāya vasane sūkṣme tāpasācchādam ātmajam // 2.034.006 ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ / svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // 2.034.007 evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha / rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // 2.034.008 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ / netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // 2.034.009 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ / prāpayainaṃ mahābhāgam ito janapadāt param // 2.034.010 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate / pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // 2.034.011 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ / yojayitvāyayau tatra ratham aśvair alaṃkṛtam // 2.034.012 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam / ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // 2.034.013 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye / uvāca deśakālajño niścitaṃ sarvataḥ śuci // 2.034.014 vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca / varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // 2.034.015 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ / prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // 2.034.016 sā sujātā sujātāni vaidehī prasthitā vanam / bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // 2.034.017 vyarājayata vaidehī veśma tat suvibhūṣitā / udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // 2.034.018 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt / anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm // 2.034.019 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ / bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // 2.034.020 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama / tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // 2.034.021 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam / kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // 2.034.022 kariṣye sarvam evāham āryā yad anuśāsti mām / abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // 2.034.023 na mām asajjanenāryā samānayitum arhati / dharmād vicalituṃ nāham alaṃ candrād iva prabhā // 2.034.024 nātantrī vādyate vīṇā nācakro vartate rathaḥ / nāpatiḥ sukham edhate yā syād api śatātmajā // 2.034.025 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ / amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // 2.034.026 sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā / ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // 2.034.027 sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam / śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // 2.034.028 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām / rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // 2.034.029 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama / kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // 2.034.030 suptāyās te gamiṣyanti navavarṣāṇi pañca ca / sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // 2.034.031 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ / trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // 2.034.032 tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ / dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // 2.034.033 saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam / tan me samanujānīta sarvāś cāmantrayāmi vaḥ // 2.034.034 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ / mānavendrasya bhāryāṇām evaṃ vadati rāghave // 2.034.035 murajapaṇavameghaghoṣavad ; daśarathaveśma babhūva yat purā / vilapita paridevanākulaṃ ; vyasanagataṃ tad abhūt suduḥkhitam // 2.034.036 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ / upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // 2.035.001 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha / rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // 2.035.002 anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat / atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // 2.035.003 taṃ vandamānaṃ rudatī mātā saumitrim abravīt / hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // 2.035.004 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane / rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // 2.035.005 vyasanī vā samṛddho vā gatir eṣa tavānagha / eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // 2.035.006 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam / dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // 2.035.007 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām / ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // 2.035.008 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt / vinīto vinayajñaś ca mātalir vāsavaṃ yathā // 2.035.009 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ / kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // 2.035.010 caturdaśa hi varṣāṇi vastavyāni vane tvayā / tāny upakramitavyāni yāni devyāsi coditaḥ // 2.035.011 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā / āruroha varārohā kṛtvālaṃkāram ātmanaḥ // 2.035.012 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca / rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // 2.035.013 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat / sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // 2.035.014 prayāte tu mahāraṇyaṃ cirarātrāya rāghave / babhūva nagare mūrcchā balamūrcchā janasya ca // 2.035.015 tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam / hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // 2.035.016 tataḥ sabālavṛddhā sā purī paramapīḍitā / rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // 2.035.017 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ / bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // 2.035.018 saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ / mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // 2.035.019 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam / yad devagarbhapratime vanaṃ yāti na bhidyate // 2.035.020 kṛtakṛtyā hi vaidehī chāyevānugatā patim / na jahāti ratā dharme merum arkaprabhā yathā // 2.035.021 aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam / bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // 2.035.022 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān / eṣa svargasya mārgaś ca yad enam anugacchasi // 2.035.023.1 evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // 2.035.023.2 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ / nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // 2.035.024 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ / yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // 2.035.025 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau / paripūrṇaḥ śaśī kāle graheṇopapluto yathā // 2.035.026 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ / narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // 2.035.027 hā rāmeti janāḥ ke cid rāmamāteti cāpare / antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // 2.035.028 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ / rājānaṃ mātaraṃ caiva dadarśānugatau pathi // 2.035.029.1 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // 2.035.029.2 padātinau ca yānārhāv aduḥkhārhau sukhocitau / dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim // 2.035.030 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ / mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // 2.035.031 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm / krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca // 2.035.032.1 asakṛt praikṣata tadā nṛtyantīm iva mātaram // 2.035.032.2 tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ / sumantrasya babhūvātmā cakrayor iva cāntarā // 2.035.033 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi / ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // 2.035.034 rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam / vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ // 2.035.035 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam / manasāpy aśruvegaiś ca na nyavartata mānuṣam // 2.035.036 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet / ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // 2.035.037 teṣāṃ vacaḥ sarvaguṇopapannaṃ ; prasvinnagātraḥ praviṣaṇṇarūpaḥ / niśamya rājā kṛpaṇaḥ sabhāryo ; vyavasthitas taṃ sutam īkṣamāṇaḥ // 2.035.038 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau / ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // 2.036.001 anāthasya janasyāsya durbalasya tapasvinaḥ / yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // 2.036.002 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan / kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // 2.036.003 kausalyāyāṃ mahātejā yathā mātari vartate / tathā yo vartate 'smāsu mahātmā kva nu gacchati // 2.036.004 kaikeyyā kliśyamānena rājñā saṃcodito vanam / paritrātā janasyāsya jagataḥ kva nu gacchati // 2.036.005 aho niścetano rājā jīvalokasya saṃpriyam / dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati // 2.036.006 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ / ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // 2.036.007 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ / putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // 2.036.008 nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata / vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // 2.036.009 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api / dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // 2.036.010 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ / viśākhāś ca sadhūmāś ca nabhasi pracakāśire // 2.036.011 akasmān nāgaraḥ sarvo jano dainyam upāgamat / āhāre vā vihāre vā na kaś cid akaron manaḥ // 2.036.012 bāṣpaparyākulamukho rājamārgagato janaḥ / na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ // 2.036.013 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ / na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // 2.036.014 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā / sarve sarvaṃ parityajya rāmam evānvacintayan // 2.036.015 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ / śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā // 2.036.016 tatas tv ayodhyā rahitā mahātmanā ; puraṃdareṇeva mahī saparvatā / cacāla ghoraṃ bhayabhārapīḍitā ; sanāgayodhāśvagaṇā nanāda ca // 2.036.017 yāvat tu niryatas tasya rajorūpam adṛśyata / naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // 2.037.001 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam / tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // 2.037.002 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ / tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // 2.037.003 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā / vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // 2.037.004 tāṃ nayena ca saṃpanno dharmeṇa nivayena ca / uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // 2.037.005 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī / na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // 2.037.006 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama / kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // 2.037.007 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat / anujānāmi tat sarvam asmiṃl loke paratra ca // 2.037.008 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam / yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // 2.037.009 atha reṇusamudhvastaṃ tam utthāpya narādhipam / nyavartata tadā devī kausalyā śokakarśitā // 2.037.010 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā / anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ // 2.037.011 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu / rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // 2.037.012 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran / nagarāntam anuprāptaṃ buddhvā putram athābravīt // 2.037.013 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam / padāni pathi dṛśyante sa mahātmā na dṛśyate // 2.037.014 sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ / kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // 2.037.015 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ / viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // 2.037.016 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ / rāmam utthāya gacchantaṃ lokanātham anāthavat // 2.037.017 sakāmā bhava kaikeyi vidhavā rājyam āvasa / na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // 2.037.018 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ / apasnāta ivāriṣṭaṃ praviveśa purottamam // 2.037.019 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām / klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // 2.037.020 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan / vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // 2.037.021 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam / rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // 2.037.022 kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām / iti bruvantaṃ rājānam anayan dvāradarśitaḥ // 2.037.023 tatas tatra praviṣṭasya kausalyāyā niveśanam / adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // 2.037.024 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān / uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // 2.037.025 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ / pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // 2.037.026 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa / rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // 2.037.027 taṃ rāmam evānuvicintayantaṃ ; samīkṣya devī śayane narendram / upopaviśyādhikam ārtarūpā ; viniḥśvasantī vilalāpa kṛcchraṃ // 2.037.028 tataḥ samīkṣya śayane sannaṃ śokena pārthivam / kausalyā putraśokārtā tam uvāca mahīpatim // 2.038.001 rāghavo naraśārdūla viṣam uptvā dvijihvavat / vicariṣyati kaikeyī nirmukteva hi pannagī // 2.038.002 vivāsya rāmaṃ subhagā labdhakāmā samāhitā / trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // 2.038.003 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset / kāmakāro varaṃ dātum api dāsaṃ mamātmajam // 2.038.004 pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ / pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // 2.038.005 gajarājagatir vīro mahābāhur dhanurdharaḥ / vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // 2.038.006 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā / tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // 2.038.007 te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ / kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // 2.038.008 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ / sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // 2.038.009 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati / yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // 2.038.010 kadā prekṣya naravyāghrāv araṇyāt punarāgatau / nandiṣyati purī hṛṣṭā samudra iva parvaṇi // 2.038.011 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati / puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // 2.038.012 kadā prāṇisahasrāṇi rājamārge mamātmajau / lājair avakariṣyanti praviśantāv ariṃdamau // 2.038.013 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca / pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // 2.038.014 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ / abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // 2.038.015 niḥsaṃśayaṃ mayā manye purā vīra kadaryayā / pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ // 2.038.016 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā / kaikeyyā puruṣavyāghra bālavatseva gaur balāt // 2.038.017 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam / ekaputrā vinā putram ahaṃ jīvitum utsahe // 2.038.018 na hi me jīvite kiṃ cit sāmartham iha kalpyate / apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // 2.038.019 ayaṃ hi māṃ dīpayate samutthitas ; tanūjaśokaprabhavo hutāśanaḥ / mahīm imāṃ raśmibhir uttamaprabho ; yathā nidāghe bhagavān divākaraḥ // 2.038.020 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām / idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // 2.039.001 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ / kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // 2.039.002 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ / sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // 2.039.003 śiṣṭair ācarite samyak śaśvat pretya phalodaye / rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana // 2.039.004 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ / dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // 2.039.005 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā / anugacchati vaidehī dharmātmānaṃ tavātmajam // 2.039.006 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ / damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // 2.039.007 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam / na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // 2.039.008 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ / rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // 2.039.009 śayānam anaghaṃ rātrau pitevābhipariṣvajan / raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // 2.039.010 dadau cāstrāṇi divyāni yasmai brahmā mahaujase / dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // 2.039.011 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ / kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // 2.039.012 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam / samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // 2.039.013 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam / mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī // 2.039.014 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ / karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // 2.039.015 niśamya tal lakṣmaṇamātṛvākyaṃ ; rāmasya mātur naradevapatnyāḥ / sadyaḥ śarīre vinanāśa śokaḥ ; śaradgato megha ivālpatoyaḥ // 2.039.016 anuraktā mahātmānaṃ rāmaṃ satyaparakramam / anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // 2.040.001 nivartite 'pi ca balāt suhṛdvarge ca rājini / naiva te saṃnyavartanta rāmasyānugatā ratham // 2.040.002 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ / babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ // 2.040.003 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā / kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // 2.040.004 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva / uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // 2.040.005 yā prītir bahumānaś ca mayy ayodhyānivāsinām / matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // 2.040.006 sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ / kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // 2.040.007 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ / anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // 2.040.008 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ / api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // 2.040.009 na ca tapyed yathā cāsau vanavāsaṃ gate mayi / mahārājas tathā kāryo mama priyacikīrṣayā // 2.040.010 yathā yathā dāśarathir dharmam evāsthito 'bhavat / tathā tathā prakṛtayo rāmaṃ patim akāmayan // 2.040.011 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha / cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // 2.040.012 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā / vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // 2.040.013 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ / nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari // 2.040.014.1 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // 2.040.014.2 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān / avekṣya sahasā rāmo rathād avatatāra ha // 2.040.015 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ / saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // 2.040.016 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ / na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // 2.040.017 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ / ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // 2.040.018 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati / dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // 2.040.019 vājapeyasamutthāni chatrāṇy etāni paśya naḥ / pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // 2.040.020 anavāptātapatrasya raśmisaṃtāpitasya te / ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ // 2.040.021 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī / tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // 2.040.022 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam / vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // 2.040.023 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ / tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // 2.040.024 yācito no nivartasva haṃsaśuklaśiroruhaiḥ / śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ // 2.040.025 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ / teṣāṃ samāptir āyattā tava vatsa nivartane // 2.040.026 bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca / yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // 2.040.027 anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ / unnatā vāyuvegena vikrośantīva pādapāḥ // 2.040.028 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ / pakṣiṇo 'pi prayācante sarvabhūtānukampinam // 2.040.029 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane / dadṛśe tamasā tatra vārayantīva rāghavam // 2.040.030 tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ / sītām udvīkṣya saumitrim idaṃ vacanam abravīt // 2.041.001 iyam adya niśā pūrvā saumitre prasthitā vanam / vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // 2.041.002 paśya śūnyāny araṇyāni rudantīva samantataḥ / yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // 2.041.003 adyāyodhyā tu nagarī rājadhānī pitur mama / sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // 2.041.004 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me / dharmārthakāmasahitair vākyair āśvāsayiṣyati // 2.041.005 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ / nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // 2.041.006 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam / anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // 2.041.007 adbhir eva tu saumitre vatsyāmy adya niśām imām / etad dhi rocate mahyaṃ vanye 'pi vividhe sati // 2.041.008 evam uktvā tu saumitraṃ sumantram api rāghavaḥ / apramattas tvam aśveṣu bhava saumyety uvāca ha // 2.041.009 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate / prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // 2.041.010 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām / rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // 2.041.011 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām / rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha // 2.041.012 sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ / kathayām āsa sūtāya rāmasya vividhān guṇān // 2.041.013 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ / sūtasya tamasātīre rāmasya bruvato guṇān // 2.041.014 gokulākulatīrāyās tamasāyā vidūrataḥ / avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // 2.041.015 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca / abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // 2.041.016 asmadvyapekṣān saumitre nirapekṣān gṛheṣv api / vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // 2.041.017 yathaite niyamaṃ paurāḥ kurvanty asmannivartane / api prāṇān asiṣyanti na tu tyakṣyanti niścayam // 2.041.018 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu / ratham āruhya gacchāmaḥ panthānam akutobhayam // 2.041.019 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ / svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // 2.041.020 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ / na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // 2.041.021 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam / rocate me mahāprājña kṣipram āruhyatām iti // 2.041.022 sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ / yojayitvātha rāmāya prāñjaliḥ pratyavedayat // 2.041.023 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ / udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // 2.041.024 muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ / yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // 2.041.025 rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ / pratyāgamya ca rāmasya syandanaṃ pratyavedayat // 2.041.026 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ / śīghragām ākulāvartāṃ tamasām ataran nadīm // 2.041.027 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam / prāpadyata mahāmārgam abhayaṃ bhayadarśinām // 2.041.028 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā / śokopahataniśceṣṭā babhūvur hatacetasaḥ // 2.041.029 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ / ālokam api rāmasya na paśyanti sma duḥkhitāḥ // 2.041.030 tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ / mārganāśād viṣādena mahatā samabhiplutaḥ // 2.041.031 rathasya mārganāśena nyavartanta manasvinaḥ / kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // 2.041.032 tato yathāgatenaiva mārgeṇa klāntacetasaḥ / ayodhyām agaman sarve purīṃ vyathitasajjanām // 2.041.033 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām / udgatānīva sattvāni babhūvur amanasvinām // 2.042.001 svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ / aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // 2.042.002 na cāhṛṣyan na cāmodan vaṇijo na prasārayan / na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // 2.042.003 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam / putraṃ prathamajaṃ labdhvā jananī nābhyanandata // 2.042.004 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam / vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān // 2.042.005 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā / putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // 2.042.006 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā / yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // 2.042.007 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca / yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // 2.042.008 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ / āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // 2.042.009 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati / priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // 2.042.010 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ / akāle cāpi mukhyāni puṣpāṇi ca phalāni ca // 2.042.011.1 darśayiṣyanty anukrośād girayo rāmam āgatam // 2.042.011.2 vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān / pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // 2.042.012 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ / sa hi śūro mahābāhuḥ putro daśarathasya ca // 2.042.013 purā bhavati no dūrād anugacchāma rāghavam / pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ // 2.042.014.1 sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // 2.042.014.2 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam / iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan // 2.042.015 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati / sītā nārījanasyāsya yogakṣemaṃ kariṣyati // 2.042.016 ko nv anenāpratītena sotkaṇṭhitajanena ca / saṃprīyetāmanojñena vāsena hṛtacetasā // 2.042.017 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat / na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // 2.042.018 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt / kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // 2.042.019 kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi / jīvantyā jātu jīvantyaḥ putrair api śapāmahe // 2.042.020 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā / kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // 2.042.021 na hi pravrajite rāme jīviṣyati mahīpatiḥ / mṛte daśarathe vyaktaṃ vilopas tadanantaram // 2.042.022 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ / rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // 2.042.023 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā // 2.042.024 tās tathā vilapantyas tu nagare nāgarastriyaḥ / cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // 2.042.025 tathā striyo rāmanimittam āturā ; yathā sute bhrātari vā vivāsite / vilapya dīnā rurudur vicetasaḥ ; sutair hi tāsām adhiko hi so 'bhavat // 2.042.026 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram / jagāma puruṣavyāghraḥ pitur ājñām anusmaran // 2.043.001 tathaiva gacchatas tasya vyapāyād rajanī śivā / upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // 2.043.002 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca / paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // 2.043.003 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam // 2.043.004 hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī / tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate // 2.043.005 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam / vana vāse mahāprājñaṃ sānukrośam atandritam // 2.043.006 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ // 2.043.007 tato vedaśrutiṃ nāma śivavārivahāṃ nadīm / uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam // 2.043.008 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm / gomatīṃ goyutānūpām atarat sāgaraṃgamām // 2.043.009 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ / mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // 2.043.010 sa mahīṃ manunā rājñā dattām ikṣvākave purā / sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // 2.043.011 sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ / haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ // 2.043.012 kadāhaṃ punar āgamya sarayvāḥ puṣpite vane / mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ // 2.043.013 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane / ratir hy eṣātulā loke rājarṣigaṇasaṃmatā // 2.043.014 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā / taṃ tam artham abhipretya yayauvākyam udīrayan // 2.043.015 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ / āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // 2.044.001 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām / dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām // 2.044.002 haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām / śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // 2.044.003 tām ūrmikalilāvartām anvavekṣya mahārathaḥ / sumantram abravīt sūtam ihaivādya vasāmahe // 2.044.004 avidūrād ayaṃ nadyā bahupuṣpapravālavān / sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // 2.044.005 lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam / uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // 2.044.006 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ / rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // 2.044.007 sumantro 'py avatīryaiva mocayitvā hayottamān / vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // 2.044.008 tatra rājā guho nāma rāmasyātmasamaḥ sakhā / niṣādajātyo balavān sthapatiś ceti viśrutaḥ // 2.044.009 sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam / vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // 2.044.010 tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam / saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // 2.044.011 tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt / yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // 2.044.012 tato guṇavadannādyam upādāya pṛthagvidham / arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // 2.044.013 svāgataṃ te mahābāho taveyam akhilā mahī / vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // 2.044.014 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam / śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // 2.044.015 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha / arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // 2.044.016 padbhyām abhigamāc caiva snehasaṃdarśanena ca / bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // 2.044.017 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ / api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // 2.044.018 yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam / sarvaṃ tad anujānāmi na hi varte pratigrahe // 2.044.019 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām / viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // 2.044.020 aśvānāṃ khādanenāham arthī nānyena kena cit / etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // 2.044.021 ete hi dayitā rājñaḥ pitur daśarathasya me / etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // 2.044.022 aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt / guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // 2.044.023 tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām / jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // 2.044.024 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ / sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // 2.044.025 guho 'pi saha sūtena saumitrim anubhāṣayan / anvajāgrat tato rāmam apramatto dhanurdharaḥ // 2.044.026 tathā śayānasya tato 'sya dhīmato ; yaśasvino dāśarather mahātmanaḥ / adṛṣṭaduḥkhasya sukhocitasya sā ; tadā vyatīyāya cireṇa śarvarī // 2.044.027 taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam / guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // 2.045.001 iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // 2.045.002 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ / guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // 2.045.003 na hi rāmāt priyataro mamāsti bhuvi kaś cana / bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // 2.045.004 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // 2.045.005 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // 2.045.006 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ sumahat prasahemahi // 2.045.007 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha / nātra bhītā vayaṃ sarve dharmam evānupaśyatā // 2.045.008 kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // 2.045.009 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // 2.045.010 yo mantra tapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // 2.045.011 asmin pravrajito rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // 2.045.012 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ tāta manye rājaniveśanam // 2.045.013 kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi jīvanti sarve te śarvarīm imām // 2.045.014 jīved api hi me mātā śatrughnasyānvavekṣayā / tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // 2.045.015 anuraktajanākīrṇā sukhālokapriyāvahā / rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // 2.045.016 atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // 2.045.017 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // 2.045.018 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām // 2.045.019 rathāśvagajasaṃbādhāṃ tūryanādavināditām / sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām // 2.045.020 ārāmodyānasaṃpannāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // 2.045.021 api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // 2.045.022 paridevayamānasya duḥkhārtasya mahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // 2.045.023 tathā hi satyaṃ bruvati prajāhite ; narendraputre gurusauhṛdād guhaḥ / mumoca bāṣpaṃ vyasanābhipīḍito ; jvarāturo nāga iva vyathāturaḥ // 2.045.024 prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // 2.046.001 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā / asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // 2.046.002 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane / tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // 2.046.003 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ / guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // 2.046.004 tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau / jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // 2.046.005 rāmam eva tu dharmajñam upagamya vinītavat / kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // 2.046.006 nivartasvety uvācainam etāvad dhi kṛtaṃ mama / yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // 2.046.007 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ / sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // 2.046.008 nātikrāntam idaṃ loke puruṣeṇeha kena cit / tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // 2.046.009 na manye brahmacarye 'sti svadhīte vā phalodayaḥ / mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // 2.046.010 saha rāghava vaidehyā bhrātrā caiva vane vasan / tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // 2.046.011 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ / kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // 2.046.012 iti bruvann ātma samaṃ sumantraḥ sārathis tadā / dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram // 2.046.013 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim / rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // 2.046.014 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye / yathā daśaratho rājā māṃ na śocet tathā kuru // 2.046.015 śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ / kāma bhārāvasannaś ca tasmād etad bravīmi te // 2.046.016 yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ / kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // 2.046.017 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ / yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // 2.046.018 tad yathā sa mahārājo nālīkam adhigacchati / na ca tāmyati duḥkhena sumantra kuru tat tathā // 2.046.019 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam / brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // 2.046.020 naivāham anuśocāmi lakṣmaṇo na ca maithilī / ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // 2.046.021 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ / lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // 2.046.022 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me / anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // 2.046.023 ārogyaṃ brūhi kausalyām atha pādābhivandanam / sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // 2.046.024 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya / āgataś cāpi bharataḥ sthāpyo nṛpamate pade // 2.046.025 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca / asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // 2.046.026 bharataś cāpi vaktavyo yathā rājani vartase / tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // 2.046.027 yathā ca tava kaikeyī sumitrā cāviśeṣataḥ / tathaiva devī kausalyā mama mātā viśeṣataḥ // 2.046.028 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ / tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // 2.046.029 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ / bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // 2.046.030 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm / tava tāta viyogena putraśokākulām iva // 2.046.031 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ / vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // 2.046.032 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham / sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // 2.046.033 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam / cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // 2.046.034 ārtanādo hi yaḥ paurair muktas tadvipravāsane / rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // 2.046.035 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā / nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // 2.046.036 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam / katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // 2.046.037 mama tāvan niyogasthās tvadbandhujanavāhinaḥ / kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // 2.046.038 yadi me yācamānasya tyāgam eva kariṣyasi / saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā // 2.046.039 bhaviṣyanti vane yāni tapovighnakarāṇi te / rathena pratibādhiṣye tāni sattvāni rāghava // 2.046.040 tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham / āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // 2.046.041 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ / prītyābhihitam icchāmi bhava me patyanantaraḥ // 2.046.042 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan / ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // 2.046.043 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā / rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // 2.046.044 ime cāpi hayā vīra yadi te vanavāsinaḥ / paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // 2.046.045 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ / yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // 2.046.046 caturdaśa hi varṣāṇi sahitasya tvayā vane / kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // 2.046.047 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi / bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // 2.046.048 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ / rāmo bhṛtyānukampī tu sumantram idam abravīt // 2.046.049 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala / śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // 2.046.050 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī / kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // 2.046.051 parituṣṭā hi sā devi vanavāsaṃ gate mayi / rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // 2.046.052 eṣa me prathamaḥ kalpo yad ambā me yavīyasī / bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // 2.046.053 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja / saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // 2.046.054 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ / guhaṃ vacanam aklībaṃ rāmo hetumad abravīt // 2.046.055.1 jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // 2.046.055.2 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat / lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // 2.046.056 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau / aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // 2.046.057 tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ / vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // 2.046.058 apramatto bale kośe durge janapade tathā / bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // 2.046.059 tatas taṃ samanujñāya guham ikṣvākunandanaḥ / jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // 2.046.060 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ / titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // 2.046.061 āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ / sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // 2.046.062 sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan / āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // 2.046.063 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ / tato niṣādādhipatir guho jñātīn acodayat // 2.046.064 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham / āsthāya nāvaṃ rāmas tu codayām āsa nāvikān // 2.046.065 tatas taiś coditā sā nauḥ karṇadhārasamāhitā / śubhasphyavegābhihatā śīghraṃ salilam atyagāt // 2.046.066 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā / vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // 2.046.067 putro daśarathasyāyaṃ mahārājasya dhīmataḥ / nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // 2.046.068 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane / bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // 2.046.069 tatas tvāṃ devi subhage kṣemeṇa punar āgatā / yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // 2.046.070 tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase / bhāryā codadhirājasya loke 'smin saṃpradṛśyase // 2.046.071 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane / prāpta rājye naravyāghra śivena punar āgate // 2.046.072 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam / brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // 2.046.073 tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā / dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // 2.046.074 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ / prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // 2.046.075 athābravīn mahābāhuḥ sumitrānandavardhanam / agrato gaccha saumitre sītā tvām anugacchatu // 2.046.076 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan / adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // 2.046.077 gataṃ tu gaṅgāparapāram āśu ; rāmaṃ sumantraḥ pratataṃ nirīkṣya / adhvaprakarṣād vinivṛttadṛṣṭir ; mumoca bāṣpaṃ vyathitas tapasvī // 2.046.078 tau tatra hatvā caturo mahāmṛgān ; varāham ṛśyaṃ pṛṣataṃ mahārurum / ādāya medhyaṃ tvaritaṃ bubhukṣitau ; vāsāya kāle yayatur vanaspatim // 2.046.079 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām / rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // 2.047.001 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ / yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // 2.047.002 jāgartavyam atandribhyām adya prabhṛti rātriṣu / yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // 2.047.003 rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe / upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // 2.047.004 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ / imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // 2.047.005 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa / kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // 2.047.006 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt / api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // 2.047.007 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ / kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // 2.047.008 idaṃ vyasanam ālokya rājñaś ca mativibhramam / kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // 2.047.009 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet / chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // 2.047.010 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ / muditān kosalān eko yo bhokṣyaty adhirājavat // 2.047.011 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati / tāte ca vayasātīte mayi cāraṇyam āśrite // 2.047.012 arthadharmau parityajya yaḥ kāmam anuvartate / evam āpadyate kṣipraṃ rājā daśaratho yathā // 2.047.013 manye daśarathāntāya mama pravrājanāya ca / kaikeyī saumya saṃprāptā rājyāya bharatasya ca // 2.047.014 apīdānīṃ na kaikeyī saubhāgyamadamohitā / kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte // 2.047.015 mā sma matkāraṇād devī sumitrā duḥkham āvaset / ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // 2.047.016 aham eko gamiṣyāmi sītayā saha daṇḍakān / anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // 2.047.017 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret / paridadyā hi dharmajñe bharate mama mātaram // 2.047.018 nūnaṃ jātyantare kasmiṃḥ striyaḥ putrair viyojitāḥ / jananyā mama saumitre tad apy etad upasthitam // 2.047.019 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca / viprāyujyata kausalyā phalakāle dhig astu mām // 2.047.020 mā sma sīmantinī kā cij janayet putram īdṛśam / saumitre yo 'ham ambāyā dadmi śokam anantakam // 2.047.021 manye prītiviśiṣṭā sā matto lakṣmaṇasārikā / yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // 2.047.022 śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā / purtreṇa kim aputrāyā mayā kāryam ariṃdama // 2.047.023 alpabhāgyā hi me mātā kausalyā rahitā mayā / śete paramaduḥkhārtā patitā śokasāgare // 2.047.024 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa / tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // 2.047.025 adharmabhaya bhītaś ca paralokasya cānagha / tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // 2.047.026 etad anyac ca karuṇaṃ vilapya vijane bahu / aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // 2.047.027 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam / samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // 2.047.028 dhruvam adya purī rāma ayodhyā yudhināṃ vara / niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // 2.047.029 naitad aupayikaṃ rāma yad idaṃ paritapyase / viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // 2.047.030 na ca sītā tvayā hīnā na cāham api rāghava / muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // 2.047.031 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa / draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // 2.047.032 sa lakṣmaṇasyottama puṣkalaṃ vaco ; niśamya caivaṃ vanavāsam ādarāt / samāḥ samastā vidadhe paraṃtapaḥ ; prapadya dharmaṃ sucirāya rāghavaḥ // 2.047.033 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām / vimale 'bhyudite sūrye tasmād deśāt pratasthire // 2.048.001 yatra bhāgīrathī gaṅgā yamunām abhivartate / jagmus taṃ deśam uddiśya vigāhya sumahad vanam // 2.048.002 te bhūmim āgān vividhān deśāṃś cāpi manoramān / adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // 2.048.003 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān / nivṛttamātre divase rāmaḥ saumitrim abravīt // 2.048.004 prayāgam abhitaḥ paśya saumitre dhūmam unnatam / agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // 2.048.005 nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam / tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ // 2.048.006 dārūṇi paribhinnāni vanajair upajīvibhiḥ / bharadvājāśrame caite dṛśyante vividhā drumāḥ // 2.048.007 dhanvinau tau sukhaṃ gatvā lambamāne divākare / gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // 2.048.008 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ / gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // 2.048.009 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau / sītayānugatau vīrau dūrād evāvatasthatuḥ // 2.048.010 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ / rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // 2.048.011 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ / putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // 2.048.012 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā / māṃ cānuyātā vijanaṃ tapovanam aninditā // 2.048.013 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ / ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // 2.048.014 pitrā niyuktā bhagavan praveṣyāmas tapovanam / dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // 2.048.015 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / upānayata dharmātmā gām arghyam udakaṃ tataḥ // 2.048.016 mṛgapakṣibhir āsīno munibhiś ca samantataḥ / rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // 2.048.017 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam / bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // 2.048.018 cirasya khalu kākutstha paśyāmi tvām ihāgatam / śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // 2.048.019 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame / puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham // 2.048.020 evam uktas tu vacanaṃ bharadvājena rāghavaḥ / pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // 2.048.021 bhagavann ita āsannaḥ paurajānapado janaḥ / āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ // 2.048.022.1 anena kāraṇenāham iha vāsaṃ na rocaye // 2.048.022.2 ekānte paśya bhagavann āśramasthānam uttamam / ramate yatra vaidehī sukhārhā janakātmajā // 2.048.023 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ / rāghavasya tato vākyam artha grāhakam abravīt // 2.048.024 daśakrośa itas tāta girir yasmin nivatsyasi / maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ // 2.048.025 golāṅgūlānucarito vānararkṣaniṣevitaḥ / citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // 2.048.026 yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate / kalyāṇāni samādhatte na pāpe kurute manaḥ // 2.048.027 ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam / tapasā divam ārūḍhāḥ kapālaśirasā saha // 2.048.028 praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham / iha vā vanavāsāya vasa rāma mayā saha // 2.048.029 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim / sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // 2.048.030 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ / prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // 2.048.031 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat / uvāca naraśārdūlo muniṃ jvalitatejasaṃ // 2.048.032 śarvarīṃ bhavanann adya satyaśīla tavāśrame / uṣitāḥ smeha vasatim anujānātu no bhavān // 2.048.033 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam / madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // 2.048.034 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ / vicaranti vanānteṣu tāni drakṣyasi rāghava // 2.048.035 prahṛṣṭakoyaṣṭikakokilasvanair ; vināditaṃ taṃ vasudhādharaṃ śivam / mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ ; suramyam āsādya samāvasāśramam // 2.048.036 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau / maharṣim abhivādyātha jagmatus taṃ giriṃ prati // 2.049.001 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt / tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // 2.049.002 athāsādya tu kālindīṃ śīghrasrotasamāpagām / tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // 2.049.003 tato nyagrodham āsādya mahāntaṃ haritacchadam / vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // 2.049.004 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam / palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // 2.049.005 sa panthāś citrakūṭasya gataḥ subahuśo mayā / ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ // 2.049.006.1 iti panthānam āvedya maharṣiḥ sa nyavartata // 2.049.006.2 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt / kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // 2.049.007 iti tau puruṣavyāghrau mantrayitvā manasvinau / sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // 2.049.008 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam / cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ // 2.049.009 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām / īṣatsaṃlajjamānāṃ tām adhyāropayata plavam // 2.049.010 tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm / tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // 2.049.011 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt / śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // 2.049.012 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm / iti sītāñjaliṃ kṛtvā paryagachad vanaspatim // 2.049.013 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau / bahūn medhyān mṛgān hatvā ceratur yamunāvane // 2.049.014 vihṛtya te barhiṇapūganādite ; śubhe vane vāraṇavānarāyute / samaṃ nadīvapram upetya saṃmataṃ ; nivāsam ājagmur adīnadarśanaḥ // 2.049.015 atha rātryāṃ vyatītāyām avasuptam anantaram / prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ // 2.050.001 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam / saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // 2.050.002 sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ / jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // 2.050.003 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam / panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // 2.050.004 tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha / sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt // 2.050.005 ādīptān iva vaidehi sarvataḥ puṣpitān nagān / svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // 2.050.006 paśya bhallātakān phullān narair anupasevitān / phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum // 2.050.007 paśya droṇapramāṇāni lambamānāni lakṣmaṇa / madhūni madhukārībhiḥ saṃbhṛtāni nage nage // 2.050.008 eṣa krośati natyūhas taṃ śikhī pratikūjati / ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // 2.050.009 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam / citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // 2.050.010 tatas tau pādacāreṇa gacchantau saha sītayā / ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // 2.050.011 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam / ayaṃ vāso bhavet tāvad atra saumya ramemahi // 2.050.012 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca / kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // 2.050.013 tasya tadvacanaṃ śrutvā saumitrir vividhān drumān / ājahāra tataś cakre parṇa śālām ariṃ dama // 2.050.014 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt / aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // 2.050.015 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān / atha cikṣepa saumitriḥ samiddhe jātavedasi // 2.050.016 taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam / lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // 2.050.017 ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā / devatā devasaṃkāśa yajasva kuśalo hy asi // 2.050.018 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ / pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // 2.050.019 tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ ; yathāpradeśaṃ sukṛtāṃ nivātām / vāsāya sarve viviśuḥ sametāḥ ; sabhāṃ yathā deva gaṇāḥ sudharmām // 2.050.020 anekanānāmṛgapakṣisaṃkule ; vicitrapuṣpastabalair drumair yute / vanottame vyālamṛgānunādite ; tathā vijahruḥ susukhaṃ jitendriyāḥ // 2.050.021 suramyam āsādya tu citrakūṭaṃ ; nadīṃ ca tāṃ mālyavatīṃ sutīrthām / nananda hṛṣṭo mṛgapakṣijuṣṭāṃ ; jahau ca duḥkhaṃ puravipravāsāt // 2.050.022 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha / rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ // 2.051.001 anujñātaḥ sumantro 'tha yojayitvā hayottamān / ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // 2.051.002 sa vanāni sugandhīni saritaś ca sarāṃsi ca / paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // 2.051.003 tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ / ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // 2.051.004 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ / sumantraś cintayām āsa śokavegasamāhataḥ // 2.051.005 kaccin na sagajā sāśvā sajanā sajanādhipā / rāma saṃtāpaduḥkhena dagdhā śokāgninā purī // 2.051.006.1 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // 2.051.006.2 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ / kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // 2.051.007 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam / anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // 2.051.008 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ / aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // 2.051.009 śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām / hatāḥ sma khalu ye neha paśyāma iti rāghavam // 2.051.010 dānayajñavivāheṣu samājeṣu mahatsu ca / na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // 2.051.011 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham / iti rāmeṇa nagaraṃ pitṛvat paripālitam // 2.051.012 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam / rāmaśokābhitaptānāṃ śuśrāva paridevanam // 2.051.013 sa rājamārgamadhyena sumantraḥ pihitānanaḥ / yatra rājā daśarathas tad evopayayau gṛham // 2.051.014 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca / kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // 2.051.015 tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ / rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // 2.051.016 saha rāmeṇa niryāto vinā rāmam ihāgataḥ / sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // 2.051.017 yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam / ācchidya putre niryāte kausalyā yatra jīvati // 2.051.018 satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan / pradīptam iva śokena viveśa sahasā gṛham // 2.051.019 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam / putraśokaparidyūnam apaśyat pāṇḍare gṛhe // 2.051.020 abhigamya tam āsīnaṃ narendram abhivādya ca / sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // 2.051.021 sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ / mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // 2.051.022 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau / uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // 2.051.023 sumitrayā tu sahitā kausalyā patitaṃ patim / utthāpayām āsa tadā vacanaṃ cedam abravīt // 2.051.024 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ / vanavāsād anuprāptaṃ kasmān na pratibhāṣase // 2.051.025 adyemam anayaṃ kṛtvā vyapatrapasi rāghava / uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // 2.051.026 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim / neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // 2.051.027 sā tathoktvā mahārājaṃ kausalyā śokalālasā / dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // 2.051.028 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi / patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // 2.051.029 tatas tam antaḥpuranādam utthitaṃ ; samīkṣya vṛddhās taruṇāś ca mānavāḥ / striyaś ca sarvā ruruduḥ samantataḥ ; puraṃ tadāsīt punar eva saṃkulam // 2.051.030 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ / athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // 2.052.001 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam / viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // 2.052.002 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam / aśru pūrṇamukhaṃ dīnam uvāca paramārtavat // 2.052.003 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ / so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ // 2.052.004.1 bhūmipālātmajo bhūmau śete katham anāthavat // 2.052.004.2 yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ / sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // 2.052.005 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam / kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // 2.052.006 sukumāryā tapasvinyā sumantra saha sītayā / rājaputrau kathaṃ pādair avaruhya rathād gatau // 2.052.007 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau / vanāntaṃ praviśantau tāv aśvināv iva mandaram // 2.052.008 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ / sumantra vanam āsādya kim uvāca ca maithilī // 2.052.009.1 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // 2.052.009.2 iti sūto narendreṇa coditaḥ sajjamānayā / uvāca vācā rājānaṃ sabāṣpaparirabdhayā // 2.052.010 abravīn māṃ mahārāja dharmam evānupālayan / añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // 2.052.011 sūta madvacanāt tasya tātasya viditātmanaḥ / śirasā vandanīyasya vandyau pādau mahātmanaḥ // 2.052.012 sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā / ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // 2.052.013 mātā ca mama kausalyā kuśalaṃ cābhivādanam / devi devasya pādau ca devavat paripālaya // 2.052.014 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca / sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // 2.052.015 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ / pitaraṃ yauvarājyastho rājyastham anupālaya // 2.052.016 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ / rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // 2.052.017 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt / kenāyam aparādhena rājaputro vivāsitaḥ // 2.052.018 yadi pravrājito rāmo lobhakāraṇakāritam / varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam // 2.052.019.1 rāmasya tu parityāge na hetum upalakṣaye // 2.052.019.2 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt / janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // 2.052.020 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye / bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // 2.052.021 sarvalokapriyaṃ tyaktvā sarvalokahite ratam / sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // 2.052.022 jānakī tu mahārāja niḥśvasantī tapasvinī / bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā // 2.052.023 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī / tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt // 2.052.024 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā / mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // 2.052.025 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ ; sthito 'bhaval lakṣmaṇabāhupālitaḥ / tathaiva sītā rudatī tapasvinī ; nirīkṣate rājarathaṃ tathaiva mām // 2.052.026 mama tv aśvā nivṛttasya na prāvartanta vartmani / uṣṇam aśru vimuñcanto rāme saṃprasthite vanam // 2.053.001 ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim / prasthito ratham āsthāya tad duḥkham api dhārayan // 2.053.002 guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn / āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // 2.053.003 viṣaye te mahārāja rāmavyasanakarśitāḥ / api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // 2.053.004 na ca sarpanti sattvāni vyālā na prasaranti ca / rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // 2.053.005 līnapuṣkarapatrāś ca narendra kaluṣodakāḥ / saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // 2.053.006 jalajāni ca puṣpāṇi mālyāni sthalajāni ca / nādya bhānty alpagandhīni phalāni ca yathā puram // 2.053.007 praviśantam ayodhyāṃ māṃ na kaś cid abhinandati / narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // 2.053.008 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam / hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // 2.053.009 āyatair vimalair netrair aśruvegapariplutaiḥ / anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // 2.053.010 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca / aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye // 2.053.011 aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā / ārtasvaraparimlānā viniḥśvasitaniḥsvanā // 2.053.012 nirānandā mahārāja rāmapravrājanātulā / kausalyā putra hīneva ayodhyā pratibhāti mā // 2.053.013 sūtasya vacanaṃ śrutvā vācā paramadīnayā / bāṣpopahatayā rājā taṃ sūtam idam abravīt // 2.053.014 kaikeyyā viniyuktena pāpābhijanabhāvayā / mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // 2.053.015 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ / mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ // 2.053.016 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat / kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // 2.053.017 sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam / tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // 2.053.018 yad yad yāpi mamaivājñā nivartayatu rāghavam / na śakṣyāmi vinā rāma muhūrtam api jīvitum // 2.053.019 atha vāpi mahābāhur gato dūraṃ bhaviṣyati / mām eva ratham āropya śīghraṃ rāmāya darśaya // 2.053.020 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ / yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // 2.053.021 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam / rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // 2.053.022 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam / imām avasthām āpanno neha paśyāmi rāghavam // 2.053.023 hā rāma rāmānuja hā hā vaidehi tapasvinī / na māṃ jānīta duḥkhena mriyamāṇam anāthavat // 2.053.024.1 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // 2.053.024.2 aśobhanaṃ yo 'ham ihādya rāghavaṃ ; didṛkṣamāṇo na labhe salakṣmaṇam / itīva rājā vilapan mahāyaśāḥ ; papāta tūrṇaṃ śayane sa mūrchitaḥ // 2.053.025 iti vilapati pārthive pranaṣṭe ; karuṇataraṃ dviguṇaṃ ca rāmahetoḥ / vacanam anuniśamya tasya devī ; bhayam agamat punar eva rāmamātā // 2.053.026 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ / dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // 2.054.001 naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ / tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // 2.054.002 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api / atha tān nānugacchāmi gamiṣyāmi yamakṣayam // 2.054.003 bāṣpavegaupahatayā sa vācā sajjamānayā / idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // 2.054.004 tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā / vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // 2.054.005 lakṣmaṇaś cāpi rāmasya pādau paricaran vane / ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // 2.054.006 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva / visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā // 2.054.007 nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye / uciteva pravāsānāṃ vaidehī pratibhāti mā // 2.054.008 nagaropavanaṃ gatvā yathā sma ramate purā / tathaiva ramate sītā nirjaneṣu vaneṣv api // 2.054.009 bāleva ramate sītā bālacandranibhānanā / rāmā rāme hy adīnātmā vijane 'pi vane satī // 2.054.010 tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam / ayodhyāpi bhavet tasyā rāma hīnā tathā vanam // 2.054.011 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca / gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // 2.054.012 adhvanā vāta vegena saṃbhrameṇātapena ca / na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // 2.054.013 sadṛśaṃ śatapatrasya pūrṇacandropamaprabham / vadanaṃ tadvadānyāyā vaidehyā na vikampate // 2.054.014 alaktarasaraktābhāv alaktarasavarjitau / adyāpi caraṇau tasyāḥ padmakośasamaprabhau // 2.054.015 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī / idānīm api vaidehī tadrāgā nyastabhūṣaṇā // 2.054.016 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā / nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // 2.054.017 na śocyās te na cātmā te śocyo nāpi janādhipaḥ / idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // 2.054.018 vidhūya śokaṃ parihṛṣṭamānasā ; maharṣiyāte pathi suvyavasthitāḥ / vane ratā vanyaphalāśanāḥ pituḥ ; śubhāṃ pratijñāṃ paripālayanti te // 2.054.019 tathāpi sūtena suyuktavādinā ; nivāryamāṇā sutaśokakarśitā / na caiva devī virarāma kūjitāt ; priyeti putreti ca rāghaveti ca // 2.054.020 vanaṃ gate dharmapare rāme ramayatāṃ vare / kausalyā rudatī svārtā bhartāram idam abravīt // 2.055.001 yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ / sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // 2.055.002 kathaṃ naravaraśreṣṭha putrau tau saha sītayā / duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // 2.055.003 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā / katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // 2.055.004 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham / vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // 2.055.005 gītavāditranirghoṣaṃ śrutvā śubham aninditā / kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // 2.055.006 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ / bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // 2.055.007 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam / kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // 2.055.008 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ / apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // 2.055.009 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati / jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // 2.055.010 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate / bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate // 2.055.011 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati / evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // 2.055.012 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ / naitāni yātayāmāni kurvanti punar adhvare // 2.055.013 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva / nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // 2.055.014 naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati / balavān iva śārdūlo bāladher abhimarśanam // 2.055.015 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ / svayam eva hataḥ pitrā jalajenātmajo yathā // 2.055.016 dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ / yadi te dharmanirate tvayā putre vivāsite // 2.055.017 gatir evāk patir nāryā dvitīyā gatir ātmajaḥ / tṛtīyā jñātayo rājaṃś caturthī neha vidyate // 2.055.018 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ / na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // 2.055.019 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ ; hatas tathātmā saha mantribhiś ca / hatā saputrāsmi hatāś ca paurāḥ ; sutaś ca bhāryā ca tava prahṛṣṭau // 2.055.020 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ ; niśamya rājāpi mumoha duḥkhitaḥ / tataḥ sa śokaṃ praviveśa pārthivaḥ ; svaduṣkṛtaṃ cāpi punas tadāsmarat // 2.055.021 evaṃ tu kruddhayā rājā rāmamātrā saśokayā / śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ // 2.056.001 tasya cintayamānasya pratyabhāt karma duṣkṛtam / yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā // 2.056.002 amanās tena śokena rāmaśokena ca prabhuḥ / dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ // 2.056.003 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ / vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api // 2.056.004 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā / dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam // 2.056.005 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara / nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam // 2.056.006 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam / kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam // 2.056.007 sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim / saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ // 2.056.008 prasīda śirasā yāce bhūmau nitatitāsmi te / yācitāsmi hatā deva hantavyāhaṃ na hi tvayā // 2.056.009 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā / ubhayor lokayor vīra patyā yā saṃprasādyate // 2.056.010 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam / putraśokārtayā tat tu mayā kim api bhāṣitam // 2.056.011 śoko nāśayate dhairyaṃ śoko nāśayate śrutam / śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ // 2.056.012 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ / soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate // 2.056.013 vanavāsāya rāmasya pañcarātro 'dya gaṇyate / yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama // 2.056.014 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate / adīnām iva vegena samudrasalilaṃ mahat // 2.056.015 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ / mandaraśmir abhūt suryo rajanī cābhyavartata // 2.056.016 atha prahlādito vākyair devyā kausalyayā nṛpaḥ / śokena ca samākrānto nidrāyā vaśam eyivān // 2.056.017 pratibuddho muhur tena śokopahatacetanaḥ / atha rājā daśarathaḥ sa cintām abhyapadyata // 2.057.001 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam / āviveśopasargas taṃ tamaḥ sūryam ivāsuram // 2.057.002 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam / ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam // 2.057.003.1 kausalyāṃ putraśokārtām idaṃ vacanam abravīt // 2.057.003.2 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham / tad eva labhate bhadre kartā karmajam ātmanaḥ // 2.057.004 guru lāghavam arthānām ārambhe karmaṇāṃ phalam / doṣaṃ vā yo na jānāti sa bāla iti hocyate // 2.057.005 kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati / puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // 2.057.006 so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam / rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // 2.057.007 labdhaśabdena kausalye kumāreṇa dhanuṣmatā / kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam // 2.057.008.1 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // 2.057.008.2 saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam / evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // 2.057.009 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham / tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // 2.057.010 upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ / paretācaritāṃ bhīmāṃ ravir āviśate diśam // 2.057.011 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ / tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // 2.057.012 patitenāmbhasā channaḥ patamānena cāsakṛt / ābabhau mattasāraṅgas toyarāśir ivācalaḥ // 2.057.013 tasminn atisukhe kāle dhanuṣmān iṣumān rathī / vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // 2.057.014 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm / anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ // 2.057.015 athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ / acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ // 2.057.016 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam / amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // 2.057.017 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ / hā heti patatas toye vāg abhūt tatra mānuṣī // 2.057.018.1 katham asmadvidhe śastraṃ nipatet tu tapasvini // 2.057.018.2 praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ / iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // 2.057.019 ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ / kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // 2.057.020 jaṭābhāradharasyaiva valkalājinavāsasaḥ / ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // 2.057.021 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam / na kaś cit sādhu manyeta yathaiva gurutalpagam // 2.057.022 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ / mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // 2.057.023 tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā / mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // 2.057.024 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ / kena sma nihatāḥ sarve subālenākṛtātmanā // 2.057.025 taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ / karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // 2.057.026 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ / apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // 2.057.027 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ / ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // 2.057.028 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā / jihīrṣiur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // 2.057.029 ekena khalu bāṇena marmaṇy abhihate mayi / dvāv andhau nihatau vṛddhau mātā janayitā ca me // 2.057.030 tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau / ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // 2.057.031 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā / pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // 2.057.032 jānann api ca kiṃ kuryād aśaktir aparikramaḥ / bhidyamānam ivāśaktas trātum anyo nago nagam // 2.057.033 pitus tvam eva me gatvā śīghram ācakṣva rāghava / na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // 2.057.034 iyam ekapadī rājan yato me pitur āśramaḥ / taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // 2.057.035 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ / ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // 2.057.036 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā / śūdrāyām asmi vaiśyena jāto janapadādhipa // 2.057.037 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ / tasya tv ānamyamānasya taṃ bāṇam aham uddharam // 2.057.038 jalārdragātraṃ tu vilapya kṛcchān ; marmavraṇaṃ saṃtatam ucchasantam / tataḥ sarayvāṃ tam ahaṃ śayānaṃ ; samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // 2.057.039 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ / ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // 2.058.001 tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā / āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // 2.058.002 tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau / apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // 2.058.003 tannimittābhir āsīnau kathābhir aparikramau / tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // 2.058.004 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata / kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // 2.058.005 yannimittam idaṃ tāta salile krīḍitaṃ tvayā / utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // 2.058.006 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā / na tan manasi kartavyaṃ tvayā tāta tapasvinā // 2.058.007 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām / samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase // 2.058.008 munim avyaktayā vācā tam ahaṃ sajjamānayā / hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // 2.058.009 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam / ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // 2.058.010 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ / sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // 2.058.011 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ / jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam // 2.058.012 tatra śruto mayā śabdo jale kumbhasya pūryataḥ / dvipo 'yam iti matvā hi bāṇenābhihato mayā // 2.058.013 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi / vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ // 2.058.014 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā / visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // 2.058.015 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ / bhagavantāv ubhau śocann andhāv iti vilapya ca // 2.058.016 ajñānād bhavataḥ putraḥ sahasābhihato mayā / śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // 2.058.017 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // 2.058.018 yady etad aśubhaṃ karma na sma me kathayeḥ svayam / phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // 2.058.019 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ / jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // 2.058.020 ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi / api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān // 2.058.021 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata / adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // 2.058.022 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ / śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // 2.058.023 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau / asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // 2.058.024 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau / nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // 2.058.025 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika / kiṃ nu nāliṅgase putra sukumāra vaco vada // 2.058.026 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam / adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // 2.058.027 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ / ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // 2.058.028 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim / bhojayiṣyaty akarmaṇyam apragraham anāyakam // 2.058.029 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm / kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // 2.058.030 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati / śvo mayā saha gantāsi jananyā ca samedhitaḥ // 2.058.031 ubhāv api ca śokārtāv anāthau kṛpaṇau vane / kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // 2.058.032 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm / kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // 2.058.033 apāpo 'si yathā putra nihataḥ pāpakarmaṇā / tena satyena gacchāśu ye lokāḥ śastrayodhinām // 2.058.034 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ / hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // 2.058.035 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ / nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // 2.058.036 yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā / bhūmidasyāhitāgneś ca ekapatnīvratasya ca // 2.058.037 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api / dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka // 2.058.038.1 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // 2.058.038.2 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt / tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // 2.058.039 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ / āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // 2.058.040 sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt / bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // 2.058.041 evam uktvā tu divyena vimānena vapuṣmatā / āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // 2.058.042 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // 2.058.043 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā / yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // 2.058.044 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ / tena tvām abhiśapsyāmi suduḥkham atidāruṇam // 2.058.045 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam / evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // 2.058.046 tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ / yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // 2.058.047 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā / na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // 2.058.048 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate / dūtā vaivasvatasyaite kausalye tvarayanti mām // 2.058.049 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye / na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam // 2.058.050 na te manuṣyā devās te ye cāruśubhakuṇḍalam / mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // 2.058.051 padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam / dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // 2.058.052 sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca / sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // 2.058.053 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam / drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // 2.058.054 ayam ātmabhavaḥ śoko mām anātham acetanam / saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // 2.058.055 hā rāghava mahābāho hā mamāyāsa nāśana / rājā daśarathaḥ śocañ jīvitāntam upāgamat // 2.058.056 tathā tu dīnaṃ kathayan narādhipaḥ ; priyasya putrasya vivāsanāturaḥ / gate 'rdharātre bhṛśaduḥkhapīḍitas ; tadā jahau prāṇam udāradarśanaḥ // 2.058.057 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani / bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // 2.059.001 tataḥ śucisamācārāḥ paryupasthāna kovidaḥ / strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // 2.059.002 haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ / āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // 2.059.003 maṅgalālambhanīyāni prāśanīyān upaskarān / upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ // 2.059.004 atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ / tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // 2.059.005 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ / pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // 2.059.006 atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam / yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // 2.059.007 tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ / kareṇava ivāraṇye sthānapracyutayūthapāḥ // 2.059.008 tāsām ākranda śabdena sahasodgatacetane / kausalyā ca sumitrāca tyaktanidre babhūvatuḥ // 2.059.009 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam / hā nātheti parikruśya petatur dharaṇītale // 2.059.010 sā kosalendraduhitā veṣṭamānā mahītale / na babhrāja rajodhvastā tāreva gaganacyutā // 2.059.011 tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam / sarvatas tumulākrandaṃ paritāpārtabāndhavam // 2.059.012 sadyo nipatitānandaṃ dīnaviklavadarśanam / babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // 2.059.013 atītam ājñāya tu pārthivarṣabhaṃ ; yaśasvinaṃ saṃparivārya patnayaḥ / bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ ; pragṛhya bāhū vyalapann anāthavat // 2.059.014 tam agnim iva saṃśāntam ambuhīnam ivārṇavam / hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam // 2.060.001 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā / upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // 2.060.002 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam / tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // 2.060.003 vihāya māṃ gato rāmo bhartā ca svargato mama / vipathe sārthahīneva nāhaṃ jīvitum utsahe // 2.060.004 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ / icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // 2.060.005 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan / kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam // 2.060.006 aniyoge niyuktena rājñā rāmaṃ vivāsitam / sabhāryaṃ janakaḥ śrutvā patitapsyaty ahaṃ yathā // 2.060.007 rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ / videharājasya sutā tahā sītā tapasvinī // 2.060.008.1 duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // 2.060.008.2 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām / niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati // 2.060.009 vṛddhaś caivālpaputraś ca vaidehīm anicintayan / so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // 2.060.010 tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm / vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // 2.060.011 tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim / rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // 2.060.012 na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ / sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // 2.060.013 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam / hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // 2.060.014 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ / rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // 2.060.015 niśānakṣatrahīneva strīva bhartṛvivarjitā / purī nārājatāyodhyā hīnā rājñā mahātmanā // 2.060.016 bāṣpaparyākulajanā hāhābhūtakulāṅganā / śūnyacatvaraveśmāntā na babhrāja yathāpuram // 2.060.017 gataprabhā dyaur iva bhāskaraṃ vinā ; vyapetanakṣatragaṇeva śarvarī / purī babhāse rahitā mahātmanā ; na cāsrakaṇṭhākulamārgacatvarā // 2.060.018 narāś ca nāryaś ca sametya saṃghaśo ; vigarhamāṇā bharatasya mātaram / tadā nagaryāṃ naradevasaṃkṣaye ; babhūvur ārtā na ca śarma lebhire // 2.060.019 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ / sametya rājakartāraḥ sabhām īyur dvijātayaḥ // 2.061.001 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ / kātyayano gautamaś ca jābāliś ca mahāyaśāḥ // 2.061.002 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan / vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam // 2.061.003 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā / asmin pañcatvam āpanne putraśokena pārthive // 2.061.004 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ / lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // 2.061.005 ubhau bharataśatrughnau kkekayeṣu paraṃtapau / pure rājagṛhe ramye mātāmahaniveśane // 2.061.006 ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām / arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // 2.061.007 nārājale janapade vidyunmālī mahāsvanaḥ / abhivarṣati parjanyo mahīṃ divyena vāriṇā // 2.061.008 nārājake janapade bījamuṣṭiḥ prakīryate / nārākake pituḥ putro bhāryā vā vartate vaśe // 2.061.009 arājake dhanaṃ nāsti nāsti bhāryāpy arājake / idam atyāhitaṃ cānyat kutaḥ satyam arājake // 2.061.010 nārājake janapade kārayanti sabhāṃ narāḥ / udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // 2.061.011 nārājake janapade yajñaśīlā dvijātayaḥ / satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // 2.061.012 nārājake janapade prabhūtanaṭanartakāḥ / utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // 2.061.013 nārajake janapade siddhārthā vyavahāriṇaḥ / kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // 2.061.014 nārājake janapade vāhanaiḥ śīghragāmibhiḥ / narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // 2.061.015 nārākaje janapade dhanavantaḥ surakṣitāḥ / śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ // 2.061.016 nārājake janapade vaṇijo dūragāminaḥ / gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // 2.061.017 nārājake janapade caraty ekacaro vaśī / bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ // 2.061.018 nārājake janapade yogakṣemaṃ pravartate / na cāpy arājake senā śatrūn viṣahate yudhi // 2.061.019 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam / agopālā yathā gāvas tathā rāṣṭram arājakam // 2.061.020 nārājake janapade svakaṃ bhavati kasya cit / matsyā iva narā nityaṃ bhakṣayanti parasparam // 2.061.021 yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ / te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // 2.061.022 aho tama ivedaṃ syān na prajñāyeta kiṃ cana / rājā cen na bhaveṃl loke vibhajan sādhvasādhunī // 2.061.023 jīvaty api mahārāje tavaiva vacanaṃ vayam / nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // 2.061.024 sa naḥ samīkṣya dvijavaryavṛttaṃ ; nṛpaṃ vinā rājyam araṇyabhūtam / kumāram ikṣvākusutaṃ vadānyaṃ ; tvam eva rājānam ihābhiṣiñcaya // 2.061.025 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha / mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // 2.062.001 yad asau mātulakule pure rājagṛhe sukhī / bharato vasati bhrātrā śatrughnena samanvitaḥ // 2.062.002 tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ / ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // 2.062.003 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan / teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // 2.062.004 ehi siddhārtha vijaya jayantāśokanandana / śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // 2.062.005 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ / tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // 2.062.006 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // 2.062.007 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam / bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // 2.062.008 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca / kṣipram ādāya rājñaś ca bharatasya ca gacchata // 2.062.009.1 vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // 2.062.009.2 te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ / pāñcāladeśam āsādya madhyena kurujāṅgalam // 2.062.010 te prasannodakāṃ divyāṃ nānāvihagasevitām / upātijagmur vegena śaradaṇḍāṃ janākulām // 2.062.011 nikūlavṛkṣam āsādya divyaṃ satyopayācanam / abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // 2.062.012 abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ / yayur madhyena bāhlīkān sudāmānaṃ ca parvatam // 2.062.013.1 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // 2.062.013.2 te śrāntavāhanā dūtā vikṛṣṭena satā pathā / giri vrajaṃ pura varaṃ śīghram āsedur añjasā // 2.062.014 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ ; bhartuś ca vaṃśasya parigrahārtham / aheḍamānās tvarayā sma dūtā ; rātryāṃ tu te tat puram eva yātāḥ // 2.062.015 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm / bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // 2.063.001 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam / putro rājādhirājasya subhṛśaṃ paryatapyata // 2.063.002 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ / āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // 2.063.003 vādayanti tathā śāntiṃ lāsayanty api cāpare / nāṭakāny apare prāhur hāsyāni vividhāni ca // 2.063.004 sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ / goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // 2.063.005 tam abravīt priyasakho bharataṃ sakhibhir vṛtam / suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // 2.063.006 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha / śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam // 2.063.007 svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam / patantam adriśikharāt kaluṣe gomaye hrade // 2.063.008 plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade / pibann añjalinā tailaṃ hasann iva muhur muhuḥ // 2.063.009 tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ / tailenābhyaktasarvāṅgas tailam evāvagāhata // 2.063.010 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi / sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ // 2.063.011 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān / ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān // 2.063.012 pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ / prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // 2.063.013 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ / rathena kharayuktena prayāto dakṣiṇāmukhaḥ // 2.063.014 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām / ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati // 2.063.015 naro yānena yaḥ svapne kharayuktena yāti hi / acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate // 2.063.016.1 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // 2.063.016.2 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ / jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // 2.063.017 imāṃ hi duḥsvapnagatiṃ niśāmya tām ; anekarūpām avitarkitāṃ purā / bhayaṃ mahat tad dhṛdayān na yāti me ; vicintya rājānam acintyadarśanam // 2.063.018 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ / praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // 2.064.001 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ / rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // 2.064.002 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // 2.064.003 atra viṃśatikoṭyas tu nṛpater mātulasya te / daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja // 2.064.004 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane / dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān // 2.064.005 kaccit sukuśalī rājā pitā daśaratho mama / kaccic cārāgatā rāme lakṣmaṇe vā mahātmani // 2.064.006 āryā ca dharmaniratā dharmajñā dharmadarśinī / arogā cāpi kausalyā mātā rāmasya dhīmataḥ // 2.064.007 kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā / śatrughnasya ca vīrasya sārogā cāpi madhyamā // 2.064.008 ātmakāmā sadā caṇḍī krodhanā prājñamāninī / arogā cāpi kaikeyī mātā me kim uvāca ha // 2.064.009 evam uktās tu te dūtā bharatena mahātmanā / ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā // 2.064.010.1 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // 2.064.010.2 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata / āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // 2.064.011 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ / dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // 2.064.012 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ / punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // 2.064.013 bharatenaivam uktas tu nṛpo mātāmahas tadā / tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // 2.064.014 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā / mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // 2.064.015 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ / tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau // 2.064.016 tasmai hastyuttamāṃś citrān kambalān ajināni ca / abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // 2.064.017 rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca / satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat // 2.064.018 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān / dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // 2.064.019 airāvatān aindraśirān nāgān vai priyadarśanān / kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // 2.064.020 antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān / daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // 2.064.021 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam / ratham āruhya bharataḥ śatrughnasahito yayau // 2.064.022 rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam / uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // 2.064.023 balena gupto bharato mahātmā ; sahāryakasyātmasamair amātyaiḥ / ādāya śatrughnam apetaśatrur ; gṛhād yayau siddha ivendralokāt // 2.064.024 sa prāṅmukho rājagṛhād abhiniryāya vīryavān / hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm // 2.065.001.1 śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // 2.065.001.2 eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān / śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // 2.065.002 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām / atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // 2.065.003 veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām / yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // 2.065.004 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ / tatra snātvā ca pītvā ca prāyād ādāya codakam // 2.065.005 rājaputro mahāraṇyam anabhīkṣṇopasevitam / bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // 2.065.006 toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat / varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // 2.065.007 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau / udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // 2.065.008 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ / anujñāpyātha bharato vāhinīṃ tvarito yayau // 2.065.009 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm / anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // 2.065.010 hastipṛṣṭhakam āsādya kuṭikām atyavartata / tatāra ca naravyāghro lauhitye sa kapīvatīm // 2.065.011.1 ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // 2.065.011.2 kaliṅga nagare cāpi prāpya sālavanaṃ tadā / bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // 2.065.012 vanaṃ ca samatītyāśu śarvaryām aruṇodaye / ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // 2.065.013 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi / ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // 2.065.014 eṣā nātipratītā me puṇyodyānā yaśasvinī / ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // 2.065.015 yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ / bhūyiṣṭham ṛṣhair ākīrṇā rājarṣivarapālitā // 2.065.016 ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān / samantān naranārīṇāṃ tam adya na śṛṇomy aham // 2.065.017 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ / samantād vipradhāvadbhiḥ prakāśante mamānyadā // 2.065.018 tāny adyānurudantīva parityaktāni kāmibhiḥ / araṇyabhūteva purī sārathe pratibhāti me // 2.065.019 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ / niryānto vābhiyānto vā naramukhyā yathāpuram // 2.065.020 aniṣṭāni ca pāpāni paśyāmi vividhāni ca / nimittāny amanojñāni tena sīdati te manaḥ // 2.065.021 dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ / dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // 2.065.022 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam / sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // 2.065.023 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane / ākārās tān ahaṃ sarvān iha paśyāmi sārathe // 2.065.024 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam / sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // 2.065.025 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ / tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau // 2.065.026 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ ; rajo'ruṇadvārakapāṭayantrām / dṛṣṭvā purīm indrapurī prakāśāṃ ; duḥkhena saṃpūrṇataro babhūva // 2.065.027 bahūni paśyan manaso 'priyāṇi ; yāny annyadā nāsya pure babhūvuḥ / avākśirā dīnamanā nahṛṣṭaḥ ; pitur mahātmā praviveśa veśma // 2.065.028 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye / jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // 2.066.001 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam / utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ // 2.066.002 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam / bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // 2.066.003 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam / aṅke bharatam āropya praṣṭuṃ samupacakrame // 2.066.004 adya te kati cid rātryaś cyutasyāryakaveśmanaḥ / api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // 2.066.005 āryakas te sukuśalo yudhājin mātulas tava / pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // 2.066.006 evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ / ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // 2.066.007 adya me saptamī rātriś cyutasyāryakaveśmanaḥ / ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // 2.066.008 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ / pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // 2.066.009 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ / yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi // 2.066.010 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ / na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // 2.066.011 rājā bhavati bhūyiṣṭhgam ihāmbāyā niveśane / tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // 2.066.012 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ / āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // 2.066.013 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam / ajānantaṃ prajānantī rājyalobhena mohitā // 2.066.014.1 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // 2.066.014.2 tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ / papāta sahasā bhūmau pitṛśokabalārditaḥ // 2.066.015 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ / vilalāpa mahātejā bhrāntākulitacetanaḥ // 2.066.016 etat suruciraṃ bhāti pitur me śayanaṃ purā / tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // 2.066.017 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi / utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // 2.066.018 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ / tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // 2.066.019 sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca / jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // 2.066.020 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati / ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // 2.066.021 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama / pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // 2.066.022 amba kenātyagād rājā vyādhinā mayy anāgate / dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // 2.066.023 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān / upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram // 2.066.024 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ / yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // 2.066.025 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ / tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ // 2.066.026 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ / tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // 2.066.027 ārye kim abravīd rājā pitā me satyavikramaḥ / paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // 2.066.028 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt / rāmeti rājā vilapan hā sīte lakṣmaṇeti ca // 2.066.029.1 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // 2.066.029.2 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava / kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ // 2.066.030 siddhārthās tu narā rāmam āgataṃ sītayā saha / lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // 2.066.031 tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt / viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // 2.066.032 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ / lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // 2.066.033 tathā pṛṣṭā yathātattvam ākhyātum upacakrame / mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // 2.066.034 sa hi rājasutaḥ putra cīravāsā mahāvanam / daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // 2.066.035 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā / svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // 2.066.036 kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit / kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // 2.066.037 kaccin na paradārān vā rājaputro 'bhimanyate / kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // 2.066.038 athāsya capalā mātā tat svakarma yathātatham / tenaiva strīsvabhāvena vyāhartum upacakrame // 2.066.039 na brāhmaṇa dhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasya cit / kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // 2.066.040.1 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // 2.066.040.2 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam / yācitas te pitā rājyaṃ rāmasya ca vivāsanam // 2.066.041 sa svavṛttiṃ samāsthāya pitā te tat tathākarot / rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // 2.066.042 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ / putraśokaparidyūnaḥ pañcatvam upapedivān // 2.066.043 tvayā tv idānīṃ dharmajña rājatvam avalambyatām / tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // 2.066.044 tat putra śīghraṃ vidhinā vidhijñair ; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ / saṃkālya rājānam adīnasattvam ; ātmānam urvyām abhiṣecayasva // 2.066.045 śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau / bharato duḥkhasaṃtapta idaṃ vacanam abravīt // 2.067.001 kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ / vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // 2.067.002 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ / rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ // 2.067.003 kulasya tvam abhāvāya kālarātrir ivāgatā / aṅgāram upagūhya sma pitā me nāvabuddhavān // 2.067.004 kausalyā ca sumitrā ca putraśokābhipīḍite / duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // 2.067.005 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām / vartate guruvṛttijño yathā mātari vartate // 2.067.006 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī / tvayi dharmaṃ samāsthāya bhaginyām iva vartate // 2.067.007 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ / prasthāpya vanavāsāya kathaṃ pāpe na śocasi // 2.067.008 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam / pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // 2.067.009 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati / tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // 2.067.010 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau / kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // 2.067.011 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ / apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // 2.067.012 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam / damyo dhuram ivāsādya saheyaṃ kena caujasā // 2.067.013 atha vā me bhavec chaktir yogair buddhibalena vā / sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm // 2.067.014.1 nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // 2.067.014.2 ity evam uktvā bharato mahātmā ; priyetarair vākyagaṇais tudaṃs tām / śokāturaś cāpi nanāda bhūyaḥ ; siṃho yathā parvatagahvarasthaḥ // 2.067.015 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā / roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // 2.068.001 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi / parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // 2.068.002 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ / yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // 2.068.003 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt / kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // 2.068.004 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā / sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // 2.068.005 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ / ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // 2.068.006 mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke / na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // 2.068.007 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ / duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // 2.068.008 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ / rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // 2.068.009 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ / vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // 2.068.010 yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte / bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // 2.068.011 kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye / kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // 2.068.012 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam / jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam // 2.068.013 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate / tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // 2.068.014 anyadā kila dharmajñā surabhiḥ surasaṃmatā / vahamānau dadarśorvyāṃ putrau vigatacetasau // 2.068.015 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale / ruroda putra śokena bāṣpaparyākulekṣaṇā // 2.068.016 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ / bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // 2.068.017 tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm / indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // 2.068.018 bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat / kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi // 2.068.019 evam uktā tu surabhiḥ surarājena dhīmatā / patyuvāca tato dhīrā vākyaṃ vākyaviśāradā // 2.068.020 śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa / ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // 2.068.021 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau / vadhyamānau balīvardau karṣakeṇa surādhipa // 2.068.022 mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau / yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // 2.068.023 yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk / kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // 2.068.024 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā / tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // 2.068.025 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām / vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // 2.068.026 ānāyayitvā tanayaṃ kausalyāyā mahādyutim / svayam eva pravekṣyāmi vanaṃ muniniṣevitam // 2.068.027 iti nāga ivāraṇye tomarāṅkuśacoditaḥ / papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // 2.068.028 saṃraktanetraḥ śithilāmbaras tadā ; vidhūtasarvābharaṇaḥ paraṃtapaḥ / babhūva bhūmau patito nṛpātmajaḥ ; śacīpateḥ ketur ivotsavakṣaye // 2.068.029 tathaiva krośatas tasya bharatasya mahātmanaḥ / kausalyā śabdam ājñāya sumitrām idam abravīt // 2.069.001 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ / tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // 2.069.002 evam uktvā sumitrāṃ sā vivarṇā malināmbarā / pratasthe bharato yatra vepamānā vicetanā // 2.069.003 sa tu rāmānujaś cāpi śatrughnasahitas tadā / pratasthe bharato yatra kausalyāyā niveśanam // 2.069.004 tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau / paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // 2.069.005 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā / idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam // 2.069.006.1 saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // 2.069.006.2 prasthāpya cīravasanaṃ putraṃ me vanavāsinam / kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // 2.069.007 kṣipraṃ mām api kaikeyī prasthāpayitum arhati / hiraṇyanābho yatrāste suto me sumahāyaśāḥ // 2.069.008 atha vā svayam evāhaṃ sumitrānucarā sukham / agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // 2.069.009 kāmaṃ vā svayam evādya tatra māṃ netum arhasi / yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // 2.069.010 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam / hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā // 2.069.011 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā / kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // 2.069.012 ārye kasmād ajānantaṃ garhase mām akilbiṣam / vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // 2.069.013 kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana / satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // 2.069.014 praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu / hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // 2.069.015 kārayitvā mahat karma bhartā bhṛtyam anarthakam / adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // 2.069.016 paripālayamānasya rājño bhūtāni putravat / tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // 2.069.017 baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ / adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // 2.069.018 saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām / tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // 2.069.019 hastyaśvarathasaṃbādhe yuddhe śastrasamākule / mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // 2.069.020 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā / sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // 2.069.021 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ / gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // 2.069.022 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ / sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // 2.069.023 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate / bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // 2.069.024 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate / tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // 2.069.025 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage / mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // 2.069.026 devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca / mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // 2.069.027 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā / bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // 2.069.028 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ / evam āśvasayann eva duḥkhārto nipapāta ha // 2.069.029 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam / bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // 2.069.030 mama duḥkham idaṃ putra bhūyaḥ samupajāyate / śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // 2.069.031 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ / vatsa satyapratijño me satāṃ lokān avāpsyasi // 2.069.032 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ / mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // 2.069.033 lālapyamānasya vicetanasya ; pranaṣṭabuddheḥ patitasya bhūmau / muhur muhur niḥśvasataś ca dīrghaṃ ; sā tasya śokena jagāma rātriḥ // 2.069.034 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam / uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // 2.070.001 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ / prāptakālaṃ narapateḥ kuru saṃyānam uttaram // 2.070.002 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ / pretakāryāṇi sarvāṇi kārayām āsa dharmavit // 2.070.003 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam / āpītavarṇavadanaṃ prasuptam iva bhūmipam // 2.070.004 niveśya śayane cāgrye nānāratnapariṣkṛte / tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // 2.070.005 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate / vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // 2.070.006 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam / hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // 2.070.007 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure / tvayi prayāte svas tāta rāme ca vanam āśrite // 2.070.008 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate / hīnacandreva rajanī nagarī pratibhāti mām // 2.070.009 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ / abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // 2.070.010 pretakāryāṇi yāny asya kartavyāni viśāmpateḥ / tāny avyagraṃ mahābāho kriyatām avicāritam // 2.070.011 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat / ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ // 2.070.012 ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ / ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // 2.070.013 śibilāyām athāropya rājānaṃ gatacetanam / bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // 2.070.014 hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca / prakiranto janā mārgaṃ nṛpater agrato yayuḥ // 2.070.015 candanāguruniryāsān saralaṃ padmakaṃ tathā / devadārūṇi cāhṛtya citāṃ cakrus tathāpare // 2.070.016 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam / tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ // 2.070.017 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ / jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // 2.070.018 śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ / nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // 2.070.019 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam / striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā // 2.070.020 krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve / ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // 2.070.021 tato rudantyo vivaśā vilapya ca punaḥ punaḥ / yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // 2.070.022 kṛtodakaṃ te bharatena sārdhaṃ ; nṛpāṅganā mantripurohitāś ca / puraṃ praviśyāśruparītanetrā ; bhūmau daśāhaṃ vyanayanta duḥkham // 2.070.023 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ / dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat // 2.071.001 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam / bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // 2.071.002 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca / brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // 2.071.003 tataḥ prabhātasamaye divase 'tha trayodaśe / vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // 2.071.004 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ / citāmūle pitur vākyam idam āha suduḥkhitaḥ // 2.071.005 tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave / tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // 2.071.006 yathāgatir anāthāyāḥ putraḥ pravrājito vanam / tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // 2.071.007 dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam / pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha // 2.071.008 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale / utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ // 2.071.009 abhipetus tataḥ sarve tasyāmātyāḥ śucivratam / antakāle nipatitaṃ yayātim ṛṣayo yathā // 2.071.010 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam / visaṃjño nyapatad bhūmau bhūmipālam anusmaran // 2.071.011 unmatta iva niścetā vilalāpa suduḥkhitaḥ / smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // 2.071.012 mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ / varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // 2.071.013 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā / kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // 2.071.014 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca / pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // 2.071.015 avadāraṇa kāle tu pṛthivī nāvadīryate / vihīnā yā tvayā rājñā dharmajñena mahātmanā // 2.071.016 pitari svargam āpanne rāme cāraṇyam āśrite / kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam // 2.071.017 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām / ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // 2.071.018 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat / bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // 2.071.019 tato viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau / dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // 2.071.020 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ / vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // 2.071.021 trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ / teṣu cāparihāryeṣu naivaṃ bhavitum arhati // 2.071.022 sumantraś cāpi śatrughnam utthāpyābhiprasādya ca / śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau // 2.071.023 utthitau tau naravyāghrau prakāśete yaśasvinau / varṣātapapariklinnau pṛthag indradhvajāv iva // 2.071.024 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau / amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // 2.071.025 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ / bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // 2.072.001 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ / sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam // 2.072.002 balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau / kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // 2.072.003 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau / utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // 2.072.004 iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje / prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // 2.072.005 liptā candanasāreṇa rājavastrāṇi bibhratī / mekhalā dāmabhiś citrai rajjubaddheva vānarī // 2.072.006 tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm / gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat // 2.072.007 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā / seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // 2.072.008 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ / antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // 2.072.009 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ / yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // 2.072.010 evam uktā ca tenāśu sakhī janasamāvṛtā / gṛhītā balavat kubjā sā tadgṛham anādayat // 2.072.011 tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ / kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // 2.072.012 amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ / yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // 2.072.013 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm / kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // 2.072.014 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ / vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // 2.072.015 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ / citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // 2.072.016 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam / aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // 2.072.017 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ / kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // 2.072.018 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā / śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā // 2.072.019 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt / avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // 2.072.020 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm / yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // 2.072.021 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ / tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // 2.072.022 bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ / nyavartata tato roṣāt tāṃ mumoca ca mantharām // 2.072.023 sā pādamūle kaikeyyā mantharā nipapāta ha / niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // 2.072.024 śatrughnavikṣepavimūḍhasaṃjñāṃ ; samīkṣya kubjāṃ bharatasya mātā / śanaiḥ samāśvāsayad ārtarūpāṃ ; krauñcīṃ vilagnām iva vīkṣamāṇām // 2.072.025 tataḥ prabhātasamaye divase 'tha caturdaśe / sametya rājakartāro bharataṃ vākyam abruvan // 2.073.001 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ / rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // 2.073.002 tvam adya bhava no rājā rājaputra mahāyaśaḥ / saṃgatyā nāparādhnoti rājyam etad anāyakam // 2.073.003 ābhiṣecanikaṃ sarvam idam ādāya rāghava / pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // 2.073.004 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat / abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // 2.073.005 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam / bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // 2.073.006 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ / naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // 2.073.007 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ / ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // 2.073.008 yujyatāṃ mahatī senā caturaṅgamahābalā / ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // 2.073.009 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam / puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // 2.073.010 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam / āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // 2.073.011 na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm / vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // 2.073.012 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca / rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // 2.073.013 evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam / pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // 2.073.014 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām / yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // 2.073.015 anuttamaṃ tad vacanaṃ nṛpātmaja ; prabhāṣitaṃ saṃśravaṇe niśamya ca / praharṣajās taṃ prati bāṣpabindavo ; nipetur āryānananetrasaṃbhavāḥ // 2.073.016 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ ; sāmātyāḥ sapariṣado viyātaśokāḥ / panthānaṃ naravarabhaktimāñ janaś ca ; vyādiṣṭas tava vacanāc ca śilpivargaḥ // 2.073.017 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ / svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // 2.074.001 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ / tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // 2.074.002 kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā / samarthā ye ca draṣṭāraḥ puratas te pratasthire // 2.074.003 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān / aśobhata mahāvegaḥ sāgarasyeva parvaṇi // 2.074.004 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ / karaṇair vividhopetaiḥ purastāt saṃpratasthire // 2.074.005 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca / janās te cakrire mārgaṃ chindanto vividhān drumān // 2.074.006 avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan / ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit // 2.074.007 apare vīraṇastambān balino balavattarāḥ / vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // 2.074.008 apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam / nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ // 2.074.009 babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // 2.074.010 acireṇaiva kālena parivāhān bahūdakān / cakrur bahuvidhākārān sāgarapratimān bahūn // 2.074.011.1 udapānān bahuvidhān vedikā parimaṇḍitān // 2.074.011.2 sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ / mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // 2.074.012 candanodakasaṃsikto nānākusumabhūṣitaḥ / bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // 2.074.013 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ / ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // 2.074.014 yo niveśas tv abhipreto bharatasya mahātmanaḥ / bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam // 2.074.015 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ / niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ // 2.074.016 bahupāṃsucayāś cāpi parikhāparivāritāḥ / tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // 2.074.017 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ / patākā śobhitāḥ sarve sunirmitamahāpathāḥ // 2.074.018 visarpatbhir ivākāśe viṭaṅkāgravimānakaiḥ / samucchritair niveśās te babhuḥ śakrapuropamāḥ // 2.074.019 jāhnavīṃ tu samāsādya vividhadruma kānanām / śītalāmalapānīyāṃ mahāmīnasamākulām // 2.074.020 sacandratārāgaṇamaṇḍitaṃ yathā ; nabhaḥkṣapāyām amalaṃ virājate / narendramārgaḥ sa tathā vyarājata ; krameṇa ramyaḥ śubhaśilpinirmitaḥ // 2.074.021 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ / tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ // 2.075.001 suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ / dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // 2.075.002 sa tūrya ghoṣaḥ sumahān divam āpūrayann iva / bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat // 2.075.003 tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca / nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt // 2.075.004 paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat / visṛjya mayi duḥkhāni rājā daśaratho gataḥ // 2.075.005 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ / paribhramati rājaśrīr naur ivākarṇikā jale // 2.075.006 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam / kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā // 2.075.007 tathā tasmin vilapati vasiṣṭho rājadharmavit / sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ // 2.075.008 śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām / sudharmām iva dharmātmā sagaṇaḥ pratyapadyata // 2.075.009 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam / adhyāsta sarvavedajño dūtān anuśaśāsa ca // 2.075.010 brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān / kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ // 2.075.011 tato halahalāśabdo mahān samudapadyata / rathair aśvair gajaiś cāpi janānām upagacchatām // 2.075.012 tato bharatam āyāntaṃ śatakratum ivāmarāḥ / pratyanandan prakṛtayo yathā daśarathaṃ tathā // 2.075.013 hrada iva timināgasaṃvṛtaḥ ; stimitajalo maṇiśaṅkhaśarkaraḥ / daśarathasutaśobhitā sabhā ; sadaśaratheva babhau yathā purā // 2.075.014 tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām / dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva // 2.076.001 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā / adṛśyata ghanāpāye pūrṇacandreva śarvarī // 2.076.002 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit / idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // 2.076.003 tāta rājā daśarathaḥ svargato dharmam ācaran / dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // 2.076.004 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran / nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // 2.076.005 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam / tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // 2.076.006 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ / koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // 2.076.007 tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ / jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // 2.076.008 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā / vilalāpa sabhāmadhye jagarhe ca purohitam // 2.076.009 caritabrahmacaryasya vidyā snātasya dhīmataḥ / dharme prayatamānasya ko rājyaṃ madvidho haret // 2.076.010 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ / rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // 2.076.011 jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ / labdhum arhati kākutstho rājyaṃ daśaratho yathā // 2.076.012 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi / ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // 2.076.013 yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye / ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // 2.076.014 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ / trayāṇām api lokānāṃ rāghavo rājyam arhati // 2.076.015 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ / harṣān mumucur aśrūṇi rāme nihitacetasaḥ // 2.076.016 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt / vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // 2.076.017 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt / samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām // 2.076.018 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ / samīpastham uvācedaṃ sumantraṃ mantrakovidam // 2.076.019 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt / yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // 2.076.020 evam uktaḥ sumantras tu bharatena mahātmanā / prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // 2.076.021 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca / śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // 2.076.022 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe / yātrā gamanam ājñāya tvarayanti sma harṣitāḥ // 2.076.023 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ / saha yodhair balādhyakṣā balaṃ sarvam acodayan // 2.076.024 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau / rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // 2.076.025 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ / rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // 2.076.026 sa rāghavaḥ satyadhṛtiḥ pratāpavān ; bruvan suyuktaṃ dṛḍhasatyavikramaḥ / guruṃ mahāraṇyagataṃ yaśasvinaṃ ; prasādayiṣyan bharato 'bravīt tadā // 2.076.027 tūṇa samutthāya sumantra gaccha ; balasya yogāya balapradhānān / ānetum icchāmi hi taṃ vanasthaṃ ; prasādya rāmaṃ jagato hitāya // 2.076.028 sa sūtaputro bharatena samyag ; ājñāpitaḥ saṃparipūrṇakāmaḥ / śaśāsa sarvān prakṛtipradhānān ; balasya mukhyāṃś ca suhṛjjanaṃ ca // 2.076.029 tataḥ samutthāya kule kule te ; rājanyavaiśyā vṛṣalāś ca viprāḥ / ayūyujann uṣṭrarathān kharāṃś ca ; nāgān hayāṃś caiva kulaprasūtān // 2.076.030 tataḥ samutthitaḥ kālyam āsthāya syandanottamam / prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā // 2.077.001 agrataḥ prayayus tasya sarve mantripurodhasaḥ / adhiruhya hayair yuktān rathān sūryarathopamān // 2.077.002 navanāgasahasrāṇi kalpitāni yathāvidhi / anvayur bharataṃ yāntam ikṣvāku kulanandanam // 2.077.003 ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // 2.077.004 śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // 2.077.005 kaikeyī ca sumitrā ca kausalyā ca yaśasvinī / rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā // 2.077.006 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam / tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ // 2.077.007 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam / kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam // 2.077.008 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ / tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // 2.077.009 ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ / pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā // 2.077.010 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ / rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā // 2.077.011 maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ / sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ // 2.077.012 māyūrakāḥ krākacikā rocakā vedhakās tathā / dantakārāḥ sudhākārās tathā gandhopajīvinaḥ // 2.077.013 suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ / snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā // 2.077.014 rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ / śailūṣāś ca saha strībhir yānti kaivartakās tathā // 2.077.015 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ / gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ // 2.077.016 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ / sarve te vividhair yānaiḥ śanair bharatam anvayuḥ // 2.077.017 prahṛṣṭamuditā senā sānvayāt kaikayīsutam / vyavatiṣṭhata sā senā bharatasyānuyāyinī // 2.077.018 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām / bharataḥ sacivān sarvān abravīd vākyakovidaḥ // 2.077.019 niveśayata me sainyam abhiprāyeṇa sarvaśaḥ / viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // 2.077.020 dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ / aurdhvadeha nimittārtham avatīryodakaṃ nadīm // 2.077.021 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ / nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // 2.077.022 niveśya gaṅgām anu tāṃ mahānadīṃ ; camūṃ vidhānaiḥ paribarha śobhinīm / uvāsa rāmasya tadā mahātmano ; vicintayāno bharato nivartanam // 2.077.023 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm / niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // 2.078.001 mahatīyam ataḥ senā sāgarābhā pradṛśyate / nāsyāntam avagacchāmi manasāpi vicintayan // 2.078.002 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe / bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // 2.078.003 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam / bharataḥ kaikeyīputro hantuṃ samadhigacchati // 2.078.004 bhartā caiva sakhā caiva rāmo dāśarathir mama / tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // 2.078.005 tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm / balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // 2.078.006 nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam / saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat // 2.078.007 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati / seyaṃ svastimayī senā gaṅgām adya tariṣyati // 2.078.008 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca / abhicakrāma bharataṃ niṣādādhipatir guhaḥ // 2.078.009 tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān / bharatāyācacakṣe 'tha vinayajño vinītavat // 2.078.010 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ / kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // 2.078.011 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ / asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // 2.078.012 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham / uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // 2.078.013 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ / āgamya bharataṃ prahvo guho vacanam abravīit // 2.078.014 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam / nivedayāmas te sarve svake dāśakule vasa // 2.078.015 asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam / ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // 2.078.016 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm / arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // 2.078.017 evam uktas tu bharato niṣādādhipatiṃ guham / pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // 2.079.001 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe / yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // 2.079.002 ity uktvā tu mahātejā guhaṃ vacanam uttamam / abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // 2.079.003 katareṇa gamiṣyāmi bharadvājāśramaṃ guha / gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // 2.079.004 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // 2.079.005 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ / ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // 2.079.006 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ / iyaṃ te mahatī senā śaṅkāṃ janayatīva me // 2.079.007 tam evam abhibhāṣantam ākāśa iva nirmalaḥ / bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // 2.079.008 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi / rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // 2.079.009 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam / buddhir anyā na te kāryā guha satyaṃ bravīmi te // 2.079.010 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam / punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // 2.079.011 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale / ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // 2.079.012 śāśvatī khalu te kīrtir lokān anucariṣyati / yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // 2.079.013 evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā / babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // 2.079.014 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ / śatrughnena saha śrīmāñ śayanaṃ punar āgamat // 2.079.015 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ / upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // 2.079.016 antardāhena dahanaḥ saṃtāpayati rāghavam / vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // 2.079.017 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ / yathā sūryāṃśusaṃtapto himavān prasruto himam // 2.079.018 dhyānanirdaraśailena viniḥśvasitadhātunā / dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // 2.079.019 pramohānantasattvena saṃtāpauṣadhiveṇunā / ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // 2.079.020 guhena sārdhaṃ bharataḥ samāgato ; mahānubhāvaḥ sajanaḥ samāhitaḥ / sudurmanās taṃ bharataṃ tadā punar ; guhaḥ samāśvāsayad agrajaṃ prati // 2.079.021 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ / bharatāyāprameyāya guho gahanagocaraḥ // 2.080.001 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam / bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam // 2.080.002 iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // 2.080.003 ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ / dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // 2.080.004 na hi rāmāt priyataro mamāsti bhuvi kaś cana / motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // 2.080.005 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // 2.080.006 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // 2.080.007 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // 2.080.008 evam asmābhir uktena lakṣmaṇena mahātmanā / anunītā vayaṃ sarve dharmam evānupaśyatā // 2.080.009 kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā // 2.080.010 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // 2.080.011 mahatā tapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // 2.080.012 asmin pravrājite rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // 2.080.013 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ nūnam adya rājaniveśanam // 2.080.014 kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // 2.080.015 jīved api hi me mātā śatrughnasyānvavekṣayā / duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // 2.080.016 atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // 2.080.017 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // 2.080.018 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām // 2.080.019 gajāśvarathasaṃbādhāṃ tūryanādavināditām / sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām // 2.080.020 ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // 2.080.021 api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte samaye hy asmin sukhitāḥ praviśemahi // 2.080.022 paridevayamānasya tasyaivaṃ sumahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // 2.080.023 prabhāte vimale sūrye kārayitvā jaṭā ubhau / asmin bhāgīrathī tīre sukhaṃ saṃtāritau mayā // 2.080.024 jaṭādharau tau drumacīravāsasau ; mahābalau kuñjarayūthapopamau / vareṣucāpāsidharau paraṃtapau ; vyavekṣamāṇau saha sītayā gatau // 2.080.025 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam / dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // 2.081.001 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ / puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ // 2.081.002 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ / papāta sahasā totrair hṛdi viddha iva dvipaḥ // 2.081.003 tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ / pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // 2.081.004 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ / upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ // 2.081.005 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan / kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // 2.081.006 vatsalā svaṃ yathā vatsam upagūhya tapasvinī / paripapraccha bharataṃ rudantī śokalālasā // 2.081.007 putravyādhir na te kaccic charīraṃ paribādhate / adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // 2.081.008 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate / vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // 2.081.009 kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam / putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // 2.081.010 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ / kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // 2.081.011 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ / asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // 2.081.012 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ / yad vidhaṃ pratipede ca rāme priyahite 'tithau // 2.081.013 annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca / rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā // 2.081.014 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ / na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // 2.081.015 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā / iti tena vayaṃ rājann anunītā mahātmanā // 2.081.016 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ / aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // 2.081.017 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā / vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ // 2.081.018 saumitris tu tataḥ paścād akarot svāstaraṃ śubham / svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt // 2.081.019 tasmin samāviśad rāmaḥ svāstare saha sītayā / prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // 2.081.020 etat tad iṅgudīmūlam idam eva ca tat tṛṇam / yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // 2.081.021 niyamya pṛṣṭhe tu talāṅgulitravāñ ; śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ / mahad dhanuḥ sajyam upohya lakṣmaṇo ; niśām atiṣṭhat parito 'sya kevalam // 2.081.022 tatas tv ahaṃ cottamabāṇacāpadhṛk ; sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ / atandribhir jñātibhir āttakārmukair ; mahendrakalpaṃ paripālayaṃs tadā // 2.081.023 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ / iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // 2.082.001 abravīj jananīḥ sarvā iha tena mahātmanā / śarvarī śayitā bhūmāv idam asya vimarditam // 2.082.002 mahābhāgakulīnena mahābhāgena dhīmatā / jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // 2.082.003 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye / śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // 2.082.004 prāsādāgra vimāneṣu valabhīṣu ca sarvadā / haimarājatabhaumeṣu varāstaraṇaśāliṣu // 2.082.005 puṣpasaṃcayacitreṣu candanāgarugandhiṣu / pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // 2.082.006 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ / mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // 2.082.007 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ / gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // 2.082.008 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā / muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // 2.082.009 na nūnaṃ daivataṃ kiṃ cit kālena balavattaram / yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // 2.082.010 videharājasya sutā sītā ca priyadarśanā / dayitā śayitā bhūmau snuṣā daśarathasya ca // 2.082.011 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam / sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // 2.082.012 manye sābharaṇā suptā sītāsmiñ śayane tadā / tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // 2.082.013 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā / tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // 2.082.014 manye bhartuḥ sukhā śayyā yena bālā tapasvinī / sukumārī satī duḥkhaṃ na vijānāti maithilī // 2.082.015 sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ / sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // 2.082.016 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ / sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // 2.082.017 siddhārthā khalu vaidehī patiṃ yānugatā vanam / vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // 2.082.018 akarṇadhārā pṛthivī śūnyeva pratibhāti mā / gate daśarathe svarge rāme cāraṇyam āśrite // 2.082.019 na ca prārthayate kaś cin manasāpi vasuṃdharām / vane 'pi vasatas tasya bāhuvīryābhirakṣitām // 2.082.020 śūnyasaṃvaraṇārakṣām ayantritahayadvipām / apāvṛtapuradvārāṃ rājadhānīm arakṣitām // 2.082.021 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām / śatravo nābhimanyante bhakṣyān viṣakṛtān iva // 2.082.022 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā / phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // 2.082.023 tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane / taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // 2.082.024 vasantaṃ bhrātur arthāya śatrughno mānuvatsyati / lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati // 2.082.025 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ / api me devatāḥ kuryur imaṃ satyaṃ manoratham // 2.082.026 prasādyamānaḥ śirasā mayā svayaṃ ; bahuprakāraṃ yadi na prapatsyate / tato 'nuvatsyāmi cirāya rāghavaṃ ; vane vasan nārhati mām upekṣitum // 2.082.027 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ / bharataḥ kālyam utthāya śatrughnam idam abravīt // 2.083.001 śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham / śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // 2.083.002 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan / ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // 2.083.003 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ / āgamya prāñjaliḥ kāle guho bharatam abravīt // 2.083.004 kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm / kaccic ca saha sainyasya tava sarvam anāmayam // 2.083.005 guhasya tat tu vacanaṃ śrutvā snehād udīritam / rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // 2.083.006 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam / gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // 2.083.007 tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam / pratipraviśya nagaraṃ taṃ jñātijanam abravīt // 2.083.008 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā / nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // 2.083.009 te tathoktāḥ samutthāya tvaritā rājaśāsanāt / pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // 2.083.010 anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ / śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // 2.083.011 tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām / sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // 2.083.012 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ / kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // 2.083.013 purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye / anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // 2.083.014 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām / bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // 2.083.015 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ / vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // 2.083.016 nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām / kaś cit tatra vahanti sma yānayugyaṃ mahādhanam // 2.083.017 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam / nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // 2.083.018 savaijayantās tu gajā gajārohaiḥ pracoditāḥ / tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // 2.083.019 nāvaś cāruruhus tv anye plavais terus tathāpare / anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // 2.083.020 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam / maitre muhūrte prayayau prayāgavanam uttamam // 2.083.021 āśvāsayitvā ca camūṃ mahātmā ; niveśayitvā ca yathopajoṣam / draṣṭuṃ bharadvājam ṛṣipravaryam ; ṛtvig vṛtaḥ san bharataḥ pratasthe // 2.083.022 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ / balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // 2.084.001 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ / vasāno vāsasī kṣaume purodhāya purohitam // 2.084.002 tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ / mantriṇas tān avasthāpya jagāmānu purohitam // 2.084.003 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ / saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // 2.084.004 samāgamya vasiṣṭhena bharatenābhivāditaḥ / abudhyata mahātejāḥ sutaṃ daśarathasya tam // 2.084.005 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca / ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // 2.084.006 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu / jānan daśarathaṃ vṛttaṃ na rājānam udāharat // 2.084.007 vasiṣṭho bharataś cainaṃ papracchatur anāmayam / śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // 2.084.008 tatheti ca pratijñāya bharadvājo mahātapāḥ / bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // 2.084.009 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ / etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // 2.084.010 suṣuve yama mitraghnaṃ kausalyānandavardhanam / bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // 2.084.011 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ / vanavāsī bhavetīha samāḥ kila caturdaśa // 2.084.012 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi / akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // 2.084.013 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha / paryaśru nayano duḥkhād vācā saṃsajjamānayā // 2.084.014 hato 'smi yadi mām evaṃ bhagavān api manyate / matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // 2.084.015 aṃś caitad iṣṭaṃ mātā me yad avocan madantare / nāham etena tuṣṭaś ca na tad vacanam ādade // 2.084.016 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ / pratinetum ayodhyāṃ ca pādau tasyābhivanditum // 2.084.017 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi / śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ // 2.084.018 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ / tvayy etat puruṣavyāghraṃ yuktaṃ rāghavavaṃśaje // 2.084.019.1 guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // 2.084.019.2 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti / apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // 2.084.020 asau vasati te bhrātā citrakūṭe mahāgirau / śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ // 2.084.021.1 etaṃ me kuru suprājña kāmaṃ kāmārthakovida // 2.084.021.2 tatas tathety evam udāradarśanaḥ ; pratītarūpo bharato 'bravīd vacaḥ / cakāra buddhiṃ ca tadā mahāśrame ; niśānivāsāya narādhipātmajaḥ // 2.084.022 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā / bharataṃ kaikayī putram ātithyena nyamantrayat // 2.085.001 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam / pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate // 2.085.002 athovāca bharadvājo bharataṃ prahasann iva / jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit // 2.085.003 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam / mama pritir yathā rūpā tvam arho manujarṣabha // 2.085.004 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ / kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // 2.085.005 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam / sasainyo nopayāto 'smi bhagavan bhagavad bhayāt // 2.085.006 vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ / pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // 2.085.007 te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā / na hiṃsyur iti tenāham eka evāgatas tataḥ // 2.085.008 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā / tathā tu cakre bharataḥ senāyāḥ samupāgamam // 2.085.009 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca / ātithyasya kriyāhetor viśvakarmāṇam āhvayat // 2.085.010 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca / ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // 2.085.011 prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca / pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // 2.085.012 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām / aparāś codakaṃ śītam ikṣukāṇḍarasopamam // 2.085.013 āhvaye devagandharvān viśvāvasuhahāhuhūn / tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // 2.085.014 ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām / śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ // 2.085.015.1 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // 2.085.015.2 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat / divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // 2.085.016 iha me bhagavān somo vidhattām annam uttamam / bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // 2.085.017 vicitrāṇi ca mālyāni pādapapracyutāni ca / surādīni ca peyāni māṃsāni vividhāni ca // 2.085.018 evaṃ samādhinā yuktas tejasāpratimena ca / śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // 2.085.019 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ / ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // 2.085.020 malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ / upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // 2.085.021 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ / devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // 2.085.022 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ / prajagur devagandharvā vīṇā pramumucuḥ svarān // 2.085.023 sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca / viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // 2.085.024 tasminn uparate śabde divye śrotrasukhe nṛṇām / dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // 2.085.025 babhūva hi samā bhūmiḥ samantāt pañcayojanam / śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ // 2.085.026 tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ / āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // 2.085.027 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat / ājagāma nadī divyā tīrajair bahubhir vṛtā // 2.085.028 catuḥśālāni śubhrāṇi śālāś ca gajavājinām / harmyaprāsādasaṃghātās toraṇāni śubhāni ca // 2.085.029 sitameghanibhaṃ cāpi rājaveśma sutoraṇam / śuklamālyakṛtākāraṃ divyagandhasamukṣitam // 2.085.030 caturasram asaṃbādhaṃ śayanāsanayānavat / divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // 2.085.031 upakalpita sarvānnaṃ dhautanirmalabhājanam / kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // 2.085.032 praviveśa mahābāhur anujñāto maharṣiṇā / veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ // 2.085.033 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ / babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim // 2.085.034 tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca / bharato mantribhiḥ sārdham abhyavartata rājavat // 2.085.035 āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca / vālavyajanam ādāya nyaṣīdat sacivāsane // 2.085.036 ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ / tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // 2.085.037 tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ / upātiṣṭhanta bharataṃ bharadvājasya śāsanat // 2.085.038 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ / ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // 2.085.039 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ / āgur viṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ // 2.085.040 suvarṇamaṇimuktena pravālena ca śobhitāḥ / āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // 2.085.041 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate / āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // 2.085.042 nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ / ete gandharvarājāno bharatasyāgrato jaguḥ // 2.085.043 alambusā miśrakeśī puṇḍarīkātha vāmanā / upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // 2.085.044 yāni mālyāni deveṣu yāni caitrarathe vane / prayāge tāny adṛśyanta bharadvājasya śāsanāt // 2.085.045 bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ / aśvatthā nartakāś cāsan bharadvājasya tejasā // 2.085.046 tataḥ saralatālāś ca tilakā naktamālakāḥ / prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ // 2.085.047 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ / pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan // 2.085.048 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ / māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha // 2.085.049 utsādya snāpayanti sma nadītīreṣu valguṣu / apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca // 2.085.050 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ / parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // 2.085.051 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān / ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān // 2.085.052.1 ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // 2.085.052.2 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ / mattapramattamuditā camūḥ sā tatra saṃbabhau // 2.085.053 tarpitā sarvakāmais te raktacandanarūṣitāḥ / apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // 2.085.054 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān / kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // 2.085.055 iti pādātayodhāś ca hastyaśvārohabandhakāḥ / anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // 2.085.056 saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ / bharatasyānuyātāraḥ svarge 'yam iti cābruvan // 2.085.057 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam / divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // 2.085.058 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ / babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // 2.085.059 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ / babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // 2.085.060 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā / rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata // 2.085.061 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ / phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // 2.085.062 puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ / dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // 2.085.063 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ / tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // 2.085.064 vāpyo maireya pūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ / pratapta piṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // 2.085.065 pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca / sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ // 2.085.066.1 yauvanasthasya gaurasya kapitthasya sugandhinaḥ // 2.085.066.2 hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare / babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // 2.085.067 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca / dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // 2.085.068 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān / śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // 2.085.069 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān / pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // 2.085.070 āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca / marmatrāṇāni citrāṇi śayanāny āsanāni ca // 2.085.071 pratipānahradān pūrṇān kharoṣṭragajavājinām / avagāhya sutīrthāṃś ca hradān sotpala puṣkarān // 2.085.072 nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān / nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // 2.085.073 vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // 2.085.074 ity evaṃ ramamāṇānāṃ devānām iva nandane / bharadvājāśrame ramye sā rātrir vyatyavartata // 2.085.075 pratijagmuś ca tā nadyo gandharvāś ca yathāgatam / bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // 2.085.076 tathaiva mattā madirotkaṭā narās ; tathaiva divyāgurucandanokṣitāḥ / tathaiva divyā vividhāḥ sraguttamāḥ ; pṛthakprakīrṇā manujaiḥ pramarditāḥ // 2.085.077 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ / kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // 2.086.001 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam / hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // 2.086.002 kaccid atra sukhā rātris tavāsmadviṣaye gatā / samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // 2.086.003 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca / āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ // 2.086.004 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ / tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // 2.086.005 apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ / api preṣyān upādāya sarve sma susukhoṣitāḥ // 2.086.006 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama / samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā // 2.086.007 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ / ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // 2.086.008 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ / pratyuvāca mahātejā bharadvājo mahātapāḥ // 2.086.009 bharatārdhatṛtīyeṣu yojaneṣv ajane vane / citrakūṭo giris tatra ramyanirdarakānanaḥ // 2.086.010 uttaraṃ pārśvam āsādya tasya mandākinī nadī / puṣpitadrumasaṃchannā ramyapuṣpitakānanā // 2.086.011 anantaraṃ tat saritaś citrakūṭaś ca parvataḥ / tato parṇakuṭī tāta tatra tau vasato dhruvam // 2.086.012 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca / gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate // 2.086.013.1 vāhayasva mahābhāga tato drakṣyasi rāghavam // 2.086.013.2 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ / hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // 2.086.014 vepamānā kṛśā dīnā saha devyā sumantriyā / kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // 2.086.015 asamṛddhena kāmena sarvalokasya garhitā / kaikeyī tasya jagrāha caraṇau savyapatrapā // 2.086.016 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim / adūrād bharatasyaiva tasthau dīnamanās tadā // 2.086.017 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ / viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava // 2.086.018 evam uktas tu bharato bharadvājena dhārmikaḥ / uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // 2.086.019 yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām / pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // 2.086.020 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam / kausalyā suṣuve rāmaṃ dhātāram aditir yathā // 2.086.021 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ / karṇikārasya śākheva śīrṇapuṣpā vanāntare // 2.086.022 etasyās tau sutau devyāḥ kumārau devavarṇinau / ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // 2.086.023 yasyāḥ kṛte narayāghrau jīvanāśam ito gatau / rājā putravihīnaś ca svargaṃ daśaratho gataḥ // 2.086.024 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm / mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām // 2.086.025.1 yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // 2.086.025.2 ity uktvā naraśārdūlo bāṣpagadgadayā girā / sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt // 2.086.026 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā / pratyuvāca mahābuddhir idaṃ vacanam arthavat // 2.086.027 na doṣeṇāvagantavyā kaikeyī bharata tvayā / rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // 2.086.028 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam / āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // 2.086.029 tato vājirathān yuktvā divyān hemapariṣkritān / adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // 2.086.030 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ / jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire // 2.086.031 vividhāny api yānāni mahāni ca laghūni ca / prayayuḥ sumahārhāṇi pādair eva padātayaḥ // 2.086.032 atha yānapravekais tu kausalyāpramukhāḥ striyaḥ / rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // 2.086.033 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām / āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // 2.086.034 sā prayātā mahāsenā gajavājirathākulā / dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ // 2.086.035.1 vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // 2.086.035.2 sā saṃprahṛṣṭadvipavājiyodhā ; vitrāsayantī mṛgapakṣisaṃghān / mahad vanaṃ tat pravigāhamānā ; rarāja senā bharatasya tatra // 2.086.036 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ / arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ // 2.087.001 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ / dṛśyante vanarājīṣu giriṣv api nadīṣu ca // 2.087.002 sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ / vṛto mahatyā nādinyā senayā caturaṅgayā // 2.087.003 sāgaraughanibhā senā bharatasya mahātmanaḥ / mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ // 2.087.004 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ / anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // 2.087.005 sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ / uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // 2.087.006 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā / vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // 2.087.007 ayaṃ giriś citrakūṭas tathā mandākinī nadī / etat prakāśate dūrān nīlameghanibhaṃ vanam // 2.087.008 gireḥ sānūni ramyāṇi citrakūṭasya saṃprati / vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // 2.087.009 muñcanti kusumāny ete nagāḥ parvatasānuṣu / nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // 2.087.010 kinnarācaritoddeśaṃ paśya śatrughna parvatam / hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // 2.087.011 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ / vāyupraviddhāḥ śaradi megharājya ivāmbare // 2.087.012 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī / meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // 2.087.013 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam / ayodhyeva janākīrṇā saṃprati pratibhāti mā // 2.087.014 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati / taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // 2.087.015 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān / etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // 2.087.016 etān vitrāsitān paśya barhiṇaḥ priyadarśanān / etam āviśataḥ śailam adhivāsaṃ patatriṇām // 2.087.017 atimātram ayaṃ deśo manojñaḥ pratibhāti mā / tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // 2.087.018 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane / manojña rūpā lakṣyante kusumair iva citritaḥ // 2.087.019 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam / yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // 2.087.020 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ / viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // 2.087.021 te samālokya dhūmāgram ūcur bharatam āgatāḥ / nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // 2.087.022 atha nātra naravyāghrau rājaputrau paraṃtapau / anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // 2.087.023 tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam / sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // 2.087.024 yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ / aham eva gamiṣyāmi sumantro gurur eva ca // 2.087.025 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ / bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat // 2.087.026 vyavasthitā yā bharatena sā camūr ; nirīkṣamāṇāpi ca dhūmam agrataḥ / babhūva hṛṣṭā nacireṇa jānatī ; priyasya rāmasya samāgamaṃ tadā // 2.087.027 dīrghakāloṣitas tasmin girau girivanapriyaḥ / videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // 2.088.001 atha dāśarathiś citraṃ citrakūṭam adarśayat / bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // 2.088.002 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ / mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // 2.088.003 paśyemam acalaṃ bhadre nānādvijagaṇāyutam / śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // 2.088.004 ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ / pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ // 2.088.005 puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ / virājante 'calendrasya deśā dhātuvibhūṣitāḥ // 2.088.006 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ / aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // 2.088.007 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ / aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // 2.088.008 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā / badaryāmalakair nīpair vetradhanvanabījakaiḥ // 2.088.009 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ / evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // 2.088.010 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān / kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // 2.088.011 śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca / paśya vidyādharastrīṇāṃ krīḍed deśān manoramān // 2.088.012 jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit / sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // 2.088.013 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan / ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // 2.088.014 yadīha śarado 'nekās tvayā sārdham anindite / lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // 2.088.015 bahupuṣpaphale ramye nānādvijagaṇāyute / vicitraśikhare hy asmin ratavān asmi bhāmini // 2.088.016 anena vanavāsena mayā prāptaṃ phaladvayam / pituś cānṛṇatā dharme bharatasya priyaṃ tathā // 2.088.017 vaidehi ramase kaccic citrakūṭe mayā saha / paśyantī vividhān bhāvān manovākkāyasaṃyatān // 2.088.018 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare / vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // 2.088.019 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ / bahulā bahulair varṇair nīlapītasitāruṇaiḥ // 2.088.020 niśi bhānty acalendrasya hutāśanaśikhā iva / oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // 2.088.021 ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ / ke cid ekaśilā bhānti parvatasyāsya bhāmini // 2.088.022 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ / citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // 2.088.023 kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān / kāmināṃ svāstarān paśya kuśeśayadalāyutān // 2.088.024 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ / kāmibhir vanite paśya phalāni vividhāni ca // 2.088.025 vasvaukasārāṃ nalinīm atyetīvottarān kurūn / parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // 2.088.026 imaṃ tu kālaṃ vanite vijahrivāṃs ; tvayā ca sīte saha lakṣmaṇena ca / ratiṃ prapatsye kuladharmavardhinīṃ ; satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // 2.088.027 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ / adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // 2.089.001 abravīc ca varārohāṃ cārucandranibhānanām / videharājasya sutāṃ rāmo rājīvalocanaḥ // 2.089.002 vicitrapulināṃ ramyāṃ haṃsasārasasevitām / kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // 2.089.003 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ / rājantīṃ rājarājasya nalinīm iva sarvataḥ // 2.089.004 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam / tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // 2.089.005 jaṭājinadharāḥ kāle valkalottaravāsasaḥ / ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // 2.089.006 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ / ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // 2.089.007 mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ / pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm // 2.089.008 kaccin maṇinikāśodāṃ kaccit pulinaśālinīm / kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // 2.089.009 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān / poplūyamānān aparān paśya tvaṃ jalamadhyagān // 2.089.010 tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ / adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // 2.089.011 darśanaṃ citrakūṭasya mandākinyāś ca śobhane / adhikaṃ puravāsāc ca manye ca tava darśanāt // 2.089.012 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ / nityavikṣobhita jalāṃ vihāhasva mayā saha // 2.089.013 sakhīvac ca vigāhasva sīte mandakinīm imām / kamalāny avamajjantī puṣkarāṇi ca bhāmini // 2.089.014 tvaṃ paurajanavad vyālān ayodhyām iva parvatam / manyasva vanite nityaṃ sarayūvad imāṃ nadīm // 2.089.015 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ / tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // 2.089.016 upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ / nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // 2.089.017 imāṃ hi ramyāṃ gajayūthalolitāṃ ; nipītatoyāṃ gajasiṃhavānaraiḥ / supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ ; na so 'sti yaḥ syān na gatakramaḥ sukhī // 2.089.018 itīva rāmo bahusaṃgataṃ vacaḥ ; priyā sahāyaḥ saritaṃ prati bruvan / cacāra ramyaṃ nayanāñjanaprabhaṃ ; sa citrakūṭaṃ raghuvaṃśavardhanaḥ // 2.089.019 tathā tatrāsatas tasya bharatasyopayāyinaḥ / sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau // 2.090.001 etasminn antare trastāḥ śabdena mahatā tataḥ / arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // 2.090.002 sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ / tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // 2.090.003 tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ // 2.090.004 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā / bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // 2.090.005 rājā vā rājamātro vā mṛgayām aṭate vane / anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi // 2.090.006.1 sarvam etad yathātattvam acirāj jñātum arhasi // 2.090.006.2 sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam / prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // 2.090.007 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm / rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ // 2.090.008 tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām / śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // 2.090.009 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām / sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // 2.090.010 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha / aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // 2.090.011 evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt / didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // 2.090.012 saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam / āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // 2.090.013 eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate / virājaty udgataskandhaḥ kovidāra dhvajo rathe // 2.090.014 bhajanty ete yathākāmam aśvān āruhya śīghragān / ete bhrājanti saṃhṛṣṭā jagān āruhya sādinaḥ // 2.090.015 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe / api nau vaśam āgacchet kovidāradhvajo raṇe // 2.090.016 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat / tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā // 2.090.017 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm / saṃprāpto 'yam arir vīra bharato vadhya eva me // 2.090.018 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava / pūrvāpakariṇāṃ tyāge na hy adharmo vidhīyate // 2.090.019.1 etasminn nihate kṛtsnām anuśādhi vasuṃdharām // 2.090.019.2 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā / mayā paśyet suduḥkhārtā hastibhagnam iva drumam // 2.090.020 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām / kaluṣeṇādya mahatā medinī parimucyatām // 2.090.021 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada / mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // 2.090.022 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ / bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // 2.090.023 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā / śvāpadāḥ parikarṣantu narāś ca nihatān mayā // 2.090.024 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane / sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // 2.090.025 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam / rāmas tu parisāntvyātha vacanaṃ cedam abravīt // 2.091.001 kim atra dhanuṣā kāryam asinā vā sacarmaṇā / maheṣvāse mahāprājñe bharate svayam āgate // 2.091.002 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati / asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret // 2.091.003 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim / īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // 2.091.004 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ / ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // 2.091.005 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi / bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // 2.091.006 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase / vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // 2.091.007 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ / rājyam asmai prayaccheti bāḍham ity eva vakṣyati // 2.091.008 tathokto dharmaśīlena bhrātrā tasya hite rataḥ / lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // 2.091.009 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha / eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // 2.091.010 vanavāsam anudhyāya gṛhāya pratineṣyati / imāṃ vāpy eśa vaidehīm atyantasukhasevinīm // 2.091.011 etau tau saṃprakāśete gotravantau manoramau / vāyuvegasamau vīra javanau turagottamau // 2.091.012 sa eṣa sumahākāyaḥ kampate vāhinīmukhe / nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // 2.091.013 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ / lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // 2.091.014 bharatenātha saṃdiṣṭā saṃmardo na bhaved iti / samantāt tasya śailasya senāvāsam akalpayat // 2.091.015 adhyardham ikṣvākucamūr yojanaṃ parvatasya sā / pārśve nyaviśad āvṛtya gajavājirathākulā // 2.091.016 sā citrakūṭe bharatena senā ; dharmaṃ puraskṛtya vidhūya darpam / prasādanārthaṃ raghunandanasya ; virocate nītimatā praṇītā // 2.091.017 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ / abhigantuṃ sa kākutstham iyeṣa guruvartakam // 2.092.001 niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat / bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // 2.092.002 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ / lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // 2.092.003 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam / vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // 2.092.004 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam / bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // 2.092.005 yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau / śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // 2.092.006 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ / abhiṣekajalaklinno na me śāntir bhaviṣyati // 2.092.007 kṛtakṛtyā mahābhāgā vaidehī janakātmajā / bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // 2.092.008 subhagaś citrakūṭo 'sau girirājopamo giriḥ / yasmin vasati kākutsthaḥ kubera ivanandane // 2.092.009 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam / yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // 2.092.010 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ / padbhyām eva mahātejāḥ praviveśa mahad vanam // 2.092.011 sa tāni drumajālāni jātāni girisānuṣu / puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // 2.092.012 sa gireś citrakūṭasya sālam āsādya puṣpitam / rāmāśramagatasyāgner dadarśa dhvajam ucchritam // 2.092.013 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ / atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // 2.092.014 sa citrakūṭe tu girau niśāmya ; rāmāśramaṃ puṇyajanopapannam / guhena sārdhaṃ tvarito jagāma ; punar niveśyaiva camūṃ mahātmā // 2.092.015 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā / jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // 2.093.001 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya / iti taritam agre sa jāgama guruvatsalaḥ // 2.093.002 sumantras tv api śatughnam adūrād anvapadyata / rāmadārśanajas tarṣo bharatasyeva tasya ca // 2.093.003 gacchann evātha bharatas tāpasālayasaṃsthitām / bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // 2.093.004 śālāyās tv agratas tasyā dadarśa bharatas tadā / kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca // 2.093.005 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān / mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // 2.093.006 gacchan eva mahābāhur dyutimān bharatas tadā / śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ // 2.093.007 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt / nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // 2.093.008 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam / abhijñānakṛtaḥ panthā vikāle gantum icchatā // 2.093.009 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām / śailapārśve parikrāntam anyonyam abhigarjatām // 2.093.010 yam evādhātum icchanti tāpasāḥ satataṃ vane / tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ // 2.093.011 atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam / āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // 2.093.012 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ / mandākinīm anuprāptas taṃ janaṃ cedam abravīt // 2.093.013 jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ / janendro nirjanaṃ prāpya dhin me janma sajīvitam // 2.093.014 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ / sarān kāmān parityajya vane vasati rāghavaḥ // 2.093.015 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan / rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // 2.093.016 evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ / dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // 2.093.017 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām / viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare // 2.093.018 śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ / rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // 2.093.019 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ / śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // 2.093.020 mahārajatavāsobhyām asibhyāṃ ca virājitām / rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // 2.093.021 godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ / arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // 2.093.022 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām / dadarśa bharatas tatra puṇyāṃ rāmaniveśane // 2.093.023 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum / uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam // 2.093.024 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ / dadarśa rāmam āsīnam abhitaḥ pāvakopamam // 2.093.025 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam / pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // 2.093.026 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam / sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca // 2.093.027 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ / abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // 2.093.028 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā / aśaknuvan dhārayituṃ dhairyād vacanam abravīt // 2.093.029 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum / vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // 2.093.030 vāsobhir bahusāhasrair yo mahātmā purocitaḥ / mṛgājine so 'yam iha pravaste dharmam ācaran // 2.093.031 adhārayad yo vividhāś citrāḥ sumanasas tadā / so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // 2.093.032 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ / śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate // 2.093.033 candanena mahārheṇa yasyāṅgam upasevitam / malena tasyāṅgam idaṃ katham āryasya sevyate // 2.093.034 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ / dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // 2.093.035 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ / pādāv aprāpya rāmasya papāta bharato rudan // 2.093.036 duḥkhābhitapto bharato rājaputro mahābalaḥ / uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana // 2.093.037 bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam / āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // 2.093.038 śatrughnaś cāpi rāmasya vavande caraṇau rudan / tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // 2.093.039 tataḥ sumantreṇa guhena caiva ; samīyatū rājasutāv araṇye / divākaraś caiva niśākaraś ca ; yathāmbare śukrabṛhaspatibhyām // 2.093.040 tān pārthivān vāraṇayūthapābhān ; samāgatāṃs tatra mahaty araṇye / vanaukasas te 'pi samīkṣya sarve 'py ; aśrūṇy amuñcan pravihāya harṣam // 2.093.041 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ / aṅke bharatam āropya paryapṛcchat samāhitaḥ // 2.094.001 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ / na hi tvaṃ jīvatas tasya vanam āgantum arhasi // 2.094.002 cirasya bata paśyāmi dūrād bharatam āgatam / duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // 2.094.003 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ / rājasūyāśvamedhānām āhartā dharmaniścayaḥ // 2.094.004 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ / ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // 2.094.005 tāta kaccic ca kausalyā sumitrā ca prajāvatī / sukhinī kaccid āryā ca devī nandati kaikayī // 2.094.006 kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ / anasūyur anudraṣṭā satkṛtas te purohitaḥ // 2.094.007 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // 2.094.008 iṣvastravarasaṃpannam arthaśāstraviśāradam / sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // 2.094.009 kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ / kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // 2.094.010 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava / susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // 2.094.011 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam // 2.094.012 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha / kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // 2.094.013 kaccid arthaṃ viniścitya laghumūlaṃ mahodayam / kṣipram ārabhase kartuṃ na dīrghayasi rāghava // 2.094.014 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ / vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // 2.094.015 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ / tvayā vā tava vāmātyair budhyate tāta mantritam // 2.094.016 kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam / paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // 2.094.017 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ / atha vāpy ayutāny eva nāsti teṣu sahāyatā // 2.094.018 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ / rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // 2.094.019 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ / jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // 2.094.020 amātyān upadhātītān pitṛpaitāmahāñ śucīn / śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // 2.094.021 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / ugrapratigrahītāraṃ kāmayānam iva striyaḥ // 2.094.022 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam / śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // 2.094.023 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ / kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // 2.094.024 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ / dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // 2.094.025 ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam / saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase // 2.094.026 kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ / bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // 2.094.027 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ / kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // 2.094.028 kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān / yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // 2.094.029 kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca / tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // 2.094.030 kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā / durbalān anavajñāya vartase ripusūdana // 2.094.031 kaccin na lokāyatikān brāhmaṇāṃs tāta sevase / anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ // 2.094.032 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ / buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // 2.094.033 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ / satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // 2.094.034 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā / jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ // 2.094.035 prāsādair vividhākārair vṛtāṃ vaidyajanākulām / kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // 2.094.036 kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ / devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // 2.094.037 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ / sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ // 2.094.038 adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ / kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava // 2.094.039 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ / vārtāyāṃ saṃśritas tāta loko hi sukham edhate // 2.094.040 teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam / rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // 2.094.041 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ / kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // 2.094.042 kaccin nāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi / kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam // 2.094.043.1 utthāyotthāya pūrvāhṇe rājaputro mahāpathe // 2.094.043.2 kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ / yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // 2.094.044 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ / apātreṣu na te kaccit kośo gacchati rāghava // 2.094.045 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca / yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // 2.094.046 kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā / apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // 2.094.047 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ / kaccin na mucyate coro dhanalobhān nararṣabha // 2.094.048 vyasane kaccid āḍhyasya dugatasya ca rāghava / arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // 2.094.049 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava / tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // 2.094.050 kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava / dānena manasā vācā tribhir etair bubhūṣase // 2.094.051 kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn / caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // 2.094.052 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ / ubhau vā prītilobhena kāmena na vibādhase // 2.094.053 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / vibhajya kāle kālajña sarvān bharata sevase // 2.094.054 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ / āśaṃsante mahāprājña paurajānapadaiḥ saha // 2.094.055 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // 2.094.056 ekacintanam arthānām anarthajñaiś ca mantraṇam / niścitānām anārambhaṃ mantrasyāparilakṣaṇam // 2.094.057 maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ / kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // 2.094.058 kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava / kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi // 2.094.059 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha / kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // 2.095.001 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha / jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ // 2.095.002 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava / abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // 2.095.003 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama / yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // 2.095.004 kekayasthe ca mayi tu tvayi cāraṇyam āśrite / divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // 2.095.005 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ / ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // 2.095.006 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava / akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // 2.095.007 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām / rāghavo bharatenoktāṃ babhūva gatacetanaḥ // 2.095.008 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ / pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ // 2.095.009.1 vane paraśunā kṛttas tathā bhuvi papāta ha // 2.095.009.2 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim / kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // 2.095.010 bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam / rudantaḥ saha vaidehyā siṣicuḥ salilena vai // 2.095.011 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan / upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // 2.095.012 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā / yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // 2.095.013 aho bharata siddhārtho yena rājā tvayānagha / śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // 2.095.014 niṣpradhānām anekāgraṃ narendreṇa vinākṛtām / nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // 2.095.015 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa / ko nu śāsiṣyati punas tāte lokāntaraṃ gate // 2.095.016 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan / vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // 2.095.017 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ / uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // 2.095.018 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa / bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // 2.095.019 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām / uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // 2.095.020 ānayeṅgudipiṇyākaṃ cīram āhara cottaram / jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // 2.095.021 sītā purastād vrajatu tvam enām abhito vraja / ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // 2.095.022 tato nityānugas teṣāṃ viditātmā mahāmatiḥ / mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān // 2.095.023 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam / avātārayad ālambya nadīṃ mandākinīṃ śivām // 2.095.024 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ / nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // 2.095.025 śīghrasrotasam āsādya tīrthaṃ śivam akardamam / siṣicus tūdakaṃ rājñe tata etad bhavatv iti // 2.095.026 pragṛhya ca mahīpālo jalapūritam añjalim / diśaṃ yāmyām abhimukho rudan vacanam abravīt // 2.095.027 etat te rājaśārdūla vimalaṃ toyam akṣayam / pitṛlokagatasyādya maddattam upatiṣṭhatu // 2.095.028 tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ / pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // 2.095.029 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare / nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // 2.095.030 idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam / yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // 2.095.031 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt / āruroha naravyāghro ramyasānuṃ mahīdharam // 2.095.032 tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ / parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // 2.095.033 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau / bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // 2.095.034 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ / abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam // 2.095.035.1 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // 2.095.035.2 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam / apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ // 2.095.036 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ / sukumārās tathaivānye padbhir eva narā yayuḥ // 2.095.037 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā / draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // 2.095.038 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam / yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // 2.095.039 sā bhūmir bahubhir yānaiḥ khuranemisamāhatā / mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // 2.095.040 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ / āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // 2.095.041 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ / vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // 2.095.042 rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ / tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // 2.095.043 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam / manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // 2.095.044 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān / paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // 2.095.045 sa tatra kāṃś cit pariṣasvaje narān ; narāś ca ke cit tu tam abhyavādayan / cakāra sarvān savayasyabāndhavān ; yathārham āsādya tadā nṛpātmajaḥ // 2.095.046 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ ; bhuvaṃ ca khaṃ cānuvinādayan svanaḥ / guhā girīṇāṃ ca diśaś ca saṃtataṃ ; mṛdaṅgaghoṣapratimo viśuśruve // 2.095.047 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca / abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // 2.096.001 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati / dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam // 2.096.002 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā / sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ // 2.096.003 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām / vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ // 2.096.004 itaḥ sumitre putras te sadā jalam atandritaḥ / svayaṃ harati saumitrir mama putrasya kāraṇāt // 2.096.005 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale / pitur iṅgudipiṇyākaṃ nyastam āyatalocanā // 2.096.006 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā / uvāca devī kausalyā sarvā daśarathastriyaḥ // 2.096.007 idam ikṣvākunāthasya rāghavasya mahātmanaḥ / rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi // 2.096.008 tasya devasamānasya pārthivasya mahātmanaḥ / naitad aupayikaṃ manye bhuktabhogasya bhojanam // 2.096.009 caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi / katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ // 2.096.010 ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā / yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān // 2.096.011 rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me / kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā // 2.096.012 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā / dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram // 2.096.013 sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ / ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ // 2.096.014 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān / mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ // 2.096.015 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ / pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // 2.096.016 saumitrir api tāḥ sarvā mātṝh saṃprekṣya duḥkhitaḥ / abhyavādayatāsaktaṃ śanai rāmād anantaram // 2.096.017 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ / vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe // 2.096.018 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā / śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā // 2.096.019 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā / vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt // 2.096.020 videharājasya sutā snuṣā daśarathasya ca / rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane // 2.096.021 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam / kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ // 2.096.022 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam / bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ // 2.096.023 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ / pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ // 2.096.024 purohitasyāgnisamasya tasya vai ; bṛhaspater indra ivāmarādhipaḥ / pragṛhya pādau susamṛddhatejasaḥ ; sahaiva tenopaviveśa rāghavaḥ // 2.096.025 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ ; purapradhānaiś ca sahaiva sainikaiḥ / janena dharmajñatamena dharmavān ; upopaviṣṭo bharatas tadāgrajam // 2.096.026 upopaviṣṭas tu tadā sa vīryavāṃs ; tapasviveṣeṇa samīkṣya rāghavam / śriyā jvalantaṃ bharataḥ kṛtāñjalir ; yathā mahendraḥ prayataḥ prajāpatim // 2.096.027 kim eṣa vākyaṃ bharato 'dya rāghavaṃ ; praṇamya satkṛtya ca sādhu vakṣyati / itīva tasyāryajanasya tattvato ; babhūva kautūhalam uttamaṃ tadā // 2.096.028 sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo ; mahānubhāvo bharataś ca dhārmikaḥ / vṛtāḥ suhṛdbhiś ca virejur adhvare ; yathā sadasyaiḥ sahitās trayo 'gnayaḥ // 2.096.029 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam / lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // 2.097.001 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā / yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // 2.097.002 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ / hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // 2.097.003 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā / pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // 2.097.004 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram / gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // 2.097.005 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa / cakāra sumahat pāpam idam ātmayaśoharam // 2.097.006 sā rājyaphalam aprāpya vidhavā śokakarśitā / patiṣyati mahāghore niraye jananī mama // 2.097.007 tasya me dāsabhūtasya prasādaṃ kartum arhasi / abhiṣiñcasva cādyaiva rājyena maghavān iva // 2.097.008 imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ / tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi // 2.097.009 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada / rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // 2.097.010 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā / śaśinā vimaleneva śāradī rajanī yathā // 2.097.011 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā / bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // 2.097.012 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam / pūjitaṃ puruṣavyāghra nātikramitum utsahe // 2.097.013 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ / rāmasya śirasā pādau jagrāha bharataḥ punaḥ // 2.097.014 taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ / bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // 2.097.015 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ / rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // 2.097.016 na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana / na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // 2.097.017 yāvat pitari dharmajña gauravaṃ lokasatkṛte / tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // 2.097.018 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava / mātā pitṛbhyām ukto 'haṃ katham anyat samācare // 2.097.019 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam / vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // 2.097.020 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau / vyādiśya ca mahātejā divaṃ daśaratho gataḥ // 2.097.021 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava / pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // 2.097.022 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ / upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // 2.097.023 yad abravīn māṃ naralokasatkṛtaḥ ; pitā mahātmā vibudhādhipopamaḥ / tad eva manye paramātmano hitaṃ ; na sarvalokeśvarabhāvam avyayam // 2.097.024 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ / śocatām eva rajanī duḥkhena vyatyavartata // 2.098.001 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ / mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // 2.098.002 tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt / bharatas tu suhṛnmadhye rāmavacanam abravīt // 2.098.003 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama / tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // 2.098.004 mahatevāmbuvegena bhinnaḥ setur jalāgame / durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // 2.098.005 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ / anugantuṃ na śaktir me gatiṃ tava mahīpate // 2.098.006 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate / rāma tena tu durjīvaṃ yaḥ parān upajīvati // 2.098.007 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ / hrasvakena durāroho rūḍhaskandho mahādrumaḥ // 2.098.008 sa yadā puṣpito bhūtvā phalāni na vidarśayet / sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // 2.098.009 eṣopamā mahābāho tvam arthaṃ vettum arhasi / yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // 2.098.010 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ / pratapantam ivādityaṃ rājye sthitam ariṃdamam // 2.098.011 tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ / antaḥpura gatā nāryo nandantu susamāhitāḥ // 2.098.012 tasya sādhv ity amanyanta nāgarā vividhā janāḥ / bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // 2.098.013 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam / rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // 2.098.014 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ / itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // 2.098.015 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // 2.098.016 yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam / evaṃ narasya jātasya nānyatra maraṇād bhayam // 2.098.017 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati / tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // 2.098.018 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha / āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // 2.098.019 ātmānam anuśoca tvaṃ kim anyam anuśocasi / āyus te hīyate yasya sthitasya ca gatasya ca // 2.098.020 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati / gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // 2.098.021 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ / jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // 2.098.022 nandanty udita āditye nandanty astam ite ravau / ātmano nāvabudhyante manuṣyā jīvitakṣayam // 2.098.023 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam / ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // 2.098.024 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave / sametya ca vyapeyātāṃ kālam āsādya kaṃ cana // 2.098.025 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca / sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // 2.098.026 nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate / tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // 2.098.027 yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ / aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // 2.098.028 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ / tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // 2.098.029 vayasaḥ patamānasya srotaso vānivartinaḥ / ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // 2.098.030 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ / dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // 2.098.031 bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt / arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ // 2.098.032 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān / uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // 2.098.033 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ / daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // 2.098.034 taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati / tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // 2.098.035 ete bahuvidhāḥ śokā vilāpa rudite tathā / varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // 2.098.036 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm / tathā pitrā niyukto 'si vaśinā vadatāmv vara // 2.098.037 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā / tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // 2.098.038 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama / tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // 2.098.039 evam uktvā tu virate rāme vacanam arthavat / uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // 2.098.040 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama / na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // 2.098.041 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān / yathā mṛtas tathā jīvan yathāsati tathā sati // 2.098.042 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ / sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // 2.098.043 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ / sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // 2.098.044 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam / aviṣahyatamaṃ duḥkham āsādayitum arhati // 2.098.045 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam / kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // 2.098.046 dharmabandhena baddho 'smi tenemāṃ neha mātaram / hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // 2.098.047 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ / jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // 2.098.048 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca / tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // 2.098.049 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam / striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // 2.098.050 antakāle hi bhūtāni muhyantīti purāśrutiḥ / rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // 2.098.051 sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt / tātasya yad atikrāntaṃ pratyāharatu tad bhavān // 2.098.052 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate / tad apatyaṃ mataṃ loke viparītam ato 'nyathā // 2.098.053 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ / abhipat tat kṛtaṃ karma loke dhīravigarhitam // 2.098.054 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ / paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // 2.098.055 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam / īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // 2.098.056 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi / dharmeṇa caturo varṇān pālayan kleśam āpnuhi // 2.098.057 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam / āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // 2.098.058 śrutena bālaḥ sthānena janmanā bhavato hy aham / sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // 2.098.059 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham / bhavatā ca vinā bhūto na vartayitum utsahe // 2.098.060 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam / anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // 2.098.061 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ / ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // 2.098.062 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja / vijitya tarasā lokān marudbhir iva vāsavaḥ // 2.098.063 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan / suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // 2.098.064 adyārya muditāḥ santu suhṛdas te 'bhiṣecane / adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa // 2.098.065 ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha / adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // 2.098.066 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi / bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // 2.098.067 atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ / gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // 2.098.068 tathāpi rāmo bharatena tāmyata ; prasādyamānaḥ śirasā mahīpatiḥ / na caiva cakre gamanāya sattvavān ; matiṃ pitus tadvacane pratiṣṭhitaḥ // 2.098.069 tad adbhutaṃ sthairyam avekṣya rāghave ; samaṃ jano harṣam avāpa duḥkhitaḥ / na yāty ayodhyām iti duḥkhito 'bhavat ; sthirapratijñatvam avekṣya harṣitaḥ // 2.098.070 tam ṛtvijo naigamayūthavallabhās ; tathā visaṃjñāśrukalāś ca mātaraḥ / tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ ; praṇamya rāmaṃ ca yayācire saha // 2.098.071 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ / pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // 2.099.001 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ / jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // 2.099.002 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan / mātāmahe samāśrauṣīd rājyaśulkam anuttamam // 2.099.003 devāsure ca saṃgrāme jananyai tava pārthivaḥ / saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // 2.099.004 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī / ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // 2.099.005 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā / tac ca rājā tathā tasyai niyuktaḥ pradadau varam // 2.099.006 tena pitrāham apy atra niyuktaḥ puruṣarṣabha / caturdaśa vane vāsaṃ varṣāṇi varadānikam // 2.099.007 so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ / śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // 2.099.008 bhavān api tathety eva pitaraṃ satyavādinam / kartum arhati rājendraṃ kṣipram evābhiṣecanāt // 2.099.009 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum / pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // 2.099.010 śrūyate hi purā tāta śrutir gītā yaśasvinī / gayena yajamānena gayeṣv eva pitṝn prati // 2.099.011 puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ / tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ // 2.099.012 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ / teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet // 2.099.013 evaṃ rājarṣayaḥ sarve pratītā rājanandana / tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // 2.099.014 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya / śatrughna sahito vīra saha sarvair dvijātibhiḥ // 2.099.015 pravekṣye daṇḍakāraṇyam aham apy avilambayan / ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // 2.099.016 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ ; vanyānām aham api rājarāṇ mṛgāṇām / gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ ; saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // 2.099.017 chāyāṃ te dinakarabhāḥ prabādhamānaṃ ; varṣatraṃ bharata karotu mūrdhni śītām / eteṣām aham api kānanadrumāṇāṃ ; chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // 2.099.018 śatrughnaḥ kuśalamatis tu te sahāyaḥ ; saumitrir mama viditaḥ pradhānamitram / catvāras tanayavarā vayaṃ narendraṃ ; satyasthaṃ bharata carāma mā viṣādam // 2.099.019 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ / uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // 2.100.001 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā / prākṛtasya narasyeva ārya buddhes tapasvinaḥ // 2.100.002 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit / yad eko jāyate jantur eka eva vinaśyati // 2.100.003 tasmān mātā pitā ceti rāma sajjeta yo naraḥ / unmatta iva sa jñeyo nāsti kācid dhi kasya cit // 2.100.004 yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset / utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // 2.100.005 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu / āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // 2.100.006 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama / āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // 2.100.007 samṛddhāyām ayodhyāyām ātmānam abhiṣecaya / ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate // 2.100.008 rājabhogān anubhavan mahārhān pārthivātmaja / vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // 2.100.009 na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana / anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // 2.100.010 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai / pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // 2.100.011 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān / te hi duḥkham iha prāpya vināśaṃ pretya bhejire // 2.100.012 aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ / annasyopadravaṃ paśya mṛto hi kim aśiṣyati // 2.100.013 yadi bhuktam ihānyena deham anyasya gacchati / dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // 2.100.014 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ / yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // 2.100.015 sa nāsti param ity eva kuru buddhiṃ mahāmate / pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // 2.100.016 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm / rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // 2.100.017 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ / uvāca parayā yuktyā svabuddhyā cāvipannayā // 2.101.001 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān / akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // 2.101.002 nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ / mānaṃ na labhate satsu bhinnacāritradarśanaḥ // 2.101.003 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam / cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // 2.101.004 anārays tv ārya saṃkāśaḥ śaucād dhīnas tathā śuciḥ / lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // 2.101.005 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram / abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // 2.101.006 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ / bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // 2.101.007 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām / anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // 2.101.008 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate / yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // 2.101.009 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam / tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // 2.101.010 ṛṣayaś caiva devāś ca satyam eva hi menire / satyavādī hi loke 'smin paramaṃ gacchati kṣayam // 2.101.011 udvijante yathā sarpān narād anṛtavādinaḥ / dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // 2.101.012 satyam eveśvaro loke satyaṃ padmā samāśritā / satyamūlāni sarvāṇi satyān nāsti paraṃ padam // 2.101.013 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca / vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // 2.101.014 ekaḥ pālayate lokam ekaḥ pālayate kulam / majjaty eko hi niraya ekaḥ svarge mahīyate // 2.101.015 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye / satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // 2.101.016 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ / setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // 2.101.017 asatyasaṃdhasya sataś calasyāsthiracetasaḥ / naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // 2.101.018 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam / bhāraḥ satpuruṣācīrṇas tad artham abhinandyate // 2.101.019 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam / kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // 2.101.020 kāyena kurute pāpaṃ manasā saṃpradhārya ca / anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // 2.101.021 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi / svargasthaṃ cānubadhnanti satyam eva bhajeta tat // 2.101.022 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām / āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // 2.101.023 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ / bharatasya kariṣyāmi vaco hitvā guror vacaḥ // 2.101.024 sthirā mayā pratijñātā pratijñā gurusaṃnidhau / prahṛṣṭamānasā devī kaikeyī cābhavat tadā // 2.101.025 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ / mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan // 2.101.026 saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye / akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // 2.101.027 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham / agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // 2.101.028 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ / tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // 2.101.029 satyaṃ ca dharmaṃ ca parākramaṃ ca ; bhūtānukampāṃ priyavāditāṃ ca / dvijātidevātithipūjanaṃ ca ; panthānam āhus tridivasya santaḥ // 2.101.030 dharme ratāḥ satpuruṣaiḥ sametās ; tejasvino dānaguṇapradhānāḥ / ahiṃsakā vītamalāś ca loke ; bhavanti pūjyā munayaḥ pradhānāḥ // 2.101.031 kruddham ājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha / jābālir api jānīte lokasyāsya gatāgatim // 2.102.001.1 nivartayitu kāmas tu tvām etad vākyam abravīt // 2.102.001.2 imāṃ lokasamutpattiṃ lokanātha nibodha me / sarvaṃ salilam evāsīt pṛthivī yatra nirmitā // 2.102.002.1 tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // 2.102.002.2 sa varāhas tato bhūtvā projjahāra vasuṃdharām / asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // 2.102.003 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ / tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // 2.102.004 vivasvān kaśyapāj jajñe manur vaivastavaḥ smṛtaḥ / sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // 2.102.005 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī / tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // 2.102.006 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ / kukṣer athātmajo vīro vikukṣir udapadyata // 2.102.007 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // 2.102.008 nānā vṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare / anaraṇye mahārāje taskaro vāpi kaś cana // 2.102.009 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha / tasmāt pṛthor mahārājas triśaṅkur udapadyata // 2.102.010.1 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // 2.102.010.2 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ / dhundhumārān mahātejā yuvanāśvo vyajāyata // 2.102.011 yuvanāśva sutaḥ śrīmān māndhātā samapadyata / māndhātus tu mahātejāḥ susaṃdhir udapadyata // 2.102.012 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit / yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // 2.102.013 bharatāt tu mahābāhor asito nāma jāyata / yasyaite pratirājāna udapadyanta śatravaḥ // 2.102.014.1 haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // 2.102.014.2 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ / sa ca śailavare ramye babhūvābhirato muniḥ // 2.102.015.1 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // 2.102.015.2 bhārgavaś cyavano nāma himavantam upāśritaḥ / tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // 2.102.016 sa tām abhyavadad vipro varepsuṃ putrajanmani / tataḥ sā gṛham āgamya devī putraṃ vyajāyata // 2.102.017 sapatnyā tu garas tasyai datto garbhajighāṃsayā / gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // 2.102.018 sa rājā sagaro nāma yaḥ samudram akhānayat / iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // 2.102.019 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam / jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // 2.102.020 aṃśumān iti putro 'bhūd asamañjasya vīryavān / dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // 2.102.021 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ / kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // 2.102.022 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // 2.102.023 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ / yas tu tad vīryam āsādya sahaseno vyanīnaśat // 2.102.024 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ / sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ // 2.102.025 śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ / praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // 2.102.026 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ / nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // 2.102.027 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau / ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // 2.102.028 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ / tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // 2.102.029 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ / pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // 2.102.030 sa rāghavāṇāṃ kuladharmam ātmanaḥ ; sanātanaṃ nādya vihātum arhasi / prabhūtaratnām anuśādhi medinīṃ ; prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // 2.102.031 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ / abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // 2.103.001 puruṣasyeha jātasya bhavanti guravas trayaḥ / ācāryaś caiva kākutstha pitā mātā ca rāghava // 2.103.002 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha / prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // 2.103.003 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa / mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // 2.103.004 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ / eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // 2.103.005 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum / asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // 2.103.006 bharatasya vacaḥ kurvan yācamānasya rāghava / ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // 2.103.007 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam / pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // 2.103.008 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā / na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // 2.103.009 yathāśakti pradānena snāpanāc chādanena ca / nityaṃ ca priyavādena tathā saṃvardhanena ca // 2.103.010 sa hi rājā janayitā pitā daśaratho mama / ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // 2.103.011 evam uktas tu rāmeṇa bharataḥ pratyanantaram / uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // 2.103.012 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe / āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // 2.103.013 anāhāro nirāloko dhanahīno yathā dvijaḥ / śeṣye purastāc chālāyā yāvan na pratiyāsyati // 2.103.014 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ / kuśottaram upasthāpya bhūmāv evāstarat svayam // 2.103.015 tam uvāca mahātejā rāmo rājarṣisattamāḥ / kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // 2.103.016 brāhmaṇo hy ekapārśvena narān roddhum ihārhati / na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // 2.103.017 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam / puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // 2.103.018 āsīnas tv eva bharataḥ paurajānapadaṃ janam / uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // 2.103.019 te tam ūcur mahātmānaṃ paurajānapadā janāḥ / kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // 2.103.020 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati / ata eva na śaktāḥ smo vyāvartayitum añjasā // 2.103.021 teṣām ājñāya vacanaṃ rāmo vacanam abravīt / evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // 2.103.022 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava / uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // 2.103.023 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt / śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // 2.103.024 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram / āryaṃ paramadharmajñam abhijānāmi rāghavam // 2.103.025 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ / aham eva nivatsyāmi caturdaśa vane samāḥ // 2.103.026 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ / uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam // 2.103.027 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama / na tal lopayituṃ śakyaṃ mayā vā bharatena vā // 2.103.028 upadhir na mayā kāryo vanavāse jugupsitaḥ / yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // 2.103.029 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam / sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // 2.103.030 anena dharmaśīlena vanāt pratyāgataḥ punaḥ / bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // 2.103.031 vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam / anṛtān mocayānena pitaraṃ taṃ mahīpatim // 2.103.032 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam / vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // 2.104.001 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ / tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // 2.104.002 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau / śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe // 2.104.003 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ / bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // 2.104.004 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ / grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // 2.104.005 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ / anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ // 2.104.006 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ / rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // 2.104.007 hlāditas tena vākyena śubhena śubhadarśanaḥ / rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // 2.104.008 srastagātras tu bharataḥ sa vācā sajjamānayā / kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // 2.104.009 rājadharmam anuprekṣya kuladharmānusaṃtatim / kartum arhasi kākutstha mama mātuś ca yācanām // 2.104.010 rakṣituṃ sumahad rājyam aham ekas tu notsahe / paurajānapadāṃś cāpi raktān rañjayituṃ tathā // 2.104.011 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ / tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // 2.104.012 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi / śaktimān asi kākutstha lokasya paripālane // 2.104.013 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā / bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ // 2.104.014 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt / śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam // 2.104.015 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā / bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // 2.104.016 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ / sarvakāryāṇi saṃmantrya sumahānty api kāraya // 2.104.017 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet / atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // 2.104.018 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam / na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // 2.104.019 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt / tejasādityasaṃkāśaṃ pratipaccandradarśanam // 2.104.020 adhirohārya pādābhyāṃ pāduke hemabhūṣite / ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // 2.104.021 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca / prāyacchat sumahātejā bharatāya mahātmane // 2.104.022 sa pāduke te bharataḥ pratāpavān ; svalaṃkṛte saṃparigṛhya dharmavit / pradakṣiṇaṃ caiva cakāra rāghavaṃ ; cakāra caivottamanāgamūrdhani // 2.104.023 athānupūrvyāt pratipūjya taṃ janaṃ ; gurūṃś ca mantriprakṛtīs tathānujau / vyasarjayad rāghavavaṃśavardhanaḥ ; sthitaḥ svadharme himavān ivācalaḥ // 2.104.024 taṃ mātaro bāṣpagṛhītakaṇṭho ; duḥkhena nāmantrayituṃ hi śekuḥ / sa tv eva mātṝr abhivādya sarvā ; rudan kuṭīṃ svāṃ praviveśa rāmaḥ // 2.104.025 tataḥ śirasi kṛtvā tu pāduke bharatas tadā / āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // 2.105.001 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ / agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // 2.105.002 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā / pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // 2.105.003 paśyan dhātusahasrāṇi ramyāṇi vividhāni ca / prayayau tasya pārśvena sasainyo bharatas tadā // 2.105.004 adūrāc citrakūṭasya dadarśa bharatas tadā / āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // 2.105.005 sa tam āśramam āgamya bharadvājasya buddhimān / avatīrya rathāt pādau vavande kulanandanaḥ // 2.105.006 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt / api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // 2.105.007 evam uktas tu bharato bharadvājena dhīmatā / pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // 2.105.008 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ / rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // 2.105.009 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ / caturdaśa hi varṣāṇi ya pratijñā pitur mama // 2.105.010 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha / vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // 2.105.011 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite / ayodhyāyāṃ mahāprājña yogakṣemakare tava // 2.105.012 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ / pāduke hemavikṛte mama rājyāya te dadau // 2.105.013 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā / ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // 2.105.014 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / bharadvājaḥ śubhataraṃ munir vākyam udāharat // 2.105.015 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara / yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // 2.105.016 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava / yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // 2.105.017 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ / āmantrayitum ārebhe caraṇāv upagṛhya ca // 2.105.018 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ / bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // 2.105.019 yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ / punar nivṛttā vistīrṇā bharatasyānuyāyinī // 2.105.020 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm / dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // 2.105.021 tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ / śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // 2.105.022 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha / bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // 2.105.023 sārathe paśya vidhvastā ayodhyā na prakāśate / nirākārā nirānandā dīnā pratihatasvanā // 2.105.024 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ / ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // 2.106.001 biḍālolūkacaritām ālīnanaravāraṇām / timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // 2.106.002 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām / graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // 2.106.003 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām / līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // 2.106.004 vidhūmām iva hemābhām adhvarāgnisamutthitām / havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // 2.106.005 vidhvastakavacāṃ rugṇagajavājirathadhvajām / hatapravīrām āpannāṃ camūm iva mahāhave // 2.106.006 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām / praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // 2.106.007 tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ / sutyākāle vinirvṛtte vediṃ gataravām iva // 2.106.008 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam / govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // 2.106.009 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ / viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // 2.106.010 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām / saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // 2.106.011 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm / drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva // 2.106.012 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām / pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // 2.106.013 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām / hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // 2.106.014 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām / upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // 2.106.015 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām / bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // 2.106.016 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām / nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // 2.106.017 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam / pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // 2.106.018 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ / vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // 2.106.019 kiṃ nu khalv adya gambhīro mūrchito na niśamyate / yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // 2.106.020 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ / dhūpitāgarugandhaś ca na pravāti samantataḥ // 2.106.021 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ / pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ // 2.106.022.1 nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // 2.106.022.2 taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ / saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // 2.106.023 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ / tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // 2.106.024 tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ / bharataḥ śokasaṃtapto gurūn idam athābravīt // 2.107.001 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ / tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // 2.107.002 gataś ca hi divaṃ rājā vanasthaś ca gurur mama / rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // 2.107.003 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // 2.107.004 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā / vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // 2.107.005 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde / āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // 2.107.006 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam / abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // 2.107.007 prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ / āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // 2.107.008 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau / yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // 2.107.009 agrato puravas tatra vasiṣṭha pramukhā dvijāḥ / prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // 2.107.010 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam / prayayau bharate yāte sarve ca puravāsinaḥ // 2.107.011 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ / nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // 2.107.012 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ / avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // 2.107.013 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam / yogakṣemavahe ceme pāduke hemabhūṣite // 2.107.014.1 tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // 2.107.014.2 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam / caraṇau tau tu rāmasya drakṣyāmi sahapādukau // 2.107.015 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ / nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // 2.107.016 rāghavāya ca saṃnyāsaṃ dattveme varapāduke / rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // 2.107.017 abhiṣikte tu kākutsthe prahṛṣṭamudite jane / prītir mama yaśaś caiva bhaved rājyāc caturguṇam // 2.107.018 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ / nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // 2.107.019 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ / nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // 2.107.020 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ / bhrātur vacanakārī ca pratijñāpāragas tadā // 2.107.021 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā / bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // 2.107.022 pratiprayāte bharate vasan rāmas tapovane / lakṣayām āsa sodvegam athautsukyaṃ tapasvinām // 2.108.001 ye tatra citrakūṭasya purastāt tāpasāśrame / rāmam āśritya niratās tān alakṣayad utsukān // 2.108.002 nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ / anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // 2.108.003 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ / kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // 2.108.004 na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi / dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // 2.108.005 pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me / lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // 2.108.006 kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi / pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // 2.108.007 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ / vepamāna ivovāca rāmaṃ bhūtadayāparam // 2.108.008 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā / calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // 2.108.009 tvannimittam idaṃ tāvat tāpasān prati vartate / rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // 2.108.010 rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ / utpāṭya tāpasān sarvāñ janasthānaniketanān // 2.108.011 dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ / avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // 2.108.012 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase / tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // 2.108.013 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api / nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ // 2.108.014 apraśastair aśucibhiḥ saṃprayojya ca tāpasān / pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ // 2.108.015 teṣu teṣv āśramasthāneṣv abuddham avalīya ca / ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // 2.108.016 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā / kalaśāṃś ca pramṛdnanti havane samupasthite // 2.108.017 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ / gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // 2.108.018 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu / darśayati hi duṣṭās te tyakṣyāma imam āśramam // 2.108.019 bahumūlaphalaṃ citram avidūrād ito vanam / purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // 2.108.020 kharas tvayy api cāyuktaṃ purā tāta pravartate / sahāsmābhir ito gaccha yadi buddhiḥ pravartate // 2.108.021 sakalatrasya saṃdeho nityaṃ yat tasya rāghava / samarthasyāpi hi sato vāso duḥkha ihādya te // 2.108.022 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam / na śaśākottarair vākyair avaroddhuṃ samutsukam // 2.108.023 abhinandya samāpṛcchya samādhāya ca rāghavam / sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // 2.108.024 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād ; deśāt tasmāccit kulapatim abhivādyarṣim / samyakprītais tair anumata upadiṣṭārthaḥ ; puṇyaṃ vāsāya svanilayam upasaṃpede // 2.108.025 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ ; kṣaṇam api na jahau sa rāghavaḥ / rāghavaṃ hi satatam anugatās ; tāpasāś carṣicaritadhṛtaguṇāḥ // 2.108.026 rāghavas tv apayāteṣu tapasviṣu vicintayan / na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // 2.109.001 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ / sā ca me smṛtir anveti tān nityam anuśocataḥ // 2.109.002 skandhāvāraniveśena tena tasya mahātmanaḥ / hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // 2.109.003 tasmād anyatra gacchāma iti saṃcintya rāghavaḥ / prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // 2.109.004 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ / taṃ cāpi bhagavān atriḥ putravat pratyapadyata // 2.109.005 svayam ātithyam ādiśya sarvam asya susatkṛtam / saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // 2.109.006 patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām / sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ // 2.109.007 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm / pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // 2.109.008 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm / daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // 2.109.009 yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā / ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // 2.109.010 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ / anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // 2.109.011 devakāryanimittaṃ ca yayā saṃtvaramāṇayā / daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // 2.109.012 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm / abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // 2.109.013 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ / sītām uvāca dharmajñām idaṃ vacanam uttamam // 2.109.014 rājaputri śrutaṃ tv etan muner asya samīritam / śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // 2.109.015 anasūyeti yā loke karmabhiḥ kyātim āgatā / tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // 2.109.016 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī / tām atripatnīṃ dharmajñām abhicakrāma maithilī // 2.109.017 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām / satataṃ vepamānāṅgīṃ pravāte kadalī yathā // 2.109.018 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām / abhyavādayad avyagrā svaṃ nāma samudāharat // 2.109.019 abhivādya ca vaidehī tāpasīṃ tām aninditām / baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // 2.109.020 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm / sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // 2.109.021 tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini / avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // 2.109.022 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ / yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // 2.109.023 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ / strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ // 2.109.024 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham / sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // 2.109.025 na tv evam avagacchanti guṇa doṣam asat striyaḥ / kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // 2.109.026 prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili / akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ // 2.109.027 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ / striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // 2.109.028 sā tv evam uktā vaidehī anasūyān asūyayā / pratipūjya vaco mandaṃ pravaktum upacakrame // 2.110.001 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase / viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // 2.110.002 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ / advaidham upavartavyas tathāpy eṣa mayā bhavet // 2.110.003 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ / sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ // 2.110.004 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ / tām eva nṛpanārīṇām anyāsām api vartate // 2.110.005 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ / mātṛvad vartate vīro mānam utsṛjya dharmavit // 2.110.006 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham / samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // 2.110.007 prāṇipradānakāle ca yat purā tv agnisaṃnidhau / anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // 2.110.008 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi / patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // 2.110.009 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate / tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // 2.110.010 variṣṭhā sarvanārīṇām eṣā ca divi devatā / rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // 2.110.011 evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ / devaloke mahīyante puṇyena svena karmaṇā // 2.110.012 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ / śirasy āghrāya covāca maithilīṃ harṣayanty uta // 2.110.013 niyamair vividhair āptaṃ tapo hi mahad asti me / tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // 2.110.014 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili / prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me // 2.110.015.1 kṛtam ity abravīt sītā tapobalasamanvitām // 2.110.015.2 sā tv evam uktā dharmajñā tayā prītatarābhavat / saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // 2.110.016 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca / aṅgarāgaṃ ca vaidehi mahārham anulepanam // 2.110.017 mayā dattam idaṃ sīte tava gātrāṇi śobhayet / anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // 2.110.018 aṅgarāgeṇa divyena liptāṅgī janakātmaje / śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // 2.110.019 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā / maithilī pratijagrāha prītidānam anuttamam // 2.110.020 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī / śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // 2.110.021 tathā sītām upāsīnām anasūyā dṛḍhavratā / vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām // 2.110.022 svayaṃvare kila prāptā tvam anena yaśasvinā / rāghaveṇeti me sīte kathā śrutim upāgatā // 2.110.023 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili / yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // 2.110.024 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm / śrūyatām iti coktvā vai kathayām āsa tāṃ kathām // 2.110.025 mithilādhipatir vīro janako nāma dharmavit / kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // 2.110.026 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam / ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // 2.110.027 sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ / pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat // 2.110.028 anapatyena ca snehād aṅkam āropya ca svayam / mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // 2.110.029 antarikṣe ca vāg uktāpratimā mānuṣī kila / evam etan narapate dharmeṇa tanayā tava // 2.110.030 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ / avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // 2.110.031 dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā / tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // 2.110.032 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā / cintām abhyagamad dīno vittanāśād ivādhanaḥ // 2.110.033 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt / pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // 2.110.034 tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ / cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha // 2.110.035 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan / sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // 2.110.036 tasya buddhir iyaṃ jātā cintayānasya saṃtatam / svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // 2.110.037 mahāyajñe tadā tasya varuṇena mahātmanā / dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau // 2.110.038 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt / tan na śaktā namayituṃ svapneṣv api narādhipāḥ // 2.110.039 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā / samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // 2.110.040 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ / tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // 2.110.041 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham / abhivādya nṛpā jagmur aśaktās tasya tolane // 2.110.042 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ / viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // 2.110.043 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ / viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // 2.110.044 provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau / sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau // 2.110.045.1 ity uktas tena vipreṇa tad dhanuḥ samupānayat // 2.110.045.2 nimeṣāntaramātreṇa tad ānamya sa vīryavān / jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān // 2.110.046 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ / tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // 2.110.047 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā / udyatā dātum udyamya jalabhājanam uttamam // 2.110.048 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ / avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // 2.110.049 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam / mama pitrā ahaṃ dattā rāmāya viditātmane // 2.110.050 mama caivānujā sādhvī ūrmilā priyadarśanā / bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // 2.110.051 evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare / anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // 2.110.052 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām / paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // 2.111.001 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā / yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // 2.111.002 rame 'haṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi / ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // 2.111.003 divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām / saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // 2.111.004 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ / sahitā upavartante salilāplutavalkalāḥ // 2.111.005 ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam / kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // 2.111.006 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ / viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // 2.111.007 rajanī rasasattvāni pracaranti samantataḥ / tapovanamṛgā hy ete veditīrtheṣu śerate // 2.111.008 saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā / jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare // 2.111.009 gamyatām anujānāmi rāmasyānucarī bhava / kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // 2.111.010 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili / prītiṃ janaya me vatsa divyālaṃkāraśobhinī // 2.111.011 sā tadā samalaṃkṛtya sītā surasutopamā / praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // 2.111.012 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ / rāghavaḥ prītidānena tapasvinyā jaharṣa ca // 2.111.013 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī / prītidānaṃ tapasvinyā vasanābharaṇasrajām // 2.111.014 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ / maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // 2.111.015 tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ / arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // 2.111.016 tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān / āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // 2.111.017 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ / vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // 2.111.018 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane / anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // 2.111.019 itīva taiḥ prāñjalibhis tapasvibhir ; dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ / vanaṃ sabhāryaḥ praviveśa rāghavaḥ ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam // 2.111.020 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān / dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam // 3.001.001 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam / yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam // 3.001.002 śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā / pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // 3.001.003 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ / samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam // 3.001.004 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam / balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam // 3.001.005 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā / phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ // 3.001.006 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam / puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ // 3.001.007 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam / brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam // 3.001.008 tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam / abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ // 3.001.009 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ / abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm // 3.001.010 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ / maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ // 3.001.011 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām / dadṛśur vismitākārā rāmasya vanavāsinaḥ // 3.001.012 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva / āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ // 3.001.013 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ / atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // 3.001.014 tato rāmasya satkṛtya vidhinā pāvakopamāḥ / ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ // 3.001.015 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ / nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan // 3.001.016 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ / pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ // 3.001.017 indrasyaiva caturbhāgaḥ prajā rakṣati rāghava / rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ // 3.001.018 te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ / nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ // 3.001.019 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ / rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ // 3.001.020 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam / anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan // 3.001.021 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ / nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram // 3.001.022 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati / āmantrya sa munīn sarvān vanam evānvagāhata // 3.002.001 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam / dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam // 3.002.002 niṣkūjanānāśakuni jhillikā gaṇanāditam / lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha // 3.002.003 vanamadhye tu kākutsthas tasmin ghoramṛgāyute / dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam // 3.002.004 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram / bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam // 3.002.005 vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam / trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // 3.002.006 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa / saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat // 3.002.007 avasajyāyase śūle vinadantaṃ mahāsvanam / sa rāmo lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm // 3.002.008 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ / sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm // 3.002.009 aṅgenādāya vaidehīm apakramya tato 'bravīt / yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau // 3.002.010 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau / kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha // 3.002.011 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau / ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ // 3.002.012 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan / iyaṃ nārī varārohā mama bharyā bhaviṣyati // 3.002.013.1 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe // 3.002.013.2 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ / śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā // 3.002.014.1 sītā prāvepatodvegāt pravāte kadalī yathā // 3.002.014.2 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām / abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā // 3.002.015 paśya saumya narendrasya janakasyātmasaṃbhavām / mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām // 3.002.016.1 atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm // 3.002.016.2 yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat / kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa // 3.002.017 yā na tuṣyati rājyena putrārthe dīrghadarśinī / yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam // 3.002.018.1 adyedānīṃ sakāmā sā yā mātā mama madhyamā // 3.002.018.2 parasparśāt tu vaidehyā na duḥkhataram asti me / pitur vināśāt saumitre svarājyaharaṇāt tathā // 3.002.019 iti bruvati kākutsthe bāṣpaśokapariplute / abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan // 3.002.020 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ / mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase // 3.002.021 śareṇa nihatasyādya mayā kruddhena rakṣasaḥ / virādhasya gatāsor hi mahī pāsyati śoṇitam // 3.002.022 rājyakāme mama krodho bharate yo babhūva ha / taṃ virādhe vimokṣyāmi vajrī vajram ivācale // 3.002.023 mama bhujabalavegavegitaḥ ; patatu śaro 'sya mahān mahorasi / vyapanayatu tanoś ca jīvitaṃ ; patatu tataś ca mahīṃ vighūrṇitaḥ // 3.002.024 athovāca punar vākyaṃ virādhaḥ pūrayan vanam / ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // 3.003.001 tam uvāca tato rāmo rākṣasaṃ jvalitānanam / pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ // 3.003.002 kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau / tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān // 3.003.003 tam uvāca virādhas tu rāmaṃ satyaparākramam / hanta vakṣyāmi te rājan nibodha mama rāghava // 3.003.004 putraḥ kila jayasyāhaṃ mātā mama śatahradā / virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ // 3.003.005 tapasā cāpi me prāptā brahmaṇo hi prasādajā / śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca // 3.003.006 utsṛjya pramadām enām anapekṣau yathāgatam / tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade // 3.003.007 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ / rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ // 3.003.008 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam / raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi // 3.003.009 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān / suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha // 3.003.010 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha / rukmapuṅkhān mahāvegān suparṇānilatulyagān // 3.003.011 te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ / nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // 3.003.012 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam / pragṛhyāśobhata tadā vyāttānana ivāntakaḥ // 3.003.013 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam / dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ // 3.003.014 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha / rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ // 3.003.015 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ / dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ // 3.003.016.1 idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham // 3.003.016.2 kausalyā suprajās tāta rāmas tvaṃ vidito mayā / vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ // 3.003.017 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum / tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi // 3.003.018 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ / yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge // 3.003.019 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati / iti vaiśravaṇo rājā rambhāsaktam uvāca ha // 3.003.020 anupasthīyamāno māṃ saṃkruddho vyajahāra ha / tava prasādān mukto 'ham abhiśāpāt sudāruṇāt // 3.003.021.1 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa // 3.003.021.2 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān / adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ // 3.003.022 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati / avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja // 3.003.023 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ / avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // 3.003.024 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ / babhūva svargasaṃprāpto nyastadeho mahābalaḥ // 3.003.025 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam / virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // 3.003.026 tatas tu tau kāñcanacitrakārmukau ; nihatya rakṣaḥ parigṛhya maithilīm / vijahratus tau muditau mahāvane ; divi sthitau candradivākarāv iva // 3.003.027 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane / tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān // 3.004.001.1 abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ // 3.004.001.2 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ / abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam // 3.004.002 āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha // 3.004.003 tasya devaprabhāvasya tapasā bhāvitātmanaḥ / samīpe śarabhaṅgasya dadarśa mahad adbhutam // 3.004.004 vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam / asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram // 3.004.005 suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam / tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ // 3.004.006 haribhir vājibhir yuktam antarikṣagataṃ ratham / dadarśādūratas tasya taruṇādityasaṃnibham // 3.004.007 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham / apaśyad vimalaṃ chatraṃ citramālyopaśobhitam // 3.004.008 cāmaravyajane cāgrye rukmadaṇḍe mahādhane / gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani // 3.004.009 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ / antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire // 3.004.010 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt / ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ // 3.004.011.1 antarikṣagatā divyās ta ime harayo dhruvam // 3.004.011.2 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham / śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ // 3.004.012 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ / rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam // 3.004.013 etad dhi kila devānāṃ vayo bhavati nityadā / yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ // 3.004.014 ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa / yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe // 3.004.015 tam evam uktvā saumitrim ihaiva sthīyatām iti / abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati // 3.004.016 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ / śarabhaṅgam anujñāpya vibudhān idam abravīt // 3.004.017 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate / niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati // 3.004.018 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam / karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram // 3.004.019 iti vajrī tam āmantrya mānayitvā ca tāpasaṃ / rathena hariyuktena yayau divam ariṃdamaḥ // 3.004.020 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ / agnihotram upāsīnaṃ śarabhaṅgam upāgamat // 3.004.021 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ / niṣedus tadanujñātā labdhavāsā nimantritāḥ // 3.004.022 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ / śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat // 3.004.023 mām eṣa varado rāma brahmalokaṃ ninīṣati / jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ // 3.004.024 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ / brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim // 3.004.025 samāgamya gamiṣyāmi tridivaṃ devasevitam / akṣayā naraśārdūla jitā lokā mayā śubhāḥ // 3.004.026.1 brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān // 3.004.026.2 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ / ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt // 3.004.027 aham evāhariṣyāmi sarvāṃl lokān mahāmune / āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // 3.004.028 rāghaveṇaivam uktas tu śakratulyabalena vai / śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ // 3.004.029 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam / ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati // 3.004.030 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām / yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ // 3.004.031 tato 'gniṃ sa samādhāya hutvā cājyena mantravit / śarabhaṅgo mahātejāḥ praviveśa hutāśanam // 3.004.032 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ / jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam // 3.004.033 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata / utthāyāgnicayāt tasmāc charabhaṅgo vyarocata // 3.004.034 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām / devānāṃ ca vyatikramya brahmalokaṃ vyarohata // 3.004.035 sa puṇyakarmā bhuvane dvijarṣabhaḥ ; pitāmahaṃ sānucaraṃ dadarśa ha / pitāmahaś cāpi samīkṣya taṃ dvijaṃ ; nananda susvāgatam ity uvāca ha // 3.004.036 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ / abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ // 3.005.001 vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ / aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ // 3.005.002 dantolūkhalinaś caiva tathaivonmajjakāḥ pare / munayaḥ salilāhārā vāyubhakṣās tathāpare // 3.005.003 ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ / tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ // 3.005.004 sajapāś ca taponityās tathā pañcatapo'nvitāḥ / sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ // 3.005.005.1 śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ // 3.005.005.2 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam / ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ // 3.005.006 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ / pradhānaś cāsi nāthaś ca devānāṃ maghavān iva // 3.005.007 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca / pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ // 3.005.008 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam / arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi // 3.005.009 adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ / yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // 3.005.010 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva / nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ // 3.005.011 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm / brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate // 3.005.012 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ / tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ // 3.005.013 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān / tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam // 3.005.014 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām / hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane // 3.005.015 pampānadīnivāsānām anumandākinīm api / citrakūṭālayānāṃ ca kriyate kadanaṃ mahat // 3.005.016 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam / kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ // 3.005.017 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ / paripālaya no rāma vadhyamānān niśācaraiḥ // 3.005.018 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām / idaṃ provāca dharmātmā sarvān eva tapasvinaḥ // 3.005.019.1 naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam // 3.005.019.2 bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā / tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ // 3.005.020.1 tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān // 3.005.020.2 dattvā varaṃ cāpi tapodhanānāṃ ; dharme dhṛtātmā sahalakṣmaṇena / tapodhanaiś cāpi sahārya vṛttaḥ ; sutīṣkṇam evābhijagāma vīraḥ // 3.005.021 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ / sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ // 3.006.001 sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ / dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam // 3.006.002 tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ / kānanaṃ tau viviśatuḥ sītayā saha rāghavau // 3.006.003 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam / dadarśāśramam ekānte cīramālāpariṣkṛtam // 3.006.004 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam / rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata // 3.006.005 rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ / tan mābhivada dharmajña maharṣe satyavikrama // 3.006.006 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam / samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // 3.006.007 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara / āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam // 3.006.008 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ / devalokam ito vīra dehaṃ tyaktvā mahītale // 3.006.009 citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ / ihopayātaḥ kākutstho devarājaḥ śatakratuḥ // 3.006.010.1 sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā // 3.006.010.2 teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā / matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ // 3.006.011 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam / pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ // 3.006.012 aham evāhariṣyāmi svayaṃ lokān mahāmune / āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // 3.006.013 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ / ākhyātaḥ śarabhaṅgena gautamena mahātmanā // 3.006.014 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ / abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ // 3.006.015 ayam evāśramo rāma guṇavān ramyatām iha / ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ // 3.006.016 imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ / aṭitvā pratigacchanti lobhayitvākutobhayāḥ // 3.006.017 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ / uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // 3.006.018 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān / hanyāṃ niśitadhāreṇa śareṇāśanivarcasā // 3.006.019 bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ / etasminn āśrame vāsaṃ ciraṃ tu na samarthaye // 3.006.020 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat / anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat // 3.006.021 tataḥ śubhaṃ tāpasabhojyam annaṃ ; svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām / tābhyāṃ susatkṛtya dadau mahātmā ; saṃdhyānivṛttau rajanīṃ samīkṣya // 3.006.022 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ / pariṇamya niśāṃ tatra prabhāte pratyabudhyata // 3.007.001 utthāya tu yathākālaṃ rāghavaḥ saha sītayā / upāspṛśat suśītena jalenotpalagandhinā // 3.007.002 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau / kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane // 3.007.003 udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ / sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan // 3.007.004 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ / āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // 3.007.005 tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam / ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām // 3.007.006 abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ / dharmanityais tapodāntair viśikhair iva pāvakaiḥ // 3.007.007 aviṣahyātapo yāvat sūryo nātivirājite / amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ // 3.007.008 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ / vavande sahasaumitriḥ sītayā saha rāghavaḥ // 3.007.009 tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ / gāḍham āliṅgya sasneham idaṃ vacanam abravīt // 3.007.010 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha / sītayā cānayā sārdhaṃ chāyayevānuvṛttayā // 3.007.011 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām / eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām // 3.007.012 suprājyaphalamūlāni puṣpitāni vanāni ca / praśāntamṛgayūthāni śāntapakṣigaṇāni ca // 3.007.013 phullapaṅkajaṣaḍāni prasannasalilāni ca / kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // 3.007.014 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca / ramaṇīyāny araṇyāni mayūrābhirutāni ca // 3.007.015 gamyatāṃ vatsa saumitre bhavān api ca gacchatu / āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama // 3.007.016 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ / pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame // 3.007.017 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā / dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ // 3.007.018 ābadhya ca śubhe tūṇī cāpe cādāya sasvane / niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau // 3.007.019 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam / vaidehī snigdhayā vācā bhartāram idam abravīt // 3.008.001 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān / nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha // 3.008.002 trīṇy eva vyasanāny atra kāmajāni bhavanty uta / mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau // 3.008.003.1 paradārābhigamanaṃ vinā vairaṃ ca raudratā // 3.008.003.2 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava / kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam // 3.008.004 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ / tava vaśyendriyatvaṃ ca jānāmi śubhadarśana // 3.008.005 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam / nirvairaṃ kriyate mohāt tac ca te samupasthitam // 3.008.006 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām / ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām // 3.008.007 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam / prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ // 3.008.008 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ / tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam // 3.008.009 na hi me rocate vīra gamanaṃ daṇḍakān prati / kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama // 3.008.010 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ / dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // 3.008.011 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca / samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam // 3.008.012 purā kila mahābāho tapasvī satyavāk śuciḥ / kasmiṃś cid abhavat puṇye vane ratamṛgadvije // 3.008.013 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ / khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk // 3.008.014 tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ / sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ // 3.008.015 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ / vane tu vicaraty eva rakṣan pratyayam ātmanaḥ // 3.008.016 yatra gacchaty upādātuṃ mūlāni ca phalāni ca / na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ // 3.008.017 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ / cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam // 3.008.018 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ / tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ // 3.008.019 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye / na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā // 3.008.020 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān / aparādhaṃ vinā hantuṃ lokān vīra na kāmaye // 3.008.021 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām / dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam // 3.008.022 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca / vyāviddham idam asmābhir deśadharmas tu pūjyatām // 3.008.023 tad āryakaluṣā buddhir jāyate śastrasevanāt / punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi // 3.008.024 akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama / yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // 3.008.025 dharmād arthaḥ prabhavati dharmāt prabhavate sukham / dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat // 3.008.026 ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ / prāpyate nipuṇair dharmo na sukhāl labhyate sukham // 3.008.027 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane / sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ // 3.008.028 strīcāpalād etad udāhṛtaṃ me ; dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ / vicārya buddhyā tu sahānujena ; yad rocate tat kuru mācireṇa // 3.008.029 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā / śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm // 3.009.001 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ / kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // 3.009.002 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ / kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti // 3.009.003 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ / māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ // 3.009.004 vasanto dharmaniratā vane mūlaphalāśanāḥ / na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ // 3.009.005 kāle kāle ca niratā niyamair vividhair vane / bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // 3.009.006 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ / asmān abhyavapadyeti mām ūcur dvijasattamāḥ // 3.009.007 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam / kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam // 3.009.008 prasīdantu bhavanto me hrīr eṣā hi mamātulā / yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ // 3.009.009.1 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau // 3.009.009.2 sarvair eva samāgamya vāg iyaṃ samudāhṛtā / rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ // 3.009.010.1 arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati // 3.009.010.2 homakāle tu saṃprāpte parvakāleṣu cānagha / dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ // 3.009.011 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām / gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ // 3.009.012 kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān / cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam // 3.009.013 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava / tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // 3.009.014 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ / rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane // 3.009.015 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam / ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // 3.009.016 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam / munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā // 3.009.017 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām / na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ // 3.009.018 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam / anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ // 3.009.019 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ / parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate // 3.009.020.1 sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane // 3.009.020.2 ity evam uktvā vacanaṃ mahātmā ; sītāṃ priyāṃ maithila rājaputrīm / rāmo dhanuṣmān sahalakṣmaṇena ; jagāma ramyāṇi tapovanāni // 3.009.021 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā / pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha // 3.010.001 tau paśyamānau vividhāñ śailaprasthān vanāni ca / nadīś ca vividhā ramyā jagmatuḥ saha sītayā // 3.010.002 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ / sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ // 3.010.003 yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ / mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ // 3.010.004 te gatvā dūram adhvānaṃ lambamāne divākare / dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam // 3.010.005 padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam / sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ // 3.010.006 prasannasalile ramyatasmin sarasi śuśruve / gītavāditranirghoṣo na tu kaś cana dṛśyate // 3.010.007 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ / muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame // 3.010.008 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune / kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām // 3.010.009 tenaivam ukto dharmātmā rāghaveṇa munis tadā / prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame // 3.010.010 idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam / nirmitaṃ tapasā rāma muninā māṇḍakarṇinā // 3.010.011 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ / daśavarṣasahasrāṇi vāyubhakṣo jalāśraya // 3.010.012 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ / abruvan vacanaṃ sarve paraspara samāgatāḥ // 3.010.013.1 asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ // 3.010.013.2 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ / pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ // 3.010.014 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ / nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye // 3.010.015 tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ / taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham // 3.010.016 tatraivāpsarasaḥ pañcanivasantyo yathāsukham / ramayanti tapoyogān muniṃ yauvanam āsthitam // 3.010.017 tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ / śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ // 3.010.018 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ / rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ // 3.010.019 evaṃ kathayamānasya dadarśāśramamaṇḍalam / kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam // 3.010.020 praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ / tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale // 3.010.021 uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ / jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām // 3.010.022 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit / kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit // 3.010.023 kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit / aparatrādhikān māsān adhyardham adhikaṃ kva cit // 3.010.024 trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham / tathā saṃvasatas tasya munīnām āśrameṣu vai // 3.010.025.1 ramataś cānukulyena yayuḥ saṃvatsarā daśa // 3.010.025.2 parisṛtya ca dharmajño rāghavaḥ saha sītayā / sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha // 3.010.026 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ / tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ // 3.010.027 athāśramastho vinayāt kadā cit taṃ mahāmunim / upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt // 3.010.028 asminn araṇye bhagavann agastyo munisattamaḥ / vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam // 3.010.029 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā / kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ // 3.010.030 prasādāt tatra bhavataḥ sānujaḥ saha sītayā / agastyam abhigaccheyam abhivādayituṃ munim // 3.010.031 manoratho mahān eṣa hṛdi saṃparivartate / yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam // 3.010.032 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ / sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam // 3.010.033 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam / agastyam abhigaccheti sītayā saha rāghava // 3.010.034 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām / aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ // 3.010.035 yojanāny āśramāt tāta yāhi catvāri vai tataḥ / dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ // 3.010.036 sthalaprāye vanoddeśe pippalīvanaśobhite / bahupuṣpaphale ramye nānāśakuninādite // 3.010.037 padminyo vividhās tatra prasannasalilāḥ śivāḥ / haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ // 3.010.038 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām / dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ // 3.010.039 tatrāgastyāśramapadaṃ gatvā yojanam antaram / ramaṇīye vanoddeśe bahupādapa saṃvṛte // 3.010.040.1 raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha // 3.010.040.2 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ / yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim // 3.010.041.1 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ // 3.010.041.2 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca / pratasthe 'gastyam uddiśya sānujaḥ saha sītayā // 3.010.042 paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān / sarāṃsi saritaś caiva pathi mārgavaśānugāḥ // 3.010.043 sutīkṣṇenopadiṣṭena gatvā tena pathā sukham / idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt // 3.010.044 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ / agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ // 3.010.045 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ / saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ // 3.010.046 pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ / gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ // 3.010.047 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ / lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ // 3.010.048 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam / pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate // 3.010.049 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ / puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ // 3.010.050 tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam / agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati // 3.010.051 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā / yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā // 3.010.052 ihaikadā kila krūro vātāpir api celvalaḥ / bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau // 3.010.053 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan / āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ // 3.010.054 bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam / tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā // 3.010.055 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt / vātāpe niṣkramasveti svareṇa mahatā vadan // 3.010.056 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan / bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat // 3.010.057 brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ / vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ // 3.010.058 agastyena tadā devaiḥ prārthitena maharṣiṇā / anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ // 3.010.059 tataḥ saṃpannam ity uktvā dattvā hastāvasecanam / bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata // 3.010.060 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam / abravīt prahasan dhīmān agastyo munisattamaḥ // 3.010.061 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ / bhrātus te meṣa rūpasya gatasya yamasādanam // 3.010.062 atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam / pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ // 3.010.063 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā / cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ // 3.010.064 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ / viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam // 3.010.065 evaṃ kathayamānasya tasya saumitriṇā saha / rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata // 3.010.066 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi / praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan // 3.010.067 samyak pratigṛhītas tu muninā tena rāghavaḥ / nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca // 3.010.068 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale / bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ // 3.010.069 abhivādaye tvā bhagavan sukham adhyuṣito niśām / āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam // 3.010.070 gamyatām iti tenokto jagāma raghunandanaḥ / yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan // 3.010.071 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān / ciribilvān madhūkāṃś ca bilvān api ca tindukān // 3.010.072 puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān / dadarśa rāmaḥ śataśas tatra kāntārapādapān // 3.010.073 hastihastair vimṛditān vānarair upaśobhitān / mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān // 3.010.074 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ / pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam // 3.010.075 snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ / āśramo nātidūrastho maharṣer bhāvitātmanaḥ // 3.010.076 agastya iti vikhyāto loke svenaiva karmaṇā / āśramo dṛśyate tasya pariśrānta śramāpahaḥ // 3.010.077 prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ / praśāntamṛgayūthaś ca nānāśakunināditaḥ // 3.010.078 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā / dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā // 3.010.079 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ / dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate // 3.010.080 yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā / tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ // 3.010.081 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā / prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ // 3.010.082 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ / saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate // 3.010.083 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ / agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ // 3.010.084 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām / asmān adhigatān eṣa śreyasā yojayiṣyati // 3.010.085 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim / śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho // 3.010.086 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / agastyaṃ niyatāhāraṃ satataṃ paryupāsate // 3.010.087 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ / nṛśaṃsaḥ kāma vṛtto vā munir eṣa tathāvidhaḥ // 3.010.088 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha / vasanti niyatāhāro dharmam ārādhayiṣṇavaḥ // 3.010.089 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ / tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ // 3.010.090 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca / atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ // 3.010.091 āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ / nivedayeha māṃ prāptam ṛṣaye saha sītayā // 3.010.092 sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ / agastyaśiṣyam āsādya vākyam etad uvāca ha // 3.011.001 rājā daśaratho nāma jyeṣṭhas tasya suto balī / rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā // 3.011.002 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ / anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ // 3.011.003 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt / draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // 3.011.004 tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ / tathety uktvāgniśaraṇaṃ praviveśa niveditum // 3.011.005 sa praviśya muni śreṣṭhaṃ tapasā duṣpradharṣaṇam / kṛtāñjalir uvācedaṃ rāmāgamanam añjasā // 3.011.006 putrau daśarathasyemau rāmo lakṣmaṇa eva ca / praviṣṭāv āśramapadaṃ sītayā saha bhāryayā // 3.011.007 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau / yad atrānantaraṃ tattvam ājñāpayitum arhasi // 3.011.008 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam / vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt // 3.011.009 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ / manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati // 3.011.010 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // 3.011.011 evam uktas tu muninā dharmajñena mahātmanā / abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ // 3.011.012 tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt / kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // 3.011.013 tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ / darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām // 3.011.014 taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan / prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // 3.011.015 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ / praśāntahariṇākīrṇam āśramaṃ hy avalokayan // 3.011.016 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca / viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ // 3.011.017 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca / dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca // 3.011.018 tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat / taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ // 3.011.019.1 abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam // 3.011.019.2 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ / audāryeṇāvagacchāmi nidhānaṃ tapasām imam // 3.011.020 evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ / jagrāha paramaprītas tasya pādau paraṃtapaḥ // 3.011.021 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ / sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ // 3.011.022 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ / kuśalapraśnam uktvā ca āsyatām iti so 'bravīt // 3.011.023 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca / vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau // 3.011.024 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ / uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam // 3.011.025 anyathā khalu kākutstha tapasvī samudācaran / duḥsākṣīva pare loke svāni māṃsāni bhakṣayet // 3.011.026 rājā sarvasya lokasya dharmacārī mahārathaḥ / pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ // 3.011.027 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam / pūjayitvā yathākāmaṃ punar eva tato 'bravīt // 3.011.028 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam / vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā // 3.011.029 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ / datto mama mahendreṇa tūṇī cākṣayasāyakau // 3.011.030 saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ / mahārājata kośo 'yam asir hemavibhūṣitaḥ // 3.011.031 anena dhanuṣā rāma hatvā saṃkhye mahāsurān / ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām // 3.011.032 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada / jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā // 3.011.033 evam uktvā mahātejāḥ samastaṃ tad varāyudham / dattvā rāmāya bhagavān agastyaḥ punar abravīt // 3.011.034 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa / abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // 3.012.001 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ / vyaktam utkaṇṭhate cāpi maithilī janakātmajā // 3.012.002 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā / prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā // 3.012.003 yathaiṣā ramate rāma iha sītā tathā kuru / duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī // 3.012.004 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana / samastham anurajyante viṣamasthaṃ tyajanti ca // 3.012.005 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā / garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ // 3.012.006 iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ / ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī // 3.012.007 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha / vaidehyā cānayā rāma vatsyasi tvam ariṃdama // 3.012.008 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ / uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam // 3.012.009 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ / guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati // 3.012.010 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam / yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // 3.012.011 tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam / dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ // 3.012.012 ito dviyojane tāta bahumūlaphalodakaḥ / deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ // 3.012.013 tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha / ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan // 3.012.014 vidito hy eṣa vṛttānto mama sarvas tavānagha / tapasaś ca prabhāvena snehād daśarathasya ca // 3.012.015 hṛdayasthaś ca te chando vijñātas tapasā mayā / iha vāsaṃ pratijñāya mayā saha tapovane // 3.012.016 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti / sa hi ramyo vanoddeśo maithilī tatra raṃsyate // 3.012.017 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava / godāvaryāḥ samīpe ca maithilī tatra raṃsyate // 3.012.018 prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ / viviktaś ca mahābāho puṇyo ramyas tathaiva ca // 3.012.019 bhavān api sadāraś ca śaktaś ca parirakṣaṇe / api cātra vasan rāmas tāpasān pālayiṣyasi // 3.012.020 etad ālakṣyate vīra madhukānāṃ mahad vanam / uttareṇāsya gantavyaṃ nyagrodham abhigacchatā // 3.012.021 tataḥ sthalam upāruhya parvatasyāvidūrataḥ / khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ // 3.012.022 agastyenaivam uktas tu rāmaḥ saumitriṇā saha / sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam // 3.012.023 tau tu tenābhyanujñātau kṛtapādābhivandanau / tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā // 3.012.024 gṛhītacāpau tu narādhipātmajau ; viṣaktatūṇī samareṣv akātarau / yathopadiṣṭena pathā maharṣiṇā ; prajagmatuḥ pañcavaṭīṃ samāhitau // 3.012.025 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ / āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam // 3.013.001 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau / menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // 3.013.002 sa tau madhurayā vācā saumyayā prīṇayann iva / uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ // 3.013.003 sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ / sa tasya kulam avyagram atha papraccha nāma ca // 3.013.004 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca / ācacakṣe dvijas tasmai sarvabhūtasamudbhavam // 3.013.005 pūrvakāle mahābāho ye prajāpatayo 'bhavan / tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava // 3.013.006 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram / śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān // 3.013.007 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ / pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā // 3.013.008 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava / kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ // 3.013.009 prajāpates tu dakṣasya babhūvur iti naḥ śrutam / ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ // 3.013.010 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ / aditiṃ ca ditiṃ caiva danūm api ca kālakām // 3.013.011 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api / tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt // 3.013.012 putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān / aditis tan manā rāma ditiś ca danur eva ca // 3.013.013 kālakā ca mahābāho śeṣās tv amanaso 'bhavan / adityāṃ jajñire devās trayastriṃśad ariṃdama // 3.013.014 ādityā vasavo rudrā aśvinau ca paraṃtapa / ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ // 3.013.015 teṣām iyaṃ vasumatī purāsīt savanārṇavā / danus tv ajanayat putram aśvagrīvam ariṃdama // 3.013.016 narakaṃ kālakaṃ caiva kālakāpi vyajāyata / krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm // 3.013.017 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ / ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata // 3.013.018 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ / dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ // 3.013.019 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī / śukī natāṃ vijajñe tu natāyā vinatā sutā // 3.013.020 daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ / mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api // 3.013.021 mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā / sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api // 3.013.022 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama / ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā // 3.013.023 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām / tasyās tv airāvataḥ putro lokanātho mahāgajaḥ // 3.013.024 haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ / golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān // 3.013.025 mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha / diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // 3.013.026 tato duhitarau rāma surabhir devy ajāyata / rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm // 3.013.027 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān / surasājanayan nāgān rāma kadrūś ca pannagān // 3.013.028 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ / brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha // 3.013.029 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā / ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ // 3.013.030 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata / vinatā ca śukī pautrī kadrūś ca surasā svasā // 3.013.031 kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam / dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca // 3.013.032 tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ / jaṭāyur iti māṃ viddhi śyenīputram ariṃdama // 3.013.033 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi / sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe // 3.013.034 jaṭāyuṣaṃ tu pratipūjya rāghavo ; mudā pariṣvajya ca saṃnato 'bhavat / pitur hi śuśrāva sakhitvam ātmavāñ ; jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ // 3.013.035 sa tatra sītāṃ paridāya maithilīṃ ; sahaiva tenātibalena pakṣiṇā / jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ; ripūn didhakṣañ śalabhān ivānalaḥ // 3.013.036 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām / uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ // 3.014.001 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā / ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ // 3.014.002 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi / āśramaḥ katarasmin no deśe bhavati saṃmataḥ // 3.014.003 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa / tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ // 3.014.004 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā / saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam // 3.014.005 evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ / sītā samakṣaṃ kākutstham idaṃ vacanam abravīt // 3.014.006 paravān asmi kākutstha tvayi varṣaśataṃ sthite / svayaṃ tu rucire deśe kriyatām iti māṃ vada // 3.014.007 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ / vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam // 3.014.008 sa taṃ ruciram ākramya deśam āśramakarmaṇi / haste gṛhītvā hastena rāmaḥ saumitrim abravīt // 3.014.009 ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ / ihāśramapadaṃ saumya yathāvat kartum arhasi // 3.014.010 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ / adūre dṛśyate ramyā padminī padmaśobhitā // 3.014.011 yathākhyātam agastyena muninā bhāvitātmanā / iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā // 3.014.012 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā / nātidūre na cāsanne mṛgayūthanipīḍitā // 3.014.013 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ / dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ // 3.014.014 sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ / gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ // 3.014.015 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ / nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ // 3.014.016 cūtair aśokais tilakaiś campakaiḥ ketakair api / puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ // 3.014.017 candanaiḥ syandanair nīpaiḥ panasair lakucair api / dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ // 3.014.018 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam / iha vatsyāma saumitre sārdham etena pakṣiṇā // 3.014.019 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā / acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ // 3.014.020 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām / sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām // 3.014.021 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā / snātvā padmāni cādāya saphalaḥ punar āgataḥ // 3.014.022 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi / darśayām āsa rāmāya tad āśramapadaṃ kṛtam // 3.014.023 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā / rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param // 3.014.024 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā / atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt // 3.014.025 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho / pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ // 3.014.026 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa / tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama // 3.014.027 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ / tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī // 3.014.028 kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca / anvāsyamāno nyavasat svargaloke yathāmaraḥ // 3.014.029 vasatas tasya tu mukhaṃ rāghavasya mahātmanaḥ / śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate // 3.015.001 sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ / prayayāv abhiṣekārthaṃ ramyaṃ godāvarīṃ nadīm // 3.015.002 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān / pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt // 3.015.003 ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada / alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ // 3.015.004 nīhāraparuṣo lokaḥ pṛṣhivī sasyamālinī / jalāny anupabhogyāni subhago havyavāhanaḥ // 3.015.005 navāgrayaṇa pūjābhir abhyarcya pitṛdevatāḥ / kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ // 3.015.006 prājyakāmā janapadāḥ saṃpannataragorasāḥ / vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ // 3.015.007 sevamāne dṛḍhaṃ sūrye diśam antakasevitām / vihīnatilakeva strī nottarā dik prakāśate // 3.015.008 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam / yathārthanāmā suvyaktaṃ himavān himavān giriḥ // 3.015.009 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ / divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // 3.015.010 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ / śūnyāraṇyā himadhvastā divasā bhānti sāmpratam // 3.015.011 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ / śītā vṛddhatarāyāmās triyāmā yānti sāmpratam // 3.015.012 ravisaṃkrāntasaubhābyas tuṣārāruṇamaṇḍalaḥ / niḥśvāsāndha ivādarśaś candramā na prakāśate // 3.015.013 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate / sīteva cātapa śyāmā lakṣyate na tu śobhate // 3.015.014 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam / pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ // 3.015.015 bāṣpacchannān araṇyāni yavagodhūmavanti ca / śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ // 3.015.016 kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ / śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ // 3.015.017 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ / dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate // 3.015.018 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ / saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau // 3.015.019 avaśyāyanipātena kiṃ cit praklinnaśādvalā / vanānāṃ śobhate bhūmir niviṣṭataruṇātapā // 3.015.020 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ / prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // 3.015.021 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ / himārdravālukais tīraiḥ sarito bhānti sāmpratam // 3.015.022 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca / śaityād agāgrastham api prāyeṇa rasavaj jalam // 3.015.023 jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ / nālaśeṣā himadhvastā na bhānti kamalākarāḥ // 3.015.024 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ / tapaś carati dharmātmā tvadbhaktyā bharataḥ pure // 3.015.025 tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn / tapasvī niyatāhāraḥ śete śīte mahītale // 3.015.026 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ / vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm // 3.015.027 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ / kathaṃ tv apararātreṣu sarayūm avagāhate // 3.015.028 padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān / dharmajñaḥ satyavādī ca hrī niṣedho jitendriyaḥ // 3.015.029 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ / saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ // 3.015.030 jitaḥ svargas tava bhrātrā bharatena mahātmanā / vanastham api tāpasye yas tvām anuvidhīyate // 3.015.031 na pitryam anuvarntante mātṛkaṃ dvipadā iti / khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ // 3.015.032 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ / kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī // 3.015.033 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dharmike / parivādaṃ jananyās tam asahan rāghavo 'bravīt // 3.015.034 na te 'mbā madhyamā tāta garhitavyā kathaṃ cana / tām evekṣvākunāthasya bharatasya kathāṃ kuru // 3.015.035 niścitāpi hi me buddhir vanavāse dṛḍhavratā / bharatasnehasaṃtaptā bāliśī kriyate punaḥ // 3.015.036 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm / cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā // 3.015.037 tarpayitvātha salilais te pitṝn daivatāni ca / stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ // 3.015.038 kṛtābhiṣekaḥ sa rarāja rāmaḥ ; sītādvitīyaḥ saha lakṣmaṇena / kṛtābhiṣekas tv agarājaputryā ; rudraḥ sanandir bhagavān iveśaḥ // 3.015.039 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca / tasmād godāvarītīrāt tato jagmuḥ svam āśramam // 3.016.001 āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ / kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat // 3.016.002 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā / virarāja mahābāhuś citrayā candramā iva // 3.016.003.1 lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ // 3.016.003.2 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ / taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā // 3.016.004 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ / bhaginī rāmam āsādya dadarśa tridaśopamam // 3.016.005 siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam / sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam // 3.016.006 rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham / babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā // 3.016.007 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī / viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā // 3.016.008 priyarūpaṃ virūpā sā susvaraṃ bhairavasnavā / taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī // 3.016.009 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā / śarīrajasamāviṣṭā rākṣasī rāmam abravīt // 3.016.010 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk / āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam // 3.016.011 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ / ṛjubuddhitayā sarvam ākhyātum upacakrame // 3.016.012 āsīd daśaratho nāma rājā tridaśavikramaḥ / tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ // 3.016.013 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ / iyaṃ bhāryā ca vaidehī mama sīteti viśrutā // 3.016.014 niyogāt tu narendrasya pitur mātuś ca yantritaḥ / dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ // 3.016.015 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā / iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ // 3.016.016 sābravīd vacanaṃ śrutvā rākṣasī madanārditā / śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama // 3.016.017 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī / araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā // 3.016.018 rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ / pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ // 3.016.019 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ / prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau // 3.016.020 tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt / samupetāsmi bhāvena bhartāraṃ puruṣottamam // 3.016.021.1 cirāya bhava bhartā me sītayā kiṃ kariṣyasi // 3.016.021.2 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava / aham evānurūpā te bhāryā rūpeṇa paśya mām // 3.016.022 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm // 3.016.023 tataḥ parvataśṛṅgāṇi vanāni vividhāni ca / paśyan saha mayā kānta daṇḍakān vicariṣyasi // 3.016.024 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām / idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ // 3.016.025 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām / svecchayā ślakṣṇayā vācā smitapūrvam athābravīt // 3.017.001 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama / tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā // 3.017.002 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ / śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān // 3.017.003 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ / anurūpaś ca te bhartā rūpasyāsya bhaviṣyati // 3.017.004 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama / asapatnā varārohe merum arkaprabhā yathā // 3.017.005 iti rāmeṇa sā proktā rākṣasī kāmamohitā / visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt // 3.017.006 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī / mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi // 3.017.007 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ / tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt // 3.017.008 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi / so 'ham āryeṇa paravān bhātrā kamalavarṇinī // 3.017.009 samṛddhārthasya siddhārthā muditāmalavarṇinī / āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī // 3.017.010 etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati // 3.017.011 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini / mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ // 3.017.012 iti sā lakṣmaṇenoktā karālā nirṇatodarī / manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā // 3.017.013 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam / sītayā saha durdharṣam abravīt kāmamohitā // 3.017.014 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase // 3.017.015 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm / tvayā saha cariṣyāmi niḥsapatnā yathāsukham // 3.017.016 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā / abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva // 3.017.017 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ / nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt // 3.017.018 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana / na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm // 3.017.019 imāṃ virūpām asatīm atimattāṃ mahodarīm / rākṣasīṃ puruṣavyāghra virūpayitum arhasi // 3.017.020 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ / uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ // 3.017.021 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca / yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam // 3.017.022 sā virūpā mahāghorā rākṣasī śoṇitokṣitā / nanāda vividhān nādān yathā prāvṛṣi toyadaḥ // 3.017.023 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā / pragṛhya bāhū garjantī praviveśa mahāvanam // 3.017.024 tatas tu sā rākṣasasaṃgha saṃvṛtaṃ ; kharaṃ janasthānagataṃ virūpitā / upetya taṃ bhrātaram ugratejasaṃ ; papāta bhūmau gaganād yathāśaniḥ // 3.017.025 tataḥ sabhāryaṃ bhayamohamūrchitā ; salakṣmaṇaṃ rāghavam āgataṃ vanam / virūpaṇaṃ cātmani śoṇitokṣitā ; śaśaṃsa sarvaṃ bhaginī kharasya sā // 3.017.026 tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām / bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ // 3.018.001 balavikramasaṃpannā kāmagā kāmarūpiṇī / imām avasthāṃ nītā tvaṃ kenāntakasamā gatā // 3.018.002 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha // 3.018.003 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam / antarena sahasrākṣaṃ mahendraṃ pākaśāsanam // 3.018.004 adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ / salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // 3.018.005 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ / saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati // 3.018.006 kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ / prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // 3.018.007 taṃ na devā na gandharvā na piśācā na rākṣasāḥ / mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave // 3.018.008 upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi / yena tvaṃ durvinītena vane vikramya nirjitā // 3.018.009 iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ / tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt // 3.018.010 taruṇau rūpasaṃpannau sukūmārau mahābalau / puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau // 3.018.011 gandharvarājapratimau pārthivavyañjanānvitau / devau vā mānuṣau vā tau na tarkayitum utsahe // 3.018.012 taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā / dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā // 3.018.013 tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām / imām avasthāṃ nītāhaṃ yathānāthāsatī tathā // 3.018.014 tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham / saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani // 3.018.015 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet / tasyās tayoś ca rudhiraṃ pibeyam aham āhave // 3.018.016 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān / vyādideśa kharaḥ kruddho rākṣasān antakopamān // 3.018.017 mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau / praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha // 3.018.018 tau hatvā tāṃ ca durvṛttām upāvartitum arhatha / iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati // 3.018.019 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ / śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // 3.018.020 iti pratisamādiṣṭā rākṣasās te caturdaśa / tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā // 3.018.021 tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā / rakṣasām ācacakṣe tau bhrātarau saha sītayā // 3.019.001 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam / dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca // 3.019.002 tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm / abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ // 3.019.003 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ / imān asyā vadhiṣyāmi padavīm āgatān iha // 3.019.004 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ / tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat // 3.019.005 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam / cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt // 3.019.006 putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau / praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam // 3.019.007 phalamūlāśanau dāntau tāpasau dharmacāriṇau / vasantau daṇḍakāraṇye kimartham upahiṃsatha // 3.019.008 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane / ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ // 3.019.009 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha / yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ // 3.019.010 tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa / ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ // 3.019.011 saṃraktanayanā ghorā rāmaṃ raktāntalocanam / paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam // 3.019.012 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ / tvam eva hāsyase prāṇān adyāsmābhir hato yudhi // 3.019.013 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani / asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave // 3.019.014 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ / prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // 3.019.015 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa / udyatāyudhanistriṃśā rāmam evābhidudruvuḥ // 3.019.016.1 cikṣipus tāni śūlāni rāghavaṃ prati durjayam // 3.019.016.2 tāni śūlāni kākutsthaḥ samastāni caturdaśa / tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ // 3.019.017 tataḥ paścān mahātejā nārācān sūryasaṃnibhān / jagrāha paramakruddhaś caturdaśa śilāśitān // 3.019.018 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān / mumoca rāghavo bāṇān vajrān iva śatakratuḥ // 3.019.019 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ / antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ // 3.019.020 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ / viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // 3.019.021 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ / nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ // 3.019.022 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā / paritrastā punas tatra vyasṛjad bhairavaṃ ravam // 3.019.023 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ / upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā // 3.019.024.1 papāta punar evārtā saniryāseva vallarī // 3.019.024.2 nipātitān prekṣya raṇe tu rākṣasān ; pradhāvitā śūrpaṇakhā punas tataḥ / vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ ; śaśaṃsa sarvaṃ bhaginī kharasya sā // 3.019.025 sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ / uvāca vyaktatā vācā tām anarthārtham āgatām // 3.020.001 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ / tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ // 3.020.002 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ / ghnanto 'pi na nihantavyā na na kuryur vaco mama // 3.020.003 kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ / hā nātheti vinardantī sarpavad veṣṭase kṣitau // 3.020.004 anāthavad vilapasi kiṃ nu nāthe mayi sthite / uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha // 3.020.005 ity evam uktā durdharṣā khareṇa parisāntvitā / vimṛjya nayane sāsre kharaṃ bhrātaram abravīt // 3.020.006 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa / nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam // 3.020.007 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ / samare nihatāḥ sarve sāyakair marmabhedibhiḥ // 3.020.008 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān / rāmasya ca mahat karma mahāṃs trāso 'bhavan mama // 3.020.009 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara / śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī // 3.020.010 viṣādanakrādhyuṣite paritrāsormimālini / kiṃ māṃ na trāyase magnāṃ vipule śokasāgare // 3.020.011 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ / ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ // 3.020.012 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca / rāmeṇa yadi śaktis te tejo vāsti niśācara // 3.020.013.1 daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam // 3.020.013.2 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi / tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā // 3.020.014 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge / sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe // 3.020.015 śūramānī na śūras tvaṃ mithyāropitavikramaḥ / mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau // 3.020.016 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ / niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha // 3.020.017 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi / sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ // 3.020.018.1 bhrātā cāsya mahāvīryo yena cāsmi virūpitā // 3.020.018.2 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā / uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ // 3.021.001 tavāpamānaprabhavaḥ krodho 'yam atulo mama / na śakyate dhārayituṃ lavaṇāmbha ivotthitam // 3.021.002 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam / ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // 3.021.003 bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām / ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam // 3.021.004 paraśvadhahatasyādya mandaprāṇasya bhūtale / rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // 3.021.005 sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam / praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam // 3.021.006 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ / abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā // 3.021.007 caturdaśa sahasrāṇi mama cittānuvartinām / rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām // 3.021.008 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām / lokasiṃhāvihārāṇāṃ balinām ugratejasām // 3.021.009 teṣāṃ śārdūladarpāṇāṃ mahāsyānāaṃ mahaujasām / sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya // 3.021.010 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca / śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ // 3.021.011 agre niryātum icchāmi paulastyānāṃ mahātmanām / vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ // 3.021.012 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham / sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ // 3.021.013 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam / hemacakram asaṃbādhaṃ vaidūryamaya kūbaram // 3.021.014 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ / māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam // 3.021.015 dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam / sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ // 3.021.016 niśāmya taṃ rathagataṃ rāakṣasā bhīmavikramāḥ / tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam // 3.021.017 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān / niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // 3.021.018 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam / nirjagāma janasthānān mahānādaṃ mahājavam // 3.021.019 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ / khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ // 3.021.020 śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ / gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ // 3.021.021 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa / niryātāni janasthānāt kharacittānuvartinām // 3.021.022 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān / kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram // 3.021.023 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān / kharasya matam ājñāya sārathiḥ samacodayat // 3.021.024 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ / śabdenāpūrayām āsa diśaś ca pratiśas tathā // 3.021.025 pravṛddhamanyus tu kharaḥ kharasvano ; ripor vadhārthaṃ tvarito yathāntakaḥ / acūcudat sārathim unnadan punar ; mahābalo megha ivāśmavarṣavān // 3.021.026 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam / abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // 3.022.001 nipetus turagās tasya rathayuktā mahājavāḥ / same puṣpacite deśe rājamārge yadṛcchayā // 3.022.002 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam / alātacakrapratimaṃ pratigṛhya divākaram // 3.022.003 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam / samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // 3.022.004 janasthānasamīpe ca samākramya kharasvanāḥ / visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // 3.022.005 vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam / aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ // 3.022.006 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ / ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // 3.022.007 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam / diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // 3.022.008 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau / kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // 3.022.009 nityāśivakarā yuddhe śivā ghoranidarśanāḥ / nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // 3.022.010 kabandhaḥ parighābhāso dṛśyate bhāskarāntike / jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // 3.022.011 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ / utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // 3.022.012 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ / tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // 3.022.013 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ / vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // 3.022.014 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ / pracacāla mahī cāpi saśailavanakānanā // 3.022.015 kharasya ca rathasthasya nardamānasya dhīmataḥ / prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // 3.022.016 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ / lalāṭe ca rujā jātā na ca mohān nyavartata // 3.022.017 tān samīkṣya mahotpātān utthitān romaharṣaṇān / abravīd rākṣasān sarvān prahasan sa kharas tadā // 3.022.018 mahotpātān imān sarvān utthitān ghoradarśanān / na cintayāmy ahaṃ vīryād balavān durbalān iva // 3.022.019 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt / mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // 3.022.020 rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam / ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // 3.022.021 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ / yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // 3.022.022 na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ / yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // 3.022.023 devarājam api kruddho mattairāvatayāyinam / vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // 3.022.024 sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ / praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // 3.022.025 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ / ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // 3.022.026 sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ / svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // 3.022.027 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān / cakrā hasto yathā yuddhe sarvān asurapuṃgavān // 3.022.028 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ / dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // 3.022.029 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ / taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // 3.022.030 śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ / durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // 3.022.031 meghamālī mahāmālī sarpāsyo rudhirāśanaḥ / dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // 3.022.032 mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā / catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // 3.022.033 sā bhīmavegā samarābhikāmā ; sudāruṇā rākṣasavīra senā / tau rājaputrau sahasābhyupetā ; mālāgrahāṇām iva candrasūryau // 3.022.034 āśramaṃ prati yāte tu khare kharaparākrame / tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha // 3.023.001 tān utpātān mahāghorān utthitān romaharṣaṇān / prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt // 3.023.002 imān paśya mahābāho sarvabhūtāpahāriṇaḥ / samutthitān mahotpātān saṃhartuṃ sarvarākṣasān // 3.023.003 amī rudhiradhārās tu visṛjantaḥ kharasvanān / vyomni meghā vivartante paruṣā gardabhāruṇāḥ // 3.023.004 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ / rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // 3.023.005 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ / agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca // 3.023.006 saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ / ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ // 3.023.007 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam / suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate // 3.023.008 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ / niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ // 3.023.009 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā / āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // 3.023.010 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ / guhām āśrayaśailasya durgāṃ pādapasaṃkulām // 3.023.011 pratikūlitum icchāmi na hi vākyam idaṃ tvayā / śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // 3.023.012 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā / śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // 3.023.013 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā / hanta niryuktam ity uktvā rāmaḥ kavacam āviśat // 3.023.014 sā tenāgninikāśena kavacena vibhūṣitaḥ / babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ // 3.023.015 sa cāpam udyamya mahac charān ādāya vīryavān / babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ // 3.023.016 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ / ūcuḥ paramasaṃtrastā guhyakāś ca parasparam // 3.023.017 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati // 3.023.018 tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam / anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata // 3.023.019 siṃhanādaṃ visṛjatām anyonyam abhigarjatām / cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ // 3.023.020 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām / teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam // 3.023.021 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ / dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // 3.023.022 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata / ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam // 3.023.023 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ / dadarśa kharasainyaṃ tad yuddhābhimukham udyatam // 3.023.024 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān / krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām // 3.023.025 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan / taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // 3.023.026 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā / dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ // 3.023.027 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam / dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ // 3.024.001 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam / rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // 3.024.002 sa kharasyājñayā sūtas turagān samacodayat / yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ // 3.024.003 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ / nardamānā mahānādaṃ sacivāḥ paryavārayan // 3.024.004 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ / babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ // 3.024.005 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ / rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam // 3.024.006 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // 3.024.007 te balāhakasaṃkāśā mahānādā mahābalāḥ / abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ // 3.024.008 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ / śailendram iva dhārābhir varṣamāṇā mahādhanāḥ // 3.024.009 sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ / tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ // 3.024.010 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ / pratijagrāha viśikhair nadyoghān iva sāgaraḥ // 3.024.011 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe / rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ // 3.024.012 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ / babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ // 3.024.013 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ / ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam // 3.024.014 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ / sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ // 3.024.015 durāvārān durviṣahān kālapāśopamān raṇe / mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān // 3.024.016 te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā / ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva // 3.024.017 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ / antarikṣagatā rejur dīptāgnisamatejasaḥ // 3.024.018 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt / viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ // 3.024.019 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca / bahūn sahastābharaṇān ūrūn karikaropamān // 3.024.020 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ // 3.024.021 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ / rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā // 3.024.022 ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān / cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ // 3.024.023 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ / jahāra samare prāṇāṃś ciccheda ca śirodharān // 3.024.024 avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ / kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ // 3.024.025 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ / abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ // 3.024.026 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ / rāmam evābhyadhāvanta sālatālaśilāyudhāḥ // 3.024.027 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam / rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām // 3.024.028 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat / pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // 3.025.001 pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ / rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // 3.025.002 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā / śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // 3.025.003 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ / jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // 3.025.004 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam / āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām // 3.025.005 vajrāśanisamasparśaṃ paragopuradāraṇam / taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe // 3.025.006.1 dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // 3.025.006.2 tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ / dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau // 3.025.007 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani / parighaś chinnahastasya śakradhvaja ivāgrataḥ // 3.025.008 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ / viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ // 3.025.009 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe / sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // 3.025.010 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ / saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ // 3.025.011.1 mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // 3.025.011.2 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ / sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // 3.025.012 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ / tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva // 3.025.013 mahākapālasya śiraś ciccheda raghunaṅganaḥ / asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // 3.025.014 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ / sa papāta hato bhūmau viṭapīva mahādrumaḥ // 3.025.015 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ / jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // 3.025.016 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ / nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // 3.025.017 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā / sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // 3.025.018 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ / nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // 3.025.019 tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ / āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // 3.025.020 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ / babhūva niraya prakhyaṃ māṃsaśoṇitakardamam // 3.025.021 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāny ekena rāmeṇa mānuṣeṇa padātinā // 3.025.022 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ / rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // 3.025.023 tatas tu tad bhīmabalaṃ mahāhave ; samīkṣya rāmeṇa hataṃ balīyasā / rathena rāmaṃ mahatā kharas tataḥ ; samāsasādendra ivodyatāśaniḥ // 3.025.024 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ / rākṣasas triśirā nāma saṃnipatyedam abravīt // 3.026.001 māṃ niyojaya vikrānta saṃnivartasva sāhasāt / paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // 3.026.002 pratijānāmi te satyam āyudhaṃ cāham ālabhe / yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām // 3.026.003 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama / vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // 3.026.004 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi / mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // 3.026.005 kharas triśirasā tena mṛtyulobhāt prasāditaḥ / gaccha yudhyety anujñāto rāghavābhimukho yayau // 3.026.006 triśirāś ca rathenaiva vājiyuktena bhāsvatā / abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ // 3.026.007 śaradhārā samūhān sa mahāmegha ivotsṛjan / vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ // 3.026.008 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ / dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān // 3.026.009 sa saṃprahāras tumulo rāma triśirasor mahān / babhūvātīva balinoḥ siṃhakuñjarayor iva // 3.026.010 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ / amarṣī kupito rāmaḥ saṃrabdham idam abravīt // 3.026.011 aho vikramaśūrasya rākṣasasyedṛśaṃ balam / puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ // 3.026.012.1 mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān // 3.026.012.2 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān / triśiro vakṣasi kruddho nijaghāna caturdaśa // 3.026.013 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ / nyapātayata tejasvī caturas tasya vājinaḥ // 3.026.014 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat / rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam // 3.026.015 tato hatarathāt tasmād utpatantaṃ niśācaram / bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ // 3.026.016 sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ / śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ // 3.026.017 sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ / nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ // 3.026.018 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ / dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva // 3.026.019 tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam / rāmam evābhidudrāva rāhuś candramasaṃ yathā // 3.026.020 nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha / kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam // 3.027.001 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam / hatam ekena rāmeṇa dūṣaṇas triśirā api // 3.027.002 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ / āsasāda kharo rāmaṃ namucir vāsavaṃ yathā // 3.027.003 vikṛṣya balavac cāpaṃ nārācān raktabhojanān / kharaś cikṣepa rāmāya kruddhān āśīviṣān iva // 3.027.004 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan / cacāra samare mārgāñ śarai rathagataḥ kharaḥ // 3.027.005 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ / pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ // 3.027.006 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ / nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ // 3.027.007 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ / paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam // 3.027.008 śarajālāvṛtaḥ sūryo na tadā sma prakāśate / anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ // 3.027.009 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / ājaghāna raṇe rāmaṃ totrair iva mahādvipam // 3.027.010 taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam / dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam // 3.027.011 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam / dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā // 3.027.012 tataḥ sūryanikāśena rathena mahatā kharaḥ / āsasāda raṇe rāmaṃ pataṅga iva pāvakam // 3.027.013 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ / kharaś ciccheda rāmasya darśayan pāṇilāghavam // 3.027.014 sa punas tv aparān sapta śarān ādāya varmaṇi / nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān // 3.027.015 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ / papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ // 3.027.016 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ / rarāja samare rāmo vidhūmo 'gnir iva jvalan // 3.027.017 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ / cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ // 3.027.018 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā / varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // 3.027.019 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ / ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam // 3.027.020 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ / jagāma dharaṇīṃ sūryo devatānām ivājñayā // 3.027.021 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ / vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ // 3.027.022 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ / viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam // 3.027.023 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave / mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān // 3.027.024 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat / tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // 3.027.025 tataḥ paścān mahātejā nārācān bhāskaropamān / jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān // 3.027.026 tato 'sya yugam ekena caturbhiś caturo hayān / ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ // 3.027.027 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ / dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ // 3.027.028.1 chittvā vajranikāśena rāghavaḥ prahasann iva / trayodaśenendrasamo bibheda samare kharam // 3.027.028.2 prabhagnadhanvā viratho hatāśvo hatasārathiḥ / gadāpāṇir avaplutya tasthau bhūmau kharas tadā // 3.027.029 tat karma rāmasya mahārathasya ; sametya devāś ca maharṣayaś ca / apūjayan prāñjalayaḥ prahṛṣṭās ; tadā vimānāgragatāḥ sametāḥ // 3.027.030 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam / mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt // 3.028.001 gajāśvarathasaṃbādhe bale mahati tiṣṭhatā / kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam // 3.028.002 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt / trayāṇām api lokānām īśvaro 'pi na tiṣṭhati // 3.028.003 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara / tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam // 3.028.004 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate / bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva // 3.028.005 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ / kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa // 3.028.006 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ / aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ // 3.028.007 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ / ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // 3.028.008 nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam / saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara // 3.028.009 pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām / aham āsādito rājā prāṇān hantuṃ niśācara // 3.028.010 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ / vidārya nipatiṣyanti valmīkam iva pannagāḥ // 3.028.011 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ / tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // 3.028.012 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ / nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā // 3.028.013 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama / adya te pātayiṣyāmi śiras tālaphalaṃ yathā // 3.028.014 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ / pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ // 3.028.015 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja / ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // 3.028.016 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ / kathayanti na te kiṃ cit tejasā svena garvitāḥ // 3.028.017 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ / nirarthakaṃ vikatthante yathā rāma vikatthase // 3.028.018 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati / mṛtyukāle hi saṃprāpte svayam aprastave stavam // 3.028.019 sarvathā tu laghutvaṃ te katthanena vidarśitam / suvarṇapratirūpeṇa tapteneva kuśāgninā // 3.028.020 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam / dharādharam ivākampyaṃ parvataṃ dhātubhiś citam // 3.028.021 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava / trayāṇām api lokānāṃ pāśahasta ivāntakaḥ // 3.028.022 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham / astaṃ gacched dhi savitā yuddhavighras tato bhavet // 3.028.023 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te / tvadvināśāt karomy adya teṣām aśrupramārjanam // 3.028.024 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām / kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā // 3.028.025 kharabāhupramuktā sā pradīptā mahatī gadā / bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ // 3.028.026 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā / antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ // 3.028.027 sā viśīrṇā śarair bhinnā papāta dharaṇītale / gadāmantrauṣadhibalair vyālīva vinipātitā // 3.028.028 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ / smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt // 3.029.001 etat te balasarvasvaṃ darśitaṃ rākṣasādhama / śaktihīnataro matto vṛthā tvam upagarjitam // 3.029.002 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā / abhidhānapragalbhasya tava pratyayaghātinī // 3.029.003 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam / rākṣasānāṃ karomīti mithyā tad api te vacaḥ // 3.029.004 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ / prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // 3.029.005 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam / vidāritasya madbāṇair mahī pāsyati śoṇitam // 3.029.006 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ / svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva // 3.029.007 pravṛddhanidre śayite tvayi rākṣasapāṃsane / bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime // 3.029.008 janasthāne hatasthāne tava rākṣasamaccharaiḥ / nirbhayā vicariṣyanti sarvato munayo vane // 3.029.009 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ / bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ // 3.029.010 adya śokarasajñās tā bhaviṣyanti niśācara / anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ // 3.029.011 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka / tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ // 3.029.012 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe / kharo nirbhartsayām āsa roṣāt kharatara svanaḥ // 3.029.013 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ / vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase // 3.029.014 kālapāśaparikṣiptā bhavanti puruṣā hi ye / kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ // 3.029.015 evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ / sa dadarśa mahāsālam avidūre niśācaraḥ // 3.029.016 raṇe praharaṇasyārthe sarvato hy avalokayan / sa tam utpāṭayām āsa saṃdṛśya daśanacchadam // 3.029.017 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ / rāmam uddiśya cikṣepa hatas tvam iti cābravīt // 3.029.018 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān / roṣam āhārayat tīvraṃ nihantuṃ samare kharam // 3.029.019 jātasvedas tato rāmo roṣād raktāntalocanaḥ / nirbibheda sahasreṇa bāṇānāṃ samare kharam // 3.029.020 tasya bāṇāntarād raktaṃ bahu susrāva phenilam / gireḥ prasravaṇasyeva toyadhārāparisravaḥ // 3.029.021 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge / matto rudhiragandhena tam evābhyadravad drutam // 3.029.022 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam / apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ // 3.029.023 tataḥ pāvakasaṃkāśaṃ badhāya samare śaram / kharasya rāmo jagrāha brahmadaṇḍam ivāparam // 3.029.024 sa tad dattaṃ maghavatā surarājena dhīmatā / saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati // 3.029.025 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ / rāmeṇa dhanur udyamya kharasyorasi cāpatat // 3.029.026 sa papāta kharo bhūmau dahyamānaḥ śarāgninā / rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // 3.029.027 sa vṛtra iva vajreṇa phenena namucir yathāa / balo vendrāśanihato nipapāta hataḥ kharaḥ // 3.029.028 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ / sabhājya muditā rāmam idaṃ vacanam abruvan // 3.029.029 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ / śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ // 3.029.030 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ / eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām // 3.029.031 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja / sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ // 3.029.032 etasminn antare vīro lakṣmaṇaḥ saha sītayā / giridurgād viniṣkramya saṃviveśāśramaṃ sukhī // 3.029.033 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ / praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ // 3.029.034 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham / babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje // 3.029.035 tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa / hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām // 3.030.001 dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe / dṛṣṭvā punar mahānādaṃ nanāda jaladopamā // 3.030.002 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram / jagāma paramaudvignā laṅkāṃ rāvaṇapālitām // 3.030.003 sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ / upopaviṣṭaṃ sacivair marudbhir iva vāsavam // 3.030.004 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane / rukmavedigataṃ prājyaṃ jvalantam iva pāvakam // 3.030.005 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / ajeyaṃ samare śūraṃ vyāttānanam ivāntakam // 3.030.006 devāsuravimardeṣu vajrāśanikṛtavraṇam / airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ // 3.030.007 viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam / viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam // 3.030.008 snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam / subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam // 3.030.009 viṣṇucakranipātaiś ca śataśo devasaṃyuge / āhatāṅgaṃ samastaiś ca devapraharaṇais tathā // 3.030.010 akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam / kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam // 3.030.011 ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam / sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā // 3.030.012 purīṃ bhogavatīṃ gatvā parājitya ca vāsukim / takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ // 3.030.013 kailāsaṃ parvataṃ gatvā vijitya naravāhanam / vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ // 3.030.014 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam / vināśayati yaḥ krodhād devodyānāni vīryavān // 3.030.015 candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau / nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ // 3.030.016 daśavarṣasahasrāṇi tapas taptvā mahāvane / purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // 3.030.017 devadānavagandharvapiśācapatagoragaiḥ / abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte // 3.030.018 mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ / havirdhāneṣu yaḥ somam upahanti mahābalaḥ // 3.030.019 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam / karkaśaṃ niranukrośaṃ prajānām ahite ratam // 3.030.020.1 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham // 3.030.020.2 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam / taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam // 3.030.021.1 rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam // 3.030.021.2 tam abravīd dīptaviśālalocanaṃ ; pradarśayitvā bhayamohamūrchitā / sudāruṇaṃ vākyam abhītacāriṇī ; mahātmanā śūrpaṇakhā virūpitā // 3.030.022 tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam / amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt // 3.031.001 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ / samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase // 3.031.002 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim / lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ // 3.031.003 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ / sa tu vai saha rājyena taiś ca kāryair vinaśyati // 3.031.004 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam / varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // 3.031.005 ye na rakṣanti viṣayam asvādhīnā narādhipaḥ / te na vṛddhyā prakāśante girayaḥ sāgare yathā // 3.031.006 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ / ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi // 3.031.007 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara / asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ // 3.031.008 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ / cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ // 3.031.009 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam / svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase // 3.031.010 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ // 3.031.011 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ / dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā // 3.031.012 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa / viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase // 3.031.013 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham / vyasane sarvabhūtāni nābhidhāvanti pārthivam // 3.031.014 atimāninam agrāhyam ātmasaṃbhāvitaṃ naram / krodhanaṃ vyasane hanti svajano 'pi narādhipam // 3.031.015 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca / kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati // 3.031.016 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ / na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ // 3.031.017 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā / evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ // 3.031.018 apramattaś ca yo rājā sarvajño vijitendriyaḥ / kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram // 3.031.019 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā / vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ // 3.031.020 tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ / yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ // 3.031.021 parāvamantā viṣayeṣu saṃgato ; nadeśa kālapravibhāga tattvavit / ayuktabuddhir guṇadoṣaniścaye ; vipannarājyo na cirād vipatsyate // 3.031.022 iti svadoṣān parikīrtitāṃs tayā ; samīkṣya buddhyā kṣaṇadācareśvaraḥ / dhanena darpeṇa balena cānvito ; vicintayām āsa ciraṃ sa rāvaṇaḥ // 3.031.023 tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ / amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ // 3.032.001 kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ / kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram // 3.032.002 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ / kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā // 3.032.003 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā / tato rāmaṃ yathānyāyam ākhyātum upacakrame // 3.032.004 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ / kandarpasamarūpaś ca rāmo daśarathātmajaḥ // 3.032.005 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam / dīptān kṣipati nārācān sarpān iva mahāviṣān // 3.032.006 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam / na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge // 3.032.007 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ / indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ // 3.032.008 rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa / nihatāni śarais tīkṣṇais tenaikena padātinā // 3.032.009 ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ / ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ // 3.032.010 ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā / strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā // 3.032.011 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ / anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān // 3.032.012 amarṣī durjayo jetā vikrānto buddhimān balī / rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ // 3.032.013 rāmasya tu viśālākṣī dharmapatnī yaśasvinī / sītā nāma varārohā vaidehī tanumadhyamā // 3.032.014 naiva devī na gandharvā na yakṣī na ca kiṃnarī / tathārūpā mayā nārī dṛṣṭapūrvā mahītale // 3.032.015 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet / atijīvet sa sarveṣu lokeṣv api puraṃdarāt // 3.032.016 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi / tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ // 3.032.017 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām / bhāryārthe tu tavānetum udyatāhaṃ varānanām // 3.032.018 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām / manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi // 3.032.019 yadi tasyām abhiprāyo bhāryārthe tava jāyate / śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // 3.032.020 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara / vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ // 3.032.021 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham / hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // 3.032.022 rocate yadi te vākyaṃ mamaitad rākṣaseśvara / kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava // 3.032.023 niśamya rāmeṇa śarair ajihmagair ; hatāñ janasthānagatān niśācarān / kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ ; tvam adya kṛtyaṃ pratipattum arhasi // 3.032.024 tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam / sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // 3.033.001 tat kāryam anugamyātha yathāvad upalabhya ca / doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam // 3.033.002 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ / sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha // 3.033.003 yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ / sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti // 3.033.004 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ / rathaṃ saṃyojayām āsa tasyābhimatam uttamam // 3.033.005 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam / piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ // 3.033.006 meghapratimanādena sa tena dhanadānujaḥ / rākṣasādhipatiḥ śrīmān yayau nadanadīpatim // 3.033.007 sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ / snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ // 3.033.008 daśāsyo viṃśatibhujo darśanīya paricchadaḥ / tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ // 3.033.009 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ / vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare // 3.033.010 saśailaṃ sāgarānūpaṃ vīryavān avalokayan / nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // 3.033.011 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ / viśālair āśramapadair vedimadbhiḥ samāvṛtam // 3.033.012 kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam / sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ // 3.033.013 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ / nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ // 3.033.014 jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam / ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ // 3.033.015 divyābharaṇamālyābhir divyarūpābhir āvṛtam / krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ // 3.033.016 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam / devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ // 3.033.017 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam / vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā // 3.033.018 pāṇḍurāṇi viśālāni divyamālyayutāni ca / tūryagītābhijuṣṭāni vimānāni samantataḥ // 3.033.019 tapasā jitalokānāṃ kāmagāny abhisaṃpatan / gandharvāpsarasaś caiva dadarśa dhanadānujaḥ // 3.033.020 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ / vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca // 3.033.021 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca / takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām // 3.033.022 puṣpāṇi ca tamālasya gulmāni maricasya ca / muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // 3.033.023 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā / kāñcanāni ca śailāni rājatāni ca sarvaśaḥ // 3.033.024 prasravāṇi manojñāni prasannāni hradāni ca / dhanadhānyopapannāni strīratnair āvṛtāni ca // 3.033.025 hastyaśvarathagāḍhāni nagarāṇy avalokayan / taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam // 3.033.026 anūpaṃ sindhurājasya dadarśa tridivopamam / tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam // 3.033.027 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ / yasya hastinam ādāya mahākāyaṃ ca kaccapam // 3.033.028.1 bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ // 3.033.028.2 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ / suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ // 3.033.029 tatra vaikhānasā māṣā vālakhilyā marīcipāḥ / ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ // 3.033.030 teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām / jagāmādāya vegena tau cobhau gajakacchapau // 3.033.031 ekapādena dharmātmā bhakṣayitvā tad āmiṣam / niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ // 3.033.032.1 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // 3.033.032.2 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ / amṛtānayanārthaṃ vai cakāra matimān matim // 3.033.033 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam / mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ // 3.033.034 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam / nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ // 3.033.035 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ / dadarśāśramam ekānte puṇye ramye vanāntare // 3.033.036 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam / dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ // 3.033.037 sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā / tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ // 3.033.038 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ / ārto 'smi mama cārtasya bhavān hi paramā gatiḥ // 3.034.001 jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama / dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me // 3.034.002 triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ / anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ // 3.034.003 vasanti manniyogena adhivāsaṃ ca rākṣasaḥ / bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ // 3.034.004 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām // 3.034.005 te tv idānīṃ janasthāne vasamānā mahābalāḥ / saṃgatāḥ param āyattā rāmeṇa saha saṃyuge // 3.034.006 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani / anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ // 3.034.007 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / nihatāni śarais tīkṣṇair mānuṣeṇa padātinā // 3.034.008 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ / hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ // 3.034.009 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ / sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ // 3.034.010 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ / tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ // 3.034.011 yena vairaṃ vināraṇye sattvam āśritya kevalam / karṇanāsāpahāreṇa bhaginī me virūpitā // 3.034.012 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām / ānayiṣyāmi vikramya sahāyas tatra me bhava // 3.034.013 tvayā hy ahaṃ sahāyena pārśvasthena mahābala / bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // 3.034.014 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa / vīrye yuddhe ca darpe ca na hy asti sadṛśas tava // 3.034.015 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara / śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama // 3.034.016 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / āśrame tasya rāmasya sītāyāḥ pramukhe cara // 3.034.017 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam / gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // 3.034.018 tatas tayor apāye tu śūnye sītāṃ yathāsukham / nirābādho hariṣyāmi rāhuś candraprabhām iva // 3.034.019 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite / visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā // 3.034.020 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ / śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca // 3.034.021 sa rāvaṇaṃ trastaviṣaṇṇacetā ; mahāvane rāmaparākramajñaḥ / kṛtāñjalis tattvam uvāca vākyaṃ ; hitaṃ ca tasmai hitam ātmanaś ca // 3.034.022 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ / pratyuvāca mahāprājño mārīco rākṣaseśvaram // 3.035.001 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ // 3.035.002 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam / ayuktacāraś capalo mahendravaruṇopamam // 3.035.003 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām / api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ // 3.035.004 api te jīvitāntāya notpannā janakātmajā / api sītā nimittaṃ ca na bhaved vyasanaṃ mahat // 3.035.005 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam / na vinaśyet purī laṅkā tvayā saha sarākṣasā // 3.035.006 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ / ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ // 3.035.007 na ca pitrā parityakto nāmaryādaḥ kathaṃ cana / na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ // 3.035.008 na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ / na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ // 3.035.009 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam / kariṣyāmīti dharmātmā tataḥ pravrajito vanam // 3.035.010 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca / hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam // 3.035.011 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ / anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi // 3.035.012 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ / rājā sarvasya lokasya devānām iva vāsavaḥ // 3.035.013 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā / icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ // 3.035.014 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe / rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi // 3.035.015 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam / cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam // 3.035.016 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ / nātyāsādayituṃ tāta rāmāntakam ihārhasi // 3.035.017 aprameyaṃ hi tat tejo yasya sā janakātmajā / na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane // 3.035.018 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā / dīptasyeva hutāśasya śikhā sītā sumadhyamā // 3.035.019 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa / dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam // 3.035.020.1 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham // 3.035.020.2 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ / mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ // 3.035.021 doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam / ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ // 3.035.022.1 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi // 3.035.022.2 ahaṃ tu manye tava na kṣamaṃ raṇe ; samāgamaṃ kosalarājasūnunā / idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ ; kṣamaṃ ca yuktaṃ ca niśācarādhipa // 3.035.023 kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām / balaṃ nāgasahasrasya dhārayan parvatopamaḥ // 3.036.001 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ / bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ // 3.036.002.1 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // 3.036.002.2 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ / svayaṃ gatvā daśarathaṃ narendram idam abravīt // 3.036.003 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ / mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // 3.036.004 ity evam ukto dharmātmā rājā daśarathas tadā / pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // 3.036.005 ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ / kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati // 3.036.006.1 badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // 3.036.006.2 ity evam uktaḥ sa munī rājānaṃ punar abravīt / rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // 3.036.007 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe / gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ // 3.036.008 ity evam uktvā sa munis tam ādāya nṛpātmajam / jagāma paramaprīto viśvāmitraḥ svam āśramam // 3.036.009 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam / babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // 3.036.010 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ / ekavastradharo dhanvī śikhī kanakamālayā // 3.036.011 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā / adṛśyata tadā rāmo bālacandra ivoditaḥ // 3.036.012 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ / balī dattavaro darpād ājagāma tadāśramam // 3.036.013 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ / māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha // 3.036.014 avajānann ahaṃ mohād bālo 'yam iti rāghavam / viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // 3.036.015 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ / tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // 3.036.016 rāmasya śaravegena nirasto bhrāntacetanaḥ / pātito 'haṃ tadā tena gambhīre sāgarāmbhasi // 3.036.017.1 prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // 3.036.017.2 evam asmi tadā muktaḥ sahāyās te nipātitāḥ / akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // 3.036.018 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham / kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // 3.036.019 krīḍā ratividhijñānāṃ samājotsavaśālinām / rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // 3.036.020 harmyaprāsādasaṃbādhāṃ nānāratnavibhūuṣitām / drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // 3.036.021 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt / parapāpair vinaśyanti matsyā nāgahrade yathā // 3.036.022 divyacandanadigdhāṅgān divyābharaṇabhūṣitān / drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // 3.036.023 hṛtadārān sadārāṃś ca daśavidravato diśaḥ / hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // 3.036.024 śarajālaparikṣiptām agnijvālāsamāvṛtām / pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // 3.036.025 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ / bhava svadāranirataḥ svakulaṃ rakṣarākṣasa // 3.036.026 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam iātmanaḥ / yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam // 3.036.027 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ ; prasahya sītāṃ yadi dharṣayiṣyasi / gamiṣyasi kṣīṇabalaḥ sabāndhavo ; yamakṣayaṃ rāmaśarāttajīvitaḥ // 3.036.028 evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge / idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram // 3.037.001 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ / sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam // 3.037.002 dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ / vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ // 3.037.003 agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa / atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan // 3.037.004 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ / rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan // 3.037.005 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān / tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam // 3.037.006 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ / āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // 3.037.007 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham / tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam // 3.037.008 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam / tāpaso 'yam iti jñātvā pūrvavairam anusmaran // 3.037.009 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ / jighāṃsur akṛtaprajñas taṃ prahāram anusmaran // 3.037.010 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ / vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ // 3.037.011 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ / ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ // 3.037.012 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā / samutkrāntas tato muktas tāv ubhau rākṣasau hatau // 3.037.013 śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam / iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ // 3.037.014 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram / gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam // 3.037.015 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa / rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me // 3.037.016 rāmam eva hi paśyāmi rahite rākṣaseśvara / dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // 3.037.017 rakārādīni nāmāni rāmatrastasya rāvaṇa / ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me // 3.037.018 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam / raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa // 3.037.019.1 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi // 3.037.019.2 idaṃ vaco bandhuhitārthinā mayā ; yathocyamānaṃ yadi nābhipatsyase / sabāndhavas tyakṣyasi jīvitaṃ raṇe ; hato 'dya rāmeṇa śarair ajihmagaiḥ // 3.037.020 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ / ukto na pratijagrāha martukāma ivauṣadham // 3.038.001 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ / abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ // 3.038.002 yat kilaitad ayuktārthaṃ mārīca mayi kathyate / vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare // 3.038.003 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge / pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ // 3.038.004 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā / strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ // 3.038.005 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ / prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau // 3.038.006 evaṃ me niścitā buddhir hṛdi mārīca vartate / na vyāvartayituṃ śakyā sendrair api surāsuraiḥ // 3.038.007 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi / apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścane // 3.038.008 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā / udyatāñjalinā rājño ya icched bhūtim ātmanaḥ // 3.038.009 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam / upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ // 3.038.010 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate / nābhinandati tad rājā mānārho mānavarjitam // 3.038.011 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ / agner indrasya somasya yamasya varuṇasya ca // 3.038.012.1 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām // 3.038.012.2 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ / tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ // 3.038.013 abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam / guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa // 3.038.014.1 asmiṃs tu sa bhavān kṛtye sāhāryyaṃ kartum arhasi // 3.038.014.2 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi // 3.038.015 tvāṃ tu māyā mṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā / ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī // 3.038.016 apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham / ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva // 3.038.017 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa / rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata // 3.038.018 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye / prāpya sītām ayuddhena vañcayitvā tu rāghavam // 3.038.019.1 laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā // 3.038.019.2 etat kāryam avaśyaṃ me balād api kariṣyasi / rājño hi pratikūlastho na jātu sukham edhate // 3.038.020 āsādyā taṃ jīvitasaṃśayas te ; mṛtyur dhruvo hy adya mayā virudhya / etad yathāvat parigṛhya buddhyā ; yad atra pathyaṃ kuru tat tathā tvam // 3.038.021 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ / abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam // 3.039.001 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā / saputrasya sarāṣṭrasya sāmātyasya niśācara // 3.039.002 kas tvayā sukhinā rājan nābhinandati pāpakṛt / kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ // 3.039.003 śatravas tava suvyaktaṃ hīnavīryā niśācara / icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // 3.039.004 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā / yas tvām icchati naśyantaṃ svakṛtena niśācara // 3.039.005 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa / ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // 3.039.006 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ / nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // 3.039.007 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara / svāmiprasādāt sacivāḥ prāpnuvanti niśācara // 3.039.008 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa / vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ // 3.039.009 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara / tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ // 3.039.010 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara / na cāpi pratikūlena nāvinītena rākṣasa // 3.039.011 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai / viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā // 3.039.012 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ / pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ // 3.039.013 svāminā pratikūlena prajās tīkṣṇena rāvaṇa / rakṣyamāṇā na vardhante meṣā gomāyunā yathā // 3.039.014 avaśyaṃ vinaśiṣyanti sarve rāvaṇarākṣasāḥ / yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // 3.039.015 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā / atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi // 3.039.016 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati / anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // 3.039.017 darśanād eva rāmasya hataṃ mām upadhāraya / ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam // 3.039.018 ānayiṣyāmi cet sītām āśramāt sahito mayā / naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ // 3.039.019 nivāryamāṇas tu mayā hitaiṣiṇā ; na mṛṣyase vākyam idaṃ niśācara / paretakalpā hi gatāyuṣo narā ; hitaṃ na gṛhṇanti suhṛdbhir īritam // 3.039.020 evam uktvā tu paruṣaṃ mārīco rāvaṇo tataḥ / gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // 3.040.001 dṛṣṭāś cāhaṃ punas tena śaracāpāsidhāriṇā / madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me // 3.040.002 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani / eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācaraḥ // 3.040.003 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ / pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt // 3.040.004 etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam / idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ // 3.040.005 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ / mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ // 3.040.006 tato rāvaṇamārīcau vimānam iva taṃ ratham / āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt // 3.040.007 tathaiva tatra paśyantau pattanāni vanāni ca / girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca // 3.040.008 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ / dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ // 3.040.009 avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt / haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt // 3.040.010 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam / kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ // 3.040.011 sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā / mṛgo bhūtvāśramadvāri rāmasya vicacāra ha // 3.040.012 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ / raktapadmotpalamukha indranīlotpalaśravāḥ // 3.040.013 kiṃ cid abhyunnata grīva indranīlanibhodaraḥ / madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ // 3.040.014 vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ / indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ // 3.040.015 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ / kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ // 3.040.016 vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat / manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ // 3.040.017 pralobhanārthaṃ vaidehyā nānādhātuvicitritam / vicaran gacchate samyak śādvalāni samantataḥ // 3.040.018 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ / viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha // 3.040.019 kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ / samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā // 3.040.020 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ / rāmāśramapadābhyāśe vicacāra yathāsukham // 3.040.021 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ / gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // 3.040.022 vikrīḍaṃś ca punar bhūmau punar eva niṣīdati / āśramadvāram āgamya mṛgayūthāni gacchati // 3.040.023 mṛgayūthair anugataḥ punar eva nivartate / sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ // 3.040.024 paribhramati citrāṇi maṇḍalāni viniṣpatan / samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // 3.040.025 upagamya samāghrāya vidravanti diśo daśa / rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ // 3.040.026 pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan / tasminn eva tataḥ kāle vaidehī śubhalocanā // 3.040.027 kusumāpacaye vyagrā pādapān atyavartata / karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā // 3.040.028 kusumāny apacinvantī cacāra rucirānanā / anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam // 3.040.029.1 muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā // 3.040.029.2 taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham / vismayotphullanayanā sasnehaṃ samudaikṣata // 3.040.030 sa ca tāṃ rāma dayitāṃ paśyan māyāmayo mṛgaḥ / vicacāra tatas tatra dīpayann iva tad vanam // 3.040.031 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam / vismayaṃ paramaṃ sītā jagāma janakātmajā // 3.040.032 sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī / hemarājata varṇābhyāṃ pārśvābhyām upaśobhitam // 3.041.001 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī / bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // 3.041.002 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau / vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // 3.041.003 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt / tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam // 3.041.004 caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane / anena nihatā rāma rājānaḥ kāmarūpiṇā // 3.041.005 asya māyāvido māyā mṛgarūpam idaṃ kṛtam / bhānumatpuruṣavyāghra gandharvapurasaṃnibham // 3.041.006 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava / jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ // 3.041.007 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā / uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā // 3.041.008 āryaputrābhirāmo 'sau mṛgo harati me manaḥ / ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati // 3.041.009 ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ / mṛgāś caranti sahitāś camarāḥ sṛmarās tathā // 3.041.010 ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kinarās tathā / vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ // 3.041.011 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā / tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ // 3.041.012 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ / dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // 3.041.013 aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā / mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me // 3.041.014 yadi grahaṇam abhyeti jīvann eva mṛgas tava / āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati // 3.041.015 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ / antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati // 3.041.016 bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho / mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati // 3.041.017 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ / ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati // 3.041.018 nihatasyāsya sattvasya jāmbūnadamayatvaci / śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum // 3.041.019 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam / vapuṣā tv asya sattvasya vismayo janito mama // 3.041.020 tena kāñcanaroṃṇā tu maṇipravaraśṛṅgiṇā / taruṇādityavarṇena nakṣatrapathavarcasā // 3.041.021.1 babhūva rāghavasyāpi mano vismayam āgatam // 3.041.021.2 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam / uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ // 3.041.022 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām / rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati // 3.041.023 na vane nandanoddeśe na caitrarathasaṃśraye / kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ // 3.041.024 pratilomānulomāś ca rucirā romarājayaḥ / śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ // 3.041.025 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām / jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām // 3.041.026 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ / kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ // 3.041.027 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham / nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet // 3.041.028 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ / ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane // 3.041.029 dhanāni vyavasāyena vicīyante mahāvane / dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ // 3.041.030 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam / manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa // 3.041.031 arthī yenārthakṛtyena saṃvrajaty avicārayan / tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa // 3.041.032 etasya mṛgaratnasya parārdhye kāñcanatvaci / upavekṣyati vaidehī mayā saha sumadhyamā // 3.041.033 na kādalī na priyakī na praveṇī na cāvikī / bhaved etasya sadṛśī sparśaneneti me matiḥ // 3.041.034 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ / ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau // 3.041.035 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa / māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā // 3.041.036 etena hi nṛśaṃsena mārīcenākṛtātmanā / vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ // 3.041.037 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ / nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ // 3.041.038 purastād iha vātāpiḥ paribhūya tapasvinaḥ / udarastho dvijān hanti svagarbho 'śvatarīm iva // 3.041.039 sa kadā cic cirāl loke āsasāda mahāmunim / agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha // 3.041.040 samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam / utsmayitvā tu bhagavān vātāpim idam abravīt // 3.041.041 tvayāvigaṇya vātāpe paribhūtāś ca tejasā / jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ // 3.041.042 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa / madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // 3.041.043 bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ / iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm // 3.041.044 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana / aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam // 3.041.045 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam / paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām // 3.041.046 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati / apramattena te bhāvyam āśramasthena sītayā // 3.041.047 yāvat pṛṣatam ekena sāyakena nihanmy aham / hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa // 3.041.048 pradakṣiṇenātibalena pakṣiṇā ; jaṭāyuṣā buddhimatā ca lakṣmaṇa / bhavāpramattaḥ pratigṛhya maithilīṃ ; pratikṣaṇaṃ sarvata eva śaṅkitaḥ // 3.041.049 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ / babandhāsiṃ mahātejā jāmbūnadamayatsarum // 3.042.001 tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam / ābadhya ca kalāpau dvau jagāmodagravikramaḥ // 3.042.002 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai / babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat // 3.042.003 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ / taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // 3.042.004 avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane / ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana // 3.042.005 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare / daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit // 3.042.006 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam / muhūrtād eva dadṛśe muhur dūrāt prakāśate // 3.042.007 darśanādarśanenaiva so 'pākarṣata rāghavam / āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ // 3.042.008 athāvatasthe suśrāntaś chāyām āśritya śādvale / mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata // 3.042.009 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ / saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī // 3.042.010 tam eva mṛgam uddiśya jvalantam iva pannagam / mumoca jvalitaṃ dīptam astrabrahmavinirmitam // 3.042.011 sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ / mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ // 3.042.012 tālamātram athotpatya nyapatat sa śarāturaḥ / vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ // 3.042.013.1 mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum // 3.042.013.2 saṃprāptakālam ājñāya cakāra ca tataḥ svaram / sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca // 3.042.014 tena marmaṇi nirviddhaḥ śareṇānupamena hi / mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ // 3.042.015.1 cakre sa sumahākāyo mārīco jīvitaṃ tyajan // 3.042.015.2 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ / hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ // 3.042.016 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam / jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran // 3.042.017 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram / mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet // 3.042.018 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati / iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ // 3.042.019 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam / rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram // 3.042.020 nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ / tvaramāṇo janasthānaṃ sasārābhimukhas tadā // 3.042.021 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane / uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam // 3.043.001 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate / krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam // 3.043.002 ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi / taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // 3.043.003 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam / na jagāma tathoktas tu bhrātur ājñāya śāsanam // 3.043.004 tam uvāca tatas tatra kupitā janakātmajā / saumitre mitrarūpeṇa bhrātus tvam asi śatruvat // 3.043.005 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase / icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte // 3.043.006 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te / tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim // 3.043.007 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet / kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ // 3.043.008 iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām / abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva // 3.043.009 devi devamanuṣyeṣu gandharveṣu patatriṣu / rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca // 3.043.010 dānaveṣu ca ghoreṣu na sa vidyeta śobhane / yo rāmaṃ pratiyudhyeta samare vāsavopamam // 3.043.011 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi / na tvām asmin vane hātum utsahe rāghavaṃ vinā // 3.043.012 anivāryaṃ balaṃ tasya balair balavatām api / tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // 3.043.013 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam / āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam // 3.043.014 na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ / gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ // 3.043.015 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā / rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe // 3.043.016 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ / kharasya nidhane devi janasthānavadhaṃ prati // 3.043.017 rākṣasā vidhinā vāco visṛjanti mahāvane / hiṃsāvihārā vaidehi na cintayitum arhasi // 3.043.018 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā / abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam // 3.043.019 anārya karuṇārambha nṛśaṃsa kulapāṃsana / ahaṃ tava priyaṃ manye tenaitāni prabhāṣase // 3.043.020 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet / tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu // 3.043.021 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi / mama hetoḥ praticchannaḥ prayukto bharatena vā // 3.043.022 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam / upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // 3.043.023 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ / rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale // 3.043.024 ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam / abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ // 3.043.025 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama / vākyam apratirūpaṃ tu na citraṃ strīṣu maithili // 3.043.026 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate / vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ // 3.043.027 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ / nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā // 3.043.028 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase / strītvād duṣṭasvabhāvena guruvākye vyavasthitam // 3.043.029 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane / rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ // 3.043.030 nimittāni hi ghorāṇi yāni prādurbhavanti me / api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ // 3.043.031 lakṣmaṇenaivam uktā tu rudatī janakātmajā / pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā // 3.043.032 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa / ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // 3.043.033 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam / na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe // 3.043.034 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā / pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // 3.043.035 tām ārtarūpāṃ vimanā rudantīṃ ; saumitrir ālokya viśālanetrām / āśvāsayām āsa na caiva bhartus ; taṃ bhrātaraṃ kiṃ cid uvāca sītā // 3.043.036 tatas tu sītām abhivādya lakṣmaṇaḥ ; kṛtāñjaliḥ kiṃ cid abhipraṇamya / avekṣamāṇo bahuśaś ca maithilīṃ ; jagāma rāmasya samīpam ātmavān // 3.043.037 tayā paruṣam uktas tu kupito rāghavānujaḥ / sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // 3.044.001 tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ / abhicakrāma vaidehīṃ parivrājakarūpadhṛk // 3.044.002 ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī / vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū // 3.044.003.1 parivrājakarūpeṇa vaidehīṃ samupāgamat // 3.044.003.2 tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane / rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ // 3.044.004 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm / rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ // 3.044.005 tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ / samīkṣya na prakampante na pravāti ca mārutaḥ // 3.044.006 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam / stimitaṃ gantum ārebhe bhayād godāvarī nadī // 3.044.007 rāmasya tv antaraṃ prepsur daśagrīvas tadantare / upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ // 3.044.008 abhavyo bhavyarūpeṇa bhartāram anuśocatīm / abhyavartata vaidehīṃ citrām iva śanaiścaraḥ // 3.044.009 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ / atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm // 3.044.010 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām / āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām // 3.044.011 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm / abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ // 3.044.012 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan / abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ // 3.044.013 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam / vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha // 3.044.014 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini / kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī // 3.044.015 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane / bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī // 3.044.016 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava / viśāle vimale netre raktānte kṛṣṇatārake // 3.044.017 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau / etāv upacitau vṛttau sahitau saṃpragalbhitau // 3.044.018 pīnonnatamukhau kāntau snigdhatālaphalopamau / maṇipravekābharaṇau rucirau te payodharau // 3.044.019 cārusmite cārudati cārunetre vilāsini / mano harasi me rāme nadīkūlam ivāmbhasā // 3.044.020 karāntamitamadhyāsi sukeśī saṃhatastanī / naiva devī na gandharvī na yakṣī na ca kiṃnarī // 3.044.021 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale / iha vāsaś ca kāntāre cittam unmāthayanti me // 3.044.022 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi / rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām // 3.044.023 prāsādāgryāṇi ramyāṇi nagaropavanāni ca / saṃpannāni sugandhīni yuktāny ācarituṃ tvayā // 3.044.024 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane / bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe // 3.044.025 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite / vasūnāṃ vā varārohe devatā pratibhāsi me // 3.044.026 neha gacchantī gandharvā na devā na ca kiṃnarāḥ / rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā // 3.044.027 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā / ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase // 3.044.028 madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām / katham ekā mahāraṇye na bibheṣi vanānane // 3.044.029 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān / ekā carasi kalyāṇi ghorān rākṣasasevitān // 3.044.030 iti praśastā vaidehī rāvaṇena durātmanā / dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam // 3.044.031.1 sarvair atithisatkāraiḥ pūjayām āsa maithilī // 3.044.031.2 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca / abravīt siddham ity eva tadā taṃ saumyadarśanam // 3.044.032 dvijātiveṣeṇa samīkṣya maithilī ; tam āgataṃ pātrakusumbhadhāriṇam / aśakyam uddveṣṭum upāyadarśanān ; nyamantrayad brāhmaṇavad yathāgatam // 3.044.033 iyaṃ bṛsī brāhmaṇa kāmam āsyatām ; idaṃ ca pādyaṃ pratigṛhyatām iti / idaṃ ca siddhaṃ vanajātam uttamaṃ ; tvadartham avyagram ihopabhujyatām // 3.044.034 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ ; narendrapatnīṃ prasamīkṣya maithilīm / prahasya tasyā haraṇe dhṛtaṃ manaḥ ; samarpayām āsa vadhāya rāvaṇaḥ // 3.044.035 tataḥ suveṣaṃ mṛgayā gataṃ patiṃ ; pratīkṣamāṇā sahalakṣmaṇaṃ tadā / nirīkṣamāṇā haritaṃ dadarśa tan ; mahad vanaṃ naiva tu rāmalakṣmaṇau // 3.044.036 rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā / parivrājakarūpeṇa śaśaṃsātmānam ātmanā // 3.045.001 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām / iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt // 3.045.002 duhitā janakasyāhaṃ maithilasya mahātmanaḥ / sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama // 3.045.003 saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane / bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // 3.045.004 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim / abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // 3.045.005 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane / kaikeyī nāma bhartāraṃ mamāryā yācate varam // 3.045.006 pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me / mama pravrājanaṃ bhartur bharatasyābhiṣecanam // 3.045.007.1 dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam // 3.045.007.2 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana / eṣa me jīvitasyānto rāmo yady abhiṣicyate // 3.045.008 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ / ayācatārthair anvarthair na ca yācñāṃ cakāra sā // 3.045.009 mama bhartā mahātejā vayasā pañcaviṃśakaḥ / rāmeti prathito loke guṇavān satyavāk śuciḥ // 3.045.010.1 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ // 3.045.010.2 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam / kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ // 3.045.011 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava / bharatāya pradātavyam idaṃ rājyam akaṇṭakam // 3.045.012 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca / vane pravraja kākutstha pitaraṃ mocayānṛtāt // 3.045.013 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ / cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ // 3.045.014 dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam / etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam // 3.045.015 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān / rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā // 3.045.016 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ / anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // 3.045.017 te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ / vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // 3.045.018 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā / āgamiṣyati me bhartā vanyam ādāya puṣkalam // 3.045.019 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ / ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija // 3.045.020 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ / pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ // 3.045.021 yena vitrāsitā lokāḥ sadevāsurapannagāḥ / ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ // 3.045.022 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm / ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // 3.045.023 bahvīnām uttamastrīṇām āhṛtānām itas tataḥ / sarvāsām eva bhadraṃ te mamāgramahiṣī bhava // 3.045.024 laṅkā nāma samudrasya madhye mama mahāpurī / sāgareṇa parikṣiptā niviṣṭā girimūrdhani // 3.045.025 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi / na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // 3.045.026 pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ / sīte paricariṣyanti bhāryā bhavasi me yadi // 3.045.027 rāvaṇenaivam uktā tu kupitā janakātmajā / pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ // 3.045.028 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim / mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā // 3.045.029 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam / nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā // 3.045.030 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam / pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā // 3.045.031 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām / nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā // 3.045.032 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk / rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa // 3.045.033 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ / āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // 3.045.034 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi / kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi // 3.045.035 akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram / rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // 3.045.036 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi / sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi // 3.045.037.1 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi // 3.045.037.2 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi / kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi // 3.045.038 ayomukhānāṃ śūlānām agre caritum icchasi / rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi // 3.045.039 yad antaraṃ siṃhaśṛgālayor vane ; yad antaraṃ syandanikāsamudrayoḥ / surāgryasauvīrakayor yad antaraṃ ; tad antaraṃ dāśarathes tavaiva ca // 3.045.040 yad antaraṃ kāñcanasīsalohayor ; yad antaraṃ candanavāripaṅkayoḥ / yad antaraṃ hastibiḍālayor vane ; tad antaraṃ daśarathes tavaiva ca // 3.045.041 yad antaraṃ vāyasavainateyayor ; yad antaraṃ madgumayūrayor api / yad antaraṃ sārasagṛdhrayor vane ; tad antaraṃ dāśarathes tavaiva ca // 3.045.042 tasmin sahasrākṣasamaprabhāve ; rāme sthite kārmukabāṇapāṇau / hṛtāpi te 'haṃ na jarāṃ gamiṣye ; vajraṃ yathā makṣikayāvagīrṇam // 3.045.043 itīva tad vākyam aduṣṭabhāvā ; sudṛṣṭam uktvā rajanīcaraṃ tam / gātraprakampād vyathitā babhūva ; vātoddhatā sā kadalīva tanvī // 3.045.044 tāṃ vepamānām upalakṣya sītāṃ ; sa rāvaṇo mṛtyusamaprabhāvaḥ / kulaṃ balaṃ nāma ca karma cātmanaḥ ; samācacakṣe bhayakāraṇārtham // 3.045.045 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram / lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha // 3.046.001 bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini / rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān // 3.046.002 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ / vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ // 3.046.003 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare / dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ // 3.046.004 madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat / kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ // 3.046.005 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham / vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ // 3.046.006 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili / vidravanti paritrastāḥ surāḥ śakrapurogamāḥ // 3.046.007 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ / tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ // 3.046.008 niṣkampapatrās taravo nadyaś ca stimitodakāḥ / bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca // 3.046.009 mama pāre samudrasya laṅkā nāma purī śubhā / saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī // 3.046.010 prākāreṇa parikṣiptā pāṇḍureṇa virājitā / hemakakṣyā purī ramyā vaidūryamaya toraṇā // 3.046.011 hastyaśvarathasaṃbhādhā tūryanādavināditā / sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā // 3.046.012 tatra tvaṃ vasatī sīte rājaputri mayā saha / na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini // 3.046.013 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini / na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ // 3.046.014 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ / mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam // 3.046.015 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā / kariṣyasi viśālākṣi tāpasena tapasvinā // 3.046.016 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam / na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi // 3.046.017 pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi / caraṇenābhihatyeva purūravasam urvaśī // 3.046.018 evam uktā tu vaidehī kruddhā saṃraktalocanā / abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam // 3.046.019 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam / bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // 3.046.020 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ / yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // 3.046.021 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum / na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam // 3.046.022 jīvec ciraṃ vajradharasya hastāc ; chacīṃ pradhṛṣyāpratirūparūpām / na mādṛśīṃ rākṣasadharṣayitvā ; pītāmṛtasyāpi tavāsti mokṣaḥ // 3.046.023 sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān / haste hastaṃ samāhatya cakāra sumahad vapuḥ // 3.047.001 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam / nonmattayā śrutau manye mama vīryaparākramau // 3.047.002 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ / āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // 3.047.003 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam / kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim // 3.047.004 evam uktavatas tasya rāvaṇasya śikhiprabhe / kruddhasya hariparyante rakte netre babhūvatuḥ // 3.047.005 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ / svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ // 3.047.006 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ / daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ // 3.047.007 sa parivrājakacchadma mahākāyo vihāya tat / pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ // 3.047.008 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ / raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm // 3.047.009 sa tām asitakeśāntāṃ bhāskarasya prabhām iva / vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt // 3.047.010 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi / mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ // 3.047.011 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ / naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam // 3.047.012.1 tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // 3.047.012.2 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam / kair guṇair anuraktāsi mūḍhe paṇḍitamānini // 3.047.013 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam / asmin vyālānucarite vane vasati durmatiḥ // 3.047.014 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm / jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva // 3.047.015 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ / ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā // 3.047.016 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam / prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ // 3.047.017 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ / pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ // 3.047.018 tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ / aṅkenādāya vaidehīṃ ratham āropayat tadā // 3.047.019 sā gṛhītāticukrośa rāvaṇena yaśasvinī / rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane // 3.047.020 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva / viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ // 3.047.021 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā / bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā // 3.047.022 hā lakṣmaṇa mahābāho gurucittaprasādaka / hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā // 3.047.023 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan / hriyamāṇām adharmeṇa māṃ rāghava na paśyasi // 3.047.024 nanu nāmāvinītānāṃ vinetāsi paraṃtapa / katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam // 3.047.025 nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam / kālo 'py aṅgī bhavaty atra sasyānām iva paktaye // 3.047.026 sa karma kṛtavān etat kālopahatacetanaḥ / jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi // 3.047.027 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha / hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ // 3.047.028 āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.029 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.030 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.031 daivatāni ca yānty asmin vane vividhapādape / namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // 3.047.032 yāni kāni cid apy atra sattvāni nivasanty uta / sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api // 3.047.033 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm / vivaśāpahṛtā sītā rāvaṇeneti śaṃsata // 3.047.034 viditvā māṃ mahābāhur amutrāpi mahābalaḥ / āneṣyati parākramya vaivasvatahṛtām api // 3.047.035 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama / lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ // 3.047.036 taṃ śabdam avasuptasya jaṭāyur atha śuśruve / niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ // 3.048.001 tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ / vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram // 3.048.002 daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ / jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ // 3.048.003 rājā sarvasya lokasya mahendravaruṇopamaḥ / lokānāṃ ca hite yukto rāmo daśarathātmajaḥ // 3.048.004 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī / sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi // 3.048.005 kathaṃ rājā sthito dharme paradārān parāmṛśet / rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ // 3.048.006.1 nivartaya matiṃ nīcāṃ paradārābhimarśanam // 3.048.006.2 na tat samācared dhīro yat paro 'sya vigarhayet / yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt // 3.048.007 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam / vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana // 3.048.008 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ / dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate // 3.048.009 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara / aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī // 3.048.010 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum / na hi duṣṭātmanām ārya mā vasaty ālaye ciram // 3.048.011 viṣaye vā pure vā te yadā rāmo mahābalaḥ / nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // 3.048.012 yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ / ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā // 3.048.013 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ / yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi // 3.048.014 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā / dahed dahana bhūtena vṛtram indrāśanir yathā // 3.048.015 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase / grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi // 3.048.016 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet / tad annam upabhoktavyaṃ jīryate yad anāmayam // 3.048.017 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi / śarīrasya bhavet khedaḥ kas tat karma samācaret // 3.048.018 ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa / pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ // 3.048.019 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī / tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi // 3.048.020 na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ / hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva // 3.048.021 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā // 3.048.022 asakṛt saṃyuge yena nihatā daityadānavāḥ / nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati // 3.048.023 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau / kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // 3.048.024 na hi me jīvamānasya nayiṣyasi śubhām imām / sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām // 3.048.025 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ / jīvitenāpi rāmasya tathā daśarathasya ca // 3.048.026 tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa / yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara // 3.048.027.1 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt // 3.048.027.2 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā / kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ // 3.049.001 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ / rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ // 3.049.002 sa saṃprahāras tumulas tayos tasmin mahāvane / babhūva vātoddhatayor meghayor gagane yathā // 3.049.003 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā / sapakṣayor mālyavator mahāparvatayor iva // 3.049.004 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ // 3.049.005 sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ / jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge // 3.049.006 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ / cakāra bahudhā gātre vraṇān patagasattamaḥ // 3.049.007 atha krodhād daśagrīvo jagrāha daśamārgaṇān / mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā // 3.049.008 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ / bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ // 3.049.009 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām / acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // 3.049.010 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam / caraṇābhyāṃ mahātejā babhañja patageśvaraḥ // 3.049.011 tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram / pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // 3.049.012 kāñcanoraśchadān divyān piśācavadanān kharān / tāṃś cāsya javasaṃpannāñ jaghāna samare balī // 3.049.013 varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam / maṇihemavicitrāṅgaṃ babhañja ca mahāratham // 3.049.014.1 pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha // 3.049.014.2 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ / aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ // 3.049.015 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam / sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan // 3.049.016 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam / utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ // 3.049.017 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām / gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt // 3.049.018 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa / alpabuddhe harasy enāṃ vadhāya khalu rakṣasām // 3.049.019 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ / viṣapānaṃ pibasy etat pipāsita ivodakam // 3.049.020 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ / śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi // 3.049.021 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase / vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā // 3.049.022 na hi jātu durādharṣau kākutsthau tava rāvaṇa / dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // 3.049.023 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam / taskarācarito mārgo naiṣa vīraniṣevitaḥ // 3.049.024 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / śayiṣyase hato bhūmau yathā bhrātā kharas tathā // 3.049.025 paretakāle puruṣo yat karma pratipadyate / vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat // 3.049.026 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān / kurvīta lokādhipatiḥ svayambhūr bhagavān api // 3.049.027 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ / nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān // 3.049.028 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ / adhirūḍho gajārohi yathā syād duṣṭavāraṇam // 3.049.029 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan / keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ // 3.049.030 sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ / amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ // 3.049.031 saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ / talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ // 3.049.032 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ / vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // 3.049.033 tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān / muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // 3.049.034 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ / rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca // 3.049.035 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ / pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat // 3.049.036 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā / nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ // 3.049.037 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / abhyadhāvata vaidehī svabandhum iva duḥkhitā // 3.049.038 taṃ nīlajīmūtanikāśakalpaṃ ; supāṇḍuroraskam udāravīryam / dadarśa laṅkādhipatiḥ pṛthivyāṃ ; jaṭāyuṣaṃ śāntam ivāgnidāvam // 3.049.039 tatas tu taṃ patrarathaṃ mahītale ; nipātitaṃ rāvaṇavegamarditam / punaḥ pariṣvajya śaśiprabhānanā ; ruroda sītā janakātmajā tadā // 3.049.040 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ / dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt // 3.050.001 sā tu tārādhipamukhī rāvaṇena samīkṣya tam / gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // 3.050.002 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam / avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // 3.050.003 na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ / dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // 3.050.004 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā / susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // 3.050.005 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat / abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ // 3.050.006 tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān / muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // 3.050.007 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane / jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ // 3.050.008 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram / jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam // 3.050.009 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā / kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ // 3.050.010 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ / dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ // 3.050.011 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca / jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ // 3.050.012 taptābharaṇasarvāṅgī pītakauśeyavāsanī / rarāja rājaputrī tu vidyut saudāmanī yathā // 3.050.013 uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ / adhikaṃ paribabhrāja girir dīpa ivāgninā // 3.050.014 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca / padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam // 3.050.015 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham / babhau cādityarāgeṇa tāmram abhram ivātape // 3.050.016 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam / na rarāja vinā rāmaṃ vinālam iva paṅkajam // 3.050.017 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ / sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam // 3.050.018.1 śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam // 3.050.018.2 ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam / sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham // 3.050.019 rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham / śuśubhe na vinā rāmaṃ divā candra ivoditaḥ // 3.050.020 sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam / śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā // 3.050.021 sā padmagaurī hemābhā rāvaṇaṃ janakātmajā / vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā // 3.050.022 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ / babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ // 3.050.023 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ / sītāyā hriyamāṇāyāḥ papāta dharaṇītale // 3.050.024 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ / samādhūtā daśagrīvaṃ punar evābhyavartata // 3.050.025 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam / nakṣatramālāvimalā meruṃ nagam ivottamam // 3.050.026 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam / vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam // 3.050.027 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram / prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // 3.050.028 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā / jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ // 3.050.029 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale / saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt // 3.050.030 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ / vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā // 3.050.031 utpāta vātābhihatā nānādvija gaṇāyutāḥ / mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // 3.050.032 nalinyo dhvastakamalās trastamīnajale carāḥ / sakhīm iva gatotsāhāṃ śocantīva sma maithilīm // 3.050.033 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ / anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ // 3.050.034 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ / sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ // 3.050.035 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ / pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // 3.050.036 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā / yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ // 3.050.037 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan / vitrastakā dīnamukhā rurudur mṛgapotakāḥ // 3.050.038 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ / supravepitagātrāś ca babhūvur vanadevatāḥ // 3.050.039 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām / tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām // 3.050.040 avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam / sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām // 3.050.041.1 jahārātmavināśāya daśagrīvo manasvinām // 3.050.041.2 tatas tu sā cārudatī śucismitā ; vinākṛtā bandhujanena maithilī / apaśyatī rāghavalakṣmaṇāv ubhau ; vivarṇavaktrā bhayabhārapīḍitā // 3.050.042 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā / duḥkhitā paramodvignā bhaye mahati vartinī // 3.051.001 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam / rudatī karuṇaṃ sītā hriyamāṇedam abravīt // 3.051.002 na vyapatrapase nīca karmaṇānena rāvaṇa / jñātvā virahitāṃ yo māṃ corayitvā palāyase // 3.051.003 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā / mamāpavāhito bhartā mṛgarūpeṇa māyayā // 3.051.004.1 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ // 3.051.004.2 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama / viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // 3.051.005 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase / striyāś ca haraṇaṃ nīca rahite ca parasya ca // 3.051.006 kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam / sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ // 3.051.007 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā / kulākrośakaraṃ loke dhik te cāritram īdṛśam // 3.051.008 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi / muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // 3.051.009 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ / sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum // 3.051.010 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana / vane prajvalitasyeva sparśam agner vihaṃgamaḥ // 3.051.011 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa / matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama // 3.051.012.1 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi // 3.051.012.2 yena tvaṃ vyavasāyena balān māṃ hartum icchasi / vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ // 3.051.013 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam / utsahe śatruvaśagā prāṇān dhārayituṃ ciram // 3.051.014 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase / mṛtyukāle yathā martyo viparītāni sevate // 3.051.015 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate / paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam // 3.051.016 yathā cāsmin bhayasthāne na bibheṣe daśānana / vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // 3.051.017 nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm / khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa // 3.051.018 taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām / drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām // 3.051.019 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ / dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // 3.051.020 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa / kva gato lapsyase śarma bhartur mama mahātmanaḥ // 3.051.021 nimeṣāntaramātreṇa vinā bhrātaram āhave / rākṣasā nihatā yena sahasrāṇi caturdaśa // 3.051.022 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī / na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam // 3.051.023 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā / bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha // 3.051.024 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ ; vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm / jahāra pāpas taruṇīṃ viveṣṭatīṃ ; nṛpātmajām āgatagātravepathum // 3.051.025 hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī / dadarśa giriśṛṅgasthān pañcavānarapuṃgavān // 3.052.001 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham / uttarīyaṃ varārohā śubhāny ābharaṇāni ca // 3.052.002.1 mumoca yadi rāmāya śaṃseyur iti maithilī // 3.052.002.2 vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam / saṃbhramāt tu daśagrīvas tat karma na ca buddhivān // 3.052.003 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva / vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ // 3.052.004 sa ca pampām atikramya laṅkām abhimukhaḥ purīm / jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ // 3.052.005 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ / utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām // 3.052.006 vanāni saritaḥ śailān sarāṃsi ca vihāyasā / sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // 3.052.007 timinakraniketaṃ tu varuṇālayam akṣayam / saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram // 3.052.008 saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ / vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ // 3.052.009 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā / etad anto daśagrīva iti siddhās tadābruvan // 3.052.010 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ / praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ // 3.052.011 so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām / saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat // 3.052.012 tatra tām asitāpāṅgīṃ śokamohaparāyaṇām / nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm // 3.052.013 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ / yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ // 3.052.014 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca / yad yad icchet tad evāsyā deyaṃ macchandato yathā // 3.052.015 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam / ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam // 3.052.016 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān / niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan // 3.052.017.1 dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān // 3.052.017.2 sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ / uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ // 3.052.018 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ / janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam // 3.052.019 tatroṣyatāṃ janasthāne śūnye nihatarākṣase / pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ // 3.052.020 balaṃ hi sumahad yan me janasthāne niveśitam / sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ // 3.052.021 tataḥ krodho mamāpūrvo dhairyasyopari vardhate / vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam // 3.052.022 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ / na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum // 3.052.023 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam / rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ // 3.052.024 janasthāne vasadbhis tu bhavadbhī rāmam āśritā / pravṛttir upanetavyā kiṃ karotīti tattvataḥ // 3.052.025 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ / kartavyaś ca sadā yatno rāghavasya vadhaṃ prati // 3.052.026 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani / ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ // 3.052.027 tataḥ priyaṃ vākyam upetya rākṣasā ; mahārtham aṣṭāv abhivādya rāvaṇam / vihāya laṅkāṃ sahitāḥ pratasthire ; yato janasthānam alakṣyadarśanāḥ // 3.052.028 tatas tu sītām upalabhya rāvaṇaḥ ; susaṃprahṛṣṭaḥ parigṛhya maithilīm / prasajya rāmeṇa ca vairam uttamaṃ ; babhūva mohān muditaḥ sa rākṣasaḥ // 3.052.029 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān / ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata // 3.053.001 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ / praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran // 3.053.002 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ / apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam // 3.053.003 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām / vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave // 3.053.004 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām / adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ // 3.053.005 tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ / sa balād darśayām āsa gṛhaṃ devagṛhopamam // 3.053.006 harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam / nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam // 3.053.007 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā / vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ // 3.053.008 divyadundubhinirhrādaṃ taptakāñcanatoraṇam / sopānaṃ kāñcanaṃ citram āruroha tayā saha // 3.053.009 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ / hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ // 3.053.010 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ / daśagrīvaḥ svabhavane prādarśayata maithilīm // 3.053.011 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ / rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām // 3.053.012 darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam / uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām // 3.053.013 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ / varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān // 3.053.014 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām / sahasram ekam ekasya mama kāryapuraḥsaram // 3.053.015 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam / jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī // 3.053.016 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ / tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye // 3.053.017 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama / bhajasva mābhitaptasya prasādaṃ kartum arhasi // 3.053.018 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā / neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // 3.053.019 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu / ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet // 3.053.020 rājyabhraṣṭena dīnena tāpasena gatāyuṣā / kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā // 3.053.021 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava / yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha // 3.053.022 darśane mā kṛthā buddhiṃ rāghavasya varānane / kāsya śaktir ihāgantum api sīte manorathaiḥ // 3.053.023 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ / dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām // 3.053.024 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane / vikrameṇa nayed yas tvāṃ madbāhuparipālitām // 3.053.025 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya / abhiṣekodakaklinnā tuṣṭā ca ramayasva mām // 3.053.026 duṣkṛtaṃ yat purā karma vanavāsena tad gatam / yaś ca te sukṛto dharmas tasyeha phalam āpnuhi // 3.053.027 iha sarvāṇi mālyāni divyagandhāni maithili / bhūṣaṇāni ca mukhyāni tāni seva mayā saha // 3.053.028 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me / vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam // 3.053.029 tatra sīte mayā sārdhaṃ viharasva yathāsukham / vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam // 3.053.030 śokārtaṃ tu varārohe na bhrājati varānane / alaṃ vrīḍena vaidehi dharmalopa kṛtena te // 3.053.031 ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati / etau pādau mayā snigdhau śirobhiḥ paripīḍitau // 3.053.032 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te / nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ // 3.053.033 na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha / evam uktvā daśagrīvo maithilīṃ janakātmajām // 3.053.034 kṛtāntavaśam āpanno mameyam iti manyate // 3.053.035 sā tathoktā tu vaidehī nirbhayā śokakarṣitā / tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata // 3.054.001 rājā daśaratho nāma dharmasetur ivācalaḥ / satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ // 3.054.002 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ / dīrghabāhur viśālākṣo daivataṃ sa patir mama // 3.054.003 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ / lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati // 3.054.004 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt / śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ // 3.054.005 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ / rāghave nirviṣāḥ sarve suparṇe pannagā yathā // 3.054.006 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ / śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // 3.054.007 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa / utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase // 3.054.008 sa te jīvitaśeṣasya rāghavo 'ntakaro balī / paśor yūpagatasyeva jīvitaṃ tava durlabham // 3.054.009 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā / rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam // 3.054.010 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā / sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // 3.054.011 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ / laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati // 3.054.012 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati / yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt // 3.054.013 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ / nirbhayo vīryam āśritya śūnye vasati daṇḍake // 3.054.014 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham / apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge // 3.054.015 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ / tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ // 3.054.016 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama / ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca // 3.054.017 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā / dvijātimantrasaṃpūtā caṇḍālenāvamarditum // 3.054.018 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā / nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa // 3.054.019.1 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ // 3.054.019.2 evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ / rāvaṇaṃ maithilī tatra punar novāca kiṃ cana // 3.054.020 sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam / pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ // 3.054.021 śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini / kālenānena nābhyeṣi yadi māṃ cāruhāsini // 3.054.022.1 tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ // 3.054.022.2 ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ / rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt // 3.054.023 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ / darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ // 3.054.024 vacanād eva tās tasya vikṛtā ghoradarśanāḥ / kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan // 3.054.025 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ / pracālya caraṇotkarṣair dārayann iva medinīm // 3.054.026 aśokavanikāmadhye maithilī nīyatām iti / tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā // 3.054.027 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm / ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // 3.054.028 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ / aśokavanikāṃ jagmur maithilīṃ parigṛhya tām // 3.054.029 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām / sarvakālamadaiś cāpi dvijaiḥ samupasevitām // 3.054.030 sā tu śokaparītāṅgī maithilī janakātmajā / rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā // 3.054.031 na vindate tatra tu śarma maithilī ; virūpanetrābhir atīva tarjitā / patiṃ smarantī dayitaṃ ca devaraṃ ; vicetanābhūd bhayaśokapīḍitā // 3.054.032 rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam / nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata // 3.055.001 tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm / krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ // 3.055.002 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam / cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ // 3.055.003 aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā / svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā // 3.055.004 mārīcena tu vijñāya svaram ālakṣya māmakam / vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi // 3.055.005 sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm / tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati // 3.055.006 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ / kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām // 3.055.007 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ / hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha // 3.055.008 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane / janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ // 3.055.009.1 nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca // 3.055.009.2 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam / ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā // 3.055.010.1 ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ // 3.055.010.2 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ / savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān // 3.055.011 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ / tato lakṣaṇam āyāntaṃ dadarśa vigataprabham // 3.055.012 tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ / viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā // 3.055.013 saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam / vihāya sītāṃ vijane vane rākṣasasevite // 3.055.014 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ / uvāca madhurodarkam idaṃ paruṣam ārtavat // 3.055.015 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām / sītām ihāgataḥ saumya kaccit svasti bhaved iti // 3.055.016 na me 'sti saṃśayo vīra sarvathā janakātmajā / vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ // 3.055.017 aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me / api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe // 3.055.018 idaṃ hi rakṣomṛgasaṃnikāśaṃ ; pralobhya māṃ dūram anuprayātam / hataṃ kathaṃ cin mahatā śrameṇa ; sa rākṣaso 'bhūn mriyamāṇa eva // 3.055.019 manaś ca me dīnam ihāprahṛṣṭaṃ ; cakṣuś ca savyaṃ kurute vikāram / asaṃśayaṃ lakṣmaṇa nāsti sītā ; hṛtā mṛtā vā pathi vartate vā // 3.055.020 sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ / paryapṛcchata dharmātmā vaidehīm āgataṃ vinā // 3.056.001 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha / kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ // 3.056.002 rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ / kva sā duḥkhasahāyā me vaidehī tanumadhyamā // 3.056.003 yāṃ vinā notsahe vīra muhūrtam api jīvitum / kva sā prāṇasahāyā me sītā surasutopamā // 3.056.004 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa / vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām // 3.056.005 kaccij jīvati vaidehī prāṇaiḥ priyatarā mama / kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati // 3.056.006 sītānimittaṃ saumitre mṛte mayi gate tvayi / kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati // 3.056.007 saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī / upasthāsyati kausalyā kaccin saumya na kaikayīm // 3.056.008 yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ / suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa // 3.056.009 yadi mām āśramagataṃ vaidehī nābhibhāṣate / punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // 3.056.010 brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā / tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī // 3.056.011 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī / madviyogena vaidehī vyaktaṃ śocati durmanāḥ // 3.056.012 sarvathā rakṣasā tena jihmena sudurātmanā / vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam // 3.056.013 śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama / trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ // 3.056.014 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane / pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // 3.056.015 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ / taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ // 3.056.016 aho 'smi vyasane magnaḥ sarvathā ripunāśana / kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam // 3.056.017 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ / ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ // 3.056.018 vigarhamāṇo 'nujam ārtarūpaṃ ; kṣudhā śramāc caiva pipāsayā ca / viniḥśvasañ śuṣkamukho viṣaṇṇaḥ ; pratiśrayaṃ prāpya samīkṣya śūnyam // 3.056.019 svam āśramaṃ saṃpravigāhya vīro ; vihāradeśān anusṛtya kāṃś cit / etat tad ity eva nivāsabhūmau ; prahṛṣṭaromā vyathito babhūva // 3.056.020 athāśramād upāvṛttam antarā raghunandanaḥ / paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ // 3.057.001 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm / yadā sā tava viśvāsād vane viharitā mayā // 3.057.002 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa / śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ // 3.057.003 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me / dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi // 3.057.004 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ / bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt // 3.057.005 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ / pracoditas tayaivograis tvatsakāśam ihāgataḥ // 3.057.006 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca / paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam // 3.057.007 sā tam ārtasvaraṃ śrutvā tava snehena maithilī / gaccha gaccheti mām āha rudantī bhayavihvalā // 3.057.008 pracodyamānena mayā gaccheti bahuśas tayā / pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam // 3.057.009 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet / nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam // 3.057.010 vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati / trāhīti vacanaṃ sīte yas trāyet tridaśān api // 3.057.011 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram / visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti // 3.057.012.1 na bhavatyā vyathā kāryā kunārījanasevitā // 3.057.012.2 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā / na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe // 3.057.013.1 jāto vā jāyamāno vā saṃyuge yaḥ parājayet // 3.057.013.2 evam uktā tu vaidehī parimohitacetanā / uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ // 3.057.014 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ / vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi // 3.057.015 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi / krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // 3.057.016 ripuḥ pracchannacārī tvaṃ madartham anugacchasi / rāghavasyāntaraprepsus tathainaṃ nābhipadyase // 3.057.017 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ / krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // 3.057.018 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ / abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ // 3.057.019 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe / anena krodhavākyena maithilyā niḥsṛto bhavān // 3.057.020 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm / kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ // 3.057.021 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ / krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama // 3.057.022 asau hi rākṣasaḥ śete śareṇābhihato mayā / mṛgarūpeṇa yenāham āśramād apavāditaḥ // 3.057.023 vikṛṣya cāpaṃ paridhāya sāyakaṃ ; salīla bāṇena ca tāḍito mayā / mārgīṃ tanuṃ tyajya ca viklavasvaro ; babhūva keyūradharaḥ sa rākṣasaḥ // 3.057.024 śarāhatenaiva tadārtayā girā ; svaraṃ mamālambya sudūrasaṃśravam / udāhṛtaṃ tad vacanaṃ sudāruṇaṃ ; tvam āgato yena vihāya maithilīm // 3.057.025 bhṛśam āvrajamānasya tasyādhovāmalocanam / prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // 3.058.001 upālakṣya nimittāni so 'śubhāni muhur muhuḥ / api kṣemaṃ tu sītāyā iti vai vyājahāra ha // 3.058.002 tvaramāṇo jagāmātha sītādarśanalālasaḥ / śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ // 3.058.003 udbhramann iva vegena vikṣipan raghunandanaḥ / tatra tatroṭajasthānam abhivīkṣya samantataḥ // 3.058.004 dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā / śriyā virahitāṃ dhvastāṃ hemante padminīm iva // 3.058.005 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam / śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam // 3.058.006 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam / dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ // 3.058.007 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati / nilīnāpy atha vā bhīrur atha vā vanam āśritā // 3.058.008 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ / atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā // 3.058.009 yatnān mṛgayamāṇas tu nāsasāda vane priyām / śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate // 3.058.010 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm / babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ // 3.058.011 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā / kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām // 3.058.012 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm / śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī // 3.058.013 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām / janakasya sutā bhīrur yadi jīvati vā na vā // 3.058.014 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm / latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ // 3.058.015 bhramarair upagītaś ca yathā drumavaro hy ayam / eṣa vyaktaṃ vijānāti tilakas tilakapriyām // 3.058.016 aśokaśokāpanuda śokopahatacetasaṃ / tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām // 3.058.017 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī / kathayasva varārohāṃ kāruṣyaṃ yadi te mayi // 3.058.018 yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā / priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me // 3.058.019 atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm / mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet // 3.058.020 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet / tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa // 3.058.021 śārdūla yadi sā dṛṣṭā priyā candranibhānanā / maithilī mama visrabdhaḥ kathayasva na te bhayam // 3.058.022 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe / vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase // 3.058.023 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi / nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // 3.058.024 pītakauśeyakenāsi sūcitā varavarṇini / dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam // 3.058.025 naiva sā nūnam atha vā hiṃsitā cāruhāsinī / kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati // 3.058.026 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ / vibhajyāṅgāni sarvāṇi mayā virahitā priyā // 3.058.027 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam / sā hi campakavarṇābhā grīvā graiveya śobhitā // 3.058.028 komalā vilapantyās tu kāntāyā bhakṣitā śubhā / nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // 3.058.029 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau / mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai // 3.058.030 sārtheneva parityaktā bhakṣitā bahubāndhavā / hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit // 3.058.031 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ / ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam // 3.058.032 kva cid udbhramate vegāt kva cid vibhramate balāt / kva cin matta ivābhāti kāntān veṣaṇatatparaḥ // 3.058.033 sa vanāni nadīḥ śailān giriprasravaṇāni ca / kānanāni ca vegena bhramaty aparisaṃsthitaḥ // 3.058.034 tathā sa gatvā vipulaṃ mahad vanaṃ ; parītya sarvaṃ tv atha maithilīṃ prati / aniṣṭhitāśaḥ sa cakāra mārgaṇe ; punaḥ priyāyāḥ paramaṃ pariśramam // 3.058.035 dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ / rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca // 3.059.001 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ / uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // 3.059.002 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā / kenāhṛtā vā saumitre bhakṣitā kena vā priyā // 3.059.003 vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi / alaṃ te hasitenādya māṃ bhajasva suduḥkhitam // 3.059.004 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ / ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ // 3.059.005 mṛtaṃ śokena mahatā sītāharaṇajena mām / paraloke mahārājo nūnaṃ drakṣyati me pitā // 3.059.006 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ / apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ // 3.059.007 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca / dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā // 3.059.008 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham / mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum // 3.059.009 kva gacchasi varārohe mām utsṛjya sumadhyame / tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ // 3.059.010 itīva vilapan rāmaḥ sītādarśanalālasaḥ / na dadarśa suduḥkhārto rāghavo janakātmajām // 3.059.011 anāsādayamānaṃ taṃ sītāṃ daśarathātmajam / paṅkam āsādya vipulaṃ sīdantam iva kuñjaram // 3.059.012.1 lakṣmaṇo rāmam atyartham uvāca hitakāmyayā // 3.059.012.2 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha / idaṃ ca hi vanaṃ śūra bahukandaraśobhitam // 3.059.013 priyakānanasaṃcārā vanonmattā ca maithilī / sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām // 3.059.014 saritaṃ vāpi saṃprāptā mīnavañjurasevitām / vitrāsayitukāmā vā līnā syāt kānane kva cit // 3.059.015.1 jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha // 3.059.015.2 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe / vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā // 3.059.016.1 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ // 3.059.016.2 evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ / saha saumitriṇā rāmo vicetum upacakrame // 3.059.017.1 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca // 3.059.017.2 nikhilena vicinvantau sītāṃ daśarathātmajau / tasya śailasya sānūni guhāś ca śikharāṇi ca // 3.059.018 nikhilena vicinvantau naiva tām abhijagmatuḥ / vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // 3.059.019 neha paśyāmi saumitre vaidehīṃ parvate śubhe / tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt // 3.059.020 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ / prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām // 3.059.021 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām / evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ // 3.059.022 uvāca dīnayā vācā duḥkhābhihatacetanaḥ / vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ // 3.059.023 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ / na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm // 3.059.024 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ / dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat // 3.059.025 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ / viṣasādāturo dīno niḥśvasyāśītam āyatam // 3.059.026 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ / hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // 3.059.027 taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ / bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ // 3.059.028 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam / apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // 3.059.029 sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt / śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm // 3.060.001.1 api godāvarīṃ sītā padmāny ānayituṃ gatā // 3.060.001.2 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi / nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ // 3.060.002 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt / naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me // 3.060.003 kaṃ nu sā deśam āpannā vaidehī kleśanāśinī / na hi taṃ vedmi vai rāma yatra sā tanumadhyamā // 3.060.004 lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ / rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // 3.060.005 sa tām upasthito rāmaḥ kva sītety evam abravīt // 3.060.006 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api / na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī // 3.060.007 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti / na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // 3.060.008 rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ / dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām // 3.060.009 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ / uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ // 3.060.010 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ / mātaraṃ caiva vaidehyā vinā tām aham apriyam // 3.060.011 yā me rājyavihīnasya vane vanyena jīvataḥ / sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā // 3.060.012 jñātipakṣavihīnasya rājaputrīm apaśyataḥ / manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ // 3.060.013 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim / sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // 3.060.014 evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau / vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // 3.060.015 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale / uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ // 3.060.016 abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa / apinaddhāni vaidehyā mayā dattāni kānane // 3.060.017 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham / kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā // 3.060.018 tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata / yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // 3.060.019 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi / asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ // 3.060.020 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa / yadi nākhyāti me sītām adya candranibhānanām // 3.060.021 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā / dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat // 3.060.022 sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca / saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam // 3.060.023 paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ / bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca // 3.060.024 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ / āvṛtaṃ paśya saumitre sarvato dharaṇītalam // 3.060.025 manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ / bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati // 3.060.026 tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ / babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha // 3.060.027 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam / dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ // 3.060.028 taruṇādityasaṃkāśaṃ vaidūryagulikācitam / viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam // 3.060.029 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam / bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam // 3.060.030 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ / bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe // 3.060.031 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ / apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ // 3.060.032 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ / kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ // 3.060.033 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam / sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ // 3.060.034 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī / na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane // 3.060.035 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa / ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ // 3.060.036 kartāram api lokānāṃ śūraṃ karuṇavedinam / ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // 3.060.037 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam / nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ // 3.060.038 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa / adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca // 3.060.039.1 saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ // 3.060.039.2 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ / kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa // 3.060.040 mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa / niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām // 3.060.041 saṃniruddhagrahagaṇam āvāritaniśākaram / vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam // 3.060.042 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam / dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // 3.060.043 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ / asmin muhūrte saumitre mama drakṣyanti vikramam // 3.060.044 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa / mama cāpaguṇān muktair bāṇajālair nirantaram // 3.060.045 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam / samākulam amaryādaṃ jagat paśyādya lakṣmaṇa // 3.060.046 ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ / kariṣye maithilīhetor apiśācam arākṣasaṃ // 3.060.047 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ / drakṣyanty adya vimuktānām amarṣād dūragāminām // 3.060.048 naiva devā na daiteyā na piśācā na rākṣasāḥ / bhaviṣyanti mama krodhāt trailokye vipraṇāśite // 3.060.049 devadānavayakṣāṇāṃ lokā ye rakṣasām api / bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ // 3.060.050.1 nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ // 3.060.050.2 yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ / nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa // 3.060.051.1 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam // 3.060.051.2 pureva me cārudatīm aninditāṃ ; diśanti sītāṃ yadi nādya maithilīm / sadevagandharvamanuṣya pannagaṃ ; jagat saśailaṃ parivartayāmy aham // 3.060.052 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam / lokānām abhave yuktaṃ sāmvartakam ivānalam // 3.061.001 vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ / hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā // 3.061.002 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ / abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā // 3.061.003 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ / na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi // 3.061.004 candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā / etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ // 3.061.005 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ / kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ // 3.061.006 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ / deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja // 3.061.007 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara / na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam // 3.061.008 naikasya tu kṛte lokān vināśayitum arhasi / yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ // 3.061.009 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ / ko nu dārapraṇāśaṃ te sādhu manyeta rāghava // 3.061.010 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ / nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ // 3.061.011 yena rājan hṛtā sītā tam anveṣitum arhasi / maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ // 3.061.012 samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca / guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha // 3.061.013 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ / yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // 3.061.014 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ / kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi // 3.061.015 śīlena sāmnā vinayena sītāṃ ; nayena na prāpsyasi cen narendra / tataḥ samutsādaya hemapuṅkhair ; mahendravajrapratimaiḥ śaraughaiḥ // 3.061.016 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat / mohena mahatāviṣṭaṃ paridyūnam acetanam // 3.062.001 tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ / rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan // 3.062.002 mahatā tapasā rāma mahatā cāpi karmaṇā / rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ // 3.062.003 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ / rājā devatvam āpanno bharatasya yathā śrutam // 3.062.004 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase / prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati // 3.062.005 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate / ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim // 3.062.006 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ / gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // 3.062.007 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ / ahnā putraśataṃ jajñe tathaivāsya punar hatam // 3.062.008 yā ceyaṃ jagato mātā devī lokanamaskṛtā / asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava // 3.062.009 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam / ādityacandrau grahaṇam abhyupetau mahābalau // 3.062.010 sumahānty api bhūtāni devāś ca puruṣarṣabha / na daivasya pramuñcanti sarvabhūtāni dehinaḥ // 3.062.011 śakrādiṣv api deveṣu vartamānau nayānayau / śrūyete naraśārdūla na tvaṃ vyathitum arhasi // 3.062.012 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha / śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā // 3.062.013 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ / sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ // 3.062.014 tattvato hi naraśreṣṭha buddhyā samanucintaya / buddhyā yuktā mahāprājñā vijānanti śubhāśubhe // 3.062.015 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām / nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate // 3.062.016 mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ / anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ // 3.062.017 buddhiś ca te mahāprājña devair api duranvayā / śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // 3.062.018 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam / ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe // 3.062.019 kiṃ te sarvavināśena kṛtena puruṣarṣabha / tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // 3.062.020 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam / sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ // 3.063.001 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ / avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt // 3.063.002 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa / kenopāyena paśyeyaṃ sītām iti vicintaya // 3.063.003 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt / idam eva janasthānaṃ tvam anveṣitum arhasi // 3.063.004 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam / santīha giridurgāṇi nirdarāḥ kandarāṇi ca // 3.063.005 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ / āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca // 3.063.006 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi / tvadvidho buddhisaṃpannā māhātmāno nararṣabha // 3.063.007 āpatsu na prakampante vāyuvegair ivācalāḥ / ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ // 3.063.008 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram / tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam // 3.063.009 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt // 3.063.010.1 anena sītā vaidehī bhakṣitā nātra saṃśayaḥ // 3.063.010.2 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam / bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham // 3.063.011.1 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ // 3.063.011.2 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram / kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm // 3.063.012 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman / abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam // 3.063.013 yām oṣadhim ivāyuṣmann anveṣasi mahāvane / sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam // 3.063.014 tvayā virahitā devī lakṣmaṇena ca rāghava / hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā // 3.063.015 sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā / vidhvaṃsitarathacchatraḥ pātito dharaṇītale // 3.063.016 etad asya dhanur bhagnam etad asya śarāvaram / ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ // 3.063.017 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ / sītām ādāya vaidehīm utpapāta vihāyasaṃ // 3.063.018.1 rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi // 3.063.018.2 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām / gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ // 3.063.019 ekam ekāyane durge niḥśvasantaṃ kathaṃ cana / samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt // 3.063.020 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ / īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam // 3.063.021 saṃpūrṇam api ced adya pratareyaṃ mahodadhim / so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // 3.063.022 nāsty abhāgyataro loke matto 'smin sacarācare / yeneyaṃ mahatī prāptā mayā vyasanavāgurā // 3.063.023 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ / śete vinihato bhūmau mama bhāgyaviparyayāt // 3.063.024 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ / jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // 3.063.025 nikṛttapakṣaṃ rudhirāvasiktaṃ ; taṃ gṛdhrarājaṃ parirabhya rāmaḥ / kva maithili prāṇasamā mameti ; vimucya vācaṃ nipapāta bhūmau // 3.063.026 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam / saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt // 3.064.001 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ / rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān // 3.064.002 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate / tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // 3.064.003 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ / sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ // 3.064.004 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā / aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā // 3.064.005 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam / sītayā kāni coktāni tasmin kāle dvijottama // 3.064.006 kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ / kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ // 3.064.007 tam udvīkṣyātha dīnātmā vilapantam anantaram / vācātisannayā rāmaṃ jaṭāyur idam abravīt // 3.064.008 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā / māyām āsthāya vipulāṃ vātadurdinasaṃkulām // 3.064.009 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ / sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ // 3.064.010 uparudhyanti me prāṇā dṛṣṭir bhramati rāghava / paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān // 3.064.011 yena yāti muhūrtena sītām ādāya rāvaṇaḥ / vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate // 3.064.012 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat / jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati // 3.064.013 na ca tvayā vyathā kāryā janakasya sutāṃ prati / vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // 3.064.014 asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ / āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam // 3.064.015 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca / ity uktvā durlabhān prāṇān mumoca patageśvaraḥ // 3.064.016 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ / tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ // 3.064.017 sa nikṣipya śiro bhūmau prasārya caraṇau tadā / vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // 3.064.018 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam / rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt // 3.064.019 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham / anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā // 3.064.020 anekavārṣiko yas tu cirakālaṃ samutthitaḥ / so 'yam adya hataḥ śete kālo hi duratikramaḥ // 3.064.021 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me / sītām abhyavapan no vai rāvaṇena balīyasā // 3.064.022 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat / mama hetor ayaṃ prāṇān mumoca patageśvaraḥ // 3.064.023 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ / śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api // 3.064.024 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam / yathā vināśo gṛdhrasya matkṛte ca paraṃtapa // 3.064.025 rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ / pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ // 3.064.026 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam / gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam // 3.064.027 nāthaṃ patagalokasya citām āropayāmy aham / imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // 3.064.028 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ / aparāvartināṃ yā ca yā ca bhūmipradāyinām // 3.064.029 mayā tvaṃ samanujñāto gaccha lokān anuttamān / gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja // 3.064.030 evam uktvā citāṃ dīptām āropya patageśvaram / dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ // 3.064.031 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān / sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // 3.064.032 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ / śakunāya dadau rāmo ramye haritaśādvale // 3.064.033 yat tat pretasya martyasya kathayanti dvijātayaḥ / tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha // 3.064.034 tato godāvarīṃ gatvā nadīṃ naravarātmajau / udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau // 3.064.035 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ ; suduṣkaraṃ karma raṇe nipātitaḥ / maharṣikalpena ca saṃskṛtas tadā ; jagāma puṇyāṃ gatim ātmanaḥ śubhām // 3.064.036 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā / avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // 3.065.001 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau / aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // 3.065.002 gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam / āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // 3.065.003 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam / subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // 3.065.004 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau / krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // 3.065.005 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ / nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // 3.065.006 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ / tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // 3.065.007 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ / abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ // 3.065.008 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ / prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // 3.065.009 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam / mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam // 3.065.010 eṣa vañculako nāma pakṣī paramadāruṇaḥ / āvayor vijayaṃ yuddhe śaṃsann iva vinardati // 3.065.011 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā / saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // 3.065.012 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā / vanasya tasya śabdo 'bhūd divam āpūrayann iva // 3.065.013 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ / dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ // 3.065.014 āsedatus tatas tatra tāv ubhau pramukhe sthitam / vivṛddham aśirogrīvaṃ kabandham udare mukham // 3.065.015 romabhir nicitais tīkṣṇair mahāgirim ivocchritam / nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // 3.065.016 mahāpakṣmeṇa piṅgena vipulenāyatena ca / ekenorasi ghoreṇa nayanenāśudarśinā // 3.065.017 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham / bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // 3.065.018 ghorau bhujau vikurvāṇam ubhau yojanam āyatau / karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān // 3.065.019 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān / sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // 3.065.020 atha tau samatikramya krośamātre dadarśatuḥ / mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // 3.065.021 sa mahābāhur atyarthaṃ prasārya vipulau bhujau / jagrāha sahitāv eva rāghavau pīḍayan balāt // 3.065.022 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau / bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // 3.065.023 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ / kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // 3.065.024 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau / vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // 3.065.025 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ / sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau // 3.065.026.1 mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // 3.065.026.2 tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ / uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // 3.065.027 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama / vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // 3.065.028 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa / tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau // 3.065.029.1 nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa // 3.065.029.2 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire / kālābhipannāḥ sīdanti yathā vālukasetavaḥ // 3.065.030 iti bruvāṇo dṛḍhasatyavikramo ; mahāyaśā dāśarathiḥ pratāpavān / avekṣya saumitrim udagravikramaṃ ; sthirāṃ tadā svāṃ matim ātmanākarot // 3.065.031 tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau / bāhupāśaparikṣiptau kabandho vākyam abravīt // 3.066.001 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau / āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau // 3.066.002 tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā / uvācārtisamāpanno vikrame kṛtaniścayaḥ // 3.066.003 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ / tasmād asibhyām asyāśu bāhū chindāvahe gurū // 3.066.004 tatas tau deśakālajñau khaḍgābhyām eva rāghavau / acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // 3.066.005 dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ / ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ // 3.066.006 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ / khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā // 3.066.007 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ / dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ // 3.066.008 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ / śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ // 3.066.009 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ / asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam // 3.066.010 asya devaprabhāvasya vasato vijane vane / rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau // 3.066.011 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane / āsyenorasi dīptena bhagnajaṅgho viceṣṭase // 3.066.012 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ / uvāca paramaprītas tad indravacanaṃ smaran // 3.066.013 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham / diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau // 3.066.014 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā / tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava // 3.066.015 purā rāma mahābāho mahābalaparākrama / rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam // 3.067.001.1 yathā somasya śakrasya sūryasya ca yathā vapuḥ // 3.067.001.2 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat / ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ // 3.067.002 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā / saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ // 3.067.003 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā / etad eva nṛśaṃsaṃ te rūpam astu vigarhitam // 3.067.004 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti / abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ // 3.067.005 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane / tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham // 3.067.006 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa / indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire // 3.067.007 ahaṃ hi tapasogreṇa pitāmaham atoṣayam / dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat // 3.067.008 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati / ity evaṃ buddhim āsthāya raṇe śakram adharṣayam // 3.067.009 tasya bāhupramuktena vajreṇa śataparvaṇā / sakthinī ca śiraś caiva śarīre saṃpraveśitam // 3.067.010 sa mayā yācyamānaḥ sann ānayad yamasādanam / pitāmahavacaḥ satyaṃ tad astv iti mamābravīt // 3.067.011 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ / vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum // 3.067.012 evam uktas tu me śakro bāhū yojanam āyatau / prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat // 3.067.013 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān / siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ // 3.067.014 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ / chetsyate samare bāhū tadā svargaṃ gamiṣyasi // 3.067.015 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava / śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā // 3.067.016 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha / mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā // 3.067.017 evam uktas tu dharmātmā danunā tena rāghavaḥ / idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ // 3.067.018 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī / niṣkrāntasya janasthānāt saha bhrātrā yathāsukham // 3.067.019 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ / nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe // 3.067.020 śokārtānām anāthānām evaṃ viparidhāvatām / kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām // 3.067.021 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ / bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite // 3.067.022 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā / kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ // 3.067.023 evam uktas tu rāmeṇa vākyaṃ danur anuttamam / provāca kuśalo vaktuṃ vaktāram api rāghavam // 3.067.024 divyam asti na me jñānaṃ nābhijānāmi maithilīm / yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ // 3.067.025 adagdhasya hi vijñātuṃ śaktir asti na me prabho / rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava // 3.067.026 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava / svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam // 3.067.027 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ / tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi // 3.067.028 dagdhas tvayāham avaṭe nyāyena raghunandana / vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ // 3.067.029 tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava / kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ // 3.067.030 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava / sarvān parisṛto lokān purā vai kāraṇāntare // 3.067.031 evam uktau tu tau vīrau kabandhena nareśvarau / giripradaram āsādya pāvakaṃ visasarjatuḥ // 3.068.001 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ / citām ādīpayām āsa sā prajajvāla sarvataḥ // 3.068.002 tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat / medasā pacyamānasya mandaṃ dahati pāvaka // 3.068.003 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ / araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ // 3.068.004 tataś citāyā vegena bhāsvaro virajāmbaraḥ / utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ // 3.068.005 vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare / prabhayā ca mahātejā diśo daśa virājayan // 3.068.006 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt / śṛṇu rāghava tattvena yathā sīmām avāpsyasi // 3.068.007 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate / parimṛṣṭo daśāntena daśābhāgena sevyate // 3.068.008 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ / yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam // 3.068.009 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara / akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan // 3.068.010 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ / bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā // 3.068.011 ṛṣyamūke girivare pampāparyantaśobhite / nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // 3.068.012 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava / adrohāya samāgamya dīpyamāne vibhāvasau // 3.068.013 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ / kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān // 3.068.014 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam / kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati // 3.068.015 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ / bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ // 3.068.016 saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim / kuru rāghava satyena vayasyaṃ vanacāriṇam // 3.068.017 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ / naramāṃsāśināṃ loke naipuṇyād adhigacchati // 3.068.018 na tasyāviditaṃ loke kiṃ cid asti hi rāghava / yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama // 3.068.019 sa nadīr vipulāñ śailān giridurgāṇi kandarān / anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // 3.068.020 vānarāṃś ca mahākāyān preṣayiṣyati rāghava / diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // 3.068.021 sa meruśṛṅgāgragatām aninditāṃ ; praviśya pātālatale 'pi vāśritām / plavaṃgamānāṃ pravaras tava priyāṃ ; nihatya rakṣāṃsi punaḥ pradāsyati // 3.068.022 nidarśayitvā rāmāya sītāyāḥ pratipādane / vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt // 3.069.001 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ / pratīcīṃ diśam āśritya prakāśante manoramāḥ // 3.069.002 jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ / aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ // 3.069.003 tān āruhyāthavā bhūmau pātayitvā ca tān balāt / phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ // 3.069.004 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam / tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ // 3.069.005 aśarkarām avibhraṃśāṃ samatīrtham aśaivalām / rāma saṃjātavālūkāṃ kamalotpalaśobhitām // 3.069.006 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava / valgusvarā nikūjanti pampāsalilagocarāḥ // 3.069.007 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ / ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // 3.069.008 rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava / pampāyām iṣubhir matsyāṃs tatra rāma varān hatān // 3.069.009 nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān / tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati // 3.069.010 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye / padmagandhi śivaṃ vāri sukhaśītam anāmayam // 3.069.011 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham / atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // 3.069.012 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ / apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ // 3.069.013.1 rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama // 3.069.013.2 sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ / śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // 3.069.014 sumanobhiś citāṃs tatra tilakān naktamālakān / utpalāni ca phullāni paṅkajāni ca rāghava // 3.069.015 na tāni kaś cin mālyāni tatrāropayitā naraḥ / mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ // 3.069.016 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ / ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // 3.069.017 tāni mālyāni jātāni munīnāṃ tapasā tadā / svedabindusamutthāni na vinaśyanti rāghava // 3.069.018 teṣām adyāpi tatraiva dṛśyate paricāriṇī / śramaṇī śabarī nāma kākutstha cirajīvinī // 3.069.019 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam / dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati // 3.069.020 tatas tad rāma pampāyās tīram āśritya paścimam / āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi // 3.069.021 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam / ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam // 3.069.022 tasmin nandanasaṃkāśe devāraṇyopame vane / nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ // 3.069.023 ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ / suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ // 3.069.024.1 udāro brahmaṇā caiva pūrvakāle vinirmitaḥ // 3.069.024.2 śayānaḥ puruṣo rāma tasya śailasya mūrdhani / yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // 3.069.025 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati / tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // 3.069.026 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān / krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām // 3.069.027 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ / pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ // 3.069.028 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam / nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // 3.069.029 rāma tasya tu śailasya mahatī śobhate guhā / śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam // 3.069.030 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ / bahumūlaphalo ramyo nānānagasamāvṛtaḥ // 3.069.031 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ / kadā cic chikhare tasya parvatasyāvatiṣṭhate // 3.069.032 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau / sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān // 3.069.033 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau / prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt // 3.069.034 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ / suprītau tāv anujñāpya kabandhaḥ prasthitas tadā // 3.069.035 sa tat kabandhaḥ pratipadya rūpaṃ ; vṛtaḥ śriyā bhāskaratulyadehaḥ / nidarśayan rāmam avekṣya khasthaḥ ; sakhyaṃ kuruṣveti tadābhyuvāca // 3.069.036 tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane / ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // 3.070.001 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān / vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau // 3.070.002 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau / pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ // 3.070.003 tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam / apaśyatāṃ tatas tatra śabaryā ramyam āśramam // 3.070.004 tau tam āśramam āsādya drumair bahubhir āvṛtam / suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // 3.070.005 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ / pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ // 3.070.006 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām / kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ // 3.070.007 kaccit te niyataḥ kopa āhāraś ca tapodhane / kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham // 3.070.008.1 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi // 3.070.008.2 rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā / śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā // 3.070.009 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ / itas te divam ārūḍhā yān ahaṃ paryacāriṣam // 3.070.010 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ / āgamiṣyati te rāmaḥ supuṇyam imam āśramam // 3.070.011 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ / taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi // 3.070.012 mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha / tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam // 3.070.013 evam uktaḥ sa dharmātmā śabaryā śabarīm idam / rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām // 3.070.014 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ / śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // 3.070.015 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam / śabarī darśayām āsa tāv ubhau tad vanaṃ mahat // 3.070.016 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam / mataṅgavanam ity eva viśrutaṃ raghunandana // 3.070.017 iha te bhāvitātmāno guravo me mahādyute / juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam // 3.070.018 iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ / puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ // 3.070.019 teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama / dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ // 3.070.020 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ / cintite 'bhyāgatān paśya sametān sapta sāgarān // 3.070.021 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha / adyāpi na viśuṣyanti pradeśe raghunandana // 3.070.022 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā / tad icchāmy abhyanujñātā tyaktum etat kalevaram // 3.070.023 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām / munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī // 3.070.024 dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / anujānāmi gaccheti prahṛṣṭavadano 'bravīt // 3.070.025 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane / jvalatpāvakasaṃkāśā svargam eva jagāma sā // 3.070.026 yatra te sukṛtātmāno viharanti maharṣayaḥ / tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā // 3.070.027 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā / lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ // 3.071.001 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām / hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt // 3.071.002 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām / viśvastamṛgaśārdūlo nānāvihagasevitaḥ // 3.071.003 saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa / upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ // 3.071.004 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam / tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati // 3.071.005 hṛdaye hi naravyāghra śubham āvirbhaviṣyati / tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām // 3.071.006 ṛśyamūko girir yatra nātidūre prakāśate / yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ // 3.071.007.1 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ // 3.071.007.2 abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham / tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam // 3.071.008 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt / gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // 3.071.009 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ / ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ // 3.071.010 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam / koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ // 3.071.011.1 etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat // 3.071.011.2 sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca / paśyan kāmābhisaṃtapto jagāma paramaṃ hradam // 3.071.012 sa tām āsādya vai rāmo dūrād udakavāhinīm / mataṅgasarasaṃ nāma hradaṃ samavagāhata // 3.071.013 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ / viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām // 3.071.014 tilakāśokapuṃnāgabakuloddāla kāśinīm / ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām // 3.071.015 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām / matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām // 3.071.016 sakhībhir iva yuktābhir latābhir anuveṣṭitām / kiṃnaroragagandharvayakṣarākṣasasevitām // 3.071.017.1 nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām // 3.071.017.2 padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ / nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva // 3.071.018 aravindotpalavatīṃ padmasaugandhikāyutām / puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām // 3.071.019 sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha / vilalāpa ca tejasvī kāmād daśarathātmajaḥ // 3.071.020 tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā / puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ // 3.071.021 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā / aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ // 3.071.022.1 anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām // 3.071.022.2 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ / ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ // 3.071.023 harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ / adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ // 3.071.024 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha / ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam // 3.071.025 tato mahad vartma ca dūrasaṃkramaṃ ; krameṇa gatvā pravilokayan vanam / dadarśa pampāṃ śubhadarśa kānanām ; anekanānāvidhapakṣisaṃkulām // 3.071.026 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām / rāmaḥ saumitrisahito vilalāpākulendriyaḥ // 4.001.001 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire / sa kāmavaśam āpannaḥ saumitrim idam abravīt // 4.001.002 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam / yatra rājanti śailābhā drumāḥ saśikharā iva // 4.001.003 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai / bharatasya ca duḥkhena vaidehyā haraṇena ca // 4.001.004 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam / drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam // 4.001.005 sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ / gandhavān surabhir māso jātapuṣpaphaladrumaḥ // 4.001.006 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām / sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva // 4.001.007 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ / vāyuvegapracalitāḥ puṣpair avakiranti gām // 4.001.008 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ / ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu // 4.001.009 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ / saṃsaktaśikharā śailā virājanti mahādrumaiḥ // 4.001.010 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ / hāṭakapratisaṃchannān narān pītāmbarān iva // 4.001.011 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ / sītayā viprahīṇasya śokasaṃdīpano mama // 4.001.012 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ / hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ // 4.001.013 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare / praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa // 4.001.014 vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ / bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ // 4.001.015 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam / saṃtāpayati saumitre krūraś caitravanānilaḥ // 4.001.016 śikhinībhiḥ parivṛtā mayūrā girisānuṣu / manmathābhiparītasya mama manmathavardhanāḥ // 4.001.017 paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati / śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu // 4.001.018 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā / mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ // 4.001.019 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me / puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye // 4.001.020 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam / āhvayanta ivānyonyaṃ kāmonmādakarā mama // 4.001.021 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā / śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā // 4.001.022 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ / tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama // 4.001.023 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā / vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati // 4.001.024 eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ / pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati // 4.001.025 paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam / puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām // 4.001.026 saumitre paśya pampāyāś citrāsu vanarājiṣu / nalināni prakāśante jale taruṇasūryavat // 4.001.027 eṣā prasannasalilā padmanīlotpalāyatā / haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā // 4.001.028 cakravākayutā nityaṃ citraprasthavanāntarā / mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ // 4.001.029 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate / sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa // 4.001.030 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ / niḥśvāsa iva sītāyā vāti vāyur manoharaḥ // 4.001.031 saumitre paśya pampāyā dakṣiṇe girisānuni / puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām // 4.001.032 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ / vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam // 4.001.033 giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ / niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ // 4.001.034 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ / mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ // 4.001.035 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ / mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ // 4.001.036 ciribilvā madhūkāś ca vañjulā bakulās tathā / campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ // 4.001.037 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ / aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ // 4.001.038 cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ / mucukundārjunāś caiva dṛśyante girisānuṣu // 4.001.039 ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ / śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā // 4.001.040.1 tiniśā nakta mālāś ca candanāḥ syandanās tathā // 4.001.040.2 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu / vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ // 4.001.041 himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam / puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ // 4.001.042 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām / cakravākānucaritāṃ kāraṇḍavaniṣevitām // 4.001.043.1 plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām // 4.001.043.2 adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ // 4.001.044 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ / śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām // 4.001.045 paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān / māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam // 4.001.046 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ / avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām // 4.001.047 nirīkṣamāṇaḥ sahasā mahātmā ; sarvaṃ vanaṃ nirjharakandaraṃ ca / udvignacetāḥ saha lakṣmaṇena ; vicārya duḥkhopahataḥ pratasthe // 4.001.048 tāv ṛṣyamūkaṃ sahitau prayātau ; sugrīvaśākhāmṛgasevitaṃ tam / trastās tu dṛṣṭvā harayo babhūvur ; mahaujasau rāghavalakṣmaṇau tau // 4.001.049 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau / varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat // 4.002.001 udvignahṛdayaḥ sarvā diśaḥ samavalokayan / na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ // 4.002.002 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau / kapeḥ paramabhītasya cittaṃ vyavasasāda ha // 4.002.003 cintayitvā sa dharmātmā vimṛśya gurulāghavam / sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha // 4.002.004 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ / śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau // 4.002.005 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam / chadmanā cīravasanau pracarantāv ihāgatau // 4.002.006 tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau / jagmur giritaṭāt tasmād anyac chikharam uttamam // 4.002.007 te kṣipram abhigamyātha yūthapā yūthaparṣabham / harayo vānaraśreṣṭhaṃ parivāryopatasthire // 4.002.008 ekam ekāyanagatāḥ plavamānā girer girim / prakampayanto vegena girīṇāṃ śikharāṇi ca // 4.002.009 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ / babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān // 4.002.010 āplavanto harivarāḥ sarvatas taṃ mahāgirim / mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā // 4.002.011 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ / saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ // 4.002.012 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam / uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ // 4.002.013 yasmād udvignacetās tvaṃ pradruto haripuṃgava / taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam // 4.002.014 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ / sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam // 4.002.015 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama / laghucittatayātmānaṃ na sthāpayasi yo matau // 4.002.016 buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara / na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi // 4.002.017 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ / tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha // 4.002.018 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau / kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau // 4.002.019 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau / rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ // 4.002.020 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ / viśvastānām aviśvastāś chidreṣu praharanti hi // 4.002.021 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ / bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ // 4.002.022 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama / śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca // 4.002.023 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi / viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ // 4.002.024 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava / prayojanaṃ praveśasya vanasyāsya dhanurdharau // 4.002.025 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama / vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ // 4.002.026 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ / cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau // 4.002.027 tatheti saṃpūjya vacas tu tasya ; kapeḥ subhītasya durāsadasya / mahānubhāvo hanumān yayau tadā ; sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ // 4.002.028 vaco vijñāya hanumān sugrīvasya mahātmanaḥ / parvatād ṛśyamūkāt tu pupluve yatra rāghavau // 4.003.001 sa tatra gatvā hanumān balavān vānarottamaḥ / upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ // 4.003.002 svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ / ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca // 4.003.003 rājarṣidevapratimau tāpasau saṃśitavratau / deśaṃ katham imaṃ prāptau bhavantau varavarṇinau // 4.003.004 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ / pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ // 4.003.005 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau / dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau // 4.003.006 siṃhaviprekṣitau vīrau siṃhātibalavikramau / śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ // 4.003.007 śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau / hastihastopamabhujau dyutimantau nararṣabhau // 4.003.008 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ / rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau // 4.003.009 padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau / anyonyasadṛśau vīrau devalokād ivāgatau // 4.003.010 yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām / viśālavakṣasau vīrau mānuṣau devarūpiṇau // 4.003.011 siṃhaskandhau mahāsattvau samadāv iva govṛṣau / āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ // 4.003.012.1 sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ // 4.003.012.2 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām / sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām // 4.003.013 ime ca dhanuṣī citre ślakṣṇe citrānulepane / prakāśete yathendrasya vajre hemavibhūṣite // 4.003.014 saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ / jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ // 4.003.015 mahāpramāṇau vipulau taptahāṭakabhūṣitau / khaḍgāv etau virājete nirmuktabhujagāv iva // 4.003.016 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ // 4.003.017 sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ / vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ // 4.003.018 prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā / rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ // 4.003.019 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati / tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam // 4.003.020 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā / ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam // 4.003.021 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau / vākyajñau vākyakuśalaḥ punar novāca kiṃ cana // 4.003.022 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt / prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam // 4.003.023 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ / tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ // 4.003.024 tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim / vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam // 4.003.025 tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ / śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ // 4.004.001 bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ / yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam // 4.004.002 tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ / pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ // 4.004.003 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam / āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam // 4.004.004 tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ / ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam // 4.004.005 rājā daśaratho nāma dyutimān dharmavatsalaḥ / tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ // 4.004.006 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ / vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ // 4.004.007 rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ / bhāryayā ca mahātejāḥ sītayānugato vaśī // 4.004.008.1 dinakṣaye mahātejāḥ prabhayeva divākaraḥ // 4.004.008.2 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ / kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ // 4.004.009 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ / aiśvaryeṇa vihīnasya vanavāsāśritasya ca // 4.004.010 rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā / tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā // 4.004.011 danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ / ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ // 4.004.012 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam / evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham // 4.004.013 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ / ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau // 4.004.014 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ / lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati // 4.004.015 śokābhibhūte rāme tu śokārte śaraṇaṃ gate / kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ // 4.004.016 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam / hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ // 4.004.017 īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ / draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ // 4.004.018 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā / hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam // 4.004.019 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ / sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe // 4.004.020 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā / babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam // 4.004.021 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ / pratipūjya yathānyāyam idaṃ provāca rāghavam // 4.004.022 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ / kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava // 4.004.023 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate / nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ // 4.004.024 tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ / jagāmādāya tau vīrau harirājāya rāghavau // 4.004.025 sa tu vipula yaśāḥ kapipravīraḥ ; pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ / girivaram uruvikramaḥ prayātaḥ ; sa śubhamatiḥ saha rāmalakṣmaṇābhyām // 4.004.026 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram / ācacakṣe tadā vīrau kapirājāya rāghavau // 4.005.001 ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ / lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ // 4.005.002 ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ / dharme nigaditaś caiva pitur nirdeśapālakaḥ // 4.005.003 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ / rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ // 4.005.004 rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ / dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ // 4.005.005 tapasā satyavākyena vasudhā yena pālitā / strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ // 4.005.006 bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau / pratigṛhyārcayasvemau pūjanīyatamāv ubhau // 4.005.007 śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ / bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ // 4.005.008 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ / darśanīyatamo bhūtvā prītyā provāca rāghavam // 4.005.009 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ / ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ // 4.005.010 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho / yat tvam icchasi sauhārdaṃ vānareṇa mayā saha // 4.005.011 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ / gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā // 4.005.012 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam / saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā // 4.005.013.1 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam // 4.005.013.2 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ / kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam // 4.005.014 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam / tayor madhye tu suprīto nidadhe susamāhitaḥ // 4.005.015 tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam / sugrīvo rāghavaś caiva vayasyatvam upāgatau // 4.005.016 tataḥ suprīta manasau tāv ubhau harirāghavau / anyonyam abhivīkṣantau na tṛptim upajagmatuḥ // 4.005.017 tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam / sugrīvaḥ prāha tejasvī vākyam ekamanās tadā // 4.005.018 ayam ākhyāti me rāma sacivo mantrisattamaḥ / hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ // 4.006.001 lakṣmaṇena saha bhrātrā vasataś ca vane tava / rakṣasāpahṛtā bhāryā maithilī janakātmajā // 4.006.002 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā / antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam // 4.006.003 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase / ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā // 4.006.004 rasātale vā vartantīṃ vartantīṃ vā nabhastale / aham ānīya dāsyāmi tava bhāryām ariṃdama // 4.006.005 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava / tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te // 4.006.006 anumānāt tu jānāmi maithilī sā na saṃśayaḥ / hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā // 4.006.007 krośantī rāma rāmeti lakṣmaṇeti ca visvaram / sphurantī rāvaṇasyāṅke pannagendravadhūr yathā // 4.006.008 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam / uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca // 4.006.009 tāny asmābhir gṛhītāni nihitāni ca rāghava / ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi // 4.006.010 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam / ānayasva sakhe śīghraṃ kimarthaṃ pravilambase // 4.006.011 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām / praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā // 4.006.012 uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca / idaṃ paśyeti rāmāya darśayām āsa vānaraḥ // 4.006.013 tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca / abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ // 4.006.014 sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ / hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau // 4.006.015 hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam / niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ // 4.006.016 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ / paridevayituṃ dīnaṃ rāmaḥ samupacakrame // 4.006.017 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā / uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca // 4.006.018 śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā / utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate // 4.006.019 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā / rakṣasā raudrarūpeṇa mama prāṇasamā priyā // 4.006.020 kva vā vasati tad rakṣo mahad vyasanadaṃ mama / yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān // 4.006.021 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam / ātmano jīvitāntāya mṛtyudvāram apāvṛtam // 4.006.022 mama dayitatamā hṛtā vanād ; rajanicareṇa vimathya yena sā / kathaya mama ripuṃ tam adya vai ; pravagapate yamasaṃnidhiṃ nayāmi // 4.006.023 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ / abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ // 4.007.001 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ / sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam // 4.007.002 satyaṃ tu pratijānāmi tyaja śokam ariṃdama / kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm // 4.007.003 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam / tathāsmi kartā nacirād yathā prīto bhaviṣyasi // 4.007.004 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara / tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam // 4.007.005 mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat / na cāham evaṃ śocāmi na ca dhairyaṃ parityaje // 4.007.006 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san / mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān // 4.007.007 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi / maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi // 4.007.008 vyasane vārtha kṛcchre vā bhaye vā jīvitāntage / vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati // 4.007.009 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate / sa majjaty avaśaḥ śoke bhārākrānteva naur jale // 4.007.010 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye / pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi // 4.007.011 ye śokam anuvartante na teṣāṃ vidyate sukham / tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi // 4.007.012 hitaṃ vayasya bhāvena brūhi nopadiśāmi te / vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi // 4.007.013 madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ / mukham aśrupariklinnaṃ vastrāntena pramārjayat // 4.007.014 prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ / saṃpariṣvajya sugrīvam idaṃ vacanam abravīt // 4.007.015 kartavyaṃ yad vayasyena snigdhena ca hitena ca / anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā // 4.007.016 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe / durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ // 4.007.017 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe / rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ // 4.007.018 mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām / varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava // 4.007.019 mayā ca yad idaṃ vākyam abhimānāt samīritam / tat tvayā hariśārdūla tattvam ity upadhāryatām // 4.007.020 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana / etat te pratijānāmi satyenaiva śapāmi te // 4.007.021 tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha / rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ // 4.007.022 mahānubhāvasya vaco niśamya ; harir narāṇām ṛṣabhasya tasya / kṛtaṃ sa mene harivīra mukhyas ; tadā svakāryaṃ hṛdayena vidvān // 4.007.023 parituṣṭas tu sugrīvas tena vākyena vānaraḥ / lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt // 4.008.001 sarvathāham anugrāhyo devatānām asaṃśayaḥ / upapannaguṇopetaḥ sakhā yasya bhavān mama // 4.008.002 śakyaṃ khalu bhaved rāma sahāyena tvayānagha / surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho // 4.008.003 so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava / yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam // 4.008.004 aham apy anurūpas te vayasyo jñāsyase śanaiḥ / na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān // 4.008.005 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām / niścalā bhavati prītir dhairyam ātmavatām iva // 4.008.006 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā / avibhaktāni sādhūnām avagacchanti sādhavaḥ // 4.008.007 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā / nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ // 4.008.008 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ / vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham // 4.008.009 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam / lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ // 4.008.010 tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam / sugrīvaḥ sarvataś cakṣur vane lolam apātayat // 4.008.011 sa dadarśa tataḥ sālam avidūre harīśvaraḥ / supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam // 4.008.012 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām / sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ // 4.008.013 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam / sālaśākhāṃ samutpāṭya vinītam upaveśayat // 4.008.014 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā / uvāca praṇayād rāmaṃ harṣavyākulitākṣaram // 4.008.015 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ / ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ // 4.008.016 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ / vālinā nikṛto bhrātrā kṛtavairaś ca rāghava // 4.008.017 vālino me bhayārtasya sarvalokābhayaṃkara / mamāpi tvam anāthasya prasādaṃ kartum arhasi // 4.008.018 evam uktas tu tejasvī dharmajño dharmavatsalaḥ / pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva // 4.008.019 upakāraphalaṃ mitram apakāro 'rilakṣaṇam / adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam // 4.008.020 ime hi me mahāvegāḥ patriṇas tigmatejasaḥ / kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ // 4.008.021 kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ / suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva // 4.008.022 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam / śarair vinihataṃ paśya vikīrṇam iva parvatam // 4.008.023 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ / praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // 4.008.024 rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ / vayasya iti kṛtvā hi tvayy ahaṃ paridevaye // 4.008.025 tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ / kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham // 4.008.026 vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham / duḥkham antargataṃ yan me mano dahati nityaśaḥ // 4.008.027 etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ / bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum // 4.008.028 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam / dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau // 4.008.029 saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe / viniḥśvasya ca tejasvī rāghavaṃ punar abravīt // 4.008.030 purāhaṃ valinā rāma rājyāt svād avaropitaḥ / paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā // 4.008.031 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī / suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te // 4.008.032 yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava / bahuśas tat prayuktāś ca vānarā nihatā mayā // 4.008.033 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava / nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati // 4.008.034 kevalaṃ hi sahāyā me hanumat pramukhās tv ime / ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san // 4.008.035 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ / saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite // 4.008.036 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te / sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ // 4.008.037 tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram / sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam // 4.008.038 eṣa me rāma śokāntaḥ śokārtena niveditaḥ / duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ // 4.008.039 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt / kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ // 4.008.040 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara / ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam // 4.008.041 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam / vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ // 4.008.042 hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ / sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava // 4.008.043 evam uktas tu sugrīvaḥ kākutsthena mahātmanā / praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ // 4.008.044 tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje / vairasya kāraṇaṃ tattvam ākhyātum upacakrame // 4.008.045 vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ / pitur bahumato nityaṃ mama cāpi tathā purā // 4.009.001 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ / kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ // 4.009.002 rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat / ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ // 4.009.003 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ / tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā // 4.009.004 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ / nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe // 4.009.005 prasuptas tu mama bhrātā narditaṃ bhairavasvanam / śrutvā na mamṛṣe vālī niṣpapāta javāt tadā // 4.009.006 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam / vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā // 4.009.007 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ / tato 'ham api sauhārdān niḥsṛto vālinā saha // 4.009.008 sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam / asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam // 4.009.009 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau / prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā // 4.009.010 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat / praviveśāsuro vegād āvām āsādya viṣṭhitau // 4.009.011 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ / mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ // 4.009.012 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ / yāvad atra praviśyāhaṃ nihanmi samare ripum // 4.009.013 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa / śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā // 4.009.014 tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ / sthitasya ca mama dvāri sa kālo vyatyavartata // 4.009.015 ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ / bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ // 4.009.016 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam / saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ // 4.009.017 nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ / nirastasya ca saṃgrāme krośato niḥsvano guroḥ // 4.009.018 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam / pidhāya ca biladvāraṃ śilayā girimātrayā // 4.009.019.1 śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe // 4.009.019.2 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam / tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ // 4.009.020 rājyaṃ praśāsatas tasya nyāyato mama rāghava / ājagāma ripuṃ hatvā vālī tam asurottamam // 4.009.021 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ / madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt // 4.009.022 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava / na prāvartata me buddhir bhrātṛgauravayantritā // 4.009.023 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam / uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā // 4.009.024 tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam / ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā // 4.010.001 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ / anāthasya hi me nāthas tvam eko 'nāthanandanaḥ // 4.010.002 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam / chatraṃ savālavyajanaṃ pratīcchasva mayodyatam // 4.010.003 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā / nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham // 4.010.004 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa / yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ // 4.010.005 balād asmi samāgamya mantribhiḥ puravāsibhiḥ / rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā // 4.010.006 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ / dhik tvām iti ca mām uktvā bahu tat tad uvāca ha // 4.010.007 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān / mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam // 4.010.008 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ / māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ // 4.010.009 tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt / anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ // 4.010.010 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ / prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau // 4.010.011.1 anudrutas tu vegena praviveśa mahābilam // 4.010.011.2 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam / ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ // 4.010.012 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm / biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham // 4.010.013 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam / taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā // 4.010.014 sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ / nihataś ca mayā tatra so 'suro bandhubhiḥ saha // 4.010.015 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam / pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale // 4.010.016 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam / niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham // 4.010.017 vikrośamānasya tu me sugrīveti punaḥ punaḥ / yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ // 4.010.018 pādaprahārais tu mayā bahuśas tad vidāritam / tato 'haṃ tena niṣkramya yathā punar upāgataḥ // 4.010.019 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ / sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam // 4.010.020 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ / tadā nirvāsayām āsa vālī vigatasādhvasaḥ // 4.010.021 tenāham apaviddhaś ca hṛtadāraś ca rāghava / tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā // 4.010.022 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ / praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare // 4.010.023 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat / anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava // 4.010.024 vālinas tu bhayārtasya sarvalokābhayaṃkara / kartum arhasi me vīra prasādaṃ tasya nigrahāt // 4.010.025 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam / vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva // 4.010.026 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ / tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ // 4.010.027 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam / tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ // 4.010.028 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare / tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam // 4.010.029 rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam / sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca // 4.011.001 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ / tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ // 4.011.002 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā / tan mamaikamanāḥ śrutvā vidhatsva yadanantaram // 4.011.003 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram / krāmaty anudite sūrye vālī vyapagataklamaḥ // 4.011.004 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api / ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān // 4.011.005 bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ / vālinā tarasā bhagnā balaṃ prathayatātmanaḥ // 4.011.006 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ / balaṃ nāgasahasrasya dhārayām āsa vīryavān // 4.011.007 vīryotsekena duṣṭātmā varadānāc ca mohitaḥ / jagāma sa mahākāyaḥ samudraṃ saritāṃ patim // 4.011.008 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam / mama yuddhaṃ prayaccheti tam uvāca mahārṇavam // 4.011.009 tataḥ samudro dharmātmā samutthāya mahābalaḥ / abravīd vacanaṃ rājann asuraṃ kālacoditam // 4.011.010 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada / śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati // 4.011.011 śailarājo mahāraṇye tapasviśaraṇaṃ param / śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ // 4.011.012 guhā prasravaṇopeto bahukandaranirjharaḥ / sa samarthas tava prītim atulāṃ kartum āhave // 4.011.013 taṃ bhītam iti vijñāya samudram asurottamaḥ / himavadvanam āgacchac charaś cāpād iva cyutaḥ // 4.011.014 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ / cikṣepa bahudhā bhūmau dundubhir vinanāda ca // 4.011.015 tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ / himavān abravīd vākyaṃ sva eva śikhare sthitaḥ // 4.011.016 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala / raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham // 4.011.017 tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ / uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // 4.011.018 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ / tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ // 4.011.019 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ / anuktapūrvaṃ dharmātmā krodhāt tam asurottamam // 4.011.020 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ / adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām // 4.011.021 sa samartho mahāprājñas tava yuddhaviśāradaḥ / dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ // 4.011.022 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi / sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi // 4.011.023 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ / jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā // 4.011.024 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ / prāvṛṣīva mahāmeghas toyapūrṇo nabhastale // 4.011.025 tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ / nanarda kampayan bhūmiṃ dundubhir dundubhir yathā // 4.011.026 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ / viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā // 4.011.027 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ / niṣpapāta saha strībhis tārābhir iva candramāḥ // 4.011.028 mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim / harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām // 4.011.029 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi / dundubhe vidito me 'si rakṣa prāṇān mahābala // 4.011.030 tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ / uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // 4.011.031 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi / mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam // 4.011.032 atha vā dhārayiṣyāmi krodham adya niśām imām / gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara // 4.011.033 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam / hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam // 4.011.034 sa prahasyābravīn mandaṃ krodhāt tam asurottamam / visṛjya tāḥ striyaḥ sarvās tārā prabhiṛtikās tadā // 4.011.035 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge / mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām // 4.011.036 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm / pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata // 4.011.037 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham / vālī vyāpātayāṃ cakre nanarda ca mahāsvanam // 4.011.038 yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā / śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ // 4.011.039.1 papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ // 4.011.039.2 taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam / cikṣepa vegavān vālī vegenaikena yojanam // 4.011.040 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ / prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati // 4.011.041 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ / utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati // 4.011.042.1 iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet // 4.011.042.2 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ // 4.011.043 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim / praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara // 4.011.044 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam / vicarāmi sahāmātyo viṣādena vivarjitaḥ // 4.011.045 eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate / vīryotsekān nirastasya girikūṭanibho mahān // 4.011.046 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ / yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā // 4.011.047 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam / kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa // 4.011.048 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ / jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe // 4.011.049 tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ / rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā // 4.011.050.1 tolayitvā mahābāhuś cikṣepa daśayojanam // 4.011.050.2 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt / lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat // 4.011.051 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe / laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava // 4.011.052.1 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam // 4.011.052.2 etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam / pratyayārthaṃ mahātejā rāmo jagrāha kārmukam // 4.012.001 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ / sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ // 4.012.002 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ / bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha // 4.012.003 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ / niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha // 4.012.004 tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ / rāmasya śaravegena vismayaṃ paramaṃ gataḥ // 4.012.005 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ / sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ // 4.012.006 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ / rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam // 4.012.007 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha / samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho // 4.012.008 yena sapta mahāsālā girir bhūmiś ca dāritāḥ / bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ // 4.012.009 adya me vigataḥ śokaḥ prītir adya parā mama / suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam // 4.012.010 tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam / vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ // 4.012.011 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam / pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ // 4.012.012 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ / gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam // 4.012.013 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm / vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane // 4.012.014 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt / gāḍhaṃ parihito vegān nādair bhindann ivāmbaram // 4.012.015 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ / niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva // 4.012.016 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt / gagane grahayor ghoraṃ budhāṅgārakayor iva // 4.012.017 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ / jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau // 4.012.018 tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu / anyonyasadṛśau vīrāv ubhau devāv ivāśvinau // 4.012.019 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ / tato na kṛtavān buddhiṃ moktum antakaraṃ śaram // 4.012.020 etasminn antare bhagnaḥ sugrīvas tena vālinā / apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve // 4.012.021 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ / vālinābhidrutaḥ krodhāt praviveśa mahāvanam // 4.012.022 taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ / mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ // 4.012.023 rāghavo 'pi saha bhrātrā saha caiva hanūmatā / tad eva vanam āgacchat sugrīvo yatra vānaraḥ // 4.012.024 taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam / hrīmān dīnam uvācedaṃ vasudhām avalokayan // 4.012.025 āhvayasveti mām uktvā darśayitvā ca vikramam / vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam // 4.012.026 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ / vālinaṃ na nihanmīti tato nāham ito vraje // 4.012.027 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ / karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt // 4.012.028 sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām / kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ // 4.012.029 alaṃkāreṇa veṣeṇa pramāṇena gatena ca / tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam // 4.012.030 svareṇa varcasā caiva prekṣitena ca vānara / vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye // 4.012.031 tato 'haṃ rūpasādṛśyān mohito vānarottama / notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam // 4.012.032 etanmuhūrte tu mayā paśya vālinam āhave / nirastam iṣuṇaikena veṣṭamānaṃ mahītale // 4.012.033 abhijñānaṃ kuruṣva tvam ātmano vānareśvara / yena tvām abhijānīyāṃ dvandvayuddham upāgatam // 4.012.034 gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām / kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ // 4.012.035 tato giritaṭe jātām utpāṭya kusumāyutām / lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat // 4.012.036 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā / mālayeva balākānāṃ sasaṃdhya iva toyadaḥ // 4.012.037 vibhrājamāno vapuṣā rāmavākyasamāhitaḥ / jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām // 4.012.038 ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ / jagāma sahasugrīvo vālivikramapālitām // 4.013.001 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam / śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān // 4.013.002 agratas tu yayau tasya rāghavasya mahātmanaḥ / sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ // 4.013.003 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ / tāraś caiva mahātejā hariyūthapa yūthapāḥ // 4.013.004 te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ / prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ // 4.013.005 kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā / śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ // 4.013.006 vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ / śobhitān sajalān mārge taṭākāṃś ca vyalokayan // 4.013.007 kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ / cakravākais tathā cānyaiḥ śakunaiḥ pratināditān // 4.013.008 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān / carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān // 4.013.009 taṭākavairiṇaś cāpi śukladantavibhūṣitān / ghorān ekacarān vanyān dviradān kūlaghātinaḥ // 4.013.010 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān / paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ // 4.013.011 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ / drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt // 4.013.012 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate / meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ // 4.013.013 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama / kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā // 4.013.014 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / gacchann evācacakṣe 'tha sugrīvas tan mahad vanam // 4.013.015 etad rāghava vistīrṇam āśramaṃ śramanāśanam / udyānavanasaṃpannaṃ svādumūlaphalodakam // 4.013.016 atra saptajanā nāma munayaḥ saṃśitavratāḥ / saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ // 4.013.017 saptarātrakṛtāhārā vāyunā vanavāsinaḥ / divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ // 4.013.018 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam / āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ // 4.013.019 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ / viśanti mohād ye 'py atra nivartante na te punaḥ // 4.013.020 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ / tūryagītasvanāś cāpi gandho divyaś ca rāghava // 4.013.021 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate / veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ // 4.013.022 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ / lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ // 4.013.023 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām / na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate // 4.013.024 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ / samuddiśya mahātmānas tān ṛṣīn abhyavādayat // 4.013.025 abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ / sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ // 4.013.026 te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt / dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām // 4.013.027 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām / vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane // 4.014.001 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ / sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam // 4.014.002 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat / parivāraiḥ parivṛto nādair bhindann ivāmbaram // 4.014.003 atha bālārkasadṛśo dṛptasiṃhagatis tadā / dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt // 4.014.004 harivāgurayā vyāptaṃ taptakāñcanatoraṇām / prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm // 4.014.005 pratijñā yā tvayā vīra kṛtā vālivadhe purā / saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ // 4.014.006 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ / tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ // 4.014.007 kṛtābhijñāna cihnas tvam anayā gajasāhvayā / viparīta ivākāśe sūryo nakṣatra mālayā // 4.014.008 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara / ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge // 4.014.009 mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam / vālī vinihato yāvad vane pāṃsuṣu veṣṭate // 4.014.010 yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate / tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān // 4.014.011 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ / tato vetsi balenādya bālinaṃ nihataṃ mayā // 4.014.012 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā / dharmalobhaparītena na ca vakṣye kathaṃ cana // 4.014.013 saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam / prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ // 4.014.014 tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ / sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ // 4.014.015 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt / niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ // 4.014.016 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge / jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ // 4.014.017 sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ / nanarda krūranādena vinirbhindann ivāmbaram // 4.014.018 tasya śabdena vitrastā gāvo yānti hataprabhāḥ / rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ // 4.014.019 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ / patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ // 4.014.020 tataḥ sa jīmūtagaṇapraṇādo ; nādaṃ vyamuñcat tvarayā pratītaḥ / sūryātmajaḥ śauryavivṛddhatejāḥ ; saritpatir vānilacañcalormiḥ // 4.014.021 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ / śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ // 4.015.001 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam / madaś caikapade naṣṭaḥ krodhaś cāpatito mahān // 4.015.002 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ / uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // 4.015.003 vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ / bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ // 4.015.004 śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ / vegena caraṇanyāsair dārayann iva medinīm // 4.015.005 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā / uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ // 4.015.006 sādhu krodham imaṃ vīra nadī vegam ivāgatam / śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam // 4.015.007 sahasā tava niṣkrāmo mama tāvan na rocate / śrūyatām abhidhāsyāmi yannimittaṃ nivāryase // 4.015.008 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi / niṣpatya ca nirastas te hanyamāno diśo gataḥ // 4.015.009 tvayā tasya nirastasya pīḍitasya viśeṣataḥ / ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me // 4.015.010 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ / ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam // 4.015.011 nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam / avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati // 4.015.012 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ / aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati // 4.015.013 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ / aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ // 4.015.014 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ / rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ // 4.015.015 nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ / ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam // 4.015.016 jñānavijñānasaṃpanno nideśo nirataḥ pituḥ / dhātūnām iva śailendro guṇānām ākaro mahān // 4.015.017 tatkṣamaṃ na virodhas te saha tena mahātmanā / durjayenāprameyena rāmeṇa raṇakarmasu // 4.015.018 śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum / śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam // 4.015.019 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya / vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā // 4.015.020 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam / sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ // 4.015.021 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ / tatra vā sann ihastho vā sarvathā bandhur eva te // 4.015.022 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām / yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me // 4.015.023 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām / vālī nirbhartsayām āsa vacanaṃ cedam abravīt // 4.016.001 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ / marṣayiṣyāmy ahaṃ kena kāraṇena varānane // 4.016.002 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām / dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate // 4.016.003 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge / sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ // 4.016.004 na ca kāryo viṣādas te rāghavaṃ prati matkṛte / dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati // 4.016.005 nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi / sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā // 4.016.006 pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam / darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate // 4.016.007 śāpitāsi mama prāṇair nivartasva jayena ca / ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe // 4.016.008 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī / cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam // 4.016.009 tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī / antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā // 4.016.010 praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam / nagarān niryayau kruddho mahāsarpa iva śvasan // 4.016.011 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ / sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā // 4.016.012 sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam / susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam // 4.016.013 sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam / gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ // 4.016.014 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān / sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ // 4.016.015 śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ / sugrīvo 'pi samuddiśya vālinaṃ hemamālinam // 4.016.016 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam / āpatantaṃ mahāvegam idaṃ vacanam abravīt // 4.016.017 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ / mayā vegavimuktas te prāṇān ādāya yāsyati // 4.016.018 evam uktas tu sugrīvaḥ kruddho vālinam abravīt / tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani // 4.016.019 tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ / abhavac choṇitodgārī sotpīḍa iva parvataḥ // 4.016.020 sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā / gātreṣv abhihato vālī vajreṇeva mahāgiriḥ // 4.016.021 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ / gurubhārasamākrāntā sāgare naur ivābhavat // 4.016.022 tau bhīmabalavikrāntau suparṇasamaveginau / pravṛddhau ghoravapuṣau candrasūryāv ivāmbare // 4.016.023 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ / vālinaṃ prati sāmarṣo darśayām āsa lāghavam // 4.016.024 tato dhanuṣi saṃdhāya śaram āśīviṣopamam / rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ // 4.016.025 vegenābhihato vālī nipapāta mahītale // 4.016.026 athokṣitaḥ śoṇitatoyavisravaiḥ ; supuṣpitāśoka ivāniloddhataḥ / vicetano vāsavasūnur āhave ; prabhraṃśitendradhvajavat kṣitiṃ gataḥ // 4.016.027 tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ / papāta sahasā vālī nikṛtta iva pādapaḥ // 4.017.001 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ / apatad devarājasya muktaraśmir iva dhvajaḥ // 4.017.002 tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare / naṣṭacandram iva vyoma na vyarājata bhūtalam // 4.017.003 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ / na śrīr jahāti na prāṇā na tejo na parākramaḥ // 4.017.004 śakradattā varā mālā kāñcanī ratnabhūṣitā / dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā // 4.017.005 sa tayā mālayā vīro haimayā hariyūthapaḥ / saṃdhyānugataparyantaḥ payodhara ivābhavat // 4.017.006 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ / tridheva racitā lakṣmīḥ patitasyāpi śobhate // 4.017.007 tad astraṃ tasya vīrasya svargamārgaprabhāvanam / rāmabāṇāsanakṣiptam āvahat paramāṃ gatim // 4.017.008 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam / yayātim iva puṇyānte devalokāt paricyutam // 4.017.009 ādityam iva kālena yugānte bhuvi pātitam / mahendram iva durdharṣaṃ mahendram iva duḥsaham // 4.017.010 mahendraputraṃ patitaṃ vālinaṃ hemamālinam / siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam // 4.017.011.1 lakṣmaṇānugato rāmo dadarśopasasarpa ca // 4.017.011.2 sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam / abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam // 4.017.012 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ / yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ // 4.017.013 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ / rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ // 4.017.014 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ / iti te sarvabhūtāni kathayanti yaśo bhuvi // 4.017.015 tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava / tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ // 4.017.016 na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi / iti me buddhir utpannā babhūvādarśane tava // 4.017.017 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam / jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam // 4.017.018 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam / nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam // 4.017.019 viṣaye vā pure vā te yadā nāpakaromy aham / na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam // 4.017.020 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram / mām ihāpratiyudhyantam anyena ca samāgatam // 4.017.021 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ / liṅgam apy asti te rājan dṛśyate dharmasaṃhitam // 4.017.022 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ / dharmaliṅga praticchannaḥ krūraṃ karma samācaret // 4.017.023 rāma rājakule jāto dharmavān iti viśrutaḥ / abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi // 4.017.024 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau / pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu // 4.017.025 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ / eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ // 4.017.026 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca / tatra kas te vane lobho madīyeṣu phaleṣu vā // 4.017.027 nayaś ca vinayaś cobhau nigrahānugrahāv api / rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ // 4.017.028 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ / rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ // 4.017.029 na te 'sty apacitir dharme nārthe buddhir avasthitā / indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara // 4.017.030 hatvā bāṇena kākutstha mām ihānaparādhinam / kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam // 4.017.031 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ / nāstikaḥ parivettā ca sarve nirayagāminaḥ // 4.017.032 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam / abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ // 4.017.033 pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava / śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ // 4.017.034 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ / abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ // 4.017.035 tvayā nāthena kākutstha na sanāthā vasuṃdharā / pramadā śīlasaṃpannā dhūrtena patitā yathā // 4.017.036 śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ / kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā // 4.017.037 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā / tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā // 4.017.038 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja / adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā // 4.017.039 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ / prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ // 4.017.040 sugrīvapriyakāmena yad ahaṃ nihatas tvayā / kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe // 4.017.041 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm / jānayeyaṃ tavādeśāc chvetām aśvatarīm iva // 4.017.042 yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi / ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe // 4.017.043 kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate / kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām // 4.017.044 ity evam uktvā pariśuṣkavaktraḥ ; śarābhighātād vyathito mahātmā / samīkṣya rāmaṃ ravisaṃnikāśaṃ ; tūṣṇīṃ babhūvāmararājasūnuḥ // 4.017.045 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam / paruṣaṃ vālinā rāmo nihatena vicetasā // 4.018.001 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam / uktavākyaṃ hariśreṣṭham upaśāntam ivānalam // 4.018.002 dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam / adhikṣiptas tadā rāmaḥ paścād vālinam abravīt // 4.018.003 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam / avijñāya kathaṃ bālyān mām ihādya vigarhase // 4.018.004 apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān / saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi // 4.018.005 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā / mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api // 4.018.006 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ / dharmakāmārthatattvajño nigrahānugrahe rataḥ // 4.018.007 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam / vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit // 4.018.008 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ / carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ // 4.018.009 tasmin nṛpatiśārdūla bharate dharmavatsale / pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham // 4.018.010 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ / bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi // 4.018.011 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ / kāmatantrapradhānaś ca na sthito rājavartmani // 4.018.012 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati / trayas te pitaro jñeyā dharme ca pathi vartinaḥ // 4.018.013 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ / putravat te trayaś cintyā dharmaś ced atra kāraṇam // 4.018.014 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama / hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham // 4.018.015 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ / jātyandha iva jātyandhair mantrayan drakṣyase nu kim // 4.018.016 ahaṃ tu vyaktatām asya vacanasya bravīmi te / na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi // 4.018.017 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ / bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam // 4.018.018 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ / rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt // 4.018.019 tad vyatītasya te dharmāt kāmavṛttasya vānara / bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ // 4.018.020 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ / daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa // 4.018.021 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ / pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ // 4.018.022 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ / tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum // 4.018.023 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan / bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ // 4.018.024 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara / tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ // 4.018.025 sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā / dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me // 4.018.026 pratijñā ca mayā dattā tadā vānarasaṃnidhau / pratijñā ca kathaṃ śakyā madvidhenānavekṣitum // 4.018.027 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ / śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām // 4.018.028 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ / vayasyasyopakartavyaṃ dharmam evānupaśyatā // 4.018.029 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ / nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // 4.018.030 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam / śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā // 4.018.031 anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ / prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ // 4.018.032 tad alaṃ paritāpena dharmataḥ parikalpitaḥ / vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ // 4.018.033 vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ / praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān // 4.018.034.1 pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān // 4.018.034.2 pramattān apramattān vā narā māṃsārthino bhṛśam / vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate // 4.018.035 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ / tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara // 4.018.036.1 ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi // 4.018.036.2 durlabhasya ca dharmasya jīvitasya śubhasya ca / rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ // 4.018.037 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet / devā mānuṣarūpeṇa caranty ete mahītale // 4.018.038 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ / pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam // 4.018.039 evam uktas tu rāmeṇa vālī pravyathito bhṛśam / pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ // 4.018.040 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ / prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt // 4.018.041 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam / tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava // 4.018.042 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ / kāryakāraṇasiddhau te prasannā buddhir avyayā // 4.018.043 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam / dharmasaṃhitayā vācā dharmajña paripālaya // 4.018.044 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ / uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ // 4.018.045 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān / yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam // 4.018.046 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ / taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati // 4.018.047 sugrīve cāṅgade caiva vidhatsva matim uttamām / tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ // 4.018.048 yā te narapate vṛttir bharate lakṣmaṇe ca yā / sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi // 4.018.049 maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm / sugrīvo nāvamanyeta tathāvasthātum arhasi // 4.018.050 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum / tvadvaśe vartamānena tava cittānuvartinā // 4.018.051 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam // 4.018.052 na vayaṃ bhavatā cintyā nāpy ātmā harisattama / vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ // 4.018.053 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate / kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ // 4.018.054 tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ / gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā // 4.018.055 sa tasya vākyaṃ madhuraṃ mahātmanaḥ ; samāhitaṃ dharmapathānuvartinaḥ / niśamya rāmasya raṇāvamardino ; vacaḥ suyuktaṃ nijagāda vānaraḥ // 4.018.056 śarābhitaptena vicetasā mayā ; pradūṣitas tvaṃ yad ajānatā prabho / idaṃ mahendropamabhīmavikrama ; prasāditas tvaṃ kṣama me mahīśvara // 4.018.057 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ / pratyukto hetumadvākyair nottaraṃ pratyapadyata // 4.019.001 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam / rāmabāṇena cākrānto jīvitānte mumoha saḥ // 4.019.002 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge / hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam // 4.019.003 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam / niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt // 4.019.004 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ / te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ // 4.019.005 sā dadarśa tatas trastān harīn āpatato drutam / yūthād iva paribhraṣṭān mṛgān nihatayūthapān // 4.019.006 tān uvāca samāsādya duḥkhitān duḥkhitā satī / rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ // 4.019.007 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ / taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ // 4.019.008 rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ / rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ // 4.019.009 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ / prāptakālam aviśliṣṭam ūcur vacanam aṅganām // 4.019.010 jīva putre nivartasya putraṃ rakṣasva cāndagam / antako rāma rūpeṇa hatvā nayati vālinam // 4.019.011 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā / vālī vajrasamair bāṇair vajreṇeva nipātitaḥ // 4.019.012 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam / asmin plavagaśārdūle hate śakrasamaprabhe // 4.019.013 rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām / padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ // 4.019.014 atha vā ruciraṃ sthānam iha te rucirānane / āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ // 4.019.015 abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ / lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam // 4.019.016 alpāntaragatānāṃ tu śrutvā vacanam aṅganā / ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī // 4.019.017 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā / kapisiṃhe mahābhāge tasmin bhartari naśyati // 4.019.018 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ / yo 'sau rāmaprayuktena śareṇa vinipātitaḥ // 4.019.019 evam uktvā pradudrāva rudatī śokakarśitā / śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī // 4.019.020 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi / hantāraṃ dānavendrāṇāṃ samareṣv anivartinām // 4.019.021 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam / mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam // 4.019.022 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam / nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam // 4.019.023 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam / arcitaṃ sarvalokasya sapatākaṃ savedikam // 4.019.024 nāgahetoḥ suparṇena caityam unmathitaṃ yathā / avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam // 4.019.025 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā / tān atītya samāsādya bhartāraṃ nihataṃ raṇe // 4.019.026 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha / supteva punar utthāya āryaputreti krośatī // 4.019.027 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ / tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva // 4.019.028 viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam // 4.019.029 rāmacāpavisṛṣṭena śareṇāntakareṇa tam / dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā // 4.020.001 sā samāsādya bhartāraṃ paryaṣvajata bhāminī / iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam // 4.020.002 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā / tārā tarum ivonmūlaṃ paryadevayad āturā // 4.020.003 raṇe dāruṇavikrānta pravīra plavatāṃ vara / kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase // 4.020.004 uttiṣṭha hariśārdūla bhajasva śayanottamam / naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ // 4.020.005 atīva khalu te kāntā vasudhā vasudhādhipa / gatāsur api yāṃ gātrair māṃ vihāya niṣevase // 4.020.006 vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā / kiṣkindheva purī ramyā svargamārge vinirmitā // 4.020.007 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu / vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ // 4.020.008 nirānandā nirāśāhaṃ nimagnā śokasāgare / tvayi pañcatvam āpanne mahāyūthapayūthape // 4.020.009 hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi / yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā // 4.020.010 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ / yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa // 4.020.011 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā / yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī // 4.020.012 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava / balād yenāvapanno 'si sugrīvasyāvaśo vaśam // 4.020.013 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī / aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat // 4.020.014 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ / vatsyate kām avasthāṃ me pitṛvye krodhamūrchite // 4.020.015 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam / durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati // 4.020.016 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca / mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi // 4.020.017 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā / ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave // 4.020.018 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase / bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava // 4.020.019 kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase / imāḥ paśya varā bahvīr bhāryās te vānareśvara // 4.020.020 tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ / parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ // 4.020.021 kim aṅgadaṃ sāṅgada vīra bāho ; vihāya yāsy adya cirapravāsaṃ / na yuktam evaṃ guṇasaṃnikṛṣṭaṃ ; vihāya putraṃ priyaputra gantum // 4.020.022 kim apriyaṃ te priyacāruveṣa ; kṛtaṃ mayā nātha sutena vā te / sahāyinīm adya vihāya vīra ; yamakṣayaṃ gacchasi durvinītam // 4.020.023 yady apriyaṃ kiṃ cid asaṃpradhārya ; kṛtaṃ mayā syāt tava dīrghabāho / kṣamasva me tad dharivaṃśa nātha ; vrajāmi mūrdhnā tava vīra pādau // 4.020.024 tathā tu tārā karuṇaṃ rudantī ; bhartuḥ samīpe saha vānarībhiḥ / vyavasyata prāyam anindyavarṇā ; upopaveṣṭuṃ bhuvi yatra vālī // 4.020.025 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt / śanair āśvāsayām āsa hanūmān hariyūthapaḥ // 4.021.001 guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam / avyagras tad avāpnoti sarvaṃ pretya śubhāśubham // 4.021.002 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase / kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame // 4.021.003 aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā / āyatyā ca vidheyāni samarthāny asya cintaya // 4.021.004 jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim / tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam // 4.021.005 yasmin harisahasrāṇi prayutāny arbudāni ca / vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ // 4.021.006 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ / gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi // 4.021.007 sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ / haryṛṣkapatirājyaṃ ca tvatsanātham anindite // 4.021.008 tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini / tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm // 4.021.009 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam / rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ // 4.021.010 saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām / siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi // 4.021.011 sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā / abravīd uttaraṃ tārā hanūmantam avasthitam // 4.021.012 aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam / hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam // 4.021.013 na cāhaṃ harirājasya prabhavāmy aṅgadasya vā / pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ // 4.021.014 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati / pitā hi bandhuḥ putrasya na mātā harisattama // 4.021.015 na hi mama harirājasaṃśrayāt ; kṣamataram asti paratra ceha vā / abhimukhahatavīrasevitaṃ ; śayanam idaṃ mama sevituṃ kṣamam // 4.021.016 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan / ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ // 4.022.001 taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram / ābhāṣya vyaktayā vācā sasneham idam abravīt // 4.022.002 sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt / kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt // 4.022.003 yugapadvihitaṃ tāta na manye sukham āvayoḥ / sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā // 4.022.004 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām / mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam // 4.022.005 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām / prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ // 4.022.006 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ / yady apy asukaraṃ rājan kartum eva tad arhasi // 4.022.007 sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam / bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam // 4.022.008 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ / mayā hīnam ahīnārthaṃ sarvataḥ paripālaya // 4.022.009 tvam apy asya hi dātā ca paritrātā ca sarvataḥ / bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara // 4.022.010 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ / rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati // 4.022.011 anurūpāṇi karmāṇi vikramya balavān raṇe / kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ // 4.022.012 suṣeṇaduhitā ceyam arthasūkṣmaviniścaye / autpātike ca vividhe sarvataḥ pariniṣṭhitā // 4.022.013 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam / na hi tārāmataṃ kiṃ cid anyathā parivartate // 4.022.014 rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā / syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ // 4.022.015 imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm / udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi // 4.022.016 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt / harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ // 4.022.017 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ / jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm // 4.022.018 tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam / saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt // 4.022.019 deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye / sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava // 4.022.020 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā / na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate // 4.022.021 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama / bhartur arthaparo dāntaḥ sugrīvavaśago bhava // 4.022.022 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te / ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava // 4.022.023 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam / vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ // 4.022.024 hate tu vīre plavagādhipe tadā ; plavaṃgamās tatra na śarma lebhire / vanecarāḥ siṃhayute mahāvane ; yathā hi gāvo nihate gavāṃ patau // 4.022.025 tatas tu tārā vyasanārṇava plutā ; mṛtasyā bhartur vadanaṃ samīkṣya sā / jagāma bhūmiṃ parirabhya vālinaṃ ; mahādrumaṃ chinnam ivāśritā latā // 4.022.026 tataḥ samupajighrantī kapirājasya tanmukham / patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt // 4.023.001 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama / upalopacite vīra suduḥkhe vasudhātale // 4.023.002 mattaḥ priyatarā nūnaṃ vānarendra mahī tava / śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase // 4.023.003 sugrīva eva vikrānto vīra sāhasika priya / ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate // 4.023.004 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ / mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase // 4.023.005 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi / śāyitā nihatā yatra tvayaiva ripavaḥ purā // 4.023.006 viśuddhasattvābhijana priyayuddha mama priya / mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada // 4.023.007 śūrāya na pradātavyā kanyā khalu vipaścitā / śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām // 4.023.008 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ / agādhe ca nimagnāsmi vipule śokasāgare // 4.023.009 aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham / bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam // 4.023.010 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ / āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ // 4.023.011 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī / dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ // 4.023.012 svagātraprabhave vīra śeṣe rudhiramaṇḍale / kṛmirāgaparistome tvam evaṃ śayane yathā // 4.023.013 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ / parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha // 4.023.014 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe / yasya rāmavimuktena hṛtam ekeṣuṇā bhayam // 4.023.015 śareṇa hṛdi lagnena gātrasaṃsparśane tava / vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate // 4.023.016 udbabarha śaraṃ nīlas tasya gātragataṃ tadā / girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā // 4.023.017 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ / astamastakasaṃruddho raśmir dinakarād iva // 4.023.018 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ / tāmragairikasaṃpṛktā dhārā iva dharādharāt // 4.023.019 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā / asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam // 4.023.020 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim / uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā // 4.023.021 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām / saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā // 4.023.022 bālasūryodayatanuṃ prayāntaṃ yamasādanam / abhivādaya rājānaṃ pitaraṃ putra mānadam // 4.023.023 evam uktaḥ samutthāya jagrāha caraṇau pituḥ / bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan // 4.023.024 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā / dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase // 4.023.025 ahaṃ putrasahāyā tvām upāse gatacetanam / siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam // 4.023.026 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā / asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā // 4.023.027 yā dattā devarājena tava tuṣṭena saṃyuge / śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim // 4.023.028 rājaśrīr na jahāti tvāṃ gatāsum api mānada / sūryasyāvartamānasya śailarājam iva prabhā // 4.023.029 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ ; na cāsmi śaktā hi nivāraṇe tava / hatā saputrāsmi hatena saṃyuge ; saha tvayā śrīr vijahāti mām iha // 4.023.030 gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram / abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ // 4.024.001 na śokaparitāpena śreyasā yujyate mṛtaḥ / yad atrānantaraṃ kāryaṃ tat samādhātum arhatha // 4.024.002 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam / na kālād uttaraṃ kiṃ cit karma śakyam upāsitum // 4.024.003 niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam / niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam // 4.024.004 na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ / svabhāve vartate lokas tasya kālaḥ parāyaṇam // 4.024.005 na kālaḥ kālam atyeti na kālaḥ parihīyate / svabhāvaṃ vā samāsādya na kaś cid ativartate // 4.024.006 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ / na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ // 4.024.007 kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā / dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ // 4.024.008 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam / dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara // 4.024.009 svadharmasya ca saṃyogāj jitas tena mahātmanā / svargaḥ parigṛhītaś ca prāṇān aparirakṣatā // 4.024.010 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ / tad alaṃ paritāpena prāptakālam upāsyatām // 4.024.011 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā / avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ // 4.024.012 kuru tvam asya sugrīva pretakāryam anantaram / tārāṅgadābhyāṃ sahito vālino dahanaṃ prati // 4.024.013 samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca / candanāni ca divyāni vālisaṃskārakāraṇāt // 4.024.014 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ / mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram // 4.024.015 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca / ghṛtaṃ tailam atho gandhān yac cātra samanantaram // 4.024.016 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt / tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ // 4.024.017 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ / samarthā balinaś caiva nirhariṣyanti vālinam // 4.024.018 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ / tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā // 4.024.019 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ / praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ // 4.024.020 ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ / vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ // 4.024.021 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā / āropayata vikrośann aṅgadena sahaiva tu // 4.024.022 āropya śibikāṃ caiva vālinaṃ gatajīvitam / alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam // 4.024.023 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ / aurdhvadehikam āryasya kriyatām anurūpataḥ // 4.024.024 viśrāṇayanto ratnāni vividhāni bahūni ca / agrataḥ plavagā yāntu śibikā tadanantaram // 4.024.025 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ / tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam // 4.024.026 aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā / krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ // 4.024.027 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ / anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ // 4.024.028 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare / vanāni girayaḥ sarve vikrośantīva sarvataḥ // 4.024.029 puline girinadyās tu vivikte jalasaṃvṛte / citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ // 4.024.030 avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ / tasthur ekāntam āśritya sarve śokasamanvitāḥ // 4.024.031 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam / āropyāṅke śiras tasya vilalāpa suduḥkhitā // 4.024.032 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam / prahṛṣṭam iva te vaktraṃ gatāsor api mānada // 4.024.033.1 astārkasamavarṇaṃ ca lakṣyate jīvato yathā // 4.024.033.2 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara / yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe // 4.024.034 imās tās tava rājendravānaryo vallabhāḥ sadā / pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase // 4.024.035 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ / idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram // 4.024.036 ete hi sacivā rājaṃs tāraprabhṛtayas tava / puravāsijanaś cāyaṃ parivāryāsate 'nagha // 4.024.037 visarjayainān pravalān yathocitam ariṃdama / tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ // 4.024.038 evaṃ vilapatīṃ tārāṃ patiśokapariplutām / utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ // 4.024.039 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan / citām āropayām āsa śokenābhihatendriyaḥ // 4.024.040 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha / pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ // 4.024.041 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ / ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām // 4.024.042 tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ / sugrīvatārāsahitāḥ siṣicur vāline jalam // 4.024.043 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ / samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat // 4.024.044 tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam / śākhāmṛgamahāmātrāḥ parivāryopatasthire // 4.025.001 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam / sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ // 4.025.002 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ / abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ // 4.025.003 bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat / vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho // 4.025.004 bhavatā samanujñātaḥ praviśya nagaraṃ śubham / saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ // 4.025.005 snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi / arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ // 4.025.006 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi / kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan // 4.025.007 evam ukto hanumatā rāghavaḥ paravīrahā / pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ // 4.025.008 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram / na pravekṣyāmi hanuman pitur nirdeśapālakaḥ // 4.025.009 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ / praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām // 4.025.010 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt / imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya // 4.025.011 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ / pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ // 4.025.012 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām / asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ // 4.025.013 iyaṃ giriguhā ramyā viśālā yuktamārutā / prabhūtasalilā saumya prabhūtakamalotpalā // 4.025.014 kārtike samanuprāpte tvaṃ rāvaṇavadhe yata / eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam // 4.025.015.1 abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya // 4.025.015.2 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ / praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām // 4.025.016 taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram / abhivādya prahṛṣṭāni sarvataḥ paryavārayan // 4.025.017 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram / praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ // 4.025.018 sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān / bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ // 4.025.019 praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham / abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ // 4.025.020 tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam / śukle ca bālavyajane hemadaṇḍe yaśaskare // 4.025.021 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca / sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca // 4.025.022 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam / sugandhīni ca mālyāni sthalajāny ambujāni ca // 4.025.023 candanāni ca divyāni gandhāṃś ca vividhān bahūn / akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī // 4.025.024 dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau / samālambhanam ādāya rocanāṃ samanaḥśilām // 4.025.025.1 ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa // 4.025.025.2 tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi / ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān // 4.025.026 tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ / mantrapūtena haviṣā hutvā mantravido janāḥ // 4.025.027 tato hemapratiṣṭhāne varāstaraṇasaṃvṛte / prāsādaśikhare ramye citramālyopaśobhite // 4.025.028 prāṅmukhaṃ vividhiar mantraiḥ sthāpayitvā varāsane / nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ // 4.025.029 āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ / apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ // 4.025.030 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ / śāstradṛṣṭena vidhinā maharṣivihitena ca // 4.025.031 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ // 4.025.032 abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā / salilena sahasrākṣaṃ vasavo vāsavaṃ yathā // 4.025.033 abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ / pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ // 4.025.034 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ / aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat // 4.025.035 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ / sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan // 4.025.036 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā / babhūva nagarī ramyā kṣikindhā girigahvare // 4.025.037 nivedya rāmāya tadā mahātmane ; mahābhiṣekaṃ kapivāhinīpatiḥ / rumāṃ ca bhāryāṃ pratilabhya vīryavān ; avāpa rājyaṃ tridaśādhipo yathā // 4.025.038 abhiṣikte tu sugrīve praviṣṭe vānare guhām / ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim // 4.026.001 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam / nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam // 4.026.002 ṛkṣavānaragopucchair mārjāraiś ca niṣevitam / megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam // 4.026.003 tasya śailasya śikhare mahatīm āyatāṃ guhām / pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha // 4.026.004 avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ / bahudṛśyadarīkuñje tasmin prasravaṇe girau // 4.026.005 susukhe 'pi bahudravye tasmin hi dharaṇīdhare / vasatas tasya rāmasya ratir alpāpi nābhavat // 4.026.006.1 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm // 4.026.006.2 udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ / āviveśa na taṃ nidrā niśāsu śayanaṃ gatam // 4.026.007 tat samutthena śokena bāṣpopahatacetasaṃ / taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam // 4.026.008.1 tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ // 4.026.008.2 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi / śocato hy avasīdanti sarvārthā viditaṃ hi te // 4.026.009 bhavān kriyāparo loke bhavān devaparāyaṇaḥ / āstiko dharmaśīlaś ca vyavasāyī ca rāghava // 4.026.010 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ / samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam // 4.026.011 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru / tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ // 4.026.012 pṛthivīm api kākutstha sasāgaravanācalām / parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam // 4.026.013 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye / dīptair āhutibhiḥ kāle bhasmac channam ivānalam // 4.026.014 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham / rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt // 4.026.015 vācyaṃ yad anuraktena snigdhena ca hitena ca / satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā // 4.026.016 eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ / vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham // 4.026.017 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā / tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham // 4.026.018 tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ / punar evābravīd vākyaṃ saumitrir mitranandanaḥ // 4.026.019 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa / idānīm asi kākutstha prakṛtiṃ svām upāgataḥ // 4.026.020 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi / etat sadṛśam uktaṃ te śrutasyābhijanasya ca // 4.026.021 tasmāt puruṣaśārdūla cintayañ śatrunigraham / varṣārātram anuprāptam atikrāmaya rāghava // 4.026.022 niyamya kopaṃ pratipālyatāṃ śarat ; kṣamasva māsāṃś caturo mayā saha / vasācale 'smin mṛgarājasevite ; saṃvardhayañ śatruvadhe samudyataḥ // 4.026.023 sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca / vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt // 4.027.001 ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ / saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ // 4.027.002 nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ / pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam // 4.027.003 śakyam ambaram āruhya meghasopānapaṅktibhiḥ / kuṭajārjunamālābhir alaṃkartuṃ divākaram // 4.027.004 saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ / snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram // 4.027.005 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam / āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram // 4.027.006 eṣā dharmaparikliṣṭā navavāripariplutā / sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati // 4.027.007 meghodaravinirmuktāḥ kahlārasukhaśītalāḥ / śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ // 4.027.008 eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ / sugrīva iva śāntārir dhārābhir abhiṣicyate // 4.027.009 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ / mārutāpūritaguhāḥ prādhītā iva parvatāḥ // 4.027.010 kaśābhir iva haimībhir vidyudbhir iva tāḍitam / antaḥstanitanirghoṣaṃ savedanam ivāmbaram // 4.027.011 nīlameghāśritā vidyut sphurantī pratibhāti me / sphurantī rāvaṇasyāṅke vaidehīva tapasvinī // 4.027.012 imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ / anuliptā iva ghanair naṣṭagrahaniśākarāḥ // 4.027.013 kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān / kuṭajān paśya saumitre puṣṭitān girisānuṣu // 4.027.014.1 mama śokābhibhūtasya kāmasaṃdīpanān sthitān // 4.027.014.2 rajaḥ praśāntaṃ sahimo 'dya vāyur ; nidāghadoṣaprasarāḥ praśāntāḥ / sthitā hi yātrā vasudhādhipānāṃ ; pravāsino yānti narāḥ svadeśān // 4.027.015 saṃprasthitā mānasavāsalubdhāḥ ; priyānvitāḥ saṃprati cakravākaḥ / abhīkṣṇavarṣodakavikṣateṣu ; yānāni mārgeṣu na saṃpatanti // 4.027.016 kva cit prakāśaṃ kva cid aprakāśaṃ ; nabhaḥ prakīrṇāmbudharaṃ vibhāti / kva cit kva cit parvatasaṃniruddhaṃ ; rūpaṃ yathā śāntamahārṇavasya // 4.027.017 vyāmiśritaṃ sarjakadambapuṣpair ; navaṃ jalaṃ parvatadhātutāmram / mayūrakekābhir anuprayātaṃ ; śailāpagāḥ śīghrataraṃ vahanti // 4.027.018 rasākulaṃ ṣaṭpadasaṃnikāśaṃ ; prabhujyate jambuphalaṃ prakāmam / anekavarṇaṃ pavanāvadhūtaṃ ; bhūmau pataty āmraphalaṃ vipakvam // 4.027.019 vidyutpatākāḥ sabalāka mālāḥ ; śailendrakūṭākṛtisaṃnikāśāḥ / garjanti meghāḥ samudīrṇanādā ; mattagajendrā iva saṃyugasthaḥ // 4.027.020 meghābhikāmī parisaṃpatantī ; saṃmoditā bhāti balākapaṅktiḥ / vātāvadhūtā varapauṇḍarīkī ; lambeva mālā racitāmbarasya // 4.027.021 nidrā śanaiḥ keśavam abhyupaiti ; drutaṃ nadī sāgaram abhyupaiti / hṛṣṭā balākā ghanam abhyupaiti ; kāntā sakāmā priyam abhyupaiti // 4.027.022 jātā vanāntāḥ śikhisupranṛttā ; jātāḥ kadambāḥ sakadambaśākhāḥ / jātā vṛṣā goṣu samānakāmā ; jātā mahī sasyavanābhirāmā // 4.027.023 vahanti varṣanti nadanti bhānti ; dhyāyanti nṛtyanti samāśvasanti / nadyo ghanā mattagajā vanāntāḥ ; priyāvinīhāḥ śikhinaḥ plavaṃgāḥ // 4.027.024 praharṣitāḥ ketakapuṣpagandham ; āghrāya hṛṣṭā vananirjhareṣu / prapāta śabdākulitā gajendrāḥ ; sārdhaṃ mayūraiḥ samadā nadanti // 4.027.025 dhārānipātair abhihanyamānāḥ ; kadambaśākhāsu vilambamānāḥ / kṣaṇārjitaṃ puṣparasāvagāḍhaṃ ; śanair madaṃ ṣaṭcaraṇās tyajanti // 4.027.026 aṅgāracūrṇotkarasaṃnikāśaiḥ ; phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ / jambūdrumāṇāṃ pravibhānti śākhā ; nilīyamānā iva ṣaṭpadaughaiḥ // 4.027.027 taḍitpatākābhir alaṃkṛtānām ; udīrṇagambhīramahāravāṇām / vibhānti rūpāṇi balāhakānāṃ ; raṇodyatānām iva vāraṇānām // 4.027.028 mārgānugaḥ śailavanānusārī ; saṃprasthito megharavaṃ niśamya / yuddhābhikāmaḥ pratināgaśaṅkī ; matto gajendraḥ pratisaṃnivṛttaḥ // 4.027.029 muktāsakāśaṃ salilaṃ patad vai ; sunirmalaṃ patrapuṭeṣu lagnam / hṛṣṭā vivarṇacchadanā vihaṃgāḥ ; surendradattaṃ tṛṣitāḥ pibanti // 4.027.030 nīleṣu nīlā navavāripūrṇā ; megheṣu meghāḥ pravibhānti saktāḥ / davāgnidagdheṣu davāgnidagdhāḥ ; śaileṣu śailā iva baddhamūlāḥ // 4.027.031 mattā gajendrā muditā gavendrā ; vaneṣu viśrāntatarā mṛgendrāḥ / ramyā nagendrā nibhṛtā nagendrāḥ ; prakrīḍito vāridharaiḥ surendraḥ // 4.027.032 vṛttā yātrā narendrāṇāṃ senā pratinivartate / vairāṇi caiva mārgāś ca salilena samīkṛtāḥ // 4.027.033 māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām / ayam adhyāyasamayaḥ sāmagānām upasthitaḥ // 4.027.034 nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ / āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ // 4.027.035 nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ / māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ // 4.027.036 imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute / vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ // 4.027.037 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ / nadīkūlam iva klinnam avasīdāmi lakṣmaṇa // 4.027.038 śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ / rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me // 4.027.039 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān / praṇate caiva sugrīve na mayā kiṃ cid īritam // 4.027.040 api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam / ātmakāryagarīyastvād vaktuṃ necchāmi vānaram // 4.027.041 svayam eva hi viśramya jñātvā kālam upāgatam / upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ // 4.027.042 tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa / sugrīvasya nadīnāṃ ca prasādam anupālayan // 4.027.043 upakāreṇa vīro hi pratikāreṇa yujyate / akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ // 4.027.044 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ ; kṛtāñjalis tat pratipūjya bhāṣitam / uvāca rāmaṃ svabhirāma darśanaṃ ; pradarśayan darśanam ātmanaḥ śubham // 4.027.045 yathoktam etat tava sarvam īpsitaṃ ; narendra kartā nacirād dharīśvaraḥ / śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ ; jalaprapātaṃ ripunigrahe dhṛtaḥ // 4.027.046 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam / sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam // 4.028.001 samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham / atyartham asatāṃ mārgam ekāntagatamānasaṃ // 4.028.002 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā / prāptavantam abhipretān sarvān eva manorathān // 4.028.003 svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām / viharantam ahorātraṃ kṛtārthaṃ vigatajvalam // 4.028.004 krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ / mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam // 4.028.005 utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam / niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit // 4.028.006 prasādya vākyair madhurair hetumadbhir manoramaiḥ / vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ // 4.028.007 hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat / praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam // 4.028.008.1 harīśvaram upāgamya hanumān vākyam abravīt // 4.028.008.2 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā / mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati // 4.028.009 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate / tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate // 4.028.010 yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa / samavetāni sarvāṇi sa rājyaṃ mahad aśnute // 4.028.011 tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye / mitrārtham abhinītārthaṃ yathāvat kartum arhati // 4.028.012 yas tu kālavyatīteṣu mitrakāryeṣu vartate / sa kṛtvā mahato 'py arthān na mitrārthena yujyate // 4.028.013 kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam / tad idaṃ vīra kāryaṃ te kālātītam ariṃdama // 4.028.014 na ca kālam atītaṃ te nivedayati kālavit / tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ // 4.028.015 kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ / aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ // 4.028.016 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava / harīśvara hariśreṣṭhān ājñāpayitum arhasi // 4.028.017 na hi tāvad bhavet kālo vyatītaś codanād ṛte / coditasya hi kāryasya bhavet kālavyatikramaḥ // 4.028.018 akartur api kāryasya bhavān kartā harīśvara / kiṃ punaḥ pratikartus te rājyena ca dhanena ca // 4.028.019 śaktimān asi vikrānto vānararṣka gaṇeśvara / kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase // 4.028.020 kāmaṃ khalu śarair śaktaḥ surāsuramahoragān / vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate // 4.028.021 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam / tasya mārgāma vaidehīṃ pṛthivyām api cāmbare // 4.028.022 na devā na ca gandharvā nāsurā na marudgaṇāḥ / na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ // 4.028.023 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā / rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam // 4.028.024 nādhastād avanau nāpsu gatir nopari cāmbare / kasya cit sajjate 'smākaṃ kapīśvara tavājñayā // 4.028.025 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit / harayo hy apradhṛṣyās te santi koṭyagrato 'nagha // 4.028.026 tasya tadvacanaṃ śrutvā kāle sādhuniveditam / sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām // 4.028.027 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam / dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe // 4.028.028 yathā senā samagrā me yūthapālāś ca sarvaśaḥ / samāgacchanty asaṃgena senāgrāṇi tathā kuru // 4.028.029 ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ / samānayantu te sainyaṃ tvaritāḥ śāsanān mama // 4.028.030.1 svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu // 4.028.030.2 tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ / tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā // 4.028.031 harīṃś ca vṛddhān upayātu sāṅgado ; bhavān mamājñām adhikṛtya niścitām / iti vyavasthāṃ haripuṃgaveśvaro ; vidhāya veśma praviveśa vīryavān // 4.028.032 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ / varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ // 4.029.001 pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam / śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām // 4.029.002 kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām / buddhvā kālam atītaṃ ca mumoha paramāturaḥ // 4.029.003 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ / manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ // 4.029.004 āsīnaḥ parvatasyāgre hemadhātuvibhūṣite / śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām // 4.029.005 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam / sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā // 4.029.006 sārasāravasaṃnādaiḥ sārasāravanādinī / yāśrame ramate bālā sādya me ramate katham // 4.029.007 puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān / kathaṃ sa ramate bālā paśyantī mām apaśyatī // 4.029.008 yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī / budhyate cārusarvāṅgī sādya me budhyate katham // 4.029.009 niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām / puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati // 4.029.010 sarāṃsi sarito vāpīḥ kānanāni vanāni ca / tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe // 4.029.011 api tāṃ madviyogāc ca saukumāryāc ca bhāminīm / na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ // 4.029.012 evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ / vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt // 4.029.013 tataś cañcūrya ramyeṣu phalārthī girisānuṣu / dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam // 4.029.014 taṃ cintayā duḥsahayā parītaṃ ; visaṃjñam ekaṃ vijane manasvī / bhrātur viṣādāt paritāpadīnaḥ ; samīkṣya saumitrir uvāca rāmam // 4.029.015 kim ārya kāmasya vaśaṃgatena ; kim ātmapauruṣyaparābhavena / ayaṃ sadā saṃhṛiyate samādhiḥ ; kim atra yogena nivartitena // 4.029.016 kriyābhiyogaṃ manasaḥ prasādaṃ ; samādhiyogānugataṃ ca kālam / sahāyasāmarthyam adīnasattva ; svakarmahetuṃ ca kuruṣva hetum // 4.029.017 na jānakī mānavavaṃśanātha ; tvayā sanāthā sulabhā pareṇa / na cāgnicūḍāṃ jvalitām upetya ; na dahyate vīravarārha kaś cit // 4.029.018 salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ ; svabhāvajaṃ vākyam uvāca rāmaḥ / hitaṃ ca pathyaṃ ca nayaprasaktaṃ ; sasāmadharmārthasamāhitaṃ ca // 4.029.019 niḥsaṃśayaṃ kāryam avekṣitavyaṃ ; kriyāviśeṣo hy anuvartitavyaḥ / nanu pravṛttasya durāsadasya ; kumārakāryasya phalaṃ na cintyam // 4.029.020 atha padmapalāśākṣīṃ maithilīm anucintayan / uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // 4.029.021 tarpayitvā sahasrākṣaḥ salilena vasuṃdharām / nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ // 4.029.022 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ / visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja // 4.029.023 nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa / vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ // 4.029.024 jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ / caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ // 4.029.025 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa / nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha // 4.029.026 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ / anuliptā ivābhānti girayaś candraraśmibhiḥ // 4.029.027 darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ / navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ // 4.029.028 prasannasalilāḥ saumya kurarībhir vināditāḥ / cakravākagaṇākīrṇā vibhānti salilāśayāḥ // 4.029.029 anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja / udyogasamayaḥ saumya pārthivānām upasthitaḥ // 4.029.030 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja / na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham // 4.029.031 catvāro vārṣikā māsā gatā varṣaśatopamāḥ / mama śokābhitaptasya saumya sītām apaśyataḥ // 4.029.032 priyāvihīne duḥkhārte hṛtarājye vivāsite / kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa // 4.029.033 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ / dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ // 4.029.034 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ / ahaṃ vānararājasya paribhūtaḥ paraṃtapa // 4.029.035 sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe / kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate // 4.029.036 tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam / mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama // 4.029.037 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām / āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ // 4.029.038 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam / satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ // 4.029.039 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye / tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate // 4.029.040 nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe / draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam // 4.029.041 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge / nirghoṣam iva vajrasya punaḥ saṃśrotum icchati // 4.029.042 kāmam evaṃ gate 'py asya parijñāte parākrame / tvatsahāyasya me vīra na cintā syān nṛpātmaja // 4.029.043 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya / samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ // 4.029.044 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ / vyatītāṃś caturo māsān viharan nāvabudhyate // 4.029.045 sāmātyapariṣat krīḍan pānam evopasevate / śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām // 4.029.046 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala / mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ // 4.029.047 na ca saṃkucitaḥ panthā yena vālī hato gataḥ / samaye tiṣṭha sugrīvamā vālipatham anvagāḥ // 4.029.048 eka eva raṇe vālī śareṇa nihato mayā / tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam // 4.029.049 tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha / tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ // 4.029.050 kuruṣva satyaṃ mayi vānareśvara ; pratiśrutaṃ dharmam avekṣya śāśvatam / mā vālinaṃ pretya gato yamakṣayaṃ ; tvam adya paśyer mama coditaiḥ śaraiḥ // 4.029.051 sa pūrvajaṃ tīvravivṛddhakopaṃ ; lālapyamānaṃ prasamīkṣya dīnam / cakāra tīvrāṃ matim ugratejā ; harīśvaramānavavaṃśanāthaḥ // 4.029.052 sa kāminaṃ dīnam adīnasattvaḥ ; śokābhipannaṃ samudīrṇakopam / narendrasūnur naradevaputraṃ ; rāmānujaḥ pūrvajam ity uvāca // 4.030.001 na vānaraḥ sthāsyati sādhuvṛtte ; na maṃsyate kāryaphalānuṣaṅgān / na bhakṣyate vānararājyalakṣmīṃ ; tathā hi nābhikramate 'sya buddhiḥ // 4.030.002 matikṣayād grāmyasukheṣu saktas ; tava prasādāpratikārabuddhiḥ / hato 'grajaṃ paśyatu vālinaṃ sa ; na rājyam evaṃ viguṇasya deyam // 4.030.003 na dhāraye kopam udīrṇavegaṃ ; nihanmi sugrīvam asatyam adya / haripravīraiḥ saha vāliputro ; narendrapatnyā vicayaṃ karotu // 4.030.004 tam āttabāṇāsanam utpatantaṃ ; niveditārthaṃ raṇacaṇḍakopam / uvaca rāmaḥ paravīrahantā ; svavekṣitaṃ sānunayaṃ ca vākyam // 4.030.005 na hi vai tvadvidho loke pāpam evaṃ samācaret / pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ // 4.030.006 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa / tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam // 4.030.007 sāmopahitayā vācā rūkṣāṇi parivarjayan / vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye // 4.030.008 so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ / praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā // 4.030.009 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ / lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ // 4.030.010 śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ / pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva // 4.030.011 yathoktakārī vacanam uttaraṃ caiva sottaram / bṛhaspatisamo buddhyā mattvā rāmānujas tadā // 4.030.012 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ / prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā // 4.030.013 sālatālāśvakarṇāṃś ca tarasā pātayan bahūn / paryasyan girikūṭāni drumān anyāṃś ca vegataḥ // 4.030.014 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ / dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam // 4.030.015 tām apaśyad balākīrṇāṃ harirājamahāpurīm / durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe // 4.030.016 roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ / dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān // 4.030.017 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān / jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare // 4.030.018 tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ / babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ // 4.030.019 taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ / kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ // 4.030.020 tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ / krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan // 4.030.021 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ / na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā // 4.030.022 tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ / girikuñjarameghābhā nagaryā niryayus tadā // 4.030.023 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ / sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ // 4.030.024 daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ / ke cin nāgasahasrasya babhūvus tulyavikramāḥ // 4.030.025 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ / apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam // 4.030.026 tatas te harayaḥ sarve prākāraparikhāntarāt / niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā // 4.030.027 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān / buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ // 4.030.028 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ / babhūva naraśārdūlasadhūma iva pāvakaḥ // 4.030.029 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān / svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ // 4.030.030 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam / samāsādyāṅgadas trāsād viṣādam agamad bhṛśam // 4.030.031 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ / sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta // 4.030.032 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ / bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ // 4.030.033 lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt / pituḥ samīpam āgamya saumitrir ayam āgataḥ // 4.030.034 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam / siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ // 4.030.035 tena śabdena mahatā pratyabudhyata vānaraḥ / madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ // 4.030.036 athāṅgadavacaḥ śrutvā tenaiva ca samāgatau / mantriṇo vānarendrasya saṃmatodāradarśinau // 4.030.037 plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ / vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ // 4.030.038 prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ / āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim // 4.030.039 satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau / vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau // 4.030.040 tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ / yasya bhītāḥ pravepante nādān muñcanti vānarāḥ // 4.030.041 sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ / vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt // 4.030.042 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ / rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ // 4.030.043 aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha / lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān // 4.031.001 sacivān abravīd vākyaṃ niścitya gurulāghavam / mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ // 4.031.002 na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam / lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye // 4.031.003 asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ / mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ // 4.031.004 atra tāvad yathābuddhi sarvair eva yathāvidhi / bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ // 4.031.005 na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt / mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam // 4.031.006 sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam / anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate // 4.031.007 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā / yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā // 4.031.008 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ / uvāca svena tarkeṇa madhye vānaramantriṇām // 4.031.009 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara / na vismarasi susnigdham upakārakṛtaṃ śubham // 4.031.010 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ / tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ // 4.031.011 sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ / bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam // 4.031.012 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara / phullasaptacchadaśyāmā pravṛttā tu śarac chivā // 4.031.013 nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā / prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca // 4.031.014 prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava / tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ // 4.031.015 ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt / vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ // 4.031.016 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam / antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt // 4.031.017 niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam / ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ // 4.031.018 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ / sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat // 4.031.019 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet / pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ // 4.031.020 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ / rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe // 4.031.021 na rāmarāmānujaśāsanaṃ tvayā ; kapīndrayuktaṃ manasāpy apohitum / mano hi te jñāsyati mānuṣaṃ balaṃ ; sarāghavasyāsya surendravarcasaḥ // 4.031.022 atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā / praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt // 4.032.001 dvārasthā harayas tatra mahākāyā mahābalāḥ / babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ // 4.032.002 niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam / babhūvur harayas trastā na cainaṃ paryavārayan // 4.032.003 sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām / ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām // 4.032.004 harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām / sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām // 4.032.005 devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ / divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ // 4.032.006 candanāgarupadmānāṃ gandhaiḥ surabhigandhinām / maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām // 4.032.007 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ / dadarśa girinadyaś ca vimalās tatra rāghavaḥ // 4.032.008 aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca / gavayasya gavākṣasya gajasya śarabhasya ca // 4.032.009 vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ / vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ // 4.032.010 kumudasya suṣeṇasya tārajāmbavatos tathā / dadhivaktrasya nīlasya supāṭalasunetrayoḥ // 4.032.011 eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām / dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ // 4.032.012 pāṇḍurābhraprakāśāni divyamālyayutāni ca / prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca // 4.032.013 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam / vānarendragṛhaṃ ramyaṃ mahendrasadanopamam // 4.032.014 śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ / sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam // 4.032.015 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ / divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ // 4.032.016 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ / divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam // 4.032.017 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ / avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ // 4.032.018 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ / praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat // 4.032.019 haimarājataparyaṅkair bahubhiś ca varāsanaiḥ / mahārhāstaraṇopetais tatra tatropaśobhitam // 4.032.020 praviśann eva satataṃ śuśrāva madhurasvaram / tantrīgītasamākīrṇaṃ samagītapadākṣaram // 4.032.021 bahvīś ca vividhākārā rūpayauvanagarvitāḥ / striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ // 4.032.022 dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ / varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ // 4.032.023 nātṛptān nāti ca vyagrān nānudāttaparicchadān / sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ // 4.032.024 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane / mahārhāstaraṇopete dadarśādityasaṃnibham // 4.032.025 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam / divyamālyāmbaradharaṃ mahendram iva durjayam // 4.032.026.1 divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam // 4.032.026.2 rumāṃ tu vīraḥ parirabhya gāḍhaṃ ; varāsanastho varahemavarṇaḥ / dadarśa saumitrim adīnasattvaṃ ; viśālanetraḥ suviśālanetram // 4.032.027 tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham / sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ // 4.033.001 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā / bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam // 4.033.002 utpapāta hariśreṣṭho hitvā sauvarṇam āsanam / mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ // 4.033.003 utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ / sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva // 4.033.004 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ / babhūvāvasthitas tatra kalpavṛkṣo mahān iva // 4.033.005 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam / abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā // 4.033.006 sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ / kṛtajñaḥ satyavādī ca rājā loke mahīyate // 4.033.007 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām / mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ // 4.033.008 śatam aśvānṛte hanti sahasraṃ tu gavānṛte / ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte // 4.033.009 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ / kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara // 4.033.010 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ / dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama // 4.033.011 brahmaghne ca surāpe ca core bhagnavrate tathā / niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // 4.033.012 anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara / pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat // 4.033.013 nanu nāma kṛtārthena tvayā rāmasya vānara / sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā // 4.033.014 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ / na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam // 4.033.015 mahābhāgena rāmeṇa pāpaḥ karuṇavedinā / harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā // 4.033.016 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ / sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam // 4.033.017 na ca saṃkucitaḥ panthā yena vālī hato gataḥ / samaye tiṣṭha sugrīva mā vālipatham anvagāḥ // 4.033.018 na nūnam ikṣvākuvarasya kārmukāc ; cyutāñ śarān paśyasi vajrasaṃnibhān / tataḥ sukhaṃ nāma niṣevase sukhī ; na rāmakāryaṃ manasāpy avekṣase // 4.033.019 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā / abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā // 4.034.001 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati / harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ // 4.034.002 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ / naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ // 4.034.003 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ / rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe // 4.034.004 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam / prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa // 4.034.005 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam / prāptakālaṃ na jānīte viśvāmitro yathā muniḥ // 4.034.006 ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa / aho 'manyata dharmātmā viśvāmitro mahāmuniḥ // 4.034.007 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ / viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ // 4.034.008 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa / avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati // 4.034.009 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa / niścayārtham avijñāya sahasā prākṛto yathā // 4.034.010 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha / avimṛśya na roṣasya sahasā yānti vaśyatām // 4.034.011 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā / mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam // 4.034.012 rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca / rāmapriyārthaṃ sugrīvas tyajed iti matir mama // 4.034.013 samāneṣvyati sugrīvaḥ sītayā saha rāghavam / śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe // 4.034.014 śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām / ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca // 4.034.015 ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ / na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā // 4.034.016 te na śakyā raṇe hantum asahāyena lakṣmaṇa / rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ // 4.034.017 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ / āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham // 4.034.018 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ / ānetuṃ vānarān yuddhe subahūn hariyūthapān // 4.034.019 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān / rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ // 4.034.020 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā / adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ // 4.034.021 ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca / adya tvām upayāsyanti jahi kopam ariṃdama // 4.034.022.1 koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām // 4.034.022.2 tava hi mukham idaṃ nirīkṣya kopāt ; kṣatajanibhe nayane nirīkṣamāṇāḥ / harivaravanitā na yānti śāntiṃ ; prathamabhayasya hi śaṅkitāḥ sma sarvāḥ // 4.034.023 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam / mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ // 4.035.001 tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ / lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat // 4.035.002 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat / ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ // 4.035.003 sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ / abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan // 4.035.004 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam / rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā // 4.035.005 kaḥ śaktas tasya devasya khyātasya svena karmaṇā / tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama // 4.035.006 sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam / sahāyamātreṇa mayā rāghavaḥ svena tejasā // 4.035.007 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ / śailaś ca vasudhā caiva bāṇenaikena dāritāḥ // 4.035.008 dhanur visphāramāṇasya yasya śabdena lakṣmaṇa / saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai // 4.035.009 anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha / gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram // 4.035.010 yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā / preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati // 4.035.011 iti tasya bruvāṇasya sugrīvasya mahātmanaḥ / abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha // 4.035.012 sarvathā hi mama bhrātā sanātho vānareśvara / tvayā nāthena sugrīva praśritena viśeṣataḥ // 4.035.013 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam / arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām // 4.035.014 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān / vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ // 4.035.015 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ / upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam // 4.035.016 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati / varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama // 4.035.017 sadṛśaś cāsi rāmasya vikrameṇa balena ca / sahāyo daivatair dattaś cirāya haripuṃgava // 4.035.018 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha / sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam // 4.035.019 yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam / mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi // 4.035.020 evam uktas tu sugrīvo lakṣmaṇena mahātmanā / hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt // 4.036.001 mahendrahimavadvindhyakailāsaśikhareṣu ca / mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ // 4.036.002 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ / parvateṣu samudrānte paścimasyāṃ tu ye diśi // 4.036.003 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe / padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ // 4.036.004 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ / añjane parate caiva ye vasanti plavaṃgamāḥ // 4.036.005 manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ / merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ // 4.036.006 taruṇādityavarṇāś ca parvate ye mahāruṇe / pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ // 4.036.007 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca / tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ // 4.036.008 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān / sāmadānādibhiḥ kalpair āśu preṣaya vānarān // 4.036.009 preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ / tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān // 4.036.010 ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ / ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt // 4.036.011 ahobhir daśabhir ye ca nāgacchanti mamājñayā / hantavyās te durātmāno rājaśāsanadūṣakāḥ // 4.036.012 śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt / prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ // 4.036.013 meghaparvatasaṃkāśāś chādayanta ivāmbaram / ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ // 4.036.014 te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ / ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama // 4.036.015 tasya vānararājasya śrutvā vāyusuto vacaḥ / dikṣu sarvāsu vikrāntān preṣayām āsa vānarān // 4.036.016 te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ / prayātāḥ prahitā rājñā harayas tatkṣaṇena vai // 4.036.017 te samudreṣu giriṣu vaneṣu ca saritsu ca / vānarā vānarān sarvān rāmahetor acodayan // 4.036.018 mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ / sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ // 4.036.019 tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ / tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ // 4.036.020 astaṃ gacchati yatrārkas tasmin girivare ratāḥ / taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ // 4.036.021 kailāsa śikharebhyaś ca siṃhakesaravarcasām / tataḥ koṭisahasrāṇi vānarāṇām upāgaman // 4.036.022 phalamūlena jīvanto himavantam upāśritāḥ / teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata // 4.036.023 aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām / vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam // 4.036.024 kṣīrodavelānilayās tamālavanavāsinaḥ / nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate // 4.036.025 vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ / āgacchad vānarī senā pibantīva divākaram // 4.036.026 ye tu tvarayituṃ yātā vānarāḥ sarvavānarān / te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam // 4.036.027 tasmin girivare ramye yajño maheśvaraḥ purā / sarvadevamanastoṣo babhau divyo manoharaḥ // 4.036.028 annaviṣyandajātāni mūlāni ca phalāni ca / amṛtasvādukalpāni dadṛśus tatra vānarāḥ // 4.036.029 tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam / yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ // 4.036.030 tāni mūlāni divyāni phalāni ca phalāśanāḥ / auṣadhāni ca divyāni jagṛhur hariyūthapāḥ // 4.036.031 tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca / āninyur vānarā gatvā sugrīvapriyakāraṇāt // 4.036.032 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān / saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ // 4.036.033 te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ / kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ // 4.036.034 te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ / taṃ pratigrāhayām āsur vacanaṃ cedam abruvan // 4.036.035 sarve parigatāḥ śailāḥ samudrāś ca vanāni ca / pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te // 4.036.036 evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ / pratijagrāha ca prītas teṣāṃ sarvam upāyanam // 4.036.037 pratigṛhya ca tat sarvam upānayam upāhṛtam / vānarān sāntvayitvā ca sarvān eva vyasarjayat // 4.037.001 visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ / mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam // 4.037.002 sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam / abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan // 4.037.003.1 kiṣkindhāyā viniṣkrāma yadi te saumya rocate // 4.037.003.2 tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam / sugrīvaḥ paramaprīto vākyam etad uvāca ha // 4.037.004 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā / tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam // 4.037.005 visarjayām āsa tadā tārām anyāś ca yoṣitaḥ / etety uccair harivarān sugrīvaḥ samudāharat // 4.037.006 tasya tadvacanaṃ śrutvā harayaḥ śīghram āyayuḥ / baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ // 4.037.007 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ / upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ // 4.037.008 śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ / samupasthāpayām āsuḥ śibikāṃ priyadarśanām // 4.037.009 tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ / lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt // 4.037.010 ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham / bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ // 4.037.011 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ // 4.037.012 śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ / niryayau prāpya sugrīvo rājyaśriyam anuttamām // 4.037.013 sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ / parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ // 4.037.014 sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam / avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ // 4.037.015 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat / kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā // 4.037.016 taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam / vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt // 4.037.017 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram / preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje // 4.037.018 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt / taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ // 4.037.019 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate / vibhajya satataṃ vīra sa rājā harisattama // 4.037.020 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate / sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate // 4.037.021 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ / trivargaphalabhoktā tu rājā dharmeṇa yujyate // 4.037.022 udyogasamayas tv eṣa prāptaḥ śatruvināśana / saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ // 4.037.023 evam uktas tu sugrīvo rāmaṃ vacanam abravīt // 4.037.024 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam / tvatprasādān mahābāho punaḥ prāptam idaṃ mayā // 4.037.025 tava devaprasadāc ca bhrātuś ca jayatāṃ vara / kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ // 4.037.026 ete vānaramukhyāś ca śataśaḥ śatrusūdana / prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān // 4.037.027 ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava / kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ // 4.037.028 devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ / svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava // 4.037.029 śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ / ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa // 4.037.030 arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ / samudraiś ca parārdhaiś ca harayo hariyūthapāḥ // 4.037.031 āgamiṣyanti te rājan mahendrasamavikramāḥ / merumandarasaṃkāśā vindhyamerukṛtālayāḥ // 4.037.032 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam / nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm // 4.037.033 tatas tam udyogam avekṣya buddhimān ; haripravīrasya nideśavartinaḥ / babhūva harṣād vasudhādhipātmajaḥ ; prabuddhanīlotpalatulyadarśanaḥ // 4.037.034 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ / bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim // 4.038.001 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi / ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ // 4.038.002 candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām / tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa // 4.038.003 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam / jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam // 4.038.004 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn / tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi // 4.038.005 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ / vañcayitvā tu paulomīm anuhlādo yathā śacīm // 4.038.006 nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ / paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā // 4.038.007 etasminn antare caiva rajaḥ samabhivartata / uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām // 4.038.008 diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ / cacāla ca mahī sarvā saśailavanakānanā // 4.038.009 tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ / kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ // 4.038.010 nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ / koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā // 4.038.011 nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ / haribhir meghanirhrādair anyaiś ca vanacāribhiḥ // 4.038.012 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ / padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ // 4.038.013 koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā / vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata // 4.038.014 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā / anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata // 4.038.015 padmakesarasaṃkāśas taruṇārkanibhānanaḥ / buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ // 4.038.016 anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ / pitā hanumataḥ śrīmān kesarī pratyadṛśyata // 4.038.017 golāṅgūlamahārājo gavākṣo bhīmavikramaḥ / vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata // 4.038.018 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ / vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata // 4.038.019 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ / ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ // 4.038.020 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ / adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ // 4.038.021 darīmukhaś ca balavān yūthapo 'bhyāyayau tadā / vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ // 4.038.022 maindaś ca dvividaś cobhāv aśviputrau mahāvalau / koṭikoṭisahasreṇa vānarāṇām adṛśyatām // 4.038.023 tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca / pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ // 4.038.024 tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca / yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ // 4.038.025 tatas tārādyutis tāro harir bhīmaparākramaḥ / pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata // 4.038.026 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata / ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ // 4.038.027 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ / ayutena vṛtaś caiva sahasreṇa śatena ca // 4.038.028 tato yūthapatir vīro durmukho nāma vānaraḥ / pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī // 4.038.029 kailāsaśikharākārair vānarair bhīmavikramaiḥ / vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata // 4.038.030 nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ / koṭīśatena saṃprāptaḥ sahasreṇa śatena ca // 4.038.031 śarabhaḥ kumudo vahnir vānaro rambha eva ca / ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ // 4.038.032 āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca / āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ // 4.038.033.1 abhyavartanta sugrīvaṃ sūryam abhragaṇā iva // 4.038.033.2 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ / śirobhir vānarendrāya sugrīvāya nyavedayan // 4.038.034 apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam / sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā // 4.038.035 sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān / nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt // 4.038.036 yathā sukhaṃ parvatanirjhareṣu ; vaneṣu sarveṣu ca vānarendrāḥ / niveśayitvā vidhivad balāni ; balaṃ balajñaḥ pratipattum īṣṭe // 4.038.037 atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ / uvāca naraśārdūlaṃ rāmaṃ parabalārdanam // 4.039.001 āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ / vānarendrā mahendrābhā ye madviṣayavāsinaḥ // 4.039.002 ta ime bahusāhasrair haribhir bhīmavikramaiḥ / āgatā vānarā ghorā daityadānavasaṃnibhāḥ // 4.039.003 khyātakarmāpadānāś ca balavanto jitaklamāḥ / parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ // 4.039.004 pṛthivyambucarā rāma nānānaganivāsinaḥ / koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ // 4.039.005 nideśavartinaḥ sarve sarve guruhite ratāḥ / abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama // 4.039.006 yan manyase naravyāghra prāptakālaṃ tad ucyatām / tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi // 4.039.007 kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ / tathāpi tu yathā tattvam ājñāpayitum arhasi // 4.039.008 tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ / bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt // 4.039.009 jñāyatāṃ saumya vaidehī yadi jīvati vā na vā / sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ // 4.039.010 adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca / prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā // 4.039.011 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ / tvam asya hetuḥ kāryasya prabhuś ca plavageśvara // 4.039.012 tvam evājñāpaya vibho mama kāryaviniścayam / tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ // 4.039.013 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit / bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ // 4.039.014 evam uktas tu sugrīvo vinataṃ nāma yūthapam / abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ // 4.039.015.1 śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram // 4.039.015.2 somasūryātmajaiḥ sārdhaṃ vānarair vānarottama / deśakālanayair yuktaḥ kāryākāryaviniścaye // 4.039.016 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām / adhigaccha diśaṃ pūrvāṃ saśailavanakānanām // 4.039.017 tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca / mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca // 4.039.018 nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā / kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim // 4.039.019 sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam / mahīṃ kālamahīṃ caiva śailakānanaśobhitām // 4.039.020 brahmamālān videhāṃś ca mālavān kāśikosalān / māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca // 4.039.021 pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām / sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ // 4.039.022 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām / samudram avagāḍhāṃś ca parvatān pattanāni ca // 4.039.023 mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām / karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ // 4.039.024 ghorā lohamukhāś caiva javanāś caikapādakāḥ / akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ // 4.039.025 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ / āmamīnāśanās tatra kirātā dvīpavāsinaḥ // 4.039.026 antarjalacarā ghorā naravyāghrā iti śrutāḥ / eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ // 4.039.027 giribhir ye ca gamyante plavanena plavena ca / ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam // 4.039.028 suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam / yavadvīpam atikramya śiśiro nāma parvataḥ // 4.039.029 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ / eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca // 4.039.030 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ / tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha // 4.039.031 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ / brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ // 4.039.032 taṃ kālameghapratimaṃ mahoraganiṣevitam / abhigamya mahānādaṃ tīrthenaiva mahodadhim // 4.039.033 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram / gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm // 4.039.034 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam / tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā // 4.039.035 tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ / śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ // 4.039.036 te patanti jale nityaṃ sūryasyodayanaṃ prati / abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ // 4.039.037 tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram / gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ // 4.039.038 tasya madhye mahāśveta ṛṣabho nāma parvataḥ / divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ // 4.039.039 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ / nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam // 4.039.040 vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ / hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ // 4.039.041 kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ / jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham // 4.039.042 tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat / asyāhus tan mahāvegam odanaṃ sacarācaram // 4.039.043 tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām / śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham // 4.039.044 svādūdasyottare deśe yojanāni trayodaśa / jātarūpaśilo nāma mahān kanakaparvataḥ // 4.039.045 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam / sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ // 4.039.046 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ / sthāpitaḥ parvatasyāgre virājati savedikaḥ // 4.039.047 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ / tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ // 4.039.048 tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā / jātarūpamayī divyā virājati savedikā // 4.039.049 sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ / jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ // 4.039.050 tatra yojanavistāram ucchritaṃ daśayojanam / śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam // 4.039.051 tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame / dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ // 4.039.052 uttareṇa parikramya jambūdvīpaṃ divākaraḥ / dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam // 4.039.053 tatra vaikhānasā nāma vālakhilyā maharṣayaḥ / prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ // 4.039.054 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate / yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api // 4.039.055 śailasya tasya kuñjeṣu kandareṣu vaneṣu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.039.056 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ / āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate // 4.039.057 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā / rahitā candrasūryābhyām adṛśyā timirāvṛtā // 4.039.058 śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca / ya ca noktā mayā deśā viceyā teṣu jānakī // 4.039.059 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / abhāskaram amaryādaṃ na jānīmas tataḥ param // 4.039.060 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca / māse pūrṇe nivartadhvam udayaṃ prāpya parvatam // 4.039.061 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama / siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm // 4.039.062 mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ ; diśaṃ caritvā nipuṇena vānarāḥ / avāpya sītāṃ raghuvaṃśajapriyāṃ ; tato nivṛttāḥ sukhito bhaviṣyatha // 4.039.063 tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam / dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān // 4.040.001 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram / pitāmahasutaṃ caiva jāmbavantaṃ mahākapim // 4.040.002 suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca / gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā // 4.040.003 maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam / ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau // 4.040.004 aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ / vegavikramasaṃpannān saṃdideśa viśeṣavit // 4.040.005 teṣām agreṣaraṃ caiva mahad balam asaṃgagam / vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam // 4.040.006 ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ / kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat // 4.040.007 sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam / narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām // 4.040.008 tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm / varadāṃ ca mahābhāgāṃ mahoraganiṣevitām // 4.040.009 mekhalān utkalāṃś caiva daśārṇanagarāṇy api / avantīm abhravantīṃ ca sarvam evānupaśyata // 4.040.010 vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api / tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ // 4.040.011 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham / nadīṃ godāvarīṃ caiva sarvam evānupaśyata // 4.040.012 tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān / ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ // 4.040.013 vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ / sacandanavanoddeśo mārgitavyo mahāgiriḥ // 4.040.014 tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām / tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ // 4.040.015 tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ / drakṣyathādityasaṃkāśam agastyam ṛṣisattamam // 4.040.016 tatas tenābhyanujñātāḥ prasannena mahātmanā / tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm // 4.040.017 sā candanavanair divyaiḥ pracchannā dvīpa śālinī / kānteva yuvatiḥ kāntaṃ samudram avagāhate // 4.040.018 tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam / yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ // 4.040.019 tataḥ samudram āsādya saṃpradhāryārthaniścayam / agastyenāntare tatra sāgare viniveśitaḥ // 4.040.020 citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ / jātarūpamayaḥ śrīmān avagāḍho mahārṇavam // 4.040.021 nānāvidhair nagaiḥ phullair latābhiś copaśobhitam / devarṣiyakṣapravarair apsarobhiś ca sevitam // 4.040.022 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam / tam upaiti sahasrākṣaḥ sadā parvasu parvasu // 4.040.023 dvīpas tasyāpare pāre śatayojanam āyataḥ / agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ // 4.040.024.1 tatra sarvātmanā sītā mārgitavyā viśeṣataḥ // 4.040.024.2 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ / rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ // 4.040.025 dakṣiṇasya samudrasya madhye tasya tu rākṣasī / aṅgāraketi vikhyātā chāyām ākṣipya bhojinī // 4.040.026 tam atikramya lakṣmīvān samudre śatayojane / giriḥ puṣpitako nāma siddhacāraṇasevitaḥ // 4.040.027 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ / bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva // 4.040.028 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ / śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ // 4.040.029 na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ / praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ // 4.040.030 tam atikramya durdharṣāḥ sūryavān nāma parvataḥ / adhvanā durvigāhena yojanāni caturdaśa // 4.040.031 tatas tam apy atikramya vaidyuto nāma parvataḥ / sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ // 4.040.032 tatra bhuktvā varārhāṇi mūlāni ca phalāni ca / madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ // 4.040.033 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ / agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā // 4.040.034 tatra yojanavistāram ucchritaṃ daśayojanam / śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam // 4.040.035 tatra bhogavatī nāma sarpāṇām ālayaḥ purī / viśālarathyā durdharṣā sarvataḥ parirakṣitā // 4.040.036.1 rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ // 4.040.036.2 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ / niryāya mārgitavyā ca sā ca bhogavatī purī // 4.040.037 taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ / sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ // 4.040.038 gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam / divyam utpadyate yatra tac caivāgnisamaprabham // 4.040.039 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana / rohitā nāma gandharvā ghorā rakṣanti tad vanam // 4.040.040 tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ / śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca // 4.040.041 ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ / tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ // 4.040.042.1 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā // 4.040.042.2 etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ / śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ // 4.040.043 sarvam etat samālokya yac cānyad api dṛśyate / gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha // 4.040.044 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati / mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati // 4.040.045 tataḥ priyataro nāsti mama prāṇād viśeṣataḥ / kṛtāparādho bahuśo mama bandhur bhaviṣyati // 4.040.046 amitabalaparākramā bhavanto ; vipulaguṇeṣu kuleṣu ca prasūtāḥ / manujapatisutāṃ yathā labhadhvaṃ ; tad adhiguṇaṃ puruṣārtham ārabhadhvam // 4.040.047 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam / buddhivikramasaṃpannān vāyuvegasamāñjave // 4.041.001 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam / tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam // 4.041.002 abravīt prāñjalir vākyam abhigamya praṇamya ca / sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite // 4.041.003 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām / abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho // 4.041.004 surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca / sphītāñjanapadān ramyān vipulāni purāṇi ca // 4.041.005 puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam / tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ // 4.041.006 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ / tāpasānām araṇyāni kāntārā girayaś ca ye // 4.041.007 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam / tataḥ paścimam āsādya samudraṃ draṣṭum arhatha // 4.041.008.1 timi nakrāyuta jalam akṣobhyam atha vānaraḥ // 4.041.008.2 tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca / kapayo vihariṣyanti nārikelavaneṣu ca // 4.041.009 tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca / marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram // 4.041.010 avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam / rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ // 4.041.011 sindhusāgarayoś caiva saṃgame tatra parvataḥ / mahān hemagirir nāma śataśṛṅgo mahādrumaḥ // 4.041.012 tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ / timimatsyagajāṃś caiva nīḍāny āropayanti te // 4.041.013 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye / dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ // 4.041.014.1 vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ // 4.041.014.2 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam / sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ // 4.041.015 koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam / durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ // 4.041.016 koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām / vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām // 4.041.017 nātyāsādayitavyās te vānarair bhīmavikramaiḥ / nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ // 4.041.018 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ / phalamūlāni te tatra rakṣante bhīmavikramāḥ // 4.041.019 tatra yatnaś ca kartavyo mārgitavyā ca jānakī / na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām // 4.041.020 caturbhāge samudrasya cakravān nāma parvataḥ / tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā // 4.041.021 tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam / ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ // 4.041.022 tasya sānuṣu citreṣu viśālāsu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.041.023 yojanāni catuḥṣaṣṭir varāho nāma parvataḥ / suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye // 4.041.024 tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram / yasmin vasti duṣṭātmā narako nāma guhāsu ca // 4.041.025 tasya sānuṣu citreṣu viśālāsu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.041.026 tam atikramya śailendraṃ kāñcanāntaranirdaraḥ / parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ // 4.041.027 taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ / abhigarjanti satataṃ tena śabdena darpitāḥ // 4.041.028 tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ / abhiṣiktaḥ surai rājā meghavān nāma parvataḥ // 4.041.029 tam atikramya śailendraṃ mahendraparipālitam / ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha // 4.041.030 taruṇādityavarṇāni bhrājamānāni sarvataḥ / jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ // 4.041.031 teṣāṃ madhye sthito rājā merur uttamaparvataḥ / ādityena prasannena śailo dattavaraḥ purā // 4.041.032 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ / matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ // 4.041.033 tvayi ye cāpi vatsyanti devagandharvadānavāḥ / te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ // 4.041.034 ādityā vasavo rudrā marutaś ca divaukasaḥ / āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam // 4.041.035 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ / adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam // 4.041.036 yojanānāṃ sahasrāṇi daśatāni divākaraḥ / muhūrtārdhena taṃ śīghram abhiyāti śiloccayam // 4.041.037 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham / prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā // 4.041.038 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ / niketaṃ pāśahastasya varuṇasya mahātmanaḥ // 4.041.039 antarā merum astaṃ ca tālo daśaśirā mahān / jātarūpamayaḥ śrīmān bhrājate citravedikaḥ // 4.041.040 teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.041.041 yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ / merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ // 4.041.042 praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ / praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati // 4.041.043 etāvaj jīvalokasya bhāskaro rajanīkṣaye / kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam // 4.041.044 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / abhāskaram amaryādaṃ na jānīmas tataḥ param // 4.041.045 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca / astaṃ parvatam āsādya pūrṇe māse nivartata // 4.041.046 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama / sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati // 4.041.047 śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ / gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ // 4.041.048 bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu / pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam // 4.041.049 dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ / kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā // 4.041.050 ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet / saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam // 4.041.051 tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ ; sugrīvavākyaṃ nipuṇaṃ niśamya / āmantrya sarve plavagādhipaṃ te ; jagmur diśaṃ tāṃ varuṇābhiguptām // 4.041.052 tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam / vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ // 4.042.001 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam / vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā // 4.042.002 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām / vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ // 4.042.003 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām / sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām // 4.042.004 asmin kārye vinivṛtte kṛte dāśaratheḥ priye / ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ // 4.042.005 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā / tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet // 4.042.006 etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā / tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ // 4.042.007 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ / asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ // 4.042.008 imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca / bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā // 4.042.009 tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca / prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ // 4.042.010 kāmbojān yavanāṃś caiva śakān āraṭṭakān api / bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān // 4.042.011 cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ / anviṣya daradāṃś caiva himavantaṃ vicinvatha // 4.042.012 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca / rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ // 4.042.013 tataḥ somāśramaṃ gatvā devagandharvasevitam / kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha // 4.042.014 mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca / vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm // 4.042.015 tam atikramya śailendraṃ hemavargaṃ mahāgirim / tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha // 4.042.016 tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.042.017 tam atikramya cākāśaṃ sarvataḥ śatayojanam / aparvatanadī vṛkṣaṃ sarvasattvavivarjitam // 4.042.018 taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam / kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha // 4.042.019 tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam / kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā // 4.042.020 viśālā nalinī yatra prabhūtakamalotpalā / haṃsakāraṇḍavākīrṇā apsarogaṇasevitā // 4.042.021 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ / dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ // 4.042.022 tasya candranikaśeṣu parvateṣu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.042.023 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam / apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam // 4.042.024 vasanti hi mahātmānas tatra sūryasamaprabhāḥ / devair apy arcitāḥ samyag devarūpā maharṣayaḥ // 4.042.025 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca / nirdarāś ca nitambāś ca vicetavyās tatas tataḥ // 4.042.026 krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ / avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam // 4.042.027 na gatis tatra bhūtānāṃ devadānavarakṣasām / sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ // 4.042.028 krauñcaṃ girim atikramya maināko nāma parvataḥ / mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam // 4.042.029 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ / strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu // 4.042.030 taṃ deśaṃ samatikramya āśramaṃ siddhasevitam / siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ // 4.042.031 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ / praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ // 4.042.032 hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ / taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ // 4.042.033 aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ / gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ // 4.042.034 tat sāraḥ samatikramya naṣṭacandradivākaram / anakṣatragaṇaṃ vyoma niṣpayodam anāadimat // 4.042.035 gabhastibhir ivārkasya sa tu deśaḥ prakāśate / viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ // 4.042.036 taṃ tu deśam atikramya śailodā nāma nimnagā / ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ // 4.042.037 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca / uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ // 4.042.038 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ / nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ // 4.042.039 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ / taruṇādityasadṛśair bhānti tatra jalāśayāḥ // 4.042.040 mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ / nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ // 4.042.041 nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ / udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ // 4.042.042 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ / jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ // 4.042.043 nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ / divyagandharasasparśāḥ sarvakāmān sravanti ca // 4.042.044 nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ / muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca // 4.042.045 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca / sarvartusukhasevyāni phalanty anye nagottamāḥ // 4.042.046 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ / śayanāni prasūyante citrāstāraṇavanti ca // 4.042.047 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ / pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca // 4.042.048 striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ / gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā // 4.042.049.1 ramante sahitās tatra nārībhir bhāskaraprabhāḥ // 4.042.049.2 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ / sarve kāmārthasahitā vasanti saha yoṣitaḥ // 4.042.050 gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ / śrūyate satataṃ tatra sarvabhūtamanoharaḥ // 4.042.051 tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ / ahany ahani vardhante guṇās tatra manoramāḥ // 4.042.052 samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ / tatra somagirir nāma madhye hemamayo mahān // 4.042.053 indralokagatā ye ca brahmalokagatāś ca ye / devās taṃ samavekṣante girirājaṃ divaṃ gatam // 4.042.054 sa tu deśo visūryo 'pi tasya bhāsā prakāśate / sūryalakṣmyābhivijñeyas tapaseva vivasvatā // 4.042.055 bhagavān api viśvātmā śambhur ekādaśātmakaḥ / brahmā vasati deveśo brahmarṣiparivāritaḥ // 4.042.056 na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ / anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ // 4.042.057 sā hi somagirir nāma devānām api durgamaḥ / tam ālokya tataḥ kṣipram upāvartitum arhatha // 4.042.058 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / abhāskaram amaryādaṃ na jānīmas tataḥ param // 4.042.059 sarvam etad vicetavyaṃ yan mayā parikīrtitam / yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ // 4.042.060 tataḥ kṛtaṃ dāśarather mahat priyaṃ ; mahattaraṃ cāpi tato mama priyam / kṛtaṃ bhaviṣyaty anilānalopamā ; videhajā darśanajena karmaṇā // 4.042.061 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā ; mayārcitāḥ sarvaguṇair manoramaiḥ / cariṣyathorvīṃ pratiśāntaśatravaḥ ; sahapriyā bhūtadharāḥ plavaṃgamāḥ // 4.042.062 viśeṣeṇa tu sugrīvo hanumatyartham uktavān / sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane // 4.043.001 na bhūmau nāntarikṣe vā nāmbare nāmarālaye / nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava // 4.043.002 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ / viditāḥ sarvalokās te sasāgaradharādharāḥ // 4.043.003 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape / pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ // 4.043.004 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate / tad yathā labhyate sītā tattvam evopapādaya // 4.043.005 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ / deśakālānuvṛttaś ca nayaś ca nayapaṇḍita // 4.043.006 tataḥ kāryasamāsaṃgam avagamya hanūmati / viditvā hanumantaṃ ca cintayām āsa rāghavaḥ // 4.043.007 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ / niścitārthataraś cāpi hanūmān kāryasādhane // 4.043.008 tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ / bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ // 4.043.009 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim / kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ // 4.043.010 dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam / aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ // 4.043.011 anena tvāṃ hariśreṣṭha cihnena janakātmajā / matsakāśād anuprāptam anudvignānupaśyati // 4.043.012 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ / sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me // 4.043.013 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ / vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ // 4.043.014 sa tat prakarṣan hariṇāṃ balaṃ mahad ; babhūva vīraḥ pavanātmajaḥ kapi / gatāmbude vyomni viśuddhamaṇḍalaḥ ; śaśīva nakṣatragaṇopaśobhitaḥ // 4.043.015 atibalabalam āśritas tavāhaṃ ; harivaravikramavikramair analpaiḥ / pavanasuta yathābhigamyate sā ; janakasutā hanumaṃs tathā kuruṣva // 4.043.016 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ / śalabhā iva saṃchādya medinīṃ saṃpratasthire // 4.044.001 rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ / pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ // 4.044.002 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām / pratasthe sahasā vīro hariḥ śatabalis tadā // 4.044.003 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ // 4.044.004 tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ / agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ // 4.044.005 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ / pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām // 4.044.006 tataḥ sarvā diśo rājā codayitvā yathā tatham / kapisenā patīn mukhyān mumoda sukhitaḥ sukham // 4.044.007 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ / svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire // 4.044.008 nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ / kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ // 4.044.009.1 ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam // 4.044.009.2 aham eko haniṣyāmi prāptaṃ rāvaṇam āhave / tataś conmathya sahasā hariṣye janakātmajām // 4.044.010 vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti / eka evāhariṣyāmi pātālād api jānakīm // 4.044.011 vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn / dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān // 4.044.012 ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ / śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham // 4.044.013 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca / pātālasyāpi vā madhye na mamācchidyate gatiḥ // 4.044.014 ity ekaikaṃ tadā tatra vānarā baladarpitāḥ / ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau // 4.044.015 gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt / kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ // 4.045.001 sugrīvas tu tato rāmam uvāca praṇatātmavān / śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha // 4.045.002 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim / parikālayate vālī malayaṃ prati parvatam // 4.045.003 tadā viveśa mahiṣo malayasya guhāṃ prati / viveśa vālī tatrāpi malayaṃ tajjighāṃsayā // 4.045.004 tato 'haṃ tatra nikṣipto guhād vārivinītavat / na ca niṣkramate vālī tadā saṃvatsare gate // 4.045.005 tataḥ kṣatajavegena āpupūre tadā bilam / tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ // 4.045.006 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ / śilāparvatasaṃkāśā biladvāri mayā kṛtā // 4.045.007.1 aśaknuvan niṣkramituṃ mahiṣo vinaśed iti // 4.045.007.2 tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite / rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha // 4.045.008.1 mitraiś ca sahitas tatra vasāmi vigatajvaraḥ // 4.045.008.2 ājagāma tato vālī hatvāṃ taṃ dānavarṣabham / tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ // 4.045.009 sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ / parilākayate krodhād dhāvantaṃ sacivaiḥ saha // 4.045.010 tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ / nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca // 4.045.011 ādarśatalasaṃkāśā tato vai pṛthivī mayā / alātacakrapratimā dṛṣṭā goṣpadavat tadā // 4.045.012 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ / diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ // 4.045.013.1 uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt // 4.045.013.2 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ / mataṅgena tadā śapto hy asminn āśramamaṇḍale // 4.045.014 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet / tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati // 4.045.015 tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja / na viveśa tadā vālī mataṅgasya bhayāt tadā // 4.045.016 evaṃ mayā tadā rājan pratyakṣam upalakṣitam / pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ // 4.045.017 darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ / vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā // 4.046.001 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca / nadīdurgāṃs tathā śailān vicinvanti samantataḥ // 4.046.002 sugrīveṇa samākhyātān sarve vānarayūthapāḥ / pradeśān pravicinvanti saśailavanakānanān // 4.046.003 vicintya divasaṃ sarve sītādhigamane dhṛtāḥ / samāyānti sma medinyāṃ niśākāleśu vānarāḥ // 4.046.004 sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān / āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te // 4.046.005 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ / kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ // 4.046.006 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha / adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ // 4.046.007 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ / āgataḥ saha sainyena vīraḥ śatabalis tadā // 4.046.008 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ / sametya māse saṃpūrṇe sugrīvam upacakrame // 4.046.009 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca / āsīnaṃ saha rāmeṇa sugrīvam idam abruvan // 4.046.010 vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca / nimnagāḥ sāgarāntāś ca sarve janapadās tathā // 4.046.011 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ / vicitāś ca mahāgulmā latāvitatasaṃtatāḥ // 4.046.012 gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca / sattvāny atipramāṇāni vicitāni hatāni ca // 4.046.013.1 ye caiva gahanā deśā vicitās te punaḥ punaḥ // 4.046.013.2 udārasattvābhijano mahātmā ; sa maithilīṃ drakṣyati vānarendraḥ / diśaṃ tu yām eva gatā tu sītā ; tām āsthito vāyusuto hanūmān // 4.046.014 sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ / sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame // 4.047.001 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ / vicinoti sma vindhyasya guhāś ca gahanāni ca // 4.047.002 parvatāgrān nadīdurgān sarāṃsi vipulān drumān / vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān // 4.047.003 anveṣamāṇās te sarve vānarāḥ sarvato diśam / na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām // 4.047.004 te bhakṣayanto mūlāni phalāni vividhāni ca / anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha // 4.047.005.1 sa tu deśo duranveṣo guhāgahanavān mahān // 4.047.005.2 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ / deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ // 4.047.006 yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ / nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham // 4.047.007 na santi mahiṣā yatra na mṛgā na ca hastinaḥ / śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ // 4.047.008 snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ / prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ // 4.047.009 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ / maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ // 4.047.010 tasya tasmin vane putro bālako daśavārṣikaḥ / pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ // 4.047.011 tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam / aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam // 4.047.012 tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca / prabhavāni nadīnāṃca vicinvanti samāhitāḥ // 4.047.013 tatra cāpi mahātmāno nāpaśyañ janakātmajām / hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ // 4.047.014 te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam / dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam // 4.047.015 taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam / gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam // 4.047.016 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī / abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam // 4.047.017 tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā / rāvaṇo 'yam iti jñātvā talenābhijaghāna ha // 4.047.019 sa vāliputrābhihato vaktrāc choṇitam udvaman // 4.047.019 asuro nyapatad bhūmau paryasta iva parvataḥ / te tu tasmin nirucchvāse vānarā jitakāśinaḥ // 4.047.020.1 vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram // 4.047.020.2 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ / anyadevāparaṃ ghoraṃ viviśur girigahvaram // 4.047.021 te vicintya punaḥ khinnā viniṣpatya samāgatāḥ / ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ // 4.047.022 athāṅgadas tadā sarvān vānarān idam abravīt / pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ // 4.048.001 vanāni girayo nadyo durgāṇi gahanāni ca / daryo giriguhāś caiva vicitā naḥ samantataḥ // 4.048.002 tatra tatra sahāsmābhir jānakī na ca dṛśyate / tad vā rakṣo hṛtā yena sītā surasutopamā // 4.048.003 kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ / tasmād bhavantaḥ sahitā vicinvantu samantataḥ // 4.048.004 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām / vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām // 4.048.005 anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam / kāryasiddhikarāṇy āhus tasmād etad bravīmy aham // 4.048.006 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ / khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām // 4.048.007 avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam / alaṃ nirvedam āgamya na hi no malinaṃ kṣamam // 4.048.008 sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ / bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ // 4.048.009 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate / ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ // 4.048.010 aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ / uvācāvyaktayā vācā pipāsā śramakhinnayā // 4.048.011 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha / hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam // 4.048.012 punar mārgāmahe śailān kandarāṃś ca darīs tathā / kānanāni ca śūnyāni giriprasravaṇāni ca // 4.048.013 yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā / vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ // 4.048.014 tataḥ samutthāya punar vānarās te mahābalāḥ / vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam // 4.048.015 te śāradābhrapratimaṃ śrīmadrajataparvatam / śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ // 4.048.016 tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca / vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ // 4.048.017 tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ / na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām // 4.048.018 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram / avārohanta harayo vīkṣamāṇāḥ samantataḥ // 4.048.019 avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ / sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ // 4.048.020 te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ / punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam // 4.048.021 hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ / vindhyam evāditas tāvad vicerus te samantataḥ // 4.048.022 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ / vicinoti sma vindhyasya guhāś ca gahanāni ca // 4.049.001 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā / viṣameṣu nagendrasya mahāprasravaṇeṣu ca // 4.049.002 teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata // 4.049.003 sa hi deśo duranveṣo guhā gahanavān mahān / tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam // 4.049.004 paraspareṇa rahitā anyonyasyāvidūrataḥ / gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // 4.049.005 maindaś ca dvividaś caiva hanumāñ jāmbavān api / aṅgado yuvarājaś ca tāraś ca vanagocaraḥ // 4.049.006 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam / kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ // 4.049.007.1 avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam // 4.049.007.2 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman / jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ // 4.049.008 tatas tad bilam āsādya sugandhi duratikramam / vismayavyagramanaso babhūvur vānararṣabhāḥ // 4.049.009 saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ / abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ // 4.049.010 tataḥ parvatakūṭābho hanumān mārutātmajaḥ / abravīd vānarān sarvān kāntāra vanakovidaḥ // 4.049.011 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam / vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm // 4.049.012 asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ / jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ // 4.049.013 nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ / tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ // 4.049.014 ity uktās tad bilaṃ sarve viviśus timirāvṛtam / acandrasūryaṃ harayo dadṛśū romaharṣaṇam // 4.049.015 tatas tasmin bile durge nānāpādapasaṃkule / anyonyaṃ saṃpariṣvajya jagmur yojanam antaram // 4.049.016 te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ / paripetur bile tasmin kaṃ cit kālam atandritāḥ // 4.049.017 te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ / ālokaṃ dadṛśur vīrā nirāśā jīvite tadā // 4.049.018 tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam / dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān // 4.049.019 sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān / campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān // 4.049.020 taruṇādityasaṃkāśān vaidūryamayavedikān / nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ // 4.049.021 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ / jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ // 4.049.022 nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ / kāñcanāni vimānāni rājatāni tathaiva ca // 4.049.023 tapanīyagavākṣāṇi muktājālāvṛtāni ca / haimarājatabhaumāni vaidūryamaṇimanti ca // 4.049.024 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ / puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān // 4.049.025 kāñcanabhramarāṃś caiva madhūni ca samantataḥ / maṇikāñcanacitrāṇi śayanāny āsanāni ca // 4.049.026 mahārhāṇi ca yānāni dadṛśus te samantataḥ / haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān // 4.049.027 agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān / śucīny abhyavahāryāṇi mūlāni ca phalāni ca // 4.049.028 mahārhāṇi ca pānāni madhūni rasavanti ca / divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān // 4.049.029.1 kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān // 4.049.029.2 tatra tatra vicinvanto bile tatra mahāprabhāḥ / dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ // 4.049.030 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām / tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā // 4.049.031 tato hanūmān girisaṃnikāśaḥ ; kṛtāñjalis tām abhivādya vṛddhām / papraccha kā tvaṃ bhavanaṃ bilaṃ ca ; ratnāni cemāni vadasva kasya // 4.049.032 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām / abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm // 4.050.001 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam / kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ // 4.050.002 mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ / imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān // 4.050.003.1 dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ // 4.050.003.2 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ / śucīny abhyavahāryāṇi mūlāni ca phalāni ca // 4.050.004 kāñcanāni vimānāni rājatāni gṛhāṇi ca / tapanīya gavākṣāṇi maṇijālāvṛtāni ca // 4.050.005 puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ / ime jāmbūnadamayāḥ pādapāḥ kasya tejasā // 4.050.006 kāñcanāni ca padmāni jātāni vimale jale / kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ // 4.050.007 ātmānam anubhāvaṃ ca kasya caitat tapobalam / ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi // 4.050.008 evam uktā hanumatā tāpasī dharmacāriṇī / pratyuvāca hanūmantaṃ sarvabhūtahite ratā // 4.050.009 mayo nāma mahātejā māyāvī dānavarṣabhaḥ / tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam // 4.050.010 purā dānavamukhyānāṃ viśvakarmā babhūva ha / yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam // 4.050.011 sa tu varṣasahasrāṇi tapas taptvā mahāvane / pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam // 4.050.012 vidhāya sarvaṃ balavān sarvakāmeśvaras tadā / uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane // 4.050.013 tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam / vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ // 4.050.014 idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam / śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam // 4.050.015 duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā / idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama // 4.050.016 mama priyasakhī hemā nṛttagītaviśāradā / tayā dattavarā cāsmi rakṣāmi bhavanottamam // 4.050.017 kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha / kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam // 4.050.018 imāny abhyavahāryāṇi mūlāni ca phalāni ca / bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha // 4.050.019 atha tān abravīt sarvān viśrāntān hariyūthapān / idaṃ vacanam ekāgrā tāpasī dharmacāriṇī // 4.051.001 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt / yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām // 4.051.002 tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ / ārjavena yathātattvam ākhyātum upacakrame // 4.051.003 rājā sarvasya lokasya mahendravaruṇopamaḥ / rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam // 4.051.004 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / tasya bhāryā janasthānād rāvaṇena hṛtā balāt // 4.051.005 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ / rājā vānaramukhyānāṃ yena prasthāpitā vayam // 4.051.006 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām / sahaibhir vānarair mukhyair aṅgadapramukhair vayam // 4.051.007 rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam / sītayā saha vaidehyā mārgadhvam iti coditāḥ // 4.051.008 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam / bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ // 4.051.009 vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ / nādhigacchāmahe pāraṃ magnāś cintāmahārṇave // 4.051.010 cārayantas tataś cakṣur dṛṣṭavanto mahad bilam / latāpādapasaṃchannaṃ timireṇa samāvṛtam // 4.051.011 asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ / kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ // 4.051.012.1 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ // 4.051.012.2 teṣām api hi sarveṣām anumānam upāgatam / gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ // 4.051.013 tato gāḍhaṃ nipatitā gṛhya hastau parasparam / idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam // 4.051.014 etan naḥ kāyam etena kṛtyena vayam āgatāḥ / tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ // 4.051.015 ātithyadharmadattāni mūlāni ca phalāni ca / asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ // 4.051.016 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā / brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ // 4.051.017 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā / pratyuvāca tataḥ sarvān idaṃ vānarayūthapam // 4.051.018 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām / carantyā mama dharmeṇa na kāryam iha kena cit // 4.051.019 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam / uvāca hanumān vākyaṃ tām aninditaceṣṭitām // 4.052.001 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi / yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā // 4.052.002.1 sa tu kālo vyatikrānto bile ca parivartatām // 4.052.002.2 sā tvam asmād bilād ghorād uttārayitum arhasi // 4.052.003 tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ / trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān // 4.052.004 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi / tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ // 4.052.005 evam uktā hanumatā tāpasī vākyam abravīt / jīvatā duṣkaraṃ manye praviṣṭena nivartitum // 4.052.006 tapasas tu prabhāvena niyamopārjitena ca / sarvān eva bilād asmād uddhariṣyāmi vānarān // 4.052.007 nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ / na hi niṣkramituṃ śakyam animīlitalocanaiḥ // 4.052.008 tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ / sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ // 4.052.009 vānarās tu mahātmāno hastaruddhamukhās tadā / nimeṣāntaramātreṇa bilād uttāritās tayā // 4.052.010 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī / niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt // 4.052.011 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ / eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ // 4.052.012 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ / ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā // 4.052.013 tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam / apāram abhigarjantaṃ ghorair ūrmibhir ākulam // 4.052.014 mayasya māyā vihitaṃ giridurgaṃ vicinvatām / teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ // 4.052.015 vindhyasya tu gireḥ pāde saṃprapuṣpitapādape / upaviśya mahābhāgāś cintām āpedire tadā // 4.052.016 tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān / drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ // 4.052.017 te vasantam anuprāptaṃ prativedya parasparam / naṣṭasaṃdeśakālārthā nipetur dharaṇītale // 4.052.018 sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ / yuvarājo mahāprājña aṅgado vākyam abravīt // 4.052.019 śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ / māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate // 4.052.020 tasminn atīte kāle tu sugrīveṇa kṛte svayam / prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām // 4.052.021 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ / na kṣamiṣyati naḥ sarvān aparādhakṛto gatān // 4.052.022 apravṛttau ca sītāyāḥ pāpam eva kariṣyati / tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ // 4.052.023 tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca / yāvan na ghātayed rājā sarvān pratigatān itaḥ // 4.052.024.1 vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ // 4.052.024.2 na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ / narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā // 4.052.025 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam / ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ // 4.052.026 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare / ihaiva prāyam āsiṣye puṇye sāgararodhasi // 4.052.027 etac chrutvā kumāreṇa yuvarājena bhāṣitam / sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan // 4.052.028 tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ / adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān // 4.052.029 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam / na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ // 4.052.030 plavaṃgamānāṃ tu bhayārditānāṃ ; śrutvā vacas tāra idaṃ babhāṣe / alaṃ viṣādena bilaṃ praviśya ; vasāma sarve yadi rocate vaḥ // 4.052.031 idaṃ hi māyā vihitaṃ sudurgamaṃ ; prabhūtavṛkṣodakabhojyapeyam / ihāsti no naiva bhayaṃ puraṃdarān ; na rāghavād vānararājato 'pi vā // 4.052.032 śrutvāṅgadasyāpi vaco 'nukūlam ; ūcuś ca sarve harayaḥ pratītāḥ / yathā na hanyema tathāvidhānam ; asaktam adyaiva vidhīyatāṃ naḥ // 4.052.033 tathā bruvati tāre tu tārādhipativarcasi / atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat // 4.053.001 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam / caturdaśaguṇaṃ mene hanumān vālinaḥ sutam // 4.053.002 āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ / śaśinaṃ śuklapakṣādau vardhamānam iva śriyā // 4.053.003 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ / śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram // 4.053.004 bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam / abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ // 4.053.005 sa caturṇām upāyānāṃ tṛtīyam upavarṇayan / bhedayām āsa tān sarvān vānarān vākyasaṃpadā // 4.053.006 teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam / bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ // 4.053.007 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram / dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā // 4.053.008 nityam asthiracittā hi kapayo haripuṃgava / nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā // 4.053.009 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te / yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ // 4.053.010 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ / daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum // 4.053.011 vigṛhyāsanam apy āhur durbalena balīyasaḥ / ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ // 4.053.012 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam / etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe // 4.053.013 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā / lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā // 4.053.014.1 lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ // 4.053.014.2 avasthāne yadaiva tvam āsiṣyasi paraṃtapa / tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ // 4.053.015 smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ / kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ // 4.053.016 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ / tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi // 4.053.017 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ / apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ // 4.053.018 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam / ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati // 4.053.019 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ / śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati // 4.053.020 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam / tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām // 4.053.021 śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam / svāmisatkārasaṃyuktam aṅgado vākyam abravīt // 4.054.001 sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam / vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate // 4.054.002 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām / dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ // 4.054.003 kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā / yuddhāyābhiniyuktena bilasya pihitaṃ mukham // 4.054.004 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ / vismṛto rāghavo yena sa kasya sukṛtaṃ smaret // 4.054.005 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā / ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet // 4.054.006 tasmin pāpe kṛtaghne tu smṛtihīne calātmani / āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ // 4.054.007 rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā / kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati // 4.054.008 bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham / kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ // 4.054.009 upāṃśudaṇḍena hi māṃ bandhanenopapādayet / śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt // 4.054.010 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam / anujānīta māṃ sarve gṛhān gacchantu vānarāḥ // 4.054.011 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm / ihaiva prāyam āsiṣye śreyo maraṇam eva me // 4.054.012 abhivādanapūrvaṃ tu rājā kuśalam eva ca / vācyas tato yavīyān me sugrīvo vānareśvaraḥ // 4.054.013 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me / mātaraṃ caiva me tārām āśvāsayitum arhatha // 4.054.014 prakṛtyā priyaputrā sā sānukrośā tapasvinī / vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam // 4.054.015 etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca / saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ // 4.054.016 tasya saṃviśatas tatra rudanto vānararṣabhāḥ / nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ // 4.054.017 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam / parivāryāṅgado sarve vyavasyan prāyam āsitum // 4.054.018 mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ / upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan // 4.054.019.1 dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ // 4.054.019.2 sa saṃviśadbhir bahubhir mahīdharo ; mahādrikūṭapramitaiḥ plavaṃgamaiḥ / babhūva saṃnāditanirjharāntaro ; bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ // 4.054.021 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale / harayo gṛdhrarājaś ca taṃ deśam upacakrame // 4.055.001 sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ / bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ // 4.055.002 kandarād abhiniṣkramya sa vindhyasya mahāgireḥ / upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt // 4.055.003 vidhiḥ kila naraṃ loke vidhānenānuvartate / yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ // 4.055.004 paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam / uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān // 4.055.005 tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ / aṅgadaḥ param āyasto hanūmantam athābravīt // 4.055.006 paśya sītāpadeśena sākṣād vaivasvato yamaḥ / imaṃ deśam anuprāpto vānarāṇāṃ vipattaye // 4.055.007 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam / harīṇām iyam ajñātā vipattiḥ sahasāgatā // 4.055.008 vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā / gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ // 4.055.009 tathā sarvāṇi bhūtāni tiryagyonigatāny api / priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam // 4.055.010 rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ / kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm // 4.055.011 sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe / muktaś ca sugrīvabhayād gataś ca paramāṃ gatim // 4.055.012 jaṭāyuṣo vināśena rājño daśarathasya ca / haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ // 4.055.013 rāmalakṣmaṇayor vāsām araṇye saha sītayā / rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ // 4.055.014 rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ / kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam // 4.055.015 tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam / abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ // 4.055.016 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me / jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ // 4.055.017 katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ / nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam // 4.055.018 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ / tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ // 4.055.019 bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ / tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham // 4.055.020.1 yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ // 4.055.020.2 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum / iccheyaṃ parvatād asmād avatartum ariṃdamāḥ // 4.055.021 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ / śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ // 4.056.001 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ / cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati // 4.056.002 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati / kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ // 4.056.003 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ / avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā // 4.056.004 babhūvur kṣarajo nāma vānarendraḥ pratāpavān / mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau // 4.056.005 sugrīvaś caiva valī ca putrāv oghabalāv ubhau / loke viśrutakarmābhūd rājā vālī pitā mama // 4.056.006 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ / rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam // 4.056.007 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / pitur nideśanirato dharmyaṃ panthānam āśritaḥ // 4.056.008.1 tasya bhāryā janasthānād rāvaṇena hṛtā balāt // 4.056.008.2 rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ / dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā // 4.056.009 rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm / pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe // 4.056.010 evaṃ gṛdhro hatas tena rāvaṇena bahīyasā / saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām // 4.056.011 tato mama pitṛvyeṇa sugrīveṇa mahātmanā / cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama // 4.056.012 māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha / nihatya vālinaṃ rāmas tatas tam abhiṣecayat // 4.056.013 sa rājye sthāpitas tena sugrīvo vānareśvaraḥ / rājā vānaramukhyānāṃ yena prasthāpitā vayam // 4.056.014 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ / vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva // 4.056.015 te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ / ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam // 4.056.016 mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām / vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ // 4.056.017 te vayaṃ kapirājasya sarve vacanakāriṇaḥ / kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe // 4.056.018 kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe / gatānām api sarveṣāṃ tatra no nāsti jīvitam // 4.056.019 ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ / sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ // 4.057.001 yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ / yamākhyāta hataṃ yuddhe rāvaṇena balīyasā // 4.057.002 vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye / na hi me śaktir adyāsti bhrātur vairavimokṣaṇe // 4.057.003 purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau / ādityam upayātau svo jvalantaṃ raśmimālinam // 4.057.004 āvṛtyākāśamārgeṇa javena sma gatau bhṛśam / madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati // 4.057.005 tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam / pakṣābhyaṃ chādayām āsa snehāt paramavihvalam // 4.057.006 nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ / aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye // 4.057.007 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā / yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā // 4.057.008 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā / ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ // 4.057.009 adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam / antike yadi vā dūre yadi jānāsi śaṃsa naḥ // 4.057.010 tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ / ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan // 4.057.011 nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ / vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam // 4.057.012 jānāmi vāruṇāl lokān viṣṇos traivikramān api / devāsuravimardāṃś ca amṛtasya ca manthanam // 4.057.013 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā / jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama // 4.057.014 taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā / hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā // 4.057.015 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī / bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī // 4.057.016 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam / asite rākṣase bhāti yathā vā taḍidambude // 4.057.017 tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt / śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ // 4.057.018 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca / adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ // 4.057.019 ito dvīpe samudrasya saṃpūrṇe śatayojane / tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā // 4.057.020 tasyāṃ vasati vaidehī dīnā kauśeyavāsinī / rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā // 4.057.021 janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm / laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ // 4.057.022 saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam / āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam // 4.057.023 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ / jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha // 4.057.024 ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ / dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ // 4.057.025 bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha / śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam // 4.057.026 balavīryopapannānāṃ rūpayauvanaśālinām / ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā // 4.057.027.1 vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ // 4.057.027.2 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ / ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā // 4.057.028 asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā / tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ // 4.057.029.1 āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ // 4.057.029.2 asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ / vihitā pādamūle tu vṛttiś caraṇayodhinām // 4.057.030 upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ / abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha // 4.057.031 samudraṃ netum icchāmi bhavadbhir varuṇālayam / pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ // 4.057.032 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ / nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ // 4.057.033 punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram / babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te // 4.057.034 tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam / niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ // 4.058.001 jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ / bhūtalāt sahasotthāya gṛdhrarājānam abravīt // 4.058.002 kva sītā kena vā dṛṣṭā ko vā harati maithilīm / tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām // 4.058.003 ko dāśarathibāṇānāṃ vajraveganipātinām / svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam // 4.058.004 sa harīn prītisaṃyuktān sītā śrutisamāhitān / punar āśvāsayan prīta idaṃ vacanam abravīt // 4.058.005 śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam / yena cāpi mamākhyātaṃ yatra cāyatalocanā // 4.058.006 aham asmin girau durge bahuyojanam āyate / cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ // 4.058.007 taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ / āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ // 4.058.008 tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ / mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam // 4.058.009 sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ / gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ // 4.058.010 sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ / kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ // 4.058.011 sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ / anumānya yathātattvam idaṃ vacanam abravīt // 4.058.012 ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ / mahendrasya girer dvāram āvṛtya ca samāsthitaḥ // 4.058.013 tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām / panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ // 4.058.014 tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām / striyam ādāya gacchan vai bhinnāñjanacayopamaḥ // 4.058.015 so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ / tena sāmnā vinītena panthānam abhiyācitaḥ // 4.058.016 na hi sāmopapannānāṃ prahartā vidyate kva cit / nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ // 4.058.017 sa yātas tejasā vyoma saṃkṣipann iva vegataḥ / athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ // 4.058.018 diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ / kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam // 4.058.019 evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ / sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ // 4.058.020 haran dāśarather bhāryāṃ rāmasya janakātmajām / bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām // 4.058.021 rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām / eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ // 4.058.022 etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat / tac chrutvāpi hi me buddhir nāsīt kā cit parākrame // 4.058.023 apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet / yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā // 4.058.024 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam / vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ // 4.058.025.1 yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ // 4.058.025.2 te bhavanto matiśreṣṭhā balavanto manasvinaḥ / sahitāḥ kapirājena devair api durāsadāḥ // 4.058.026 rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ / trayāṇām api lokānāṃ paryāptās trāṇanigrahe // 4.058.027 kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ / bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram // 4.058.028 tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ / na hi karmasu sajjante buddhimanto bhavadvidhāḥ // 4.058.029 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ / upaviṣṭā girau durge parivārya samantataḥ // 4.059.001 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam / janitapratyayo harṣāt saṃpātiḥ punar abravīt // 4.059.002 kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama / tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm // 4.059.003 asya vindhyasya śikhare patito 'smi purā vane / sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ // 4.059.004 labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva / vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana // 4.059.005 tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca / vanāny aṭavideśāṃś ca samīkṣya matir āgamat // 4.059.006 hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān / dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ // 4.059.007 āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam / ṛṣir niśākaro nāma yasminn ugratapābhavat // 4.059.008 aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā / vasato mama dharmajñāḥ svargate tu niśākare // 4.059.009 avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ / tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ // 4.059.010 tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam / jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ // 4.059.011 tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ / vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate // 4.059.012 upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ / draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram // 4.059.013 athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ / kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham // 4.059.014 tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ / parivāryopagacchanti dātāraṃ prāṇino yathā // 4.059.015 tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ / praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam // 4.059.016 ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ / muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata // 4.059.017 saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate / agnidagdhāv imau pakṣau tvak caiva vraṇitā tava // 4.059.018 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave / gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau // 4.059.019 jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava / mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama // 4.059.020 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham / daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ // 4.059.021 tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam / ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā // 4.060.001 bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ / pariśrānto na śaknomi vacanaṃ paribhāṣitum // 4.060.002 ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau / ākāśaṃ patitau vīrau jighāsantau parākramam // 4.060.003 kailāsaśikhare baddhvā munīnām agrataḥ paṇam / raviḥ syād anuyātavyo yāvad astaṃ mahāgirim // 4.060.004 athāvāṃ yugapat prāptāv apaśyāva mahītale / rathacakrapramāṇāni nagarāṇi pṛthak pṛthak // 4.060.005 kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva / gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ // 4.060.006 tūrṇam utpatya cākāśam ādityapatham āsthitau / āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam // 4.060.007 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ / āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā // 4.060.008 himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ / bhūtale saṃprakāśante nāgā iva jalāśaye // 4.060.009 tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ / samāviśata mohaś ca mohān mūrchā ca dāruṇā // 4.060.010 na dig vijñāyate yāmyā nāgenyā na ca vāruṇī / yugānte niyato loko hato dagdha ivāgninā // 4.060.011 yatnena mahatā bhūyo raviḥ samavalokitaḥ / tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau // 4.060.012 jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ / taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham // 4.060.013 pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata / pramādāt tatra nirdagdhaḥ patan vāyupathād aham // 4.060.014 āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam / ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ // 4.060.015 rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca / sarvathā martum evecchan patiṣye śikharād gireḥ // 4.060.016 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam / atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt // 4.061.001 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ / cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te // 4.061.002 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam / dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama // 4.061.003 rājā daśaratho nāma kaś cid ikṣvākunandanaḥ / tasya putro mahātejā rāmo nāma bhaviṣyati // 4.061.004 araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati / tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ // 4.061.005 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati / rākṣasendro janasthānād avadhyaḥ suradānavaiḥ // 4.061.006 sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī / na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī // 4.061.007 paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ / yad annam amṛtaprakhyaṃ surāṇām api durlabham // 4.061.008 tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti / agram uddhṛtya rāmāya bhūtale nirvapiṣyati // 4.061.009 yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ / devatvaṃ gatayor vāpi tayor annam idaṃ tv iti // 4.061.010 eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ / ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama // 4.061.011 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi / deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase // 4.061.012 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam / ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi // 4.061.013 tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ / brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca // 4.061.014 icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau / necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram // 4.061.015 etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ / māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam // 4.062.001 kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ / ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye // 4.062.002 adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam / deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ // 4.062.003 mahāprasthānam āsādya svargate tu niśākare / māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam // 4.062.004 utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye / buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu // 4.062.005.1 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ // 4.062.005.2 budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ / putraḥ saṃtarjito vāgbhir na trātā maithilī katham // 4.062.006 tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau / na me daśarathasnehāt putreṇotpāditaṃ priyam // 4.062.007 tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha / utpetatus tadā pakṣau samakṣaṃ vanacāriṇām // 4.062.008 sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ / praharṣam atulaṃ lebhe vānarāṃś cedam abravīt // 4.062.009 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ / ādityaraśminirdagdhau pakṣau me punar utthitau // 4.062.010 yauvane vartamānasya mamāsīd yaḥ parākramaḥ / tam evādyāvagacchāmi balaṃ pauruṣam eva ca // 4.062.011 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha / pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ // 4.062.012 ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ / utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim // 4.062.013 tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ / babhūvur hariśārdūlā vikramābhyudayonmukhāḥ // 4.062.014 atha pavanasamānavikramāḥ ; plavagavarāḥ pratilabdha pauruṣāḥ / abhijidabhimukhāṃ diśaṃ yayur ; janakasutā parimārgaṇonmukhāḥ // 4.062.015 ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ / saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ // 4.063.001 saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam / hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ // 4.063.002 abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ / kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam // 4.063.003 dakṣiṇasya samudrasya samāsādyottarāṃ diśam / saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ // 4.063.004 sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale / vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam // 4.063.005 prasuptam iva cānyatra krīḍantam iva cānyataḥ / kva cit parvatamātraiś ca jalarāśibhir āvṛtam // 4.063.006 saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ / romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ // 4.063.007 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ / viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan // 4.063.008 viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt / āśvāsayām āsa harīn bhayārtān harisattamaḥ // 4.063.009 na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ / viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ // 4.063.010 viṣādo 'yaṃ prasahate vikrame paryupasthite / tejasā tasya hīnasya puruṣārtho na sidhyati // 4.063.011 tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha / harivṛddhaiḥ samāgamya punar mantram amantrayat // 4.063.012 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau / vāsavaṃ parivāryeva marutāṃ vāhinī sthitā // 4.063.013 ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet / anyatra vālitanayād anyatra ca hanūmataḥ // 4.063.014 tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ / anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt // 4.063.015 ka idānīṃ mahātejā laṅghayiṣyati sāgaram / kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam // 4.063.016 ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ / imāṃś ca yūthapān sarvān mocayet ko mahābhayāt // 4.063.017 kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca / ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam // 4.063.018 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam / abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam // 4.063.019 yadi kaś cit samartho vaḥ sāgaraplavane hariḥ / sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām // 4.063.020 aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt / stimitevābhavat sarvā sā tatra harivāhinī // 4.063.021 punar evāṅgadaḥ prāha tān harīn harisattamaḥ / sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ // 4.063.022 vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ / na hi vo gamane saṃgaḥ kadā cid api kasya cit // 4.063.023 bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ // 4.063.024 tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ / svaṃ svaṃ gatau samutsāham āhus tatra yathākramam // 4.064.001 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā // 4.064.002 ābabhāṣe gajas tatra plaveyaṃ daśayojanam / gavākṣo yojanāny āha gamiṣyāmīti viṃśatim // 4.064.003 gavayo vānaras tatra vānarāṃs tān uvāca ha / triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ // 4.064.004 śarabho vānaras tatra vānarāṃs tān uvāca ha / catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ // 4.064.005 vānarāṃs tu mahātejā abravīd gandhamādanaḥ / yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ // 4.064.006 maindas tu vānaras tatra vānarāṃs tān uvāca ha / yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe // 4.064.007 tatas tatra mahātejā dvividaḥ pratyabhāṣata / gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham // 4.064.008 suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān / aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ // 4.064.009 teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca / tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata // 4.064.010 pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ / te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam // 4.064.011 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum / yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau // 4.064.012 sāmprataṃ kālabhedena yā gatis tāṃ nibodhata / navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ // 4.064.013 tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt / na khalv etāvad evāsīd gamane me parākramaḥ // 4.064.014 mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ / pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ // 4.064.015 sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ / yauvane ca tadāsīn me balam apratimaṃ paraiḥ // 4.064.016 saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham / naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati // 4.064.017 athottaram udārārtham abravīd aṅgadas tadā / anumānya mahāprājño jāmbavantaṃ mahākapim // 4.064.018 aham etad gamiṣyāmi yojanānāṃ śataṃ mahat / nivartane tu me śaktiḥ syān na veti na niścitam // 4.064.019 tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ / jñāyate gamane śaktis tava haryṛkṣasattama // 4.064.020 kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate / yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum // 4.064.021 na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana / bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama // 4.064.022 bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ / svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa // 4.064.023 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān / api caitasya kāryasya bhavān mūlam ariṃdama // 4.064.024 mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ / mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ // 4.064.025 tad bhavān asyā kāryasya sādhane satyavikramaḥ / buddhivikramasaṃpanno hetur atra paraṃtapaḥ // 4.064.026 guruś ca guruputraś ca tvaṃ hi naḥ kapisattama / bhavantam āśritya vayaṃ samarthā hy arthasādhane // 4.064.027 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ / pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ // 4.064.028 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ / punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam // 4.064.029 na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ / tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam // 4.064.030 sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ / atītya tasya saṃdeśaṃ vināśo gamane bhavet // 4.064.031 tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ / tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati // 4.064.032 so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ / jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam // 4.064.033 asya te vīra kāryasya na kiṃ cit parihīyate / eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati // 4.064.034 tataḥ pratītaṃ plavatāṃ variṣṭham ; ekāntam āśritya sukhopaviṣṭam / saṃcodayām āsa haripravīro ; haripravīraṃ hanumantam eva // 4.064.035 anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm / jāmbavān samudīkṣyaivaṃ hanumantam athābravīt // 4.065.001 vīra vānaralokasya sarvaśāstram athābravīt / tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi // 4.065.002 hanuman harirājasya sugrīvasya samo hy asi / rāmalakṣmaṇayoś cāpi tejasā ca balena ca // 4.065.003 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ / garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām // 4.065.004 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ / bhujagān uddharan pakṣī mahāvego mahāyaśāḥ // 4.065.005 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava / vikramaś cāpi vegaś ca na te tenāpahīyate // 4.065.006 balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama / viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase // 4.065.007 apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā / ajñaneti parikhyātā patnī kesariṇo hareḥ // 4.065.008 abhiśāpād abhūt tāta vānarī kāmarūpiṇī / duhitā vānarendrasya kuñjarasya mahātmanaḥ // 4.065.009 kapitve cārusarvāṅgī kadā cit kāmarūpiṇī / mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī // 4.065.010 acarat parvatasyāgre prāvṛḍambudasaṃnibhe / vicitramālyābharaṇā mahārhakṣaumavāsinī // 4.065.011 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham / sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ // 4.065.012 sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau / stanau ca pīnau sahitau sujātaṃ cāru cānanam // 4.065.013 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm / dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ // 4.065.014 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ / manmathāviṣṭasarvāṅgo gatātmā tām aninditām // 4.065.015 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt / ekapatnīvratam idaṃ ko nāśayitum icchati // 4.065.016 añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata / na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam // 4.065.017 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini / vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati // 4.065.018 abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane / phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam // 4.065.019 śatāni trīṇi gatvātha yojanānāṃ mahākape / tejasā tasya nirdhūto na viṣādaṃ tato gataḥ // 4.065.020 tāvad āpatatas tūrṇam antarikṣaṃ mahākape / kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā // 4.065.021 tataḥ śailāgraśikhare vāmo hanur abhajyata / tato hi nāmadheyaṃ te hanumān iti kīrtyate // 4.065.022 tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam / trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ // 4.065.023 saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati / prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ // 4.065.024 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau / aśastravadhyatāṃ tāta samare satyavikrama // 4.065.025 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca / sahasranetraḥ prītātmā dadau te varam uttamam // 4.065.026 svacchandataś ca maraṇaṃ te bhūyād iti vai prabho / sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ // 4.065.027 mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ / tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ // 4.065.028 vayam adya gataprāṇā bhavān asmāsu sāmpratam / dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ // 4.065.029 trivikrame mayā tāta saśailavanakānanā / triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam // 4.065.030 tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt / niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam // 4.065.031 sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ / sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ // 4.065.032 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi / tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī // 4.065.033 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam / parā hi sarvabhūtānāṃ hanuman yā gatis tava // 4.065.034 viṣāṇṇā harayaḥ sarve hanuman kim upekṣase / vikramasva mahāvego viṣṇus trīn vikramān iva // 4.065.035 tatas tu vai jāmbavatābhicoditaḥ ; pratītavegaḥ pavanātmajaḥ kapiḥ / praharṣayaṃs tāṃ harivīra vāhinīṃ ; cakāra rūpaṃ mahad ātmanas tadā // 4.065.036 saṃstūyamāno hanumān vyavardhata mahābalaḥ / samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān // 4.066.001 tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ / tejasāpūryamāṇasya rūpam āsīd anuttamam // 4.066.002 yathā vijṛmbhate siṃho vivṛddho girigahvare / mārutasyaurasaḥ putras tathā saṃprati jṛmbhate // 4.066.003 aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ / ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ // 4.066.004 harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ / abhivādya harīn vṛddhān hanumān idam abravīt // 4.066.005 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ / balavān aprameyaś ca vāyur ākāśagocaraḥ // 4.066.006 tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ / mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ // 4.066.007 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram / meruṃ girim asaṃgena parigantuṃ sahasraśaḥ // 4.066.008 bāhuvegapraṇunnena sāgareṇāham utsahe / samāplāvayituṃ lokaṃ saparvatanadīhradam // 4.066.009 mamorujaṅghāvegena bhaviṣyati samutthitaḥ / saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ // 4.066.010 pannagāśanam ākāśe patantaṃ pakṣisevitam / vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ // 4.066.011 udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam / anastamitam ādityam abhigantuṃ samutsahe // 4.066.012 tato bhūmim asaṃspṛśya punar āgantum utsahe / pravegenaiva mahatā bhīmena plavagarṣabhāḥ // 4.066.013 utsaheyam atikrāntuṃ sarvān ākāśagocarān / sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm // 4.066.014 parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ / hariṣye coruvegena plavamāno mahārṇavam // 4.066.015 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ / anuyāsyati mām adya plavamānaṃ vihāyasā // 4.066.016.1 bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare // 4.066.016.2 carantaṃ ghoram ākāśam utpatiṣyantam eva ca / drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ // 4.066.017 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ / divam āvṛtya gacchantaṃ grasamānam ivāmbaram // 4.066.018 vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān / sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ // 4.066.019 vainateyasya vā śaktir mama vā mārutasya vā / ṛte suparṇarājānaṃ mārutaṃ vā mahābalam // 4.066.020.1 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet // 4.066.020.2 nimeṣāntaramātreṇa nirālambhanam ambaram / sahasā nipatiṣyāmi ghanād vidyud ivotthitā // 4.066.021 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram / viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva // 4.066.022 buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā / ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ // 4.066.023 mārutasya samo vege garuḍasya samo jave / ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ // 4.066.024 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ / vikramya sahasā hastād amṛtaṃ tad ihānaye // 4.066.025.1 laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ // 4.066.025.2 tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ / uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ // 4.066.026 vīra kesariṇaḥ putra vegavan mārutātmaja / jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ // 4.066.027 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ / maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ // 4.066.028 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca / gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam // 4.066.029 sthāsyāmaś caikapādena yāvadāgamanaṃ tava / tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām // 4.066.030 tatas tu hariśārdūlas tān uvāca vanaukasaḥ / neyaṃ mama mahī vegaṃ plavane dhārayiṣyati // 4.066.031 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ / śikharāṇi mahendrasya sthirāṇi ca mahānti ca // 4.066.032 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ / plavato dhārayiṣyanti yojanānām itaḥ śatam // 4.066.033 tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ / āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ // 4.066.034 vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam / latākusumasaṃbādhaṃ nityapuṣpaphaladrumam // 4.066.035 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam / mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam // 4.066.036 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ / vicacāra hariśreṣṭho mahendrasamavikramaḥ // 4.066.037 pādābhyāṃ pīḍitas tena mahāśailo mahātmanā / rarāsa siṃhābhihato mahān matta iva dvipaḥ // 4.066.038 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ / vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ // 4.066.039 nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ / utpatadbhir vihaṃgaiś ca vidyādharagaṇair api // 4.066.040 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ / śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ // 4.066.041 niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ / sapatāka ivābhāti sa tadā dharaṇīdharaḥ // 4.066.042 ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ / sīdan mahati kāntāre sārthahīna ivādhvagaḥ // 4.066.043 sa vegavān vegasamāhitātmā ; haripravīraḥ paravīrahantā / manaḥ samādhāya mahānubhāvo ; jagāma laṅkāṃ manasā manasvī // 4.066.044 tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ / iyeṣa padam anveṣṭuṃ cāraṇācarite pathi // 5.001.001 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ / dhīraḥ salilakalpeṣu vicacāra yathāsukham // 5.001.002 dvijān vitrāsayan dhīmān urasā pādapān haran / mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī // 5.001.003 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ / svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam // 5.001.004 kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ / yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ // 5.001.005 sa tasya girivaryasya tale nāgavarāyute / tiṣṭhan kapivaras tatra hrade nāga ivābabhau // 5.001.006 sa sūryāya mahendrāya pavanāya svayambhuve / bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim // 5.001.007 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye / tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam // 5.001.008 plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ / vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu // 5.001.009 niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam / bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam // 5.001.010 sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ / tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat // 5.001.011 tena pādapamuktena puṣpaugheṇa sugandhinā / sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā // 5.001.012 tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ / salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ // 5.001.013 pīḍyamānas tu balinā mahendras tena parvataḥ / rītir nirvartayām āsa kāñcanāñjanarājatīḥ // 5.001.014.1 mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ // 5.001.014.2 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ / guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ // 5.001.015 sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ / pṛthivīṃ pūrayām āsa diśaś copavanāni ca // 5.001.016 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ / vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ // 5.001.017 tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ / jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā // 5.001.018 yāni cauṣadhajālāni tasmiñ jātāni parvate / viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam // 5.001.019 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ / trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha // 5.001.020 pānabhūmigataṃ hitvā haimam āsanabhājanam / pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān // 5.001.021 lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca / ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn // 5.001.022 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ / raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire // 5.001.023 hāranūpurakeyūra pārihārya dharāḥ striyaḥ / vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha // 5.001.024 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ / sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam // 5.001.025 śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām / cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare // 5.001.026 eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ / titīrṣati mahāvegaṃ samudraṃ makarālayam // 5.001.027 rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram / samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati // 5.001.028 dudhuve ca sa romāṇi cakampe cācalopamaḥ / nanāda ca mahānādaṃ sumahān iva toyadaḥ // 5.001.029 ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam / utpatiṣyan vicikṣepa pakṣirāja ivoragam // 5.001.030 tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ / dadṛśe garuḍeneva hriyamāṇo mahoragaḥ // 5.001.031 bāhū saṃstambhayām āsa mahāparighasaṃnibhau / sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca // 5.001.032 saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām / tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān // 5.001.033 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ / rurodha hṛdaye prāṇān ākāśam avalokayan // 5.001.034 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ / nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ // 5.001.035.1 vānarān vānaraśreṣṭha idaṃ vacanam abravīt // 5.001.035.2 yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ / gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām // 5.001.036 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām / anenaiva hi vegena gamiṣyāmi surālayam // 5.001.037 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ / baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam // 5.001.038 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā / ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām // 5.001.039 evam uktvā tu hanumān vānarān vānarottamaḥ / utpapātātha vegena vegavān avicārayan // 5.001.040 samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ / saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ // 5.001.041 sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ / udvahann ūruvegena jagāma vimale 'mbare // 5.001.042 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ / prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ // 5.001.043 tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ / anujagmur hanūmantaṃ sainyā iva mahīpatim // 5.001.044 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ / hanumān parvatākāro babhūvādbhutadarśanaḥ // 5.001.045 sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi / bhayād iva mahendrasya parvatā varuṇālaye // 5.001.046 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ / śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ // 5.001.047 vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ / avaśīryanta salile nivṛttāḥ suhṛdo yathā // 5.001.048 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat / drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam // 5.001.049 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ / babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ // 5.001.050 tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata / tārābhir abhirāmābhir uditābhir ivāmbaram // 5.001.051 tasyāmbaragatau bāhū dadṛśāte prasāritau / parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau // 5.001.052 pibann iva babhau cāpi sormijālaṃ mahārṇavam / pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ // 5.001.053 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ / nayane viprakāśete parvatasthāv ivānalau // 5.001.054 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale / cakṣuṣī saṃprakaśete candrasūryāv iva sthitau // 5.001.055 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau / saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam // 5.001.056 lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate / ambare vāyuputrasya śakradhvaja ivocchritaḥ // 5.001.057 lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ / vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ // 5.001.058 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ / mahatā dāriteneva girir gairikadhātunā // 5.001.059 tasya vānarasiṃhasya plavamānasya sāgaram / kakṣāntaragato vāyur jīmūta iva garjati // 5.001.060 khe yathā nipataty ulkā uttarāntād viniḥsṛtā / dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ // 5.001.061 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ / pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā // 5.001.062 upariṣṭāc charīreṇa chāyayā cāvagāḍhayā / sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ // 5.001.063 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ / sa sa tasyāṅgavegena sonmāda iva lakṣyate // 5.001.064 sāgarasyormijālānām urasā śailavarṣmaṇām / abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ // 5.001.065 kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ / sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam // 5.001.066 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi / atyakrāman mahāvegas taraṅgān gaṇayann iva // 5.001.067 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ / vyomni taṃ kapiśārdūlaṃ suparṇam iti menire // 5.001.068 daśayojanavistīrṇā triṃśadyojanam āyatā / chāyā vānarasiṃhasya jale cārutarābhavat // 5.001.069 śvetābhraghanarājīva vāyuputrānugāminī / tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi // 5.001.070 plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā / vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ // 5.001.071 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram / siṣeve ca tadā vāyū rāmakāryārthasiddhaye // 5.001.072 ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā / jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ // 5.001.073 nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ / prekṣyākāśe kapivaraṃ sahasā vigataklamam // 5.001.074 tasmin plavagaśārdūle plavamāne hanūmati / ikṣvākukulamānārthī cintayām āsa sāgaraḥ // 5.001.075 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ / kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām // 5.001.076 aham ikṣvākunāthena sagareṇa vivardhitaḥ / ikṣvākusacivaś cāyaṃ nāvasīditum arhati // 5.001.077 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ / śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati // 5.001.078 iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi / hiraṇyanābhaṃ mainākam uvāca girisattamam // 5.001.079 tvam ihāsurasaṃghānāṃ pātālatalavāsinām / devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ // 5.001.080 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām / pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi // 5.001.081 tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum / tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama // 5.001.082 sa eṣa kapiśārdūlas tvām uparyeti vīryavān / hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ // 5.001.083 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ / mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava // 5.001.084 kuru sācivyam asmākaṃ na naḥ kāryam atikramet / kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet // 5.001.085 salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi / asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ // 5.001.086 cāmīkaramahānābha devagandharvasevita / hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati // 5.001.087 kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam / śramaṃ ca plavagendrasya samīkṣyotthātum arhasi // 5.001.088 hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ / utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ // 5.001.089 sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā / yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ // 5.001.090 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ / ādityodayasaṃkāśair ālikhadbhir ivāmbaram // 5.001.091 tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ / ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham // 5.001.092 jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ / ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ // 5.001.093 tam utthitam asaṃgena hanūmān agrataḥ sthitam / madhye lavaṇatoyasya vighno 'yam iti niścitaḥ // 5.001.094 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ / urasā pātayām āsa jīmūtam iva mārutaḥ // 5.001.095 sa tadā pātitas tena kapinā parvatottamaḥ / buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca // 5.001.096 tam ākāśagataṃ vīram ākāśe samavasthitam / prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim // 5.001.097.1 mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ // 5.001.097.2 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama / nipatya mama śṛṅgeṣu viśramasva yathāsukham // 5.001.098 rāghāvasya kule jātair udadhiḥ parivardhitaḥ / sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ // 5.001.099 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ / so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati // 5.001.100 tvannimittam anenāhaṃ bahumānāt pracoditaḥ / yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ // 5.001.101.1 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti // 5.001.101.2 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām / tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu // 5.001.102.1 tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi // 5.001.102.2 asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai / prakhyatas triṣu lokeṣu mahāguṇaparigrahaḥ // 5.001.103 vegavantaḥ plavanto ye plavagā mārutātmaja / teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara // 5.001.104 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā / dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān // 5.001.105 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ / putras tasyaiva vegena sadṛśaḥ kapikuñjara // 5.001.106 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ / tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam // 5.001.107 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan / te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ // 5.001.108 tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ / bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā // 5.001.109 tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ / pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ // 5.001.110 sa mām upagataḥ kruddho vajram udyamya devarāṭ / tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā // 5.001.111 asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama / guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ // 5.001.112 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ / tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ // 5.001.113 asminn evaṃgate kārye sāgarasya mamaiva ca / prītiṃ prītamanā kartuṃ tvam arhasi mahākape // 5.001.114 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama / prītiṃ ca bahumanyasva prīto 'smi tava darśanāt // 5.001.115 evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt / prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām // 5.001.116 tvarate kāryakālo me ahaś cāpy ativartate / pratijñā ca mayā dattā na sthātavyam ihāntarā // 5.001.117 ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ / jagāmākāśam āviśya vīryavān prahasann iva // 5.001.118 sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ / pūjitaś copapannābhir āśīrbhir anilātmajaḥ // 5.001.119 athordhvaṃ dūram utpatya hitvā śailamahārṇavau / pituḥ panthānam āsthāya jagāma vimale 'mbare // 5.001.120 bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan / vāyusūnur nirālambe jagāma vimale 'mbare // 5.001.121 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram / praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ // 5.001.122 devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā / kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ // 5.001.123 uvāca vacanaṃ dhīmān paritoṣāt sagadgadam / sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ // 5.001.124 hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam / abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham // 5.001.125 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ / kramato yojanaśataṃ nirbhayasya bhaye sati // 5.001.126 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ / satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā // 5.001.127 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ / devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum // 5.001.128 sa vai dattavaraḥ śailo babhūvāvasthitas tadā / hanūmāṃś ca muhūrtena vyaticakrāma sāgaram // 5.001.129 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram // 5.001.130 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari / hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara // 5.001.131 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam / daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam // 5.001.132 balam icchāmahe jñātuṃ bhūyaś cāsya parākramam / tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati // 5.001.133 evam uktā tu sā devī daivatair abhisatkṛtā / samudramadhye surasā bibhratī rākṣasaṃ vapuḥ // 5.001.134 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham / plavamānaṃ hanūmantam āvṛtyedam uvāca ha // 5.001.135 mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha / ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam // 5.001.136 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ / prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt // 5.001.137 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam / lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā // 5.001.138 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ / tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī // 5.001.139 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt / kartum arhasi rāmasya sāhyaṃ viṣayavāsini // 5.001.140 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam / āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te // 5.001.141 evam uktā hanumatā surasā kāmarūpiṇī / abravīn nātivarten māṃ kaś cid eṣa varo mama // 5.001.142 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ / abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase // 5.001.143 ity uktvā surasāṃ kruddho daśayojanam āyataḥ / daśayojanavistāro babhūva hanumāṃs tadā // 5.001.144 taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam / cakāra surasāpy āsyaṃ viṃśadyojanam āyatam // 5.001.145 hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ / cakāra surasā vaktraṃ catvāriṃśat tathocchritam // 5.001.146 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ / cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam // 5.001.147 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ / cakāra surasā vaktram aśītiṃ yojanāyatam // 5.001.148 hanūmān acala prakhyo navatiṃ yojanocchritaḥ / cakāra surasā vaktraṃ śatayojanam āyatam // 5.001.149 tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān / dīrghajihvaṃ surasayā sughoraṃ narakopamam // 5.001.150 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ / tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ // 5.001.151 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ / antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt // 5.001.152 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te / gamiṣye yatra vaidehī satyaṃ cāstu vacas tava // 5.001.153 taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva / abravīt surasā devī svena rūpeṇa vānaram // 5.001.154 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham / samānaya ca vaidehīṃ rāghaveṇa mahātmanā // 5.001.155 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram / sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim // 5.001.156 sa sāgaram anādhṛṣyam abhyetya varuṇālayam / jagāmākāśam āviśya vegena garuṇopamaḥ // 5.001.157 sevite vāridhāribhiḥ patagaiś ca niṣevite / carite kaiśikācāryair airāvataniṣevite // 5.001.158 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ / vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte // 5.001.159 vajrāśanisamāghātaiḥ pāvakair upaśobhite / kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte // 5.001.160 bahatā havyam atyantaṃ sevite citrabhānunā / grahanakṣatracandrārkatārāgaṇavibhūṣite // 5.001.161 maharṣigaṇagandharvanāgayakṣasamākule / vivikte vimale viśve viśvāvasuniṣevite // 5.001.162 devarājagajākrānte candrasūryapathe śive / vitāne jīvalokasya vitato brahmanirmite // 5.001.163 bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ / kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire // 5.001.164 praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ / prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā // 5.001.165 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī / manasā cintayām āsa pravṛddhā kāmarūpiṇī // 5.001.166 adya dīrghasya kālasya bhaviṣyāmy aham āśitā / idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam // 5.001.167 iti saṃcintya manasā chāyām asya samakṣipat / chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ // 5.001.168 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ / pratilomena vātena mahānaur iva sāgare // 5.001.169 tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ / dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi // 5.001.170 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam / chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ // 5.001.171 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ / vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ // 5.001.172 tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ / vaktraṃ prasārayām āsa pātālāmbarasaṃnibham // 5.001.173 sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham / kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ // 5.001.174 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ / saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ // 5.001.175 āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ / grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā // 5.001.176 tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ / utpapātātha vegena manaḥsaṃpātavikramaḥ // 5.001.177 tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām / bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham // 5.001.178 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam / sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara // 5.001.179 yasya tv etāni catvāri vānarendra yathā tava / dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati // 5.001.180 sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ / jagāmākāśam āviśya pannagāśanavat kapiḥ // 5.001.181 prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan / yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ // 5.001.182 dadarśa ca patann eva vividhadrumabhūṣitam / dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca // 5.001.183 sāgaraṃ sāgarānūpān sāgarānūpajān drumān / sāgarasya ca patnīnāṃ mukhāny api vilokayan // 5.001.184 sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā / nirundhantam ivākāśaṃ cakāra matimān matim // 5.001.185 kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ / mayi kautūhalaṃ kuryur iti mene mahākapiḥ // 5.001.186 tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham / punaḥ prakṛtim āpede vītamoha ivātmavān // 5.001.187 sa cārunānāvidharūpadhārī ; paraṃ samāsādya samudratīram / parair aśakyapratipannarūpaḥ ; samīkṣitātmā samavekṣitārthaḥ // 5.001.188 tataḥ sa lambasya gireḥ samṛddhe ; vicitrakūṭe nipapāta kūṭe / saketakoddālakanālikere ; mahādrikūṭapratimo mahātmā // 5.001.189 sa sāgaraṃ dānavapannagāyutaṃ ; balena vikramya mahormimālinam / nipatya tīre ca mahodadhes tadā ; dadarśa laṅkām amarāvatīm iva // 5.001.190 sa sāgaram anādhṛṣyam atikramya mahābalaḥ / trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha // 5.002.001 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān / abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā // 5.002.002 yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ / aniśvasan kapis tatra na glānim adhigacchati // 5.002.003 śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api / kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam // 5.002.004 sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ / jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim // 5.002.005 śādvalāni ca nīlāni gandhavanti vanāni ca / gaṇḍavanti ca madhyena jagāma nagavanti ca // 5.002.006 śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ / abhicakrāma tejasvī hanumān plavagarṣabhaḥ // 5.002.007 sa tasminn acale tiṣṭhan vanāny upavanāni ca / sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ // 5.002.008 saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān / priyālān muculindāṃś ca kuṭajān ketakān api // 5.002.009 priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā / asanān kovidārāṃś ca karavīrāṃś ca puṣpitān // 5.002.010 puṣpabhāranibaddhāṃś ca tathā mukulitān api / pādapān vihagākīrṇān pavanādhūtamastakān // 5.002.011 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ / ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān // 5.002.012 saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ / udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ // 5.002.013 samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām / parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām // 5.002.014 sītāpaharaṇārthena rāvaṇena surakṣitām / samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ // 5.002.015 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm / aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm // 5.002.016 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ / dadarśa hanumāṃl laṅkāṃ divi devapurīm iva // 5.002.017 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ / dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā // 5.002.018 pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā / plavamānām ivākāśe dadarśa hanumān purīm // 5.002.019 saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva / acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā // 5.002.020 daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ / rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api // 5.002.021 vapraprākārajaghanāṃ vipulāmbunavāmbarām / śataghnīśūlakeśāntām aṭṭālakavataṃsakām // 5.002.022 dvāram uttaram āsādya cintayām āsa vānaraḥ / kailāsaśikharaprakhyam ālikhantam ivāmbaram // 5.002.023.1 dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ // 5.002.023.2 tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ / rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ // 5.002.024 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ / na hi yuddhena vai laṅkā śakyā jetuṃ surair api // 5.002.025 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām / prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ // 5.002.026 avakāśo na sāntvasya rākṣaseṣv abhigamyate / na dānasya na bhedasya naiva yuddhasya dṛśyate // 5.002.027 caturṇām eva hi gatir vānarāṇāṃ mahātmanām / vāliputrasya nīlasya mama rājñaś ca dhīmataḥ // 5.002.028 yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā / tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām // 5.002.029 tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ / giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ // 5.002.030 anena rūpeṇa mayā na śakyā rakṣasāṃ purī / praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ // 5.002.031 ugraujaso mahāvīryo balavantaś ca rākṣasāḥ / vañcanīyā mayā sarve jānakīṃ parimārgitā // 5.002.032 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā / praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat // 5.002.033 tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ / hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ // 5.002.034 kenopāyena paśyeyaṃ maithilīṃ janakātmajām / adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā // 5.002.035 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ / ekām ekaś ca paśyeyaṃ rahite janakātmajām // 5.002.036 bhūtāś cārtho vipadyante deśakālavirodhitāḥ / viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā // 5.002.037 arthānarthāntare buddhir niścitāpi na śobhate / ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ // 5.002.038 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet / laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet // 5.002.039 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ / bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ // 5.002.040 na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ / api rākṣasarūpeṇa kim utānyena kena cit // 5.002.041 vāyur apy atra nājñātaś cared iti matir mama / na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām // 5.002.042 ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ / vināśam upayāsyāmi bhartur arthaś ca hīyate // 5.002.043 tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ / laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye // 5.002.044 rāvaṇasya purīṃ rātrau praviśya sudurāsadām / vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām // 5.002.045 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ / ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ // 5.002.046.1 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ // 5.002.046.2 pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān / praviveśa purīṃ ramyāṃ suvibhaktamahāpatham // 5.002.047 prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ / śātakumbhamayair jālair gandharvanagaropamām // 5.002.048 saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm / talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ // 5.002.049 vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ / talaiḥ śuśubhire tāni bhavanāny atra rakṣasām // 5.002.050 kāñcanāni vicitrāṇi toraṇāni ca rakṣasām / laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām // 5.002.051 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ / āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ // 5.002.052 sa pāṇḍurodviddhavimānamālinīṃ ; mahārhajāmbūnadajālatoraṇām / yaśasvināṃ rāvaṇabāhupālitāṃ ; kṣapācarair bhīmabalaiḥ samāvṛtām // 5.002.053 candro 'pi sācivyam ivāsya kurvaṃs ; tārāgaṇair madhyagato virājan / jyotsnāvitānena vitatya lokam ; uttiṣṭhate naikasahasraraśmiḥ // 5.002.054 śaṅkhaprabhaṃ kṣīramṛṇālavarṇam ; udgacchamānaṃ vyavabhāsamānam / dadarśa candraṃ sa kapipravīraḥ ; poplūyamānaṃ sarasīva haṃsaṃ // 5.002.055 sa lambaśikhare lambe lambatoyadasaṃnibhe / sattvam āsthāya medhāvī hanumān mārutātmajaḥ // 5.003.001 niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ / ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām // 5.003.002 śāradāmbudharaprakhyair bhavanair upaśobhitām / sāgaropamanirghoṣāṃ sāgarānilasevitām // 5.003.003 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm / cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām // 5.003.004 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva / tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām // 5.003.005 caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm / śātakumbhena mahatā prākāreṇābhisaṃvṛtām // 5.003.006 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām / āsādya sahasā hṛṣṭaḥ prākāram abhipedivān // 5.003.007 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ / jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ // 5.003.008 maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ / taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ // 5.003.009 vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ / cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ // 5.003.010 krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ / tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām // 5.003.011 vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ / kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ // 5.003.012 tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām / anuttamām ṛddhiyutāṃ cintayām āsa vīryavān // 5.003.013 neyam anyena nagarī śakyā dharṣayituṃ balāt / rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ // 5.003.014 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ / prasiddheyaṃ bhaved bhūmir maindadvividayor api // 5.003.015 vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ / ṛkṣasya ketumālasya mama caiva gatir bhavet // 5.003.016 samīkṣya tu mahābāho rāghavasya parākramam / lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ // 5.003.017 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām / yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām // 5.003.018 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ / nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ // 5.003.019 praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ / sa mahāpatham āsthāya muktāpuṣpavirājitam // 5.003.020 hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ / vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ // 5.003.021.1 gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ // 5.003.021.2 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ / sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ // 5.003.022.1 vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ // 5.003.022.2 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ / rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca // 5.003.023 śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam / strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva // 5.003.024 śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam / sopānaninadāṃś caiva bhavaneṣu mahātmanam // 5.003.025.1 āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ // 5.003.025.2 svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ / rāvaṇastavasaṃyuktān garjato rākṣasān api // 5.003.026 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat / dadarśa madhyame gulme rākṣasasya carān bahūn // 5.003.027 dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ / darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā // 5.003.028 kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api / ekākṣānekakarṇāṃś ca calallambapayodharān // 5.003.029 karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā / dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān // 5.003.030.1 parighottamahastāṃś ca vicitrakavacojjvalān // 5.003.030.2 nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān / virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ // 5.003.031 śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ / kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ // 5.003.032 sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān / tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān // 5.003.033 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ / prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ // 5.003.034 triviṣṭapanibhaṃ divyaṃ divyanādavināditam / vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā // 5.003.035 rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ / vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ // 5.003.036 bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ / rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ // 5.003.037 tataḥ sa madhyaṃ gatam aṃśumantaṃ ; jyotsnāvitānaṃ mahad udvamantam / dadarśa dhīmān divi bhānumantaṃ ; goṣṭhe vṛṣaṃ mattam iva bhramantam // 5.004.001 lokasya pāpāni vināśayantaṃ ; mahodadhiṃ cāpi samedhayantam / bhūtāni sarvāṇi virājayantaṃ ; dadarśa śītāṃśum athābhiyāntam // 5.004.002 yā bhāti lakṣmīr bhuvi mandarasthā ; tathā pradoṣeṣu ca sāgarasthā / tathaiva toyeṣu ca puṣkarasthā ; rarāja sā cāruniśākarasthā // 5.004.003 haṃso yathā rājatapañjurasthaḥ ; siṃho yathā mandarakandarasthaḥ / vīro yathā garvitakuñjarasthaś ; candro 'pi babhrāja tathāmbarasthaḥ // 5.004.004 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo ; mahācalaḥ śveta ivoccaśṛṅgaḥ / hastīva jāmbūnadabaddhaśṛṅgo ; vibhāti candraḥ paripūrṇaśṛṅgaḥ // 5.004.005 prakāśacandrodayanaṣṭadoṣaḥ ; pravṛddharakṣaḥ piśitāśadoṣaḥ / rāmābhirāmeritacittadoṣaḥ ; svargaprakāśo bhagavān pradoṣaḥ // 5.004.006 tantrī svanāḥ karṇasukhāḥ pravṛttāḥ ; svapanti nāryaḥ patibhiḥ suvṛttāḥ / naktaṃcarāś cāpi tathā pravṛttā ; vihartum atyadbhutaraudravṛttāḥ // 5.004.007 mattapramattāni samākulāni ; rathāśvabhadrāsanasaṃkulāni / vīraśriyā cāpi samākulāni ; dadarśa dhīmān sa kapiḥ kulāni // 5.004.008 parasparaṃ cādhikam ākṣipanti ; bhujāṃś ca pīnān adhivikṣipanti / mattapralāpān adhivikṣipanti ; mattāni cānyonyam adhikṣipanti // 5.004.009 rakṣāṃsi vakṣāṃsi ca vikṣipanti ; gātrāṇi kāntāsu ca vikṣipanti / dadarśa kāntāś ca samālapanti ; tathāparās tatra punaḥ svapanti // 5.004.010 mahāgajaiś cāpi tathā nadadbhiḥ ; sūpūjitaiś cāpi tathā susadbhiḥ / rarāja vīraiś ca viniḥśvasadbhir ; hrado bhujaṅgair iva niḥśvasadbhiḥ // 5.004.011 buddhipradhānān rucirābhidhānān ; saṃśraddadhānāñ jagataḥ pradhānān / nānāvidhānān rucirābhidhānān ; dadarśa tasyāṃ puri yātudhānān // 5.004.012 nananda dṛṣṭvā sa ca tān surūpān ; nānāguṇān ātmaguṇānurūpān / vidyotamānān sa ca tān surūpān ; dadarśa kāṃś cic ca punar virūpān // 5.004.013 tato varārhāḥ suviśuddhabhāvās ; teṣāṃ striyas tatra mahānubhāvāḥ / priyeṣu pāneṣu ca saktabhāvā ; dadarśa tārā iva suprabhāvāḥ // 5.004.014 śriyā jvalantīs trapayopagūḍhā ; niśīthakāle ramaṇopagūḍhāḥ / dadarśa kāś cit pramadopagūḍhā ; yathā vihaṃgāḥ kusumopagūḍāḥ // 5.004.015 anyāḥ punar harmyatalopaviṣṭās ; tatra priyāṅkeṣu sukhopaviṣṭāḥ / bhartuḥ priyā dharmaparā niviṣṭā ; dadarśa dhīmān manadābhiviṣṭāḥ // 5.004.016 aprāvṛtāḥ kāñcanarājivarṇāḥ ; kāś cit parārdhyās tapanīyavarṇāḥ / punaś ca kāś cic chaśalakṣmavarṇāḥ ; kāntaprahīṇā rucirāṅgavarṇāḥ // 5.004.017 tataḥ priyān prāpya mano'bhirāmān ; suprītiyuktāḥ prasamīkṣya rāmāḥ / gṛheṣu hṛṣṭāḥ paramābhirāmā ; haripravīraḥ sa dadarśa rāmāḥ // 5.004.018 candraprakāśāś ca hi vaktramālā ; vakrākṣipakṣmāś ca sunetramālāḥ / vibhūṣaṇānāṃ ca dadarśa mālāḥ ; śatahradānām iva cārumālāḥ // 5.004.019 na tv eva sītāṃ paramābhijātāṃ ; pathi sthite rājakule prajātām / latāṃ praphullām iva sādhujātāṃ ; dadarśa tanvīṃ manasābhijātām // 5.004.020 sanātane vartmani saṃniviṣṭāṃ ; rāmekṣaṇīṃ tāṃ madanābhiviṣṭām / bhartur manaḥ śrīmad anupraviṣṭāṃ ; strībhyo varābhyaś ca sadā viśiṣṭām // 5.004.021 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ ; purā varārhottamaniṣkakaṇṭhīm / sujātapakṣmām abhiraktakaṇṭhīṃ ; vane pravṛttām iva nīlakaṇṭhīm // 5.004.022 avyaktalekhām iva candralekhāṃ ; pāṃsupradigdhām iva hemalekhām / kṣataprarūḍhām iva bāṇalekhāṃ ; vāyuprabhinnām iva meghalekhām // 5.004.023 sītām apaśyan manujeśvarasya ; rāmasya patnīṃ vadatāṃ varasya / babhūva duḥkhābhihataś cirasya ; plavaṃgamo manda ivācirasya // 5.004.024 sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk / vicacāra kapir laṅkāṃ lāghavena samanvitaḥ // 5.005.001 āsasādātha lakṣmīvān rākṣasendraniveśanam / prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam // 5.005.002 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam / samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ // 5.005.003 rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ / vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam // 5.005.004 gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ / upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ // 5.005.005 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ / ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ // 5.005.006 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam / mahārathasamāvāsaṃ mahārathamahāsanam // 5.005.007 dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ / vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ // 5.005.008 vinītair antapālaiś ca rakṣobhiś ca surakṣitam / mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ // 5.005.009 muditapramadā ratnaṃ rākṣasendraniveśanam / varābharaṇanirhrādaiḥ samudrasvananiḥsvanam // 5.005.010 tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ / bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam // 5.005.011 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā / samudram iva gambhīraṃ samudram iva niḥsvanam // 5.005.012 mahātmāno mahad veśma mahāratnaparicchadam / mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ // 5.005.013 virājamānaṃ vapuṣā gajāśvarathasaṃkulam / laṅkābharaṇam ity eva so 'manyata mahākapiḥ // 5.005.014 gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ / vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ // 5.005.015 avaplutya mahāvegaḥ prahastasya niveśanam / tato 'nyat pupluve veśma mahāpārśvasya vīryavān // 5.005.016 atha meghapratīkāśaṃ kumbhakarṇaniveśanam / vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ // 5.005.017 mahodarasya ca tathā virūpākṣasya caiva hi / vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca // 5.005.018.1 vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ // 5.005.018.2 śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ / tathā cendrajito veśma jagāma hariyūthapaḥ // 5.005.019 jambumāleḥ sumāleś ca jagāma hariyūthapaḥ / raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca // 5.005.020 dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ / vidyudrūpasya bhīmasya ghanasya vighanasya ca // 5.005.021 śukanābhasya vakrasya śaṭhasya vikaṭasya ca / hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ // 5.005.022 yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ / vidyujjihvendrajihvānāṃ tathā hastimukhasya ca // 5.005.023 karālasya piśācasya śoṇitākṣasya caiva hi / kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ // 5.005.024 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ / teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ // 5.005.025 sarveṣāṃ samatikramya bhavanāni samantataḥ / āsasādātha lakṣmīvān rākṣasendraniveśanam // 5.005.026 rāvaṇasyopaśāyinyo dadarśa harisattamaḥ / vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ // 5.005.027.1 śūlamudgarahastāś ca śakto tomaradhāriṇīḥ // 5.005.027.2 dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe // 5.005.028 raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān / kulīnān rūpasaṃpannān gajān paragajārujān // 5.005.029 niṣṭhitān gajaśikhāyām airāvatasamān yudhi / nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ // 5.005.030 kṣarataś ca yathā meghān sravataś ca yathā girīn / meghastanitanirghoṣān durdharṣān samare paraiḥ // 5.005.031 sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ / hemajālair avicchinnās taruṇādityasaṃnibhāḥ // 5.005.032 dadarśa rākṣasendrasya rāvaṇasya niveśane / śibikā vividhākārāḥ sa kapir mārutātmajaḥ // 5.005.033 latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca / krīḍāgṛhāṇi cānyāni dāruparvatakān api // 5.005.034 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca / dadarśa rākṣasendrasya rāvaṇasya niveśane // 5.005.035 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam / dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam // 5.005.036 anantaratnanicayaṃ nidhijālaṃ samantataḥ / dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva // 5.005.037 arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca / virarājātha tad veśma raśmimān iva raśmibhiḥ // 5.005.038 jāmbūnadamayāny eva śayanāny āsanāni ca / bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ // 5.005.039 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam / manoramam asaṃbādhaṃ kuberabhavanaṃ yathā // 5.005.040 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca / mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam // 5.005.041 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam / suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham // 5.005.042 sa veśmajālaṃ balavān dadarśa ; vyāsaktavaidūryasuvarṇajālam / yathā mahat prāvṛṣi meghajālaṃ ; vidyutpinaddhaṃ savihaṃgajālam // 5.006.001 niveśanānāṃ vividhāś ca śālāḥ ; pradhānaśaṅkhāyudhacāpaśālāḥ / manoharāś cāpi punar viśālā ; dadarśa veśmādriṣu candraśālāḥ // 5.006.002 gṛhāṇi nānāvasurājitāni ; devāsuraiś cāpi supūjitāni / sarvaiś ca doṣaiḥ parivarjitāni ; kapir dadarśa svabalārjitāni // 5.006.003 tāni prayatnābhisamāhitāni ; mayena sākṣād iva nirmitāni / mahītale sarvaguṇottarāṇi ; dadarśa laṅkādhipater gṛhāṇi // 5.006.004 tato dadarśocchritamegharūpaṃ ; manoharaṃ kāñcanacārurūpam / rakṣo'dhipasyātmabalānurūpaṃ ; gṛhottamaṃ hy apratirūparūpam // 5.006.005 mahītale svargam iva prakīrṇaṃ ; śriyā jvalantaṃ bahuratnakīrṇam / nānātarūṇāṃ kusumāvakīrṇaṃ ; girer ivāgraṃ rajasāvakīrṇam // 5.006.006 nārīpravekair iva dīpyamānaṃ ; taḍidbhir ambhodavad arcyamānam / haṃsapravekair iva vāhyamānaṃ ; śriyā yutaṃ khe sukṛtāṃ vimānam // 5.006.007 yathā nagāgraṃ bahudhātucitraṃ ; yathā nabhaś ca grahacandracitram / dadarśa yuktīkṛtameghacitraṃ ; vimānaratnaṃ bahuratnacitram // 5.006.008 mahī kṛtā parvatarājipūrṇā ; śailāḥ kṛtā vṛkṣavitānapūrṇāḥ / vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ ; puṣpaṃ kṛtaṃ kesarapatrapūrṇam // 5.006.009 kṛtāni veśmāni ca pāṇḍurāṇi ; tathā supuṣpā api puṣkariṇyaḥ / punaś ca padmāni sakesarāṇi ; dhanyāni citrāṇi tathā vanāni // 5.006.010 puṣpāhvayaṃ nāma virājamānaṃ ; ratnaprabhābhiś ca vivardhamānam / veśmottamānām api coccamānaṃ ; mahākapis tatra mahāvimānam // 5.006.011 kṛtāś ca vaidūryamayā vihaṃgā ; rūpyapravālaiś ca tathā vihaṃgāḥ / citrāś ca nānāvasubhir bhujaṃgā ; jātyānurūpās turagāḥ śubhāṅgāḥ // 5.006.012 pravālajāmbūnadapuṣpapakṣāḥ ; salīlam āvarjitajihmapakṣāḥ / kāmasya sākṣād iva bhānti pakṣāḥ ; kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ // 5.006.013 niyujyamānāś ca gajāḥ suhastāḥ ; sakesarāś cotpalapatrahastāḥ / babhūva devī ca kṛtā suhastā ; lakṣmīs tathā padmini padmahastā // 5.006.014 itīva tad gṛham abhigamya śobhanaṃ ; savismayo nagam iva cāruśobhanam / punaś ca tat paramasugandhi sundaraṃ ; himātyaye nagam iva cārukandaram // 5.006.015 tataḥ sa tāṃ kapir abhipatya pūjitāṃ ; caran purīṃ daśamukhabāhupālitām / adṛśya tāṃ janakasutāṃ supūjitāṃ ; suduḥkhitāṃ patiguṇaveganirjitām // 5.006.016 tatas tadā bahuvidhabhāvitātmanaḥ ; kṛtātmano janakasutāṃ suvartmanaḥ / apaśyato 'bhavad atiduḥkhitaṃ manaḥ ; sucakṣuṣaḥ pravicarato mahātmanaḥ // 5.006.017 tasyālayavariṣṭhasya madhye vipulam āyatam / dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ // 5.007.001 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat / bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam // 5.007.002 mārgamāṇas tu vaidehīṃ sītām āyatalocanām / sarvataḥ paricakrāma hanūmān arisūdanaḥ // 5.007.003 caturviṣāṇair dviradais triviṣāṇais tathaiva ca / parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ // 5.007.004 rākṣasībhiś ca patnībhī rāvaṇasya niveśanam / āhṛtābhiś ca vikramya rājakanyābhir āvṛtam // 5.007.005 tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam / vāyuvegasamādhūtaṃ pannagair iva sāgaram // 5.007.006 yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane / sā rāvaṇagṛhe sarvā nityam evānapāyinī // 5.007.007 yā ca rājñaḥ kuberasya yamasya varuṇasya ca / tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha // 5.007.008 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam / bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ // 5.007.009 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā / vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam // 5.007.010 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt / kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ // 5.007.011 īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ / sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā // 5.007.012 merumandarasaṃkāśair ullikhadbhir ivāmbaram / kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam // 5.007.013 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā / hemasopānasaṃyuktaṃ cārupravaravedikam // 5.007.014 jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api / indranīlamahānīlamaṇipravaravedikam // 5.007.015.1 vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ // 5.007.015.2 tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam / divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam // 5.007.016 sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam / ita ehīty uvāceva tatra yatra sa rāvaṇaḥ // 5.007.017 tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām / rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam // 5.007.018 maṇisopānavikṛtāṃ hemajālavirājitām / sphāṭikair āvṛtatalāṃ dantāntaritarūpikām // 5.007.019 muktābhiś ca pravālaiś ca rūpyacāmīkarair api / vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām // 5.007.020 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ / stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva // 5.007.021 mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā / pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm // 5.007.022 nāditāṃ mattavihagair divyagandhādhivāsitām / parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām // 5.007.023 dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām / citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām // 5.007.024 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm / tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva // 5.007.025 indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ / tarpayām āsa māteva tadā rāvaṇapālitā // 5.007.026 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet / siddhir veyaṃ parā hi syād ity amanyata mārutiḥ // 5.007.027 pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān / dhūrtān iva mahādhūrtair devanena parājitān // 5.007.028 dīpānāṃ ca prakāśena tejasā rāvaṇasya ca / arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata // 5.007.029 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam / sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam // 5.007.030 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam / krīḍitvoparataṃ rātrau suṣvāpa balavat tadā // 5.007.031 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam / niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat // 5.007.032 tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ / apaśyat padmagandhīni vadanāni suyoṣitām // 5.007.033 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye / punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā // 5.007.034 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ / ambujānīva phullāni prārthayanti punaḥ punaḥ // 5.007.035 iti vāmanyata śrīmān upapattyā mahākapiḥ / mene hi guṇatas tāni samāni salilodbhavaiḥ // 5.007.036 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā / śāradīva prasannā dyaus tārābhir abhiśobhitā // 5.007.037 sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ / yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ // 5.007.038 yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ / imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā // 5.007.039 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām / prabhāvarṇaprasādāś ca virejus tatra yoṣitām // 5.007.040 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ / pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ // 5.007.041 vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ / pārśve galitahārāś ca kāś cit paramayoṣitaḥ // 5.007.042 mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ / vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ // 5.007.043 sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ / gajendramṛditāḥ phullā latā iva mahāvane // 5.007.044 candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ / haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām // 5.007.045 aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ / hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan // 5.007.046 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ / āpagā iva tā rejur jaghanaiḥ pulinair iva // 5.007.047 kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ / bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ // 5.007.048 mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ / babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ // 5.007.049 aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ / upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ // 5.007.050 tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ / nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire // 5.007.051 vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām / mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām // 5.007.052 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ / tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā // 5.007.053 rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ / mukhāni sma sapatnīnām upājighran punaḥ punaḥ // 5.007.054 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ / asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā // 5.007.055 bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ / aṃśukāni ca ramyāṇi pramadās tatra śiśyire // 5.007.056 anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam / aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau // 5.007.057 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ / parasparaniviṣṭāṅgyo madasnehavaśānugāḥ // 5.007.058 anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ / ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ // 5.007.059 anyonyabhujasūtreṇa strīmālāgrathitā hi sā / māleva grathitā sūtre śuśubhe mattaṣaṭpadā // 5.007.060 latānāṃ mādhave māsi phullānāṃ vāyusevanāt / anyonyamālāgrathitaṃ saṃsaktakusumoccayam // 5.007.061 vyativeṣṭitasuskantham anyonyabhramarākulam / āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat // 5.007.062 uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā / vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām // 5.007.063 rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ / jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva // 5.007.064 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ / rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ // 5.007.065 na tatra kā cit pramadā prasahya ; vīryopapannena guṇena labdhā / na cānyakāmāpi na cānyapūrvā ; vinā varārhāṃ janakātmajāṃ tu // 5.007.066 na cākulīnā na ca hīnarūpā ; nādakṣiṇā nānupacāra yuktā / bhāryābhavat tasya na hīnasattvā ; na cāpi kāntasya na kāmanīyā // 5.007.067 babhūva buddhis tu harīśvarasya ; yadīdṛśī rāghavadharmapatnī / imā yathā rākṣasarājabhāryāḥ ; sujātam asyeti hi sādhubuddheḥ // 5.007.068 punaś ca so 'cintayad ārtarūpo ; dhruvaṃ viśiṣṭā guṇato hi sītā / athāyam asyāṃ kṛtavān mahātmā ; laṅkeśvaraḥ kaṣṭam anāryakarma // 5.007.069 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam / avekṣamāṇo hanumān dadarśa śayanāsanam // 5.008.001 tasya caikatame deśe so 'gryamālyavibhūṣitam / dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham // 5.008.002 bālavyajanahastābhir vījyamānaṃ samantataḥ / gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam // 5.008.003 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam / dāmabhir varamālyānāṃ samantād upaśobhitam // 5.008.004 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam / lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ // 5.008.005 lohitenānuliptāṅgaṃ candanena sugandhinā / saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam // 5.008.006 vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam / savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram // 5.008.007 krīḍitvoparataṃ rātrau varābharaṇabhūṣitam / priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham // 5.008.008 pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ / bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam // 5.008.009 niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ / āsādya paramodvignaḥ so 'pāsarpat subhītavat // 5.008.010 athārohaṇam āsādya vedikāntaram āśritaḥ / suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ // 5.008.011 śuśubhe rākṣasendrasya svapataḥ śayanottamam / gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat // 5.008.012 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ / vikṣiptau rākṣasendrasya bhujāv indradhvajopamau // 5.008.013 airāvataviṣāṇāgrair āpīḍitakṛtavraṇau / vajrollikhitapīnāṃsau viṣṇucakraparikṣitau // 5.008.014 pīnau samasujātāṃsau saṃgatau balasaṃyutau / sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau // 5.008.015 saṃhatau parighākārau vṛttau karikaropamau / vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau // 5.008.016 śaśakṣatajakalpena suśītena sugandhinā / candanena parārdhyena svanuliptau svalaṃkṛtau // 5.008.017 uttamastrīvimṛditau gandhottamaniṣevitau / yakṣapannagagandharvadevadānavarāviṇau // 5.008.018 dadarśa sa kapis tasya bāhū śayanasaṃsthitau / mandarasyāntare suptau mahārhī ruṣitāv iva // 5.008.019 tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ / śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ // 5.008.020 cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ / mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ // 5.008.021 tasya rākṣasasiṃhasya niścakrāma mukhān mahān / śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham // 5.008.022 muktāmaṇivicitreṇa kāñcanena virājatā / mukuṭenāpavṛttena kuṇḍalojjvalitānanam // 5.008.023 raktacandanadigdhena tathā hāreṇa śobhitā / pīnāyataviśālena vakṣasābhivirājitam // 5.008.024 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam / mahārheṇa susaṃvītaṃ pītenottamavāsasā // 5.008.025 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat / gāṅge mahati toyānte prasutamiva kuñjaram // 5.008.026 caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam / prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva // 5.008.027 pādamūlagatāś cāpi dadarśa sumahātmanaḥ / patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe // 5.008.028 śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ / amlānamālyābharaṇā dadarśa hariyūthapaḥ // 5.008.029 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ / varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ // 5.008.030 vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām / dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca // 5.008.031 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ / virarāja vimānaṃ tan nabhas tārāgaṇair iva // 5.008.032 madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ / teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ // 5.008.033 kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate / mahānadīprakīrṇeva nalinī potam āśritā // 5.008.034 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā / prasuptā bhāminī bhāti bālaputreva vatsalā // 5.008.035 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī / cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī // 5.008.036 kā cid aṃśaṃ pariṣvajya suptā kamalalocanā / nidrāvaśam anuprāptā sahakānteva bhāminī // 5.008.037 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ / mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā // 5.008.038 bhujapārśvāntarasthena kakṣageṇa kṛśodarī / paṇavena sahānindyā suptā madakṛtaśramā // 5.008.039 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā / prasuptā taruṇaṃ vatsam upagūhyeva bhāminī // 5.008.040 kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam / kṛtvā kamalapatrākṣī prasuptā madamohitā // 5.008.041 kalaśīm apaviddhyānyā prasuptā bhāti bhāminī / vasante puṣpaśabalā māleva parimārjitā // 5.008.042 pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau / upagūhyābalā suptā nidrābalaparājitā // 5.008.043 anyā kamalapatrākṣī pūrṇendusadṛśānanā / anyām āliṅgya suśroṇī prasuptā madavihvalā // 5.008.044 ātodyāni vicitrāṇi pariṣvajya varastriyaḥ / nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva // 5.008.045 tāsām ekāntavinyaste śayānāṃ śayane śubhe / dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam // 5.008.046 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām / vibhūṣayantīm iva ca svaśriyā bhavanottamam // 5.008.047 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm / kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm // 5.008.048 sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ / tarkayām āsa sīteti rūpayauvanasaṃpadā // 5.008.049.1 harṣeṇa mahatā yukto nananda hariyūthapaḥ // 5.008.049.2 āshpoṭayām āsa cucumba pucchaṃ ; nananda cikrīḍa jagau jagāma / stambhān arohan nipapāta bhūmau ; nidarśayan svāṃ prakṛtiṃ kapīnām // 5.008.050 avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā / jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ // 5.009.001 na rāmeṇa viyuktā sā svaptum arhati bhāminī / na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum // 5.009.002 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram / na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api // 5.009.003.1 anyeyam iti niścitya pānabhūmau cacāra saḥ // 5.009.003.2 krīḍitenāparāḥ klāntā gītena ca tathā parāḥ / nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā // 5.009.004 murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ / tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ // 5.009.005 aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ / rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā // 5.009.006 deśakālābhiyuktena yuktavākyābhidhāyinā / ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ // 5.009.007 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ / goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ // 5.009.008 sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam / kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ // 5.009.009 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ / dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe // 5.009.010 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ / tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ // 5.009.011 raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān / dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā // 5.009.012 varāhavārdhrāṇasakān dadhisauvarcalāyutān / śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata // 5.009.013 kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān / mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān // 5.009.014.1 lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca // 5.009.014.2 tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ / hāra nūpurakeyūrair apaviddhair mahādhanaiḥ // 5.009.015 pānabhājanavikṣiptaiḥ phalaiś ca vividhair api / kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam // 5.009.016 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ / pānabhūmir vinā vahniṃ pradīptevopalakṣyate // 5.009.017 bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ / māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak // 5.009.018 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api / śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ // 5.009.019.1 vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak // 5.009.019.2 saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ / hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api // 5.009.020.1 jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā // 5.009.020.2 rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca / pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha // 5.009.021 so 'paśyac chātakumbhāni śīdhor maṇimayāni ca / rājatāni ca pūrṇāni bhājanāni mahākapiḥ // 5.009.022 kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ / kva cin naiva prapītāni pānāni sa dadarśa ha // 5.009.023 kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ / kva cid annāvaśeṣāṇi paśyan vai vicacāra ha // 5.009.024 kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ / kva cit saṃpṛktamālyāni jalāni ca phalāni ca // 5.009.025 śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ / parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ // 5.009.026 kā cic ca vastram anyasyā apahṛtyopaguhya ca / upagamyābalā suptā nidrābalaparājitā // 5.009.027 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam / nātyarthaṃ spandate citraṃ prāpya mandam ivānilam // 5.009.028 candanasya ca śītasya śīdhor madhurasasya ca / vividhasya ca mālyasya puṣpasya vividhasya ca // 5.009.029 bahudhā mārutas tatra gandhaṃ vividham udvahan / snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ // 5.009.030.1 pravavau surabhir gandho vimāne puṣpake tadā // 5.009.030.2 śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ / kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye // 5.009.031 tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam / padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi // 5.009.032 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ / dadarśa sumahātejā na dadarśa ca jānakīm // 5.009.033 nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ / jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ // 5.009.034 paradārāvarodhasya prasuptasya nirīkṣaṇam / idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati // 5.009.035 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī / ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ // 5.009.036 tasya prādurabhūc cintāpunar anyā manasvinaḥ / niścitaikāntacittasya kāryaniścayadarśinī // 5.009.037 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ / na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate // 5.009.038 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate / śubhāśubhāsv avasthāsu tac ca me suvyavasthitam // 5.009.039 nānyatra hi mayā śakyā vaidehī parimārgitum / striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe // 5.009.040 yasya sattvasya yā yonis tasyāṃ tat parimārgyate / na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum // 5.009.041 tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā / rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī // 5.009.042 devagandharvakanyāś ca nāgakanyāś ca vīryavān / avekṣamāṇo hanumān naivāpaśyata jānakīm // 5.009.043 tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ / apakramya tadā vīraḥ pradhyātum upacakrame // 5.009.044 sa tasya madhye bhavanasya vānaro ; latāgṛhāṃś citragṛhān niśāgṛhān / jagāma sītāṃ prati darśanotsuko ; na caiva tāṃ paśyati cārudarśanām // 5.010.001 sa cintayām āsa tato mahākapiḥ ; priyām apaśyan raghunandanasya tām / dhruvaṃ nu sītā mriyate yathā na me ; vicinvato darśanam eti maithilī // 5.010.002 sā rākṣasānāṃ pravareṇa bālā ; svaśīlasaṃrakṣaṇa tat parā satī / anena nūnaṃ pratiduṣṭakarmaṇā ; hatā bhaved āryapathe pare sthitā // 5.010.003 virūparūpā vikṛtā vivarcaso ; mahānanā dīrghavirūpadarśanāḥ / samīkṣya sā rākṣasarājayoṣito ; bhayād vinaṣṭā janakeśvarātmajā // 5.010.004 sītām adṛṣṭvā hy anavāpya pauruṣaṃ ; vihṛtya kālaṃ saha vānaraiś ciram / na me 'sti sugrīvasamīpagā gatiḥ ; sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ // 5.010.005 dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ / na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ // 5.010.006 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ / gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ // 5.010.007 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām / dhruvaṃ prāyam upeṣyanti kālasya vyativartane // 5.010.008 kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ / gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ // 5.010.009 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham / bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ // 5.010.010 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ / karoti saphalaṃ jantoḥ karma yac ca karoti saḥ // 5.010.011 tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam / adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān // 5.010.012 āpānaśālāvicitās tathā puṣpagṛhāṇi ca / citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca // 5.010.013 niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ / iti saṃcintya bhūyo 'pi vicetum upacakrame // 5.010.014 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api / utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit // 5.010.015 apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan / praviśan niṣpataṃś cāpi prapatann utpatann api // 5.010.016.1 sarvam apy avakāśaṃ sa vicacāra mahākapiḥ // 5.010.016.2 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate / rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ // 5.010.017 prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ / śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam // 5.010.018 rākṣasyo vividhākārā virūpā vikṛtās tathā / dṛṣṭā hanūmatā tatra na tu sā janakātmajā // 5.010.019 rūpeṇāpratimā loke varā vidyādhara striyaḥ / dṛṭā hanūmatā tatra na tu rāghavanandinī // 5.010.020 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ / dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā // 5.010.021 pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ / dṛṣṭā hanūmatā tatra na sā janakanandinī // 5.010.022 so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ / viṣasāda mahābāhur hanūmān mārutātmajaḥ // 5.010.023 udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca / vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat // 5.010.024 avatīrya vimānāc ca hanūmān mārutātmajaḥ / cintām upajagāmātha śokopahatacetanaḥ // 5.010.025 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ / hanūmān vegavān āsīd yathā vidyudghanāntare // 5.011.001 saṃparikramya hanumān rāvaṇasya niveśanān / adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ // 5.011.002 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam / na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām // 5.011.003 palvalāni taṭākāni sarāṃsi saritas tathā / nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ // 5.011.004.1 loḍitā vasudhā sarvā na ca paśyāmi jānakīm // 5.011.004.2 iha saṃpātinā sītā rāvaṇasya niveśane / ākhyātā gṛdhrarājena na ca paśyāmi tām aham // 5.011.005 kiṃ nu sītātha vaidehī maithilī janakātmajā / upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam // 5.011.006 kṣipram utpatato manye sītām ādāya rakṣasaḥ / bibhyato rāmabāṇānām antarā patitā bhavet // 5.011.007 atha vā hriyamāṇāyāḥ pathi siddhaniṣevite / manye patitam āryāyā hṛdayaṃ prekṣya sāgaram // 5.011.008 rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca / tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā // 5.011.009 upary upari vā nūnaṃ sāgaraṃ kramatas tadā / viveṣṭamānā patitā samudre janakātmajā // 5.011.010 āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ / abandhur bhakṣitā sītā rāvaṇena tapasvinī // 5.011.011 atha vā rākṣasendrasya patnībhir asitekṣaṇā / aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati // 5.011.012 saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam / rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā // 5.011.013 hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī / vilapya bahu vaidehī nyastadehā bhaviṣyati // 5.011.014 atha vā nihitā manye rāvaṇasya niveśane / nūnaṃ lālapyate mandaṃ pañjarastheva śārikā // 5.011.015 janakasya kule jātā rāmapatnī sumadhyamā / katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet // 5.011.016 vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā / rāmasya priyabhāryasya na nivedayituṃ kṣamam // 5.011.017 nivedyamāne doṣaḥ syād doṣaḥ syād anivedane / kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me // 5.011.018 asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim / bhaved iti matiṃ bhūyo hanumān pravicārayan // 5.011.019 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ / gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati // 5.011.020 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati / praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam // 5.011.021 kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ / kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau // 5.011.022 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam / na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam // 5.011.023 paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam / sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati // 5.011.024 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ / bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ // 5.011.025 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati / bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati // 5.011.026 putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ / kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ // 5.011.027 kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ / rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam // 5.011.028 durmanā vyathitā dīnā nirānandā tapasvinī / pīḍitā bhartṛśokena rumā tyakṣyati jīvitam // 5.011.029 vālijena tu duḥkhena pīḍitā śokakarśitā / pañcatvagamane rājñas tārāpi na bhaviṣyati // 5.011.030 mātāpitror vināśena sugrīva vyasanena ca / kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam // 5.011.031 bhartṛjena tu śokena abhibhūtā vanaukasaḥ / śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca // 5.011.032 sāntvenānupradānena mānena ca yaśasvinā / lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ // 5.011.033 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ / krīḍām anubhaviṣyanti sametya kapikuñjarāḥ // 5.011.034 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ / śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca // 5.011.035 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā / upavāsam atho śastraṃ pracariṣyanti vānarāḥ // 5.011.036 ghoram ārodanaṃ manye gate mayi bhaviṣyati / ikṣvākukulanāśaś ca nāśaś caiva vanaukasām // 5.011.037 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ / na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā // 5.011.038 mayy agacchati cehasthe dharmātmānau mahārathau / āśayā tau dhariṣyete vanarāś ca manasvinaḥ // 5.011.039 hastādāno mukhādāno niyato vṛkṣamūlikaḥ / vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām // 5.011.040 sāgarānūpaje deśe bahumūlaphalodake / citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam // 5.011.041 upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ / śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca // 5.011.042 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ / samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm // 5.011.043 sujātamūlā subhagā kīrtimālāyaśasvinī / prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ // 5.011.044 tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ / netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām // 5.011.045 yadītaḥ pratigacchāmi sītām anadhigamya tām / aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati // 5.011.046 vināśe bahavo doṣā jīvan prāpnoti bhadrakam / tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ // 5.011.047 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ / nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ // 5.011.048 rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam / kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati // 5.011.049 athavainaṃ samutkṣipya upary upari sāgaram / rāmāyopahariṣyāmi paśuṃ paśupater iva // 5.011.050 iti cintā samāpannaḥ sītām anadhigamya tām / dhyānaśokā parītātmā cintayām āsa vānaraḥ // 5.011.051 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm / tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ // 5.011.052 saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham / apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān // 5.011.053 ihaiva niyatāhāro vatsyāmi niyatendriyaḥ / na matkṛte vinaśyeyuḥ sarve te naravānarāḥ // 5.011.054 aśokavanikā cāpi mahatīyaṃ mahādrumā / imām abhigamiṣyāmi na hīyaṃ vicitā mayā // 5.011.055 vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca / namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ // 5.011.056 jitvā tu rākṣasān devīm ikṣvākukulanandinīm / saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine // 5.011.057 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ / udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ // 5.011.058 namo 'stu rāmāya salakṣmaṇāya ; devyai ca tasyai janakātmajāyai / namo 'stu rudrendrayamānilebhyo ; namo 'stu candrārkamarudgaṇebhyaḥ // 5.011.059 sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ / diśaḥ sarvāḥ samālokya aśokavanikāṃ prati // 5.011.060 sa gatvā manasā pūrvam aśokavanikāṃ śubhām / uttaraṃ cintayām āsa vānaro mārutātmajaḥ // 5.011.061 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā / aśokavanikā cintyā sarvasaṃskārasaṃskṛtā // 5.011.062 rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān / bhagavān api sarvātmā nātikṣobhaṃ pravāyati // 5.011.063 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca / siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha // 5.011.064 brahmā svayambhūr bhagavān devāś caiva diśantu me / siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt // 5.011.065 varuṇaḥ pāśahastaś ca somādityai tathaiva ca / aśvinau ca mahātmānau marutaḥ sarva eva ca // 5.011.066 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ / dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ // 5.011.067 tad unnasaṃ pāṇḍuradantam avraṇaṃ ; śucismitaṃ padmapalāśalocanam / drakṣye tad āryāvadanaṃ kadā nv ahaṃ ; prasannatārādhipatulyadarśanam // 5.011.068 kṣudreṇa pāpena nṛśaṃsakarmaṇā ; sudāruṇālāṃkṛtaveṣadhāriṇā / balābhibhūtā abalā tapasvinī ; kathaṃ nu me dṛṣṭapathe 'dya sā bhavet // 5.011.069 sa muhūrtam iva dhyatvā manasā cādhigamya tām / avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ // 5.012.001 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ / puṣpitāgrān vasantādau dadarśa vividhān drumān // 5.012.002 sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān / uddālakān nāgavṛkṣāṃś cūtān kapimukhān api // 5.012.003 athāmravaṇasaṃchannāṃ latāśatasamāvṛtām / jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām // 5.012.004 sa praviṣya vicitrāṃ tāṃ vihagair abhināditām / rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām // 5.012.005 vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām / uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ // 5.012.006 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ / kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām // 5.012.007 prahṛṣṭamanuje kale mṛgapakṣisamākule / mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām // 5.012.008 mārgamāṇo varārohāṃ rājaputrīm aninditām / sukhaprasuptān vihagān bodhayām āsa vānaraḥ // 5.012.009 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ / anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ // 5.012.010 puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ / aśokavanikāmadhye yathā puṣpamayo giriḥ // 5.012.011 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim / dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire // 5.012.012 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ / rarāja vasudhā tatra pramadeva vibhūṣitā // 5.012.013 tarasvinā te taravas tarasābhiprakampitāḥ / kusumāni vicitrāṇi sasṛjuḥ kapinā tadā // 5.012.014 nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ / nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ // 5.012.015 hanūmatā vegavatā kampitās te nagottamāḥ / puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ // 5.012.016 vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ / babhūvur agamāḥ sarve māruteneva nirdhutāḥ // 5.012.017 vidhūtakeśī yuvatir yathā mṛditavarṇikā / niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā // 5.012.018 tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā / babhūvāśokavanikā prabhagnavarapādapā // 5.012.019 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ / yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ // 5.012.020 sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ / tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ // 5.012.021 vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā / mahārhair maṇisopānair upapannās tatas tataḥ // 5.012.022 muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ / kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ // 5.012.023 phullapadmotpalavanāś cakravākopakūjitāḥ / natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ // 5.012.024 dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ / amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ // 5.012.025 latāśatair avatatāḥ santānakasamāvṛtāḥ / nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ // 5.012.026 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim / vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam // 5.012.027 śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam / dadarśa kapiśārdūlo ramyaṃ jagati parvatam // 5.012.028 dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ / aṅkād iva samutpatya priyasya patitāṃ priyām // 5.012.029 jale nipatitāgraiś ca pādapair upaśobhitām / vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ // 5.012.030 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ / prasannām iva kāntasya kāntāṃ punar upasthitām // 5.012.031 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ / dadarśa kapiśārdūlo hanumān mārutātmajaḥ // 5.012.032 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā / maṇipravarasopānāṃ muktāsikataśobhitām // 5.012.033 vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām / prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā // 5.012.034.1 kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām // 5.012.034.2 ye ke cit pādapās tatra puṣpopagaphalopagāḥ / sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ // 5.012.035 latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām / kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ // 5.012.036 so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca / suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān // 5.012.037 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ / amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ // 5.012.038 tāṃ kāñcanais tarugaṇair mārutena ca vījitām / kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat // 5.012.039 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām / tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām // 5.012.040 ito drakṣyāmi vaidehīṃ rāma darśanalālasām / itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā // 5.012.041 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ / campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā // 5.012.042 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā / imāṃ sā rāmamahiṣī nūnam eṣyati jānakī // 5.012.043 sā rāma rāmamahiṣī rāghavasya priyā sadā / vanasaṃcārakuśalā nūnam eṣyati jānakī // 5.012.044 atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā / vanam eṣyati sā ceha rāmacintānukarśitā // 5.012.045 rāmaśokābhisaṃtaptā sā devī vāmalocanā / vanavāsaratā nityam eṣyate vanacāriṇī // 5.012.046 vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā / rāmasya dayitā bhāryā janakasya sutā satī // 5.012.047 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī / nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī // 5.012.048 tasyāś cāpy anurūpeyam aśokavanikā śubhā / śubhā yā pārthivendrasya patnī rāmasya saṃmitā // 5.012.049 yadi jivati sā devī tārādhipanibhānanā / āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm // 5.012.050 evaṃ tu matvā hanumān mahātmā ; pratīkṣamāṇo manujendrapatnīm / avekṣamāṇaś ca dadarśa sarvaṃ ; supuṣpite parṇaghane nilīnaḥ // 5.012.051 sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm / avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata // 5.013.001 santāna kalatābhiś ca pādapair upaśobhitām / divyagandharasopetāṃ sarvataḥ samalaṃkṛtām // 5.013.002 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām / harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām // 5.013.003 kāñcanotpalapadmābhir vāpībhir upaśobhitām / bahvāsanakuthopetāṃ bahubhūmigṛhāyutām // 5.013.004 sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ / puṣpitānām aśokānāṃ śriyā sūryodayaprabhām // 5.013.005 pradīptām iva tatrastho mārutiḥ samudaikṣata / niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt // 5.013.006.1 viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ // 5.013.006.2 āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ / puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm // 5.013.007 karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ / sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ // 5.013.008 puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā / vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ // 5.013.009 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ / nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ // 5.013.010 nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā / ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam // 5.013.011 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam / puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā // 5.013.012 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ / nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ // 5.013.013 anekagandhapravahaṃ puṇyagandhaṃ manoramam / śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam // 5.013.014 aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ / sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam // 5.013.015 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram / pravālakṛtasopānaṃ taptakāñcanavedikam // 5.013.016 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā / vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram // 5.013.017 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām / upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ // 5.013.018.1 dadarśa śuklapakṣādau candrarekhām ivāmalām // 5.013.018.2 mandaprakhyāyamānena rūpeṇa ruciraprabhām / pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ // 5.013.019 pītenaikena saṃvītāṃ kliṣṭenottamavāsasā / sapaṅkām analaṃkārāṃ vipadmām iva padminīm // 5.013.020 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm / graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm // 5.013.021 aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca / śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām // 5.013.022 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam / svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva // 5.013.023 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā / sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām // 5.013.024 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām / tarkayām āsa sīteti kāraṇair upapādibhiḥ // 5.013.025 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā / yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā // 5.013.026 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām / kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ // 5.013.027 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām / sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā // 5.013.028 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva / bhūmau sutanum āsīnāṃ niyatām iva tāpasīm // 5.013.029 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva / śokajālena mahatā vitatena na rājatīm // 5.013.030 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ / tāṃ smṛtīm iva saṃdighdām ṛddhiṃ nipatitām iva // 5.013.031 vihatām iva ca śraddhām āśāṃ pratihatām iva / sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva // 5.013.032 abhūtenāpavādena kīrtiṃ nipatitām iva / rāmoparodhavyathitāṃ rakṣoharaṇakarśitām // 5.013.033 abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ / bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā // 5.013.034.1 vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ // 5.013.034.2 malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām / prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām // 5.013.035 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu / āmnāyānām ayogena vidyāṃ praśithilām iva // 5.013.036 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām / saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām // 5.013.037 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām / tarkayām āsa sīteti kāraṇair upapādayan // 5.013.038 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat / tāny ābharaṇajālāni gātraśobhīny alakṣayat // 5.013.039 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau / maṇividrumacitrāṇi hasteṣv ābharaṇāni ca // 5.013.040 śyāmāni cirayuktatvāt tathā saṃsthānavanti ca / tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat // 5.013.041 tatra yāny avahīnāni tāny ahaṃ nopalakṣaye / yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ // 5.013.042 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham / uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ // 5.013.043 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale / anayaivāpaviddhāni svanavanti mahānti ca // 5.013.044 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram / tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat // 5.013.045 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā / pranaṣṭāpi satī yasya manaso na praṇaśyati // 5.013.046 iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate / kāruṇyenānṛśaṃsyena śokena madanena ca // 5.013.047 strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ / patnī naṣṭeti śokena priyeti madanena ca // 5.013.048 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam / rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā // 5.013.049 asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam / teneyaṃ sa ca dharmātmā muhūrtam api jīvati // 5.013.050 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm / sītāṃ vinā mahābāhur muhūrtam api jīvati // 5.013.051 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ / jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum // 5.013.052 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ / guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat // 5.014.001 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ / sītām āśritya tejasvī hanumān vilalāpa ha // 5.014.002 mānyā guruvinītasya lakṣmaṇasya gurupriyā / yadi sītāpi duḥkhārtā kālo hi duratikramaḥ // 5.014.003 rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ / nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame // 5.014.004 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām / rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā // 5.014.005 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam / jagāma manasā rāmaṃ vacanaṃ cedam abravīt // 5.014.006 asyā hetor viśālākṣyā hato vālī mahābalaḥ / rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ // 5.014.007 virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ / vane rāmeṇa vikramya mahendreṇeva śambaraḥ // 5.014.008 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / nihatāni janasthāne śarair agniśikhopamaiḥ // 5.014.009 kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ / dūṣaṇaś ca mahātejā rāmeṇa viditātmanā // 5.014.010 aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam / asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam // 5.014.011 sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ / asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā // 5.014.012 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet / asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ // 5.014.013 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā / trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām // 5.014.014 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ / sutā janakarājasya sītā bhartṛdṛḍhavratā // 5.014.015 utthitā medinīṃ bhittvā kṣetre halamukhakṣate / padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ // 5.014.016 vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ / snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī // 5.014.017 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ / iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā // 5.014.018 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā / acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam // 5.014.019 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā / yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā // 5.014.020 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī / sahate yātanām etām anarthānām abhāginī // 5.014.021 imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ / rāvaṇena pramathitāṃ prapām iva pipāsitaḥ // 5.014.022 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati / rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm // 5.014.023 kāmabhogaiḥ parityaktā hīnā bandhujanena ca / dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī // 5.014.024 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān / ekasthahṛdayā nūnaṃ rāmam evānupaśyati // 5.014.025 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api / eṣā hi rahitā tena śobhanārhā na śobhate // 5.014.026 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ / dhārayaty ātmano dehaṃ na duḥkhenāvasīdati // 5.014.027 imām asitakeśāntāṃ śatapatranibhekṣaṇām / sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ // 5.014.028 kṣitikṣamā puṣkarasaṃnibhākṣī ; yā rakṣitā rāghavalakṣmaṇābhyām / sā rākṣasībhir vikṛtekṣaṇābhiḥ ; saṃrakṣyate saṃprati vṛkṣamūle // 5.014.029 himahatanalinīva naṣṭaśobhā ; vyasanaparamparayā nipīḍyamānā / sahacararahiteva cakravākī ; janakasutā kṛpaṇāṃ daśāṃ prapannā // 5.014.030 asyā hi puṣpāvanatāgraśākhāḥ ; śokaṃ dṛḍhaṃ vai janayaty aśokāḥ / himavyapāyena ca mandaraśmir ; abhyutthito naikasahasraraśmiḥ // 5.014.031 ity evam arthaṃ kapir anvavekṣya ; sīteyam ity eva niviṣṭabuddhiḥ / saṃśritya tasmin niṣasāda vṛkṣe ; balī harīṇām ṛṣabhas tarasvī // 5.014.032 tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam / prajagāma nabhaś candro haṃso nīlam ivodakam // 5.015.001 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ / candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam // 5.015.002 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām / śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi // 5.015.003 didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ / sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ // 5.015.004 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā / akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām // 5.015.005 atikāyottamāṅgīṃ ca tanudīrghaśirodharām / dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm // 5.015.006 lambakarṇalalāṭāṃ ca lambodarapayodharām / lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām // 5.015.007 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā / karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām // 5.015.008 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ / kālāyasamahāśūlakūṭamudgaradhāriṇīḥ // 5.015.009 varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ / gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ // 5.015.010 ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ / gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ // 5.015.011 anāsā atināsāś ca tiryan nāsā vināsikāḥ / gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ // 5.015.012 hastipādā mahāpādā gopādāḥ pādacūlikāḥ / atimātraśirogrīvā atimātrakucodarīḥ // 5.015.013 atimātrāsya netrāś ca dīrghajihvānakhās tathā / ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ // 5.015.014 hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ / śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ // 5.015.015 karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ / pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ // 5.015.016 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ / tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ // 5.015.017 skandhavantam upāsīnāḥ parivārya vanaspatim / tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām // 5.015.018 lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām / niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām // 5.015.019 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva / cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām // 5.015.020 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām / rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām // 5.015.021 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva / candralekhāṃ payodānte śāradābhrair ivāvṛtām // 5.015.022 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm / sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe // 5.015.023 aśokavanikāmadhye śokasāgaram āplutām / tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm // 5.015.024 dadarśa hanumān devīṃ latām akusumām iva / sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā // 5.015.025 mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca / malinena tu vastreṇa parikliṣṭena bhāminīm // 5.015.026 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ / tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā // 5.015.027 rakṣitāṃ svena śīlena sītām asitalocanām / tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām // 5.015.028 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ / dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ // 5.015.029 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām / tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm // 5.015.030 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm / harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām // 5.015.031 mumoca hanumāṃs tatra namaś cakre ca rāghavam / namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān // 5.015.032 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat // 5.015.033 tathā viprekṣamāṇasya vanaṃ puṣpitapādapam / vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat // 5.016.001 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām / śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām // 5.016.002 atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ / prābodhyata mahābāhur daśagrīvo mahābalaḥ // 5.016.003 vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān / srastamālyāmbaradharo vaidehīm anvacintayat // 5.016.004 bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ / na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum // 5.016.005 sa sarvābharaṇair yukto bibhrac chriyam anuttamām / tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ // 5.016.006 vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām / sadāmadaiś ca vihagair vicitrāṃ paramādbhutām // 5.016.007 īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ / vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ // 5.016.008 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām / aśokavanikām eva prāviśat saṃtatadrumām // 5.016.009 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat / mahendram iva paulastyaṃ devagandharvayoṣitaḥ // 5.016.010 dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ / bālavyajanahastāś ca tālavṛntāni cāparāḥ // 5.016.011 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ / maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ // 5.016.012 kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī / dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā // 5.016.013 rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham / sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau // 5.016.014 nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ / anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva // 5.016.015 tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam / śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ // 5.016.016 taṃ cāpratimakarmāṇam acintyabalapauruṣam / dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ // 5.016.017 dīpikābhir anekābhiḥ samantād avabhāsitam / gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ // 5.016.018 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam / samakṣam iva kandarpam apaviddha śarāsanam // 5.016.019 mathitāmṛtaphenābham arajo vastram uttamam / salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade // 5.016.020 taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ / samīpam upasaṃkrāntaṃ nidhyātum upacakrame // 5.016.021 avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ / rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ // 5.016.022 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ / tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam // 5.016.023 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ / tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ // 5.016.024 vṛtaḥ paramanārībhis tārābhir iva candramāḥ / taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ // 5.016.025 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ / avapluto mahātejā hanūmān mārutātmajaḥ // 5.016.026 sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā / patraguhyāntare sakto hanūmān saṃvṛto 'bhavat // 5.016.027 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm / didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ // 5.016.028 tasminn eva tataḥ kāle rājaputrī tv aninditā / rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam // 5.017.001 tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam / prāvepata varārohā pravāte kadalī yathā // 5.017.002 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau / upaviṣṭā viśālākṣī rudantī varavarṇinī // 5.017.003 daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ / dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave // 5.017.004 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām / chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ // 5.017.005.1 malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām // 5.017.005.2 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ / saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ // 5.017.006 śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām / duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām // 5.017.007 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva / dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā // 5.017.008 vṛttaśīle kule jātām ācāravati dhārmike / punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule // 5.017.009 sannām iva mahākīrtiṃ śraddhām iva vimānitām / prajñām iva parikṣīṇām āśāṃ pratihatām iva // 5.017.010 āyatīm iva vidhvastām ājñāṃ pratihatām iva / dīptām iva diśaṃ kāle pūjām apahṛtām iva // 5.017.011 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva / prabhām iva tapodhvastām upakṣīṇām ivāpagām // 5.017.012 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva / paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām // 5.017.013 utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām / hastihastaparāmṛṣṭām ākulāṃ padminīm iva // 5.017.014 patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva / parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva // 5.017.015 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām / tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām // 5.017.016 gṛhītāmālitāṃ stambhe yūthapena vinākṛtām / niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva // 5.017.017 ekayā dīrghayā veṇyā śobhamānām ayatnataḥ / nīlayā nīradāpāye vanarājyā mahīm iva // 5.017.018 upavāsena śokena dhyānena ca bhayena ca / parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām // 5.017.019 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva / bhāvena raghumukhyasya daśagrīvaparābhavam // 5.017.020 samīkṣamāṇāṃ rudatīm aninditāṃ ; supakṣmatāmrāyataśuklalocanām / anuvratāṃ rāmam atīva maithilīṃ ; pralobhayām āsa vadhāya rāvaṇaḥ // 5.017.021 sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm / sākārair madhurair vākyair nyadarśayata rāvaṇaḥ // 5.018.001 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram / adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi // 5.018.002 kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye / sarvāṅgaguṇasaṃpanne sarvalokamanohare // 5.018.003 neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ / vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam // 5.018.004 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ / gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā // 5.018.005 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili / kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām // 5.018.006 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye / praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā // 5.018.007 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram / asthāne 'py upavāsaś ca naitāny aupayikāni te // 5.018.008 vicitrāṇi ca mālyāni candanāny agarūṇi ca / vividhāni ca vāsāṃsi divyāny ābharaṇāni ca // 5.018.009 mahārhāṇi ca pānāni yānāni śayanāni ca / gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili // 5.018.010 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam / māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe // 5.018.011 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate / yad atītaṃ punar naiti srotaḥ śīghram apām iva // 5.018.012 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt / na hi rūpopamā tv anyā tavāsti śubhadarśane // 5.018.013 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm / kaḥ pumān ativarteta sākṣād api pitāmahaḥ // 5.018.014 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane / tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate // 5.018.015 bhava maithili bhāryā me moham enaṃ visarjaya / bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava // 5.018.016 lokebhyo yāni ratnāni saṃpramathyāhṛtāni me / tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te // 5.018.017 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm / janakāya pradāsyāmi tava hetor vilāsini // 5.018.018 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet / paśya me sumahad vīryam apratidvandvam āhave // 5.018.019 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ / aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ // 5.018.020 iccha māṃ kriyatām adya pratikarma tavottamam / saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca // 5.018.021.1 sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā // 5.018.021.2 pratikarmābhisaṃyuktā dākṣiṇyena varānane / bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca // 5.018.022.1 yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca // 5.018.022.2 lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca / matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava // 5.018.023 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me / kiṃ kariṣyasi rāmeṇa subhage cīravāsasā // 5.018.024 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ / vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā // 5.018.025 na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate / puro balākair asitair meghair jyotsnām ivāvṛtām // 5.018.026 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ / hiraṇyakaśipuḥ kīrtim indrahastagatām iva // 5.018.027 cārusmite cārudati cārunetre vilāsini / mano harasi me bhīru suparṇaḥ pannagaṃ yathā // 5.018.028 kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām / tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham // 5.018.029 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ / yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki // 5.018.030 mama hy asitakeśānte trailokyapravarāḥ striyaḥ / tās tvāṃ paricariṣyanti śriyam apsaraso yathā // 5.018.031 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca / tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham // 5.018.032 na rāmas tapasā devi na balena na vikramaiḥ / na dhanena mayā tulyas tejasā yaśasāpi vā // 5.018.033 piba vihara ramasva bhuṅkṣva bhogān ; dhananicayaṃ pradiśāmi medinīṃ ca / mayi lala lalane yathāsukhaṃ tvaṃ ; tvayi ca sametya lalantu bāndhavās te // 5.018.034 kusumitatarujālasaṃtatāni ; bhramarayutāni samudratīrajāni / kanakavimalahārabhūṣitāṅgī ; vihara mayā saha bhīru kānanāni // 5.018.035 tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ / ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ // 5.019.001 duḥkhārtā rudatī sītā vepamānā tapasvinī / cintayantī varārohā patim eva pativratā // 5.019.002 tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā / nivartaya mano mattaḥ svajane kriyatāṃ manaḥ // 5.019.003 na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt / akāryaṃ na mayā kāryam ekapatnyā vigarhitam // 5.019.004.1 kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā // 5.019.004.2 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī / rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt // 5.019.005 nāham aupayikī bhāryā parabhāryā satī tava / sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara // 5.019.006 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara / ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām // 5.019.007 atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam / nayanti nikṛtiprajñāṃ paradārāḥ parābhavam // 5.019.008 iha santo na vā santi sato vā nānuvartase / vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ // 5.019.009 akṛtātmānam āsādya rājānam anaye ratam / samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca // 5.019.010 tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā / aparādhāt tavaikasya nacirād vinaśiṣyati // 5.019.011 svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ / abhinandanti bhūtāni vināśe pāpakarmaṇaḥ // 5.019.012 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ / diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ // 5.019.013 śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā / ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā // 5.019.014 upadhāya bhujaṃ tasya lokanāthasya satkṛtam / kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit // 5.019.015 aham aupayikī bhāryā tasyaiva vasudhāpateḥ / vratasnātasya viprasya vidyeva viditātmanaḥ // 5.019.016 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām / vane vāśitayā sārdhaṃ kareṇveva gajādhipam // 5.019.017 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā / vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ // 5.019.018 varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram / tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ // 5.019.019 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam / śatakratuvisṛṣṭasya nirghoṣam aśaner iva // 5.019.020 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ / iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ // 5.019.021 rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ / asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ // 5.019.022 rākṣasendramahāsarpān sa rāmagaruḍo mahān / uddhariṣyati vegena vainateya ivoragān // 5.019.023 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ / asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ // 5.019.024 janasthāne hatasthāne nihate rakṣasāṃ bale / aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai // 5.019.025 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ / gocaraṃ gatayor bhrātror apanītā tvayādhama // 5.019.026 na hi gandham upāghrāya rāmalakṣmaṇayos tvayā / śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva // 5.019.027 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram / vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ // 5.019.028 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha / toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ // 5.019.029 giriṃ kuberasya gato 'thavālayaṃ ; sabhāṃ gato vā varuṇasya rājñaḥ / asaṃśayaṃ dāśarather na mokṣyase ; mahādrumaḥ kālahato 'śaner iva // 5.019.030 sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ / pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām // 5.020.001 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā / yathā yathā priyaṃ vaktā paribhūtas tathā tathā // 5.020.002 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ / dravato mārgam āsādya hayān iva susārathiḥ // 5.020.003 vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate / jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate // 5.020.004 etasmāt kāraṇān na tāṃ ghatayāmi varānane / vadhārhām avamānārhāṃ mithyāpravrajite ratām // 5.020.005 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām / teṣu teṣu vadho yuktas tava maithili dāruṇaḥ // 5.020.006 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ / krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt // 5.020.007 dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ / tataḥ śayanam āroha mama tvaṃ varavarṇini // 5.020.008 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm / mama tvāṃ prātarāśārtham ārabhante mahānase // 5.020.009 tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm / devagandharvakanyās tā viṣedur vipulekṣaṇāḥ // 5.020.010 oṣṭhaprakārair aparā netravaktrais tathāparāḥ / sītām āśvāsayām āsus tarjitāṃ tena rakṣasā // 5.020.011 tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam / uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam // 5.020.012 nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ / nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt // 5.020.013 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ / tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ // 5.020.014 rākṣasādhama rāmasya bhāryām amitatejasaḥ / uktavān asi yat pāpaṃ kva gatas tasya mokṣyase // 5.020.015 yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane / tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ // 5.020.016 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase / cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi // 5.020.017 ime te nayane krūre virūpe kṛṣṇapiṅgale / kṣitau na patite kasmān mām anāryanirīkṣitaḥ // 5.020.018 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca / kathaṃ vyāharato māṃ te na jihvā pāpa śīryate // 5.020.019 asaṃdeśāt tu rāmasya tapasaś cānupālanāt / na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā // 5.020.020 nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ / vidhis tava vadhārthāya vihito nātra saṃśayaḥ // 5.020.021 śūreṇa dhanadabhrātā balaiḥ samuditena ca / apohya rāmaṃ kasmād dhi dāracāuryaṃ tvayā kṛtam // 5.020.022 sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ / vivṛtya nayane krūre jānakīm anvavaikṣata // 5.020.023 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ / siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ // 5.020.024 calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ / raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ // 5.020.025 śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ / amṛtotpādanaddhena bhujaṃgeneva mandaraḥ // 5.020.026 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ / raktapallavapuṣpābhyām aśokābhyām ivācalaḥ // 5.020.027 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ / uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan // 5.020.028 anayenābhisaṃpannam arthahīnam anuvrate / nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā // 5.020.029 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ / saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ // 5.020.030 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā / gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām // 5.020.031 hastipadya śvapadyau ca gopadīṃ pādacūlikām / ekākṣīm ekapādīṃ ca pṛthupādīm apādikām // 5.020.032 atimātraśirogrīvām atimātrakucodarīm / atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām // 5.020.033.1 anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm // 5.020.033.2 yathā madvaśagā sītā kṣipraṃ bhavati jānakī / tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca // 5.020.034 pratilomānulomaiś ca sāmadānādibhedanaiḥ / āvartayata vaidehīṃ daṇḍasyodyamanena ca // 5.020.035 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ / kāmamanyuparītātmā jānakīṃ paryatarjayat // 5.020.036 upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī / pariṣvajya daśagrīvam idaṃ vacanam abravīt // 5.020.037 mayā krīḍa mahārājasītayā kiṃ tavānayā / akāmāṃ kāmayānasya śarīram upatapyate // 5.020.038.1 icchantīṃ kāmayānasya prītir bhavati śobhanā // 5.020.038.2 evam uktas tu rākṣasyā samutkṣiptas tato balī / jvaladbhāskaravarṇābhaṃ praviveśa niveśanam // 5.020.039 devagandharvakanyāś ca nāgakanyāś ca tās tataḥ / parivārya daśagrīvaṃ viviśus tad gṛhottamam // 5.020.040 sa maithilīṃ dharmaparām avasthitāṃ ; pravepamānāṃ paribhartsya rāvaṇaḥ / vihāya sītāṃ madanena mohitaḥ ; svam eva veśma praviveśa bhāsvaram // 5.020.041 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ / saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha // 5.021.001 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate / rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ // 5.021.002 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ / paraṃ paruṣayā vācā vaidehīm idam abruvan // 5.021.003 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ / daśagrīvasya bhāryātvaṃ sīte na bahu manyase // 5.021.004 tatas tv ekajaṭā nāma rākṣasī vākyam abravīt / āmantrya krodhatāmrākṣī sītāṃ karatalodarīm // 5.021.005 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ / mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ // 5.021.006 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ / nāmnā sa viśravā nāma prajāpatisamaprabhaḥ // 5.021.007 tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ / tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi // 5.021.008.1 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase // 5.021.008.2 tato harijaṭā nāma rākṣasī vākyam abravīt / vivṛtya nayane kopān mārjārasadṛśekṣaṇā // 5.021.009 yena devās trayastriṃśad devarājaś ca nirjitaḥ / tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi // 5.021.010 vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ / balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase // 5.021.011 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ / sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ // 5.021.012 samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam / antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ // 5.021.013 asakṛd devatā yuddhe nāgagandharvadānavāḥ / nirjitāḥ samare yena sa te pārśvam upāgataḥ // 5.021.014 tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ / kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame // 5.021.015 yasya sūryo na tapati bhīto yasya ca mārutaḥ / na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi // 5.021.016 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt / śailāś ca subhru pānīyaṃ jaladāś ca yadecchati // 5.021.017 tasya nairṛtarājasya rājarājasya bhāmini / kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi // 5.021.018 sādhu te tattvato devi kathitaṃ sādhu bhāmini / gṛhāṇa susmite vākyam anyathā na bhaviṣyasi // 5.021.019 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ / paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam // 5.022.001 kiṃ tvam antaḥpure sīte sarvabhūtamanohare / mahārhaśayanopete na vāsam anumanyase // 5.022.002 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase / pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi // 5.022.003 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane / rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite // 5.022.004 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā / netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt // 5.022.005 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ / naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati // 5.022.006 na mānuṣī rākṣasasya bhāryā bhavitum arhati / kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ // 5.022.007.1 dīno vā rājyahīno vā yo me bhartā sa me guruḥ // 5.022.007.2 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ / bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ // 5.022.008 avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume / sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ // 5.022.009 tām abhikramya saṃrabdhā vepamānāṃ samantataḥ / bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān // 5.022.010 ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān / neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam // 5.022.011 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā / sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat // 5.022.012 tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā / abhigamya viśālākṣī tasthau śokapariplutā // 5.022.013 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm / bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ // 5.022.014 tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā / abravīt kupitākārā karālā nirṇatodarī // 5.022.015 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ / sarvatrātikṛtaṃ bhadre vyasanāyopakalpate // 5.022.016 parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ / mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili // 5.022.017 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām / vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam // 5.022.018 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam / mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya // 5.022.019 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā / adya prabhṛti sarveṣāṃ lokānām īśvarī bhava // 5.022.020.1 agneḥ svāhā yathā devī śacīvendrasya śobhane // 5.022.020.2 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā // 5.022.021 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi / asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam // 5.022.022 anyā tu vikaṭā nāma lambamānapayodharā / abravīt kupitā sītāṃ muṣṭim udyamya garjatī // 5.022.023 bahūny apratirūpāṇi vacanāni sudurmate / anukrośān mṛdutvāc ca soḍhāni tava maithili // 5.022.024.1 na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam // 5.022.024.2 ānītāsi samudrasya pāram anyair durāsadam / rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili // 5.022.025 rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā / na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ // 5.022.026 kuruṣva hitavādinyā vacanaṃ mama maithili / alam aśruprapātena tyaja śokam anarthakam // 5.022.027 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām / sīte rākṣasarājena saha krīḍa yathāsukham // 5.022.028 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam / yāvan na te vyatikrāmet tāvat sukham avāpnuhi // 5.022.029 udyānāni ca ramyāṇi parvatopavanāni ca / saha rākṣasarājena cara tvaṃ madirekṣaṇe // 5.022.030 strīsahasrāṇi te sapta vaśe sthāsyanti sundari / rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām // 5.022.031 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili / yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi // 5.022.032 tataś caṇḍodarī nāma rākṣasī krūradarśanā / bhrāmayantī mahac chūlam idaṃ vacanam abravīt // 5.022.033 imāṃ hariṇalokākṣīṃ trāsotkampapayodharām / rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt // 5.022.034 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam / antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ // 5.022.035 tatas tu praghasā nāma rākṣasī vākyam abravīt / kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate // 5.022.036 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha / nātra kaś cana saṃdehaḥ khādateti sa vakṣyati // 5.022.037 tatas tv ajāmukhī nāma rākṣasī vākyam abravīt / viśasyemāṃ tataḥ sarvān samān kuruta pīlukān // 5.022.038 vibhajāma tataḥ sarvā vivādo me na rocate / peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu // 5.022.039 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt / ajāmukhā yad uktaṃ hi tad eva mama rocate // 5.022.040 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī / mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām // 5.022.041 evaṃ saṃbhartsyamānā sā sītā surasutopamā / rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi // 5.022.042 tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu / rākṣasīnām asaumyānāṃ ruroda janakātmajā // 5.023.001 evam uktā tu vaidehī rākṣasībhir manasvinī / uvāca paramatrastā bāṣpagadgadayā girā // 5.023.002 na mānuṣī rākṣasasya bhāryā bhavitum arhati / kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ // 5.023.003 sā rākṣasī madhyagatā sītā surasutopamā / na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā // 5.023.004 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ / vane yūthaparibhraṣṭā mṛgī kokair ivārditā // 5.023.005 sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām / cintayām āsa śokena bhartāraṃ bhagnamānasā // 5.023.006 sā snāpayantī vipulau stanau netrajalasravaiḥ / cintayantī na śokasya tadāntam adhigacchati // 5.023.007 sā vepamānā patitā pravāte kadalī yathā / rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat // 5.023.008 tasyā sā dīrghavipulā vepantyāḥ sītayā tadā / dadṛśe kampinī veṇī vyālīva parisarpatī // 5.023.009 sā niḥśvasantī duḥkhārtā śokopahatacetanā / ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha // 5.023.010 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca / hā śvaśru mama kausalye hā sumitreti bhāvini // 5.023.011 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ / akāle durlabho mṛtyuḥ striyā vā puruṣasya vā // 5.023.012 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā / jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā // 5.023.013 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat / samudramadhye nau pūrṇā vāyuvegair ivāhatā // 5.023.014 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā / sīdāmi khalu śokena kūlaṃ toyahataṃ yathā // 5.023.015 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam / dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam // 5.023.016 sarvathā tena hīnāyā rāmeṇa viditātmanā / tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam // 5.023.017 kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam / yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam // 5.023.018 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā / rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā // 5.023.019 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām / na śakyaṃ yat parityaktum ātmacchandena jīvitam // 5.023.020 prasaktāśrumukhīty evaṃ bruvantī janakātmajā / adhomukhamukhī bālā vilaptum upacakrame // 5.024.001 unmatteva pramatteva bhrāntacitteva śocatī / upāvṛttā kiśorīva viveṣṭantī mahītale // 5.024.002 rāghavasyāpramattasya rakṣasā kāmarūpiṇā / rāvaṇena pramathyāham ānītā krośatī balāt // 5.024.003 rākṣasī vaśam āpannā bhartyamānā sudāruṇam / cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe // 5.024.004 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ / vasantyā rākṣasī madhye vinā rāmaṃ mahāratham // 5.024.005 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā / muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā // 5.024.006 kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā / bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam // 5.024.007 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham / na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā // 5.024.008 caraṇenāpi savyena na spṛśeyaṃ niśācaram / rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam // 5.024.009 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam / yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati // 5.024.010 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā / rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram // 5.024.011 khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ / sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt // 5.024.012 rākṣasānāṃ janasthāne sahasrāṇi caturdaśa / yenaikena nirastāni sa māṃ kiṃ nābhipadyate // 5.024.013 niruddhā rāvaṇenāham alpavīryeṇa rakṣasā / samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave // 5.024.014 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ / raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate // 5.024.015 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā / na tu rāghavabāṇānāṃ gatirodhī ha vidyate // 5.024.016 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ / rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate // 5.024.017 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ / jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati // 5.024.018 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet / gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ // 5.024.019 kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā / tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā // 5.024.020 yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ / adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ // 5.024.021 vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim / rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet // 5.024.022 tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe / yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ // 5.024.023.1 anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ // 5.024.023.2 na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati / citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā // 5.024.024.1 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet // 5.024.024.2 acireṇaiva kālena prāpsyāmy eva manoratham / duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ // 5.024.025 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu / acireṇaiva kālena bhaviṣyati hataprabhā // 5.024.026 nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe / śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā // 5.024.027 puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā / bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā // 5.024.028 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe / śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim // 5.024.029 sāndhakārā hatadyotā hatarākṣasapuṃgavā / bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ // 5.024.030 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ / jānīyād vartamānāṃ hi rāvaṇasya niveśane // 5.024.031 anena tu nṛśaṃsena rāvaṇenādhamena me / samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ // 5.024.032 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ / adharmāt tu mahotpāto bhaviṣyati hi sāmpratam // 5.024.033 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ / dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati // 5.024.034 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam / rāmaṃ raktāntanayanam apaśyantī suduḥkhitā // 5.024.035 yadi kaś cit pradātā me viṣasyādya bhaved iha / kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā // 5.024.036 nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ / jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam // 5.024.037 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ / devalokam ito yātas tyaktvā dehaṃ mahītale // 5.024.038 dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam // 5.024.039 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ / mayā rāmasya rājarṣer bhāryayā paramātmanaḥ // 5.024.040 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ / nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati // 5.024.041 kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me / yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī // 5.024.042 śreyo me jīvitān martuṃ vihīnā yā mahātmanā / rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt // 5.024.043 atha vā nyastaśastrau tau vane mūlaphalāśanau / bhrātarau hi nara śreṣṭhau carantau vanagocarau // 5.024.044 atha vā rākṣasendreṇa rāvaṇena durātmanā / chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau // 5.024.045 sāham evaṃgate kāle martum icchāmi sarvathā / na ca me vihito mṛtyur asmin duḥkhe 'pi vartati // 5.024.046 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ / jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye // 5.024.047 priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam / tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām // 5.024.048 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā / prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam // 5.024.049 ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ / kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ // 5.025.001 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ / punaḥ paruṣam ekārtham anarthārtham athābruvan // 5.025.002 hantedānīṃ tavānārye sīte pāpaviniścaye / rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham // 5.025.003 sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā / rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt // 5.025.004 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha / janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca // 5.025.005 svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ / rākṣasānām abhāvāya bhartur asyā bhavāya ca // 5.025.006 evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ / sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ // 5.025.007 kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi // 5.025.008 tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam / uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam // 5.025.009 gajadantamayīṃ divyāṃ śibikām antarikṣagām / yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ // 5.025.010 svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā / sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā // 5.025.011.1 rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā // 5.025.011.2 rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam / ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ // 5.025.012 tatas tau naraśārdūlau dīpyamānau svatejasā / śuklamālyāmbaradharau jānakīṃ paryupasthitau // 5.025.013 tatas tasya nagasyāgre ākāśasthasya dantinaḥ / bhartrā parigṛhītasya jānakī skandham āśritā // 5.025.014 bhartur aṅkāt samutpatya tataḥ kamalalocanā / candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī // 5.025.015 tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ / sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ // 5.025.016 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam / śuklamālyāmbaradharo lakṣmaṇena samāgataḥ // 5.025.017.1 lakṣmaṇena saha bhrātrā sītayā saha bhāryayā // 5.025.017.2 vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi / kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ // 5.025.018 rathena kharayuktena raktamālyānulepanaḥ / prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam // 5.025.019 kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī / kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati // 5.025.020 varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit / uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam // 5.025.021 samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ / pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām // 5.025.022 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā / sāgare patitā dṛṣṭā bhagnagopuratoraṇā // 5.025.023 pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ / laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ // 5.025.024 kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ / raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade // 5.025.025 apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ / ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ // 5.025.026 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām / bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ // 5.025.027 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām / abhiyācāma vaidehīm etad dhi mama rocate // 5.025.028 yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate / sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam // 5.025.029 bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā / rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam // 5.025.030 praṇipāta prasannā hi maithilī janakātmajā / alam eṣā paritrātuṃ rākṣasyo mahato bhayāt // 5.025.031 api cāsyā viśālākṣyā na kiṃ cid upalakṣaye / viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam // 5.025.032 chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam / aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām // 5.025.033 arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām / rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca // 5.025.034 nimittabhūtam etat tu śrotum asyā mahat priyam / dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam // 5.025.035 īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ / akasmād eva vaidehyā bāhur ekaḥ prakampate // 5.025.036 kareṇuhastapratimaḥ savyaś corur anuttamaḥ / vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam // 5.025.037 pakṣī ca śākhā nilayaṃ praviṣṭaḥ ; punaḥ punaś cottamasāntvavādī / sukhāgatāṃ vācam udīrayāṇaḥ ; punaḥ punaś codayatīva hṛṣṭaḥ // 5.025.038 sā rākṣasendrasya vaco niśamya ; tad rāvaṇasyāpriyam apriyārtā / sītā vitatrāsa yathā vanānte ; siṃhābhipannā gajarājakanyā // 5.026.001 sā rākṣasī madhyagatā ca bhīrur ; vāgbhir bhṛśaṃ rāvaṇatarjitā ca / kāntāramadhye vijane visṛṣṭā ; bāleva kanyā vilalāpa sītā // 5.026.002 satyaṃ batedaṃ pravadanti loke ; nākālamṛtyur bhavatīti santaḥ / yatrāham evaṃ paribhartsyamānā ; jīvāmi kiṃ cit kṣaṇam apy apuṇyā // 5.026.003 sukhād vihīnaṃ bahuduḥkhapūrṇam ; idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me / vidīryate yan na sahasradhādya ; vajrāhataṃ śṛṅgam ivācalasya // 5.026.004 naivāsti nūnaṃ mama doṣam atra ; vadhyāham asyāpriyadarśanasya / bhāvaṃ na cāsyāham anupradātum ; alaṃ dvijo mantram ivādvijāya // 5.026.005 nūnaṃ mamāṅgāny acirād anāryaḥ ; śastraiḥ śitaiś chetsyati rākṣasendraḥ / tasminn anāgacchati lokanāthe ; garbhasthajantor iva śalyakṛntaḥ // 5.026.006 duḥkhaṃ batedaṃ mama duḥkhitāyā ; māsau cirāyābhigamiṣyato dvau / baddhasya vadhyasya yathā niśānte ; rājāparādhād iva taskarasya // 5.026.007 hā rāma hā lakṣmaṇa hā sumitre ; hā rāma mātaḥ saha me jananyā / eṣā vipadyāmy aham alpabhāgyā ; mahārṇave naur iva mūḍha vātā // 5.026.008 tarasvinau dhārayatā mṛgasya ; sattvena rūpaṃ manujendraputrau / nūnaṃ viśastau mama kāraṇāt tau ; siṃharṣabhau dvāv iva vaidyutena // 5.026.009 nūnaṃ sa kālo mṛgarūpadhārī ; mām alpabhāgyāṃ lulubhe tadānīm / yatrāryaputraṃ visasarja mūḍhā ; rāmānujaṃ lakṣmaṇapūrvakaṃ ca // 5.026.010 hā rāma satyavrata dīrghavāho ; hā pūrṇacandrapratimānavaktra / hā jīvalokasya hitaḥ priyaś ca ; vadhyāṃ na māṃ vetsi hi rākṣasānām // 5.026.011 ananyadevatvam iyaṃ kṣamā ca ; bhūmau ca śayyā niyamaś ca dharme / pativratātvaṃ viphalaṃ mamedaṃ ; kṛtaṃ kṛtaghneṣv iva mānuṣāṇām // 5.026.012 mogho hi dharmaś carito mamāyaṃ ; tathaikapatnītvam idaṃ nirartham / yā tvāṃ na paśyāmi kṛśā vivarṇā ; hīnā tvayā saṃgamane nirāśā // 5.026.013 pitur nirdeśaṃ niyamena kṛtvā ; vanān nivṛttaś caritavrataś ca / strībhis tu manye vipulekṣaṇābhiḥ ; saṃraṃsyase vītabhayaḥ kṛtārthaḥ // 5.026.014 ahaṃ tu rāma tvayi jātakāmā ; ciraṃ vināśāya nibaddhabhāvā / moghaṃ caritvātha tapovrataṃ ca ; tyakṣyāmi dhig jīvitam alpabhāgyā // 5.026.015 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ ; viṣeṇa śastreṇa śitena vāpi / viṣasya dātā na tu me 'sti kaś cic ; chastrasya vā veśmani rākṣasasya // 5.026.016 śokābhitaptā bahudhā vicintya ; sītātha veṇyudgrathanaṃ gṛhītvā / udbadhya veṇyudgrathanena śīghram ; ahaṃ gamiṣyāmi yamasya mūlam // 5.026.017 itīva sītā bahudhā vilapya ; sarvātmanā rāmam anusmarantī / pravepamānā pariśuṣkavaktrā ; nagottamaṃ puṣpitam āsasāda // 5.026.018 upasthitā sā mṛdur sarvagātrī ; śākhāṃ gṛhītvātha nagasya tasya / tasyās tu rāmaṃ pravicintayantyā ; rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ // 5.026.019 śokānimittāni tadā bahūni ; dhairyārjitāni pravarāṇi loke / prādurnimittāni tadā babhūvuḥ ; purāpi siddhāny upalakṣitāni // 5.026.020 tathāgatāṃ tāṃ vyathitām aninditāṃ ; vyapetaharṣāṃ paridīnamānasām / śubhāṃ nimittāni śubhāni bhejire ; naraṃ śriyā juṣṭam ivopajīvinaḥ // 5.027.001 tasyāḥ śubhaṃ vāmam arālapakṣma ; rājīvṛtaṃ kṛṣṇaviśālaśuklam / prāspandataikaṃ nayanaṃ sukeśyā ; mīnāhataṃ padmam ivābhitāmram // 5.027.002 bhujaś ca cārvañcitapīnavṛttaḥ ; parārdhya kālāgurucandanārhaḥ / anuttamenādhyuṣitaḥ priyeṇa ; cireṇa vāmaḥ samavepatāśu // 5.027.003 gajendrahastapratimaś ca pīnas ; tayor dvayoḥ saṃhatayoḥ sujātaḥ / praspandamānaḥ punar ūrur asyā ; rāmaṃ purastāt sthitam ācacakṣe // 5.027.004 śubhaṃ punar hemasamānavarṇam ; īṣadrajodhvastam ivāmalākṣyāḥ / vāsaḥ sthitāyāḥ śikharāgradantyāḥ ; kiṃ cit parisraṃsata cārugātryāḥ // 5.027.005 etair nimittair aparaiś ca subhrūḥ ; saṃbodhitā prāg api sādhusiddhaiḥ / vātātapaklāntam iva pranaṣṭaṃ ; varṣeṇa bījaṃ pratisaṃjaharṣa // 5.027.006 tasyāḥ punar bimbaphalopamauṣṭhaṃ ; svakṣibhrukeśāntam arālapakṣma / vaktraṃ babhāse sitaśukladaṃṣṭraṃ ; rāhor mukhāc candra iva pramuktaḥ // 5.027.007 sā vītaśokā vyapanītatandrī ; śāntajvarā harṣavibuddhasattvā / aśobhatāryā vadanena śukle ; śītānśunā rātrir ivoditena // 5.027.008 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ / sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam // 5.028.001 avekṣamāṇas tāṃ devīṃ devatām iva nandane / tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ // 5.028.002 yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca / dikṣu sarvāsu mārgante seyam āsāditā mayā // 5.028.003 cāreṇa tu suyuktena śatroḥ śaktim avekṣitā / gūḍhena caratā tāvad avekṣitam idaṃ mayā // 5.028.004 rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā / rākṣasādhipater asya prabhāvo rāvaṇasya ca // 5.028.005 yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ / samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm // 5.028.006 aham āśvāsayāmy enāṃ pūrṇacandranibhānanām / adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm // 5.028.007 yadi hy aham imāṃ devīṃ śokopahatacetanām / anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet // 5.028.008 gate hi mayi tatreyaṃ rājaputrī yaśasvinī / paritrāṇam avindantī jānakī jīvitaṃ tyajet // 5.028.009 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ / samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ // 5.028.010 niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam / kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham // 5.028.011 anena rātriśeṣeṇa yadi nāśvāsyate mayā / sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam // 5.028.012 rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ / kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām // 5.028.013 sītāsaṃdeśarahitaṃ mām itas tvarayā gatam / nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā // 5.028.014 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt / vyartham āgamanaṃ tasya sasainyasya bhaviṣyati // 5.028.015 antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ / śanair āśvāsayiṣyāmi saṃtāpabahulām imām // 5.028.016 ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ / vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām // 5.028.017 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām / rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati // 5.028.018 avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat / mayā sāntvayituṃ śakyā nānyatheyam aninditā // 5.028.019 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā / rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati // 5.028.020 tato jātaparitrāsā śabdaṃ kuryān manasvinī / jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam // 5.028.021 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ / nānāpraharaṇo ghoraḥ sameyād antakopamaḥ // 5.028.022 tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ / vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam // 5.028.023 taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām / dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ // 5.028.024 mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat / rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ // 5.028.025 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api / rākṣasendraniyuktānāṃ rākṣasendraniveśane // 5.028.026 te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ / āpateyur vimarde 'smin vegenodvignakāriṇaḥ // 5.028.027 saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam / śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ // 5.028.028 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ / syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet // 5.028.029 hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām / vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam // 5.028.030 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite / sāgareṇa parikṣipte gupte vasati jānakī // 5.028.031 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge / nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane // 5.028.032 vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ / śatayojanavistīrṇaṃ laṅghayeta mahodadhim // 5.028.033 kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām / na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ // 5.028.034 asatyāni ca yuddhāni saṃśayo me na rocate / kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam // 5.028.035 eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe / prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe // 5.028.036 bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ / viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā // 5.028.037 arthānarthāntare buddhir niścitāpi na śobhate / ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ // 5.028.038 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet / laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet // 5.028.039 kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca / iti saṃcintya hanumāṃś cakāra matimān matim // 5.028.040 rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan / nainām udvejayiṣyāmi tad bandhugatamānasām // 5.028.041 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ / śubhāni dharmayuktāni vacanāni samarpayan // 5.028.042 śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram / śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe // 5.028.043 iti sa bahuvidhaṃ mahānubhāvo ; jagatipateḥ pramadām avekṣamāṇaḥ / madhuram avitathaṃ jagāda vākyaṃ ; drumaviṭapāntaram āsthito hanūmān // 5.028.044 evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ / saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha // 5.029.001 rājā daśaratho nāma rathakuñjaravājinām / puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ // 5.029.002.1 cakravartikule jātaḥ puraṃdarasamo bale // 5.029.002.2 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ / mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ // 5.029.003 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ / pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī // 5.029.004 tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ / rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām // 5.029.005 rakṣitā svasya vṛttasya svajanasyāpi rakṣitā / rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ // 5.029.006 tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ / sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam // 5.029.007 tena tatra mahāraṇye mṛgayāṃ paridhāvatā / janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau // 5.029.008.1 tatas tv amarṣāpahṛtā jānakī rāvaṇena tu // 5.029.008.2 yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām / aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā // 5.029.009 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ / jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā // 5.029.010 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam / unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata // 5.029.011 sā tiryag ūrdhvaṃ ca tathāpy adhastān ; nirīkṣamāṇā tam acintya buddhim / dadarśa piṅgādhipater amātyaṃ ; vātātmajaṃ sūryam ivodayastham // 5.029.012 tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā / sā dadarśa kapiṃ tatra praśritaṃ priyavādinam // 5.030.001 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam / maithilī cintayām āsa svapno 'yam iti bhāminī // 5.030.002 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā ; gatāsukalpeva babhūva sītā / cireṇa saṃjñāṃ pratilabhya caiva ; vicintayām āsa viśālanetrā // 5.030.003 svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ ; śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ / svasty astu rāmāya salakṣmaṇāya ; tathā pitur me janakasya rājñaḥ // 5.030.004 svapno 'pi nāyaṃ na hi me 'sti nidrā ; śokena duḥkhena ca pīḍitāyāḥ / sukhaṃ hi me nāsti yato 'smi hīnā ; tenendupūrṇapratimānanena // 5.030.005 ahaṃ hi tasyādya mano bhavena ; saṃpīḍitā tad gatasarvabhāvā / vicintayantī satataṃ tam eva ; tathaiva paśyāmi tathā śṛṇomi // 5.030.006 manorathaḥ syād iti cintayāmi ; tathāpi buddhyā ca vitarkayāmi / kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ ; suvyaktarūpaś ca vadaty ayaṃ mām // 5.030.007 namo 'stu vācaspataye savajriṇe ; svayambhuve caiva hutāśanāya / anena coktaṃ yad idaṃ mamāgrato ; vanaukasā tac ca tathāstu nānyathā // 5.030.008 tām abravīn mahātejā hanūmān mārutātmajaḥ / śirasy añjalim ādhāya sītāṃ madhurayā girā // 5.031.001 kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī / drumasya śākhām ālambya tiṣṭhasi tvam aninditā // 5.031.002 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam / puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam // 5.031.003 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām / yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane // 5.031.004 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane / vasūnāṃ vā varārohe devatā pratibhāsi me // 5.031.005 kiṃ nu candramasā hīnā patitā vibudhālayāt / rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā // 5.031.006 kopād vā yadi vā mohād bhartāram asitekṣaṇā / vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī // 5.031.007 ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame / asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi // 5.031.008 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye / mahiṣī bhūmipālasya rājakanyāsi me matā // 5.031.009 rāvaṇena janasthānād balād apahṛtā yadi / sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ // 5.031.010 sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā / uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam // 5.031.011 duhitā janakasyāhaṃ vaidehasya mahātmanaḥ / sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ // 5.031.012 samā dvādaśa tatrāhaṃ rāghavasya niveśane / bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // 5.031.013 tatas trayodaśe varṣe rājyenekṣvākunandanam / abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame // 5.031.014 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane / kaikeyī nāma bhartāraṃ devī vacanam abravīt // 5.031.015 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam / eṣa me jīvitasyānto rāmo yady abhiṣicyate // 5.031.016 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama / tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ // 5.031.017 sa rājā satyavāg devyā varadānam anusmaran / mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam // 5.031.018 tatas tu sthaviro rājā satyadharme vyavasthitaḥ / jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata // 5.031.019 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam / manasā pūrvam āsādya vācā pratigṛhītavān // 5.031.020 dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam / api jīvitahetor hi rāmaḥ satyaparākramaḥ // 5.031.021 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ / visṛjya manasā rājyaṃ jananyai māṃ samādiśat // 5.031.022 sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī / na hi me tena hīnāyā vāsaḥ svarge 'pi rocate // 5.031.023 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ / pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ // 5.031.024 te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ / praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam // 5.031.025 vasato daṇḍakāraṇye tasyāham amitaujasaḥ / rakṣasāpahṛtā bhāryā rāvaṇena durātmanā // 5.031.026 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ / ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam // 5.031.027 tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ / duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt // 5.032.001 ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ / vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt // 5.032.002 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ / sa tvāṃ dāśarathī rāmo devi kauśalam abravīt // 5.032.003 lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ / kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam // 5.032.004 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ / prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt // 5.032.005 kalyāṇī bata gatheyaṃ laukikī pratibhāti me / ehi jīvantam ānado naraṃ varṣaśatād api // 5.032.006 tayoḥ samāgame tasmin prītir utpāditādbhutā / paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ // 5.032.007 tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ / sītāyāḥ śokadīnāyāḥ samīpam upacakrame // 5.032.008 yathā yathā samīpaṃ sa hanūmān upasarpati / tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate // 5.032.009 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me / rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ // 5.032.010 tām aśokasya śākhāṃ sā vimuktvā śokakarśitā / tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat // 5.032.011 avandata mahābāhus tatas tāṃ janakātmajām / sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata // 5.032.012 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā / abravīd dīrgham ucchvasya vānaraṃ madhurasvarā // 5.032.013 māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam / utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam // 5.032.014 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt / janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ // 5.032.015 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara / saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam // 5.032.016 yadi rāmasya dūtas tvam āgato bhadram astu te / pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me // 5.032.017 guṇān rāmasya kathaya priyasya mama vānara / cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ // 5.032.018 aho svapnasya sukhatā yāham evaṃ cirāhṛtā / preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ // 5.032.019 svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam / paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī // 5.032.020 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram / na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama // 5.032.021 kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam / unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā // 5.032.022 atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ / saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ // 5.032.023 ity evaṃ bahudhā sītā saṃpradhārya balābalam / rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam // 5.032.024 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā / na prativyājahārātha vānaraṃ janakātmajā // 5.032.025 sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ / śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat // 5.032.026 āditya iva tejasvī lokakāntaḥ śaśī yathā / rājā sarvasya lokasya devo vaiśravaṇo yathā // 5.032.027 vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ / satyavādī madhuravāg devo vācaspatir yathā // 5.032.028 rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān / sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ // 5.032.029.1 bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ // 5.032.029.2 apakṛṣyāśramapadān mṛgarūpeṇa rāghavam / śūnye yenāpanītāsi tasya drakṣyasi yat phalam // 5.032.030 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān / roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ // 5.032.031 tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ / tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt // 5.032.032 lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ / abhivādya mahābāhuḥ so 'pi kauśalam abravīt // 5.032.033 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ / rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt // 5.032.034 nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ / diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā // 5.032.035 nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham / madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ // 5.032.036 ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ / praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim // 5.032.037 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ / tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam // 5.032.038 nāham asmi tathā devi yathā mām avagacchasi / viśaṅkā tyajyatām eṣā śraddhatsva vadato mama // 5.032.039 tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt / uvāca vacanaṃ sāntvam idaṃ madhurayā girā // 5.033.001 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam / vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ // 5.033.002 yāni rāmasya liṅgāni lakṣmaṇasya ca vānara / tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet // 5.033.003 kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam / katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me // 5.033.004 evam uktas tu vaidehyā hanūmān mārutātmajaḥ / tato rāmaṃ yathātattvam ākhyātum upacakrame // 5.033.005 jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi / bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca // 5.033.006 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai / lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me // 5.033.007 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ / rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje // 5.033.008 tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ / bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ // 5.033.009 rakṣitā jīvalokasya svajanasya ca rakṣitā / rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ // 5.033.010 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā / maryādānāṃ ca lokasya kartā kārayitā ca saḥ // 5.033.011 arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ / sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām // 5.033.012 rājavidyāvinītaś ca brāhmaṇānām upāsitā / śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ // 5.033.013 yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ / dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ // 5.033.014 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ / gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ // 5.033.015 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān / samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ // 5.033.016 tristhiras tripralambaś ca trisamas triṣu connataḥ / trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān // 5.033.017 catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ / caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ // 5.033.018 mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān / daśapadmo daśabṛhat tribhir vyāpto dviśuklavān // 5.033.019.1 ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ // 5.033.019.2 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ / deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ // 5.033.020 bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ / anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ // 5.033.021 tvām eva mārgamāṇo tau vicarantau vasuṃdharām / dadarśatur mṛgapatiṃ pūrvajenāvaropitam // 5.033.022 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule / bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam // 5.033.023 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram / paricaryāmahe rājyāt pūrvajenāvaropitam // 5.033.024 tatas tau cīravasanau dhanuḥpravarapāṇinau / ṛśyamūkasya śailasya ramyaṃ deśam upāgatau // 5.033.025 sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ / abhipluto gires tasya śikharaṃ bhayamohitaḥ // 5.033.026 tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ / tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ // 5.033.027 tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū / rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ // 5.033.028 tau parijñātatattvārthau mayā prītisamanvitau / pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau // 5.033.029 niveditau ca tattvena sugrīvāya mahātmane / tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata // 5.033.030 tatra tau kīrtisaṃpannau harīśvaranareśvarau / parasparakṛtāśvāsau kathayā pūrvavṛttayā // 5.033.031 taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ / strīhetor vālinā bhrātrā nirastam uru tejasā // 5.033.032 tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ / lakṣmaṇo vānarendrāya sugrīvāya nyavedayat // 5.033.033 sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ / tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān // 5.033.034 tatas tvadgātraśobhīni rakṣasā hriyamāṇayā / yāny ābharaṇajālāni pātitāni mahītale // 5.033.035 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ / saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava // 5.033.036 tāni rāmāya dattāni mayaivopahṛtāni ca / svanavanty avakīrṇanti tasmin vihatacetasi // 5.033.037 tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ / tena devaprakāśena devena paridevitam // 5.033.038 paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ / prādīpayan dāśarathes tāni śokahutāśanam // 5.033.039 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā / mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ // 5.033.040 tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ / rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat // 5.033.041 sa tavādarśanād ārye rāghavaḥ paritapyate / mahatā jvalatā nityam agninevāgniparvataḥ // 5.033.042 tvatkṛte tam anidrā ca śokaś cintā ca rāghavam / tāpayanti mahātmānam agnyagāram ivāgnayaḥ // 5.033.043 tavādarśanaśokena rāghavaḥ pravicālyate / mahatā bhūmikampena mahān iva śiloccayaḥ // 5.033.044 kānānāni suramyāṇi nadīprasravaṇāni ca / caran na ratim āpnoti tvam apaśyan nṛpātmaje // 5.033.045 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ / samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje // 5.033.046 sahitau rāmasugrīvāv ubhāv akurutāṃ tadā / samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā // 5.033.047 tato nihatya tarasā rāmo vālinam āhave / sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim // 5.033.048 rāmasugrīvayor aikyaṃ devy evaṃ samajāyata / hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam // 5.033.049 svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn / tvadarthaṃ preṣayām āsa diśo daśa mahābalān // 5.033.050 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ / adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm // 5.033.051 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ / prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ // 5.033.052 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame / bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ // 5.033.053 te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca / bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ // 5.033.054 vicitya vanadurgāṇi giriprasravaṇāni ca / anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ // 5.033.055 bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ / tava nāśaṃ ca vaidehi vālinaś ca tathā vadham // 5.033.056.1 prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ // 5.033.056.2 teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām / kāryahetor ivāyātaḥ śakunir vīryavān mahān // 5.033.057 gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ / śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt // 5.033.058 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ / etad ākhyātum icchāmi bhavadbhir vānarottamāḥ // 5.033.059 aṅgado 'kathayat tasya janasthāne mahad vadham / rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham // 5.033.060 jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ / tvām āha sa varārohe vasantīṃ rāvaṇālaye // 5.033.061 tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam / aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam // 5.033.062.1 tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ // 5.033.062.2 athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ / vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ // 5.033.063 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā / rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā // 5.033.064 etat te sarvam ākhyātaṃ yathāvṛttam anindite / abhibhāṣasva māṃ devi dūto dāśarather aham // 5.033.065 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam / sugrīva sacivaṃ devi budhyasva pavanātmajam // 5.033.066 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ / guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ // 5.033.067 tasya vīryavato devi bhartus tava hite rataḥ / aham ekas tu saṃprāptaḥ sugrīvavacanād iha // 5.033.068 mayeyam asahāyena caratā kāmarūpiṇā / dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā // 5.033.069 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām / apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt // 5.033.070 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam / prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ // 5.033.071 rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate / samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam // 5.033.072 kaurajo nāma vaidehi girīṇām uttamo giriḥ / tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ // 5.033.073 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ / tīrthe nadīpateḥ puṇye śambasādanam uddharat // 5.033.074 tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili / hanūmān iti vikhyāto loke svenaiva karmaṇā // 5.033.075.1 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ // 5.033.075.2 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā / upapannair abhijñānair dūtaṃ tam avagacchati // 5.033.076 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī / netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam // 5.033.077 cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam / aśobhata viśālākṣyā rāhumukta ivoḍurāṭ // 5.033.078.1 hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā // 5.033.078.2 athovāca hanūmāṃs tām uttaraṃ priyadarśanām // 5.033.079 hate 'sure saṃyati śambasādane ; kapipravīreṇa maharṣicodanāt / tato 'smi vāyuprabhavo hi maithili ; prabhāvatas tatpratimaś ca vānaraḥ // 5.033.080 bhūya eva mahātejā hanūmān mārutātmajaḥ / abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt // 5.034.001 vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ / rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam // 5.034.002.1 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi // 5.034.002.2 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam / bhartāram iva saṃprāptā jānakī muditābhavat // 5.034.003 cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam / babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ // 5.034.004 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā / parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim // 5.034.005 vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama / yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam // 5.034.006 śatayojanavistīrṇaḥ sāgaro makarālayaḥ / vikramaślāghanīyena kramatā goṣpadīkṛtaḥ // 5.034.007 na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha / yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ // 5.034.008 arhase ca kapiśreṣṭha mayā samabhibhāṣitum / yady asi preṣitas tena rāmeṇa viditātmanā // 5.034.009 preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam / parākramam avijñāya matsakāśaṃ viśeṣataḥ // 5.034.010 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ / lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ // 5.034.011 kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām / mahīṃ dahati kopena yugāntāgnir ivotthitaḥ // 5.034.012 atha vā śaktimantau tau surāṇām api nigrahe / mamaiva tu na duḥkhānām asti manye viparyayaḥ // 5.034.013 kaccic ca vyathate rāmaḥ kaccin na paripatyate / uttarāṇi ca kāryāṇi kurute puruṣottamaḥ // 5.034.014 kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati / kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ // 5.034.015 dvividhaṃ trividhopāyam upāyam api sevate / vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ // 5.034.016 kaccin mitrāṇi labhate mitraiś cāpy abhigamyate / kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ // 5.034.017 kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ / kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate // 5.034.018 kaccin na vigatasneho vivāsān mayi rāghavaḥ / kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ // 5.034.019 sukhānām ucito nityam asukhānām anūcitaḥ / duḥkham uttaram āsādya kaccid rāmo na sīdati // 5.034.020 kausalyāyās tathā kaccit sumitrāyās tathaiva ca / abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca // 5.034.021 mannimittena mānārhaḥ kaccic chokena rāghavaḥ / kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati // 5.034.022 kaccid akṣāuhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ / dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte // 5.034.023 vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati / matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ // 5.034.024 kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ / astravic charajālena rākṣasān vidhamiṣyati // 5.034.025 raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe / drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam // 5.034.026 kaccin na tad dhemasamānavarṇaṃ ; tasyānanaṃ padmasamānagandhi / mayā vinā śuṣyati śokadīnaṃ ; jalakṣaye padmam ivātapena // 5.034.027 dharmāpadeśāt tyajataś ca rājyāṃ ; māṃ cāpy araṇyaṃ nayataḥ padātim / nāsīd vyathā yasya na bhīr na śokaḥ ; kaccit sa dhairyaṃ hṛdaye karoti // 5.034.028 na cāsya mātā na pitā na cānyaḥ ; snehād viśiṣṭo 'sti mayā samo vā / tāvad dhy ahaṃ dūtajijīviṣeyaṃ ; yāvat pravṛttiṃ śṛṇuyāṃ priyasya // 5.034.029 itīva devī vacanaṃ mahārthaṃ ; taṃ vānarendraṃ madhurārtham uktvā / śrotuṃ punas tasya vaco 'bhirāmaṃ ; rāmārthayuktaṃ virarāma rāmā // 5.034.030 sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ / śirasy añjalim ādhāya vākyam uttaram abravīt // 5.034.031 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ / śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ // 5.034.032 camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām / viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam // 5.034.033.1 kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām // 5.034.033.2 tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ / sthāsyanti pathi rāmasya sa tān api vadhiṣyati // 5.034.034 tavādarśanajenārye śokena sa pariplutaḥ / na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ // 5.034.035 dardareṇa ca te devi śape mūlaphalena ca / malayena ca vindhyena meruṇā mandareṇa ca // 5.034.036 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam / mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam // 5.034.037 kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau / śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani // 5.034.038 na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate / vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam // 5.034.039 naiva daṃśān na maśakān na kīṭān na sarīsṛpān / rāghavo 'panayed gatrāt tvadgatenāntarātmanā // 5.034.040 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ / nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ // 5.034.041 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ / sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate // 5.034.042 dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam / bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate // 5.034.043 sa devi nityaṃ paritapyamānas ; tvām eva sītety abhibhāṣamāṇaḥ / dhṛtavrato rājasuto mahātmā ; tavaiva lābhāya kṛtaprayatnaḥ // 5.034.044 sā rāmasaṃkīrtanavītaśokā ; rāmasya śokena samānaśokā / śaranmukhenāmbudaśeṣacandrā ; niśeva vaidehasutā babhūva // 5.034.045 sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā / hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ // 5.035.001 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam / yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ // 5.035.002 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe / rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati // 5.035.003 vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama / saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān // 5.035.004 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati / plavamānaḥ pariśrānto hatanauḥ sāgare yathā // 5.035.005 rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam / laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ // 5.035.006 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate / ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam // 5.035.007 vartate daśamo māso dvau tu śeṣau plavaṃgama / rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama // 5.035.008 vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati / anunītaḥ prayatnena na ca tat kurute matim // 5.035.009 mama pratipradānaṃ hi rāvaṇasya na rocate / rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam // 5.035.010 jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape / tayā mamaitad ākhyātaṃ mātrā prahitayā svayam // 5.035.011 avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ / dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ // 5.035.012 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat / na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam // 5.035.013 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ / antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ // 5.035.014 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā / vikramaś ca prabhāvaś ca santi vānararāghave // 5.035.015 caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ / janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet // 5.035.016 na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ / ahaṃ tasyānubhāvajñā śakrasyeva pulomajā // 5.035.017 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ / śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati // 5.035.018 iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām / aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ // 5.035.019 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ / camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām // 5.035.020 atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt / asmād duḥkhād upāroha mama pṛṣṭham anindite // 5.035.021 tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram / śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām // 5.035.022 ahaṃ prasravaṇasthāya rāghavāyādya maithili / prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ // 5.035.023 drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam / vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā // 5.035.024 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam / puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani // 5.035.025 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane / yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī // 5.035.026 kathayantīva candreṇa sūryeṇeva suvarcalā / matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam // 5.035.027 na hi me saṃprayātasya tvām ito nayato 'ṅgane / anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ // 5.035.028 yathaivāham iha prāptas tathaivāham asaṃśayam / yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ // 5.035.029 maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam / harṣavismitasarvāṅgī hanūmantam athābravīt // 5.035.030 hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi / tad eva khalu te manye kapitvaṃ hariyūthapa // 5.035.031 kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi / sakāśaṃ mānavendrasya bhartur me plavagarṣabha // 5.035.032 sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ / cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam // 5.035.033 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā / tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ // 5.035.034 iti saṃcintya hanumāṃs tadā plavagasattamaḥ / darśayām āsa vaidehyāḥ svarūpam arimardanaḥ // 5.035.035 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ / tato vardhitum ārebhe sītāpratyayakāraṇāt // 5.035.036 merumandārasaṃkāśo babhau dīptānalaprabhaḥ / agrato vyavatasthe ca sītāyā vānararṣabhaḥ // 5.035.037 hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ / vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt // 5.035.038 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām / laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me // 5.035.039 tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā / viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam // 5.035.040 taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā / padmapatraviśālākṣī mārutasyaurasaṃ sutam // 5.035.041 tava sattvaṃ balaṃ caiva vijānāmi mahākape / vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam // 5.035.042 prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati / udadher aprameyasya pāraṃ vānarapuṃgava // 5.035.043 jānāmi gamane śaktiṃ nayane cāpi te mama / avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ // 5.035.044 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha / vāyuvegasavegasya vego māṃ mohayet tava // 5.035.045 aham ākāśam āsaktā upary upari sāgaram / prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ // 5.035.046 patitā sāgare cāhaṃ timinakrajhaṣākule / bhayeyam āśu vivaśā yādasām annam uttamam // 5.035.047 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana / kalatravati saṃdehas tvayy api syād asaṃśayam // 5.035.048 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ / anugaccheyur ādiṣṭā rāvaṇena durātmanā // 5.035.049 tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ / bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān // 5.035.050 sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ / kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum // 5.035.051 yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ / prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama // 5.035.052 atha rakṣāṃsi bhīmāni mahānti balavanti ca / kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama // 5.035.053 atha vā yudhyamānasya pateyaṃ vimukhasya te / patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ // 5.035.054 māṃ vā hareyus tvaddhastād viśaseyur athāpi vā / avyavasthau hi dṛśyete yuddhe jayaparājayau // 5.035.055 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā / tvatprayatno hariśreṣṭha bhaven niṣphala eva tu // 5.035.056 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān / rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ // 5.035.057 atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām / yatra te nābhijānīyur harayo nāpi rāghavaḥ // 5.035.058 ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ / tvayā hi saha rāmasya mahān āgamane guṇaḥ // 5.035.059 mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ / bhrātṝṇāṃ ca mahābāho tava rājakulasya ca // 5.035.060 tau nirāśau madarthe tu śokasaṃtāpakarśitau / saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham // 5.035.061 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara / nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama // 5.035.062 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt / anīśā kiṃ kariṣyāmi vināthā vivaśā satī // 5.035.063 yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ / mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet // 5.035.064 śrutā hi dṛṣṭāś ca mayā parākramā ; mahātmanas tasya raṇāvamardinaḥ / na devagandharvabhujaṃgarākṣasā ; bhavanti rāmeṇa samā hi saṃyuge // 5.035.065 samīkṣya taṃ saṃyati citrakārmukaṃ ; mahābalaṃ vāsavatulyavikramam / salakṣmaṇaṃ ko viṣaheta rāghavaṃ ; hutāśanaṃ dīptam ivānileritam // 5.035.066 salakṣmaṇaṃ rāghavam ājimardanaṃ ; diśāgajaṃ mattam iva vyavasthitam / saheta ko vānaramukhya saṃyuge ; yugāntasūryapratimaṃ śarārciṣam // 5.035.067 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ ; sayūthapaṃ kṣipram ihopapādaya / cirāya rāmaṃ prati śokakarśitāṃ ; kuruṣva māṃ vānaramukhya harṣitām // 5.035.068 tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ / sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ // 5.036.001 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane / sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca // 5.036.002 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum / mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam // 5.036.003 dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite / rāmād anyasya nārhāmi saṃsparśam iti jānaki // 5.036.004 etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ / kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam // 5.036.005 śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ / ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ // 5.036.006 kāraṇair bahubhir devi rāma priyacikīrṣayā / snehapraskannamanasā mayaitat samudīritam // 5.036.007 laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ / sāmarthyād ātmanaś caiva mayaitat samudāhṛtam // 5.036.008 icchāmi tvāṃ samānetum adyaiva raghubandhunā / gurusnehena bhaktyā ca nānyathā tad udāhṛtam // 5.036.009 yadi notsahase yātuṃ mayā sārdham anindite / abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat // 5.036.010 evam uktā hanumatā sītā surasutopamā / uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram // 5.036.011 idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam / śailasya citrakūṭasya pāde pūrvottare tadā // 5.036.012 tāpasāśramavāsinyāḥ prājyamūlaphalodake / tasmin siddhāśrame deśe mandākinyā adūrataḥ // 5.036.013 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu / vihṛtya salilaklinnā tavāṅke samupāviśam // 5.036.014 paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ // 5.036.015 tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat / tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ // 5.036.016 dārayan sa ca māṃ kākas tatraiva parilīyate / na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ // 5.036.017 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe / sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham // 5.036.018 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā / bhakṣya gṛddhena kālena dāritā tvām upāgatā // 5.036.019 āsīnasya ca te śrāntā punar utsaṅgam āviśam / krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā // 5.036.020 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī / lakṣitāhaṃ tvayā nātha vāyasena prakopitā // 5.036.021 āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ / kena te nāganāsoru vikṣataṃ vai stanāntaram // 5.036.022.1 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā // 5.036.022.2 vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ / nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam // 5.036.023 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ / dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ // 5.036.024 tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ / vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara // 5.036.025 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ / sa dīpta iva kālāgnir jajvālābhimukho dvijam // 5.036.026 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati / anusṛṣṭas tadā kālo jagāma vividhāṃ gatim // 5.036.027.1 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha // 5.036.027.2 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ / trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ // 5.036.028 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam / vadhārham api kākutstha kṛpayā paryapālayaḥ // 5.036.029.1 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ // 5.036.029.2 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān / moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām // 5.036.030 tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam // 5.036.031 sa te tadā namaskṛtvā rājñe daśarathāya ca / tvayā vīra visṛṣṭas tu pratipede svam ālayam // 5.036.032 matkṛte kākamātre 'pi brahmāstraṃ samudīritam / kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate // 5.036.033 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha / ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ // 5.036.034 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam / apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam // 5.036.035.1 bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam // 5.036.035.2 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api / kimartham astraṃ rakṣaḥsu na yojayasi rāghava // 5.036.036 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ / rāmasya samare vegaṃ śaktāḥ prati samādhitum // 5.036.037 tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ / kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān // 5.036.038 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ / kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ // 5.036.039 yadi tau puruṣavyāghrau vāyvindrasamatejasau / surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ // 5.036.040 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ / samarthāv api tau yan māṃ nāvekṣete paraṃtapau // 5.036.041 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī / taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya // 5.036.042 srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ / aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham // 5.036.043 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca / anupravrajito rāmaṃ sumitrā yena suprajāḥ // 5.036.044.1 ānukūlyena dharmātmā tyaktvā sukham anuttamam // 5.036.044.2 anugacchati kākutsthaṃ bhrātaraṃ pālayan vane / siṃhaskandho mahābāhur manasvī priyadarśanaḥ // 5.036.045 pitṛvad vartate rāme mātṛvan māṃ samācaran / hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ // 5.036.046 vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā / rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me // 5.036.047 mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ / niyukto dhuri yasyāṃ tu tām udvahati vīryavān // 5.036.048 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat / sa mamārthāya kuśalaṃ vaktavyo vacanān mama // 5.036.049.1 mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ // 5.036.049.2 idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ / jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja // 5.036.050.1 ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te // 5.036.050.2 rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā / trātum arhasi vīra tvaṃ pātālād iva kauśikīm // 5.036.051 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham / pradeyo rāghavāyeti sītā hanumate dadau // 5.036.052 pratigṛhya tato vīro maṇiratnam anuttamam / aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ // 5.036.053 maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca / sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ // 5.036.054 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ / hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ // 5.036.055 maṇivaram upagṛhya taṃ mahārhaṃ ; janakanṛpātmajayā dhṛtaṃ prabhāvāt / girivarapavanāvadhūtamuktaḥ ; sukhitamanāḥ pratisaṃkramaṃ prapede // 5.036.056 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt / abhijñānam abhijñātam etad rāmasya tattvataḥ // 5.037.001 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati / vīro jananyā mama ca rājño daśarathasya ca // 5.037.002 sa bhūyas tvaṃ samutsāhe codito harisattama / asmin kāryasamārambhe pracintaya yaduttaram // 5.037.003 tvam asmin kāryaniryoge pramāṇaṃ harisattama / tasya cintaya yo yatno duḥkhakṣayakaro bhavet // 5.037.004 sa tatheti pratijñāya mārutir bhīmavikramaḥ / śirasāvandya vaidehīṃ gamanāyopacakrame // 5.037.005 jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam / bāṣpagadgadayā vācā maithilī vākyam abravīt // 5.037.006 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau / sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān // 5.037.007 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi // 5.037.008 jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān / tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi // 5.037.009 nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ / vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye // 5.037.010 matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ / parākramavidhiṃ vīro vidhivat saṃvidhāsyati // 5.037.011 sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ / śirasy añjalim ādhāya vākyam uttaram abravīt // 5.037.012 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ / yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati // 5.037.013 na hi paśyāmi martyeṣu nāmareṣv asureṣu vā / yas tasya vamato bāṇān sthātum utsahate 'grataḥ // 5.037.014 apy arkam api parjanyam api vaivasvataṃ yamam / sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ // 5.037.015 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate / tvan nimitto hi rāmasya jayo janakanandini // 5.037.016 tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam / jānakī bahu mene 'tha vacanaṃ cedam abravīt // 5.037.017 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ / bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat // 5.037.018 yadi vā manyase vīra vasaikāham ariṃdama / kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi // 5.037.019 mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān / asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet // 5.037.020 gate hi hariśārdūla punarāgamanāya tu / prāṇānām api saṃdeho mama syān nātra saṃśayaḥ // 5.037.021 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet / duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara // 5.037.022 ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ / sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara // 5.037.023 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim / tāni haryṛkṣasainyāni tau vā naravarātmajau // 5.037.024 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane / śaktiḥ syād vainateyasya tava vā mārutasya vā // 5.037.025 tad asmin kāryaniryoge vīraivaṃ duratikrame / kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ // 5.037.026 kāmam asya tvam evaikaḥ kāryasya parisādhane / paryāptaḥ paravīraghna yaśasyas te balodayaḥ // 5.037.027 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge / vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram // 5.037.028 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet // 5.037.029 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / bhaved āhava śūrasya tathā tvam upapādaya // 5.037.030 tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam / niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt // 5.037.031 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ / sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ // 5.037.032 sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ / kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ // 5.037.033 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ / manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ // 5.037.034 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ / na ca karmasu sīdanti mahatsv amitatejasaḥ // 5.037.035 asakṛt tair mahotsahaiḥ sasāgaradharādharā / pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ // 5.037.036 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ / mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau // 5.037.037 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ / na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ // 5.037.038 tad alaṃ paritāpena devi śoko vyapaitu te / ekotpātena te laṅkām eṣyanti hariyūthapāḥ // 5.037.039 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau / tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ // 5.037.040 tau hi vīrau naravarau sahitau rāmalakṣmaṇau / āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ // 5.037.041 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ / tvām ādāya varārohe svapuraṃ pratiyāsyati // 5.037.042 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī / nacirād drakṣyase rāmaṃ prajvajantam ivānilam // 5.037.043 nihate rākṣasendre ca saputrāmātyabāndhave / tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī // 5.037.044 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili / rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt // 5.037.045 evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ / gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt // 5.037.046 tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam / lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam // 5.037.047 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān / vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān // 5.037.048 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu / nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ // 5.037.049 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā / na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ // 5.037.050 mā rudo devi śokena mā bhūt te manaso 'priyam / śacīva pathyā śakreṇa bhartrā nāthavatī hy asi // 5.037.051 rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ / agnimārutakalpau tau bhrātarau tava saṃśrayau // 5.037.052 nāsmiṃś ciraṃ vatsyasi devi deśe ; rakṣogaṇair adhyuṣito 'tiraudre / na te cirād āgamanaṃ priyasya ; kṣamasva matsaṃgamakālamātram // 5.037.053 śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ / uvācātmahitaṃ vākyaṃ sītā surasutopamā // 5.038.001 tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara / ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā // 5.038.002 yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ / saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi // 5.038.003 abhijñānaṃ ca rāmasya dattaṃ harigaṇottama / kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm // 5.038.004 manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ / tvayā pranaṣṭe tilake taṃ kila smartum arhasi // 5.038.005 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase / vasantīṃ rakṣasāṃ madhye mahendravaruṇopama // 5.038.006 eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ / etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha // 5.038.007 eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ / ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā // 5.038.008 asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ / rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham // 5.038.009 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana / māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja // 5.038.010 ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi / tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam // 5.038.011 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam / athābravīn mahātejā hanumān mārutātmajaḥ // 5.038.012 tvacchokavimukho rāmo devi satyena te śape / rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate // 5.038.013 dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum / imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini // 5.038.014 tāv ubhau puruṣavyāghrau rājaputrāv aninditau / tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ // 5.038.015 hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam / rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ // 5.038.016 yat tu rāmo vijānīyād abhijñānam anindite / prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi // 5.038.017 sābravīd dattam eveha mayābhijñānam uttamam / etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam // 5.038.018.1 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati // 5.038.018.2 sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ / praṇamya śirasā devīṃ gamanāyopacakrame // 5.038.019 tam utpātakṛtotsāham avekṣya haripuṃgavam / vardhamānaṃ mahāvegam uvāca janakātmajā // 5.038.020.1 aśrupūrṇamukhī dīnā bāṣpagadgadayā girā // 5.038.020.2 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau / sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam // 5.038.021 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi // 5.038.022 imaṃ ca tīvraṃ mama śokavegaṃ ; rakṣobhir ebhiḥ paribhartsanaṃ ca / brūyās tu rāmasya gataḥ samīpaṃ ; śivaś ca te 'dhvāstu haripravīra // 5.038.023 sa rājaputryā prativeditārthaḥ ; kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ / tad alpaśeṣaṃ prasamīkṣya kāryaṃ ; diśaṃ hy udīcīṃ manasā jagāma // 5.038.024 sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā / tasmād deśād apakramya cintayām āsa vānaraḥ // 5.039.001 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā / trīn upāyān atikramya caturtha iha dṛśyate // 5.039.002 na sāma rakṣaḥsu guṇāya kalpate ; na danam arthopaciteṣu vartate / na bhedasādhyā baladarpitā janāḥ ; parākramas tv eṣa mameha rocate // 5.039.003 na cāsya kāryasya parākramād ṛte ; viniścayaḥ kaś cid ihopapadyate / hṛtapravīrās tu raṇe hi rākṣasāḥ ; kathaṃ cid īyur yad ihādya mārdavam // 5.039.004 kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet / pūrvakāryavirodhena sa kāryaṃ kartum arhati // 5.039.005 na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ / yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane // 5.039.006 ihaiva tāvat kṛtaniścayo hy ahaṃ ; yadi vrajeyaṃ plavageśvarālayam / parātmasaṃmarda viśeṣatattvavit ; tataḥ kṛtaṃ syān mama bhartṛśāsanam // 5.039.007 kathaṃ nu khalv adya bhavet sukhāgataṃ ; prasahya yuddhaṃ mama rākṣasaiḥ saha / tathaiva khalv ātmabalaṃ ca sāravat ; samānayen māṃ ca raṇe daśānanaḥ // 5.039.008 idam asya nṛśaṃsasya nandanopamam uttamam / vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam // 5.039.009 idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ / asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ // 5.039.010 tato mahat sāśvamahārathadvipaṃ ; balaṃ samāneṣv api rākṣasādhipaḥ / triśūlakālāyasapaṭṭiśāyudhaṃ ; tato mahad yuddham idaṃ bhaviṣyati // 5.039.011 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ ; sametya rakṣobhir asaṃgavikramaḥ / nihatya tad rāvaṇacoditaṃ balaṃ ; sukhaṃ gamiṣyāmi kapīśvarālayam // 5.039.012 tato mārutavat kruddho mārutir bhīmavikramaḥ / ūruvegena mahatā drumān kṣeptum athārabhat // 5.039.013 tatas tad dhanumān vīro babhañja pramadāvanam / mattadvijasamāghuṣṭaṃ nānādrumalatāyutam // 5.039.014 tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ / cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam // 5.039.015 latāgṛhaiś citragṛhaiś ca nāśitair ; mahoragair vyālamṛgaiś ca nirdhutaiḥ / śilāgṛhair unmathitais tathā gṛhaiḥ ; pranaṣṭarūpaṃ tad abhūn mahad vanam // 5.039.016 sa tasya kṛtvārthapater mahākapir ; mahad vyalīkaṃ manaso mahātmanaḥ / yuyutsur eko bahubhir mahābalaiḥ ; śriyā jvalaṃs toraṇam āśritaḥ kapiḥ // 5.039.017 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca / babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ // 5.040.001 vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ / rakṣasāṃ ca nimittāni krūrāṇi pratipedire // 5.040.002 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ / tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim // 5.040.003 sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ / cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham // 5.040.004 tatas taṃ girisaṃkāśam atikāyaṃ mahābalam / rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām // 5.040.005 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ / kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta // 5.040.006 ācakṣva no viśālākṣi mā bhūt te subhage bhayam / saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam // 5.040.007 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā / rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ // 5.040.008 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati / ahir eva aheḥ pādān vijānāti na saṃśayaḥ // 5.040.009 aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam / vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam // 5.040.010 vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam / sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum // 5.040.011 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ / virūpaṃ vānaraṃ bhīmam ākhyatum upacakramuḥ // 5.040.012 aśokavanikā madhye rājan bhīmavapuḥ kapiḥ / sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ // 5.040.013 na ca taṃ jānakī sītā hariṃ hariṇalocaṇā / asmābhir bahudhā pṛṣṭā nivedayitum icchati // 5.040.014 vāsavasya bhaved dūto dūto vaiśravaṇasya vā / preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā // 5.040.015 tena tvadbhūtarūpeṇa yat tat tava manoharam / nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam // 5.040.016 na tatra kaś cid uddeśo yas tena na vināśitaḥ / yatra sā jānakī sītā sa tena na vināśitaḥ // 5.040.017 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate / atha vā kaḥ śramas tasya saiva tenābhirakṣitā // 5.040.018 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā / pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ // 5.040.019 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi / sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam // 5.040.020 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara / kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ // 5.040.021 rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ / hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ // 5.040.022 ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān / vyādideśa mahātejā nigrahārthaṃ hanūmataḥ // 5.040.023 teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām / niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ // 5.040.024 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ / yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ // 5.040.025 te kapiṃ taṃ samāsādya toraṇastham avasthitam / abhipetur mahāvegāḥ pataṅgā iva pāvakam // 5.040.026 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ / ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ // 5.040.027 hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ / kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam // 5.040.028 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ / dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam // 5.040.029 svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim / citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ // 5.040.030 sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ / āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam // 5.040.031 sa taṃ parigham ādāya jaghāna rajanīcarān // 5.040.032 sa pannagam ivādāya sphurantaṃ vinatāsutaḥ / vicacārāmbare vīraḥ parigṛhya ca mārutiḥ // 5.040.033 sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ / yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ // 5.040.034 tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ / nihatān kiṃkarān sarvān rāvaṇāya nyavedayan // 5.040.035 sa rākṣasānāṃ nihataṃ mahābalaṃ ; niśamya rājā parivṛttalocanaḥ / samādideśāpratimaṃ parākrame ; prahastaputraṃ samare sudurjayam // 5.040.036 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ / vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ // 5.041.001.1 tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham // 5.041.001.2 iti saṃcintya hanumān manasā darśayan balam / caityaprāsādam āplutya meruśṛṅgam ivonnatam // 5.041.002.1 āruroha hariśreṣṭho hanūmān mārutātmajaḥ // 5.041.002.2 saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam / hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat // 5.041.003 sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ / dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan // 5.041.004 tasyāsphoṭitaśabdena mahatā śrotraghātinā / petur vihaṃgā gaganād uccaiś cedam aghoṣayat // 5.041.005 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ / rājā jayati sugrīvo rāghaveṇābhipālitaḥ // 5.041.006 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ / hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ // 5.041.007 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet / śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ // 5.041.008 ardayitvā purīṃ laṅkām abhivādya ca maithilīm / samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām // 5.041.009 evam uktvā vimānasthaś caityasthān haripuṃgavaḥ / nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam // 5.041.010 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ / gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān // 5.041.011.1 visṛjanto mahākṣayā mārutiṃ paryavārayan // 5.041.011.2 āvarta iva gaṅgāyās toyasya vipulo mahān / parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ // 5.041.012 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ // 5.041.013 prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam / utpāṭayitvā vegena hanūmān mārutātmajaḥ // 5.041.014.1 tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ // 5.041.014.2 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān / antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt // 5.041.015 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām / balināṃ vānarendrāṇāṃ sugrīvavaśavartinām // 5.041.016 śataiḥ śatasahasraiś ca koṭībhir ayutair api / āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ // 5.041.017 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ / yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā // 5.041.018 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī / jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ // 5.042.001 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ / mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ // 5.042.002 dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam / visphārayāṇo vegena vajrāśanisamasvanam // 5.042.003 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ / pradiśaś ca nabhaś caiva sahasā samapūryata // 5.042.004 rathena kharayuktena tam āgatam udīkṣya saḥ / hanūmān vegasaṃpanno jaharṣa ca nanāda ca // 5.042.005 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim / jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ // 5.042.006 ardhacandreṇa vadane śirasy ekena karṇinā / bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram // 5.042.007 tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham / śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā // 5.042.008 cukopa bāṇābhihato rākṣasasya mahākapiḥ / tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām // 5.042.009 tarasā tāṃ samutpāṭya cikṣepa balavad balī / tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ // 5.042.010 vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ / sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān // 5.042.011 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam / cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ // 5.042.012 sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje / urasy ekena bāṇena daśabhis tu stanāntare // 5.042.013 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ / tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ // 5.042.014 ativego 'tivegena bhrāmayitvā balotkaṭaḥ / parighaṃ pātayām āsa jambumāler mahorasi // 5.042.015 tasya caiva śiro nāsti na bāhū na ca jānunī / na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ // 5.042.016 sa hatas tarasā tena jambumālī mahārathaḥ / papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ // 5.042.017 jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān / cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ // 5.042.018 sa roṣasaṃvartitatāmralocanaḥ ; prahastaputre nihate mahābale / amātyaputrān ativīryavikramān ; samādideśāśu niśācareśvaraḥ // 5.042.019 tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ / niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ // 5.043.001 mahābalaparīvārā dhanuṣmanto mahābalāḥ / kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ // 5.043.002 hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ / toyadasvananirghoṣair vājiyuktair mahārathaiḥ // 5.043.003 taptakāñcanacitrāṇi cāpāny amitavikramāḥ / visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ // 5.043.004 jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān / babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ // 5.043.005 te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ / abhipetur hanūmantaṃ toraṇastham avasthitam // 5.043.006 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ / vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ // 5.043.007 avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ / abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ // 5.043.008 sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ / rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare // 5.043.009 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate / dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare // 5.043.010 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm / cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān // 5.043.011 talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ / muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat // 5.043.012 pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ / ke cit tasyaiva nādena tatraiva patitā bhuvi // 5.043.013 tatas teṣv avapanneṣu bhūmau nipatiteṣu ca / tat sainyam agamat sarvaṃ diśo daśabhayārditam // 5.043.014 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ / bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ // 5.043.015 sa tān pravṛddhān vinihatya rākṣasān ; mahābalaś caṇḍaparākramaḥ kapiḥ / yuyutsur anyaiḥ punar eva rākṣasais ; tad eva vīro 'bhijagāma toraṇam // 5.043.016 hatān mantrisutān buddhvā vānareṇa mahātmanā / rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām // 5.044.001 sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ / praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān // 5.044.002 saṃdideśa daśagrīvo vīrān nayaviśāradān / hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi // 5.044.003 yāta senāgragāḥ sarve mahābalaparigrahāḥ / savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti // 5.044.004 yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam / karma cāpi samādheyaṃ deśakālavirodhitam // 5.044.005 na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan / sarvathā tan mahad bhūtaṃ mahābalaparigraham // 5.044.006.1 bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt // 5.044.006.2 sanāgayakṣagandharvā devāsuramaharṣayaḥ / yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ // 5.044.007 tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ / tad eva nātra saṃdehaḥ prasahya parigṛhyatām // 5.044.008 nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ / dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ // 5.044.009 vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ / nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ // 5.044.010 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ / na matir na balotsāho na rūpaparikalpanam // 5.044.011 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam / prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ // 5.044.012 kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ / bhavatām agrataḥ sthātuṃ na paryāptā raṇājire // 5.044.013 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe / ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā // 5.044.014 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ / samutpetur mahāvegā hutāśasamatejasaḥ // 5.044.015 rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ / śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ // 5.044.016 tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim / raśmimantam ivodyantaṃ svatejoraśmimālinam // 5.044.017 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam / mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam // 5.044.018 taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ / tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ // 5.044.019 tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ / śirasty utpalapatrābhā durdhareṇa nipātitāḥ // 5.044.020 sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ / utpapāta nadan vyomni diśo daśa vinādayan // 5.044.021 tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ / kirañ śaraśatair naikair abhipede mahābalaḥ // 5.044.022 sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam / vṛṣṭimantaṃ payodānte payodam iva mārutaḥ // 5.044.023 ardyamānas tatas tena durdhareṇānilātmajaḥ / cakāra ninadaṃ bhūyo vyavardhata ca vegavān // 5.044.024 sa dūraṃ sahasotpatya durdharasya rathe hariḥ / nipapāta mahāvego vidyudrāśir girāv iva // 5.044.025 tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram / vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ // 5.044.026 taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi / saṃjātaroṣau durdharṣāv utpetatur ariṃdamau // 5.044.027 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare / mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ // 5.044.028 tayor vegavator vegaṃ vinihatya mahābalaḥ / nipapāta punar bhūmau suparṇasamavikramaḥ // 5.044.029 sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ / tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ // 5.044.030 tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā / abhipede mahāvegaḥ prasahya praghaso harim // 5.044.031 bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān / ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau // 5.044.032 paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat / bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam // 5.044.033 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ / abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ // 5.044.034 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam / jaghāna hanumān vīro rākṣasau kapikuñjaraḥ // 5.044.035 tatas teṣv avasanneṣu senāpatiṣu pañcasu / balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ // 5.044.036 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān / sa kapir nāśayām āsa sahasrākṣa ivāsurān // 5.044.037 hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ / hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ // 5.044.038 tataḥ kapis tān dhvajinīpatīn raṇe ; nihatya vīrān sabalān savāhanān / tad eva vīraḥ parigṛhya toraṇaṃ ; kṛtakṣaṇaḥ kāla iva prajākṣaye // 5.044.039 senāpatīn pañca sa tu pramāpitān ; hanūmatā sānucarān savāhanān / samīkṣya rājā samaroddhatonmukhaṃ ; kumāram akṣaṃ prasamaikṣatākṣatam // 5.045.001 sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ ; pratāpavān kāñcanacitrakārmukaḥ / samutpapātātha sadasy udīrito ; dvijātimukhyair haviṣeva pāvakaḥ // 5.045.002 tato mahad bāladivākaraprabhaṃ ; prataptajāmbūnadajālasaṃtatam / rathāṃ samāsthāya yayau sa vīryavān ; mahāhariṃ taṃ prati nairṛtarṣabhaḥ // 5.045.003 tatas tapaḥsaṃgrahasaṃcayārjitaṃ ; prataptajāmbūnadajālaśobhitam / patākinaṃ ratnavibhūṣitadhvajaṃ ; manojavāṣṭāśvavaraiḥ suyojitam // 5.045.004 surāsurādhṛṣyam asaṃgacāriṇaṃ ; raviprabhaṃ vyomacaraṃ samāhitam / satūṇam aṣṭāsinibaddhabandhuraṃ ; yathākramāveśitaśaktitomaram // 5.045.005 virājamānaṃ pratipūrṇavastunā ; sahemadāmnā śaśisūryavarvasā / divākarābhaṃ ratham āsthitas tataḥ ; sa nirjagāmāmaratulyavikramaḥ // 5.045.006 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ ; turaṃgamataṅgamahārathasvanaiḥ / balaiḥ sametaiḥ sa hi toraṇasthitaṃ ; samartham āsīnam upāgamat kapim // 5.045.007 sa taṃ samāsādya hariṃ harīkṣaṇo ; yugāntakālāgnim iva prajākṣaye / avasthitaṃ vismitajātasaṃbhramaḥ ; samaikṣatākṣo bahumānacakṣuṣā // 5.045.008 sa tasya vegaṃ ca kaper mahātmanaḥ ; parākramaṃ cāriṣu pārhtivātmajaḥ / vicārayan khaṃ ca balaṃ mahābalo ; himakṣaye sūrya ivābhivardhate // 5.045.009 sa jātamanyuḥ prasamīkṣya vikramaṃ ; sthiraḥ sthitaḥ saṃyati durnivāraṇam / samāhitātmā hanumantam āhave ; pracodayām āsa śarais tribhiḥ śitaiḥ // 5.045.010 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ ; jitaśramaṃ śatruparājayor jitam / avaikṣatākṣaḥ samudīrṇamānasaḥ ; sabāṇapāṇiḥ pragṛhītakārmukaḥ // 5.045.011 sa hemaniṣkāṅgadacārukuṇḍalaḥ ; samāsasādāśu parākramaḥ kapim / tayor babhūvāpratimaḥ samāgamaḥ ; surāsurāṇām api saṃbhramapradaḥ // 5.045.012 rarāsa bhūmir na tatāpa bhānumān ; vavau na vāyuḥ pracacāla cācalaḥ / kapeḥ kumārasya ca vīkṣya saṃyugaṃ ; nanāda ca dyaur udadhiś ca cukṣubhe // 5.045.013 tataḥ sa vīraḥ sumukhān patatriṇaḥ ; suvarṇapuṅkhān saviṣān ivoragān / samādhisaṃyogavimokṣatattvavic ; charān atha trīn kapimūrdhny apātayat // 5.045.014 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ ; kṣarann asṛgdigdhavivṛttalocanaḥ / navoditādityanibhaḥ śarāṃśumān ; vyarājatāditya ivāṃśumālikaḥ // 5.045.015 tataḥ sa piṅgādhipamantrisattamaḥ ; samīkṣya taṃ rājavarātmajaṃ raṇe / udagracitrāyudhacitrakārmukaṃ ; jaharṣa cāpūryata cāhavonmukhaḥ // 5.045.016 sa mandarāgrastha ivāṃśumālī ; vivṛddhakopo balavīryasaṃyutaḥ / kumāram akṣaṃ sabalaṃ savāhanaṃ ; dadāha netrāgnimarīcibhis tadā // 5.045.017 tataḥ sa bāṇāsanaśakrakārmukaḥ ; śarapravarṣo yudhi rākṣasāmbudaḥ / śarān mumocāśu harīśvarācale ; balāhako vṛṣṭim ivācalottame // 5.045.018 tataḥ kapis taṃ raṇacaṇḍavikramaṃ ; vivṛddhatejobalavīryasāyakam / kumāram akṣaṃ prasamīkṣya saṃyuge ; nanāda harṣād ghanatulyavikramaḥ // 5.045.019 sa bālabhāvād yudhi vīryadarpitaḥ ; pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ / samāsasādāpratimaṃ raṇe kapiṃ ; gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ // 5.045.020 sa tena bāṇaiḥ prasabhaṃ nipātitaiś ; cakāra nādaṃ ghananādaniḥsvanaḥ / samutpapātāśu nabhaḥ sa mārutir ; bhujoruvikṣepaṇa ghoradarśanaḥ // 5.045.021 samutpatantaṃ samabhidravad balī ; sa rākṣasānāṃ pravaraḥ pratāpavān / rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ ; payodharaḥ śailam ivāśmavṛṣṭibhiḥ // 5.045.022 sa tāñ śarāṃs tasya vimokṣayan kapiś ; cacāra vīraḥ pathi vāyusevite / śarāntare mārutavad viniṣpatan ; manojavaḥ saṃyati caṇḍavikramaḥ // 5.045.023 tam āttabāṇāsanam āhavonmukhaṃ ; kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ / avaikṣatākṣaṃ bahumānacakṣuṣā ; jagāma cintāṃ ca sa mārutātmajaḥ // 5.045.024 tataḥ śarair bhinnabhujāntaraḥ kapiḥ ; kumāravaryeṇa mahātmanā nadan / mahābhujaḥ karmaviśeṣatattvavid ; vicintayām āsa raṇe parākramam // 5.045.025 abālavad bāladivākaraprabhaḥ ; karoty ayaṃ karma mahan mahābalaḥ / na cāsya sarvāhavakarmaśobhinaḥ ; pramāpaṇe me matir atra jāyate // 5.045.026 ayaṃ mahātmā ca mahāṃś ca vīryataḥ ; samāhitaś cātisahaś ca saṃyuge / asaṃśayaṃ karmaguṇodayād ayaṃ ; sanāgayakṣair munibhiś ca pūjitaḥ // 5.045.027 parākramotsāhavivṛddhamānasaḥ ; samīkṣate māṃ pramukhāgataḥ sthitaḥ / parākramo hy asya manāṃsi kampayet ; surāsurāṇām api śīghrakāriṇaḥ // 5.045.028 na khalv ayaṃ nābhibhaved upekṣitaḥ ; parākramo hy asya raṇe vivardhate / pramāpaṇaṃ tv eva mamāsya rocate ; na vardhamāno 'gnir upekṣituṃ kṣamaḥ // 5.045.029 iti pravegaṃ tu parasya tarkayan ; svakarmayogaṃ ca vidhāya vīryavān / cakāra vegaṃ tu mahābalas tadā ; matiṃ ca cakre 'sya vadhe mahākapiḥ // 5.045.030 sa tasya tān aṣṭahayān mahājavān ; samāhitān bhārasahān vivartane / jaghāna vīraḥ pathi vāyusevite ; talaprahālaiḥ pavanātmajaḥ kapiḥ // 5.045.031 tatas talenābhihato mahārathaḥ ; sa tasya piṅgādhipamantrinirjitaḥ / sa bhagnanīḍaḥ parimuktakūbaraḥ ; papāta bhūmau hatavājir ambarāt // 5.045.032 sa taṃ parityajya mahāratho rathaṃ ; sakārmukaḥ khaḍgadharaḥ kham utpatat / tapo'bhiyogād ṛṣir ugravīryavān ; vihāya dehaṃ marutām ivālayam // 5.045.033 tataḥ kapis taṃ vicarantam ambare ; patatrirājānilasiddhasevite / sametya taṃ mārutavegavikramaḥ ; krameṇa jagrāha ca pādayor dṛḍham // 5.045.034 sa taṃ samāvidhya sahasraśaḥ kapir ; mahoragaṃ gṛhya ivāṇḍajeśvaraḥ / mumoca vegāt pitṛtulyavikramo ; mahītale saṃyati vānarottamaḥ // 5.045.035 sa bhagnabāhūrukaṭīśiro dharaḥ ; kṣarann asṛn nirmathitāsthilocanaḥ / sa bhinnasaṃdhiḥ pravikīrṇabandhano ; hataḥ kṣitau vāyusutena rākṣasaḥ // 5.045.036 mahākapir bhūmitale nipīḍya taṃ ; cakāra rakṣo'dhipater mahad bhayam // 5.045.037 maharṣibhiś cakracarair mahāvrataiḥ ; sametya bhūtaiś ca sayakṣapannagaiḥ / suraiś ca sendrair bhṛśajātavismayair ; hate kumāre sa kapir nirīkṣitaḥ // 5.045.038 nihatya taṃ vajrasutopamaprabhaṃ ; kumāram akṣaṃ kṣatajopamekṣaṇam / tad eva vīro 'bhijagāma toraṇaṃ ; kṛtakṣaṇaḥ kāla iva prajākṣaye // 5.045.039 tatas tu rakṣo'dhipatir mahātmā ; hanūmatākṣe nihate kumāre / manaḥ samādhāya tadendrakalpaṃ ; samādideśendrajitaṃ sa roṣāt // 5.046.001 tvam astravic chastrabhṛtāṃ variṣṭhaḥ ; surāsurāṇām api śokadātā / sureṣu sendreṣu ca dṛṣṭakarmā ; pitāmahārādhanasaṃcitāstraḥ // 5.046.002 tavāstrabalam āsādya nāsurā na marudgaṇāḥ / na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ // 5.046.003 bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ / deśakālavibhāgajñas tvam eva matisattamaḥ // 5.046.004 na te 'sty aśakyaṃ samareṣu karmaṇā ; na te 'sty akāryaṃ matipūrvamantraṇe / na so 'sti kaś cit triṣu saṃgraheṣu vai ; na veda yas te 'strabalaṃ balaṃ ca te // 5.046.005 mamānurūpaṃ tapaso balaṃ ca te ; parākramaś cāstrabalaṃ ca saṃyuge / na tvāṃ samāsādya raṇāvamarde ; manaḥ śramaṃ gacchati niścitārtham // 5.046.006 nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ / amātyaputrā vīrāś ca pañca senāgrayāyinaḥ // 5.046.007 sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ / na tu teṣv eva me sāro yas tvayy ariniṣūdana // 5.046.008 idaṃ hi dṛṣṭvā matiman mahad balaṃ ; kapeḥ prabhāvaṃ ca parākramaṃ ca / tvam ātmanaś cāpi samīkṣya sāraṃ ; kuruṣva vegaṃ svabalānurūpam // 5.046.009 balāvamardas tvayi saṃnikṛṣṭe ; yathā gate śāmyati śāntaśatrau / tathā samīkṣyātmabalaṃ paraṃ ca ; samārabhasvāstravidāṃ variṣṭha // 5.046.010 na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham / iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā // 5.046.011 nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama / avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe // 5.046.012 tataḥ pitus tad vacanaṃ niśamya ; pradakṣiṇaṃ dakṣasutaprabhāvaḥ / cakāra bhartāram adīnasattvo ; raṇāya vīraḥ pratipannabuddhiḥ // 5.046.013 tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ / yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata // 5.046.014 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ / nirjagāma mahātejāḥ samudra iva parvasu // 5.046.015 sa pakṣi rājopamatulyavegair ; vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ / rathaṃ samāyuktam asaṃgavegaṃ ; samārurohendrajid indrakalpaḥ // 5.046.016 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ / rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat // 5.046.017 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca / niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat // 5.046.018 sumahac cāpam ādāya śitaśalyāṃś ca sāyakān / hanūmantam abhipretya jagāma raṇapaṇḍitaḥ // 5.046.019 tasmiṃs tataḥ saṃyati jātaharṣe ; raṇāya nirgacchati bāṇapāṇau / diśaś ca sarvāḥ kaluṣā babhūvur ; mṛgāś ca raudrā bahudhā vineduḥ // 5.046.020 samāgatās tatra tu nāgayakṣā ; maharṣayaś cakracarāś ca siddhāḥ / nabhaḥ samāvṛtya ca pakṣisaṃghā ; vinedur uccaiḥ paramaprahṛṣṭāḥ // 5.046.021 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ / vinanāda mahānādaṃ vyavardhata ca vegavān // 5.046.022 indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ / dhanur visphārayām āsa taḍidūrjitaniḥsvanam // 5.046.023 tataḥ sametāv atitīkṣṇavegau ; mahābalau tau raṇanirviśaṅkau / kapiś ca rakṣo'dhipateś ca putraḥ ; surāsurendrāv iva baddhavairau // 5.046.024 sa tasya vīrasya mahārathasyā ; dhanuṣmataḥ saṃyati saṃmatasya / śarapravegaṃ vyahanat pravṛddhaś ; cacāra mārge pitur aprameyaḥ // 5.046.025 tataḥ śarān āyatatīkṣṇaśalyān ; supatriṇaḥ kāñcanacitrapuṅkhān / mumoca vīraḥ paravīrahantā ; susaṃtatān vajranipātavegān // 5.046.026 sa tasya tat syandananiḥsvanaṃ ca ; mṛdaṅgabherīpaṭahasvanaṃ ca / vikṛṣyamāṇasya ca kārmukasya ; niśamya ghoṣaṃ punar utpapāta // 5.046.027 śarāṇām antareṣv āśu vyavartata mahākapiḥ / haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham // 5.046.028 śarāṇām agratas tasya punaḥ samabhivartata / prasārya hastau hanumān utpapātānilātmajaḥ // 5.046.029 tāv ubhau vegasaṃpannau raṇakarmaviśāradau / sarvabhūtamanogrāhi cakratur yuddham uttamam // 5.046.030 hanūmato veda na rākṣaso 'ntaraṃ ; na mārutis tasya mahātmano 'ntaram / parasparaṃ nirviṣahau babhūvatuḥ ; sametya tau devasamānavikramau // 5.046.031 tatas tu lakṣye sa vihanyamāne ; śareṣu mogheṣu ca saṃpatatsu / jagāma cintāṃ mahatīṃ mahātmā ; samādhisaṃyogasamāhitātmā // 5.046.032 tato matiṃ rākṣasarājasūnuś ; cakāra tasmin harivīramukhye / avadhyatāṃ tasya kapeḥ samīkṣya ; kathaṃ nigacched iti nigrahārtham // 5.046.033 tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ / saṃdadhe sumahātejās taṃ haripravaraṃ prati // 5.046.034 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit / nijagrāha mahābāhur mārutātmajam indrajit // 5.046.035 tena baddhas tato 'streṇa rākṣasena sa vānaraḥ / abhavan nirviceṣṭaś ca papāta ca mahītale // 5.046.036 tato 'tha buddhvā sa tadāstrabandhaṃ ; prabhoḥ prabhāvād vigatālpavegaḥ / pitāmahānugraham ātmanaś ca ; vicintayām āsa haripravīraḥ // 5.046.037 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam / hanūmāṃś cintayām āsa varadānaṃ pitāmahāt // 5.046.038 na me 'strabandhasya ca śaktir asti ; vimokṣaṇe lokaguroḥ prabhāvāt / ity evam evaṃvihito 'strabandho ; mayātmayoner anuvartitavyaḥ // 5.046.039 sa vīryam astrasya kapir vicārya ; pitāmahānugraham ātmanaś ca / vimokṣaśaktiṃ paricintayitvā ; pitāmahājñām anuvartate sma // 5.046.040 astreṇāpi hi baddhasya bhayaṃ mama na jāyate / pitāmahamahendrābhyāṃ rakṣitasyānilena ca // 5.046.041 grahaṇe cāpi rakṣobhir mahan me guṇadarśanam / rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare // 5.046.042 sa niścitārthaḥ paravīrahantā ; samīkṣya karī vinivṛttaceṣṭaḥ / paraiḥ prasahyābhigatair nigṛhya ; nanāda tais taiḥ paribhartsyamānaḥ // 5.046.043 tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam / babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ // 5.046.044 sa rocayām āsa paraiś ca bandhanaṃ ; prasahya vīrair abhinigrahaṃ ca / kautūhalān māṃ yadi rākṣasendro ; draṣṭuṃ vyavasyed iti niścitārthaḥ // 5.046.045 sa baddhas tena valkena vimukto 'streṇa vīryavān / astrabandhaḥ sa cānyaṃ hi na bandham anuvartate // 5.046.046 athendrajit taṃ drumacīrabandhaṃ ; vicārya vīraḥ kapisattamaṃ tam / vimuktam astreṇa jagāma cintām ; anyena baddho hy anuvartate 'stram // 5.046.047 aho mahat karma kṛtaṃ nirarthakaṃ ; na rākṣasair mantragatir vimṛṣṭā / punaś ca nāstre vihate 'stram anyat ; pravartate saṃśayitāḥ sma sarve // 5.046.048 astreṇa hanumān mukto nātmānam avabudhyate / kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ // 5.046.049 hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ / samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ // 5.046.050 athendrajit taṃ prasamīkṣya muktam ; astreṇa baddhaṃ drumacīrasūtraiḥ / vyadarśayat tatra mahābalaṃ taṃ ; haripravīraṃ sagaṇāya rājñe // 5.046.051 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam / rākṣasā rākṣasendrāya rāvaṇāya nyavedayan // 5.046.052 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ / iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ // 5.046.053 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare / rākṣasās tatra saṃkruddhāḥ parasparam athābruvan // 5.046.054 atītya mārgaṃ sahasā mahātmā ; sa tatra rakṣo'dhipapādamūle / dadarśa rājñaḥ paricāravṛddhān ; gṛhaṃ mahāratnavibhūṣitaṃ ca // 5.046.055 sa dadarśa mahātejā rāvaṇaḥ kapisattamam / rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ // 5.046.056 rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ / tejobalasamāyuktaṃ tapantam iva bhāskaram // 5.046.057 sa roṣasaṃvartitatāmradṛṣṭir ; daśānanas taṃ kapim anvavekṣya / athopaviṣṭān kulaśīlavṛddhān ; samādiśat taṃ prati mantramukhyān // 5.046.058 yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ ; kāryārtham arthasya ca mūlam ādau / nivedayām āsa harīśvarasya ; dūtaḥ sakāśād aham āgato 'smi // 5.046.059 tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ / hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata // 5.047.001 bhājamānaṃ mahārheṇa kāñcanena virājatā / muktājālāvṛtenātha mukuṭena mahādyutim // 5.047.002 vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ / haimair ābharaṇaiś citrair manaseva prakalpitaiḥ // 5.047.003 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam / svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ // 5.047.004 vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ / dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ // 5.047.005 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ / nānāvyālasamākīrṇaiḥ śikharair iva mandaram // 5.047.006 nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā / pūrṇacandrābhavaktreṇa sabalākam ivāmbudam // 5.047.007 bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ / bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ // 5.047.008 mahati sphāṭike citre ratnasaṃyogasaṃskṛte / uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane // 5.047.009 alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ / vālavyajanahastābhir ārāt samupasevitam // 5.047.010 durdhareṇa prahastena mahāpārśvena rakṣasā / mantribhir mantratattvajñair nikumbhena ca mantriṇā // 5.047.011 upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ / kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ // 5.047.012 mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ / anvāsyamānaṃ sacivaiḥ surair iva sureśvaram // 5.047.013 apaśyad rākṣasapatiṃ hanūmān atitejasaṃ / viṣṭhitaṃ meruśikhare satoyam iva toyadam // 5.047.014 sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ / vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata // 5.047.015 bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram / manasā cintayām āsa tejasā tasya mohitaḥ // 5.047.016 aho rūpam aho dhairyam aho sattvam aho dyutiḥ / aho rākṣasarājasya sarvalakṣaṇayuktatā // 5.047.017 yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ / syād ayaṃ suralokasya saśakrasyāpi rakṣitā // 5.047.018 tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ / ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat // 5.047.019 iti cintāṃ bahuvidhām akaron matimān kapiḥ / dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ // 5.047.020 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam / roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ // 5.048.001 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam / kālayuktam uvācedaṃ vaco vipulam arthavat // 5.048.002 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam / vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane // 5.048.003 rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt / samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape // 5.048.004 yadi tāvat tvam indreṇa preṣito rāvaṇālayam / tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase // 5.048.005 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca / cārurūpam idaṃ kṛtvā yamasya varuṇasya ca // 5.048.006 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā / na hi te vānaraṃ tejo rūpamātraṃ tu vānaram // 5.048.007 tattvataḥ kathayasvādya tato vānara mokṣyase / anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam // 5.048.008 atha vā yannimittas te praveśo rāvaṇālaye // 5.048.009 evam ukto harivaras tadā rakṣogaṇeśvaram / abravīn nāsmi śakrasya yamasya varuṇasya vā // 5.048.010 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ / jātir eva mama tv eṣā vānaro 'ham ihāgataḥ // 5.048.011 darśane rākṣasendrasya durlabhe tad idaṃ mayā / vanaṃ rākṣasarājasya darśanārthe vināśitam // 5.048.012 tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ / rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe // 5.048.013 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api / pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ // 5.048.014 rājānaṃ draṣṭukāmena mayāstram anuvartitam / vimukto aham astreṇa rākṣasais tv atipīḍitaḥ // 5.048.015 dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ / śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho // 5.048.016 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ / vākyam arthavad avyagras tam uvāca daśānanam // 5.049.001 ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam / rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt // 5.049.002 bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ / dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam // 5.049.003 rājā daśaratho nāma rathakuñjaravājimān / piteva bandhur lokasya sureśvarasamadyutiḥ // 5.049.004 jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ / pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam // 5.049.005 lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā / rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ // 5.049.006 tasya bhāryā vane naṣṭā sītā patim anuvratā / vaidehasya sutā rājño janakasya mahātmanaḥ // 5.049.007 sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ / ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ // 5.049.008 tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam / sugrīvasyāpi rāmeṇa harirājyaṃ niveditam // 5.049.009 tatas tena mṛdhe hatvā rājaputreṇa vālinam / sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ // 5.049.010 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ / harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ // 5.049.011 tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca / dikṣu sarvāsu mārgante adhaś copari cāmbare // 5.049.012 vainateya samāḥ ke cit ke cit tatrānilopamāḥ / asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ // 5.049.013 ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ / sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam // 5.049.014.1 samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ // 5.049.014.2 tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ / paradārān mahāprājña noparoddhuṃ tvam arhasi // 5.049.015 na hi dharmaviruddheṣu bahv apāyeṣu karmasu / mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ // 5.049.016 kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām / śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api // 5.049.017 na cāpi triṣu lokeṣu rājan vidyeta kaś cana / rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt // 5.049.018 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca / manyasva naradevāya jānakī pratidīyatām // 5.049.019 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham / uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ // 5.049.020 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā / gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm // 5.049.021 neyaṃ jarayituṃ śakyā sāsurair amarair api / viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā // 5.049.022 tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ / na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ // 5.049.023 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati / ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān // 5.049.024 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ / na rākṣaso na gandharvo na yakṣo na ca pannagaḥ // 5.049.025 mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ / tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi // 5.049.026 na tu dharmopasaṃhāram adharmaphalasaṃhitam / tad eva phalam anveti dharmaś cādharmanāśanaḥ // 5.049.027 prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ / phalam asyāpy adharmasya kṣipram eva prapatsyase // 5.049.028 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā / rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ // 5.049.029 kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām / laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ // 5.049.030 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau / utsādanam amitrāṇāṃ sītā yais tu pradharṣitā // 5.049.031 apakurvan hi rāmasya sākṣād api puraṃdaraḥ / na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ // 5.049.032 yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe / kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm // 5.049.033 tad alaṃ kālapāśena sītā vigraharūpiṇā / svayaṃ skandhāvasaktena kṣamam ātmani cintyatām // 5.049.034 sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām / dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām // 5.049.035 sa sauṣṭhavopetam adīnavādinaḥ ; kaper niśamyāpratimo 'priyaṃ vacaḥ / daśānanaḥ kopavivṛttalocanaḥ ; samādiśat tasya vadhaṃ mahākapeḥ // 5.049.036 tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ / ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ // 5.050.001 vadhe tasya samājñapte rāvaṇena durātmanā / niveditavato dautyaṃ nānumene vibhīṣaṇaḥ // 5.050.002 taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam / viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ // 5.050.003 niścitārthas tataḥ sāmnāpūjya śatrujidagrajam / uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ // 5.050.004 rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam / tava cāsadṛśaṃ vīra kaper asya pramāpaṇam // 5.050.005 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ ; kṛtaṃ hy anenāpriyam aprameyam / na dūtavadhyāṃ pravadanti santo ; dūtasya dṛṣṭā bahavo hi daṇḍāḥ // 5.050.006 vairūpyām aṅgeṣu kaśābhighāto ; mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ / etān hi dūte pravadanti daṇḍān ; vadhas tu dūtasya na naḥ śruto 'pi // 5.050.007 kathaṃ ca dharmārthavinītabuddhiḥ ; parāvarapratyayaniścitārthaḥ / bhavadvidhaḥ kopavaśe hi tiṣṭhet ; kopaṃ niyacchanti hi sattvavantaḥ // 5.050.008 na dharmavāde na ca lokavṛtte ; na śāstrabuddhigrahaṇeṣu vāpi / vidyeta kaś cit tava vīratulyas ; tvaṃ hy uttamaḥ sarvasurāsurāṇām // 5.050.009 na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam / teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ // 5.050.010 sādhur vā yadi vāsādhur parair eṣa samarpitaḥ / bruvan parārthaṃ paravān na dūto vadham arhati // 5.050.011 api cāsmin hate rājan nānyaṃ paśyāmi khecaram / iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ // 5.050.012 tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya / bhavān sendreṣu deveṣu yatnam āsthātum arhati // 5.050.013 asmin vinaṣṭe na hi dūtam anyaṃ ; paśyāmi yas tau nararājaputrau / yuddhāya yuddhapriyadurvinītāv ; udyojayed dīrghapathāvaruddhau // 5.050.014 parākramotsāhamanasvināṃ ca ; surāsurāṇām api durjayena / tvayā manonandana nairṛtānāṃ ; yuddhāyatir nāśayituṃ na yuktā // 5.050.015 hitāś ca śūrāś ca samāhitāś ca ; kuleṣu jātāś ca mahāguṇeṣu / manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ ; koṭyagraśaste subhṛtāś ca yodhāḥ // 5.050.016 tad ekadeśena balasya tāvat ; ke cit tavādeśakṛto 'payāntu / tau rājaputrau vinigṛhya mūḍhau ; pareṣu te bhāvayituṃ prabhāvam // 5.050.017 tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ / deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt // 5.051.001 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā / avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ // 5.051.002 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam / tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu // 5.051.003 tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam / samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ // 5.051.004 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram / lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām // 5.051.005 tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ / veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ // 5.051.006 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ / śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ // 5.051.007 tailena pariṣicyātha te 'gniṃ tatrāvapātayan // 5.051.008 lāṅgūlena pradīptena rākṣasāṃs tān apātayat / roṣāmarṣaparītātmā bālasūryasamānanaḥ // 5.051.009 sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ / nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim // 5.051.010 kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ / chittvā pāśān samutpatya hanyām aham imān punaḥ // 5.051.011 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi / kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam // 5.051.012 laṅkā carayitavyā me punar eva bhaved iti / rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ // 5.051.013.1 avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye // 5.051.013.2 kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca / pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ // 5.051.014 tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim / parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram // 5.051.015 śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ / rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm // 5.051.016 hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm / athāpaśyad vimānāni vicitrāṇi mahākapiḥ // 5.051.017 saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān / rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca // 5.051.018 catvareṣu catuṣkeṣu rājamārge tathaiva ca / ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ // 5.051.019 dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ / rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam // 5.051.020 yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ / lāṅgūlena pradīptena sa eṣa pariṇīyate // 5.051.021 śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam / vaidehī śokasaṃtaptā hutāśanam upāgamat // 5.051.022 maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ / upatasthe viśālākṣī prayatā havyavāhanam // 5.051.023 yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ / yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ // 5.051.024 yadi kaś cid anukrośas tasya mayy asti dhīmataḥ / yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ // 5.051.025 yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām / sa vijānāti dharmātmā śīto bhava hanūmataḥ // 5.051.026 yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ / asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ // 5.051.027 tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ / jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ // 5.051.028 dahyamāne ca lāṅgūle cintayām āsa vānaraḥ / pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ // 5.051.029 dṛśyate ca mahājvālaḥ karoti ca na me rujam / śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ // 5.051.030 atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā / rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau // 5.051.031 yadi tāvat samudrasya mainākasya ca dhīmatha / rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati // 5.051.032 sītāyāś cānṛśaṃsyena tejasā rāghavasya ca / pituś ca mama sakhyena na māṃ dahati pāvakaḥ // 5.051.033 bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ / utpapātātha vegena nanāda ca mahākapiḥ // 5.051.034 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam / vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ // 5.051.035 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān / hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat // 5.051.036 vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ / vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam // 5.051.037 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam / rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ // 5.051.038 sa tān nihatvā raṇacaṇḍavikramaḥ ; samīkṣamāṇaḥ punar eva laṅkām / pradīptalāṅgūlakṛtārcimālī ; prakāśatāditya ivāṃśumālī // 5.051.039 vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ / vardhamānasamutsāhaḥ kāryaśeṣam acintayat // 5.052.001 kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam / yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet // 5.052.002 vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ / balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam // 5.052.003 durge vināśite karma bhavet sukhapariśramam / alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ // 5.052.004 yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ / asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ // 5.052.005 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ / bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ // 5.052.006 mumoca hanumān agniṃ kālānalaśikhopamam // 5.052.007 śvasanena ca saṃyogād ativego mahābalaḥ / kālāgnir iva jajvāla prāvardhata hutāśanaḥ // 5.052.008 pradīptam agniṃ pavanas teṣu veśmasu cārayat // 5.052.009 tāni kāñcanajālāni muktāmaṇimayāni ca / bhavanāny avaśīryanta ratnavanti mahānti ca // 5.052.010 tāni bhagnavimānāni nipetur vasudhātale / bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye // 5.052.011 vajravidrumavaidūryamuktārajatasaṃhitān / vicitrān bhavanād dhātūn syandamānān dadarśa saḥ // 5.052.012 nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā / hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati // 5.052.013 hutāśanajvālasamāvṛtā sā ; hatapravīrā parivṛttayodhā / hanūmātaḥ krodhabalābhibhūtā ; babhūva śāpopahateva laṅkā // 5.052.014 sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ ; samujjvalaj jvālahutāśanāṅkitām / dadarśa laṅkāṃ hanumān mahāmanāḥ ; svayambhukopopahatām ivāvanim // 5.052.015 sa rākṣasāṃs tān subahūṃś ca hatvā ; vanaṃ ca bhaṅktvā bahupādapaṃ tat / visṛjya rakṣo bhavaneṣu cāgniṃ ; jagāma rāmaṃ manasā mahātmā // 5.052.016 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ / nirvāpayām āsa tadā samudre harisattamaḥ // 5.052.017 saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm / avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ // 5.053.001 tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata / laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā // 5.053.002 dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam / nirundhanti mahātmāno dīptam agnim ivāmbhasā // 5.053.003 yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī / dagdhā tena mayā bhartur hataṃ kāryam ajānatā // 5.053.004 yad artham ayam ārambhas tat kāryam avasāditam / mayā hi dahatā laṅkāṃ na sītā parirakṣitā // 5.053.005 īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ / tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ // 5.053.006 vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate / laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī // 5.053.007 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt / ihaiva prāṇasaṃnyāso mamāpi hy atirocate // 5.053.008 kim agnau nipatāmy adya āhosvid vaḍavāmukhe / śarīram āho sattvānāṃ dadmi sāgaravāsinām // 5.053.009 kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ / tau vā puruṣaśārdūlau kāryasarvasvaghātinā // 5.053.010 mayā khalu tad evedaṃ roṣadoṣāt pradarśitam / prathitaṃ triṣu lokeṣu kapitam anavasthitam // 5.053.011 dhig astu rājasaṃ bhāvam anīśam anavasthitam / īśvareṇāpi yad rāgān mayā sītā na rakṣitā // 5.053.012 vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ / tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati // 5.053.013 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ / dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum // 5.053.014 ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam / bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ // 5.053.015 tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ / roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ // 5.053.016 iti cintayatas tasya nimittāny upapedire / pūram apy upalabdhāni sākṣāt punar acintayat // 5.053.017 atha vā cārusarvāṅgī rakṣitā svena tejasā / na naśiṣyati kalyāṇī nāgnir agnau pravartate // 5.053.018 na hi dharmān manas tasya bhāryām amitatejasaḥ / svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ // 5.053.019 nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca / yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ // 5.053.020 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā / rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati // 5.053.021 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ / na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati // 5.053.022 tapasā satyavākyena ananyatvāc ca bhartari / api sā nirdahed agniṃ na tām agniḥ pradhakṣyati // 5.053.023 sa tathā cintayaṃs tatra devyā dharmaparigraham / śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām // 5.053.024 aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā / agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani // 5.053.025 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā / jānakī na ca dagdheti vismayo 'dbhuta eva naḥ // 5.053.026 sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ / ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ // 5.053.027 tataḥ kapiḥ prāptamanorathārthas ; tām akṣatāṃ rājasutāṃ viditvā / pratyakṣatas tāṃ punar eva dṛṣṭvā ; pratiprayāṇāya matiṃ cakāra // 5.053.028 tatas tu śiṃśapāmūle jānakīṃ paryavasthitām / abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām // 5.054.001 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ / bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata // 5.054.002 kāmam asya tvam evaikaḥ kāryasya parisādhane / paryāptaḥ paravīraghna yaśasyas te balodayaḥ // 5.054.003 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet // 5.054.004 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / bhavaty āhavaśūrasya tattvam evopapādaya // 5.054.005 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam / niśamya hanumāṃs tasyā vākyam uttaram abravīt // 5.054.006 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ / yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati // 5.054.007 evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ / gamanāya matiṃ kṛtvā vaidehīm abhyavādayat // 5.054.008 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ / āruroha giriśreṣṭham ariṣṭam arimardanaḥ // 5.054.009 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ / sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam // 5.054.010 latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam / nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam // 5.054.011 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam / maharṣiyakṣagandharvakiṃnaroragasevitam // 5.054.012 latāpādapasaṃbādhaṃ siṃhākulitakandaram / vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam // 5.054.013 tam ārurohātibalaḥ parvataṃ plavagottamaḥ / rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ // 5.054.014 tena pādatalākrāntā ramyeṣu girisānuṣu / saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ // 5.054.015 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ / dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ // 5.054.016 adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ / dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam // 5.054.017 sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ / prapede hariśārdūlo dakṣiṇād uttarāṃ diśam // 5.054.018 sa tadā pīḍitas tena kapinā parvatottamaḥ / rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam // 5.054.019.1 kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ // 5.054.019.2 tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ / nipetur bhūtale rugṇāḥ śakrāyudhahatā iva // 5.054.020 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām / siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve // 5.054.021 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā / vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt // 5.054.022 atipramāṇā balino dīptajihvā mahāviṣāḥ / nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ // 5.054.023 kiṃnaroragagandharvayakṣavidyādharās tathā / pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ // 5.054.024 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ / savṛkṣaśikharodagrāḥ praviveśa rasātalam // 5.054.025 daśayojanavistāras triṃśadyojanam ucchritaḥ / dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ // 5.054.026 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham / tiṣyaśravaṇakadambam abhraśaivalaśādvalam // 5.055.001 punarvasu mahāmīnaṃ lohitāṅgamahāgraham / airāvatamahādvīpaṃ svātīhaṃsaviloḍitam // 5.055.002 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat / bhujaṃgayakṣagandharvaprabuddhakamalotpalam // 5.055.003 grasamāna ivākāśaṃ tārādhipam ivālikhan / harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam // 5.055.004 mārutasyālayaṃ śrīmān kapir vyomacaro mahān / hanūmān meghajālāni vikarṣann iva gacchati // 5.055.005 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca / haritāruṇavarṇāni mahābhrāṇi cakāśire // 5.055.006 praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ / pracchannaś ca prakāśaś ca candramā iva lakṣyate // 5.055.007 nadan nādena mahatā meghasvanamahāsvanaḥ / ājagāma mahātejāḥ punar madhyena sāgaram // 5.055.008 parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān / jyāmukta iva nārāco mahāvego 'bhyupāgataḥ // 5.055.009 sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim / mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ // 5.055.010 niśamya nadato nādaṃ vānarās te samantataḥ / babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ // 5.055.011 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ / upāmantrya harīn sarvān idaṃ vacanam abravīt // 5.055.012 sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ / na hy asyākṛtakāryasya nāda evaṃvidho bhavet // 5.055.013 tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ / niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ // 5.055.014 te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca / prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ // 5.055.015 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ / vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ // 5.055.016 tam abhraghanasaṃkāśam āpatantaṃ mahākapim / dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā // 5.055.017 tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ / nipapāta mahendrasya śikhare pādapākule // 5.055.018 tatas te prītamanasaḥ sarve vānarapuṃgavāḥ / hanūmantaṃ mahātmānaṃ parivāryopatasthire // 5.055.019 parivārya ca te sarve parāṃ prītim upāgatāḥ / prahṛṣṭavadanāḥ sarve tam arogam upāgatam // 5.055.020 upāyanāni cādāya mūlāni ca phalāni ca / pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam // 5.055.021 vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā / hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ // 5.055.022 hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā / kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ // 5.055.023 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ / dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat // 5.055.024 niṣasāda ca hastena gṛhītvā vālinaḥ sutam / ramaṇīye vanoddeśe mahendrasya gires tadā // 5.055.025 hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān / aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā // 5.055.026 rakṣyamāṇā sughorābhī rākṣasībhir aninditā / ekaveṇīdharā bālā rāmadarśanalālasā // 5.055.027.1 upavāsapariśrāntā malinā jaṭilā kṛśā // 5.055.027.2 tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam / niśamya māruteḥ sarve muditā vānarā bhavan // 5.055.028 kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ / cakruḥ kila kilām anye pratigarjanti cāpare // 5.055.029 ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ / añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ // 5.055.030 apare tu hanūmantaṃ vānarā vāraṇopamam / āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ // 5.055.031 uktavākyaṃ hanūmantam aṅgadas tu tadābravīt / sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām // 5.055.032 sattve vīrye na te kaś cit samo vānaravidyate / yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ // 5.055.033 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī / diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam // 5.055.034 tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ / parivārya pramuditā bhejire vipulāḥ śilāḥ // 5.055.035 śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ / darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca // 5.055.036.1 tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ // 5.055.036.2 tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ / upāsyamāno vibudhair divi devapatir yathā // 5.055.037 hanūmatā kīrtimatā yaśasvinā ; tathāṅgadenāṅgadabaddhabāhunā / mudā tadādhyāsitam unnataṃ mahan ; mahīdharāgraṃ jvalitaṃ śriyābhavat // 5.055.038 tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ / hanumatpramukhāḥ prītiṃ harayo jagmur uttamām // 5.056.001 taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim / jāmbavān kāryavṛttāntam apṛcchad anilātmajam // 5.056.002 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate / tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ // 5.056.003 tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape / śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam // 5.056.004 yaś cārthas tatra vaktavyo gatair asmābhir ātmavān / rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ // 5.056.005 sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ / namasyañ śirasā devyai sītāyai pratyabhāṣata // 5.056.006 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ / udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ // 5.056.007 gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat / kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam // 5.056.008 sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam // 5.056.009 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam / kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca // 5.056.010 prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ / śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā // 5.056.011 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ / putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva // 5.056.012 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ / mainākam iti vikhyātaṃ nivasantaṃ mahodadhau // 5.056.013 pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ / chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ // 5.056.014 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ / ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ // 5.056.015 ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā / mārutena tadā vatsa prakṣipto 'smi mahārṇave // 5.056.016 rāmasya ca mayā sāhye vartitavyam ariṃdama / rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ // 5.056.017 etac chrutvā mayā tasya mainākasya mahātmanaḥ / kāryam āvedya tu girer uddhataṃ ca mano mama // 5.056.018 tena cāham anujñāto mainākena mahātmanā / uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ // 5.056.019 tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi / tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram // 5.056.020 samudramadhye sā devī vacanaṃ mām abhāṣata / mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam // 5.056.021.1 tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me // 5.056.021.2 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ / vivarṇavadano bhūtvā vākyaṃ cedam udīrayam // 5.056.022 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam / lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ // 5.056.023 tasya sītā hṛtā bhāryā rāvaṇena durātmanā / tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt // 5.056.024 kartum arhasi rāmasya sāhyaṃ viṣayavāsini // 5.056.025 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam / āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me // 5.056.026 evam uktā mayā sā tu surasā kāmarūpiṇī / abravīn nātivarteta kaś cid eṣa varo mama // 5.056.027 evam uktaḥ surasayā daśayojanam āyataḥ / tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu // 5.056.028 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā / tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ // 5.056.029 tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ / abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt // 5.056.030 abravīt surasā devī svena rūpeṇa māṃ punaḥ / arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham // 5.056.031 samānaya ca vaidehīṃ rāghaveṇa mahātmanā / sukhī bhava mahābāho prītāsmi tava vānara // 5.056.032 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ / tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā // 5.056.033 chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana / so 'haṃ vigatavegas tu diśo daśa vilokayan // 5.056.034.1 na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ // 5.056.034.2 tato me buddhir utpannā kiṃ nāma gamane mama / īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate // 5.056.035 adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā / tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām // 5.056.036 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā / avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam // 5.056.037 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ / bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam // 5.056.038 bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ / āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam // 5.056.039 tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe / na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam // 5.056.040 tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt / tasyā hṛdayam ādāya prapatāmi nabhastalam // 5.056.041 sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi / mayā parvatasaṃkāśā nikṛttahṛdayā satī // 5.056.042 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha / rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā // 5.056.043 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran / gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam // 5.056.044.1 dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī // 5.056.044.2 astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm / praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ // 5.056.045 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām / rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām // 5.056.046 tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane / śokasāgaram āsādya na pāram upalakṣaye // 5.056.047 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam / kāñcanena vikṛṣṭena gṛhopavanam uttamam // 5.056.048 sa prākāram avaplutya paśyāmi bahupādapam // 5.056.049 aśokavanikāmadhye śiṃśapāpādapo mahān / tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam // 5.056.050 adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm / śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām // 5.056.051 rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām / māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā // 5.056.052 tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām / tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ // 5.056.053 tato halahalāśabdaṃ kāñcīnūpuramiśritam / śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane // 5.056.054 tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam / ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ // 5.056.055 tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ / taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā // 5.056.056 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram / saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca // 5.056.057 tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām / avākśirāḥ prapatito bahu manyasva mām iti // 5.056.058 yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite / dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava // 5.056.059 etac chrutvā vacas tasya rāvaṇasya durātmanaḥ / uvāca paramakruddhā sītā vacanam uttamam // 5.056.060 rākṣasādhama rāmasya bhāryām amitatejasaḥ / ikṣvākukulanāthasya snuṣāṃ daśarathasya ca // 5.056.061.1 avācyaṃ vadato jihvā kathaṃ na patitā tava // 5.056.061.2 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau / apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā // 5.056.062 na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase / yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ // 5.056.063 jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ / jajvāla sahasā kopāc citāstha iva pāvakaḥ // 5.056.064 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam / maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā // 5.056.065 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ / varā mandodarī nāma tayā sa pratiṣedhitaḥ // 5.056.066 uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ / sītayā tava kiṃ kāryaṃ mahendrasamavikrama // 5.056.067.1 mayā saha ramasvādya madviśiṣṭā na jānakī // 5.056.067.2 devagandharvakanyābhir yakṣakanyābhir eva ca / sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi // 5.056.068 tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ / utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ // 5.056.069 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ / sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ // 5.056.070 tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī / tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam // 5.056.071 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ / rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat // 5.056.072 tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ / parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ // 5.056.073 tāsu caiva prasuptāsu sītā bhartṛhite ratā / vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā // 5.056.074 tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām / cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ // 5.056.075 saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ / ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ // 5.056.076 śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām / pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā // 5.056.077 kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava / kā ca rāmeṇa te prītis tan me śaṃsitum arhasi // 5.056.078 tasyās tadvacanaṃ śrutvā aham apy abruvaṃ vacaḥ / devi rāmasya bhartus te sahāyo bhīmavikramaḥ // 5.056.079.1 sugrīvo nāma vikrānto vānarendo mahābalaḥ // 5.056.079.2 tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam / bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā // 5.056.080 idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam / aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini // 5.056.081 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham / rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram // 5.056.082 etac chrutvā viditvā ca sītā janakanandinī / āha rāvaṇam utsādya rāghavo māṃ nayatv iti // 5.056.083 praṇamya śirasā devīm aham āryām aninditām / rāghavasya manohlādam abhijñānam ayāciṣam // 5.056.084 evam uktā varārohā maṇipravaram uttamam / prāyacchat paramodvignā vācā māṃ saṃdideśa ha // 5.056.085 tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ / pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ // 5.056.086 uttaraṃ punar evāha niścitya manasā tadā / hanūman mama vṛttāntaṃ vaktum arhasi rāghave // 5.056.087 yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau / sugrīvasahitau vīrāv upeyātāṃ tathā kuru // 5.056.088 yady anyathā bhaved etad dvau māsau jīvitaṃ mama / na māṃ drakṣyati kākutstho mriye sāham anāthavat // 5.056.089 tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata / uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram // 5.056.090 tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ / yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe // 5.056.091 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam / pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ // 5.056.092 māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ / tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire // 5.056.093 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā / vānareṇa hy avijñāya tava vīryaṃ mahābala // 5.056.094 durbuddhes tasya rājendra tava vipriyakāriṇaḥ / vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet // 5.056.095 tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ / rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ // 5.056.096 teṣām aśītisāhasraṃ śūlamudgarapāṇinām / mayā tasmin vanoddeśe parigheṇa niṣūditam // 5.056.097 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ / nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire // 5.056.098 tato me buddhir utpannā caityaprāsādam ākramam // 5.056.099 tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ / lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā // 5.056.100 tataḥ prahastasya sutaṃ jambumālinam ādiśat // 5.056.101 tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam / parigheṇātighoreṇa sūdayāmi sahānugam // 5.056.102 tac chrutvā rākṣasendras tu mantriputrān mahābalān / padātibalasaṃpannān preṣayām āsa rāvaṇaḥ // 5.056.103.1 parigheṇaiva tān sarvān nayāmi yamasādanam // 5.056.103.2 mantriputrān hatāñ śrutvā samare laghuvikramān / pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ // 5.056.104.1 tān ahaṃ saha sainyān vai sarvān evābhyasūdayam // 5.056.104.2 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam / bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge // 5.056.105 taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam / sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān // 5.056.106.1 carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam // 5.056.106.2 tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ / tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam // 5.056.107.1 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam // 5.056.107.2 tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam / naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam // 5.056.108 mahatā hi mahābāhuḥ pratyayena mahābalaḥ / preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ // 5.056.109 brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ / rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ // 5.056.110 rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan / dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā // 5.056.111 pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham / tat sarvaṃ ca mayā tatra sītārtham iti jalpitam // 5.056.112 asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho / mārutasyaurasaḥ putro vānaro hanumān aham // 5.056.113 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim / so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ // 5.056.114 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te / rākṣaseśa harīśas tvāṃ vākyam āha samāhitam // 5.056.115.1 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam // 5.056.115.2 vasato ṛṣyamūke me parvate vipuladrume / rāghavo raṇavikrānto mitratvaṃ samupāgataḥ // 5.056.116 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā / tatra sāhāyyahetor me samayaṃ kartum arhasi // 5.056.117 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ / cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ // 5.056.118 tena vālinam utsādya śareṇaikena saṃyuge / vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ // 5.056.119 tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha / tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ // 5.056.120 kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca / yāvan na harayo vīrā vidhamanti balaṃ tava // 5.056.121 vānarāṇāṃ prabhavo hi na kena viditaḥ purā / devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ // 5.056.122 iti vānararājas tvām āhety abhihito mayā / mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva // 5.056.123 tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā // 5.056.124 tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ / tena rākṣasarājo 'sau yācito mama kāraṇāt // 5.056.125 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa / dūtena veditavyaṃ ca yathārthaṃ hitavādinā // 5.056.126 sumahaty aparādhe 'pi dūtasyātulavikramaḥ / virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ // 5.056.127 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān / rākṣasān etad evādya lāṅgūlaṃ dahyatām iti // 5.056.128 tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ / veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā // 5.056.129 rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ / tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ // 5.056.130 baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ / na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā // 5.056.131 tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam / aghoṣayan rājamārge nagaradvāram āgatāḥ // 5.056.132 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ / vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ // 5.056.133 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam / tatas tan nagaradvāraṃ vegenāplutavān aham // 5.056.134 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām / dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ // 5.056.135 dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata / dahatā ca mayā laṅkāṃ daghdā sītā na saṃśayaḥ // 5.056.136 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām / jānakī na ca dagdheti vismayodantabhāṣiṇām // 5.056.137 tato me buddhir utpannā śrutvā tām adbhutāṃ giram / punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ // 5.056.138 rāghavasya prabhāvena bhavatāṃ caiva tejasā / sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam // 5.056.139 etat sarvaṃ mayā tatra yathāvad upapāditam / atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti // 5.056.140 etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ / bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram // 5.057.001 saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ / śīlam āsādya sītāyā mama ca plavanaṃ mahat // 5.057.002 āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ / tapasā dhārayel lokān kruddhā vā nirdahed api // 5.057.003 sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ / yasya tāṃ spṛśato gātraṃ tapasā na vināśitam // 5.057.004 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī / janakasyātmajā kuryād utkrodhakaluṣīkṛtā // 5.057.005 aśokavanikāmadhye rāvaṇasya durātmanaḥ / adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā // 5.057.006 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā / meghalekhāparivṛtā candralekheva niṣprabhā // 5.057.007 acintayantī vaidehī rāvaṇaṃ baladarpitam / pativratā ca suśroṇī avaṣṭabdhā ca jānakī // 5.057.008 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā / ananyacittā rāme ca paulomīva puraṃdare // 5.057.009 tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca / śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā // 5.057.010 sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ / rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane // 5.057.011 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā / adhaḥśayyā vivarṇāṅgī padminīva himāgame // 5.057.012 rāvaṇād vinivṛttārthā martavyakṛtaniścayā / kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā // 5.057.013 tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā / rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā // 5.057.014 niyataḥ samudācāro bhaktir bhartari cottamā // 5.057.015 yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ / nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati // 5.057.016 evam āste mahābhāgā sītā śokaparāyaṇā / yad atra pratikartavyaṃ tat sarvam upapādyatām // 5.057.017 tasya tadvacanaṃ śrutvā vālisūnur abhāṣata / jāmbavatpramukhān sarvān anujñāpya mahākapīn // 5.058.001 asminn evaṃgate kārye bhavatāṃ ca nivedite / nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau // 5.058.002 aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm / tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam // 5.058.003 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ / kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ // 5.058.004 ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram / saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi // 5.058.005 brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā / yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge // 5.058.006.1 tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān // 5.058.006.2 bhavatām abhyanujñāto vikramo me ruṇaddhi tam // 5.058.007 mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā / devān api raṇe hanyāt kiṃ punas tān niśācarān // 5.058.008 sāgaro 'py atiyād velāṃ mandaraḥ pracaled api / na jāmbavantaṃ samare kampayed arivāhinī // 5.058.009 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ / alam eko vināśāya vīro vāyusutaḥ kapiḥ // 5.058.010 panasasyoruvegena nīlasya ca mahātmanaḥ / mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ // 5.058.011 sadevāsurayuddheṣu gandharvoragapakṣiṣu / maindasya pratiyoddhāraṃ śaṃsata dvividasya vā // 5.058.012 aśviputrau mahāvegāv etau plavagasattamau / pitāmahavarotsekāt paramaṃ darpam āsthitau // 5.058.013 aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ / sarvāvadhyatvam atulam anayor dattavān purā // 5.058.014 varotsekena mattau ca pramathya mahatīṃ camūm / surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau // 5.058.015 etāv eva hi saṃkruddhau savājirathakuñjarām / laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ // 5.058.016 ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ / samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ // 5.058.017 dṛṣṭā devī na cānītā iti tatra nivedanam / ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ // 5.058.018 na hi vaḥ plavate kaś cin nāpi kaś cit parākrame / tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ // 5.058.019 teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā / kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm // 5.058.020 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ / uvāca paramaprīto vākyam arthavad arthavit // 5.058.021 na tāvad eṣā matir akṣamā no ; yathā bhavān paśyati rājaputra / yathā tu rāmasya matir niviṣṭā ; tathā bhavān paśyatu kāryasiddhim // 5.058.022 tato jāmbavato vākyam agṛhṇanta vanaukasaḥ / aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ // 5.059.001 prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ / mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ // 5.059.002 merumandarasaṃkāśā mattā iva mahāgajāḥ / chādayanta ivākāśaṃ mahākāyā mahābalāḥ // 5.059.003 sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam / hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ // 5.059.004 rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ / samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ // 5.059.005 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ / sarve rāmapratīkāre niścitārthā manasvinaḥ // 5.059.006 plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ / nandanopamam āsedur vanaṃ drumalatāyutam // 5.059.007 yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam / adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam // 5.059.008 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ / mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ // 5.059.009 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ / vānarā vānarendrasya manaḥkāntatamaṃ mahat // 5.059.010 tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat / kumāram abhyayācanta madhūni madhupiṅgalāḥ // 5.059.011 tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn / anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe // 5.059.012 tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ / muditāś ca tatas te ca pranṛtyanti tatas tataḥ // 5.059.013 gāyanti ke cit praṇamanti ke cin ; nṛtyanti ke cit prahasanti ke cit / patanti ke cid vicaranti ke cit ; plavanti ke cit pralapanti ke cit // 5.059.014 parasparaṃ ke cid upāśrayante ; parasparaṃ ke cid atibruvante / drumād drumaṃ ke cid abhiplavante ; kṣitau nagāgrān nipatanti ke cit // 5.059.015 mahītalāt ke cid udīrṇavegā ; mahādrumāgrāṇy abhisaṃpatante / gāyantam anyaḥ prahasann upaiti ; hasantam anyaḥ prahasann upaiti // 5.059.016 rudantam anyaḥ prarudann upaiti ; nudantam anyaḥ praṇudann upaiti / samākulaṃ tat kapisainyam āsīn ; madhuprapānotkaṭa sattvaceṣṭam // 5.059.017.1 na cātra kaś cin na babhūva matto ; na cātra kaś cin na babhūva tṛpto // 5.059.017.2 tato vanaṃ tat paribhakṣyamāṇaṃ ; drumāṃś ca vidhvaṃsitapatrapuṣpān / samīkṣya kopād dadhivaktranāmā ; nivārayām āsa kapiḥ kapīṃs tān // 5.059.018 sa taiḥ pravṛddhaiḥ paribhartsyamāno ; vanasya goptā harivīravṛddhaḥ / cakāra bhūyo matim ugratejā ; vanasya rakṣāṃ prati vānarebhyaḥ // 5.059.019 uvāca kāṃś cit paruṣāṇi dhṛṣṭam ; asaktam anyāṃś ca talair jaghāna / sametya kaiś cit kalahaṃ cakāra ; tathaiva sāmnopajagāma kāṃś cit // 5.059.020 sa tair madāc cāprativārya vegair ; balāc ca tenāprativāryamāṇaiḥ / pradharṣitas tyaktabhayaiḥ sametya ; prakṛṣyate cāpy anavekṣya doṣam // 5.059.021 nakhais tudanto daśanair daśantas ; talaiś ca pādaiś ca samāpnuvantaḥ / madāt kapiṃ taṃ kapayaḥ samagrā ; mahāvanaṃ nirviṣayaṃ ca cakruḥ // 5.059.022 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ / avyagramanaso yūyaṃ madhu sevata vānarāḥ // 5.060.001 śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ / pratyuvāca prasannātmā pibantu harayo madhu // 5.060.002 avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā / akāryam api kartavyaṃ kim aṅga punar īdṛśam // 5.060.003 andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ / sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan // 5.060.004 pūjayitvāṅgadaṃ sarve vānarā vānararṣabham / jagmur madhuvanaṃ yatra nadīvega iva drutam // 5.060.005 te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ / atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm // 5.060.006 utpatya ca tataḥ sarve vanapālān samāgatāḥ / tāḍayanti sma śataśaḥ saktān madhuvane tadā // 5.060.007 madhūni droṇamātrāṇi bahubhiḥ parigṛhya te / ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare // 5.060.008 ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ / madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ // 5.060.009 apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ / atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate // 5.060.010 unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat / kṣipanty api tathānyonyaṃ skhalanty api tathāpare // 5.060.011 ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat / harayo madhunā mattāḥ ke cit suptā mahītale // 5.060.012 ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu / te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ // 5.060.013 jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ / abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ // 5.060.014 hanūmatā dattavarair hataṃ madhuvanaṃ balāt / vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ // 5.060.015 tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ / hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn // 5.060.016 etāgacchata gacchāmo vānarān atidarpitān / balenāvārayiṣyāmo madhu bhakṣayato vayam // 5.060.017 śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ / punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ // 5.060.018 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum / samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ // 5.060.019 te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ / gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ // 5.060.020 te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat / tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ // 5.060.021 vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān / abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ // 5.060.022 atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ / abhyadhāvanta vegena hanūmatpramukhās tadā // 5.060.023 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam / āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ // 5.060.024 madāndhaś a na vedainam āryako 'yaṃ mameti saḥ / athainaṃ niṣpipeṣāśu vegavad vasudhātale // 5.060.025 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ / mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ // 5.060.026 sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ / uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān // 5.060.027 ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ / sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati // 5.060.028 sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva / amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān // 5.060.029 iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ / pitṛpaitāmahaṃ divyaṃ devair api durāsadam // 5.060.030 sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ / ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān // 5.060.031 vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ / amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati // 5.060.032 evam uktvā dadhimukho vanapālān mahābalaḥ / jagāma sahasotpatya vanapālaiḥ samanvitaḥ // 5.060.033 nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ / sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ // 5.060.034 rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca / samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha // 5.060.035 sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ / harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ // 5.060.036 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim / sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat // 5.060.037 tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ / dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha // 5.061.001 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama / abhayaṃ te bhaved vīra satyam evābhidhīyatām // 5.061.002 sa tu viśvāsitas tena sugrīveṇa mahātmanā / utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt // 5.061.003 naivarkṣarajasā rājan na tvayā nāpi vālinā / vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ // 5.061.004 ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ / madhūny acintayitvemān bhakṣayanti pibanti ca // 5.061.005 śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare / nivāryamāṇās te sarve bhruvau vai darśayanti hi // 5.061.006 ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ / vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ // 5.061.007 tatas tair bahubhir vīrair vānarair vānararṣabhāḥ / saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ // 5.061.008 pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ / prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ // 5.061.009 evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari / kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate // 5.061.010 evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham / apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā // 5.061.011 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ / kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt // 5.061.012 evam uktas tu sugrīvo lakṣmaṇena mahātmanā / lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ // 5.061.013 ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ / aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ // 5.061.014 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ / vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ // 5.061.015 dṛṣṭā devī na saṃdeho na cānyena hanūmatā / na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ // 5.061.016 kāryasiddhir hanumati matiś ca haripuṃgava / vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam // 5.061.017 jāmbavān yatra netā syād aṅgadasya baleśvaraḥ / hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā // 5.061.018 aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila / vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ // 5.061.019 āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ / dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ // 5.061.020.1 vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ // 5.061.020.2 etadartham ayaṃ prāpto vaktuṃ madhuravāg iha / nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ // 5.061.021 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ / abhigamya yathā sarve pibanti madhu vānarāḥ // 5.061.022 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha / vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ // 5.061.023 tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ / śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām // 5.061.024 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ / śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca // 5.061.025.1 vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata // 5.061.025.2 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ / marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām // 5.061.026 icchāmi śīghraṃ hanumatpradhānān ; śākhāmṛgāṃs tān mṛgarājadarpān / draṣṭuṃ kṛtārthān saha rāghavābhyāṃ ; śrotuṃ ca sītādhigame prayatnam // 5.061.027 sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ / rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat // 5.062.001 sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau / vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha // 5.062.002 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ / nipatya gaganād bhūmau tad vanaṃ praviveśa ha // 5.062.003 sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān / vimadān uddhatān sarvān mehamānān madhūdakam // 5.062.004 sa tān upāgamad vīro baddhvā karapuṭāñjalim / uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam // 5.062.005 saumya roṣo na kartavyo yad ebhir abhivāritaḥ / ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ // 5.062.006 yuvarājas tvam īśaś ca vanasyāsya mahābala / maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati // 5.062.007 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ / tathā tvam api sugrīvo nānyas tu harisattama // 5.062.008 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha / ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām // 5.062.009 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ / prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam // 5.062.010 prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ / śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ // 5.062.011 śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ / abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ // 5.062.012 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ / tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ // 5.062.013 pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ / kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ // 5.062.014 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ / tathāsmi kartā kartavye bhavadbhiḥ paravān aham // 5.062.015 nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api / ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā // 5.062.016 bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam / prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ // 5.062.017 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha / aiśvaryamadamatto hi sarvo 'ham iti manyate // 5.062.018 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit / saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām // 5.062.019 sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ / sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ // 5.062.020 tvayā hy anuktair haribhir naiva śakyaṃ padāt padam / kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te // 5.062.021 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata / bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt // 5.062.022 utpatantam anūtpetuḥ sarve te hariyūthapāḥ / kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ // 5.062.023 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ / vinadanto mahānādaṃ ghanā vāteritā yathā // 5.062.024 aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ / uvāca śokopahataṃ rāmaṃ kamalalocanam // 5.062.025 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ / nāgantum iha śakyaṃ tair atīte samaye hi naḥ // 5.062.026 na matsakāśam āgacchet kṛtye hi vinipātite / yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ // 5.062.027 yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ / bhavet tu dīnavadano bhrāntaviplutamānasaḥ // 5.062.028 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam / na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ // 5.062.029 kausalyā suprajā rāma samāśvasihi suvrata / dṛṣṭā devī na saṃdeho na cānyena hanūmatā // 5.062.030.1 na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet // 5.062.030.2 hanūmati hi siddhiś ca matiś ca matisattama / vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam // 5.062.031 jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ / hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā // 5.062.032 mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama // 5.062.033 tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare / hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām // 5.062.034.1 kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva // 5.062.034.2 tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ / āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ // 5.062.035 ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ / aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram // 5.062.036 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ / nipetur harirājasya samīpe rāghavasya ca // 5.062.037 hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ / niyatām akṣatāṃ devīṃ rāghavāya nyavedayat // 5.062.038 niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje / lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata // 5.062.039 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā / bahu mānena mahatā hanūmantam avaikṣata // 5.062.040 tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam / praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam // 5.063.001 yuvarājaṃ puraskṛtya sugrīvam abhivādya ca / pravṛttam atha sītāyāḥ pravaktum upacakramuḥ // 5.063.002 rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam / rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ // 5.063.003 etad ākhyānti te sarve harayo rāma saṃnidhau / vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt // 5.063.004 kva sītā vartate devī kathaṃ ca mayi vartate / etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ // 5.063.005 rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau / codayanti hanūmantaṃ sītāvṛttāntakovidam // 5.063.006 śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ / uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā // 5.063.007 samudraṃ laṅghayitvāhaṃ śatayojanam āyatam / agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā // 5.063.008 tatra laṅketi nagarī rāvaṇasya durātmanaḥ / dakṣiṇasya samudrasya tīre vasati dakṣiṇe // 5.063.009 tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī / saṃnyasya tvayi jīvantī rāmā rāma manoratham // 5.063.010 dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ / rākṣasībhir virūpābhī rakṣitā pramadāvane // 5.063.011 duḥkham āpadyate devī tavāduḥkhocitā satī / rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā // 5.063.012 ekaveṇīdharā dīnā tvayi cintāparāyaṇā / adhaḥśayyā vivarṇāṅgī padminīva himāgame // 5.063.013 rāvaṇād vinivṛttārthā martavyakṛtaniścayā / devī kathaṃ cit kākutstha tvanmanā mārgitā mayā // 5.063.014 ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha / sa mayā naraśārdūla viśvāsam upapāditā // 5.063.015 tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā / rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā // 5.063.016 niyataḥ samudācāro bhaktiś cāsyās tathā tvayi / evaṃ mayā mahābhāgā dṛṣṭā janakanandinī // 5.063.017.1 ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha // 5.063.017.2 abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike / citrakūṭe mahāprājña vāyasaṃ prati rāghava // 5.063.018 vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā / akhileneha yad dṛṣṭam iti mām āha jānakī // 5.063.019 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam / bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ // 5.063.020 eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ / manaḥśilāyās tikalas taṃ smarasveti cābravīt // 5.063.021 eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ / etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha // 5.063.022 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja / ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā // 5.063.023 iti mām abravīt sītā kṛśāṅgī dharma cāriṇī / rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā // 5.063.024 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā / sarvathā sāgarajale saṃtāraḥ pravidhīyatām // 5.063.025 tau jātāśvāsau rājaputrau viditvā ; tac cābhijñānaṃ rāghavāya pradāya / devyā cākhyātaṃ sarvam evānupūrvyād ; vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa // 5.063.026 evam ukto hanumatā rāmo daśarathātmajaḥ / taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ // 5.064.001 taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ / netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt // 5.064.002 yathaiva dhenuḥ sravati snehād vatsasya vatsalā / tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt // 5.064.003 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me / vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate // 5.064.004 ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ / yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā // 5.064.005 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam / adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ // 5.064.006 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ / adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye // 5.064.007 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ / parāsum iva toyena siñcantī vākyavāriṇā // 5.064.008 itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam / maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā // 5.064.009 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati / kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām // 5.064.010 naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā / na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca // 5.064.011 kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā / bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām // 5.064.012 śāradas timironmukho nūnaṃ candra ivāmbudaiḥ / āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ // 5.064.013 kim āha sītā hanumaṃs tattvataḥ kathayasva me / etena khalu jīviṣye bheṣajenāturo yathā // 5.064.014 madhurā madhurālāpā kim āha mama bhāminī / madvihīnā varārohā hanuman kathayasva me // 5.064.015.1 duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī // 5.064.015.2 evam uktas tu hanumān rāghaveṇa mahātmanā / sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave // 5.065.001 idam uktavatī devī jānakī puruṣarṣabha / pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham // 5.065.002 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā / vāyasaḥ sahasotpatya virarāda stanāntare // 5.065.003 paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja / punaś ca kila pakṣī sa devyā janayati vyathām // 5.065.004 tataḥ punar upāgamya virarāda bhṛśaṃ kila / tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ // 5.065.005 vāyasena ca tenaiva satataṃ bādhyamānayā / bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa // 5.065.006 tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare / āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ // 5.065.007 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram / kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā // 5.065.008 nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ / nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam // 5.065.009 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ / dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ // 5.065.010 tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ / vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara // 5.065.011 sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ / sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam // 5.065.012 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati / tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha // 5.065.013 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ / trīṃl lokān saṃparikramya trātāraṃ nādhigacchati // 5.065.014 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam / vadhārham api kākutstha kṛpayā paripālayaḥ // 5.065.015 mogham astraṃ na śakyaṃ tu kartum ity eva rāghava / tatas tasyākṣikākasya hinasti sma sa dakṣiṇam // 5.065.016 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca / visṛṣṭas tu tadā kākaḥ pratipede kham ālayam // 5.065.017 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api / kimartham astraṃ rakṣaḥsu na yojayasi rāghava // 5.065.018 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ / tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum // 5.065.019 tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ / kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ // 5.065.020 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ / sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ // 5.065.021 śaktau tau puruṣavyāghrau vāyvagnisamatejasau / surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ // 5.065.022 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ / samarthau sahitau yan māṃ nāpekṣete paraṃtapau // 5.065.023 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam / punar apy aham āryāṃ tām idaṃ vacanam abruvam // 5.065.024 tvacchokavimukho rāmo devi satyena te śape / rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate // 5.065.025 kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum / imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini // 5.065.026 tāv ubhau naraśārdūlau rājaputrāv ariṃdamau / tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ // 5.065.027 hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam / rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam // 5.065.028 yat tu rāmo vijānīyād abhijñānam anindite / prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi // 5.065.029 sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam / muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala // 5.065.030 pratigṛhya maṇiṃ divyaṃ tava heto raghūttama / śirasā saṃpraṇamyainām aham āgamane tvare // 5.065.031 gamane ca kṛtotsāham avekṣya varavarṇinī / vivardhamānaṃ ca hi mām uvāca janakātmajā // 5.065.032.1 aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī // 5.065.032.2 hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau / sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam // 5.065.033 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi // 5.065.034 imaṃ ca tīvraṃ mama śokavegaṃ ; rakṣobhir ebhiḥ paribhartsanaṃ ca / brūyās tu rāmasya gataḥ samīpaṃ ; śivaś ca te 'dhvāstu haripravīra // 5.065.035 etat tavāryā nṛparājasiṃha ; sītā vacaḥ prāha viṣādapūrvam / etac ca buddhvā gaditaṃ mayā tvaṃ ; śraddhatsva sītāṃ kuśalāṃ samagrām // 5.065.036 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam / tava snehān naravyāghra sauhāryād anumānya ca // 5.066.001 evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā / yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave // 5.066.002 yadi vā manyase vīra vasaikāham ariṃdama / kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi // 5.066.003 mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara / asya śokavipākasya muhūrtaṃ syād vimokṣaṇam // 5.066.004 gate hi tvayi vikrānte punarāgamanāya vai / prāṇānām api saṃdeho mama syān nātra saṃśayaḥ // 5.066.005 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet / duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm // 5.066.006 ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ / sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ // 5.066.007 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim / tāni haryṛkṣasainyāni tau vā naravarātmajau // 5.066.008 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane / śaktiḥ syād vainateyasya vāyor vā tava vānagha // 5.066.009 tad asmin kāryaniyoge vīraivaṃ duratikrame / kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara // 5.066.010 kāmam asya tvam evaikaḥ kāryasya parisādhane / paryāptaḥ paravīraghna yaśasyas te balodayaḥ // 5.066.011 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave / vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram // 5.066.012 yathāhaṃ tasya vīrasya vanād upadhinā hṛtā / rakṣasā tad bhayād eva tathā nārhati rāghavaḥ // 5.066.013 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet // 5.066.014 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / bhavaty āhavaśūrasya tathā tvam upapādaya // 5.066.015 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam / niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam // 5.066.016 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ / sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ // 5.066.017 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ / manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ // 5.066.018 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ / na ca karmasu sīdanti mahatsv amitatejasaḥ // 5.066.019 asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ / pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ // 5.066.020 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ / mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau // 5.066.021 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ / na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ // 5.066.022 tad alaṃ paritāpena devi manyur vyapaitu te / ekotpātena te laṅkām eṣyanti hariyūthapāḥ // 5.066.023 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau / tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ // 5.066.024 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam / lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam // 5.066.025 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān / vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān // 5.066.026 śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu / nardatāṃ kapimukhyānām acirāc choṣyase svanam // 5.066.027 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam / abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam // 5.066.028 tato mayā vāgbhir adīnabhāṣiṇī ; śivābhir iṣṭābhir abhiprasāditā / jagāma śāntiṃ mama maithilātmajā ; tavāpi śokena tathābhipīḍitā // 5.066.029 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam / rāmaḥ prītisamāyukto vākyam uttaram abravīt // 6.001.001 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram / manasāpi yad anyena na śakyaṃ dharaṇītale // 6.001.002 na hi taṃ paripaśyāmi yas tareta mahārṇavam / anyatra garuṇād vāyor anyatra ca hanūmataḥ // 6.001.003 devadānavayakṣāṇāṃ gandharvoragarakṣasām / apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām // 6.001.004 praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet / ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām // 6.001.005.1 yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ // 6.001.005.2 bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat / evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca // 6.001.006 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare / kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam // 6.001.007 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ / bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam // 6.001.008 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā / na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ // 6.001.009 ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ / vaidehyā darśanenādya dharmataḥ parirakṣitāḥ // 6.001.010 idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati / yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam // 6.001.011 eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ / mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ // 6.001.012 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam / sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama // 6.001.013 kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ / harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ // 6.001.014 yady apy eṣa tu vṛttānto vaidehyā gadito mama / samudrapāragamane harīṇāṃ kim ivottaram // 6.001.015 ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ / hanūmantaṃ mahābāhus tato dhyānam upāgamat // 6.001.016 taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam / uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam // 6.002.001 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā / maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam // 6.002.002 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava / pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ // 6.002.003 dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava / tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm // 6.002.004 samudraṃ laṅghayitvā tu mahānakrasamākulam / laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum // 6.002.005 nirutsāhasya dīnasya śokaparyākulātmanaḥ / sarvārthā vyavasīdanti vyasanaṃ cādhigacchati // 6.002.006 ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ / tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam // 6.002.007 eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama / vikrameṇa samāneṣye sītāṃ hatvā yathā ripum // 6.002.008 setur atra yathā vadhyed yathā paśyema tāṃ purīm / tasya rākṣasarājasya tathā tvaṃ kuru rāghava // 6.002.009 dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām / hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya // 6.002.010 setubaddhaḥ samudre ca yāval laṅkā samīpataḥ / sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām // 6.002.011 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ / tad alaṃ viklavā buddhī rājan sarvārthanāśanī // 6.002.012 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ / yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā // 6.002.013.1 śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām // 6.002.013.2 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ / tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ // 6.002.014 madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi / na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava // 6.002.015 gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe / vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate // 6.002.016 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam / tad alaṃ śokam ālambya krodham ālamba bhūpate // 6.002.017 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati / laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ // 6.002.018 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya / ime hi samare śūrā harayaḥ kāmarūpiṇaḥ // 6.002.019 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ / kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam // 6.002.020 kim uktvā bahudhā cāpi sarvathā vijayī bhavān // 6.002.021 sugrīvasya vacaḥ śrutvā hetumat paramārthavit / pratijagrāha kākutstho hanūmantam athābravīt // 6.003.001 tarasā setubandhena sāgarocchoṣaṇena vā / sarvathā susamartho 'smi sāgarasyāsya laṅghane // 6.003.002 kati durgāṇi durgāyā laṅkāyās tad bravīhi me / jñātum icchāmi tat sarvaṃ darśanād iva vānara // 6.003.003 balasya parimāṇaṃ ca dvāradurgakriyām api / gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca // 6.003.004 yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān / saram ācakṣva tattvena sarvathā kuśalo hy asi // 6.003.005 śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ / vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt // 6.003.006 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ / guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ // 6.003.007 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām / vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca // 6.003.008 prahṛṣṭā muditā laṅkā mattadvipasamākulā / mahatī rathasaṃpūrṇā rakṣogaṇasamākulā // 6.003.009 dṛḍhabaddhakavāṭāni mahāparighavanti ca / dvārāṇi vipulāny asyāś catvāri sumahānti ca // 6.003.010 vapreṣūpalayantrāṇi balavanti mahānti ca / āgataṃ parasainyaṃ tais tatra pratinivāryate // 6.003.011 dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ / śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ // 6.003.012 sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ / maṇividrumavaidūryamuktāvicaritāntaraḥ // 6.003.013 sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ / agādhā grāhavatyaś ca parikhā mīnasevitāḥ // 6.003.014 dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ / yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ // 6.003.015 trāyante saṃkramās tatra parasainyāgame sati / yantrais tair avakīryante parikhāsu samantataḥ // 6.003.016 ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ / kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ // 6.003.017 svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ / utthitaś cāpramattaś ca balānām anudarśane // 6.003.018 laṅkā purī nirālambā devadurgā bhayāvahā / nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham // 6.003.019 sthitā pāre samudrasya dūrapārasya rāghava / naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ // 6.003.020 śailāgre racitā durgā sā pūr devapuropamā / vājivāraṇasaṃpūrṇā laṅkā paramadurjayā // 6.003.021 parighāś ca śataghnyaś ca yantrāṇi vividhāni ca / śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ // 6.003.022 ayutaṃ rakṣasām atra paścimadvāram āśritam / śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ // 6.003.023 niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam / caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ // 6.003.024 prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam / carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ // 6.003.025 arbudaṃ rakṣasām atra uttaradvāram āśritam / rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ // 6.003.026 śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam / yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām // 6.003.027 te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ / dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ // 6.003.028 yena kena tu mārgeṇa tarāma varuṇālayam / hateti nagarī laṅkāṃ vānarair avadhāryatām // 6.003.029 aṅgado dvivido maindo jāmbavān panaso nalaḥ / nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava // 6.003.030 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm / saprakārāṃ sabhavanām ānayiṣyanti maithilīm // 6.003.031 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham / muhūrtena tu yuktena prasthānam abhirocaya // 6.003.032 śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ / tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ // 6.004.001 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ / kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te // 6.004.002 asmin muhūrte sugrīva prayāṇam abhirocaye / yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ // 6.004.003 uttarā phalgunī hy adya śvas tu hastena yokṣyate / abhiprayāma sugrīva sarvānīkasamāvṛtāḥ // 6.004.004 nimittāni ca dhanyāni yāni prādurbhavanti me / nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm // 6.004.005 upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama / vijayaṃ samanuprāptaṃ śaṃsatīva manoratham // 6.004.006 agre yātu balasyāsya nīlo mārgam avekṣitum / vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām // 6.004.007 phalamūlavatā nīla śītakānanavāriṇā / pathā madhumatā cāśu senāṃ senāpate naya // 6.004.008 dūṣayeyur durātmānaḥ pathi mūlaphalodakam / rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ // 6.004.009 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ / abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam // 6.004.010 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ / kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ // 6.004.011 gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ / gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ // 6.004.012 yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ / pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ // 6.004.013 gandhahastīva durdharṣas tarasvī gandhamādanaḥ / yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ // 6.004.014 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan / adhiruhya hanūmantam airāvatam iveśvaraḥ // 6.004.015 aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ / sārvabhaumeṇa bhūteśo draviṇādhipatir yathā // 6.004.016 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ / ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ // 6.004.017 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ / vyādideśa mahāvīryān vānarān vānararṣabhaḥ // 6.004.018 te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ / guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā // 6.004.019 tato vānararājena lakṣmaṇena ca pūjitaḥ / jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam // 6.004.020 śataiḥ śatasahasraiś ca koṭībhir ayutair api / vāraṇābhiś ca haribhir yayau parivṛtas tadā // 6.004.021 taṃ yāntam anuyāti sma mahatī harivāhinī // 6.004.022 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ / āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ // 6.004.023.1 kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam // 6.004.023.2 bhakṣayantaḥ sugandhīni madhūni ca phalāni ca / udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ // 6.004.024 anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca / patantaś cotpatanty anye pātayanty apare parān // 6.004.025 rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ / iti garjanti harayo rāghavasya samīpataḥ // 6.004.026 purastād ṛṣabho vīro nīlaḥ kumuda eva ca / pathānaṃ śodhayanti sma vānarair bahubhiḥ saha // 6.004.027 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca / bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ // 6.004.028 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ / sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm // 6.004.029 koṭīśataparīvāraḥ kesarī panaso gajaḥ / arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati // 6.004.030 suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ / sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ // 6.004.031 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ / saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat // 6.004.032 darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ / sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān // 6.004.033 evaṃ te hariśārdūlā gacchanto baladarpitāḥ / apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam // 6.004.034 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat / niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ // 6.004.035 tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ / tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ // 6.004.036 kapibhyām uhyamānau tau śuśubhate nararṣabhau / mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau // 6.004.037 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā / uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān // 6.004.038 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam / samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi // 6.004.039 mahānti ca nimittāni divi bhūmau ca rāghava / śubhānti tava paśyāmi sarvāṇy evārthasiddhaye // 6.004.040 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ / pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ // 6.004.041 prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ / uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ // 6.004.042 brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ / arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam // 6.004.043 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ / pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām // 6.004.044 vimale ca prakāśete viśākhe nirupadrave / nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām // 6.004.045 nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate / mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā // 6.004.046 saraṃ caitad vināśāya rākṣasānām upasthitam / kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam // 6.004.047 prasannāḥ surasāś cāpo vanāni phalavanti ca / pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ // 6.004.048 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho / devānām iva sainyāni saṃgrāme tārakāmaye // 6.004.049 evam ārya samīkṣyaitān prīto bhavitum arhasi / iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt // 6.004.050 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ / ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā // 6.004.051 karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ / bhaumam antardadhe lokaṃ nivārya savituḥ prabhām // 6.004.052 sā sma yāti divārātraṃ mahatī harivāhinī / hṛṣṭapramuditā senā sugrīveṇābhirakṣitā // 6.004.053 vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ / mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata // 6.004.054 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam / sahyaparvatam āsedur malayaṃ ca mahī dharam // 6.004.055 kānanāni vicitrāṇi nadīprasravaṇāni ca / paśyann api yayau rāmaḥ sahyasya malayasya ca // 6.004.056 campakāṃs tilakāṃś cūtān aśokān sinduvārakān / karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ // 6.004.057 phalāny amṛtagandhīni mūlāni kusumāni ca / bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ // 6.004.058 droṇamātrapramāṇāni lambamānāni vānarāḥ / yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ // 6.004.059 pādapān avabhañjanto vikarṣantas tathā latāḥ / vidhamanto girivarān prayayuḥ plavagarṣabhāḥ // 6.004.060 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ / anye vṛkṣān prapadyante prapatanty api cāpare // 6.004.061 babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ / yathā kamalakedāraiḥ pakvair iva vasuṃdharā // 6.004.062 mahendram atha saṃprāpya rāmo rājīvalocanaḥ / adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam // 6.004.063 tataḥ śikharam āruhya rāmo daśarathātmajaḥ / kūrmamīnasamākīrṇam apaśyat salilāśayam // 6.004.064 te sahyaṃ samatikramya malayaṃ ca mahāgirim / āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam // 6.004.065 avaruhya jagāmāśu velāvanam anuttamam / rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ // 6.004.066 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ / velām āsādya vipulāṃ rāmo vacanam abravīt // 6.004.067 ete vayam anuprāptāḥ sugrīva varuṇālayam / ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā // 6.004.068 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati / na cāyam anupāyena śakyas taritum arṇavaḥ // 6.004.069 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha / yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt // 6.004.070 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ / rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā // 6.004.071 saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane / svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet // 6.004.072.1 gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ // 6.004.072.2 rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ / senāṃ nyaveśayat tīre sāgarasya drumāyute // 6.004.073 virarāja samīpasthaṃ sāgarasya tu tad balam / madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ // 6.004.074 velāvanam upāgamya tatas te haripuṃgavāḥ / viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ // 6.004.075 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī / vāyuvegasamādhūtaṃ paśyamānā mahārṇavam // 6.004.076 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam / paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ // 6.004.077 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye / candrodaye samādhūtaṃ praticandrasamākulam // 6.004.078 caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ / dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam // 6.004.079 avagāḍhaṃ mahāsattair nānāśailasamākulam / durgaṃ drugam amārgaṃ tam agādham asurālayam // 6.004.080 makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ / utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ // 6.004.081 agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam / surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā // 6.004.082 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam / sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata // 6.004.083 saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā / tādṛgrūpe sma dṛśyete tārā ratnasamākule // 6.004.084 samutpatitameghasya vīcci mālākulasya ca / viśeṣo na dvayor āsīt sāgarasyāmbarasya ca // 6.004.085 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ / ūrmayaḥ sindhurājasya mahābherya ivāhave // 6.004.086 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā / utpatantam iva kruddhaṃ yādogaṇasamākulam // 6.004.087 dadṛśus te mahātmāno vātāhatajalāśayam / aniloddhūtam ākāśe pravalgatam ivormibhiḥ // 6.004.088.1 bhrāntormijalasaṃnādaṃ pralolam iva sāgaram // 6.004.088.2 sā tu nīlena vidhivat svārakṣā susamāhitā / sāgarasyottare tīre sādhu senā niveśitā // 6.005.001 maindaś ca dvividhaś cobhau tatra vānarapuṃgavau / viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam // 6.005.002 niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ / pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt // 6.005.003 śokaś ca kila kālena gacchatā hy apagacchati / mama cāpaśyataḥ kāntām ahany ahani vardhate // 6.005.004 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca / etad evānuśocāmi vayo 'syā hy ativartate // 6.005.005 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa / tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ // 6.005.006 tan me dahati gātrāṇi viṣaṃ pītam ivāśaye / hā nātheti priyā sā māṃ hriyamāṇā yad abravīt // 6.005.007 tadviyogendhanavatā taccintāvipulārciṣā / rātriṃ divaṃ śarīraṃ me dahyate madanāgninā // 6.005.008 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā / kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet // 6.005.009 bahv etat kāmayānasya śakyam etena jīvitum / yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau // 6.005.010 kedārasyeva kedāraḥ sodakasya nirūdakaḥ / upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām // 6.005.011 kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām / vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam // 6.005.012 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam / īṣadunnamya pāsyāmi rasāyanam ivāturaḥ // 6.005.013 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau / kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ // 6.005.014 sā nūnam asitāpāṅgī rakṣomadhyagatā satī / mannāthā nāthahīneva trātāraṃ nādhigacchati // 6.005.015 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati / vidhūya jaladān nīlāñ śaśilekhā śaratsv iva // 6.005.016 svabhāvatanukā nūnaṃ śokenānaśanena ca / bhūyas tanutarā sītā deśakālaviparyayāt // 6.005.017 kadā nu rākṣasendrasya nidhāyorasi sāyakān / sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ // 6.005.018 kadā nu khalu māṃ sādhvī sītāmarasutopamā / sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam // 6.005.019 kadā śokam imaṃ ghoraṃ maithilī viprayogajam / sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā // 6.005.020 evaṃ vilapatas tasya tatra rāmasya dhīmataḥ / dinakṣayān mandavapur bhāskaro 'stam upāgamat // 6.005.021 āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata / smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ // 6.005.022 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham / rākṣasendro hanumatā śakreṇeva mahātmanā // 6.006.001.1 abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ // 6.006.001.2 dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī / tena vānaramātreṇa dṛṣṭā sītā ca jānakī // 6.006.002 prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ / āvilā ca purī laṅkā sarvā hanumatā kṛtā // 6.006.003 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram / ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet // 6.006.004 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ / tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ // 6.006.005 trividhāḥ puruṣā loke uttamādhamamadhyamāḥ / teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham // 6.006.006 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye / mitrair vāpi samānārthair bāndhavair api vā hitaiḥ // 6.006.007 sahito mantrayitvā yaḥ karmārambhān pravartayet / daive ca kurute yatnaṃ tam āhuḥ puruṣottamam // 6.006.008 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ / ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram // 6.006.009 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam / kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ // 6.006.010 yatheme puruṣā nityam uttamādhamamadhyamāḥ / evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ // 6.006.011 aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā / mantriṇo yatra nirastās tam āhur mantram uttamam // 6.006.012 bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye / punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ // 6.006.013 anyonyamatim āsthāya yatra saṃpratibhāṣyate / na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate // 6.006.014 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ / kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama // 6.006.015 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ / rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ // 6.006.016 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham / tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ // 6.006.017 asminn evaṃgate kārye viruddhe vānaraiḥ saha / hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama // 6.006.018 ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ / ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram // 6.007.001 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam / sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān // 6.007.002 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ / sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ // 6.007.003 sa maheśvarasakhyena ślāghamānas tvayā vibho / nirjitaḥ samare roṣāl lokapālo mahābalaḥ // 6.007.004 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca / tvayā kailāsaśikharād vimānam idam āhṛtam // 6.007.005 mayena dānavendreṇa tvadbhayāt sakhyam icchatā / duhitā tava bhāryārthe dattā rākṣasapuṃgava // 6.007.006 dānavendro madhur nāma vīryotsikto durāsadaḥ / vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ // 6.007.007 nirjitās te mahābāho nāgā gatvā rasātalam / vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ // 6.007.008 akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ / tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho // 6.007.009 svabalaṃ samupāśritya nītā vaśam ariṃdama / māyāś cādhigatās tatra bahavo rākṣasādhipa // 6.007.010 śūrāś ca balavantaś ca varuṇasya sutā raṇe / nirjitās te mahābāho caturvidhabalānugāḥ // 6.007.011 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam / avagāhya tvayā rājan yamasya balasāgaram // 6.007.012 jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ / suyuddhena ca te sarve lokās tatra sutoṣitāḥ // 6.007.013 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ / āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ // 6.007.014 teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe / prasahya te tvayā rājan hatāḥ paramadurjayāḥ // 6.007.015 rājan nāpad ayukteyam āgatā prākṛtāj janāt / hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam // 6.007.016 tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ / abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā // 6.008.001 devadānavagandharvāḥ piśācapatagoragāḥ / na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe // 6.008.002 sarve pramattā viśvastā vañcitāḥ sma hanūmatā / na hi me jīvato gacchej jīvan sa vanagocaraḥ // 6.008.003 sarvāṃ sāgaraparyantāṃ saśailavanakānanām / karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān // 6.008.004 rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara / nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam // 6.008.005 abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ / idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam // 6.008.006 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca / śrīmato rākṣasendrasya vānarendrapradharṣaṇam // 6.008.007 asmin muhūrte hatvaiko nivartiṣyāmi vānarān / praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam // 6.008.008 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ / pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam // 6.008.009 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā / rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe // 6.008.010 adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam / āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm // 6.008.011 kaumbhakarṇis tato vīro nikumbho nāma vīryavān / abravīt paramakurddho rāvaṇaṃ lokarāvaṇam // 6.008.012 sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ / aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam // 6.008.013 tato vajrahanur nāma rākṣasaḥ parvatopamaḥ / kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt // 6.008.014 svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ / eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān // 6.008.015 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm / aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam // 6.008.016.1 sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram // 6.008.016.2 tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ / suptaghno yajñakopaś ca mahāpārśvo mahoaraḥ // 6.009.001 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ / indrajic ca mahātejā balavān rāvaṇātmajaḥ // 6.009.002 prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ / dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ // 6.009.003 parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān / cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān // 6.009.004 pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ / abruvan rāvaṇaṃ sarve pradīptā iva tejasā // 6.009.005 adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam / kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā // 6.009.006 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ / abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān // 6.009.007 apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate / tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ // 6.009.008 pramatteṣv abhiyukteṣu daivena prahateṣu ca / vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ // 6.009.009 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam / jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha // 6.009.010 samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim / kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ // 6.009.011 balāny aparimeyāni vīryāṇi ca niśācarāḥ / pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana // 6.009.012 kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā / ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ // 6.009.013 kharo yady ativṛttas tu rāmeṇa nihato raṇe / avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam // 6.009.014 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet / āhṛtā sā parityājyā kalahārthe kṛte na kim // 6.009.015 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā / vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī // 6.009.016 yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām / purīṃ dārayate bāṇair dīyatām asya maithilī // 6.009.017 yāvat sughorā mahatī durdharṣā harivāhinī / nāvaskandati no laṅkāṃ tāvat sītā pradīyatām // 6.009.018 vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ / rāmasya dayitā patnī na svayaṃ yadi dīyate // 6.009.019 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama / hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī // 6.009.020 purā śaratsūryamarīcisaṃnibhān ; navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ / sṛjaty amoghān viśikhān vadhāya te ; pradīyatāṃ dāśarathāya maithilī // 6.009.021 tyajasva kopaṃ sukhadharmanāśanaṃ ; bhajasva dharmaṃ ratikīrtivardhanam / prasīda jīvema saputrabāndhavāḥ ; pradīyatāṃ dāśarathāya maithilī // 6.009.022 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam / abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ // 6.010.001 vaset saha sapatnena kruddhenāśīviṣeṇa vā / na tu mitrapravādena saṃvasec chatrusevinā // 6.010.002 jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa / hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā // 6.010.003 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa / jñātayo hy avamanyante śūraṃ paribhavanti ca // 6.010.004 nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ / pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ // 6.010.005 śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit / pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama // 6.010.006 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ / ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ // 6.010.007 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ / kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ // 6.010.008 vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ / vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam // 6.010.009 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ / aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ // 6.010.010 anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara / asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam // 6.010.011 ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ / utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ // 6.010.012 abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ / antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam // 6.010.013 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi / idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava // 6.010.014 sunītaṃ hitakāmena vākyam uktaṃ daśānana / na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ // 6.010.015 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // 6.010.016 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā / na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā // 6.010.017 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ / na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ // 6.010.018 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire / kālābhipannā sīdanti yathā vālukasetavaḥ // 6.010.019 ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām / svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā // 6.010.020 nivāryamāṇasya mayā hitaiṣiṇā ; na rocate te vacanaṃ niśācara / parītakālā hi gatāyuṣo narā ; hitaṃ na gṛhṇanti suhṛdbhir īritam // 6.010.021 ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ / ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ // 6.011.001 taṃ meruśikharākāraṃ dīptām iva śatahradām / gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ // 6.011.002 tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ / vānaraiḥ saha durdharṣaś cintayām āsa buddhimān // 6.011.003 cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha / hanūmatpramukhān sarvān idaṃ vacanam uttamam // 6.011.004 eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ / rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ // 6.011.005 sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ / sālān udyamya śailāṃś ca idaṃ vacanam abruvan // 6.011.006 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām / nipatantu hatāś caite dharaṇyām alpajīvitāḥ // 6.011.007 teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ / uttaraṃ tīram āsādya khastha eva vyatiṣṭhata // 6.011.008 uvāca ca mahāprājñaḥ svareṇa mahatā mahān / sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ // 6.011.009 rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ / tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ // 6.011.010 tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam / ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā // 6.011.011 tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam / sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ // 6.011.012 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ / ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham // 6.011.013 so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ / tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ // 6.011.014 sarvalokaśaraṇyāya rāghavāya mahātmane / nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam // 6.011.015 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ / lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt // 6.011.016 rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ / caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ // 6.011.017 rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam / tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara // 6.011.018 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ / prahartuṃ māyayā channo viśvaste tvayi rāghava // 6.011.019 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha / rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ // 6.011.020 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ / vākyajño vākyakuśalaṃ tato maunam upāgamat // 6.011.021 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ / samīpasthān uvācedaṃ hanūmatpramukhān harīn // 6.011.022 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati / vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam // 6.011.023 suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā / samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā // 6.011.024 ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ / sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ // 6.011.025 ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava / ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā // 6.011.026 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ / parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca // 6.011.027 tasmād ekaikaśas tāvad bruvantu sacivās tava / hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ // 6.011.028 ity ukte rāghavāyātha matimān aṅgado 'grataḥ / vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ // 6.011.029 śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi / viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ // 6.011.030 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ / praharanti ca randhreṣu so 'narthaḥ sumahān bhavet // 6.011.031 arthānarthau viniścitya vyavasāyaṃ bhajeta ha / guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet // 6.011.032 yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam / guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa // 6.011.033 śarabhas tv atha niścitya sārthaṃ vacanam abravīt / kṣipram asmin naravyāghra cāraḥ pratividhīyatām // 6.011.034 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā / parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ // 6.011.035 jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ / vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam // 6.011.036 baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ / adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam // 6.011.037 tato maindas tu saṃprekṣya nayāpanayakovidaḥ / vākyaṃ vacanasaṃpanno babhāṣe hetumattaram // 6.011.038 vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ / pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara // 6.011.039 bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi / yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha // 6.011.040 atha saṃskārasaṃpanno hanūmān sacivottamaḥ / uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu // 6.011.041 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam / atiśāyayituṃ śakto bṛhaspatir api bruvan // 6.011.042 na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ / vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt // 6.011.043 arthānarthanimittaṃ hi yad uktaṃ sacivais tava / tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate // 6.011.044 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate / sahasā viniyogo hi doṣavān pratibhāti me // 6.011.045 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava / arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate // 6.011.046 adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ / vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati // 6.011.047 sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā / puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api // 6.011.048 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi / yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ // 6.011.049 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti / yad uktam atra me prekṣā kā cid asti samīkṣitā // 6.011.050 pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ / tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam // 6.011.051 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai / antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam // 6.011.052 na tv asya bruvato jātu lakṣyate duṣṭabhāvatā / prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ // 6.011.053 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati / na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ // 6.011.054 ākāraś chādyamāno 'pi na śakyo vinigūhitum / balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām // 6.011.055 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara / saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam // 6.011.056 udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam / vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam // 6.011.057 rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ / etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ // 6.011.058 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati / tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara // 6.011.059 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha / pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam // 6.012.001 mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam / śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ // 6.012.002 mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana / doṣo yady api tasya syāt satām etad agarhitam // 6.012.003 rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ / pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ // 6.012.004 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe / yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ // 6.012.005 mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam / anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ // 6.012.006 tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava / vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ // 6.012.007 sa sugrīvasya tad vākyayṃ rāmaḥ śrutvā vimṛśya ca / tataḥ śubhataraṃ vākyam uvāca haripuṃgavam // 6.012.008 suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ / sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana // 6.012.009 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān / aṅgulyagreṇa tān hanyām icchan harigaṇeśvara // 6.012.010 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ / arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ // 6.012.011 sa hi taṃ pratijagrāha bhāryā hartāram āgatam / kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ // 6.012.012 ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā / śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā // 6.012.013 baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam / na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata // 6.012.014 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ / ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā // 6.012.015 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati / svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam // 6.012.016 vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ / ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ // 6.012.017 evaṃ doṣo mahān atra prapannānām arakṣaṇe / asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam // 6.012.018 kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam / dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye // 6.012.019 sakṛd eva prapannāya tavāsmīti ca yācate / abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama // 6.012.020 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā / vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam // 6.012.021 tatas tu sugrīvavaco niśamya tad ; dharīśvareṇābhihitaṃ nareśvaraḥ / vibhīṣaṇenāśu jagāma saṃgamaṃ ; patatrirājena yathā puraṃdaraḥ // 6.012.022 rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ / khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha // 6.013.001 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ / pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ // 6.013.002 abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ / dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam // 6.013.003 anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ / bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ // 6.013.004 parityaktā mayā laṅkā mitrāṇi ca dhanāni ca / bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca // 6.013.005 rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe / kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm // 6.013.006 iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam / abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya // 6.013.007 tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam / rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada // 6.013.008 evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam / madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt // 6.013.009 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ / pracukruśur mahānādān sādhu sādhv iti cābruvan // 6.013.010 abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam / kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam // 6.013.011 upāyair abhigacchāmo yathā nadanadīpatim / tarāma tarasā sarve sasainyā varuṇālayam // 6.013.012 evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ / samudraṃ rāghavo rājā śaraṇaṃ gantum arhati // 6.013.013 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ / kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ // 6.013.014 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā / prakṛtyā dharmaśīlasya rāghavasyāpy arocata // 6.013.015 sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram / satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha // 6.013.016 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate / brūhi tvaṃ sahasugrīvas tavāpi yadi rocate // 6.013.017 sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ / ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām // 6.013.018 evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau / samudācāra saṃyuktam idaṃ vacanam ūcatuḥ // 6.013.019 kimarthaṃ no naravyāghra na rociṣyati rāghava / vibhīṣaṇena yat tūktam asmin kāle sukhāvaham // 6.013.020 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye / laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ // 6.013.021 vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ / alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām // 6.013.022 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ / saṃviveśa tadā rāmo vedyām iva hutāśanaḥ // 6.013.023 tasya rāmasya suptasya kuśāstīrṇe mahītale / niyamād apramattasya niśās tisro 'ticakramuḥ // 6.014.001 na ca darśayate mandas tadā rāmasya sāgaraḥ / prayatenāpi rāmeṇa yathārham abhipūjitaḥ // 6.014.002 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ / samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam // 6.014.003 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa / avalepaṃ samudrasya na darśayati yat svayam // 6.014.004 praśamaś ca kṣamā caiva ārjavaṃ priyavāditā / asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ // 6.014.005 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam / sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram // 6.014.006 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ / prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani // 6.014.007 adya madbāṇanirbhinnair makarair makarālayam / niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ // 6.014.008 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha / bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa // 6.014.009 saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ / adya yuddhena mahatā samudraṃ pariśoṣaye // 6.014.010 kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ / asamarthaṃ vijānāti dhik kṣamām īdṛśe jane // 6.014.011 cāpam ānaya saumitre śarāṃś cāśīviṣopamān / adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram // 6.014.012 velāsu kṛtamaryādaṃ sahasormisamākulam / nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam // 6.014.013 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ / babhūva rāmo durdharṣo yugāntāgnir iva jvalan // 6.014.014 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat / mumoca viśikhān ugrān vajrāṇīva śatakratuḥ // 6.014.015 te jvalanto mahāvegās tejasā sāyakottamāḥ / praviśanti samudrasya salilaṃ trastapannagam // 6.014.016 tato vegaḥ samudrasya sanakramakaro mahān / saṃbabhūva mahāghoraḥ samārutaravas tadā // 6.014.017 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ / sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ // 6.014.018 vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ / dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ // 6.014.019 ūrmayaḥ sindhurājasya sanakramakarās tadā / vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ // 6.014.020 āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ / udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ // 6.014.021 tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ / udayan hi mahāśailān meror iva divākaraḥ // 6.015.001.1 pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata // 6.015.001.2 snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ / raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ // 6.015.002 sāgaraḥ samatikramya pūrvam āmantrya vīryavān / abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam // 6.015.003 pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ / svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ // 6.015.004 tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ / vikāras tu bhaved rādha etat te pravadāmy aham // 6.015.005 na kāmān na ca lobhād vā na bhayāt pārthivātmaja / grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana // 6.015.006 vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā / grāhā na prahariṣyanti yāvat senā tariṣyati // 6.015.007 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ / pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ // 6.015.008 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ / tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā // 6.015.009 evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ / abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ // 6.015.010 ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye / pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ // 6.015.011 mama mātur varo datto mandare viśvakarmaṇā / aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā // 6.015.012 na cāpy aham anukto vai prabrūyām ātmano guṇān / kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ // 6.015.013 tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ / abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ // 6.015.014 te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ / babhañjur vānarās tatra pracakarṣuś ca sāgaram // 6.015.015 te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ / kuṭajair arjunais tālais tikalais timiśair api // 6.015.016 bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ / cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan // 6.015.017 samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ / indraketūn ivodyamya prajahrur harayas tarūn // 6.015.018 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam / samutpatitam ākāśam apāsarpat tatas tataḥ // 6.015.019 daśayojanavistīrṇaṃ śatayojanam āyatam / nalaś cakre mahāsetuṃ madhye nadanadīpateḥ // 6.015.020 śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām / babhūva tumulaḥ śabdas tadā tasmin mahodadhau // 6.015.021 sa nalena kṛtaḥ setuḥ sāgare makarālaye / śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare // 6.015.022 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ // 6.015.023 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ / tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam // 6.015.024.1 dadṛśuḥ sarvabhūtāni sāgare setubandhanam // 6.015.024.2 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām / badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ // 6.015.025 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ / aśobhata mahāsetuḥ sīmanta iva sāgare // 6.015.026 tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ / pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha // 6.015.027 agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ / jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ // 6.015.028 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ / salile prapatanty anye mārgam anye na lebhire // 6.015.029.1 ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ // 6.015.029.2 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam / bhīmam antardadhe bhīmā tarantī harivāhinī // 6.015.030 vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā / tīre niviviśe rājñā bahumūlaphalodake // 6.015.031 tad adbhutaṃ rāghava karma duṣkaraṃ ; samīkṣya devāḥ saha siddhacāraṇaiḥ / upetya rāmaṃ sahitā maharṣibhiḥ ; samabhyaṣiñcan suśubhair jalaiḥ pṛthak // 6.015.032 jayasva śatrūn naradeva medinīṃ ; sasāgarāṃ pālaya śāśvatīḥ samāḥ / itīva rāmaṃ naradevasatkṛtaṃ ; śubhair vacobhir vividhair apūjayan // 6.015.033 sabale sāgaraṃ tīrṇe rāme daśarathātmaje / amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau // 6.016.001 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam / abhūtapūrvaṃ rāmeṇa sāgare setubandhanam // 6.016.002 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana / avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam // 6.016.003 bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau / parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ // 6.016.004 mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ / ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ // 6.016.005 sa ca setur yathā baddhaḥ sāgare salilārṇave / niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām // 6.016.006 rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca / lakṣmaṇasya ca vīrasya tattvato jñātum arhatha // 6.016.007 kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām / etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ // 6.016.008 iti pratisamādiṣṭau rākṣasau śukasāraṇau / harirūpadharau vīrau praviṣṭau vānaraṃ balam // 6.016.009 tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam / saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau // 6.016.010 tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca / samudrasya ca tīreṣu vaneṣūpavaneṣu ca // 6.016.011 taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ / niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam // 6.016.012 tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ / ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau // 6.016.013.1 laṅkāyāḥ samanuprāptau cārau parapuraṃjayau // 6.016.013.2 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā / kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ // 6.016.014 āvām ihāgatau saumya rāvaṇaprahitāv ubhau / parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana // 6.016.015 tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ / abravīt prahasan vākyaṃ sarvabhūtahite rataḥ // 6.016.016 yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ / yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām // 6.016.017 praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ / vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama // 6.016.018 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi / tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ // 6.016.019 śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām / rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā // 6.016.020 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa / śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ // 6.016.021 iti pratisamādiṣṭau rākṣasau śukasāraṇau / āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam // 6.016.022 vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara / dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā // 6.016.023 ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ / lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ // 6.016.024 rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ / sugrīvaś ca mahātejā mahendrasamavikramaḥ // 6.016.025 ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām / utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ // 6.016.026 yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca / vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ // 6.016.027 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī / babhūva durdharṣatarā sarvair api surāsuraiḥ // 6.016.028 prahṛṣṭarūpā dhvajinī vanaukasāṃ ; mahātmanāṃ saṃprati yoddhum icchatām / alaṃ virodhena śamo vidhīyatāṃ ; pradīyatāṃ dāśarathāya maithilī // 6.016.029 tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam / niśamya rāvaṇo rājā pratyabhāṣata sāraṇam // 6.017.001 yadi mām abhiyuñjīran devagandharvadānavāḥ / naiva sītāṃ pradāsyāmi sarvalokabhayād api // 6.017.002 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam / pratipradānam adyaiva sītāyāḥ sādhu manyase // 6.017.003.1 ko hi nāma sapatno māṃ samare jetum arhati // 6.017.003.2 ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ / āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram // 6.017.004.1 bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā // 6.017.004.2 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ / paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca // 6.017.005.1 dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ // 6.017.005.2 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam / ālokya rāvaṇo rājā paripapraccha sāraṇam // 6.017.006 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ / ke pūrvam abhivartante mahotsāhāḥ samantataḥ // 6.017.007 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ / sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ // 6.017.008 sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ / ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ // 6.017.009 eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ / yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ // 6.017.010 yasya ghoṣeṇa mahatā saprākārā satoraṇā / laṅkā pravepate sarvā saśailavanakānanā // 6.017.011 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ / balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ // 6.017.012 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān / laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate // 6.017.013 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ / sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ // 6.017.014 yasya lāṅgūlaśabdena svanantīva diśo daśa / eṣa vānararājena surgrīveṇābhiṣecitaḥ // 6.017.015.1 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge // 6.017.015.2 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca / utthāya ca vijṛmbhante krodhena haripuṃgavāḥ // 6.017.016 ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ / aṣṭau śatasahasrāṇi daśakoṭiśatāni ca // 6.017.017 ya enam anugacchanti vīrāś candanavāsinaḥ / eṣa āśaṃsate laṅkāṃ svenānīkena marditum // 6.017.018 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ / buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ // 6.017.019 tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ / vibhajan vānarīṃ senām anīkāni praharṣayan // 6.017.020 yaḥ purā gomatītīre ramyaṃ paryeti parvatam / nāmnā saṃkocano nāma nānānagayuto giriḥ // 6.017.021 tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ / yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati // 6.017.022 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ / tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ // 6.017.023 adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati / eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // 6.017.024 yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ / nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā // 6.017.025 vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam / rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ // 6.017.026 śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ / parivāryānugacchanti laṅkāṃ marditum ojasā // 6.017.027 yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ / na ca saṃvijate mṛtyor na ca yūthād vidhāvati // 6.017.028 mahābalo vītabhayo ramyaṃ sālveya parvatam / rājan satatam adhyāste śarabho nāma yūthapaḥ // 6.017.029 etasya balinaḥ sarve vihārā nāma yūthapāḥ / rājañ śatasahasrāṇi catvāriṃśat tathaiva ca // 6.017.030 yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati / madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ // 6.017.031 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān / ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām // 6.017.032 eṣa parvatam adhyāste pāriyātram anuttamam / yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ // 6.017.033 enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate / yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ // 6.017.034 yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan / sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ // 6.017.035 eṣa dardarasaṃkāśo vinato nāma yūthapaḥ / pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm // 6.017.036 ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ / tvām āhvayati yuddhāya krathano nāma yūthapaḥ // 6.017.037 yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ / gavayo nāma tejasvī tvāṃ krodhād abhivartate // 6.017.038 enaṃ śatasahasrāṇi saptatiḥ paryupāsate / eṣa āśaṃsate laṅkāṃ svenānīkena marditum // 6.017.039 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ / yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate // 6.017.040 tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān / rāghavārthe parākrāntā ye na rakṣanti jīvitam // 6.018.001 snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ / tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ // 6.018.002 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ / pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ // 6.018.003 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ / drumān udyamya sahitā laṅkārohaṇatatparāḥ // 6.018.004 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām / ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya // 6.018.005 nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi / asitāñ janasaṃkāśān yuddhe satyaparākramān // 6.018.006 nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān / asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ // 6.018.007 parvateṣu ca ye ke cid viṣameṣu nadīṣu ca / ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ // 6.018.008 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ / parjanya iva jīmūtaiḥ samantāt parivāritaḥ // 6.018.009 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban / sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ // 6.018.010 yavīyān asya tu bhrātā paśyainaṃ parvatopamam / bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame // 6.018.011 sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ / praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ // 6.018.012 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā / devāsure jāmbavatā labdhāś ca bahavo varāḥ // 6.018.013 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ / muñcanti vipulākārā na mṛtyor udvijanti ca // 6.018.014 rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ / etasya sainye bahavo vicaranty agnitejasaḥ // 6.018.015 yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam / prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam // 6.018.016 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ / balena balasaṃpanno rambho nāmaiṣa yūthapaḥ // 6.018.017 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate / ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam // 6.018.018 yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate / śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ // 6.018.019 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā / parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ // 6.018.020.1 yasya vikramamāṇasya śakrasyeva parākramaḥ // 6.018.020.2 eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā / purā devāsure yuddhe sāhyārthaṃ tridivaukasām // 6.018.021 yasya vaiśravaṇo rājā jambūm upaniṣevate / yo rājā parvatendrāṇāṃ bahukiṃnarasevinām // 6.018.022 vihārasukhado nityaṃ bhrātus te rākṣasādhipa / tatraiṣa vasati śrīmān balavān vānararṣabhaḥ // 6.018.023.1 yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ // 6.018.023.2 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ / eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // 6.018.024 yo gaṅgām anu paryeti trāsayan hastiyūthapān / hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran // 6.018.025 eṣa yūthapatir netā gacchan giriguhāśayaḥ / harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu // 6.018.026 uśīra bījam āśritya parvataṃ mandaropamam / ramate vānaraśreṣṭho divi śakra iva svayam // 6.018.027 enaṃ śatasahasrāṇāṃ sahasram abhivartate / eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ // 6.018.028 vātenevoddhataṃ meghaṃ yam enam anupaśyasi / vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ // 6.018.029 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ / śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam // 6.018.030 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam / parivāryābhivartante laṅkāṃ marditum ojasā // 6.018.031 bhramarācaritā yatra sarvakāmaphaladrumāḥ / yaṃ sūryatulyavarṇābham anuparyeti parvatam // 6.018.032 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ / yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ // 6.018.033 tatraiṣa ramate rājan ramye kāñcanaparvate / mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ // 6.018.034 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ / teṣāṃ madhye girivaras tvam ivānagha rakṣasām // 6.018.035 tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ / nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ // 6.018.036 siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ / sarve vaiśvanarasamā jvalitāśīviṣopamāḥ // 6.018.037 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ / mahāparvatasaṃkāśā mahājīmūtanisvanāḥ // 6.018.038 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān / nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ // 6.018.039.1 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // 6.018.039.2 gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ / ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ // 6.018.040 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ / na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ // 6.018.041 sarve mahārāja mahāprabhāvāḥ ; sarve mahāśailanikāśakāyāḥ / sarve samarthāḥ pṛthivīṃ kṣaṇena ; kartuṃ pravidhvastavikīrṇaśailām // 6.018.042 sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam / balam ālokayan sarvaṃ śuko vākyam athābravīt // 6.019.001 sthitān paśyasi yān etān mattān iva mahādvipān / nyagrodhān iva gāṅgeyān sālān haimavatīn iva // 6.019.002 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ / daityadānavasaṃkāśā yuddhe devaparākramāḥ // 6.019.003 eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca / tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca // 6.019.004 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā / harayo devagandharvair utpannāḥ kāmarūpiṇaḥ // 6.019.005 yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau / maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi // 6.019.006 brahmaṇā samanujñātāv amṛtaprāśināv ubhau / āśaṃsete yudhā laṅkām etau marditum ojasā // 6.019.007 yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau / sumukho vimukhaś caiva mṛtyuputrau pituḥ samau // 6.019.008 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram / yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ // 6.019.009 eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho / enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam // 6.019.010 jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ / hanūmān iti vikhyāto laṅghito yena sāgaraḥ // 6.019.011 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ / anivāryagatiś caiva yathā satatagaḥ prabhuḥ // 6.019.012 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ / triyojanasahasraṃ tu adhvānam avatīrya hi // 6.019.013 ādityam āhariṣyāmi na me kṣut pratiyāsyati / iti saṃcintya manasā puraiṣa baladarpitaḥ // 6.019.014 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ / anāsādyaiva patito bhāskarodayane girau // 6.019.015 patitasya kaper asya hanur ekā śilātale / kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai // 6.019.016 satyam āgamayogena mamaiṣa vidito hariḥ / nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum // 6.019.017 eṣa āśaṃsate laṅkām eko marditum ojasā / yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ // 6.019.018 ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ / yasmin na calate dharmo yo dharmaṃ nātivartate // 6.019.019 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ / yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet // 6.019.020 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ / sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate // 6.019.021 yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ / viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ // 6.019.022 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ / naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ // 6.019.023 amarṣī durjayo jetā vikrānto buddhimān balī / rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ // 6.019.024 na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati / eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān // 6.019.025 yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati / rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ // 6.019.026 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ / tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate // 6.019.027 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam / sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam // 6.019.028 tejasā yaśasā buddhyā jñānenābhijanena ca / yaḥ kapīn ati babhrāja himavān iva parvatān // 6.019.029 kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām / durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ // 6.019.030 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā / kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā // 6.019.031 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam / sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ // 6.019.032 evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca / sugrīvo vānarendras tvāṃ yuddhārtham abhivartate // 6.019.033 imāṃ mahārājasamīkṣya vāhinīm ; upasthitāṃ prajvalitagrahopamām / tataḥ prayatnaḥ paramo vidhīyatāṃ ; yathā jayaḥ syān na paraiḥ parājayaḥ // 6.019.034 śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān / samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam // 6.020.001 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam / sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam // 6.020.002 kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ / bhartsayām āsa tau vīrau kathānte śukasāraṇau // 6.020.003 adhomukhau tau praṇatāv abravīc chukasāraṇau / roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ // 6.020.004 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ / vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ // 6.020.005 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām / ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam // 6.020.006 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ / sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate // 6.020.007 gṛhīto vā na vijñāto bhāro jñānasya vochyate / īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham // 6.020.008 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ / yasya me śāsato jihvā prayacchati śubhāśubham // 6.020.009 apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ / rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ // 6.020.010 hanyām aham imau pāpau śatrupakṣapraśaṃsakau / yadi pūrvopakārair me na krodho mṛdutāṃ vrajet // 6.020.011 apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama / na hi vāṃ hantum icchāmi smarann upakṛtāni vām // 6.020.012.1 hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau // 6.020.012.2 evam uktau tu savrīḍau tāv ubhau śukasāraṇau / rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau // 6.020.013 abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram / upasthāpaya śīghraṃ me cārān nītiviśāradān // 6.020.014 tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt / upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā // 6.020.015 tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ / cārān pratyayikāñ śūrān bhaktān vigatasādhvasān // 6.020.016 ito gacchata rāmasya vyavasāyaṃ parīkṣatha / mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ // 6.020.017 kathaṃ svapiti jāgarti kim anyac ca kariṣyati / vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ // 6.020.018 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ / yuddhe svalpena yatnena samāsādya nirasyate // 6.020.019 cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram / kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ // 6.020.020 te suvelasya śailasya samīpe rāmalakṣmaṇau / pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau // 6.020.021 te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ / vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā // 6.020.022 vānarair arditās te tu vikrāntair laghuvikramaiḥ / punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ // 6.020.023 tato daśagrīvam upasthitās te ; cārā bahirnityacarā niśācarāḥ / gireḥ suvelasya samīpavāsinaṃ ; nyavedayan bhīmabalaṃ mahābalāḥ // 6.020.024 tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ / suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan // 6.021.001 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam / jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt // 6.021.002 ayathāvac ca te varṇo dīnaś cāsi niśācara / nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ // 6.021.003 iti tenānuśiṣṭas tu vācaṃ mandam udīrayat / tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ // 6.021.004 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ / vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ // 6.021.005 nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate / sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ // 6.021.006 praviṣṭamātre jñāto 'haṃ bale tasminn acārite / balād gṛhīto bahubhir bahudhāsmi vidāritaḥ // 6.021.007 jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam / pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ // 6.021.008 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam / rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ // 6.021.009 haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ / rāghaveṇa paritrāto jīvāmi ha yadṛcchayā // 6.021.010 eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam / dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ // 6.021.011 garuḍavyūham āsthāya sarvato haribhir vṛtaḥ / māṃ visṛjya mahātejā laṅkām evābhivartate // 6.021.012 purā prākāram āyāti kṣipram ekataraṃ kuru / sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām // 6.021.013 manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ / śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ // 6.021.014 yadi māṃ pratiyudhyeran devagandharvadānavāḥ / naiva sītāṃ pradāsyāmi sarvalokabhayād api // 6.021.015 evam uktvā mahātejā rāvaṇaḥ punar abravīt / cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ // 6.021.016 kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ / kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa // 6.021.017 tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam / avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā // 6.021.018 athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ / idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau // 6.021.019 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ / gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ // 6.021.020 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ / kadanaṃ yasya putreṇa kṛtam ekena rakṣasām // 6.021.021 suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān / saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ // 6.021.022 sumukho durmukhaś cātra vegadarśī ca vānaraḥ / mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā // 6.021.023 putro hutavahasyātha nīlaḥ senāpatiḥ svayam / anilasya ca putro 'tra hanūmān iti viśrutaḥ // 6.021.024 naptā śakrasya durdharṣo balavān aṅgado yuvā / maindaś ca dvividaś cobhau balināv aśvisaṃbhavau // 6.021.025 putrā vaivasvatasyātra pañcakālāntakopamāḥ / gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // 6.021.026 śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau / varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ // 6.021.027 viśvakarmasuto vīro nalaḥ plavagasattamaḥ / vikrānto vegavān atra vasuputraḥ sudurdharaḥ // 6.021.028 daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām / śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe // 6.021.029 putro daśarathasyaiṣa siṃhasaṃhanano yuvā / dūṣaṇo nihato yena kharaś ca triśirās tathā // 6.021.030 nāsti rāmasya sadṛśo vikrame bhuvi kaś cana / virādho nihato yena kabandhaś cāntakopamaḥ // 6.021.031 vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau / janasthānagatā yena tāvanto rākṣasā hatāḥ // 6.021.032 lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ / yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ // 6.021.033 rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ / parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ // 6.021.034 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam / suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ // 6.021.035 tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ / suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan // 6.022.001 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam / jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt // 6.022.002 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ / ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ // 6.022.003 tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam / tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha // 6.022.004 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram / visarjayitvā sacivān praviveśa svam ālayam // 6.022.005 tato rākṣasam āhūya vidyujjihvaṃ mahābalam / māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī // 6.022.006 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ / mohayiṣyāmahe sītāṃ māyayā janakātmajām // 6.022.007 śiro māyāmayaṃ gṛhya rāghavasya niśācara / māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ // 6.022.008 evam uktas tathety āha vidyujjihvo niśācaraḥ / tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam // 6.022.009 aśokavanikāyāṃ tu praviveśa mahābalaḥ / tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ // 6.022.010.1 adhomukhīṃ śokaparām upaviṣṭāṃ mahītale // 6.022.010.2 bhartāram eva dhyāyantīm aśokavanikāṃ gatām / upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ // 6.022.011 upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan / idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām // 6.022.012 sāntvyamānā mayā bhadre yam upāśritya valgase / khara hantā sa te bhartā rāghavaḥ samare hataḥ // 6.022.013 chinnaṃ te sarvato mūlaṃ darpas te nihato mayā / vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi // 6.022.014 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini / śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā // 6.022.015 samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ / vānarendrapraṇītena balena mahatā vṛtaḥ // 6.022.016 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam / balena mahatā rāmo vrajaty astaṃ divākare // 6.022.017 athādhvani pariśrāntam ardharātre sthitaṃ balam / sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ // 6.022.018 tat prahastapraṇītena balena mahatā mama / balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ // 6.022.019 paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān / bāṇajālāni śūlāni bhāsvarān kūṭamudgarān // 6.022.020 yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca / udyamyodyamya rakṣobhir vānareṣu nipātitāḥ // 6.022.021 atha suptasya rāmasya prahastena pramāthinā / asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā // 6.022.022 vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā / diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha // 6.022.023 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ / nirastahanukaḥ śete hanūmān rākṣasair hataḥ // 6.022.024 jāmbavān atha jānubhyām utpatan nihato yudhi / paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā // 6.022.025 maindaś ca dvividaś cobhau nihatau vānararṣabhau / niḥśvasantau rudantau ca rudhireṇa samukṣitau // 6.022.026 asinābhyāhataś chinno madhye ripuniṣūdanaḥ / abhiṣṭanati medinyāṃ panasaḥ panaso yathā // 6.022.027 nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ / kumudas tu mahātejā niṣkūjan sāyakair hataḥ // 6.022.028 aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ / pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ // 6.022.029 harayo mathitā nāgai rathajālais tathāpare / śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ // 6.022.030 pradrutāś ca pare trastā hanyamānā jaghanyataḥ / abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ // 6.022.031 sāgare patitāḥ ke cit ke cid gaganam āśritāḥ / ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ // 6.022.032 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca / piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ // 6.022.033 evaṃ tava hato bhartā sasainyo mama senayā / kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ // 6.022.034 tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ / sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt // 6.022.035 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya / yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam // 6.022.036 vidyujjihvas tato gṛhya śiras tat saśarāsanam / praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ // 6.022.037 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam / vidyujjihvaṃ mahājihvaṃ samīpaparivartinam // 6.022.038 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ / avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu // 6.022.039 evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam / upanikṣipya sītāyāḥ kṣipram antaradhīyata // 6.022.040 rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat / triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha // 6.022.041 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam / iha prahastenānītaṃ hatvā taṃ niśi mānuṣam // 6.022.042 sa vidyujjihvena sahaiva tac chiro ; dhanuś ca bhūmau vinikīrya rāvaṇaḥ / videharājasya sutāṃ yaśasvinīṃ ; tato 'bravīt tāṃ bhava me vaśānugā // 6.022.043 sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam / sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā // 6.023.001 nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham / keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham // 6.023.002 etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā / vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā // 6.023.003 sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ / kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā // 6.023.004 āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam / yad gṛhāc cīravasanas tayā prasthāpito vanam // 6.023.005 evam uktvā tu vaidehī vepamānā tapasvinī / jagāma jagatīṃ bālā chinnā tu kadalī yathā // 6.023.006 sā muhūrtāt samāśvasya pratilabhya ca cetanām / tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā // 6.023.007 hā hatāsmi mahābāho vīravratam anuvratā / imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā // 6.023.008 prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate / suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ // 6.023.009 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare / yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ // 6.023.010 sā śvaśrūr mama kausalyā tvayā putreṇa rāghava / vatseneva yathā dhenur vivatsā vatsalā kṛtā // 6.023.011 ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama / anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava // 6.023.012 atha vā naśyati prajñā prājñasyāpi satas tava / pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam // 6.023.013 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit / vyasanānām upāyajñaḥ kuśalo hy asi varjane // 6.023.014 tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā / kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ // 6.023.015 upaśeṣe mahābāho māṃ vihāya tapasvinīm / priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha // 6.023.016 arcitaṃ satataṃ yatnād gandhamālyair mayā tava / idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam // 6.023.017 pitrā daśarathena tvaṃ śvaśureṇa mamānagha / pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ // 6.023.018 divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam / puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase // 6.023.019 kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase / bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm // 6.023.020 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā / smara tan mama kākutstha naya mām api duḥkhitām // 6.023.021 kasmān mām apahāya tvaṃ gato gatimatāṃ vara / asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām // 6.023.022 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu / kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate // 6.023.023 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ / agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase // 6.023.024 pravrajyām upapannānāṃ trayāṇām ekam āgatam / pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā // 6.023.025 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te / tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham // 6.023.026 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām / hṛdayena vidīrṇena na bhaviṣyati rāghava // 6.023.027 sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ / samānaya patiṃ patnyā kuru kalyāṇam uttamam // 6.023.028 śirasā me śiraś cāsya kāyaṃ kāyena yojaya / rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ // 6.023.029.1 muhūrtam api necchāmi jīvituṃ pāpajīvinā // 6.023.029.2 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe / yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // 6.023.030 kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā / ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama // 6.023.031 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā / bhartuḥ śiro dhanus tatra samīkṣya janakātmajā // 6.023.032 evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ / abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ // 6.023.033 vijayasvāryaputreti so 'bhivādya prasādya ca / nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim // 6.023.034 amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ / kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru // 6.023.035 etac chrutvā daśagrīvo rākṣasaprativeditam / aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau // 6.023.036 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ / sabhāṃ praviśya vidadhe viditvā rāmavikramam // 6.023.037 antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam / jagāma rāvaṇasyaiva niryāṇasamanantaram // 6.023.038 rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ / samarthayām āsa tadā rāmakāryaviniścayam // 6.023.039 avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ / abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ // 6.023.040 śīghraṃ bherīninādena sphuṭakoṇāhatena me / samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam // 6.023.041 tatas tatheti pratigṛhya tad vaco ; balādhipās te mahad ātmano balam / samānayaṃś caiva samāgataṃ ca te ; nyavedayan bhartari yuddhakāṅkṣiṇi // 6.023.042 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī / āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī // 6.024.001 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā / rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā // 6.024.002 sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām / upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu // 6.024.003 tāṃ samāśvāsayām āsa sakhī snehena suvratā / uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā // 6.024.004 sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam / līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt // 6.024.005.1 tava hetor viśālākṣi na hi me jīvitaṃ priyam // 6.024.005.2 sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ / tac ca me viditaṃ sarvam abhiniṣkramya maithili // 6.024.006 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ / vadhaś ca puruṣavyāghre tasminn evopapadyate // 6.024.007 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ / surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ // 6.024.008 dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān / dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ // 6.024.009 vikrānto rakṣitā nityam ātmanaś ca parasya ca / lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit // 6.024.010 hantā parabalaughānām acintyabalapauruṣaḥ / na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ // 6.024.011 ayuktabuddhikṛtyena sarvabhūtavirodhinā / iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi // 6.024.012 śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam / dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu // 6.024.013 uttīrya sāgaraṃ rāmaḥ saha vānarasenayā / saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam // 6.024.014 dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ / sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ // 6.024.015 anena preṣitā ye ca rākṣasā laghuvikramaḥ / rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā // 6.024.016 sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ / eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ // 6.024.017 iti bruvāṇā saramā rākṣasī sītayā saha / sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam // 6.024.018 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam / uvāca saramā sītām idaṃ madhurabhāṣiṇī // 6.024.019 saṃnāhajananī hy eṣā bhairavā bhīru bherikā / bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam // 6.024.020 kalpyante mattamātaṃgā yujyante rathavājinaḥ / tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ // 6.024.021 āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ / vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ // 6.024.022 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā / rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām // 6.024.023 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām / vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ // 6.024.024 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam / hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā // 6.024.025 udyatāyudhahastānāṃ rākṣasendrānuyāyinām / saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ // 6.024.026 śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam / rāmāt kamalapatrākṣi daityānām iva vāsavāt // 6.024.027 avajitya jitakrodhas tam acintyaparākramaḥ / rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati // 6.024.028 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ / yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ // 6.024.029 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm / ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite // 6.024.030 aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane / samāgamya pariṣvaktā tasyorasi mahorasaḥ // 6.024.031 acirān mokṣyate sīte devi te jaghanaṃ gatām / dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ // 6.024.032 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam / mokṣyase śokajaṃ vāri nirmokam iva pannagī // 6.024.033 rāvaṇaṃ samare hatvā nacirād eva maithili / tvayā samagraṃ priyayā sukhārho lapsyate sukham // 6.024.034 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā / suvarṣeṇa samāyuktā yathā sasyena medinī // 6.024.035 girivaram abhito 'nuvartamāno ; haya iva maṇḍalam āśu yaḥ karoti / tam iha śaraṇam abhyupehi devi ; divasakaraṃ prabhavo hy ayaṃ prajānām // 6.024.036 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām / saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā // 6.025.001 tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ / uvāca kāle kālajñā smitapūrvābhibhāṣiṇī // 6.025.002 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe / nivedya kuśalaṃ rāme praticchannā nivartitum // 6.025.003 na hi me kramamāṇāyā nirālambe vihāyasi / samartho gatim anvetuṃ pavano garuḍo 'pi vā // 6.025.004 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt / madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā // 6.025.005 samarthā gaganaṃ gantum api vā tvaṃ rasātalam / avagacchāmy akartavyaṃ kartavyaṃ te madantare // 6.025.006 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava / jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ // 6.025.007 sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ / māṃ mohayati duṣṭātmā pītamātreva vāruṇī // 6.025.008 tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt / rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ // 6.025.009 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama / tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ // 6.025.010 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet / nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ // 6.025.011 sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī / uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam // 6.025.012 eṣa te yady abhiprāyas tasmād gacchāmi jānaki / gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām // 6.025.013 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ / śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ // 6.025.014 sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ / punar evāgamat kṣipram aśokavanikāṃ tadā // 6.025.015 sā praviṣṭā punas tatra dadarśa janakātmajām / pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam // 6.025.016 tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm / pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam // 6.025.017 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ / krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ // 6.025.018 evam uktā tu saramā sītayā vepamānayā / kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ // 6.025.019 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ / aviddhena ca vaidehi mantrivṛddhena bodhitaḥ // 6.025.020 dīyatām abhisatkṛtya manujendrāya maithilī / nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam // 6.025.021 laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ / vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi // 6.025.022 evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ / na tvām utsahate moktum artahm arthaparo yathā // 6.025.023 notsahaty amṛto moktuṃ yuddhe tvām iti maithili / sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate // 6.025.024 tad eṣā susthirā buddhir mṛtyulobhād upasthitā / bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge // 6.025.025.1 rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi // 6.025.025.2 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ / pratineṣyati rāmas tvām ayodhyām asitekṣaṇe // 6.025.026 etasminn antare śabdo bherīśaṅkhasamākulaḥ / śruto vai sarvasainyānāṃ kampayan dharaṇītalam // 6.025.027 śrutvā tu taṃ vānarasainyaśabdaṃ ; laṅkāgatā rākṣasarājabhṛtyāḥ / naṣṭaujaso dainyaparītaceṣṭāḥ ; śreyo na paśyanti nṛpasya doṣaiḥ // 6.025.028 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ / upayato mahābāhū rāmaḥ parapuraṃjayaḥ // 6.026.001 taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ / muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata // 6.026.002 atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ / sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ // 6.026.003 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam / yad uktavanto rāmasya bhavantas tan mayā śrutam // 6.026.004.1 bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān // 6.026.004.2 tatas tu sumahāprājño mālyavān nāma rākṣasaḥ / rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt // 6.026.005 vidyāsv abhivinīto yo rājā rājan nayānugaḥ / sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe // 6.026.006 saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha / svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute // 6.026.007 hīyamānena kartavyo rājñā saṃdhiḥ samena ca / na śatrum avamanyeta jyāyān kurvīta vigraham // 6.026.008 tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa / yadartham abhiyuktāḥ sma sītā tasmai pradīyatām // 6.026.009 tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ / virodhaṃ mā gamas tena saṃdhis te tena rocatām // 6.026.010 asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ / surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau // 6.026.011 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām / adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa // 6.026.012 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam / adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate // 6.026.013 tat tvayā caratā lokān dharmo vinihato mahān / adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare // 6.026.014 sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ / vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ // 6.026.015 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā / ṛṣīṇām agnikalpānām udvego janito mahān // 6.026.016.1 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ // 6.026.016.2 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ / mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ // 6.026.017 juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate / abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan // 6.026.018.1 diśo vipradrutāḥ sarve stanayitnur ivoṣṇage // 6.026.018.2 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ / ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa // 6.026.019 teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ / caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān // 6.026.020 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā / vināśam anupaśyāmi sarveṣāṃ rakṣasām aham // 6.026.021 kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ / śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ // 6.026.022 rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ / dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram // 6.026.023 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam / praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate // 6.026.024 kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ / striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca // 6.026.025 gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate / kharā goṣu prajāyante mūṣikā nakulaiḥ saha // 6.026.026 mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha / kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha // 6.026.027 pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ / rākṣasānāṃ vināśāya kapotā vicaranti ca // 6.026.028 cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ / patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ // 6.026.029 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ / kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate // 6.026.030.1 etāny anyāni duṣṭāni nimittāny utpatanti ca // 6.026.030.2 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam / na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ // 6.026.031 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ / kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa // 6.026.032 idaṃ vacas tatra nigadya mālyavan ; parīkṣya rakṣo'dhipater manaḥ punaḥ / anuttameṣūttamapauruṣo balī ; babhūva tūṣṇīṃ samavekṣya rāvaṇam // 6.026.033 tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ / na marṣayati duṣṭātmā kālasya vaśam āgataḥ // 6.027.001 sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ / amarṣāt parivṛttākṣo mālyavantam athābravīt // 6.027.002 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate / parapakṣaṃ praviśyaiva naitac chrotragataṃ mama // 6.027.003 mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam / samarthaṃ manyase kena tyaktaṃ pitrā vanālayam // 6.027.004 rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram / hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ // 6.027.005 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ / tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā // 6.027.006 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'hbidhāsyati / paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ // 6.027.007 ānīya ca vanāt sītāṃ padmahīnām iva śriyam / kimarthaṃ pratidāsyāmi rāghavasya bhayād aham // 6.027.008 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam / paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā // 6.027.009 dvandve yasya na tiṣṭhanti daivatāny api saṃyuge / sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati // 6.027.010 dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit / eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ // 6.027.011 yadi tāvat samudre tu setur baddho yadṛcchayā / rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam // 6.027.012 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā / pratijānāmi te satyaṃ na jīvan pratiyāsyati // 6.027.013 evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam / vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata // 6.027.014 jayāśiṣā ca rājānaṃ vardhayitvā yathocitam / mālyavān abhyanujñāto jagāma svaṃ niveśanam // 6.027.015 rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca / laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ // 6.027.016 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ / dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau // 6.027.017 paścimāyām atho dvāri putram indrajitaṃ tathā / vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam // 6.027.018 uttarasyāṃ puradvāri vyādiśya śukasāraṇau / svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha // 6.027.019 rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam / madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ // 6.027.020 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ / mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ // 6.027.021 visarjayām āsa tataḥ sa mantriṇo ; vidhānam ājñāpya purasya puṣkalam / jayāśiṣā mantragaṇena pūjito ; viveśa so 'ntaḥpuram ṛddhiman mahat // 6.027.022 naravānararājau tau sa ca vāyusutaḥ kapiḥ / jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ // 6.028.001 aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ / suṣeṇaḥ sahadāyādo maindo dvivida eva ca // 6.028.002 gajo gavākṣo kumudo nalo 'tha panasas tathā / amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan // 6.028.003 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā / sāsuroragagandharvair amarair api durjayā // 6.028.004 kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye / nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ // 6.028.005 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt / vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ // 6.028.006 analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā / gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ // 6.028.007 bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam / vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ // 6.028.008 saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ / rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu // 6.028.009 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati / dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau // 6.028.010 indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ / paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ // 6.028.011 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ / rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ // 6.028.012 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ / uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ // 6.028.013 virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā / balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ // 6.028.014 etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te / māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ // 6.028.015 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure / hayānām ayute dve ca sāgrakoṭī ca rakṣasām // 6.028.016 vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ / iṣṭā rākṣasarājasya nityam ete niśācarāḥ // 6.028.017 ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate / parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate // 6.028.018 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ / rāmaṃ kamalapatrākṣam idam uttaram abravīt // 6.028.019 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata / ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ // 6.028.020 parākrameṇa vīryeṇa tejasā sattvagauravāt / sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ // 6.028.021 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye / samartho hy asi vīryeṇa surāṇām api nigrahe // 6.028.022 tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ / vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam // 6.028.023 rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ / śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt // 6.028.024 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ / prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ // 6.028.025 aṅgado vāliputras tu balena mahatā vṛtaḥ / dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau // 6.028.026 hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ / praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ // 6.028.027 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām / viprakārapriyaḥ kṣudro varadānabalānvitaḥ // 6.028.028 parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ / tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ // 6.028.029 uttaraṃ nagaradvāram ahaṃ saumitriṇā saha / nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ // 6.028.030 vānarendraś ca balavān ṛkṣarājaś ca jāmbavān / rākṣasendrānujaś caiva gulme bhavatu madhyame // 6.028.031 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave / eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale // 6.028.032 vānarā eva niścihnaṃ svajane 'smin bhaviṣyati / vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān // 6.028.033 aham eva saha bhrātrā lakṣmaṇena mahaujasā / ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ // 6.028.034 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam / suvelārohaṇe buddhiṃ cakāra matimān matim // 6.028.035 tatas tu rāmo mahatā balena ; pracchādya sarvāṃ pṛthivīṃ mahātmā / prahṛṣṭarūpo 'bhijagāma laṅkāṃ ; kṛtvā matiṃ so 'rivadhe mahātmā // 6.028.036 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati / lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt // 6.029.001 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram / mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā // 6.029.002 suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam / adhyārohāmahe sarve vatsyāmo 'tra niśām imām // 6.029.003 laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ / yena me maraṇāntāya hṛtā bhāryā durātmanā // 6.029.004 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā / rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam // 6.029.005 yasmin me vardhate roṣaḥ kīrtite rākṣasādhame / yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām // 6.029.006 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ / nīcenātmāpacāreṇa kulaṃ tena vinaśyati // 6.029.007 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati / rāmaḥ suvelaṃ vāsāya citrasānum upāruhat // 6.029.008 pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ / saśaraṃ cāpam udyamya sumahad vikrame rataḥ // 6.029.009 tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ / hanūmān aṅgado nīlo maindo dvivida eva ca // 6.029.010 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ // 6.029.011 ete cānye ca bahavo vānarāḥ śīghragāminaḥ / te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ // 6.029.012.1 adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ // 6.029.012.2 te tv adīrgheṇa kālena girim āruhya sarvataḥ / dadṛśuḥ śikhare tasya viṣaktām iva khe purīm // 6.029.013 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām / laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ // 6.029.014 prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ / dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam // 6.029.015 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ / mumucur vipulān nādāṃs tatra rāmasya paśyataḥ // 6.029.016 tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ / pūrṇacandrapradīpā ca kṣapā samabhivartate // 6.029.017 tataḥ sa rāmo harivāhinīpatir ; vibhīṣaṇena pratinandya satkṛtaḥ / salakṣmaṇo yūthapayūthasaṃvṛtaḥ ; suvela pṛṣṭhe nyavasad yathāsukham // 6.029.018 tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ / laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca // 6.030.001 samasaumyāni ramyāṇi viśālāny āyatāni ca / dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ // 6.030.002 campakāśokapuṃnāgasālatālasamākulā / tamālavanasaṃchannā nāgamālāsamāvṛtā // 6.030.003 hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ / tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ // 6.030.004 śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ / laṅkā bahuvidhair divyair yathendrasyāmarāvatī // 6.030.005 vicitrakusumopetai raktakomalapallavaiḥ / śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ // 6.030.006 gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca / dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ // 6.030.007 tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam / vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam // 6.030.008 natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ / rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare // 6.030.009 nityamattavihaṃgāni bhramarācaritāni ca / kokilākulaṣaṇḍāni vihagābhirutāni ca // 6.030.010 bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca / koṇālakavighuṣṭāni sārasābhirutāni ca // 6.030.011 viviśus te tatas tāni vanāny upavanāni ca / hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ // 6.030.012 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām / puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ // 6.030.013 anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ / sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm // 6.030.014 vitrāsayanto vihagāṃs trāsayanto mṛgadvipān / kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ // 6.030.015 kurvantas te mahāvegā mahīṃ cāraṇapīḍitām / rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam // 6.030.016 ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ / tena śabdena vitrastā jagmur bhītā diśo daśa // 6.030.017 śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam / samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham // 6.030.018 śatayojanavistīrṇaṃ vimalaṃ cārudarśanam / ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api // 6.030.019 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ / niviṣṭā tatra śikhare laṅkā rāvaṇapālitā // 6.030.020 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ / kāñcanena ca sālena rājatena ca śobhitā // 6.030.021 prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā / ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam // 6.030.022 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ / kailāsaśikharākāro dṛśyate kham ivollikhan // 6.030.023 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam / śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate // 6.030.024 tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ / rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ // 6.030.025 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ ; prāsādamālābhir alaṃkṛtāṃ ca / purīṃ mahāyantrakavāṭamukhyāṃ ; dadarśa rāmo mahatā balena // 6.030.026 atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ / lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt // 6.031.001 parigṛhyodakaṃ śītaṃ vanāni phalavanti ca / balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa // 6.031.002 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam / nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām // 6.031.003 vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā / parvatāgrāṇi vepante patanti dharaṇīdharāḥ // 6.031.004 meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ / krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ // 6.031.005 raktacandanasaṃkāśā saṃdhyāparamadāruṇā / jvalac ca nipataty etad ādityād agnimaṇḍalam // 6.031.006 ādityam abhivāśyante janayanto mahad bhayam / dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ // 6.031.007 rajanyām aprakāśaś ca saṃtāpayati candramāḥ / kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye // 6.031.008 hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ / ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate // 6.031.009 dṛśyante na yathāvac ca nakṣatrāṇy abhivartate / yugāntam iva lokasya paśya lakṣmaṇa śaṃsati // 6.031.010 kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca / śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ // 6.031.011 kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām / abhiyāma javenaiva sarvato haribhir vṛtāḥ // 6.031.012 ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ / tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ // 6.031.013 avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ / paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ // 6.031.014 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat / kālajño rāghavaḥ kāle saṃyugāyābhyacodayat // 6.031.015 tataḥ kāle mahābāhur balena mahatā vṛtaḥ / prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm // 6.031.016 taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ / ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā // 6.031.017 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām / pracchādya mahatīṃ bhūmim anuyāti sma rāghavam // 6.031.018 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām / jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ // 6.031.019 tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau / rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau // 6.031.020 patākāmālinīṃ ramyām udyānavanaśobhitām / citravaprāṃ suduṣprāpām uccaprākāratoraṇām // 6.031.021 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ / yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ // 6.031.022 laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam / rāmaḥ sahānujo dhanvī jugopa ca rurodha ca // 6.031.023 laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ / lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām // 6.031.024 uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ / nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum // 6.031.025 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram / sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ // 6.031.026.1 laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ // 6.031.026.2 vinyastāni ca yodhānāṃ bahūni vividhāni ca / dadarśāyudhajālāni tathaiva kavacāni ca // 6.031.027 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ / atiṣṭhat saha maindena dvividena ca vīryavān // 6.031.028 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ / ṛṣabheṇa gavākṣeṇa gajena gavayena ca // 6.031.029 hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ / pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ // 6.031.030 madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata / saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ // 6.031.031 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ / nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ // 6.031.032 śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ / dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat // 6.031.033 paścimena tu rāmasya sugrīvaḥ saha jāmbavān / adūrān madhyame gulme tasthau bahubalānugaḥ // 6.031.034 te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ / gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire // 6.031.035 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ / sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ // 6.031.036 daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ / ke cin nāgasahasrasya babhūvus tulyavikramāḥ // 6.031.037 santi caughā balāḥ ke cit ke cic chataguṇottarāḥ / aprameyabalāś cānye tatrāsan hariyūthapāḥ // 6.031.038 adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ / tatra vānarasainyānāṃ śalabhānām ivodgamaḥ // 6.031.039 paripūrṇam ivākāśaṃ saṃchanneva ca medinī / laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ // 6.031.040 śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām / laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ // 6.031.041 āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ / ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata // 6.031.042 vānarair balavadbhiś ca babhūva drumapāṇibhiḥ / sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā // 6.031.043 rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ / vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ // 6.031.044 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ / sāgarasyeva bhinnasya yathā syāt salilasvanaḥ // 6.031.045 tena śabdena mahatā saprākārā satoraṇā / laṅkā pracalitā sarvā saśailavanakānanā // 6.031.046 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī / babhūva durdharṣatarā sarvair api surāsuraiḥ // 6.031.047 rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe / saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ // 6.031.048 ānantaryam abhiprepsuḥ kramayogārthatattvavit / vibhīṣaṇasyānumate rājadharmam anusmaran // 6.031.049.1 aṅgadaṃ vālitanayaṃ samāhūyedam abravīt // 6.031.049.2 gatvā saumya daśagrīvaṃ brūhi madvacanāt kape / laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ // 6.031.050 bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ / ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā // 6.031.051 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara / yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa // 6.031.052 nūnam adya gato darpaḥ svayambhū varadānajaḥ / yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ // 6.031.053.1 daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ // 6.031.053.2 padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa / rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ // 6.031.054 balena yena vai sītāṃ māyayā rākṣasādhama / mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya // 6.031.055 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ / na cec charaṇam abhyeṣi mām upādāya maithilīm // 6.031.056 dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ / laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam // 6.031.057 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā / śakyaṃ mūrkhasahāyena pāpenāvijitātmanā // 6.031.058 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa / maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi // 6.031.059 yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ / mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi // 6.031.060 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam / sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam // 6.031.061 ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā / jagāmākāśam āviśya mūrtimān iva havyavāṭ // 6.031.062 so 'tipatya muhūrtena śrīmān rāvaṇamandiram / dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha // 6.031.063 tatas tasyāvidūreṇa nipatya haripuṃgavaḥ / dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ // 6.031.064 tad rāmavacanaṃ sarvam anyūnādhikam uttamam / sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā // 6.031.065 dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ / vāliputro 'ṅgado nāma yadi te śrotram āgataḥ // 6.031.066 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ / niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama // 6.031.067 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam / nirudvignās trayo lokā bhaviṣyanti hate tvayi // 6.031.068 devadānavayakṣāṇāṃ gandharvoragarakṣasām / śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam // 6.031.069 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi / na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi // 6.031.070 ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave / amarṣavaśam āpanno niśācaragaṇeśvaraḥ // 6.031.071 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā / gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt // 6.031.072 rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ / jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ // 6.031.073 grāhayām āsa tāreyaḥ svayam ātmānam ātmanā / balaṃ darśayituṃ vīro yātudhānagaṇe tadā // 6.031.074 sa tān bāhudvaye saktān ādāya patagān iva / prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā // 6.031.075 te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ / bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ // 6.031.076 tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam / tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ // 6.031.077 bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ / vinadya sumahānādam utpapāta vihāyasā // 6.031.078 rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt / vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat // 6.031.079 rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ / vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata // 6.031.080 suṣeṇas tu mahāvīryo girikūṭopamo hariḥ / bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ // 6.031.081 caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ / paryākramata durdharṣo nakṣatrāṇīva candramāḥ // 6.031.082 teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām / laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām // 6.031.083 rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare / apare samaroddharṣād dharṣam evopapedire // 6.031.084 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram / dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam // 6.031.085 tasmin mahābhīṣaṇake pravṛtte ; kolāhale rākṣasarājadhānyām / pragṛhya rakṣāṃsi mahāyudhāni ; yugāntavātā iva saṃviceruḥ // 6.031.086 tatas te rākṣasās tatra gatvā rāvaṇamandiram / nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ // 6.032.001 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ / vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata // 6.032.002 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām / asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ // 6.032.003 sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām / kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat // 6.032.004 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ / rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ // 6.032.005 prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ / rāghavapriyakāmārthaṃ laṅkām āruruhus tadā // 6.032.006 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ / laṅkām evāhyavartanta sālatālaśilāyudhāḥ // 6.032.007 te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ / prāsādāgrāṇi coccāni mamantus toraṇāni ca // 6.032.008 pārikhāḥ pūrayanti sma prasannasalilāyutāḥ / pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ // 6.032.009 tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ / koṭīśatayutāś cānye laṅkām āruruhus tadā // 6.032.010 kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ / kailāsaśikharābhāni gopurāṇi pramathya ca // 6.032.011 āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ / laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ // 6.032.012 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ / rājā jayati sugrīvo rāghaveṇābhipālitaḥ // 6.032.013 ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ / abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ // 6.032.014 vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ / nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ // 6.032.015 etasminn antare cakruḥ skandhāvāraniveśanam // 6.032.016 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ / āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ // 6.032.017 dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ / āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ // 6.032.018 suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ / āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ // 6.032.019 uttaradvāram āsādya rāmaḥ saumitriṇā saha / āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ // 6.032.020 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ / vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ // 6.032.021 ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ / vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ // 6.032.022 saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ / vṛto yas tais tu sacivais tasthau tatra mahābalaḥ // 6.032.023 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / samantāt parighāvanto rarakṣur harivāhinīm // 6.032.024 tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ / niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā // 6.032.025 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ / samaye pūryamāṇasya vegā iva mahodadheḥ // 6.032.026 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata / rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā // 6.032.027 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ / nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān // 6.032.028 tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ / rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ // 6.032.029 rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān / bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan // 6.032.030 vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ / rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ // 6.032.031 sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ / rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ // 6.032.032 yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām / rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ // 6.033.001 te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ / rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ // 6.033.002 niryayū rākṣasavyāghrā nādayanto diśo daśa / rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ // 6.033.003 vānarāṇām api camūr mahatī jayam iccatām / abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām // 6.033.004 etasminn antare teṣām anyonyam abhidhāvatām / rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata // 6.033.005 aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ / ayudhyata mahātejās tryambakeṇa yathāndhakaḥ // 6.033.006 prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe / jambūmālinam ārabdho hanūmān api vānaraḥ // 6.033.007 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ / samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ // 6.033.008 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ / nikumbhena mahātejā nīlo 'pi samayudhyata // 6.033.009 vānarendras tu sugrīvaḥ praghasena samāgataḥ / saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ // 6.033.010 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ / suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ // 6.033.011 vajramuṣṭis tu maindena dvividenāśaniprabhaḥ / rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau // 6.033.012 vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ / samare tīkṣṇavegena nalena samayudhyata // 6.033.013 dharmasya putro balavān suṣeṇa iti viśrutaḥ / sa vidyunmālinā sārdham ayudhyata mahākapiḥ // 6.033.014 vānarāś cāpare bhīmā rākṣasair aparaiḥ saha / dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha // 6.033.015 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam / rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām // 6.033.016 harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ / śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ // 6.033.017 ājaghānendrajit kruddho vajreṇeva śatakratuḥ / aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam // 6.033.018 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim / jaghāna samare śrīmān aṅgado vegavān kapiḥ // 6.033.019 saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ / nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani // 6.033.020 jambūmālī rathasthas tu rathaśaktyā mahābalaḥ / bibheda samare kruddho hanūmantaṃ stanāntare // 6.033.021 tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ / pramamātha talenāśu saha tenaiva rakṣasā // 6.033.022 bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā / prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ // 6.033.023 grasantam iva sainyāni praghasaṃ vānarādhipaḥ / sugrīvaḥ saptaparṇena nirbibheda jaghāna ca // 6.033.024 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam / nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ // 6.033.025 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ / suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ // 6.033.026 teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ / kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ // 6.033.027 vajramuṣṭis tu maindena muṣṭinā nihato raṇe / papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale // 6.033.028 vajrāśanisamasparśo dvivido 'py aśaniprabham / jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām // 6.033.029 dvividaṃ vānarendraṃ tu drumayodhinam āhave / śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ // 6.033.030 sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ / sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham // 6.033.031 nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham / nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān // 6.033.032 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ / bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca // 6.033.033 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave / śiraś ciccheda samare nikumbhasya ca sāratheḥ // 6.033.034 vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ / suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ // 6.033.035 taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ / giriśṛṅgeṇa mahatā ratham āśu nyapātayat // 6.033.036 lāghavena tu saṃyukto vidyunmālī niśācaraḥ / apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ // 6.033.037 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ / śilāṃ sumahatīṃ gṛhya niśācaram abhidravat // 6.033.038 tam āpatantaṃ gadayā vidyunmālī niśācaraḥ / vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam // 6.033.039 gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ / tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe // 6.033.040 śilāprahārābhihato vidyunmālī niśācaraḥ / niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha // 6.033.041 evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ / dvandve vimṛditās tatra daityā iva divaukasaiḥ // 6.033.042 bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ / apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ // 6.033.043 nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ / cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ // 6.033.044.1 babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam // 6.033.044.2 kabandhāni samutpetur dikṣu vānararakṣasām / vimarde tumule tasmin devāsuraraṇopame // 6.033.045 vidāryamāṇā haripuṃgavais tadā ; niśācarāḥ śoṇitadigdhagātrāḥ / punaḥ suyuddhaṃ tarasā samāśritā ; divākarasyāstamayābhikāṅkṣiṇaḥ // 6.033.046 yudhyatām eva teṣāṃ tu tadā vānararakṣasām / ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī // 6.034.001 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām / saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām // 6.034.002 rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ / anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe // 6.034.003 jahi dāraya caitīti kathaṃ vidravasīti ca / evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve // 6.034.004 kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ / saṃprādṛśyanta śailendrā dīptauṣadhivanā iva // 6.034.005 tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ / paripetur mahāvegā bhakṣayantaḥ plavaṃgamān // 6.034.006 te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān / āplutya daśanais tīkṣṇair bhīmakopā vyadārayan // 6.034.007 kuñjarān kuñjarārohān patākādhvajino rathān / cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ // 6.034.008 lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ / dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ // 6.034.009 turaṃgakhuravidhvastaṃ rathanemisamuddhatam / rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ // 6.034.010 vartamāne tathā ghore saṃgrāme lomaharṣaṇe / rudhirodā mahāvegā nadyas tatra prasusruvuḥ // 6.034.011 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ / śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ // 6.034.012 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ / śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ // 6.034.013 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī / durjñeyā durniveśā ca śoṇitāsravakardamā // 6.034.014 sā babhūva niśā ghorā harirākṣasahāriṇī / kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā // 6.034.015 tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe / rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ // 6.034.016 teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām / udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ // 6.034.017 teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān / nimeṣāntaramātreṇa śitair agniśikhopamaiḥ // 6.034.018 yajñaśatruś ca durdharṣo mahāpārśvamahodarau / vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau // 6.034.019 te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ / yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan // 6.034.020 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ / diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ // 6.034.021 ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ / te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam // 6.034.022 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ / babhūva rajanī citrā khadyotair iva śāradī // 6.034.023 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ / sā babhūva niśā ghorā bhūyo ghoratarā tadā // 6.034.024 tena śabdena mahatā pravṛddhena samantataḥ / trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ // 6.034.025 golāṅgūlā mahākāyās tamasā tulyavarcasaḥ / saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān // 6.034.026 aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ / rāvaṇer nijaghānāśu sārathiṃ ca hayān api // 6.034.027 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ / aṅgadena mahāmāyas tatraivāntaradhīyata // 6.034.028 so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ / brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ // 6.034.029.1 adṛśyo niśitān bāṇān mumocāśanivarcasaḥ // 6.034.029.2 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ / bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ // 6.034.030 sa tasya gatim anvicchan rājaputraḥ pratāpavān / dideśātibalo rāmo daśavānarayūthapān // 6.035.001 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham / aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam // 6.035.002 vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam / ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ // 6.035.003 te saṃprahṛṣṭā harayo bhīmān udyamya pādapān / ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa // 6.035.004 teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ / astravit paramāstreṇa vārayām āsa rāvaṇiḥ // 6.035.005 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ / andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam // 6.035.006 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān / bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ // 6.035.007 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau / kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ // 6.035.008 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu / tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau // 6.035.009 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ / rāvaṇir bhrātarau vākyam antardhānagato 'bravīt // 6.035.010 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ / draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām // 6.035.011 prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā / eṣa roṣaparītātmā nayāmi yamasādanam // 6.035.012 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau / nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca // 6.035.013 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ / bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe // 6.035.014 tato marmasu marmajño majjayan niśitāñ śarān / rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ // 6.035.015 baddhau tu śarabandhena tāv ubhau raṇamūrdhani / nimeṣāntaramātreṇa na śekatur udīkṣitum // 6.035.016 tato vibhinnasarvāṅgau śaraśalyācitāv ubhau / dhvajāv iva mahendrasya rajjumuktau prakampitau // 6.035.017 tau saṃpracalitau vīrau marmabhedena karśitau / nipetatur maheṣvāsau jagatyāṃ jagatīpatī // 6.035.018 tau vīraśayane vīrau śayānau rudhirokṣitau / śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau // 6.035.019 na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram / nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ // 6.035.020 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā / asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva // 6.035.021 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ / krodhād indrajitā yena purā śakro vinirjitaḥ // 6.035.022 nāracair ardhanārācair bhallair añjalikair api / vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā // 6.035.023 sa vīraśayane śiśye vijyam ādāya kārmukam / bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam // 6.035.024 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham / sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat // 6.035.025 baddhau tu vīrau patitau śayānau ; tau vānarāḥ saṃparivārya tasthuḥ / samāgatā vāyusutapramukhyā ; viṣadam ārtāḥ paramaṃ ca jagmuḥ // 6.035.026 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ / dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau // 6.036.001 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase / ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ // 6.036.002 nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ / tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau // 6.036.003 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau / śarajālācitau stabdhau śayānau śaratalpayoḥ // 6.036.004 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau / rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau // 6.036.005 tau vīraśayane vīrau śayānau mandaceṣṭitau / yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ // 6.036.006 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau / babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ // 6.036.007 antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ / na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe // 6.036.008 taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ / vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam // 6.036.009 tam apratima karmāṇam apratidvandvam āhave / dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ // 6.036.010 indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca / uvāca paramaprīto harṣayan sarvanairṛtān // 6.036.011 dūṣaṇasya ca hantārau kharasya ca mahābalau / sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau // 6.036.012 nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt / sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ // 6.036.013 yatkṛte cintayānasya śokārtasya pitur mama / aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī // 6.036.014 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā / so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā // 6.036.015 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām / vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ // 6.036.016 evam uktvā tu tān sarvān rākṣasān paripārśvagān / yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ // 6.036.017 tān ardayitvā bāṇaughais trāsayitvā ca vānarān / prajahāsa mahābāhur vacanaṃ cedam abravīt // 6.036.018 śarabandhena ghoreṇa mayā baddhau camūmukhe / sahitau bhrātarāv etau niśāmayata rākṣasāḥ // 6.036.019 evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ / paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ // 6.036.020 vineduś ca mahānādān sarve te jaladopamāḥ / hato rāma iti jñātvā rāvaṇiṃ samapūjayan // 6.036.021 niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau / vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata // 6.036.022 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ / praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān // 6.036.023 rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite / sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat // 6.036.024 tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ / sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam // 6.036.025 alaṃ trāsena sugrīva bāṣpavego nigṛhyatām / evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ // 6.036.026 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati / moham etau prahāsyete bhrātarau rāmalakṣmaṇau // 6.036.027 paryavasthāpayātmānam anāthaṃ māṃ ca vānara / satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam // 6.036.028 evam uktvā tatas tasya jalaklinnena pāṇinā / sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ // 6.036.029 pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ / abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ // 6.036.030 na kālaḥ kapirājendra vaiklavyam anuvartitum / atisneho 'py akāle 'smin maraṇāyopapadyate // 6.036.031 tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam / hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām // 6.036.032 atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ / labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ // 6.036.033 naitat kiṃ cana rāmasya na ca rāmo mumūrṣati / na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām // 6.036.034 tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam / yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham // 6.036.035 ete hy utphullanayanās trāsād āgatasādhvasāḥ / karṇe karṇe prakathitā harayo haripuṃgava // 6.036.036 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum / tyajantu harayas trāsaṃ bhuktapūrvām iva srajam // 6.036.037 samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ / vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ // 6.036.038 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ / viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat // 6.036.039 tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ / ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau // 6.036.040 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje / rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau // 6.036.041 upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ / pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat // 6.036.042 sa harṣavegānugatāntarātmā ; śrutvā vacas tasya mahārathasya / jahau jvaraṃ dāśaratheḥ samutthitaṃ ; prahṛṣya vācābhinananda putram // 6.036.043 pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje / rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ // 6.037.001 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ / gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // 6.037.002 jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ / vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ // 6.037.003 vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ / tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire // 6.037.004 rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam / ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā // 6.037.005 rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ / tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ // 6.037.006 hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau / puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe // 6.037.007 yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati / so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani // 6.037.008 nirviśaṅkā nirudvignā nirapekṣā ca maithilī / mām upasthāsyate sītā sarvābharaṇabhūṣitā // 6.037.009 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam / avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī // 6.037.010 tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ / rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam // 6.037.011 tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā / aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan // 6.037.012 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām / sītām āropayām āsur vimānaṃ puṣpakaṃ tadā // 6.037.013 tataḥ puṣpakam āropya sītāṃ trijaṭayā saha / rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm // 6.037.014 prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ / rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe // 6.037.015 vimānenāpi sītā tu gatvā trijaṭayā saha / dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam // 6.037.016 prahṛṣṭamanasaś cāpi dadarśa piśitāśanān / vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ // 6.037.017 tataḥ sītā dadarśobhau śayānau śatatalpayoḥ / lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau // 6.037.018 vidhvastakavacau vīrau vipraviddhaśarāsanau / sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau // 6.037.019 tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau / duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha // 6.037.020 sā bāṣpaśokābhihatā samīkṣya ; tau bhrātarau devasamaprabhāvau / vitarkayantī nidhanaṃ tayoḥ sā ; duḥkhānvitā vākyam idaṃ jagāda // 6.037.021 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam / vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā // 6.038.001 ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca / te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.002 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ / te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.003 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ / te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.004 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām / te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.005 imāni khalu padmāni pādayor yaiḥ kila striyaḥ / adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha // 6.038.006 vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ / nātmanas tāni paśyāmi paśyantī hatalakṣaṇā // 6.038.007 satyānīmāni padmāni strīṇām uktvāni lakṣaṇe / tāny adya nihate rāme vitathāni bhavanti me // 6.038.008 keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama / vṛtte cālomaśe jaṅghe dantāś cāviralā mama // 6.038.009 śaṅkhe netre karau pādau gulphāv ūrū ca me citau / anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama // 6.038.010 stanau cāviralau pīnau mamemau magnacūcukau / magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam // 6.038.011 mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca / pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām // 6.038.012 samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat / mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ // 6.038.013 adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha / kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam // 6.038.014 śodhayitvā janasthānaṃ pravṛttim upalabhya ca / tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau // 6.038.015 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca / astraṃ brahmaśiraś caiva rāghavau pratyapadyatām // 6.038.016 adṛśyamānena raṇe māyayā vāsavopamau / mama nāthāv anāthāyā nihatau rāmalakṣmaṇau // 6.038.017 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ / jīvan pratinivarteta yady api syān manojavaḥ // 6.038.018 na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ / yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ // 6.038.019 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam / nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm // 6.038.020 sā hi cintayate nityaṃ samāptavratam āgatam / kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam // 6.038.021 paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt / mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati // 6.038.022 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca / yathemau jīvato devi bhrātarau rāmalakṣmaṇau // 6.038.023 na hi kopaparītāni harṣaparyutsukāni ca / bhavanti yudhi yodhānāṃ mukhāni nihate patau // 6.038.024 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ / divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau // 6.038.025 hatavīrapradhānā hi hatotsāhā nirudyamā / senā bhramati saṃkhyeṣu hatakarṇeva naur jale // 6.038.026 iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī / senā rakṣati kākutsthau māyayā nirjitau raṇe // 6.038.027 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ / ahatau paśya kākutsthau snehād etad bravīmi te // 6.038.028 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana / cāritrasukhaśīlatvāt praviṣṭāsi mano mama // 6.038.029 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ / etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava // 6.038.030 idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili / niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate // 6.038.031 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām / dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam // 6.038.032 tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje / rāmalakṣmaṇayor arthe nādya śakyam ajīvitum // 6.038.033 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā / kṛtāñjalir uvācedam evam astv iti maithilī // 6.038.034 vimānaṃ puṣpakaṃ tat tu samivartya manojavam / dīnā trijaṭayā sītā laṅkām eva praveśitā // 6.038.035 tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā / aśokavanikām eva rakṣasībhiḥ praveśitā // 6.038.036 praviśya sītā bahuvṛkṣaṣaṇḍāṃ ; tāṃ rākṣasendrasya vihārabhūmim / saṃprekṣya saṃcintya ca rājaputrau ; paraṃ viṣādaṃ samupājagāma // 6.038.037 ghoreṇa śarabandhena baddhau daśarathātmajau / niśvasantau yathā nāgau śayānau rudhirokṣitau // 6.039.001 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ / parivārya mahātmānau tasthuḥ śokapariplutāḥ // 6.039.002 etasminn antere rāmaḥ pratyabudhyata vīryavān / sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san // 6.039.003 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam / bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ // 6.039.004 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā / śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam // 6.039.005 śakyā sītā samā nārī prāptuṃ loke vicinvatā / na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ // 6.039.006 parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām / yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ // 6.039.007 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm / katham ambāṃ sumitrāṃca putradarśanalālasām // 6.039.008 vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva / katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā // 6.039.009 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam / mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ // 6.039.010 upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā / ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe // 6.039.011 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau / lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat // 6.039.012 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa / gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum // 6.039.013 yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau / tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ // 6.039.014 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ / śarajālaiś cito bhāti bhāskaro 'stam iva vrajan // 6.039.015 bāṇābhihatamarmatvān na śaknoty abhivīkṣitum / rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate // 6.039.016 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ / aham apy anuyāsyāmi tathaivainaṃ yamakṣayam // 6.039.017 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ / imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ // 6.039.018 suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare / paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana // 6.039.019 visasarjaikavegena pañcabāṇaśatāni yaḥ / iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ // 6.039.020 astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ / so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ // 6.039.021 tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ / yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ // 6.039.022 asmin muhūrte sugrīva pratiyātum ito 'rhasi / matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī // 6.039.023 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ / sāgaraṃ tara sugrīva punas tenaiva setunā // 6.039.024 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe / ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca // 6.039.025 aṅgadena kṛtaṃ karma maindena dvividena ca / yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam // 6.039.026 gavayena gavākṣeṇa śarabheṇa gajena ca / anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ // 6.039.027 na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ / yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa // 6.039.028.1 kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā // 6.039.028.2 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ / anujñātā mayā sarve yatheṣṭaṃ gantum arhatha // 6.039.029 śuśruvus tasya te sarve vānarāḥ paridevitam / vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ // 6.039.030 tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ / ājagāma gadāpāṇis tvarito yatra rāghavaḥ // 6.039.031 taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam / vānarā dudruvuḥ sarve manyamānās tu rāvaṇim // 6.039.032 athovāca mahātejā harirājo mahābalaḥ / kim iyaṃ vyathitā senā mūḍhavāteva naur jale // 6.040.001 sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt / na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam // 6.040.002 śarajālācitau vīrāv ubhau daśarathātmajau / śaratalpe mahātmānau śayānāu rudhirokṣitau // 6.040.003 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam / nānimittam idaṃ manye bhavitavyaṃ bhayena tu // 6.040.004 viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ / prapalāyanti harayas trāsād utphullalocanāḥ // 6.040.005 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ / viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca // 6.040.006 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ / sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata // 6.040.007 vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam / ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha // 6.040.008 vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ / vidravanti paritrastā rāvaṇātmajaśaṅkayā // 6.040.009 śīghram etān suvitrastān bahudhā vipradhāvitān / paryavasthāpayākhyāhi vibhīṣaṇam upasthitam // 6.040.010 sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ / vānarān sāntvayām āsa saṃnivartya prahāvataḥ // 6.040.011 te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ / ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam // 6.040.012 vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam / lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ // 6.040.013 jalaklinnena hastena tayor netre pramṛjya ca / śokasaṃpīḍitamanā ruroda vilalāpa ca // 6.040.014 imau tau sattvasaṃpannau vikrāntau priyasaṃyugau / imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ // 6.040.015 bhrātuḥ putreṇa me tena duṣputreṇa durātmanā / rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau // 6.040.016 śarair imāv alaṃ viddhau rudhireṇa samukṣitau / vasudhāyām ima suptau dṛśyete śalyakāv iva // 6.040.017 yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā / tāv ubhau dehanāśāya prasuptau puruṣarṣabhau // 6.040.018 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ / prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ // 6.040.019 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam / sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam // 6.040.020 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ / rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate // 6.040.021 śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau / tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe // 6.040.022 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ / suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha // 6.040.023 saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau / gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau // 6.040.024 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam / maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam // 6.040.025 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt / devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam // 6.040.026 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ / nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ // 6.040.027 tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ / vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati // 6.040.028 tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram / javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ // 6.040.029 harayas tu vijānanti pārvatī te mahauṣadhī / saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām // 6.040.030 candraś ca nāma droṇaś ca parvatau sāgarottame / amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī // 6.040.031 te tatra nihite devaiḥ parvate paramauṣadhī / ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu // 6.040.032 etasminn antare vāyur meghāṃś cāpi savidyutaḥ / paryasyan sāgare toyaṃ kampayann iva parvatān // 6.040.033 mahatā pakṣavātena sarve dvīpamahādrumāḥ / nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi // 6.040.034 abhavan pannagās trastā bhoginas tatravāsinaḥ / śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam // 6.040.035 tato muhūrtad garuḍaṃ vainateyaṃ mahābalam / vānarā dadṛśuḥ sarve jvalantam iva pāvakam // 6.040.036 tam āgatam abhiprekṣya nāgās te vipradudruvuḥ / yais tau satpuruṣau baddhau śarabhūtair mahābalau // 6.040.037 tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca / vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe // 6.040.038 vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ / suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ // 6.040.039 tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ / pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ // 6.040.040 tāv utthāpya mahāvīryau garuḍo vāsavopamau / ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha // 6.040.041 bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat / āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau // 6.040.042 yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham / tathā bhavantam āsādya hṛṣayaṃ me prasīdati // 6.040.043 ko bhavān rūpasaṃpanno divyasraganulepanaḥ / vasāno viraje vastre divyābharaṇabhūṣitaḥ // 6.040.044 tam uvāca mahātejā vainateyo mahābalaḥ / patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ // 6.040.045 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ / garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt // 6.040.046 asurā vā mahāvīryā dānavā vā mahābalāḥ / surāś cāpi sagandharvāḥ puraskṛtya śatakratum // 6.040.047 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam / māyā balād indrajitā nirmitaṃ krūrakarmaṇā // 6.040.048 ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ / rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ // 6.040.049 sabhāgyaś cāsi dharmajña rāma satyaparākrama / lakṣmaṇena saha bhrātrā samare ripughātinā // 6.040.050 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ / sahasā yuvayoḥ snehāt sakhitvam anupālayan // 6.040.051 mokṣitau ca mahāghorād asmāt sāyakabandhanāt / apramādaś ca kartavyo yuvābhyāṃ nityam eva hi // 6.040.052 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ / śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam // 6.040.053 tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire / etenaivopamānena nityajihmā hi rākṣasāḥ // 6.040.054 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ / pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame // 6.040.055 sakhe rāghava dharmajña ripūṇām api vatsala / abhyanujñātum icchāmi gamiṣyāmi yathāgatam // 6.040.056 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ / rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase // 6.040.057 ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ / rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām // 6.040.058 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān / jagāmākāśam āviśya suparṇaḥ pavano yathā // 6.040.059 virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ / siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te // 6.040.060 tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan / dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram // 6.040.061 āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ / drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ // 6.040.062 visṛjanto mahānādāṃs trāsayanto niśācarān / laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ // 6.040.063 tatas tu bhīmas tumulo ninādo ; babhūva śākhāmṛgayūthapānām / kṣaye nidāghasya yathā ghanānāṃ ; nādaḥ subhīmo nadatāṃ niśīthe // 6.040.064 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām / nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ // 6.041.001 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam / sacivānāṃ tatas teṣāṃ madhye vacanam abravīt // 6.041.002 yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ / bahūnāṃ sumahān nādo meghānām iva garjatām // 6.041.003 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ / tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ // 6.041.004 tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau / ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me // 6.041.005 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ / uvāca nairṛtāṃs tatra samīpaparivartinaḥ // 6.041.006 jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām / śokakāle samutpanne harṣakāraṇam utthitam // 6.041.007 tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te / dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā // 6.041.008 tau ca muktau sughoreṇa śarabandhena rāghavau / samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ // 6.041.009 saṃtrastahṛdayā sarve prākārād avaruhya te / viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ // 6.041.010 tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ / kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ // 6.041.011 yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau / nibaddhau śarabandhena niṣprakampabhujau kṛtau // 6.041.012 vimuktau śarabandhena tau dṛśyete raṇājire / pāśān iva gajāu chittvā gajendrasamavikramau // 6.041.013 tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ / cintāśokasamākrānto viṣaṇṇavadano 'bravīt // 6.041.014 ghorair dattavarair baddhau śarair āśīviṣomapaiḥ / amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi // 6.041.015 tam astrabandham āsādya yadi muktau ripū mama / saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam // 6.041.016 niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ / ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam // 6.041.017 evam uktvā tu saṃkruddho niśvasann urago yathā / abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ // 6.041.018 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām / tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ // 6.041.019 evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā / kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt // 6.041.020 abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha / tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ // 6.041.021 dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ / balam udyojayām āsa rāvaṇasyājñayā drutam // 6.041.022 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ / vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan // 6.041.023 vividhāyudhahastāś ca śūlamudgarapāṇayaḥ / gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam // 6.041.024 parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ / niryayū rākṣasā ghorā nardanto jaladā yathā // 6.041.025 rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ / suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ // 6.041.026 hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ / niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ // 6.041.027 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ / āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ // 6.041.028 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ / prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ // 6.041.029 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam / antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan // 6.041.030 rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha / dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ // 6.041.031 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi / visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ // 6.041.032 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī / pratilomaṃ vavau vāyur nirghātasamanisvanaḥ // 6.041.033.1 timiraughāvṛtās tatra diśaś ca na cakāśire // 6.041.033.2 sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān / prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat // 6.041.034 tataḥ subhīmo bahubhir niśācarair ; vṛto 'bhiniṣkramya raṇotsuko balī / dadarśa tāṃ rāghavabāhupālitāṃ ; samudrakalpāṃ bahuvānarīṃ camūm // 6.041.035 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam / vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ // 6.042.001 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām / anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ // 6.042.002 rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ / vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ // 6.042.003 rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ / vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ // 6.042.004 te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ / ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ // 6.042.005 vidāryamāṇā rakṣobhir vānarās te mahābalāḥ / amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat // 6.042.006 śaranirbhinnagātrās te śūlanirbhinnadehinaḥ / jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ // 6.042.007 te bhīmavegā harayo nardamānās tatas tataḥ / mamanthū rākṣasān bhīmān nāmāni ca babhāṣire // 6.042.008 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām / śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ // 6.042.009 rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ / vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ // 6.042.010 pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ / śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ // 6.042.011 dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ / rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ // 6.042.012 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ / rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ // 6.042.013 vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ / mūḍhāḥ śoṇitagandhena nipetur dharaṇītale // 6.042.014 naye tu paramakruddhā rākṣasā bhīmavikramāḥ / talair evābhidhāvanti vajrasparśasamair harīn // 6.042.015 vanarair āpatantas te vegitā vegavattaraiḥ / muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ // 6.042.016 sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ / krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām // 6.042.017 prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ / mudgarair āhatāḥ ke cit patitā dharaṇītale // 6.042.018 parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ / paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ // 6.042.019 ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ / ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi // 6.042.020 vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ / vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ // 6.042.021 tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam / prababhau śastrabahulaṃ śilāpādapasaṃkulam // 6.042.022 dhanurjyātantrimadhuraṃ hikkātālasamanvitam / mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau // 6.042.023 dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani / hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ // 6.042.024 dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ / abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām // 6.042.025 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ / śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati // 6.042.026 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt / rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata // 6.042.027 sā pramathya rathaṃ tasya nipapāta śilābhuvi / sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam // 6.042.028 sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ / rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ // 6.042.029 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ / drumaiḥ pramathitāś cānye nipetur dharaṇītale // 6.042.030 vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ / gireḥ śikharam ādāya dhūmrākṣam abhidudruve // 6.042.031 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān / vinardamānaḥ sahasā hanūmantam abhidravat // 6.042.032 tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām / pātayām āsa dhūmrākṣo mastake tu hanūmataḥ // 6.042.033 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā / sa kapir mārutabalas taṃ prahāram acintayan // 6.042.034.1 dhūmrākṣasya śiro madhye giriśṛṅgam apātayat // 6.042.034.2 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ / papāta sahasā bhūmau vikīrṇa iva parvataḥ // 6.042.035 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ / trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ // 6.042.036 sa tu pavanasuto nihatya śatruṃ ; kṣatajavahāḥ saritaś ca saṃvikīrya / ripuvadhajanitaśramo mahātmā ; mudam agamat kapibhiś ca pūjyamānaḥ // 6.042.037 dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ / balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam // 6.043.001 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ / akampanaṃ puraskṛtya sarvaśastraprakovidam // 6.043.002 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ / niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ // 6.043.003 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ / rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ // 6.043.004 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe / akampanas tatas teṣām āditya iva tejasā // 6.043.005 tasya nidhāvamānasya saṃrabdhasya yuyutsayā / akasmād dainyam āgacchad dhayānāṃ rathavāhinām // 6.043.006 vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ / vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ // 6.043.007 abhavat sudine cāpi durdine rūkṣamārutam / ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ // 6.043.008 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ / tān utpātān acintyaiva nirjagāma raṇājiram // 6.043.009 tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ / babhūva sumahān nādaḥ kṣobhayann iva sāgaram // 6.043.010 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ / drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata // 6.043.011 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām / rāmarāvaṇayor arthe samabhityaktajīvinām // 6.043.012 sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ / harayo rākṣasāś caiva parasparajighaṃsavaḥ // 6.043.013 teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām / śuśruve sumahān krodhād anyonyam abhigarjatām // 6.043.014 rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam / uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa // 6.043.015 anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā / saṃvṛtāni ca bhūtāni dadṛśur na raṇājire // 6.043.016 na dhvajo na patākāvā varma vā turago 'pi vā / āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā // 6.043.017 śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām / śrūyate tumule yuddhe na rūpāṇi cakāśire // 6.043.018 harīn eva susaṃkruddhā harayo jaghnur āhave / rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā // 6.043.019 parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ / rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām // 6.043.020 tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ / śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā // 6.043.021 drumaśaktiśilāprāsair gadāparighatomaraiḥ / harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā // 6.043.022 bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ / harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave // 6.043.023 rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ / kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ // 6.043.024 harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ / vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ // 6.043.025 etasminn antare vīrā harayaḥ kumudo nalaḥ / maindaś ca paramakruddhaś cakrur vegam anuttamam // 6.043.026 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe / kadanaṃ sumaha cakrur līlayā hariyūthapāḥ // 6.043.027 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ / krodham āhārayām āsa yudhi tīvram akampanaḥ // 6.044.001 krodhamūrchitarūpas tu dhnuvan paramakārmukam / dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt // 6.044.002 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe / ete 'tra bahavo ghnanti subahūn rākṣasān raṇe // 6.044.003 ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ / drumaśailapraharaṇās tiṣṭhanti pramukhe mama // 6.044.004 etān nihantum icchāmi samaraślāghino hy aham / etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam // 6.044.005 tataḥ prajavitāśvena rathena rathināṃ varaḥ / harīn abhyahanat krodhāc charajālair akampanaḥ // 6.044.006 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave / akampanaśarair bhagnāḥ sarva eva pradudruvuḥ // 6.044.007 tān mṛtyuvaśam āpannān akampanavaśaṃ gatān / samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ // 6.044.008 taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ / sametya samare vīrāḥ sahitāḥ paryavārayan // 6.044.009 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ / babhūvur balavanto hi balavantam upāśritāḥ // 6.044.010 akampanas tu śailābhaṃ hanūmantam avasthitam / mahendra iva dhārābhiḥ śarair abhivavarṣa ha // 6.044.011 acintayitvā bāṇaughāñ śarīre patitāñ śitān / akampanavadhārthāya mano dadhre mahābalaḥ // 6.044.012 sa prahasya mahātejā hanūmān mārutātmajaḥ / abhidudrāva tad rakṣaḥ kampayann iva medinīm // 6.044.013 tasyābhinardamānasya dīpyamānasya tejasā / babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ // 6.044.014 ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ / śailam utpāṭayām āsa vegena haripuṃgavaḥ // 6.044.015 taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ / vinadya sumahānādaṃ bhrāmayām āsa vīryavān // 6.044.016 tatas tam abhidudrāva rākṣasendram akampanam / yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ // 6.044.017 akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam / dūrād eva mahābāṇair ardhacandrair vyadārayat // 6.044.018 tat parvatāgram ākāśe rakṣobāṇavidāritam / vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ // 6.044.019 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ / tūrṇam utpāṭayām āsa mahāgirim ivocchritam // 6.044.020 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ / prahasya parayā prītyā bhrāmayām āsa saṃyuge // 6.044.021 pradhāvann uruvegena prabhañjaṃs tarasā drumān / hanūmān paramakruddhaś caraṇair dārayat kṣitim // 6.044.022 gajāṃś ca sagajārohān sarathān rathinas tathā / jaghāna hanumān dhīmān rākṣasāṃś ca padātikān // 6.044.023 tam antakam iva kruddhaṃ samare prāṇahāriṇam / hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ // 6.044.024 tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham / dadarśākampano vīraś cukrodha ca nanāda ca // 6.044.025 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ / nirbibheda hanūmantaṃ mahāvīryam akampanaḥ // 6.044.026 sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ / hanūmān dadṛśe vīraḥ prarūḍha iva sānumān // 6.044.027 tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam / śirasy abhijaghānāśu rākṣasendram akampanam // 6.044.028 sa vṛkṣeṇa hatas tena sakrodhena mahātmanā / rākṣaso vānarendreṇa papāta sa mamāra ca // 6.044.029 taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam / vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ // 6.044.030 tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ / laṅkām abhiyayus trastā vānarais tair abhidrutāḥ // 6.044.031 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ / sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ // 6.044.032 anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt / pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ // 6.044.033 teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ / sametya harayaḥ sarve hanūmantam apūjayan // 6.044.034 so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat / hanūmān sattvasaṃpanno yathārham anukūlataḥ // 6.044.035 vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ / cakarṣuś ca punas tatra saprāṇān eva rākṣasān // 6.044.036 sa vīraśobhām abhajan mahākapiḥ ; sametya rakṣāṃsi nihatya mārutiḥ / mahāsuraṃ bhīmam amitranāśanaṃ ; yathaiva viṣṇur balinaṃ camūmukhe // 6.044.037 apūjayan devagaṇās tadā kapiṃ ; svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ / tathaiva sugrīvamukhāḥ plavaṃgamā ; vibhīṣaṇaś caiva mahābalas tadā // 6.044.038 akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ / kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata // 6.045.001 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca / purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum // 6.045.002 tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām / dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm // 6.045.003 ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ / uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam // 6.045.004 purasyopaniviṣṭasya sahasā pīḍitasya ca / nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada // 6.045.005 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama / indrajid vā nikumbho vā vaheyur bhāram īdṛśam // 6.045.006 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca / vijayāyābhiniryāhi yatra sarve vanaukasaḥ // 6.045.007 niryāṇād eva te nūnaṃ capalā harivāhinī / nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati // 6.045.008 capalā hy avinītāś ca calacittāś ca vānarāḥ / na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ // 6.045.009 vidrute ca bale tasmin rāmaḥ saumitriṇā saha / avaśaste nirālambaḥ prahastavaśam eṣyati // 6.045.010 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā / pratilomānulomaṃ vā yad vā no manyase hitam // 6.045.011 rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ / rākṣasendram uvācedam asurendram ivośanā // 6.045.012 rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ / vivādaś cāpi no vṛttaḥ samavekṣya parasparam // 6.045.013 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā / apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ // 6.045.014 so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā / sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava // 6.045.015 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā / tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi // 6.045.016 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ / samānayata me śīghraṃ rākṣasānāṃ mahad balam // 6.045.017 madbāṇāśanivegena hatānāṃ tu raṇājire / adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām // 6.045.018 ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ / balam udyojayām āsus tasmin rākṣasamandire // 6.045.019 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ / laṅkā rākṣasavīrais tair gajair iva samākulā // 6.045.020 hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām / ājyagandhaprativahaḥ surabhir māruto vavau // 6.045.021 srajaś ca vividhākārā jagṛhus tv abhimantritāḥ / saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā // 6.045.022 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ / rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan // 6.045.023 athāmantrya ca rājānaṃ bherīm āhatya bhairavām / āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam // 6.045.024 hayair mahājavair yuktaṃ samyak sūtasusaṃyutam / mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram // 6.045.025 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram / suvarṇajālasaṃyuktaṃ prahasantam iva śriyā // 6.045.026 tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ / laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ // 6.045.027 tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ / śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau // 6.045.028 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ / bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ // 6.045.029 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau / gajayūthanikāśena balena mahatā vṛtaḥ // 6.045.030 sāgarapratimaughena vṛtas tena balena saḥ / prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ // 6.045.031 tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām / laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ // 6.045.032 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ / maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati // 6.045.033 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire // 6.045.034 antarikṣāt papātolkā vāyuś ca paruṣo vavau / anyonyam abhisaṃrabdhā grahāś ca na cakāśire // 6.045.035 vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān / ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ // 6.045.036 sārather bahuśaś cāsya saṃgrāmam avagāhataḥ / pratodo nyapatad dhastāt sūtasya hayasādinaḥ // 6.045.037 niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā / sā nanāśa muhūrtena same ca skhalitā hayāḥ // 6.045.038 prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam / yudhi nānāpraharaṇā kapisenābhyavartata // 6.045.039 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata / vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ // 6.045.040 ubhe pramudite sainye rakṣogaṇavanaukasām / vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām // 6.045.041.1 parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān // 6.045.041.2 tataḥ prahastaḥ kapirājavāhinīm ; abhipratasthe vijayāya durmatiḥ / vivṛddhavegāṃ ca viveśa tāṃ camūṃ ; yathā mumūrṣuḥ śalabho vibhāvasum // 6.045.042 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam / garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam // 6.046.001 dadarśa mahatī senā vānarāṇāṃ balīyasām / atisaṃjātaroṣāṇāṃ prahastam abhigarjatām // 6.046.002 khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca / gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ // 6.046.003 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām / pragṛhītāny aśobhanta vānarān abhidhāvatām // 6.046.004 jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ / śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ // 6.046.005 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt / bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām // 6.046.006 bahavo rākṣasā yuddhe bahūn vānarayūthapān / vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn // 6.046.007 śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ / parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ // 6.046.008 nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale / vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ // 6.046.009 ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi / vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ // 6.046.010 vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ / pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale // 6.046.011 vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam / vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ // 6.046.012 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām / babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi // 6.046.013 vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ / vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat // 6.046.014 narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ / ete prahastasacivāḥ sarve jaghnur vanaukasaḥ // 6.046.015 teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān / dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam // 6.046.016 durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam / rākṣasaṃ kṣiprahastas tu samunnatam apothayat // 6.046.017 jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām / pātayām āsa tejasvī mahānādasya vakṣasi // 6.046.018 atha kumbhahanus tatra tāreṇāsādya vīryavān / vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ // 6.046.019 amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ / cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām // 6.046.020 āvarta iva saṃjajñe ubhayoḥ senayos tadā / kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ // 6.046.021 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ / ardayām āsa saṃkruddho vānarān paramāhave // 6.046.022 vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī / babhūva nicitā ghorā patitair iva parvataiḥ // 6.046.023 sā mahīrudhiraugheṇa pracchannā saṃprakāśate / saṃchannā mādhave māsi palāśair iva puṣpitaiḥ // 6.046.024 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām / śoṇitaughamahātoyāṃ yamasāgaragāminīm // 6.046.025 yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām / bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām // 6.046.026 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām / medhaḥphenasamākīrṇām ārtastanitanisvanām // 6.046.027 tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm / nadīm iva ghanāpāye haṃsasārasasevitām // 6.046.028 rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm / yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ // 6.046.029 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam / dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān // 6.046.030 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ / prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān // 6.046.031 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ / vavarṣa śaravarṣāṇi plavagānāṃ camūpatau // 6.046.032 apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ / yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam // 6.046.033 evam eva prahastasya śaravarṣaṃ durāsadam / nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam // 6.046.034 roṣitaḥ śaravarṣeṇa sālena mahatā mahān / prajaghāna hayān nīlaḥ prahastasya manojavān // 6.046.035 vidhanus tu kṛtas tena prahasto vāhinīpatiḥ / pragṛhya musalaṃ ghoraṃ syandanād avapupluve // 6.046.036 tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau / sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau // 6.046.037 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram / siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau // 6.046.038 vikrāntavijayau vīrau samareṣv anivartinau / kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau // 6.046.039 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ / prahastaḥ paramāyastas tasya susrāva śoṇitam // 6.046.040 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum / prahastasyorasi kruddho visasarja mahākapiḥ // 6.046.041 tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat / abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam // 6.046.042 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ / tataḥ saṃprekṣya jagrāha mahāvego mahāśilām // 6.046.043 tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ / prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat // 6.046.044 sā tena kapimukhyena vimuktā mahatī śilā / bibheda bahudhā ghorā prahastasya śiras tadā // 6.046.045 sa gatāsur gataśrīko gatasattvo gatendriyaḥ / papāta sahasā bhūmau chinnamūla iva drumaḥ // 6.046.046 vibhinnaśirasas tasya bahu susrāvaśoṇitam / śarīrād api susrāva gireḥ prasravaṇaṃ yathā // 6.046.047 hate prahaste nīlena tad akampyaṃ mahad balam / rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha // 6.046.048 na śekuḥ samavasthātuṃ nihate vāhinīpatau / setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā // 6.046.049 hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ / rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ // 6.046.050 tatas tu nīlo vijayī mahābalaḥ ; praśasyamānaḥ svakṛtena karmaṇā / sametya rāmeṇa salakṣmaṇena ; prahṛṣṭarūpas tu babhūva yūthapaḥ // 6.046.051 tasmin hate rākṣasasainyapāle ; plavaṃgamānām ṛṣabheṇa yuddhe / bhīmāyudhaṃ sāgaratulyavegaṃ ; pradudruve rākṣasarājasainyam // 6.047.001 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ ; senāpatiṃ pāvakasūnuśastam / tac cāpi teṣāṃ vacanaṃ niśamya ; rakṣo'dhipaḥ krodhavaśaṃ jagāma // 6.047.002 saṃkhye prahastaṃ nihataṃ niśamya ; śokārditaḥ krodhaparītacetāḥ / uvāca tān nairṛtayodhamukhyān ; indro yathā cāmarayodhamukhyān // 6.047.003 nāvajñā ripave kāryā yair indrabalasūdanaḥ / sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ // 6.047.004 so 'haṃ ripuvināśāya vijayāyāvicārayan / svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam // 6.047.005 adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam / nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ // 6.047.006 sa evam uktvā jvalanaprakāśaṃ ; rathaṃ turaṃgottamarājiyuktam / prakāśamānaṃ vapuṣā jvalantaṃ ; samārurohāmararājaśatruḥ // 6.047.007 sa śaṅkhabherīpaṭaha praṇādair ; āsphoṭitakṣveḍitasiṃhanādaiḥ / puṇyaiḥ stavaiś cāpy abhipūjyamānas ; tadā yayau rākṣasarājamukhyaḥ // 6.047.008 sa śailajīmūtanikāśa rūpair ; māṃsāśanaiḥ pāvakadīptanetraiḥ / babhau vṛto rākṣasarājamukhyair ; bhūtair vṛto rudra ivāmareśaḥ // 6.047.009 tato nagaryāḥ sahasā mahaujā ; niṣkramya tad vānarasainyam ugram / mahārṇavābhrastanitaṃ dadarśa ; samudyataṃ pādapaśailahastam // 6.047.010 tad rākṣasānīkam atipracaṇḍam ; ālokya rāmo bhujagendrabāhuḥ / vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham ; uvāca senānugataḥ pṛthuśrīḥ // 6.047.011 nānāpatākādhvajaśastrajuṣṭaṃ ; prāsāsiśūlāyudhacakrajuṣṭam / sainyaṃ nagendropamanāgajuṣṭaṃ ; kasyedam akṣobhyam abhīrujuṣṭam // 6.047.012 tatas tu rāmasya niśamya vākyaṃ ; vibhīṣaṇaḥ śakrasamānavīryaḥ / śaśaṃsa rāmasya balapravekaṃ ; mahātmanāṃ rākṣasapuṃgavānām // 6.047.013 yo 'sau gajaskandhagato mahātmā ; navoditārkopamatāmravaktraḥ / prakampayan nāgaśiro 'bhyupaiti hy ; akampanaṃ tv enam avehi rājan // 6.047.014 yo 'sau rathastho mṛgarājaketur ; dhūnvan dhanuḥ śakradhanuḥprakāśam / karīva bhāty ugravivṛttadaṃṣṭraḥ ; sa indrajin nāma varapradhānaḥ // 6.047.015 yaś caiṣa vindhyāstamahendrakalpo ; dhanvī rathastho 'tiratho 'tivīryaḥ / visphārayaṃś cāpam atulyamānaṃ ; nāmnātikāyo 'tivivṛddhakāyaḥ // 6.047.016 yo 'sau navārkoditatāmracakṣur ; āruhya ghaṇṭāninadapraṇādam / gajaṃ kharaṃ garjati vai mahātmā ; mahodaro nāma sa eṣa vīraḥ // 6.047.017 yo 'sau hayaṃ kāñcanacitrabhāṇḍam ; āruhya saṃdhyābhragiriprakāśam / prāsaṃ samudyamya marīcinaddhaṃ ; piśāca eṣāśanitulyavegaḥ // 6.047.018 yaś caiṣa śūlaṃ niśitaṃ pragṛhya ; vidyutprabhaṃ kiṃkaravajravegam / vṛṣendram āsthāya giriprakāśam ; āyāti so 'sau triśirā yaśasvī // 6.047.019 asau ca jīmūtanikāśa rūpaḥ ; kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ / samāhitaḥ pannagarājaketur ; visphārayan bhāti dhanur vidhūnvan // 6.047.020 yaś caiṣa jāmbūnadavajrajuṣṭaṃ ; dīptaṃ sadhūmaṃ parighaṃ pragṛhya / āyāti rakṣobalaketubhūtaḥ ; so 'sau nikumbho 'dbhutaghorakarmā // 6.047.021 yaś caiṣa cāpāsiśaraughajuṣṭaṃ ; patākinaṃ pāvakadīptarūpam / rathaṃ samāsthāya vibhāty udagro ; narāntako 'sau nagaśṛṅgayodhī // 6.047.022 yaś caiṣa nānāvidhaghorarūpair ; vyāghroṣṭranāgendramṛgendravaktraiḥ / bhūtair vṛto bhāti vivṛttanetraiḥ ; so 'sau surāṇām api darpahantā // 6.047.023 yatraitad indupratimaṃ vibhātic ; chattraṃ sitaṃ sūkṣmaśalākam agryam / atraiṣa rakṣo'dhipatir mahātmā ; bhūtair vṛto rudra ivāvabhāti // 6.047.024 asau kirīṭī calakuṇḍalāsyo ; nāgendravindhyopamabhīmakāyaḥ / mahendravaivasvatadarpahantā ; rakṣo'dhipaḥ sūrya ivāvabhāti // 6.047.025 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam / aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ // 6.047.026 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ / suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam // 6.047.027 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet / yādṛśaṃ rākṣasendrasya vapur etat prakāśate // 6.047.028 sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ / sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ // 6.047.029 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ / bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ // 6.047.030 evam uktvā tato rāmo dhanur ādāya vīryavān / lakṣmaṇānucaras tasthau samuddhṛtya śarottamam // 6.047.031 tataḥ sa rakṣo'dhipatir mahātmā ; rakṣāṃsi tāny āha mahābalāni / dvāreṣu caryāgṛhagopureṣu ; sunirvṛtās tiṣṭhata nirviśaṅkāḥ // 6.047.032 visarjayitvā sahasā tatas tān ; gateṣu rakṣaḥsu yathāniyogam / vyadārayad vānarasāgaraughaṃ ; mahājhaṣaḥ pūrmam ivārṇavaugham // 6.047.033 tam āpatantaṃ sahasā samīkṣya ; dīpteṣucāpaṃ yudhi rākṣasendram / mahat samutpāṭya mahīdharāgraṃ ; dudrāva rakṣo'dhipatiṃ harīśaḥ // 6.047.034 tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ ; pragṛhya cikṣepa niśācarāya / tam āpatantaṃ sahasā samīkṣya ; bibheda bāṇais tapanīyapuṅkhaiḥ // 6.047.035 tasmin pravṛddhottamasānuvṛkṣe ; śṛṅge vikīrṇe patite pṛthivyām / mahāhikalpaṃ śaram antakābhaṃ ; samādade rākṣasalokanāthaḥ // 6.047.036 sa taṃ gṛhītvānilatulyavegaṃ ; savisphuliṅgajvalanaprakāśam / bāṇaṃ mahendrāśanitulyavegaṃ ; cikṣepa sugrīvavadhāya ruṣṭaḥ // 6.047.037 sa sāyako rāvaṇabāhumuktaḥ ; śakrāśaniprakhyavapuḥ śitāgraḥ / sugrīvam āsādya bibheda vegād ; guheritā kraucam ivograśaktiḥ // 6.047.038 sa sāyakārto viparītacetāḥ ; kūjan pṛthivyāṃ nipapāta vīraḥ / taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ ; neduḥ prahṛṣṭā yudhi yātudhānāḥ // 6.047.039 tato gavākṣo gavayaḥ sudaṃṣṭras ; tatharṣabho jyotimukho nalaś ca / śailān samudyamya vivṛddhakāyāḥ ; pradudruvus taṃ prati rākṣasendram // 6.047.040 teṣāṃ prahārān sa cakāra meghān ; rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ / tān vānarendrān api bāṇajālair ; bibheda jāmbūnadacitrapuṅkhaiḥ // 6.047.041 te vānarendrās tridaśāribāṇair ; bhinnā nipetur bhuvi bhīmarūpāḥ / tatas tu tad vānarasainyam ugraṃ ; pracchādayām āsa sa bāṇajālaiḥ // 6.047.042 te vadhyamānāḥ patitāgryavīrā ; nānadyamānā bhayaśalyaviddhāḥ / śākhāmṛgā rāvaṇasāyakārtā ; jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam // 6.047.043 tato mahātmā sa dhanur dhanuṣmān ; ādāya rāmaḥ saharā jagāma / taṃ lakṣmaṇaḥ prāñjalir abhyupetya ; uvāca vākyaṃ paramārthayuktam // 6.047.044 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ / vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho // 6.047.045 tam abravīn mahātejā rāmaḥ satyaparākramaḥ / gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge // 6.047.046 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ / trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ // 6.047.047 tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya / cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ // 6.047.048 rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca / abhivādya tato rāmaṃ yayau saumitrir āhavam // 6.047.049 sa rāvaṇaṃ vāraṇahastabāhur ; dadarśa dīptodyatabhīmacāpam / pracchādayantaṃ śaravṛṣṭijālais ; tān vānarān bhinnavikīrṇadehān // 6.047.050 tam ālokya mahātejā hanūmān mārutātmajā / nivārya śarajālāni pradudrāva sa rāvaṇam // 6.047.051 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam / trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt // 6.047.052 devadānavagandharvā yakṣāś ca saha rākṣasaiḥ / avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam // 6.047.053 eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ / vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam // 6.047.054 śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ / saṃraktanayanaḥ krodhād idaṃ vacanam abravīt // 6.047.055 kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi / tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara // 6.047.056 rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt / prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava // 6.047.057 evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ / ājaghānānilasutaṃ talenorasi vīryavān // 6.047.058 sa talābhihatas tena cacāla ca muhur muhuḥ / ājaghānābhisaṃkruddhas talenaivāmaradviṣam // 6.047.059 tatas talenābhihato vānareṇa mahātmanā / daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ // 6.047.060 saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam / ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ // 6.047.061 athāśvasya mahātejā rāvaṇo vākyam abravīt / sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ // 6.047.062 rāvaṇenaivam uktas tu mārutir vākyam abravīt / dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa // 6.047.063 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase / tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam // 6.047.064.1 tato mārutivākyena krodhas tasya tadājvalat // 6.047.064.2 saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam / pātayām āsa vegena vānarorasi vīryavān // 6.047.065.1 hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ // 6.047.065.2 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam / rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt // 6.047.066 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ / śarair ādīpayām āsa nīlaṃ haricamūpatim // 6.047.067 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ / kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat // 6.047.068 hanūmān api tejasvī samāśvasto mahāmanāḥ / viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt // 6.047.069 nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram / anyena yudhyamānasya na yuktam abhidhāvanam // 6.047.070 rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ / ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha // 6.047.071 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ / kālāgnir iva jajvāla krodhena paravīrahā // 6.047.072 so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān / anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge // 6.047.073 sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ / abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim // 6.047.074 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ / hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha // 6.047.075 pāvakātmajam ālokya dhvajāgre samavasthitam / jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha // 6.047.076 dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim / lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ // 6.047.077 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ / astram āhārayām āsa dīptam āgneyam adbhutam // 6.047.078 tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ / nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave // 6.047.079 vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā / saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata // 6.047.080 āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram / dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ // 6.047.081 tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ / kape lāghavayukto 'si māyayā parayānayā // 6.047.082 jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara / tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ // 6.047.083 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ / jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati // 6.047.084 evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ / saṃdhāya bāṇam astreṇa camūpatim atāḍayat // 6.047.085 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ / nirdahyamānaḥ sahasā nipapāta mahītale // 6.047.086 pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā / jānubhyām apatad bhūmau na ca prāṇair vyayujyata // 6.047.087 visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ / rathenāmbudanādena saumitrim abhidudruve // 6.047.088 tam āha saumitrir adīnasattvo ; visphārayantaṃ dhanur aprameyam / anvehi mām eva niśācarendra ; na vānarāṃs tvaṃ prati yoddhum arhasi // 6.047.089 sa tasya vākyaṃ paripūrṇaghoṣaṃ ; jyāśabdam ugraṃ ca niśamya rājā / āsādya saumitrim avasthitaṃ taṃ ; kopānvitaṃ vākyam uvāca rakṣaḥ // 6.047.090 diṣṭyāsi me rāghava dṛṣṭimārgaṃ ; prāpto 'ntagāmī viparītabuddhiḥ / asmin kṣaṇe yāsyasi mṛtyudeśaṃ ; saṃsādyamāno mama bāṇajālaiḥ // 6.047.091 tam āha saumitrir avismayāno ; garjantam udvṛttasitāgradaṃṣṭram / rājan na garjanti mahāprabhāvā ; vikatthase pāpakṛtāṃ variṣṭha // 6.047.092 jānāmi vīryaṃ tava rākṣasendra ; balaṃ pratāpaṃ ca parākramaṃ ca / avasthito 'haṃ śaracāpapāṇir ; āgaccha kiṃ moghavikatthanena // 6.047.093 sa evam uktaḥ kupitaḥ sasarja ; rakṣo'dhipaḥ saptaśarān supuṅkhān / tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś ; ciccheda bāṇair niśitāgradhāraiḥ // 6.047.094 tān prekṣamāṇaḥ sahasā nikṛttān ; nikṛttabhogān iva pannagendrān / laṅkeśvaraḥ krodhavaśaṃ jagāma ; sasarja cānyān niśitān pṛṣatkān // 6.047.095 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ ; rāmānujaḥ kārmukasaṃprayuktam / kṣurārdhacandrottamakarṇibhallaiḥ ; śarāṃś ca ciccheda na cukṣubhe ca // 6.047.096 sa lakṣmaṇaś cāśu śarāñ śitāgrān ; mahendravajrāśanitulyavegān / saṃdhāya cāpe jvalanaprakāśān ; sasarja rakṣo'dhipater vadhāya // 6.047.097 sa tān praciccheda hi rākṣasendraś ; chittvā ca tāṃl lakṣmaṇam ājaghāna / śareṇa kālāgnisamaprabheṇa ; svayambhudattena lalāṭadeśe // 6.047.098 sa lakṣmaṇo rāvaṇasāyakārtaś ; cacāla cāpaṃ śithilaṃ pragṛhya / punaś ca saṃjñāṃ pratilabhya kṛcchrāc ; ciccheda cāpaṃ tridaśendraśatroḥ // 6.047.099 nikṛttacāpaṃ tribhir ājaghāna ; bāṇais tadā dāśarathiḥ śitāgraiḥ / sa sāyakārto vicacāla rājā ; kṛcchrāc ca saṃjñāṃ punar āsasāda // 6.047.100 sa kṛttacāpaḥ śaratāḍitaś ca ; svedārdragātro rudhirāvasiktaḥ / jagrāha śaktiṃ samudagraśaktiḥ ; svayambhudattāṃ yudhi devaśatruḥ // 6.047.101 sa tāṃ vidhūmānalasaṃnikāśāṃ ; vitrāsanīṃ vānaravāhinīnām / cikṣepa śaktiṃ tarasā jvalantīṃ ; saumitraye rākṣasarāṣṭranāthaḥ // 6.047.102 tām āpatantīṃ bharatānujo 'strair ; jaghāna bāṇaiś ca hutāgnikalpaiḥ / tathāpi sā tasya viveśa śaktir ; bhujāntaraṃ dāśarather viśālam // 6.047.103 śaktyā brāmyā tu saumitris tāḍitas tu stanāntare / viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat // 6.047.104 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ / taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat // 6.047.105 himavān mandaro merus trailokyaṃ vā sahāmaraiḥ / śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ // 6.047.106 athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam / visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat // 6.047.107 atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat / ājaghānorasi kruddho vajrakalpena muṣṭinā // 6.047.108 tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ / jānubhyām apatad bhūmau cacāla ca papāta ca // 6.047.109 visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam / ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ // 6.047.110 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam / anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam // 6.047.111 vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ / śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ // 6.047.112 taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam / rāvaṇasya rathe tasmin sthānaṃ punar upāgamat // 6.047.113 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave / ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ // 6.047.114 āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ / viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran // 6.047.115 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm / rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat // 6.047.116 athainam upasaṃgamya hanūmān vākyam abravīt / mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi // 6.047.117 tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam / ārohat sahasā śūro hanūmantaṃ mahākapim // 6.047.118.1 rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ // 6.047.118.2 tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ / vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ // 6.047.119 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam / girā gambhīrayā rāmo rākṣasendram uvāca ha // 6.047.120 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam / kva nu rākṣasaśārdūla gato mokṣam avāpsyasi // 6.047.121 yadīndravaivasvata bhāskarān vā ; svayambhuvaiśvānaraśaṃkarān vā / gamiṣyasi tvaṃ daśa vā diśo vā ; tathāpi me nādya gato vimokṣyase // 6.047.122 yaś caiṣa śaktyābhihatas tvayādya ; icchan viṣādaṃ sahasābhyupetaḥ / sa eṣa rakṣogaṇarāja mṛtyuḥ ; saputradārasya tavādya yuddhe // 6.047.123 rāghavasya vacaḥ śrutvā rākṣasendro mahākapim / ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ // 6.047.124 rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ / svabhāvatejoyuktasya bhūyas tejo vyavardhata // 6.047.125 tato rāmo mahātejā rāvaṇena kṛtavraṇam / dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān // 6.047.126 tasyābhisaṃkramya rathaṃ sacakraṃ ; sāśvadhvajacchatramahāpatākam / sasārathiṃ sāśaniśūlakhaḍgaṃ ; rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ // 6.047.127 athendraśatruṃ tarasā jaghāna ; bāṇena vajrāśanisaṃnibhena / bhujāntare vyūḍhasujātarūpe ; vajreṇa meruṃ bhagavān ivendraḥ // 6.047.128 yo vajrapātāśanisaṃnipātān ; na cukṣubhe nāpi cacāla rājā / sa rāmabāṇābhihato bhṛśārtaś ; cacāla cāpaṃ ca mumoca vīraḥ // 6.047.129 taṃ vihvalantaṃ prasamīkṣya rāmaḥ ; samādade dīptam athārdhacandram / tenārkavarṇaṃ sahasā kirīṭaṃ ; ciccheda rakṣo'dhipater mahātmāḥ // 6.047.130 taṃ nirviṣāśīviṣasaṃnikāśaṃ ; śāntārciṣaṃ sūryam ivāprakāśam / gataśriyaṃ kṛttakirīṭakūṭam ; uvāca rāmo yudhi rākṣasendram // 6.047.131 kṛtaṃ tvayā karma mahat subhīmaṃ ; hatapravīraś ca kṛtas tvayāham / tasmāt pariśrānta iti vyavasya ; na tvaṃ śarair mṛtyuvaśaṃ nayāmi // 6.047.132 sa evam ukto hatadarpaharṣo ; nikṛttacāpaḥ sa hatāśvasūtaḥ / śarārditaḥ kṛttamahākirīṭo ; viveśa laṅkāṃ sahasā sma rājā // 6.047.133 tasmin praviṣṭe rajanīcarendre ; mahābale dānavadevaśatrau / harīn viśalyān sahalakṣmaṇena ; cakāra rāmaḥ paramāhavāgre // 6.047.134 tasmin prabhagne tridaśendraśatrau ; surāsurā bhūtagaṇā diśaś ca / sasāgarāḥ sarṣimahoragāś ca ; tathaiva bhūmyambucarāś ca hṛṣṭāḥ // 6.047.135 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ / bhagnadarpas tadā rājā babhūva vyathitendriyaḥ // 6.048.001 mātaṃga iva siṃhena garuḍeneva pannagaḥ / abhibhūto 'bhavad rājā rāghaveṇa mahātmanā // 6.048.002 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām / smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ // 6.048.003 sa kāñcanamayaṃ divyam āśritya paramāsanam / vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt // 6.048.004 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ / yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ // 6.048.005 idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam / mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā // 6.048.006 devadānavagandharvair yakṣarākṣasapannagaiḥ / avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam // 6.048.007 etad evābhyupāgamya yatnaṃ kartum ihārhatha / rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu // 6.048.008 sa cāpratimagambhīro devadānavadarpahā / brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām // 6.048.009 sa parājitam ātmānaṃ prahastaṃ ca niṣūditam / jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ // 6.048.010 dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām / nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām // 6.048.011 nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ / taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam // 6.048.012 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām / vānarān rājaputrau ca kṣipram eva vadhiṣyati // 6.048.013 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ / rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe // 6.048.014 bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite / kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi // 6.048.015 īdṛśe vyasane prāpte yo na sāhyāya kalpate / te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ // 6.048.016 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam / te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ // 6.048.017 gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ / tāṃ praviśya mahādvārāṃ sarvato yojanāyatām // 6.048.018 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm / pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām // 6.048.019 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām / dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam // 6.048.020 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam / kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan // 6.048.021 ūrdhvaromāñcitatanuṃ śvasantam iva pannagam / trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam // 6.048.022 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam / dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam // 6.048.023 tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā / māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam // 6.048.024 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān / cakrur nairṛtaśārdūlā rāśimann asya cādbhutam // 6.048.025 tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca / purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ // 6.048.026 lilipuś ca parārdhyena candanena paraṃtapam / divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ // 6.048.027 dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam / jaladā iva conedur yātudhānāḥ sahasraśaḥ // 6.048.028 śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān / tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ // 6.048.029 nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ / kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam // 6.048.030 saśaṅkhabherīpaṭahapraṇādam ; āsphoṭitakṣveḍitasiṃhanādam / diśo dravantas tridivaṃ kirantaḥ ; śrutvā vihaṃgāḥ sahasā nipetuḥ // 6.048.031 yadā bhṛśaṃ tair ninadair mahātmā ; na kumbhakarṇo bubudhe prasuptaḥ / tato musuṇḍīmusalāni sarve ; rakṣogaṇās te jagṛhur gadāś ca // 6.048.032 taṃ śailaśṛṅgair musalair gadābhir ; vṛkṣais talair mudgaramuṣṭibhiś ca / sukhaprasuptaṃ bhuvi kumbhakarṇaṃ ; rakṣāṃsy udagrāṇi tadā nijaghnuḥ // 6.048.033 tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ / rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ // 6.048.034 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ / mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā // 6.048.035.1 daśarākṣasasāhasraṃ yugapat paryavādayan // 6.048.035.2 nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan / abhighnanto nadantaś ca naiva saṃvivide tu saḥ // 6.048.036 yadā cainaṃ na śekus te pratibodhayituṃ tadā / tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman // 6.048.037 aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ / bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan // 6.048.038 nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ / mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ // 6.048.039 tena śabdena mahatā laṅkā samabhipūritā / saparvatavanā sarvā so 'pi naiva prabudhyate // 6.048.040 tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata / mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ // 6.048.041 evam apy atinidras tu yadā naiva prabudhyata / śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ // 6.048.042 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ / tad rakṣobodhayiṣyantaś cakrur anye parākramam // 6.048.043 anye bherīḥ samājaghnur anye cakrur mahāsvanam / keśān anye pralulupuḥ karṇāv anye daśanti ca // 6.048.044.1 na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ // 6.048.044.2 anye ca balinas tasya kūṭamudgarapāṇayaḥ / mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān // 6.048.045 rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ / vadhyamāno mahākāyo na prābudhyata rākṣasaḥ // 6.048.046 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam / kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata // 6.048.047 sa pātyamānair giriśṛṅgavṛkṣair ; acintayaṃs tān vipulān prahārān / nidrākṣayāt kṣudbhayapīḍitaś ca ; vijṛmbhamāṇaḥ sahasotpapāta // 6.048.048 sa nāgabhogācalaśṛṅgakalpau ; vikṣipya bāhū giriśṛṅgasārau / vivṛtya vaktraṃ vaḍavāmukhābhaṃ ; niśācaro 'sau vikṛtaṃ jajṛmbhe // 6.048.049 tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham / dadṛśe meruśṛṅgāgre divākara ivoditaḥ // 6.048.050 vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ / niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ // 6.048.051 rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau / tapānte sabalākasya meghasyeva vivarṣataḥ // 6.048.052 tasya dīptāgnisadṛśe vidyutsadṛśavarcasī / dadṛśāte mahānetre dīptāv iva mahāgrahau // 6.048.053 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat / medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā // 6.048.054 tatas tṛpta iti jñātvā samutpetur niśācarāḥ / śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan // 6.048.055 sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ / bodhanād vismitaś cāpi rākṣasān idam abravīt // 6.048.056 kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ / kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana // 6.048.057 atha vā dhruvam anyebhyo bhayaṃ param upasthitam / yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ // 6.048.058 adya rākṣasarājasya bhayam utpāṭayāmy aham / pātayiṣye mahendraṃ vā śātayiṣye tathānalam // 6.048.059 na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam / tad ākhyātārthatattvena matprabodhanakāraṇam // 6.048.060 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam / yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha // 6.048.061 na no devakṛtaṃ kiṃ cid bhayam asti kadā cana / na daityadānavebhyo vā bhayam asti hi tādṛśam // 6.048.062.1 yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam // 6.048.062.2 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā / sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam // 6.048.063 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī / kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ // 6.048.064 svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ / mṛteti saṃyuge muktārāmeṇādityatejasā // 6.048.065 yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ / kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt // 6.048.066 sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam / kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt // 6.048.067 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam / rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam // 6.048.068 rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ / rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam // 6.048.069 tat tasya vākyaṃ bruvato niśamya ; sagarvitaṃ roṣavivṛddhadoṣam / mahodaro nairṛtayodhamukhyaḥ ; kṛtāñjalir vākyam idaṃ babhāṣe // 6.048.070 rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca / paścād api mahābāho śatrūn yudhi vijeṣyasi // 6.048.071 mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ / kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ // 6.048.072 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam / rākṣasās tvaritā jagmur daśagrīvaniveśanam // 6.048.073 tato gatvā daśagrīvam āsīnaṃ paramāsane / ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ // 6.048.074 prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha / kathaṃ tatraiva niryātu drakṣyase tam ihāgatam // 6.048.075 rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam / draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam // 6.048.076 tathety uktvā tu te sarve punar āgamya rākṣasāḥ / kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ // 6.048.077 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ / gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya // 6.048.078 kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam / tathety uktvā mahāvīryaḥ śayanād utpapāta ha // 6.048.079 prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ / pipāsus tvarayām āsa pānaṃ balasamīraṇam // 6.048.080 tatas te tvaritās tasya rājṣasā rāvaṇājñayā / madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan // 6.048.081 pītvā ghaṭasahasraṃ sa gamanāyopacakrame // 6.048.082 īṣatsamutkaṭo mattas tejobalasamanvitaḥ / kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ // 6.048.083 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ / kumbhakarṇaḥ padanyāsair akampayata medinīm // 6.048.084 sa rājamārgaṃ vapuṣā prakāśayan ; sahasraraśmir dharaṇīm ivāṃśubhiḥ / jagāma tatrāñjalimālayā vṛtaḥ ; śatakratur geham iva svayambhuvaḥ // 6.048.085 ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ ; vrajanti ke cid vyathitāḥ patanti / ke cid diśaḥ sma vyathitāḥ prayānti ; ke cid bhayārtā bhuvi śerate sma // 6.048.086 tam adriśṛṅgapratimaṃ kirīṭinaṃ ; spṛśantam ādityam ivātmatejasā / vanaukasaḥ prekṣya vivṛddham adbhutaṃ ; bhayārditā dudruvire tatas tataḥ // 6.048.087 tato rāmo mahātejā dhanur ādāya vīryavān / kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha // 6.049.001 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam / kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum // 6.049.002 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam / dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ // 6.049.003 vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ / savismayam idaṃ rāmo vibhīṣaṇam uvāca ha // 6.049.004 ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ / laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ // 6.049.005 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate / yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ // 6.049.006 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ / na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana // 6.049.007 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā / vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt // 6.049.008 yena vaivasvato yuddhe vāsavaś ca parājitaḥ / saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān // 6.049.009 etena devā yudhi dānavāś ca ; yakṣā bhujaṃgāḥ piśitāśanāś ca / gandharvavidyādharakiṃnarāś ca ; sahasraśo rāghava saṃprabhagnāḥ // 6.049.010 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam / hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ // 6.049.011 prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ / anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam // 6.049.012 etena jātamātreṇa kṣudhārtena mahātmanā / bhakṣitāni sahasrāṇi sattvānāṃ subahūny api // 6.049.013 teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ / yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan // 6.049.014 sa kumbhakarṇaṃ kupito mahendro ; jaghāna vajreṇa śitena vajrī / sa śakravajrābhihato mahātmā ; cacāla kopāc ca bhṛśaṃ nanāda // 6.049.015 tasya nānadyamānasya kumbhakarṇasya dhīmataḥ / śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase // 6.049.016 tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ / vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam // 6.049.017 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ / tato viṣeduḥ sahasā devabrahmarṣidānavāḥ // 6.049.018 prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ / kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ // 6.049.019.1 prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam // 6.049.019.2 evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ / acireṇaiva kālena śūnyo loko bhaviṣyati // 6.049.020 vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ / rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha // 6.049.021 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ / dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt // 6.049.022 dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ / tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi // 6.049.023.1 brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ // 6.049.023.2 tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt / vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate // 6.049.024 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate / na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ // 6.049.025.1 kālas tu kriyatām asya śayane jāgare tathā // 6.049.025.2 rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt / śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati // 6.049.026 ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ / vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ // 6.049.027 so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat / tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ // 6.049.028 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ / vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati // 6.049.029 kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ / katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ // 6.049.030 ucyantāṃ vānarāḥ sarve yantram etat samucchritam / iti vijñāya harayo bhaviṣyantīha nirbhayāḥ // 6.049.031 vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam / uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā // 6.049.032 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake / dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān // 6.049.033 śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan / tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ // 6.049.034 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ / śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ // 6.049.035 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ / śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ // 6.049.036 tato harīṇāṃ tad anīkam ugraṃ ; rarāja śailodyatavṛkṣahastam / gireḥ samīpānugataṃ yathaiva ; mahan mahāmbhodharajālam ugram // 6.049.037 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ / rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ // 6.050.001 rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ / gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau // 6.050.002 sa hemajālavitataṃ bhānubhāsvaradarśanam / dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam // 6.050.003 sa tat tadā sūrya ivābhrajālaṃ ; praviśya rakṣo'dhipater niveśanam / dadarśa dūre 'grajam āsanasthaṃ ; svayambhuvaṃ śakra ivāsanastham // 6.050.004 so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca / dadarśodvignam āsīnaṃ vimāne puṣpake gurum // 6.050.005 atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam / tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat // 6.050.006 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ / bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt // 6.050.007.1 utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje // 6.050.007.2 sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ / kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam // 6.050.008 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ / saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt // 6.050.009 kimartham aham ādṛtya tvayā rājan prabodhitaḥ / śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati // 6.050.010 bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam / īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt // 6.050.011 adya te sumahān kālaḥ śayānasya mahābala / sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam // 6.050.012 eṣa dāśarathī rāmaḥ sugrīvasahito balī / samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati // 6.050.013 hanta paśyasva laṅkāyā vanāny upavanāni ca / setunā sukham āgamya vānaraikārṇavaṃ kṛtam // 6.050.014 ye rākṣasā mukhyatamā hatās te vānarair yudhi / vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana // 6.050.015 sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām / trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām // 6.050.016 bhrātur arthe mahābāho kuru karma suduṣkaram / mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa // 6.050.017.1 tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me // 6.050.017.2 devāsuravimardeṣu bahuśo rākṣasarṣabha / tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi // 6.050.018.1 na hi te sarvabhūteṣu dṛśyate sadṛśo balī // 6.050.018.2 kuruṣva me priyahitam etad uttamaṃ ; yathāpriyaṃ priyaraṇabāndhavapriya / svatejasā vidhama sapatnavāhinīṃ ; śaradghanaṃ pavana ivodyato mahān // 6.050.019 tasya rākṣasarājasya niśamya paridevitam / kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca // 6.051.001 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye / hiteṣv anabhiyuktena so 'yam āsāditas tvayā // 6.051.002 śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ / nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ // 6.051.003 prathamaṃ vai mahārāja kṛtyam etad acintitam / kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ // 6.051.004 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ / pūrvaṃ cottarakāryāṇi na sa veda nayānayau // 6.051.005 deśakālavihīnāni karmāṇi viparītavat / kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva // 6.051.006 trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati / sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi // 6.051.007 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati / budhyate sacivān buddhyā suhṛdaś cānupaśyati // 6.051.008 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate / bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ // 6.051.009 triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate / rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam // 6.051.010 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam / yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau // 6.051.011 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha / niṣevetātmavāṃl loke na sa vyasanam āpnuyāt // 6.051.012 hitānubandham ālokya kāryākāryam ihātmanaḥ / rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati // 6.051.013 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ / prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ // 6.051.014 aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ / arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām // 6.051.015 ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ / avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ // 6.051.016 vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ / viparītāni kṛtyāni kārayantīha mantriṇaḥ // 6.051.017 tān bhartā mitrasaṃkāśān amitrān mantranirṇaye / vyavahāreṇa jānīyāt sacivān upasaṃhitān // 6.051.018 capalasyeha kṛtyāni sahasānupradhāvataḥ / chidram anye prapadyante krauñcasya kham iva dvijāḥ // 6.051.019 yo hi śatrum avajñāya nātmānam abhirakṣati / avāpnoti hi so 'narthān sthānāc ca vyavaropyate // 6.051.020 tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam / bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha // 6.051.021 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati / kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām // 6.051.022 vibhramāc cittamohād vā balavīryāśrayeṇa vā / nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ // 6.051.023 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām / mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru // 6.051.024 yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi / yadi vā kāryam etat te hṛdi kāryatamaṃ matam // 6.051.025 sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate / sa bandhur yo 'panīteṣu sāhāyyāyopakalpate // 6.051.026 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam / ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha // 6.051.027 atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam / kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan // 6.051.028 alaṃ rākṣasarājendra saṃtāpam upapadya te / roṣaṃ ca saṃparityajya svastho bhavitum arhasi // 6.051.029 naitan manasi kartavvyaṃ mayi jīvati pārthiva / tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase // 6.051.030 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava / bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva // 6.051.031 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā / śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe // 6.051.032 adya paśya mahābāho mayā samaramūrdhani / hate rāme saha bhrātrā dravantīṃ harivāhinīm // 6.051.033 adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ / sukhībhava mahābāho sītā bhavatu duḥkhitā // 6.051.034 adya rāmasya paśyantu nidhanaṃ sumahat priyam / laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ // 6.051.035 adya śokaparītānāṃ svabandhuvadhakāraṇāt / śatror yudhi vināśena karomy asrapramārjanam // 6.051.036 adya parvatasaṃkāśaṃ sasūryam iva toyadam / vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram // 6.051.037 na paraḥ preṣaṇīyas te yuddhāyātula vikrama / aham utsādayiṣyāmi śatrūṃs tava mahābala // 6.051.038 yadi śakro yadi yamo yadi pāvakamārutau / tān ahaṃ yodhayiṣyāmi kubera varuṇāv api // 6.051.039 girimātraśarīrasya śitaśūladharasya me / nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ // 6.051.040 atha vā tyaktaśastrasya mṛdgatas tarasā ripūn / na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ // 6.051.041 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ / hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam // 6.051.042 yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati / tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te // 6.051.043 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati / so 'haṃ śatruvināśāya tava niryātum udyataḥ // 6.051.044 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge / rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam // 6.051.045.1 asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ // 6.051.045.2 vadhena te dāśaratheḥ sukhāvahaṃ ; sukhaṃ samāhartum ahaṃ vrajāmi / nihatya rāmaṃ sahalakṣmaṇena ; khādāmi sarvān hariyūthamukhyān // 6.051.046 ramasva kāmaṃ piba cāgryavāruṇīṃ ; kuruṣva kṛtyāni vinīyatāṃ jvaraḥ / mayādya rāme gamite yamakṣayaṃ ; cirāya sītā vaśagā bhaviṣyati // 6.051.047 tad uktam atikāyasya balino bāhuśālinaḥ / kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ // 6.052.001 kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ / avalipto na śaknoṣi kṛtyaṃ sarvatra veditum // 6.052.002 na hi rājā na jānīte kumbhakarṇa nayānayau / tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi // 6.052.003 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit / ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha // 6.052.004 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā / anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ // 6.052.005 yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān / anuboddhuṃ svabhāvena na hi lakṣaṇam asti te // 6.052.006 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam / śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām // 6.052.007 niḥśreyasa phalāv eva dharmārthāv itarāv api / adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam // 6.052.008 aihalaukikapāratryaṃ karma pumbhir niṣevyate / karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ // 6.052.009 tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ / śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate // 6.052.010 ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā / tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca // 6.052.011 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ / rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi // 6.052.012 ye purā nirjitās tena janasthāne mahaujasaḥ / rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi // 6.052.013 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam / sarpaṃ suptam ivābuddhyā prabodhayitum icchasi // 6.052.014 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam / kas taṃ mṛtyum ivāsahyam āsādayitum arhati // 6.052.015 saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane / ekasya gamanaṃ tatra na hi me rocate tava // 6.052.016 hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā / niścitaṃ jīvitatyāge vaśam ānetum icchati // 6.052.017 yasya nāsti manuṣyeṣu sadṛśo rākṣasottama / katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ // 6.052.018 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ / uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam // 6.052.019 labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi / yadecchasi tadā sītā vaśagā te bhaviṣyati // 6.052.020 dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ / rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu // 6.052.021 ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ / pañcarāmavadhāyaite niryāntīty avaghoṣaya // 6.052.022 tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ / jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ // 6.052.023 atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ / tataḥ samabhipatsyāmo manasā yat samīkṣitum // 6.052.024 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ / vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ // 6.052.025 bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ / tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya // 6.052.026 tato 'vaghoṣaya pure gajaskandhena pārthiva / hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ // 6.052.027 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama / bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya // 6.052.028 tato mālyāni vāsāṃsi vīrāṇām anulepanam / peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba // 6.052.029 tato 'smin bahulībhūte kaulīne sarvato gate / praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya // 6.052.030.1 dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya // 6.052.030.2 anayopadhayā rājan bhayaśokānubandhayā / akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati // 6.052.031 rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā / nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate // 6.052.032 sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā / tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati // 6.052.033 etat sunītaṃ mama darśanena ; rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ / ihaiva te setsyati motsuko bhūr ; mahān ayuddhena sukhasya lābhaḥ // 6.052.034 anaṣṭasainyo hy anavāptasaṃśayo ; ripūn ayuddhena jayañ janādhipa / yaśaś ca puṇyaṃ ca mahan mahīpate ; śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute // 6.052.035 sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram / abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ // 6.053.001 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ / rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava // 6.053.002 garjanti na vṛthā śūra nirjalā iva toyadāḥ / paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā // 6.053.003 na marṣayati cātmānaṃ saṃbhāvayati nātmanā / adarśayitvā śūrās tu karma kurvanti duṣkaram // 6.053.004 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām / śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara // 6.053.005 yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ / rājānam anugacchadbhiḥ kṛtyam etad vināśitam // 6.053.006 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam / rājānam imam āsādya suhṛccihnam amitrakam // 6.053.007 eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye / durnayaṃ bhavatām adya samīkartuṃ mahāhave // 6.053.008 evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ / pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ // 6.053.009 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ / na hi rocayate tāta yuddhaṃ yuddhaviśārada // 6.053.010 kaś cin me tvatsamo nāsti sauhṛdena balena ca / gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca // 6.053.011 ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ / sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam // 6.053.012 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam / devadānavagandharvayakṣakiṃnarasūdanam // 6.053.013 raktamālya mahādāma svataś codgatapāvakam / ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam // 6.053.014.1 kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt // 6.053.014.2 gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat / adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān // 6.053.015 kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt / sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ // 6.053.016 vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ / ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam // 6.053.017 tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja / rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya // 6.053.018 athāsanāt samutpatya srajaṃ maṇikṛtāntarām / ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ // 6.053.019 aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca / hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ // 6.053.020 divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ / śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale // 6.053.021 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ / kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau // 6.053.022 śroṇīsūtreṇa mahatā mecakena virājitaḥ / amṛtotpādane naddho bhujaṃgeneva mandaraḥ // 6.053.023 sa kāñcanaṃ bhārasahaṃ nivātaṃ ; vidyutprabhaṃ dīptam ivātmabhāsā / ābadhyamānaḥ kavacaṃ rarāja ; saṃdhyābhrasaṃvīta ivādrirājaḥ // 6.053.024 sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ / trivikramakṛtotsāho nārāyaṇa ivābabhau // 6.053.025 bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam / praṇamya śirasā tasmai saṃpratasthe mahābaliḥ // 6.053.026.1 tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ // 6.053.026.2 śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ / taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ // 6.053.027.1 anujagmur mahātmānaṃ rathino rathināṃ varam // 6.053.027.2 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ / anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam // 6.053.028 sa puṣpavarṇair avakīryamāṇo ; dhṛtātapatraḥ śitaśūlapāṇiḥ / madotkaṭaḥ śoṇitagandhamatto ; viniryayau dānavadevaśatruḥ // 6.053.029 padātayaś a bahavo mahānādā mahābalāḥ / anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ // 6.053.030 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ / śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān // 6.053.031 bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān / tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān // 6.053.032 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam / niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ // 6.053.033 dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ / raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ // 6.053.034 saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān / kumbhakarṇo mahāvaktraḥ prahasann idam abravīt // 6.053.035 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ / nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ // 6.053.036 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ / jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam // 6.053.037 purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ / hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge // 6.053.038 evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ / nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam // 6.053.039 tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ / babhūvur ghorarūpāṇi nimittāni samantataḥ // 6.053.040 ulkāśaniyutā meghā vineduś ca sudāruṇāḥ / sasāgaravanā caiva vasudhā samakampata // 6.053.041 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ / maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ // 6.053.042 niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ / prāsphuran nayanaṃ cāsya savyo bāhur akampata // 6.053.043 niṣpapāta tadā coklā jvalantī bhīmanisvanā / ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ // 6.053.044 acintayan mahotpātān utthitāṃl lomaharṣaṇān / niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ // 6.053.045 sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ / dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam // 6.053.046 te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam / vāyununnā iva ghanā yayuḥ sarvā diśas tadā // 6.053.047 tad vānarānīkam atipracaṇḍaṃ ; diśo dravad bhinnam ivābhrajālam / sa kumbhakarṇaḥ samavekṣya harṣān ; nanāda bhūyo ghanavad ghanābhaḥ // 6.053.048 te tasya ghoraṃ ninadaṃ niśamya ; yathā ninādaṃ divi vāridasya / petur dharaṇyāṃ bahavaḥ plavaṃgā ; nikṛttamūlā iva sālavṛkṣāḥ // 6.053.049 vipulaparighavān sa kumbhakarṇo ; ripunidhanāya viniḥsṛto mahātmā / kapi gaṇabhayam ādadat subhīmaṃ ; prabhur iva kiṃkaradaṇḍavān yugānte // 6.053.050 sa nanāda mahānādaṃ samudram abhinādayan / janayann iva nirghātān vidhamann iva parvatān // 6.054.001 tam avadhyaṃ maghavatā yamena varuṇena ca / prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ // 6.054.002 tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt / nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam // 6.054.003 ātmānam atra vismṛtya vīryāṇy abhijanāni ca / kva gacchata bhayatrastāḥ prākṛtā harayo yathā // 6.054.004 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha / nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ // 6.054.005 mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām / vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ // 6.054.006 kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ / vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram // 6.054.007 te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ / nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ // 6.054.008.1 prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ // 6.054.008.2 pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate / tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ // 6.054.009.1 pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale // 6.054.009.2 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām / mamantha paramāyatto vanāny agnir ivotthitaḥ // 6.054.010 lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ / nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ // 6.054.011 laṅghayantaḥ pradhāvanto vānarā nāvalokayan / ke cit samudre patitāḥ ke cid gaganam āśritāḥ // 6.054.012 vadhyamānās tu te vīrā rākṣasena balīyasā / sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ // 6.054.013 te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt / ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ // 6.054.014 mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ / niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire // 6.054.015 tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt / avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ // 6.054.016 bhagnānāṃ vo na paśyāmi parigamya mahīm imām / sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha // 6.054.017 nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ / dārā hy apahasiṣyanti sa vai ghātas tu jīvitām // 6.054.018 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca / anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata // 6.054.019 vikatthanāni vo yāni yadā vai janasaṃsadi / tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca // 6.054.020 bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ / mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam // 6.054.021 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ / duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ // 6.054.022.1 saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave // 6.054.022.2 na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati / dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā // 6.054.023 palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam / ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati // 6.054.024 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam / dravamāṇās tato vākyam ūcuḥ śūravigarhitam // 6.054.025 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā / na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ // 6.054.026 etāvad uktvā vacanaṃ sarve te bhejire diśaḥ / bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ // 6.054.027 dravamāṇās tu te vīrā aṅgadena valīmukhāḥ / sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ // 6.054.028 ṛṣabhaśarabhamaindadhūmranīlāḥ ; kumudasuṣeṇagavākṣarambhatārāḥ / dvividapanasavāyuputramukhyās ; tvaritatarābhimukhaṃ raṇaṃ prayātāḥ // 6.054.029 te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā / naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ // 6.055.001 samudīritavīryās te samāropitavikramāḥ / paryavasthāpitā vākyair aṅgadena valīmukhāḥ // 6.055.002 prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ / cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ // 6.055.003 atha vṛkṣān mahākāyāḥ sānūni sumahānti ca / vānarās tūrṇam udyamya kumbhakarṇam abhidravan // 6.055.004 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān / ardayan sumahākāyaḥ samantād vyākṣipad ripūn // 6.055.005 śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ / prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ // 6.055.006 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca / parikṣipya ca bāhubhyāṃ khādan viparidhāvati // 6.055.007.1 bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva // 6.055.007.2 hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn / vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ // 6.055.008 tāni parvataśṛṅgāṇi śūlena tu bibheda ha / babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ // 6.055.009 tato harīṇāṃ tad anīkam ugraṃ ; dudrāva śūlaṃ niśitaṃ pragṛhya / tasthau tato 'syāpatataḥ purastān ; mahīdharāgraṃ hanumān pragṛhya // 6.055.010 sa kumbhakarṇaṃ kupito jaghāna ; vegena śailottamabhīmakāyam / sa cukṣubhe tena tadābhibūto ; medārdragātro rudhirāvasiktaḥ // 6.055.011 sa śūlam āvidhya taḍitprakāśaṃ ; giriṃ yathā prajvalitāgraśṛṅgam / bāhvantare mārutim ājaghāna ; guho 'calaṃ krauñcam ivograśaktyā // 6.055.012 sa śūlanirbhinna mahābhujāntaraḥ ; pravihvalaḥ śoṇitam udvaman mukhāt / nanāda bhīmaṃ hanumān mahāhave ; yugāntameghastanitasvanopamam // 6.055.013 tato vineduḥ sahasā prahṛṣṭā ; rakṣogaṇās taṃ vyathitaṃ samīkṣya / plavaṃgamās tu vyathitā bhayārtāḥ ; pradudruvuḥ saṃyati kumbhakarṇāt // 6.055.014 nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate / tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha // 6.055.015 muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata / savisphuliṅgaṃ sajvālaṃ nipapāta mahītale // 6.055.016 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ / pañcavānaraśārdūlāḥ kumbhakarṇam upādravan // 6.055.017 śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ / kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire // 6.055.018 sparśān iva prahārāṃs tān vedayāno na vivyathe / ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje // 6.055.019 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ / nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ // 6.055.020 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave / ājaghāna gavākṣaṃ ca talenendraripus tadā // 6.055.021 dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ / nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ // 6.055.022 teṣu vānaramukhyeṣu patiteṣu mahātmasu / vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ // 6.055.023 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ / samāruhya samutpatya dadaṃśuś ca mahābalāḥ // 6.055.024 taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā / kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ // 6.055.025 sa vānarasahasrais tair ācitaḥ parvatopamaḥ / rarāja rākṣasavyāghro girir ātmaruhair iva // 6.055.026 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ / bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva // 6.055.027 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe / nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ // 6.055.028 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ / babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ // 6.055.029 māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ / cacāra harisainyeṣu kālāgnir iva mūrchitaḥ // 6.055.030 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ / śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ // 6.055.031 yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ / tathā vānarasainyāni kumbhakarṇo vinirdahat // 6.055.032 tatas te vadhyamānās tu hatayūthā vināyakāḥ / vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam // 6.055.033 anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ / rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ // 6.055.034 tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam / utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ // 6.055.035 sa parvatāgram utkṣipya samāvidhya mahākapiḥ / abhidudrāva vegena kumbhakarṇaṃ mahābalam // 6.055.036 tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam / tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ // 6.055.037 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn / kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt // 6.055.038 pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram / bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ // 6.055.039 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi / sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa // 6.055.040 tad vākyaṃ harirājasya sattvadhairyasamanvitam / śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ // 6.055.041 prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ / śrutapauruṣasaṃpannas tasmād garjasi vānara // 6.055.042 sa kumbhakarṇasya vaco niśamya ; vyāvidhya śailaṃ sahasā mumoca / tenājaghānorasi kumbhakarṇaṃ ; śailena vajrāśanisaṃnibhena // 6.055.043 tac chailaśṛṅgaṃ sahasā vikīrṇaṃ ; bhujāntare tasya tadā viśāle / tato viṣeduḥ sahasā plavaṃgamā ; rakṣogaṇāś cāpi mudā vineduḥ // 6.055.044 sa śailaśṛṅgābhihataś cukopa ; nanāda kopāc ca vivṛtya vaktram / vyāvidhya śūlaṃ ca taḍitprakāśaṃ ; cikṣepa haryṛkṣapater vadhāya // 6.055.045 tat kumbhakarṇasya bhujapraviddhaṃ ; śūlaṃ śitaṃ kāñcanadāmajuṣṭam / kṣipraṃ samutpatya nigṛhya dorbhyāṃ ; babhañja vegena suto 'nilasya // 6.055.046 kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat / babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ // 6.055.047 sa tat tadā bhagnam avekṣya śūlaṃ ; cukopa rakṣo'dhipatir mahātmā / utpāṭya laṅkāmalayāt sa śṛṅgaṃ ; jaghāna sugrīvam upetya tena // 6.055.048 sa śailaśṛṅgābhihato visaṃjñaḥ ; papāta bhūmau yudhi vānarendraḥ / taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ ; neduḥ prahṛṣṭā yudhi yātudhānāḥ // 6.055.049 tam abhyupetyādbhutaghoravīryaṃ ; sa kumbhakarṇo yudhi vānarendram / jahāra sugrīvam abhipragṛhya ; yathānilo megham atipracaṇḍaḥ // 6.055.050 sa taṃ mahāmeghanikāśarūpam ; utpāṭya gacchan yudhi kumbhakarṇaḥ / rarāja merupratimānarūpo ; merur yathātyucchritaghoraśṛṅgaḥ // 6.055.051 tataḥ samutpāṭya jagāma vīraḥ ; saṃstūyamāno yudhi rākṣasendraiḥ / śṛṇvan ninādaṃ tridaśālayānāṃ ; plavaṃgarājagrahavismitānām // 6.055.052 tatas tam ādāya tadā sa mene ; harīndram indropamam indravīryaḥ / asmin hṛte sarvam idaṃ hṛtaṃ syāt ; sarāghavaṃ sainyam itīndraśatruḥ // 6.055.053 vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ / kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram // 6.055.054 hanūmāṃś cintayām āsa matimān mārutātmajaḥ / evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet // 6.055.055 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā / bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ // 6.055.056 mayā hate saṃyati kumbhakarṇe ; mahābale muṣṭiviśīrṇadehe / vimocite vānarapārthive ca ; bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ // 6.055.057 atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ / gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ // 6.055.058 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ / śailaprahārābhihataḥ kumbhakarṇena saṃyuge // 6.055.059 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave / ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati // 6.055.060 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ / aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ // 6.055.061 tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ / bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham // 6.055.062 ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ / bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm // 6.055.063 sa kumbhakarṇo 'tha viveśa laṅkāṃ ; sphurantam ādāya mahāhariṃ tam / vimānacaryāgṛhagopurasthaiḥ ; puṣpāgryavarṣair avakīryamāṇaḥ // 6.055.064 tataḥ sa saṃjñām upalabhya kṛcchrād ; balīyasas tasya bhujāntarasthaḥ / avekṣamāṇaḥ purarājamārgaṃ ; vicintayām āsa muhur mahātmā // 6.055.065 evaṃ gṛhītena kathaṃ nu nāma ; śakyaṃ mayā saṃprati kartum adya / tathā kariṣyāmi yathā harīṇāṃ ; bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam // 6.055.066 tataḥ karāgraiḥ sahasā sametya ; rājā harīṇām amarendraśatroḥ / nakhaiś ca karṇau daśanaiś ca nāsāṃ ; dadaṃśa pārśveṣu ca kumbhakarṇam // 6.055.067 sa kumbhakarṇau hṛtakarṇanāso ; vidāritas tena vimarditaś ca / roṣābhibhūtaḥ kṣatajārdragātraḥ ; sugrīvam āvidhya pipeṣa bhūmau // 6.055.068 sa bhūtale bhīmabalābhipiṣṭaḥ ; surāribhis tair abhihanyamānaḥ / jagāma khaṃ vegavad abhyupetya ; punaś ca rāmeṇa samājagāma // 6.055.069 karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ / rarāja śoṇitotsikto giriḥ prasravaṇair iva // 6.055.070 tataḥ sa puryāḥ sahasā mahātmā ; niṣkramya tad vānarasainyam ugram / babhakṣa rakṣo yudhi kumbhakarṇaḥ ; prajā yugāntāgnir iva pradīptaḥ // 6.055.071 bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ ; praviśya tad vānarasainyam ugram / cakhāda rakṣāṃsi harīn piśācān ; ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ // 6.055.072 ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ / samādāyaikahastena pracikṣepa tvaran mukhe // 6.055.073 saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ / vadhyamāno nagendrāgrair bhakṣayām āsa vānarān // 6.055.074.1 te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim // 6.055.074.2 tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ / cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ // 6.055.075 sa kumbhakarṇasya śarāñ śarīre sapta vīryavān / nicakhānādade cānyān visasarja ca lakṣmaṇaḥ // 6.055.076 atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ / rāmam evābhidudrāva dārayann iva medinīm // 6.055.077 atha dāśarathī rāmo raudram astraṃ prayojayan / kumbhakarṇasya hṛdaye sasarja niśitāñ śarān // 6.055.078 tasya rāmeṇa viddhasya sahasābhipradhāvataḥ / aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ // 6.055.079 tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ / hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā // 6.055.080 sa nirāyudham ātmānaṃ yadā mene mahābalaḥ / muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat // 6.055.081 sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ / rudhiraṃ parisusrāva giriḥ prasravaṇān iva // 6.055.082 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ / vānarān rākṣasān ṛkṣān khādan viparidhāvati // 6.055.083 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt / kumbhakarṇavadhe yukto yogān parimṛśan bahūn // 6.055.084 naivāyaṃ vānarān rājan na vijānāti rākṣasān / mattaḥ śoṇitagandhena svān parāṃś caiva khādati // 6.055.085 sādhv enam adhirohantu sarvato vānararṣabhāḥ / yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ // 6.055.086 apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ / prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān // 6.055.087 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ // 6.055.088 kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ / vyadhūnayat tān vegena duṣṭahastīva hastipān // 6.055.089 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ / samutpapāta vegena dhanur uttamam ādade // 6.055.090 sa cāpam ādāya bhujaṃgakalpaṃ ; dṛḍhajyam ugraṃ tapanīyacitram / harīn samāśvāsya samutpapāta ; rāmo nibaddhottamatūṇabāṇaḥ // 6.055.091 sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ / lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ // 6.055.092 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam / śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam // 6.055.093 sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam / mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam // 6.055.094 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam / sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam // 6.055.095 jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam / mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam // 6.055.096 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ / visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ // 6.055.097 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ / amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam // 6.055.098 tatas tu vātoddhatameghakalpaṃ ; bhujaṃgarājottamabhogabāhum / tam āpatantaṃ dharaṇīdharābham ; uvāca rāmo yudhi kumbhakarṇam // 6.055.099 āgaccha rakṣo'dhipamā viṣādam ; avasthito 'haṃ pragṛhītacāpaḥ / avehi māṃ śakrasapatna rāmam ; ayaṃ muhūrtād bhavitā vicetāḥ // 6.055.100 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam / pātayann iva sarveṣāṃ hṛdayāni vanaukasām // 6.055.101 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam / kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt // 6.055.102 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca / na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ // 6.055.103 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat / anena nirjitā devā dānavāś ca mayā purā // 6.055.104 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi / svalpāpi hi na me pīḍā karṇanāsāvināśanāt // 6.055.105 darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu / tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam // 6.055.106 sa kumbhakarṇasya vaco niśamya ; rāmaḥ supuṅkhān visasarja bāṇān / tair āhato vajrasamapravegair ; na cukṣubhe na vyathate surāriḥ // 6.055.107 yaiḥ sāyakaiḥ sālavarā nikṛttā ; vālī hato vānarapuṃgavaś ca / te kumbhakarṇasya tadā śarīraṃ ; vajropamā na vyathayāṃ pracakruḥ // 6.055.108 sa vāridhārā iva sāyakāṃs tān ; pibañ śarīreṇa mahendraśatruḥ / jaghāna rāmasya śarapravegaṃ ; vyāvidhya taṃ mudgaram ugravegam // 6.055.109 tatas tu rakṣaḥ kṣatajānuliptaṃ ; vitrāsanaṃ devamahācamūnām / vyāvidhya taṃ mudgaram ugravegaṃ ; vidrāvayām āsa camūṃ harīṇām // 6.055.110 vāyavyam ādāya tato varāstraṃ ; rāmaḥ pracikṣepa niśācarāya / samudgaraṃ tena jahāra bāhuṃ ; sa kṛttabāhus tumulaṃ nanāda // 6.055.111 sa tasya bāhur giriśṛṅgakalpaḥ ; samudgaro rāghavabāṇakṛttaḥ / papāta tasmin harirājasainye ; jaghāna tāṃ vānaravāhinīṃ ca // 6.055.112 te vānarā bhagnahatāvaśeṣāḥ ; paryantam āśritya tadā viṣaṇṇāḥ / pravepitāṅgā dadṛśuḥ sughoraṃ ; narendrarakṣo'dhipasaṃnipātam // 6.055.113 sa kumbhakarṇo 'stranikṛttabāhur ; mahān nikṛttāgra ivācalendraḥ / utpāṭayām āsa kareṇa vṛkṣaṃ ; tato 'bhidudrāva raṇe narendram // 6.055.114 taṃ tasya bāhuṃ saha sālavṛkṣaṃ ; samudyataṃ pannagabhogakalpam / aindrāstrayuktena jahāra rāmo ; bāṇena jāmbūnadacitritena // 6.055.115 sa kumbhakarṇasya bhujo nikṛttaḥ ; papāta bhūmau girisaṃnikāśaḥ / viveṣṭamāno nijaghāna vṛkṣāñ ; śailāñ śilāvānararākṣasāṃś ca // 6.055.116 taṃ chinnabāhuṃ samavekṣya rāmaḥ ; samāpatantaṃ sahasā nadantam / dvāv ardhacandrau niśitau pragṛhya ; ciccheda pādau yudhi rākṣasasya // 6.055.117 nikṛttabāhur vinikṛttapādo ; vidārya vaktraṃ vaḍavāmukhābham / dudrāva rāmaṃ sahasābhigarjan ; rāhur yathā candram ivāntarikṣe // 6.055.118 apūrayat tasya mukhaṃ śitāgrai ; rāmaḥ śarair hemapinaddhapuṅkhaiḥ / sa pūrṇavaktro na śaśāka vaktuṃ ; cukūja kṛcchreṇa mumoha cāpi // 6.055.119 athādade sūryamarīcikalpaṃ ; sa brahmadaṇḍāntakakālakalpam / ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ ; rāmaḥ śaraṃ mārutatulyavegam // 6.055.120 taṃ vajrajāmbūnadacārupuṅkhaṃ ; pradīptasūryajvalanaprakāśam / mahendravajrāśanitulyavegaṃ ; rāmaḥ pracikṣepa niśācarāya // 6.055.121 sa sāyako rāghavabāhucodito ; diśaḥ svabhāsā daśa saṃprakāśayan / vidhūmavaiśvānaradīptadarśano ; jagāma śakrāśanitulyavikramaḥ // 6.055.122 sa tan mahāparvatakūṭasaṃnibhaṃ ; vivṛttadaṃṣṭraṃ calacārukuṇḍalam / cakarta rakṣo'dhipateḥ śiras tadā ; yathaiva vṛtrasya purā puraṃdaraḥ // 6.055.123 tad rāmabāṇābhihataṃ papāta ; rakṣaḥśiraḥ parvatasaṃnikāśam / babhañja caryāgṛhagopurāṇi ; prākāram uccaṃ tam apātayac ca // 6.055.124 tac cātikāyaṃ himavatprakāśaṃ ; rakṣas tadā toyanidhau papāta / grāhān mahāmīnacayān bhujaṃgamān ; mamarda bhūmiṃ ca tathā viveśa // 6.055.125 tasmir hate brāhmaṇadevaśatrau ; mahābale saṃyati kumbhakarṇe / cacāla bhūr bhūmidharāś ca sarve ; harṣāc ca devās tumulaṃ praṇeduḥ // 6.055.126 tatas tu devarṣimaharṣipannagāḥ ; surāś ca bhūtāni suparṇaguhyakāḥ / sayakṣagandharvagaṇā nabhogatāḥ ; praharṣitā rāma parākrameṇa // 6.055.127 praharṣam īyur bahavas tu vānarāḥ ; prabuddhapadmapratimair ivānanaiḥ / apūjayan rāghavam iṣṭabhāginaṃ ; hate ripau bhīmabale durāsade // 6.055.128 sa kumbhakarṇaṃ surasainyamardanaṃ ; mahatsu yuddheṣv aparājitaśramam / nananda hatvā bharatāgrajo raṇe ; mahāsuraṃ vṛtram ivāmarādhipaḥ // 6.055.129 kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā / rākṣasā rākṣasendrāya rāvaṇāya nyavedayan // 6.056.001 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam / rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca // 6.056.002 pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau / triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ // 6.056.003 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā / mahodaramahāpārśvau śokākrāntau babhūvatuḥ // 6.056.004 tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ / kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ // 6.056.005 hā vīra ripudarpaghna kumbhakarṇa mahābala / śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi // 6.056.006 idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ / dakṣiṇo yaṃ samāśritya na bibhemi surāsurān // 6.056.007 katham evaṃvidho vīro devadānavadarpahā / kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ // 6.056.008 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā / sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale // 6.056.009 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ / nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ // 6.056.010 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ / ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ // 6.056.011 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā / kumbhakarṇavihīnasya jīvite nāsti me ratiḥ // 6.056.012 yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam / nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam // 6.056.013 adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama / na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe // 6.056.014 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam / katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi // 6.056.015 tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham / yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ // 6.056.016 vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ / vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ // 6.056.017 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ / yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ // 6.056.018 iti bahuvidham ākulāntarātmā ; kṛpaṇam atīva vilapya kumbhakarṇam / nyapatad atha daśānano bhṛśārtas ; tam anujam indraripuṃ hataṃ viditvā // 6.056.019 evaṃ vilapamānasya rāvaṇasya durātmanaḥ / śrutvā śokābhitaptasya triśirā vākyam abravīt // 6.057.001 evam eva mahāvīryo hato nas tāta madhyamaḥ / na tu satpuruṣā rājan vilapanti yathā bhavān // 6.057.002 nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho / sa kasmāt prākṛta iva śokasyātmānam īdṛśam // 6.057.003 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ / sahasrakharasaṃyukto ratho meghasamasvanaḥ // 6.057.004 tvayāsakṛd viśastreṇa viśastā devadānavāḥ / sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi // 6.057.005 kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam / uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha // 6.057.006 śambaro devarājena narako viṣṇunā yathā / tathādya śayitā rāmo mayā yudhi nipātitaḥ // 6.057.007 śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ / punar jātam ivātmānaṃ manyate kālacoditaḥ // 6.057.008 śrutvā triśiraso vākyaṃ devāntakanarāntakau / atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ // 6.057.009 tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ / rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ // 6.057.010 antarikṣacarāḥ sarve sarve māyā viśāradāḥ / sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ // 6.057.011 sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ / sarve samaram āsādya na śrūyante sma nirjitāḥ // 6.057.012 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ / sarve pravarajijñānāḥ sarve labdhavarās tathā // 6.057.013 sa tais tathā bhāskaratulyavarcasaiḥ ; sutair vṛtaḥ śatrubalapramardanaiḥ / rarāja rājā maghavān yathāmarair ; vṛto mahādānavadarpanāśanaiḥ // 6.057.014 sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ / āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge // 6.057.015 mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ / rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge // 6.057.016 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam / kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire // 6.057.017 sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ / nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ // 6.057.018 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham / airāvatakule jātam āruroha mahodaraḥ // 6.057.019 sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam / rarāja gajam āsthāya savitevāstamūrdhani // 6.057.020 hayottamasamāyuktaṃ sarvāyudhasamākulam / āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ // 6.057.021 triśirā ratham āsthāya virarāja dhanurdharaḥ / savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ // 6.057.022 tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame / himavān iva śailendras tribhiḥ kāñcanaparvataiḥ // 6.057.023 atikāyo 'pi tejasvī rākṣasendrasutas tadā / āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām // 6.057.024 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram / tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam // 6.057.025 sa kāñcanavicitreṇa kirīṭena virājatā / bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ // 6.057.026 sa rarāja rathe tasmin rājasūnur mahābalaḥ / vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ // 6.057.027 hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam / manojavaṃ mahākāyam āruroha narāntakaḥ // 6.057.028 gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ / śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave // 6.057.029 devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam / parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan // 6.057.030 mahāpārśvo mahātejā gadām ādāya vīryavān / virarāja gadāpāṇiḥ kubera iva saṃyuge // 6.057.031 te pratasthur mahātmāno balair apratimair vṛtāḥ / surā ivāmarāvatyāṃ balair apratimair vṛtāḥ // 6.057.032 tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ / anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ // 6.057.033 te virejur mahātmāno kumārāḥ sūryavarcasaḥ / kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare // 6.057.034 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā / śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare // 6.057.035 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam / iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ // 6.057.036 jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān / jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ // 6.057.037 kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī / rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram // 6.057.038 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ / dadṛśur vānarānīkaṃ samudyataśilānagam // 6.057.039 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam / hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam // 6.057.040 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham / dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam // 6.057.041 tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ / samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ // 6.057.042 tataḥ samudghuṣṭaravaṃ niśamya ; rakṣogaṇā vānarayūthapānām / amṛṣyamāṇāḥ paraharṣam ugraṃ ; mahābalā bhīmataraṃ vineduḥ // 6.057.043 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ / vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā // 6.057.044 ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ / rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ // 6.057.045 te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām / bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ // 6.057.046 siṃhanādān vineduś ca raṇe rākṣasavānarāḥ / śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ // 6.057.047 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān / ke cid rathagatān vīrān gajavājigatān api // 6.057.048 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ / śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ // 6.057.049.1 celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ // 6.057.049.2 tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ / muhūrtenāvṛtā bhūmir abhavac choṇitāplutā // 6.057.050 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ / ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ // 6.057.051 vānarān vānarair eva jagnus te rajanīcarāḥ / rākṣasān rākṣasair eva jaghnus te vānarā api // 6.057.052 ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn / teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ // 6.057.053 nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam / siṃhanādān vineduś ca raṇe vānararākṣasāḥ // 6.057.054 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ / rudhiraṃ prasrutās tatra rasasāram iva drumāḥ // 6.057.055 rathena ca rathaṃ cāpi vāraṇena ca vāraṇam / hayena ca hayaṃ ke cin nijaghnur vānarā raṇe // 6.057.056 kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ / rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ // 6.057.057 vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge / hataiś ca kapirakṣobhir durgamā vasudhābhavat // 6.057.058 tasmin pravṛtte tumule vimarde ; prahṛṣyamāṇeṣu valī mukheṣu / nipātyamāneṣu ca rākṣaseṣu ; maharṣayo devagaṇāś ca neduḥ // 6.057.059 tato hayaṃ mārutatulyavegam ; āruhya śaktiṃ niśitāṃ pragṛhya / narāntako vānararājasainyaṃ ; mahārṇavaṃ mīna ivāviveśa // 6.057.060 sa vānarān saptaśatāni vīraḥ ; prāsena dīptena vinirbibheda / ekaḥ kṣaṇenendraripur mahātmā ; jaghāna sainyaṃ haripuṃgavānām // 6.057.061 dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam / carantaṃ harisainyeṣu vidyādharamaharṣayaḥ // 6.057.062 sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ / patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ // 6.057.063 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ / tāvad etān atikramya nirbibheda narāntakaḥ // 6.057.064 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ / dadāha harisainyāni vanānīva vibhāvasuḥ // 6.057.065 yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ / tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ // 6.057.066 dikṣu sarvāsu balavān vicacāra narāntakaḥ / pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ // 6.057.067 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ / utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān // 6.057.068 ekenāntakakalpena prāsenādityatejasā / bhinnāni harisainyāni nipetur dharaṇītale // 6.057.069 vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam / na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam // 6.057.070 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire / vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva // 6.057.071 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ / te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire // 6.057.072 viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm / narāntakabhayatrastāṃ vidravantīm itas tataḥ // 6.057.073 vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam / gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam // 6.057.074 athovāca mahātejāḥ sugrīvo vānarādhipaḥ / kumāram aṅgadaṃ vīraṃ śakratulyaparākramam // 6.057.075 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ / kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya // 6.057.076 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā / anīkān meghasaṃkāśān meghānīkād ivāṃśumān // 6.057.077 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ / rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ // 6.057.078 nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān / narāntakam abhikramya vāliputro 'bravīd vacaḥ // 6.057.079 tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi / asmin vajrasamasparśe prāsaṃ kṣipa mamorasi // 6.057.080 aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ / saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat // 6.057.081 sa prāsam āvidhya tadāṅgadāya ; samujjvalantaṃ sahasotsasarja / sa vāliputrorasi vajrakalpe ; babhūva bhagno nyapatac ca bhūmau // 6.057.082 taṃ prāsam ālokya tadā vibhagnaṃ ; suparṇakṛttoragabhogakalpam / talaṃ samudyamya sa vāliputras ; turaṃgamasyābhijaghāna mūrdhni // 6.057.083 nimagnapādaḥ sphuṭitākṣi tāro ; niṣkrāntajihvo 'calasaṃnikāśaḥ / sa tasya vājī nipapāta bhūmau ; talaprahāreṇa vikīrṇamūrdhā // 6.057.084 narāntakaḥ krodhavaśaṃ jagāma ; hataṃ turagaṃ patitaṃ nirīkṣya / sa muṣṭim udyamya mahāprabhāvo ; jaghāna śīrṣe yudhi vāliputram // 6.057.085 athāṅgado muṣṭivibhinnamūrdhā ; susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam / muhur vijajvāla mumoha cāpi ; saṃjñāṃ samāsādya visiṣmiye ca // 6.057.086 athāṅgado vajrasamānavegaṃ ; saṃvartya muṣṭiṃ giriśṛṅgakalpam / nipātayām āsa tadā mahātmā ; narāntakasyorasi vāliputraḥ // 6.057.087 sa muṣṭiniṣpiṣṭavibhinnavakṣā ; jvālāṃ vamañ śoṇitadigdhagātraḥ / narāntako bhūmitale papāta ; yathācalo vajranipātabhagnaḥ // 6.057.088 athāntarikṣe tridaśottamānāṃ ; vanaukasāṃ caiva mahāpraṇādaḥ / babhūva tasmin nihate 'gryavīre ; narāntake vālisutena saṃkhye // 6.057.089 athāṅgado rāmamanaḥ praharṣaṇaṃ ; suduṣkaraṃ taṃ kṛtavān hi vikramam / visiṣmiye so 'py ativīrya vikramaḥ ; punaś ca yuddhe sa babhūva harṣitaḥ // 6.057.090 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ / devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ // 6.058.001 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ / vāliputraṃ mahāvīryam abhidudrāva vīryavān // 6.058.002 bhrātṛvyasanasaṃtaptas tadā devāntako balī / ādāya parighaṃ dīptam aṅgadaṃ samabhidravat // 6.058.003 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ / āsthāya triśirā vīro vāliputram athābhyayāt // 6.058.004 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ / vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ // 6.058.005 devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ / mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim // 6.058.006 triśirās taṃ praciccheda śarair āśīviṣopamaiḥ / sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ // 6.058.007 sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ / tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ // 6.058.008 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ / triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ // 6.058.009 gajena samabhidrutya vāliputraṃ mahodaraḥ / jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ // 6.058.010 devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam / upagamyābhihatyāśu vyapacakrāma vegavān // 6.058.011 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ / na vivyathe mahātejā vāliputraḥ pratāpavān // 6.058.012 talena bhṛśam utpatya jaghānāsya mahāgajam / petatur locane tasya vinanāda sa vāraṇaḥ // 6.058.013 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ / devāntakam abhidrutya tāḍayām āsa saṃyuge // 6.058.014 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ / lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt // 6.058.015 athāśvāsya mahātejāḥ kṛcchrād devāntako balī / āvidhya parighaṃ ghoram ājaghāna tadāṅgadam // 6.058.016 parighābhihataś cāpi vānarendrātmajas tadā / jānubhyāṃ patito bhūmau punar evotpapāta ha // 6.058.017 samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ / ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha // 6.058.018 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ / hanūmān api vijñāya nīlaś cāpi pratasthatuḥ // 6.058.019 tataś cikṣepa śailāgraṃ nīlas triśirase tadā / tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ // 6.058.020 tad bāṇaśatanirbhinnaṃ vidāritaśilātalam / savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ // 6.058.021 tato jṛmbhitam ālokya harṣād devāntakas tadā / parigheṇābhidudrāva mārutātmajam āhave // 6.058.022 tam āpatantam utpatya hanūmān mārutātmajaḥ / ājaghāna tadā mūrdhni vajravegena muṣṭinā // 6.058.023 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā ; nirvāntadantākṣivilambijihvaḥ / devāntako rākṣasarājasūnur ; gatāsur urvyāṃ sahasā papāta // 6.058.024 tasmin hate rākṣasayodhamukhye ; mahābale saṃyati devaśatrau / kruddhas trimūrdhā niśitāgram ugraṃ ; vavarṣa nīlorasi bāṇavarṣam // 6.058.025 sa taiḥ śaraughair abhivarṣyamāṇo ; vibhinnagātraḥ kapisainyapālaḥ / nīlo babhūvātha visṛṣṭagātro ; viṣṭambhitas tena mahābalena // 6.058.026 tatas tu nīlaḥ pratilabhya saṃjñāṃ ; śailaṃ samutpāṭya savṛkṣaṣaṇḍam / tataḥ samutpatya bhṛśogravego ; mahodaraṃ tena jaghāna mūrdhni // 6.058.027 tataḥ sa śailābhinipātabhagno ; mahodaras tena saha dvipena / vipothito bhūmitale gatāsuḥ ; papāta varjābhihato yathādriḥ // 6.058.028 pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade / hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ // 6.058.029 hanūmāṃs tu samutpatya hayāṃs triśirasas tadā / vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva // 6.058.030 atha śaktiṃ samādāya kālarātrim ivāntakaḥ / cikṣepānilaputrāya triśirā rāvaṇātmajaḥ // 6.058.031 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām / gṛhītvā hariśārdūlo babhañja ca nanāda ca // 6.058.032 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā / prahṛṣṭā vānaragaṇā vinedur jaladā iva // 6.058.033 tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ / nicakhāna tadā roṣād vānarendrasya vakṣasi // 6.058.034 khaḍgaprahārābhihato hanūmān mārutātmajaḥ / ājaghāna trimūrdhānaṃ talenorasi vīryavān // 6.058.035 sa talabhihatas tena srastahastāmbaro bhuvi / nipapāta mahātejās triśirās tyaktacetanaḥ // 6.058.036 sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ / nanāda girisaṃkāśas trāsayan sarvanairṛtān // 6.058.037 amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ / utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā // 6.058.038 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ / kupitaś ca nijagrāha kirīṭe rākṣasarṣabham // 6.058.039 sa tasya śīrṣāṇy asinā śitena ; kirīṭajuṣṭāni sakuṇḍalāni / kruddhaḥ praciccheda suto 'nilasya ; tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ // 6.058.040 tāny āyatākṣāṇy agasaṃnibhāni ; pradīptavaiśvānaralocanāni / petuḥ śirāṃsīndraripor dharaṇyāṃ ; jyotīṃṣi muktāni yathārkamārgāt // 6.058.041 tasmin hate devaripau triśīrṣe ; hanūmata śakraparākrameṇa / neduḥ plavaṃgāḥ pracacāla bhūmī ; rakṣāṃsy atho dudruvire samantāt // 6.058.042 hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram / hatau prekṣya durādharṣau devāntakanarāntakau // 6.058.043 cukopa paramāmarṣī mahāpārśvo mahābalaḥ / jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām // 6.058.044 hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām / virājamānāṃ vapuṣā śatruśoṇitarañjitām // 6.058.045 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām / airāvatamahāpadmasārvabhauma bhayāvahām // 6.058.046 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ / harīn samabhidudrāva yugāntāgnir iva jvalan // 6.058.047 atharṣayaḥ samutpatya vānaro ravaṇānujam / mahāpārśvam upāgamya tasthau tasyāgrato balī // 6.058.048 taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam / ājaghānorasi kruddho gadayā vajrakalpayā // 6.058.049 sa tayābhihatas tena gadayā vānararṣabhaḥ / bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu // 6.058.050 sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ / kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata // 6.058.051 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ / mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani // 6.058.052 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ / nipapāta mahāpārśvo vajrāhata ivācalaḥ // 6.058.053 tasmin hate bhrātari rāvaṇasya ; tan nairṛtānāṃ balam arṇavābham / tyaktāyudhaṃ kevalajīvitārthaṃ ; dudrāva bhinnārṇavasaṃnikāśam // 6.058.054 svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam / bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān // 6.059.001 pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau / mahodaramahāpārśvau bhrātarau rākṣasarṣabhau // 6.059.002 cukopa ca mahātejā brahmadattavaro yudhi / atikāyo 'drisaṃkāśo devadānavadarpahā // 6.059.003 sa bhāskarasahasrasya saṃghātam iva bhāsvaram / ratham āsthāya śakrārir abhidudrāva vānarān // 6.059.004 sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ / nāma viśrāvayām āsa nanāda ca mahāsvanam // 6.059.005 tena siṃhapraṇādena nāmaviśrāvaṇena ca / jyāśabdena ca bhīmena trāsayām āsa vānarān // 6.059.006 te tasya rūpam ālokya yathā viṣṇos trivikrame / bhayārtā vānarāḥ sarve vidravanti diśo daśa // 6.059.007 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ / śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave // 6.059.008 tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam / dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat // 6.059.009 sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ / vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha // 6.059.010 ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ / yukte hayasahasreṇa viśāle syandane sthitaḥ // 6.059.011 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ / arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ // 6.059.012 kālajihvāprakāśābhir ya eṣo 'bhivirājate / āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ // 6.059.013 dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ / śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram // 6.059.014 ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan / abhyeti rathināṃ śreṣṭho rathenādityatejasā // 6.059.015 dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate / sūryaraśmiprabhair bāṇair diśo daśa virājayan // 6.059.016 triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam / śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate // 6.059.017 sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ / catuḥsādisamāyukto meghastanitanisvanaḥ // 6.059.018 viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ / kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ // 6.059.019 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau / caturhastatsarucitau vyaktahastadaśāyatau // 6.059.020 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ / kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ // 6.059.021 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate / śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ // 6.059.022 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam / punarvasvantaragataṃ pūrṇabimbam ivaindavam // 6.059.023 ācakṣva me mahābāho tvam enaṃ rākṣasottamam / yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ // 6.059.024 sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā / ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ // 6.059.025 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ / bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ // 6.059.026 tasyāsīd vīryavān putro rāvaṇapratimo raṇe / vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ // 6.059.027 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe / bhede sāntve ca dāne ca naye mantre ca saṃmataḥ // 6.059.028 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā / tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ // 6.059.029 etenārādhito brahmā tapasā bhāvitātmanā / astrāṇi cāpy avāptāni ripavaś ca parājitāḥ // 6.059.030 surāsurair avadhyatvaṃ dattam asmai svayambhuvā / etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ // 6.059.031 etena śataśo devā dānavāś ca parājitāḥ / rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ // 6.059.032 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ / pāśaḥ salilarājasya yuddhe pratihatas tathā // 6.059.033 eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ / rāvaṇasya suto dhīmān devadanava darpahā // 6.059.034 tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava / purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ // 6.059.035 tato 'tikāyo balavān praviśya harivāhinīm / visphārayām āsa dhanur nanāda ca punaḥ punaḥ // 6.059.036 taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam / abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ // 6.059.037 kumudo dvivido maindo nīlaḥ śarabha eva ca / pādapair giriśṛṅgaiś ca yugapat samabhidravan // 6.059.038 teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ / atikāyo mahātejāś cicchedāstravidāṃ varaḥ // 6.059.039 tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī / vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ // 6.059.040 te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ / na śekur atikāyasya pratikartuṃ mahāraṇe // 6.059.041 tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ / mṛgayūtham iva kruddho harir yauvanam āsthitaḥ // 6.059.042 sa rāṣasendro harisainyamadhye ; nāyudhyamānaṃ nijaghāna kaṃ cit / upetya rāmaṃ sadhanuḥ kalāpī ; sagarvitaṃ vākyam idaṃ babhāṣe // 6.059.043 rathe sthito 'haṃ śaracāpapāṇir ; na prākṛtaṃ kaṃ cana yodhayāmi / yasyāsti śaktir vyavasāya yuktā ; dadātuṃ me kṣipram ihādya yuddham // 6.059.044 tat tasya vākyaṃ bruvato niśamya ; cukopa saumitrir amitrahantā / amṛṣyamāṇaś ca samutpapāta ; jagrāha cāpaṃ ca tataḥ smayitvā // 6.059.045 kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam / purastād atikāyasya vicakarṣa mahad dhanuḥ // 6.059.046 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ / jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān // 6.059.047 saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā / visiṣmiye mahātejā rākṣasendrātmajo balī // 6.059.048 athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam / ādāya niśitaṃ bāṇam idaṃ vacanam abravīt // 6.059.049 bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ / gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi // 6.059.050 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api / soḍhum utsahate vegam antarikṣam atho mahī // 6.059.051 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi / nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ // 6.059.052 atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi / tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam // 6.059.053 paśya me niśitān bāṇān aridarpaniṣūdanān / īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān // 6.059.054 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam / mṛgarāja iva kruddho nāgarājasya śoṇitam // 6.059.055 śrutvātikāyasya vacaḥ saroṣaṃ ; sagarvitaṃ saṃyati rājaputraḥ / sa saṃcukopātibalo bṛhacchrīr ; uvāca vākyaṃ ca tato mahārtham // 6.059.056 na vākyamātreṇa bhavān pradhāno ; na katthanāt satpuruṣā bhavanti / mayi sthite dhanvini bāṇapāṇau ; vidarśayasvātmabalaṃ durātman // 6.059.057 karmaṇā sūcayātmānaṃ na vikatthitum arhasi / pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ // 6.059.058 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ / śarair vā yadi vāpy astrair darśayasva parākramam // 6.059.059 tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ / mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā // 6.059.060 adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ / pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam // 6.059.061 bālo 'yam iti vijñāya na māvajñātum arhasi / bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge // 6.059.062 lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat / atikāyaḥ pracukrodha bāṇaṃ cottamam ādade // 6.059.063 tato vidyādharā bhūtā devā daityā maharṣayaḥ / guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā // 6.059.064 tato 'tikāyaḥ kupitaś cāpam āropya sāyakam / lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram // 6.059.065 tam āpatantaṃ niśitaṃ śaram āśīviṣopamam / ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā // 6.059.066 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam / atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade // 6.059.067 tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ / tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ // 6.059.068 sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā / ādade niśitaṃ bāṇaṃ jvalantam iva tejasā // 6.059.069 tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ / vicakarṣa ca vegena visasarja ca sāyakam // 6.059.070 pūrṇāyatavisṛṣṭena śareṇānata parvaṇā / lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān // 6.059.071 sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ / dadṛśe śoṇitenāktaḥ pannagendra ivāhave // 6.059.072 rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ / rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram // 6.059.073 cintayām āsa cāśvasya vimṛśya ca mahābalaḥ / sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ // 6.059.074 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau / sa rathopastham āsthāya rathena pracacāra ha // 6.059.075 ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ / ādade saṃdadhe cāpi vicakarṣotsasarja ca // 6.059.076 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ / hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram // 6.059.077 tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ / asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ // 6.059.078 tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ / cukopa tridaśendrārir jagrāha niśitaṃ śaram // 6.059.079 sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat / tataḥ saumitrim āyāntam ājaghāna stanāntare // 6.059.080 atikāyena saumitris tāḍito yudhi vakṣasi / susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ // 6.059.081 sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ / jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe // 6.059.082 āgneyena tadāstreṇa yojayām āsa sāyakam / sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ // 6.059.083 atikāyo 'titejasvī sauram astraṃ samādade / tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat // 6.059.084 tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam / atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ // 6.059.085 āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ / utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam // 6.059.086 tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ / tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau // 6.059.087 tāv anyonyaṃ vinirdahya petatur dharaṇītale / nirarciṣau bhasmakṛtau na bhrājete śarottamau // 6.059.088 tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat / tat praciccheda saumitrir astram aindreṇa vīryavān // 6.059.089 aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ / yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam // 6.059.090 tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ / vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ // 6.059.091 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ / abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam // 6.059.092 te 'tikāyaṃ samāsādya kavace vajrabhūṣite / bhagnāgraśalyāḥ sahasā petur bāṇā mahītale // 6.059.093 tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā / abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ // 6.059.094 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ / avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe // 6.059.095 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ / athainam abhyupāgamya vāyur vākyam uvāca ha // 6.059.096 brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ / brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā // 6.059.097 tataḥ sa vāyor vacanaṃ niśamya ; saumitrir indrapratimānavīryaḥ / samādade bāṇam amoghavegaṃ ; tad brāhmam astraṃ sahasā niyojya // 6.059.098 tasmin varāstre tu niyujyamāne ; saumitriṇā bāṇavare śitāgre / diśaḥ sacandrārkamahāgrahāś ca ; nabhaś ca tatrāsa rarāsa corvī // 6.059.099 taṃ brahmaṇo 'streṇa niyujya cāpe ; śaraṃ supuṅkhaṃ yamadūtakalpam / saumitrir indrārisutasya tasya ; sasarja bāṇaṃ yudhi vajrakalpam // 6.059.100 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ ; samāpatantaṃ jvalanaprakāśam / suvarṇavajrottamacitrapuṅkhaṃ ; tadātikāyaḥ samare dadarśa // 6.059.101 taṃ prekṣamāṇaḥ sahasātikāyo ; jaghāna bāṇair niśitair anekaiḥ / sa sāyakas tasya suparṇavegas ; tadātivegena jagāma pārśvam // 6.059.102 tam āgataṃ prekṣya tadātikāyo ; bāṇaṃ pradīptāntakakālakalpam / jaghāna śaktyṛṣṭigadākuṭhāraiḥ ; śūlair halaiś cāpy avipannaceṣṭaḥ // 6.059.103 tāny āyudhāny adbhutavigrahāṇi ; moghāni kṛtvā sa śaro 'gnidīptaḥ / prasahya tasyaiva kirīṭajuṣṭaṃ ; tadātikāyasya śiro jahāra // 6.059.104 tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam / papāta sahasā bhūmau śṛṅgaṃ himavato yathā // 6.059.105 praharṣayuktā bahavas tu vānarā ; prabuddhapadmapratimānanās tadā / apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ ; hate ripau bhīmabale durāsade // 6.059.106 tato hatān rākṣasapuṃgavāṃs tān ; devāntakāditriśiro 'tikāyān / rakṣogaṇās tatra hatāvaśiṣṭās ; te rāvaṇāya tvaritaṃ śaśaṃsuḥ // 6.060.001 tato hatāṃs tān sahasā niśamya ; rājā mumohāśrupariplutākṣaḥ / putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ ; vicintya rājā vipulaṃ pradadhyau // 6.060.002 tatas tu rājānam udīkṣya dīnaṃ ; śokārṇave saṃparipupluvānam / atharṣabho rākṣasarājasūnur ; athendrajid vākyam idaṃ babhāṣe // 6.060.003 na tāta mohaṃ pratigantum arhasi ; yatrendrajij jīvati rākṣasendra / nendrāribāṇābhihato hi kaś cit ; prāṇān samarthaḥ samare 'bhidhartum // 6.060.004 paśyādya rāmaṃ sahalakṣmaṇena ; madbāṇanirbhinnavikīrṇadeham / gatāyuṣaṃ bhūmitale śayānaṃ ; śaraiḥ śitair ācitasarvagātram // 6.060.005 imāṃ pratijñāṃ śṛṇu śakraśatroḥ ; suniścitāṃ pauruṣadaivayuktām / adyaiva rāmaṃ sahalakṣmaṇena ; saṃtāpayiṣyāmi śarair amoghaiḥ // 6.060.006 adyendravaivasvataviṣṇumitra ; sādhyāśvivaiśvānaracandrasūryāḥ / drakṣyanti me vikramam aprameyaṃ ; viṣṇor ivograṃ baliyajñavāṭe // 6.060.007 sa evam uktvā tridaśendraśatrur ; āpṛcchya rājānam adīnasattvaḥ / samārurohānilatulyavegaṃ ; rathaṃ kharaśreṣṭhasamādhiyuktam // 6.060.008 samāsthāya mahātejā rathaṃ harirathopamam / jagāma sahasā tatra yatra yuddham ariṃdama // 6.060.009 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ / saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ // 6.060.010 gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ / prāsamudgaranistriṃśa paraśvadhagadādharāḥ // 6.060.011 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ / jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ // 6.060.012 sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ / rarāja paripūrṇena nabhaś candramasā yathā // 6.060.013 avījyata tato vīro haimair hemavibhūṣitaiḥ / cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām // 6.060.014 tatas tv indrajitā laṅkā sūryapratimatejasā / rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā // 6.060.015 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam / rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt // 6.060.016 tvam apratirathaḥ putra jitas te yudhi vāsavaḥ / kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam // 6.060.017 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ / rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām // 6.060.018 sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ / sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ // 6.060.019 tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ / juhuve rākṣasaśreṣṭho mantravad vidhivat tadā // 6.060.020 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ / juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān // 6.060.021 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ / lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā // 6.060.022 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ / chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ // 6.060.023 sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ / babhūvus tāni liṅgāni vijayaṃ yāny adarśayan // 6.060.024 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ / havis tat pratijagrāha pāvakaḥ svayam utthitaḥ // 6.060.025 so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ / dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat // 6.060.026 tasminn āhūyamāne 'stre hūyamāne ca pāvake / sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam // 6.060.027 sa pāvakaṃ pāvakadīptatejā ; hutvā mahendrapratimaprabhāvaḥ / sacāpabāṇāsirathāśvasūtaḥ ; khe 'ntardadha ātmānam acintyarūpaḥ // 6.060.028 sa sainyam utsṛjya sametya tūrṇaṃ ; mahāraṇe vānaravāhinīṣu / adṛśyamānaḥ śarajālam ugraṃ ; vavarṣa nīlāmbudharo yathāmbu // 6.060.029 te śakrajidbāṇaviśīrṇadehā ; māyāhatā visvaram unnadantaḥ / raṇe nipetur harayo 'drikalpā ; yathendravajrābhihatā nagendrāḥ // 6.060.030 te kevalaṃ saṃdadṛśuḥ śitāgrān ; bāṇān raṇe vānaravāhinīṣu / māyā nigūḍhaṃ ca surendraśatruṃ ; na cātra taṃ rākṣasam abhyapaśyan // 6.060.031 tataḥ sa rakṣo'dhipatir mahātmā ; sarvā diśo bāṇagaṇaiḥ śitāgraiḥ / pracchādayām āsa raviprakāśair ; viṣādayām āsa ca vānarendrān // 6.060.032 sa śūlanistriṃśa paraśvadhāni ; vyāvidhya dīptānalasaṃnibhāni / savisphuliṅgojjvalapāvakāni ; vavarṣa tīvraṃ plavagendrasainye // 6.060.033 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ / tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ // 6.060.034 anyonyam abhisarpanto ninadantaś ca visvaram / rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ // 6.060.035 udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ / śarair viviśur anyonyaṃ petuś ca jagatītale // 6.060.036 hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam / jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca // 6.060.037 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau / kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram // 6.060.038 sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim / pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram // 6.060.039 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ / vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ // 6.060.040 sa vai gadābhir hariyūthamukhyān ; nirbhidya bāṇais tapanīyapuṅkhaiḥ / vavarṣa rāmaṃ śaravṛṣṭijālaiḥ ; salakṣmaṇaṃ bhāskararaśmikalpaiḥ // 6.060.041 sa bāṇavarṣair abhivarṣyamāṇo ; dhārānipātān iva tān vicintya / samīkṣamāṇaḥ paramādbhutaśrī ; rāmas tadā lakṣmaṇam ity uvāca // 6.060.042 asau punar lakṣmaṇa rākṣasendro ; brahmāstram āśritya surendraśatruḥ / nipātayitvā harisainyam ugram ; asmāñ śarair ardayati prasaktam // 6.060.043 svayambhuvā dattavaro mahātmā ; kham āsthito 'ntarhitabhīmakāyaḥ / kathaṃ nu śakyo yudhi naṣṭadeho ; nihantum adyendrajid udyatāstraḥ // 6.060.044 manye svayambhūr bhagavān acintyo ; yasyaitad astraṃ prabhavaś ca yo 'sya / bāṇāvapātāṃs tvam ihādya dhīman ; mayā sahāvyagramanāḥ sahasva // 6.060.045 pracchādayaty eṣa hi rākṣasendraḥ ; sarvā diśaḥ sāyakavṛṣṭijālaiḥ / etac ca sarvaṃ patitāgryavīraṃ ; na bhrājate vānararājasainyam // 6.060.046 āvāṃ tu dṛṣṭvā patitau visaṃjñau ; nivṛttayuddhau hataroṣaharṣau / dhruvaṃ pravekṣyaty amarārivāsaṃ ; asau samādāya raṇāgralakṣmīm // 6.060.047 tatas tu tāv indrajid astrajālair ; babhūvatus tatra tadā viśastau / sa cāpi tau tatra viṣādayitvā ; nanāda harṣād yudhi rākṣasendraḥ // 6.060.048 sa tat tadā vānararājasainyaṃ ; rāmaṃ ca saṃkhye sahalakṣmaṇena / viṣādayitvā sahasā viveśa ; purīṃ daśagrīvabhujābhiguptām // 6.060.049 tayos tadā sāditayo raṇāgre ; mumoha sainyaṃ hariyūthapānām / sugrīvanīlāṅgadajāmbavanto ; na cāpi kiṃ cit pratipedire te // 6.061.001 tato viṣaṇṇaṃ samavekṣya sainyaṃ ; vibhīṣaṇo buddhimatāṃ variṣṭhaḥ / uvāca śākhāmṛgarājavīrān ; āśvāsayann apratimair vacobhiḥ // 6.061.002 mā bhaiṣṭa nāsty atra viṣādakālo ; yad āryaputrāv avaśau viṣaṇṇau / svayambhuvo vākyam athodvahantau ; yat sāditāv indrajidastrajālaiḥ // 6.061.003 tasmai tu dattaṃ paramāstram etat ; svayambhuvā brāhmam amoghavegam / tan mānayantau yadi rājaputrau ; nipātitau ko 'tra viṣādakālaḥ // 6.061.004 brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ / vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt // 6.061.005 etasmin nihate sainye vānarāṇāṃ tarasvinām / yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe // 6.061.006 tāv ubhau yugapad vīrau hanūmad rākṣasottamau / ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ // 6.061.007 chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ / sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ // 6.061.008 patitaiḥ parvatākārair vānarair abhisaṃkulām / śastraiś ca patitair dīptair dadṛśāte vasuṃdharām // 6.061.009 sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam / jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam // 6.061.010 maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā / vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe // 6.061.011 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām / ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ // 6.061.012 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam / mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ // 6.061.013 svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam / prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam // 6.061.014 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt / kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava // 6.061.015 vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ / kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt // 6.061.016 nairṛtendramahāvīryasvareṇa tvābhilakṣaye / pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā // 6.061.017 añjanā suprajā yena mātariśvā ca nairṛta / hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit // 6.061.018 śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ / āryaputrāv atikramya kasmāt pṛcchasi mārutim // 6.061.019 naiva rājani sugrīve nāṅgade nāpi rāghave / ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ // 6.061.020 vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt / śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim // 6.061.021 tasmiñ jīvati vīre tu hatam apy ahataṃ balam / hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ // 6.061.022 dhriyate mārutis tāta mārutapratimo yadi / vaiśvānarasamo vīrye jīvitāśā tato bhavet // 6.061.023 tato vṛddham upāgamya niyamenābhyavādayat / gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ // 6.061.024 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ / punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ // 6.061.025 tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān / āgaccha hariśārdūlavānarāṃs trātum arhasi // 6.061.026 nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā / tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana // 6.061.027 ṛkṣavānaravīrāṇām anīkāni praharṣaya / viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau // 6.061.028 gatvā paramam adhvānam upary upari sāgaram / himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi // 6.061.029 tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam / kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana // 6.061.030 tayoḥ śikharayor madhye pradīptam atulaprabham / sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam // 6.061.031 tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ / drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa // 6.061.032 mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api / sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm // 6.061.033 tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi / āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ // 6.061.034 śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ / āpūryata baloddharṣais toyavegair ivārṇavaḥ // 6.061.035 sa parvatataṭāgrasthaḥ pīḍayan parvatottaram / hanūmān dṛśyate vīro dvitīya iva parvataḥ // 6.061.036 haripādavinirbhinno niṣasāda sa parvataḥ / na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ // 6.061.037 tasya petur nagā bhūmau harivegāc ca jajvaluḥ / śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā // 6.061.038 tasmin saṃpīḍyamāne tu bhagnadrumaśilātale / na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame // 6.061.039 sa ghūrṇitamahādvārā prabhagnagṛhagopurā / laṅkā trāsākulā rātrau pranṛttevābhavat tadā // 6.061.040 pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam / pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ // 6.061.041 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham / vivṛtyograṃ nanādoccais trāsayann iva rākṣasān // 6.061.042 tasya nānadyamānasya śrutvā ninadam adbhutam / laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt // 6.061.043 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ / rāghavārthe paraṃ karma samaihata paraṃtapaḥ // 6.061.044 sa puccham udyamya bhujaṃgakalpaṃ ; vinamya pṛṣṭhaṃ śravaṇe nikuñcya / vivṛtya vaktraṃ vaḍavāmukhābham ; āpupluve vyomni sa caṇḍavegaḥ // 6.061.045 sa vṛkṣaṣaṇḍāṃs tarasā jahāra ; śailāñ śilāḥ prākṛtavānarāṃś ca / bāhūruvegoddhatasaṃpraṇunnās ; te kṣīṇavegāḥ salile nipetuḥ // 6.061.046 sa tau prasāryoragabhogakalpau ; bhujau bhujaṃgārinikāśavīryaḥ / jagāma meruṃ nagarājam agryaṃ ; diśaḥ prakarṣann iva vāyusūnuḥ // 6.061.047 sa sāgaraṃ ghūrṇitavīcimālaṃ ; tadā bhṛśaṃ bhrāmitasarvasattvam / samīkṣamāṇaḥ sahasā jagāma ; cakraṃ yathā viṣṇukarāgramuktam // 6.061.048 sa parvatān vṛkṣagaṇān sarāṃsi ; nadīs taṭākāni purottamāni / sphītāñjanāṃs tān api saṃprapaśyañ ; jagāma vegāt pitṛtulyavegaḥ // 6.061.049 ādityapatham āśritya jagāma sa gataśramaḥ / sa dadarśa hariśreṣṭho himavantaṃ nagottamam // 6.061.050 nānāprasravaṇopetaṃ bahukaṃdaranirjharam / śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ // 6.061.051 sa taṃ samāsādya mahānagendram ; atipravṛddhottamaghoraśṛṅgam / dadarśa puṇyāni mahāśramāṇi ; surarṣisaṃghottamasevitāni // 6.061.052 sa brahmakośaṃ rajatālayaṃ ca ; śakrālayaṃ rudraśarapramokṣam / hayānanaṃ brahmaśiraś ca dīptaṃ ; dadarśa vaivasvata kiṃkarāṃś ca // 6.061.053 vajrālayaṃ vaiśvaraṇālayaṃ ca ; sūryaprabhaṃ sūryanibandhanaṃ ca / brahmāsanaṃ śaṃkarakārmukaṃ ca ; dadarśa nābhiṃ ca vasuṃdharāyāḥ // 6.061.054 kailāsam agryaṃ himavacchilāṃ ca ; tatharṣabhaṃ kāñcanaśailam agryam / sa dīptasarvauṣadhisaṃpradīptaṃ ; dadarśa sarvauṣadhiparvatendram // 6.061.055 sa taṃ samīkṣyānalaraśmidīptaṃ ; visiṣmiye vāsavadūtasūnuḥ / āplutya taṃ cauṣadhiparvatendraṃ ; tatrauṣadhīnāṃ vicayaṃ cakāra // 6.061.056 sa yojanasahasrāṇi samatītya mahākapiḥ / divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ // 6.061.057 mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame / vijñāyārthinam āyāntaṃ tato jagmur adarśanam // 6.061.058 sa tā mahātmā hanumān apaśyaṃś ; cukopa kopāc ca bhṛśaṃ nanāda / amṛṣyamāṇo 'gninikāśacakṣur ; mahīdharendraṃ tam uvāca vākyam // 6.061.059 kim etad evaṃ suviniścitaṃ te ; yad rāghave nāsi kṛtānukampaḥ / paśyādya madbāhubalābhibhūto ; vikīrṇam ātmānam atho nagendra // 6.061.060 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ ; sakāñcanaṃ dhātusahasrajuṣṭam / vikīrṇakūṭaṃ calitāgrasānuṃ ; pragṛhya vegāt sahasonmamātha // 6.061.061 sa taṃ samutpāṭya kham utpapāta ; vitrāsya lokān sasurān surendrān / saṃstūyamānaḥ khacarair anekair ; jagāma vegād garuḍogravīryaḥ // 6.061.062 sa bhāskarādhvānam anuprapannas ; tad bhāskarābhaṃ śikharaṃ pragṛhya / babhau tadā bhāskarasaṃnikāśo ; raveḥ samīpe pratibhāskarābhaḥ // 6.061.063 sa tena śailena bhṛśaṃ rarāja ; śailopamo gandhavahātmajas tu / sahasradhāreṇa sapāvakena ; cakreṇa khe viṣṇur ivoddhṛtena // 6.061.064 taṃ vānarāḥ prekṣya tadā vineduḥ ; sa tān api prekṣya mudā nanāda / teṣāṃ samudghuṣṭaravaṃ niśamya ; laṅkālayā bhīmataraṃ vineduḥ // 6.061.065 tato mahātmā nipapāta tasmiñ ; śailottame vānarasainyamadhye / haryuttamebhyaḥ śirasābhivādya ; vibhīṣaṇaṃ tatra ca sasvaje saḥ // 6.061.066 tāv apy ubhau mānuṣarājaputrau ; taṃ gandham āghrāya mahauṣadhīnām / babhūvatus tatra tadā viśalyāv ; uttasthur anye ca haripravīrāḥ // 6.061.067 tato harir gandhavahātmajas tu ; tam oṣadhīśailam udagravīryaḥ / nināya vegād dhimavantam eva ; punaś ca rāmeṇa samājagāma // 6.061.068 tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ / arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam // 6.062.001 yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ / nedānīim upanirhāraṃ rāvaṇo dātum arhati // 6.062.002 ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ / laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ // 6.062.003 tato 'staṃ gata āditye raudre tasmin niśāmukhe / laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ // 6.062.004 ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ / ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ // 6.062.005 gopurāṭṭa pratolīṣu caryāsu vividhāsu ca / prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam // 6.062.006 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā / āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām // 6.062.007 hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām / sīdhupānacalākṣāṇāṃ madavihvalagāminām // 6.062.008 kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām / gadāśūlāsi hastānāṃ khādatāṃ pibatām api // 6.062.009 śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha / trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ // 6.062.010 teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām / adahat pāvakas tatra jajvāla ca punaḥ punaḥ // 6.062.011 sāravanti mahārhāṇi gambhīraguṇavanti ca / hemacandrārdhacandrāṇi candraśālonnatāni ca // 6.062.012 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ / maṇividrumacitrāṇi spṛśantīva ca bhāskaram // 6.062.013 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ / nāditāny acalābhāni veśmāny agnir dadāha saḥ // 6.062.014 jvalanena parītāni toraṇāni cakāśire / vidyudbhir iva naddhāni meghajālāni gharmage // 6.062.015 vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ / tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ // 6.062.016 tatra cāgniparītāni nipetur bhavanāny api / vajrivajrahatānīva śikharāṇi mahāgireḥ // 6.062.017 tāni nirdahyamānāni dūrataḥ pracakāśire / himavacchikharāṇīva dīptauṣadhivanāni ca // 6.062.018 harmyāgrair dahyamānaiś ca jvālāprajvalitair api / rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ // 6.062.019 hastyadhyakṣair gajair muktair muktaiś ca turagair api / babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ // 6.062.020 aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati / bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate // 6.062.021 sā babhūva muhūrtena haribhir dīpitā purī / lokasyāsya kṣaye ghore pradīpteva vasuṃdharā // 6.062.022 nārī janasya dhūmena vyāptasyoccair vineduṣaḥ / svano jvalanataptasya śuśruve daśayojanam // 6.062.023 pradagdhakāyān aparān rākṣasān nirgatān bahiḥ / sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ // 6.062.024 udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ / diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat // 6.062.025 viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau / asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare // 6.062.026 tato visphārayāṇasya rāmasya dhanur uttamam / babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ // 6.062.027 aśobhata tadā rāmo dhanur visphārayan mahat / bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ // 6.062.028 vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ / jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa // 6.062.029 tasya kārmukamuktaiś ca śarais tatpuragopuram / kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi // 6.062.030 tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca / saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata // 6.062.031 teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām / śarvarī rākṣasendrāṇāṃ raudrīva samapadyata // 6.062.032 ādiṣṭā vānarendrās te sugrīveṇa mahātmanā / āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ // 6.062.033 yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ / sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ // 6.062.034 teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu / sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat // 6.062.035 tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa / rūpavān iva rudrasya manyur gātreṣv adṛśyata // 6.062.036 sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau / preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha // 6.062.037 śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ / rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan // 6.062.038 tatas tu coditās tena rākṣasā jvalitāyudhāḥ / laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ // 6.062.039 bhīmāśvarathamātaṃgaṃ nānāpatti samākulam / dīptaśūlagadākhaḍgaprāsatomarakārmukam // 6.062.040 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam / dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam // 6.062.041 hemajālācitabhujaṃ vyāveṣṭitaparaśvadham / vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam // 6.062.042 gandhamālyamadhūtsekasaṃmodita mahānilam / ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam // 6.062.043 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam / saṃcacāla plavaṃgānāṃ balam uccair nanāda ca // 6.062.044 javenāplutya ca punas tad rākṣasabalaṃ mahat / abhyayāt pratyaribalaṃ pataṃga iva pāvakam // 6.062.045 teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani / rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata // 6.062.046 tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ / pravīrān abhito jaghnur ghorarūpā niśācarāḥ // 6.062.047 ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat / garhamāṇaṃ jagarhānye daśantam apare 'daśat // 6.062.048 dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ / kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire // 6.062.049 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam / prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām // 6.062.050 vānarān daśa sapteti rākṣasā abhyapātayan / rākṣasān daśasapteti vānarā jaghnur āhave // 6.062.051 visrastakeśarasanaṃ vimuktakavacadhvajam / balaṃ rākṣasam ālambya vānarāḥ paryavārayan // 6.062.052 pravṛtte saṃkule tasmin ghore vīrajanakṣaye / aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ // 6.063.001 āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ / gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ // 6.063.002 sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ / arditaś ca prahāreṇa kampanaḥ patito bhuvi // 6.063.003 hatapravīrā vyathitā rākṣasendracamūs tadā / jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ // 6.063.004.1 āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm // 6.063.004.2 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ / mumocāśīviṣaprakhyāñ śarān dehavidāraṇān // 6.063.005 tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam / vidyudairāvatārciṣmad dvitīyendradhanur yathā // 6.063.006 ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā / tena hāṭakapuṅkhena patriṇā patravāsasā // 6.063.007 sahasābhihatas tena vipramuktapadaḥ sphuran / nipapātādrikūṭābho vihvalaḥ plavagottamaḥ // 6.063.008 maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave / abhidudrāva vegena pragṛhya mahatīṃ śilām // 6.063.009 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ / bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ // 6.063.010 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam / ājaghāna mahātejā vakṣasi dvividāgrajam // 6.063.011 sa tu tena prahāreṇa maindo vānarayūthapaḥ / marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ // 6.063.012 aṅgado mātulau dṛṣṭvā patitau tau mahābalau / abhidudrāva vegena kumbham udyatakārmukam // 6.063.013 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ / tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ // 6.063.014 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān / akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ // 6.063.015 aṅgadaḥ pratividdhāṅgo vāliputro na kampate / śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha // 6.063.016 sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ / kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān // 6.063.017 āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam / bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram // 6.063.018 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite / sālam āsannam ekena parijagrāha pāṇinā // 6.063.019 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham / samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām // 6.063.020 sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ / aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca // 6.063.021 aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare / durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan // 6.063.022 rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave / vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ // 6.063.023 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam / abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam // 6.063.024 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ / rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ // 6.063.025 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ / kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ // 6.063.026 samīkṣyātatatas tāṃs tu vānarendrān mahābalān / āvavāra śaraugheṇa nageneva jalāśayam // 6.063.027 tasya bāṇacayaṃ prāpya na śoker ativartitum / vānarendrā mahātmāno velām iva mahodadhiḥ // 6.063.028 tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān / aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ // 6.063.029 abhidudrāva vegena sugrīvaḥ kumbham āhave / śailasānu caraṃ nāgaṃ vegavān iva kesarī // 6.063.030 utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn / anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ // 6.063.031 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām / kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ // 6.063.032 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ / ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ // 6.063.033 drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān / vānarādhipatiḥ śrīmān mahāsattvo na vivyathe // 6.063.034 nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān / kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham // 6.063.035 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram / abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam // 6.063.036 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam / saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā // 6.063.037 prahrādabalivṛtraghnakuberavaruṇopama / ekas tvam anujāto 'si pitaraṃ balavattaraḥ // 6.063.038 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam / tridaśā nātivartante jitendriyam ivādhayaḥ // 6.063.039 varadānāt pitṛvyas te sahate devadānavān / kumbhakarṇas tu vīryeṇa sahate ca surāsurān // 6.063.040 dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca / tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ // 6.063.041 mahāvimardaṃ samare mayā saha tavādbhutam / adya bhūtāni paśyantu śakraśambarayor iva // 6.063.042 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam / pātitā harivīrāś ca tvayaite bhīmavikramāḥ // 6.063.043 upālambhabhayāc cāpi nāsi vīra mayā hataḥ / kṛtakarmā pariśrānto viśrāntaḥ paśya me balam // 6.063.044 tena sugrīvavākyena sāvamānena mānitaḥ / agner ājyahutasyeva tejas tasyābhyavardhata // 6.063.045 tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca / ājaghānorasi kruddho vajravegena muṣṭinā // 6.063.046 tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam / sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale // 6.063.047 tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ / vajraniṣpeṣasaṃjātajvālā merau yathā girau // 6.063.048 sa tatrābhihatas tena sugrīvo vānararṣabhaḥ / muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ // 6.063.049 arciḥsahasravikacaṃ ravimaṇḍalasaprabham / sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān // 6.063.050 muṣṭinābhihatas tena nipapātāśu rākṣasaḥ / lohitāṅga ivākāśād dīptaraśmir yadṛcchayā // 6.063.051 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā / babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ // 6.063.052 tasmin hate bhīmaparākrameṇa ; plavaṃgamānām ṛṣabheṇa yuddhe / mahī saśailā savanā cacāla ; bhayaṃ ca rakṣāṃsy adhikaṃ viveśa // 6.063.053 nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam / pradahann iva kopena vānarendram avaikṣata // 6.064.001 tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham / ādade parighaṃ vīro nagendraśikharopamam // 6.064.002 hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam / yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam // 6.064.003 tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe / vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ // 6.064.004 urogatena niṣkeṇa bhujasthair aṅgadair api / kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā // 6.064.005 nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca / yathendradhanuṣā meghaḥ savidyutstanayitnumān // 6.064.006 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ / prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ // 6.064.007 nagaryā viṭapāvatyā gandharvabhavanottamaiḥ / saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha // 6.064.008 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham / nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam // 6.064.009 durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ / krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ // 6.064.010 rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt / hanūmaṃs tu vivṛtyoras tasthau pramukhato balī // 6.064.011 parighopamabāhus tu parighaṃ bhāskaraprabham / balī balavatas tasya pātayām āsa vakṣasi // 6.064.012 sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ / viśīryamāṇaḥ sahasā ulkā śatam ivāmbare // 6.064.013 sa tu tena prahāreṇa cacāla ca mahākapiḥ / parigheṇa samādhūto yathā bhūmicale 'calaḥ // 6.064.014 sa tathābhihatas tena hanūmān plavagottamaḥ / muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ // 6.064.015 tam udyamya mahātejā nikumbhorasi vīryavān / abhicikṣepa vegena vegavān vāyuvikramaḥ // 6.064.016 tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam / muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā // 6.064.017 sa tu tena prahāreṇa nikumbho vicacāla ha / svasthaś cāpi nijagrāha hanūmantaṃ mahābalam // 6.064.018 vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ / nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam // 6.064.019 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi / ājaghānānilasuto vajravegena muṣṭinā // 6.064.020 ātmānaṃ mocayitvātha kṣitāv abhyavapadyata / hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ // 6.064.021 nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca / utpatya cāsya vegena papātorasi vīryavān // 6.064.022 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām / utpāṭayām āsa śiro bhairavaṃ nadato mahat // 6.064.023 atha vinadati sādite nikumbhe ; pavanasutena raṇe babhūva yuddham / daśarathasutarākṣasendracamvor ; bhṛśataram āgataroṣayoḥ subhīmam // 6.064.024 nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam / rāvaṇaḥ paramāmarṣī prajajvālānalo yathā // 6.065.001 nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ / kharaputraṃ viśālākṣaṃ makarākṣam acodayat // 6.065.002 gaccha putra mayājñapto balenābhisamanvitaḥ / rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau // 6.065.003 rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ / bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ // 6.065.004 so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam / nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī // 6.065.005 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam / ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt // 6.065.006 tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ / syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat // 6.065.007 pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ / sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha // 6.065.008 atha tān rākṣasān sarvān makarākṣo 'bravīd idam / yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ // 6.065.009 ahaṃ rākṣasarājena rāvaṇena mahātmanā / ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau // 6.065.010 adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ / śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ // 6.065.011 adya śūlanipātaiś ca vānarāṇāṃ mahācamūm / pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ // 6.065.012 makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ / sarve nānāyudhopetā balavantaḥ samāhitāḥ // 6.065.013 te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ / mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ // 6.065.014 parivārya mahākāyā mahākāyaṃ kharātmajam / abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām // 6.065.015 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ / kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt // 6.065.016 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā / papāta sahasā caiva dhvajas tasya ca rakṣasaḥ // 6.065.017 tasya te rathasaṃyuktā hayā vikramavarjitāḥ / caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ // 6.065.018 pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ / niryāṇe tasya raudrasya makarākṣasya durmateḥ // 6.065.019 tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ / acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau // 6.065.020 ghanagajamahiṣāṅgatulyavarṇāḥ ; samaramukheṣv asakṛd gadāsibhinnāḥ / aham aham iti yuddhakauśalās te ; rajanicarāḥ paribabhramur nadantaḥ // 6.065.021 nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ / āplutya sahasā sarve yoddhukāmā vyavasthitāḥ // 6.066.001 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam / niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva // 6.066.002 vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ / anyonyaṃ mardayanti sma tadā kapiniśācarāḥ // 6.066.003 śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ / paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ // 6.066.004 pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā / kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ // 6.066.005 bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ / saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ // 6.066.006 tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ / nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ // 6.066.007 vidravatsu tadā teṣu vānareṣu samantataḥ / rāmas tān vārayām āsa śaravarṣeṇa rākṣasān // 6.066.008 vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ / krodhān alasam āviṣṭo vacanaṃ cedam abravīt // 6.066.009 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te / tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ // 6.066.010 yat tadā daṇḍakāraṇye pitaraṃ hatavān mama / madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate // 6.066.011 dahyante bhṛśam aṅgāni durātman mama rāghava / yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane // 6.066.012 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha / kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ // 6.066.013 adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ / ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi // 6.066.014 bahunātra kim uktena śṛṇu rāma vaco mama / paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire // 6.066.015 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave / abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi // 6.066.016 makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ / abravīt prahasan vākyam uttarottaravādinam // 6.066.017 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ / triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā // 6.066.018 svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ / bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ // 6.066.019 evam uktas tu rāmeṇa kharaputro niśācaraḥ / bāṇaughān asṛjat tasmai rāghavāya raṇājire // 6.066.020 tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā / nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ // 6.066.021 tad yuddham abhavat tatra sametyānyonyam ojasā / khara rākṣasaputrasya sūnor daśarathasya ca // 6.066.022 jīmūtayor ivākāśe śabdo jyātalayos tadā / dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire // 6.066.023 devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ / antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam // 6.066.024 viddham anyonyagātreṣu dviguṇaṃ vardhate balam / kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire // 6.066.025 rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe / rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ // 6.066.026 bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā / saṃchannā vasudhā caiva samantān na prakāśate // 6.066.027 tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ / aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ // 6.066.028.1 bhittvā śarai rathaṃ rāmo rathāśvān samapātayat // 6.066.028.2 viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ / atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā // 6.066.029.1 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham // 6.066.029.2 vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ / sa krodhāt prāhiṇot tasmai rāghavāya mahāhave // 6.066.030 tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam / bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ // 6.066.031 sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ / vyaśīryata mahokleva rāmabāṇārdito bhuvi // 6.066.032 tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā / sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ // 6.066.033 tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ / muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt // 6.066.034 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ / pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane // 6.066.035 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe / saṃchinnahṛdayaṃ tatra papāta ca mamāra ca // 6.066.036 dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam / laṅkām eva pradhāvanta rāmabālārditās tadā // 6.066.037 daśarathanṛpaputrabāṇavegai ; rajanicaraṃ nihataṃ kharātmajaṃ tam / dadṛśur atha ca devatāḥ prahṛṣṭā ; girim iva vajrahataṃ yathā viśīrṇam // 6.066.038 makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ / ādideśātha saṃkruddho raṇāyendrajitaṃ sutam // 6.067.001 jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau / adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ // 6.067.002 tvam apratimakarmāṇam indraṃ jayasi saṃyuge / kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge // 6.067.003 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ / yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit // 6.067.004 juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ / ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ // 6.067.005 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ / lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā // 6.067.006 sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ / chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ // 6.067.007 caruhomasamiddhasya vidhūmasya mahārciṣaḥ / babhūvus tāni liṅgāni vijayaṃ darśayanti ca // 6.067.008 pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ / havis tat pratijagrāha pāvakaḥ svayam utthitaḥ // 6.067.009 hutvāgniṃ tarpayitvātha devadānavarākṣasān / āruroha rathaśreṣṭham antardhānagataṃ śubham // 6.067.010 sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ / āropitamahācāpaḥ śuśubhe syandanottame // 6.067.011 jājvalyamāno vapuṣā tapanīyaparicchadaḥ / śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ // 6.067.012 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ / babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ // 6.067.013 tena cādityakalpena brahmāstreṇa ca pālitaḥ / sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ // 6.067.014 so 'bhiniryāya nagarād indrajit samitiṃjayaḥ / hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt // 6.067.015 adya hatvāhave yau tau mithyā pravrajitau vane / jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam // 6.067.016 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam / kariṣye paramāṃ prītim ity uktvāntaradhīyata // 6.067.017 āpapātātha saṃkruddho daśagrīveṇa coditaḥ / tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe // 6.067.018 sa dadarśa mahāvīryau nāgau triśirasāv iva / sṛjantāv iṣujālāni vīrau vānaramadhyagau // 6.067.019 imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam / saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān // 6.067.020 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau / acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ // 6.067.021 tau tasya śaravegena parītau rāmalakṣmaṇau / dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ // 6.067.022 pracchādayantau gaganaṃ śarajālair mahābalau / tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ // 6.067.023 sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ / diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ // 6.067.024 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ / śuśruve caratas tasya na ca rūpaṃ prakāśate // 6.067.025 ghanāndhakāre timire śaravarṣam ivādbhutam / sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ // 6.067.026 sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam / vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ // 6.067.027 tau hanyamānau nārācair dhārābhir iva parvatau / hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān // 6.067.028 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ / nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ // 6.067.029 atimātraṃ śaraugheṇa pīḍyamānau narottamau / tān iṣūn patato bhallair anekair nicakartatuḥ // 6.067.030 yato hi dadṛśāte tau śarān nipatitāñ śitān / tatas tato dāśarathī sasṛjāte 'stram uttamam // 6.067.031 rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan / vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ // 6.067.032 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ / babhūvatur dāśarathī puṣpitāv iva kiṃśukau // 6.067.033 nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān / na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave // 6.067.034 tena viddhāś ca harayo nihatāś ca gatāsavaḥ / babhūvuḥ śataśas tatra patitā dharaṇītale // 6.067.035 lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt / brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām // 6.067.036 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam / naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi // 6.067.037 ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam / palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi // 6.067.038 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala / ādekṣyāvo mahāvegān astrān āśīviṣopamān // 6.067.039 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt / rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ // 6.067.040 yady eṣa bhūmiṃ viśate divaṃ vā ; rasātalaṃ vāpi nabhastalaṃ vā / evaṃ nigūḍho 'pi mamāstradagdhaḥ ; patiṣyate bhūmitale gatāsuḥ // 6.067.041 ity evam uktvā vacanaṃ mahātmā ; raghupravīraḥ plavagarṣabhair vṛtaḥ / vadhāya raudrasya nṛśaṃsakarmaṇas ; tadā mahātmā tvaritaṃ nirīkṣate // 6.067.042 vijñāya tu manas tasya rāghavasya mahātmanaḥ / saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ // 6.068.001 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām / krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ // 6.068.002 sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ / indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ // 6.068.003 indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau / raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā // 6.068.004 indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā / balena mahatāvṛtya tasyā vadham arocayat // 6.068.005 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ / hantuṃ sītāṃ vyavasito vānarābhimukho yayau // 6.068.006 taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ / utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ // 6.068.007 hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ / pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam // 6.068.008 sa dadarśa hatānandāṃ sītām indrajito rathe / ekaveṇīdharāṃ dīnām upavāsakṛśānanām // 6.068.009 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām / rajomalābhyām āliptaiḥ sarvagātrair varastriyam // 6.068.010 tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca / bāṣpaparyākulamukho hanūmān vyathito 'bhavat // 6.068.011 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām / dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām // 6.068.012 kiṃ samarthitam asyeti cintayan sa mahākapiḥ / saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim // 6.068.013 tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ / kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat // 6.068.014 taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ / krośantīṃ rāma rāmeti māyayā yojitāṃ rathe // 6.068.015 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ / duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ // 6.068.016.1 abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam // 6.068.016.2 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ / brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ // 6.068.017.1 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī // 6.068.017.2 nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama / anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa // 6.068.018 cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī / kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi // 6.068.019 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana / vadhārhakarmaṇānena mama hastagato hy asi // 6.068.020 ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ / iha jīvitam utsṛjya pretya tān pratilapsyase // 6.068.021 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ / abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati // 6.068.022 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām / rakṣasāṃ bhīmavegānām anīkena nyavārayat // 6.068.023 sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm / hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha // 6.068.024 sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ / tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ // 6.068.025 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara / sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam // 6.068.026 na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama / pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat // 6.068.027 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ / śitadhāreṇa khaḍgena nijaghānendrajit svayam // 6.068.028 yajñopavītamārgeṇa chinnā tena tapasvinī / sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā // 6.068.029 tām indrajitstriyaṃ hatvā hanūmantam uvāca ha / mayā rāmasya paśyemāṃ kopena ca niṣūditām // 6.068.030 tataḥ khaḍgena mahatā hatvā tām indrajit svayam / hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam // 6.068.031 vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ / vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu // 6.068.032 tathā tu sītāṃ vinihatya durmatiḥ ; prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ / taṃ hṛṣṭarūpaṃ samudīkṣya vānarā ; viṣaṇṇarūpāḥ samabhipradudruvuḥ // 6.068.033 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam / vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ // 6.069.001 tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ / viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak // 6.069.002 kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ / tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam // 6.069.003 pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave / śūrair abhijanopetair ayuktaṃ hi nivartitum // 6.069.004 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā / śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ // 6.069.005 abhipetuś ca garjanto rākṣasān vānararṣabhāḥ / parivārya hanūmantam anvayuś ca mahāhave // 6.069.006 sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ / hutāśana ivārciṣmān adahac chatruvāhinīm // 6.069.007 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ / vṛto vānarasainyena kālāntakayamopamaḥ // 6.069.008 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ / hanūmān rāvaṇi rathe mahatīṃ pātayac chilām // 6.069.009 tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā / vidheyāśva samāyuktaḥ sudūram apavāhitaḥ // 6.069.010 tam indrajitam aprāpya rathathaṃ sahasārathim / viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā // 6.069.011 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ / tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ // 6.069.012 te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ / cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ // 6.069.013 vānarair tair mahāvīryair ghorarūpā niśācarāḥ / vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau // 6.069.014 svasainyam abhivīkṣyātha vānarārditam indrajit / pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau // 6.069.015 sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ / jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ // 6.069.016 śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ / te cāpy anucarāṃs tasya vānarā jaghnur āhave // 6.069.017 saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ / hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām // 6.069.018 sa nivārya parānīkam abravīt tān vanaukasaḥ / hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam // 6.069.019 tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ / yannimittaṃ hi yudhyāmo hatā sā janakātmajā // 6.069.020 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca / tau yat pratividhāsyete tat kariṣyāmahe vayam // 6.069.021 ity uktvā vānaraśreṣṭho vārayan sarvavānarān / śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata // 6.069.022 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ / nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit // 6.069.023 yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā / hūyamānaḥ prajajvāla homaśoṇitabhuk tadā // 6.069.024 so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ / saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ // 6.069.025 athendrajid rākṣasabhūtaye tu ; juhāva havyaṃ vidhinā vidhānavat / dṛṣṭvā vyatiṣṭhanta ca rākṣasās te ; mahāsamūheṣu nayānayajñāḥ // 6.069.026 rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām / śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha // 6.070.001 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram / śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ // 6.070.002 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ / kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ // 6.070.003 ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ / āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ // 6.070.004 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi / vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam // 6.070.005 dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam / nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata // 6.070.006 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ / śīghram āgamya rāmāya duḥkhito vākyam abravīt // 6.070.007 samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ / jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ // 6.070.008 udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama / tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ // 6.070.009 tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ / nipapāta tadā bhūmau chinnamūla iva drumaḥ // 6.070.010 taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam / abhipetuḥ samutpatya sarvataḥ kapisattamāḥ // 6.070.011 asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ / pradahantam asahyaṃ ca sahasāgnim ivotthitam // 6.070.012 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ / uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam // 6.070.013 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam / anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ // 6.070.014 bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam / yathāsti na tathā dharmas tena nāstīti me matiḥ // 6.070.015 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham / nāyam arthas tathā yuktas tvadvidho na vipadyate // 6.070.016 yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet / bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt // 6.070.017 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi / dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ // 6.070.018 yadi dharmeṇa yujyeran nādharmarucayo janāḥ / dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet // 6.070.019 yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ / kliśyante dharmaśīlāś ca tasmād etau nirarthakau // 6.070.020 vadhyante pāpakarmāṇo yady adharmeṇa rāghava / vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati // 6.070.021 atha vā vihitenāyaṃ hanyate hanti vā param / vidhir ālipyate tena na sa pāpena karmaṇā // 6.070.022 adṛṣṭapratikāreṇa avyaktenāsatā satā / kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana // 6.070.023 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana / tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate // 6.070.024 atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate / durbalo hṛtamaryādo na sevya iti me matiḥ // 6.070.025 balasya yadi ced dharmo guṇabhūtaḥ parākrame / dharmam utsṛjya vartasva yathā dharme tathā bale // 6.070.026 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa / anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā // 6.070.027 yadi dharmo bhaved bhūta adharmo vā paraṃtapa / na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ // 6.070.028 adharmasaṃśrito dharmo vināśayati rāghava / sarvam etad yathākāmaṃ kākutstha kurute naraḥ // 6.070.029 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava / dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā // 6.070.030 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ / kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // 6.070.031 arthena hi viyuktasya puruṣasyālpatejasaḥ / vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // 6.070.032 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ / pāpam ārabhate kartuṃ tathā doṣaḥ pravartate // 6.070.033 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ / yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ // 6.070.034 yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān / yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ // 6.070.035 arthasyaite parityāge doṣāḥ pravyāhṛtā mayā / rājyam utsṛjatā vīra yena buddhis tvayā kṛtā // 6.070.036 yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam / adhanenārthakāmena nārthaḥ śakyo vicinvatā // 6.070.037 harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ / arthād etāni sarvāṇi pravartante narādhipa // 6.070.038 yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām / te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ // 6.070.039 tvayi pravrajite vīra guroś ca vacane sthite / rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava // 6.070.040 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam / karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava // 6.070.041 ayam anagha tavoditaḥ priyārthaṃ ; janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ / sahayagajarathāṃ sarākṣasendrāṃ ; bhṛśam iṣubhir vinipātayāmi laṅkām // 6.070.042 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale / nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ // 6.071.001 nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ / nīlāñjanacayākārair mātaṃgair iva yūthapaḥ // 6.071.002 so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ / vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān // 6.071.003 rāghavaṃ ca mahātmānam ikṣvākukulanandanam / dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam // 6.071.004 vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ / antarduḥkhena dīnātmā kim etad iti so 'bravīt // 6.071.005 vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān / uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ // 6.071.006 hatām indrajitā sītām iha śrutvaiva rāghavaḥ / hanūmad vacanāt saumya tato moham upāgataḥ // 6.071.007 kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ / puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt // 6.071.008 manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā / tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam // 6.071.009 abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ / sītāṃ prati mahābāho na ca ghātaṃ kariṣyati // 6.071.010 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā / vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ // 6.071.011 naiva sāmnā na bhedena na dānena kuto yudhā / sā draṣṭum api śakyeta naiva cānyena kena cit // 6.071.012 vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ / caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati // 6.071.013 hutavān upayāto hi devair api savāsavaiḥ / durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ // 6.071.014 tena mohayatā nūnam eṣā māyā prayojitā / vighnam anvicchatā tāta vānarāṇāṃ parākrame // 6.071.015.1 sasainyās tatra gacchāmo yāvat tan na samāpyate // 6.071.015.2 tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam / sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam // 6.071.016 iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ / lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ // 6.071.017 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ / tyājayiṣyati tat karma tato vadhyo bhaviṣyati // 6.071.018 tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ / patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam // 6.071.019 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam / rākṣasasya vināśāya vajraṃ vajradharo yathā // 6.071.020 manujavara na kālaviprakarṣo ; ripunidhanaṃ prati yat kṣamo 'dya kartum / tvam atisṛja ripor vadhāya bāṇīm ; asurapuronmathane yathā mahendraḥ // 6.071.021 samāptakarmā hi sa rākṣasendro ; bhavaty adṛśyaḥ samare surāsuraiḥ / yuyutsatā tena samāptakarmaṇā ; bhavet surāṇām api saṃśayo mahān // 6.071.022 tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ / nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā // 6.072.001 tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ / vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau // 6.072.002 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa / bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam // 6.072.003 rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ / yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ // 6.072.004 yathājñaptaṃ mahābāho tvayā gulmaniveśanam / tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram // 6.072.005 tāny anīkāni sarvāṇi vibhaktāni samantataḥ / vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ // 6.072.006 bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ / tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam // 6.072.007 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam / tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī // 6.072.008 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām / prāptavyā yadi te sītā hantavyaś vca niśācarāḥ // 6.072.009 raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ / sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ // 6.072.010.1 nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave // 6.072.010.2 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ / śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ // 6.072.011 tena vīreṇa tapasā varadānāt svayambhutaḥ / astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ // 6.072.012 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ / tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ // 6.072.013.1 ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ // 6.072.013.2 vadhāyendrajito rāma taṃ diśasva mahābalam / hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam // 6.072.014 vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt / jānāmi tasya raudrasya māyāṃ satyaparākrama // 6.072.015 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ / karoty asaṃjñān saṃgrāme devān savaruṇān api // 6.072.016 tasyāntarikṣe carato rathasthasya mahāyaśaḥ / na gatir jñāyate vīrasūryasyevābhrasaṃplave // 6.072.017 rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ / lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt // 6.072.018 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ / hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa // 6.072.019 jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ / jahi taṃ rākṣasasutaṃ māyābalaviśāradam // 6.072.020 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ / abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati // 6.072.021 rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ / jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ // 6.072.022 saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk / rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt // 6.072.023 adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim / laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva // 6.072.024 adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ / vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ // 6.072.025 sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ / sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau // 6.072.026 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam / nikumbhilām abhiyayau caityaṃ rāvaṇipālitam // 6.072.027 vibhīṣaṇena sahito rājaputraḥ pratāpavān / kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau // 6.072.028 vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ / vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt // 6.072.029 mahatā harisainyena savegam abhisaṃvṛtaḥ / ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam // 6.072.030 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ / rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam // 6.072.031 sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama / tasthau brahmavidhānena vijetuṃ raghunandanaḥ // 6.072.032 vividham amalaśastrabhāsvaraṃ tad ; dhvajagahanaṃ vipulaṃ mahārathaiś ca / pratibhayatamam aprameyavegaṃ ; timiram iva dviṣatāṃ balaṃ viveśa // 6.072.033 atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ / pareṣām ahitaṃ vākyam arthasādhakam abravīt // 6.073.001 asyānīkasya mahato bhedane yatalakṣmaṇa / rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati // 6.073.002 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān / abhidravāśu yāvad vai naitat karma samāpyate // 6.073.003 jahi vīradurātmānaṃ māyāparam adhārmikam / rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham // 6.073.004 vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ / vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati // 6.073.005 ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ / abhyadhāvanta sahitās tad anīkam avasthitam // 6.073.006 rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ / udyataiḥ samavartanta kapisainyajighāṃsavaḥ // 6.073.007 sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām / śabdena mahatā laṅkāṃ nādayan vai samantataḥ // 6.073.008 śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ / udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam // 6.073.009 te rākṣasā vānareṣu vikṛtānanabāhavaḥ / niveśayantaḥ śastrāṇi cakrus te sumahad bhayam // 6.073.010 tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ / abhijaghnur nijaghnuś ca samare rākṣasarṣabhān // 6.073.011 ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ / rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata // 6.073.012 svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam / udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite // 6.073.013 vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ / āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ // 6.073.014 sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ / raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ // 6.073.015 dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam / rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām // 6.073.016 tasmin kāle tu hanumān udyamya sudurāsadam / dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ // 6.073.017 sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan / cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ // 6.073.018 vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam / rākṣasānāṃ sahasrāṇi hanūmantam avākiran // 6.073.019 śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ / śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ // 6.073.020 parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ / śataśaś ca śataghnībhir āyasair api mudgaraiḥ // 6.073.021 ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ / muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ // 6.073.022 abhijaghnuḥ samāsādya samantāt parvatopamam / teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat // 6.073.023 sa dadarśa kapiśreṣṭham acalopamam indrajit / sūdayānam amitraghnam amitrān pavanātmajam // 6.073.024 sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ / kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ // 6.073.025 ity uktaḥ sārathis tena yayau yatra sa mārutiḥ / vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe // 6.073.026 so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān / abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ // 6.073.027 tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ / roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha // 6.073.028 yudhyasva yadi śūro 'si rāvaṇātmaja durmate / vāyuputraṃ samāsādya na jīvan pratiyāsyasi // 6.073.029 bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave / vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ // 6.073.030 hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam / rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ // 6.073.031 yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ / sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati // 6.073.032 tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ / jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi // 6.073.033 ity evam uktas tu tadā mahātmā ; vibhīṣaṇenārivibhīṣaṇena / dadarśa taṃ parvatasaṃnikāśaṃ ; rathasthitaṃ bhīmabalaṃ durāsadam // 6.073.034 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ / dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ // 6.074.001 avidūraṃ tato gatvā praviśya ca mahad vanam / darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ // 6.074.002 nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam / tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat // 6.074.003 ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ / upahṛtya tataḥ paścāt saṃgrāmam abhivartate // 6.074.004 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ / nihanti samare śatrūn badhnāti ca śarottamaiḥ // 6.074.005 tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam / vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim // 6.074.006 tathety uktvā mahātejāḥ saumitrir mitranandanaḥ / babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ // 6.074.007 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ / indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata // 6.074.008 tam uvāca mahātejāḥ paulastyam aparājitam / samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me // 6.074.009 evam ukto mahātejā manasvī rāvaṇātmajaḥ / abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam // 6.074.010 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama / kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa // 6.074.011 na jñātitvaṃ na sauhārdaṃ na jātis tava durmate / pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa // 6.074.012 śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ / yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ // 6.074.013 naitac chithilayā buddhyā tvaṃ vetsi mahad antaram / kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ // 6.074.014 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā / nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ // 6.074.015 niranukrośatā ceyaṃ yādṛśī te niśācara / svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja // 6.074.016 ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ / ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase // 6.074.017 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt / kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām // 6.074.018.1 guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ // 6.074.018.2 na rame dāruṇenāhaṃ na cādharmeṇa vai rame / bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate // 6.074.019 parasvānāṃ ca haraṇaṃ paradārābhimarśanam / suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ // 6.074.020 maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ / abhimānaś ca kopaś ca vairitvaṃ pratikūlatā // 6.074.021 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ / guṇān pracchādayām āsuḥ parvatān iva toyadāḥ // 6.074.022 doṣair etaiḥ parityakto mayā bhrātā pitā tava / neyam asti purī laṅkā na ca tvaṃ na ca te pitā // 6.074.023 atimānī ca bālaś ca durvinītaś ca rākṣasa / baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi // 6.074.024 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi / praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama // 6.074.025 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā / yudhyasva naradevena lakṣmaṇena raṇe saha // 6.074.026.1 hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye // 6.074.026.2 nidarśayasvātmabalaṃ samudyataṃ ; kuruṣva sarvāyudhasāyakavyayam / na lakṣmaṇasyaitya hi bāṇagocaraṃ ; tvam adya jīvan sabalo gamiṣyasi // 6.074.027 vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ / abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha // 6.075.001 udyatāyudhanistriṃśo rathe tu samalaṃkṛte / kālāśvayukte mahati sthitaḥ kālāntakopamaḥ // 6.075.002 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham / dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān // 6.075.003 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam / tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam // 6.075.004 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam / muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge // 6.075.005 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ / vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ // 6.075.006 tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ / adya vo gamayiṣyāmi sarvān eva yamakṣayam // 6.075.007 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi / jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ // 6.075.008 tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā / abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt // 6.075.009 uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā / kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān // 6.075.010 sa tvam arthasya hīnārtho duravāpasya kena cit / vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate // 6.075.011 antardhānagatenājau yas tvayācaritas tadā / taskarācarito mārgo naiṣa vīraniṣevitaḥ // 6.075.012 yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa / darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase // 6.075.013 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ / sasarje niśitān bāṇān indrajit samijiṃjaya // 6.075.014 te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ / saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ // 6.075.015 śarair atimahāvegair vegavān rāvaṇātmajaḥ / saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam // 6.075.016 sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ / śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ // 6.075.017 indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca / vinadya sumahānādam idaṃ vacanam abravīt // 6.075.018 patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ / ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ // 6.075.019 adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa / gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā // 6.075.020 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ / bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam // 6.075.021 viśastakavacaṃ bhūmau vyapaviddhaśarāsanam / hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā // 6.075.022 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam / hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha // 6.075.023 akṛtvā katthase karma kimartham iha rākṣasa / kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam // 6.075.024 anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan / avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana // 6.075.025 ity uktvā pañcanārācān ākarṇāpūritāñ śarān / nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi // 6.075.026 sa śarair āhatas tena saroṣo rāvaṇātmajaḥ / suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam // 6.075.027 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ / vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ // 6.075.028 ubhau hi balasaṃpannāv ubhau vikramaśālinau / ubhāv api suvikrāntau sarvaśastrāstrakovidau // 6.075.029 ubhau paramadurjeyāv atulyabalatejasau / yuyudhāte mahāvīrau grahāv iva nabho gatau // 6.075.030 balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau / yuyudhāte mahātmānau tadā kesariṇāv iva // 6.075.031 bahūn avasṛjantau hi mārgaṇaughān avasthitau / nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām // 6.075.032 susaṃprahṛṣṭau nararākṣasottamau ; jayaiṣiṇau mārgaṇacāpadhāriṇau / parasparaṃ tau pravavarṣatur bhṛśaṃ ; śaraughavarṣeṇa balāhakāv iva // 6.075.033 tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ / sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan // 6.076.001 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ / vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata // 6.076.002 taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam / saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ // 6.076.003 nimittāny anupaśyāmi yāny asmin rāvaṇātmaje / tvara tena mahābāho bhagna eṣa na saṃśayaḥ // 6.076.004 tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān / mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān // 6.076.005 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ / muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ // 6.076.006 upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ / dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam // 6.076.007 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ / abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ // 6.076.008 kiṃ na smarasi tad yuddhe prathame matparākramam / nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase // 6.076.009 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ / śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau // 6.076.010 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam / gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi // 6.076.011 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ / adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ // 6.076.012 ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam / daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ // 6.076.013 tataḥ śaraśatenaiva suprayuktena vīryavān / krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam // 6.076.014 tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā / acintayitvā prahasan naitat kiṃ cid iti bruvan // 6.076.015 mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ / abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi // 6.076.016 naivaṃ raṇagataḥ śūrāḥ praharanti niśācara / laghavaś cālpavīryāś ca sukhā hīme śarās tava // 6.076.017 naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ / ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat // 6.076.018 tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam / vyaśīryata rathopasthe tārājālam ivāmbarāt // 6.076.019 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ / indrajit samare śūraḥ prarūḍha iva sānumān // 6.076.020 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi / śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau // 6.076.021 astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ / śarān uccāvacākārān antarikṣe babandhatuḥ // 6.076.022 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca / ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau // 6.076.023 tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ / sughorayor niṣṭanator gagane meghayor iva // 6.076.024 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi / asṛgdigdhā viniṣpetur viviśur dharaṇītalam // 6.076.025 anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire / babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ // 6.076.026 sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ / agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ // 6.076.027 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ / sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau // 6.076.028 cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ / indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau // 6.076.029 lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam / anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām // 6.076.030 bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau / śuśubhāte mahāvīrau virūḍhāv iva parvatau // 6.076.031 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam / babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ // 6.076.032 tayor atha mahān kālo vyatīyād yudhyamānayoḥ / na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ // 6.076.033 atha samarapariśramaṃ nihantuṃ ; samaramukheṣv ajitasya lakṣmaṇasya / priyahitam upapādayan mahaujāḥ ; samaram upetya vibhīṣaṇo 'vatasthe // 6.076.034 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau / śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani // 6.077.001 tato visphārayām āsa mahad dhanur avasthitaḥ / utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān // 6.077.002 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ / rākṣasān dārayām āsur vajrā iva mahāgirīn // 6.077.003 vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ / ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ // 6.077.004 rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ / babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ // 6.077.005 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān / uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ // 6.077.006 eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ / etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ // 6.077.007 asmin vinihate pāpe rākṣase raṇamūrdhani / rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam // 6.077.008 prahasto nihato vīro nikumbhaś ca mahābalaḥ / kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ // 6.077.009 akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ / kampanaḥ sattvavantaś ca devāntakanarāntakau // 6.077.010 etān nihatyātibalān bahūn rākṣasasattamān / bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu // 6.077.011 etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ / hatāḥ sarve samāgamya rākṣasā baladarpitāḥ // 6.077.012 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama / ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam // 6.077.013 hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate / tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati // 6.077.014.1 vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān // 6.077.014.2 iti tenātiyaśasā rākṣasenābhicoditāḥ / vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ // 6.077.015 tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ / mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ // 6.077.016 jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ / aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān // 6.077.017 nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ / parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ // 6.077.018 śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ / jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm // 6.077.019 sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām / devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ // 6.077.020 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt / rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ // 6.077.021 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi / lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata // 6.077.022 tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau / śaraughān abhivarṣantau jaghnatus tau parasparam // 6.077.023 abhīkṣṇam antardadhatuḥ śarajālair mahābalau / candrādityāv ivoṣṇānte yathā meghais tarasvinau // 6.077.024 na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ / na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ // 6.077.025 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam / adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt // 6.077.026 cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ / antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire // 6.077.027.1 tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat // 6.077.027.2 na tadānīiṃ vavau vāyur na jajvāla ca pāvakaḥ / svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ // 6.077.028.1 saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ // 6.077.028.2 atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān / śaraiś caturbhiḥ saumitrir vivyādha caturo hayān // 6.077.029 tato 'pareṇa bhallena sūtasya vicariṣyataḥ / lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat // 6.077.030 nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ / prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha // 6.077.031 viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ / tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan // 6.077.032 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ / amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ // 6.077.033 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ / caturṣu sumahāvīryā nipetur bhīmavikramāḥ // 6.077.034 teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ / mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata // 6.077.035 te nihatya hayāṃs tasya pramathya ca mahāratham / punar utpatya vegena tasthur lakṣmaṇapārśvataḥ // 6.077.036 sa hatāśvād avaplutya rathān mathitasāratheḥ / śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ // 6.077.037 tato mahendrapratimaṃh sa lakṣmaṇaḥ ; padātinaṃ taṃ niśitaiḥ śarottamaiḥ / sṛjantam ādau niśitāñ śarottamān ; bhṛśaṃ tadā bāṇagaṇair nyavārayat // 6.077.038 sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ / indrajit paramakruddhaḥ saṃprajajvāla tejasā // 6.078.001 tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam / vijayenābhiniṣkrāntau vane gajavṛṣāv iva // 6.078.002 nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ / bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ // 6.078.003 sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ / vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ // 6.078.004 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ / avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam // 6.078.005 abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ / lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit // 6.078.006.1 avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan // 6.078.006.2 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ / raṇāgre samaraślāghī triśṛṅga iva parvataḥ // 6.078.007 sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe / tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ // 6.078.008 lakṣmaṇendrajitau vīrau mahābalaśarāsanau / anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau // 6.078.009 tau parasparam abhyetya sarvagātreṣu dhanvinau / ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye // 6.078.010 tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ / vajrasparśasamān pañca sasarjorasi mārgaṇān // 6.078.011 te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ / babhūvur lohitādigdhā rakṭā iva mahoragāḥ // 6.078.012 sa pitṛvyasya saṃkruddha indrajic charam ādade / uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ // 6.078.013 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam / lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ // 6.078.014 kubereṇa svayaṃ svapne yad dattam amitātmanā / durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ // 6.078.015 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau / vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā // 6.078.016 tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau / mukhena mukham āhatya saṃnipetatur ojasā // 6.078.017 tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca / saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ // 6.078.018 śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani / vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau // 6.078.019 susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade / raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ // 6.078.020 tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam / gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan // 6.078.021 bhairavābhirute bhīme yuddhe vānararākṣasām / bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau // 6.078.022 ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ / śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe // 6.078.023 athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ / hutāśanasamasparśaṃ rāvaṇātmajadāruṇam // 6.078.024 supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam / suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram // 6.078.025 durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham / āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam // 6.078.026 yena śakro mahātejā dānavān ajayat prabhuḥ / purā devāsure yuddhe vīryavān harivāhanaḥ // 6.078.027 tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam / śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe // 6.078.028 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam / sajyam āyamya durdharśaḥ kālo lokakṣaye yathā // 6.078.029 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt / lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ // 6.078.030 dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi / pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim // 6.078.031 ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam / lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati // 6.078.032.1 aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā // 6.078.032.2 tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam / pramathyendrajitaḥ kāyāt papāta dharaṇītale // 6.078.033 tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat / tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam // 6.078.034 hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ / kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ // 6.078.035 cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ / hṛṣyanto nihate tasmin devā vṛtravadhe yathā // 6.078.036 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām / abhijajñe ca saṃnādo gandharvāpsarasām api // 6.078.037 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ / vadhyamānā diśo bheje haribhir jitakāśibhiḥ // 6.078.038 vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ / laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ // 6.078.039 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ / tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān // 6.078.040 ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ / samudre patitāḥ ke cit ke cit parvatam āśritāḥ // 6.078.041 hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau / rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata // 6.078.042 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ / tathā tasmin nipatite rākṣasās te gatā diśaḥ // 6.078.043 śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ / sa babhūva mahātejā vyapāsta gatajīvitaḥ // 6.078.044 praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān / babhūva lokaḥ patite rākṣasendrasute tadā // 6.078.045 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ / jagāma nihate tasmin rākṣase pāpakarmaṇi // 6.078.046 śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ / ājagmuḥ patite tasmin sarvalokabhayāvahe // 6.078.047 ūcuś ca sahitāḥ sarve devagandharvadānavāḥ / vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti // 6.078.048 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ / tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam // 6.078.049 vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ / vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam // 6.078.050 kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ / labdhalakṣā raghusutaṃ parivāryopatasthire // 6.078.051 lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ / lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā // 6.078.052 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ / cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ // 6.078.053 tad asukaram athābhivīkṣya hṛṣṭāḥ ; priyasuhṛdo yudhi lakṣmaṇasya karma / paramam upalabhan manaḥpraharṣaṃ ; vinihatam indraripuṃ niśamya devāḥ // 6.078.054 rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ / babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave // 6.079.001 tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān / saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ // 6.079.002 ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau / vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ // 6.079.003 tato rāmam abhikramya saumitrir abhivādya ca / tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā // 6.079.004.1 ācacakṣe tadā vīro ghoram indrajito vadham // 6.079.004.2 rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā / nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ // 6.079.005 upaveśya tam utsaṅge pariṣvajyāvapīḍitam / mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran // 6.079.006.1 uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ // 6.079.006.2 kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā / niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ // 6.079.007.1 balavyūhena mahatā śrutvā putraṃ nipātitam // 6.079.007.2 taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam / balenāvṛtya mahatā nihaniṣyāmi durjayam // 6.079.008 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me / na duṣprāpā hate tv adya śakrajetari cāhave // 6.079.009 sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ / rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt // 6.079.010 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ / yathā bhavati susvasthas tathā tvaṃ samupācara // 6.079.011.1 viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ // 6.079.011.2 kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām / ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā // 6.079.012.1 te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā // 6.079.012.2 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ / lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham // 6.079.013 sa tasya gandham āghrāya viśalyaḥ samapadyata / tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca // 6.079.014 vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā / sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot // 6.079.015 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ / saumitrir muditas tatra kṣaṇena vigatajvaraḥ // 6.079.016 tathaiva rāmaḥ plavagādhipas tadā ; vibhīṣaṇaś carkṣapatiś ca jāmbavān / avekṣya saumitrim arogam utthitaṃ ; mudā sasainyaḥ suciraṃ jaharṣire // 6.079.017 apūjayat karma sa lakṣmaṇasya ; suduṣkaraṃ dāśarathir mahātmā / hṛṣṭā babhūvur yudhi yūthapendrā ; niśamya taṃ śakrajitaṃ nipātitam // 6.079.018 tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam / ācacakṣur abhijñāya daśagrīvāya savyathāḥ // 6.080.001 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ / vibhīṣaṇasahāyena miṣatāṃ no mahādyute // 6.080.002 śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ / lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit // 6.080.003 sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam / ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat // 6.080.004 upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ / putraśokārdito dīno vilalāpākulendriyaḥ // 6.080.005 hā rākṣasacamūmukhya mama vatsa mahāratha / jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ // 6.080.006 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api / mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe // 6.080.007 adya vaivasvato rājā bhūyo bahumato mama / yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā // 6.080.008 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api / yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati // 6.080.009 adya devagaṇāḥ sarve lokapālās tatharṣayaḥ / hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ // 6.080.010 adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā / ekenendrajitā hīnā śūṇyeva pratibhāti me // 6.080.011 adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam / kareṇusaṃghasya yathā ninādaṃ girigahvare // 6.080.012 yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa / mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ // 6.080.013 mama nāma tvayā vīra gatasya yamasādanam / pretakāryāṇi kāryāṇi viparīte hi vartase // 6.080.014 sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe / mama śalyam anuddhṛtya kva gato 'si vihāya naḥ // 6.080.015 evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam / āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ // 6.080.016 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam / babhūva rūpaṃ rudrasya kruddhasyeva durāsadam // 6.080.017 tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ / dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ // 6.080.018 dantān vidaśatas tasya śrūyate daśanasvanaḥ / yantrasyāveṣṭyamānasya mahato dānavair iva // 6.080.019 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata / tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire // 6.080.020 tam antakam iva kruddhaṃ carācaracikhādiṣum / vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ // 6.080.021 tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ / abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave // 6.080.022 mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ / teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ // 6.080.023 tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ / nāsurebhyo na devebhyo bhayaṃ mama kadā cana // 6.080.024 kavacaṃ brahmadattaṃ me yad ādityasamaprabham / devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ // 6.080.025 tena mām adya saṃyuktaṃ rathastham iha saṃyuge / pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ // 6.080.026 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat / devāsuravimardeṣu mama dattaṃ svayambhuvā // 6.080.027 adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat / rāmalakṣmaṇayor eva vadhāya paramāhave // 6.080.028 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ / samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata // 6.080.029 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān / dīno dīnasvarān sarvāṃs tān uvāca niśācarān // 6.080.030 māyayā mama vatsena vañcanārthaṃ vanaukasām / kiṃ cid eva hataṃ tatra sīteyam iti darśitam // 6.080.031 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ / vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām // 6.080.032.1 ity evam uktvā sacivān khaḍgam āśu parāmṛśat // 6.080.032.2 uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ / niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ // 6.080.033 rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ / saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī // 6.080.034 vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ / ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ // 6.080.035 adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ / lokapālā hi catvāraḥ kruddhenānena nirjitāḥ // 6.080.036.1 bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ // 6.080.036.2 teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām / abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ // 6.080.037 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ / abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva // 6.080.038 maithilī rakṣyamāṇā tu rākṣasībhir aninditā / dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam // 6.080.039 taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā / nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam // 6.080.040 yathāyaṃ mām abhikruddhaḥ samabhidravati svayam / vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ // 6.080.041 bahuśaś codayām āsa bhartāraṃ mām anuvratām / bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā // 6.080.042 so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ / krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ // 6.080.043 atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau / mannimittam anāryeṇa samare 'dya nipātitau // 6.080.044.1 aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ // 6.080.044.2 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā / yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā // 6.080.045.1 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī // 6.080.045.2 manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati / ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi // 6.080.046 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ / dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati // 6.080.047 nirāśā nihate putre dattvā śrāddham acetanā / agnim ārokṣyate nūnam apo vāpi pravekṣyati // 6.080.048 dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām / yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate // 6.080.049 ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm / rohiṇīm iva candreṇa vinā grahavaśaṃ gatām // 6.080.050 supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram / nivāryamāṇaṃ sacivair idaṃ vacanam abravīt // 6.080.051 kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja / hantum icchasi vaidehīṃ krodhād dharmam apāsya hi // 6.080.052 veda vidyāvrata snātaḥ svadharmanirataḥ sadā / striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara // 6.080.053 maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva / tvam eva tu sahāsmābhī rāghave krodham utsṛja // 6.080.054 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm / kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ // 6.080.055 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ / hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm // 6.080.056 sa tad durātmā suhṛdā niveditaṃ ; vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ / gṛhaṃ jagāmātha tataś ca vīryavān ; punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ // 6.080.057 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ / niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan // 6.081.001 abravīc ca tadā sarvān balamukhyān mahābalaḥ / rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ // 6.081.002 sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ / niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ // 6.081.003 ekaṃ rāmaṃ parikṣipya samare hantum arhatha / prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ // 6.081.004 atha vāhaṃ śarair tīṣkṇair bhinnagātraṃ mahāraṇe / bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ // 6.081.005 ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ / niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ // 6.081.006 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati / rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata // 6.081.007 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / anyonyaṃ samare jaghnus tadā vānararākṣasāḥ // 6.081.008 mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ / śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ // 6.081.009 dhvajavarmarathān aśvān nānāpraharaṇāni ca / āplutyāplutya samare vānarendrā babhañjire // 6.081.010 keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ / rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan // 6.081.011 ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ / abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā // 6.081.012 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ // 6.081.013 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ / śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam // 6.081.014 tato rāmo mahātejā dhanur ādāya vīryavān / praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha // 6.081.015 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare / nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā // 6.081.016 kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ / raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca // 6.081.017 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān / dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā // 6.081.018 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam / balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam // 6.081.019 praharantaṃ śarīreṣu na te paśyanti rābhavam / indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ // 6.081.020 eṣa hanti gajānīkam eṣa hanti mahārathān / eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha // 6.081.021 iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe / anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te // 6.081.022 na te dadṛśire rāmaṃ dahantam arivāhinīm / mohitāḥ paramāstreṇa gāndharveṇa mahātmanā // 6.081.023 te tu rāma sahasrāṇi raṇe paśyanti rākṣasāḥ / punaḥ paśyanti kākutstham ekam eva mahāhave // 6.081.024 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ / alātacakrapratimāṃ dadṛśus te na rāghavam // 6.081.025 śarīranābhisattvārciḥ śarāraṃ nemikārmukam / jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham // 6.081.026 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān / dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ // 6.081.027 anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām / aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām // 6.081.028 caturdaśasahasrāṇi sārohāṇāṃ ca vājinām / pūrṇe śatasahasre dve rākṣasānāṃ padātinām // 6.081.029 divasasyāṣṭame bhāge śarair agniśikhopamaiḥ / hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām // 6.081.030 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ / abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ // 6.081.031 hatair gajapadāty aśvais tad babhūva raṇājiram / ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ // 6.081.032 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / sādhu sādhv iti rāmasya tat karma samapūjayan // 6.081.033 abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram / etad astrabalaṃ divyaṃ mama vā tryambakasya vā // 6.081.034 nihatya tāṃ rākṣasavāhinīṃ tu ; rāmas tadā śakrasamo mahātmā / astreṣu śastreṣu jitaklamaś ca ; saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ // 6.081.035 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām / rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ // 6.082.001 rākṣasānāṃ sahasrāṇi gadāparighayodhinām / kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām // 6.082.002 nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ / rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā // 6.082.003 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ / rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ // 6.082.004 vidhavā hataputrāś ca krośantyo hatabāndhavāḥ / rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan // 6.082.005 kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī / āsasāda vane rāmaṃ kandarpam iva rūpiṇam // 6.082.006 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam / taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā // 6.082.007 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ / sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī // 6.082.008 janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā / akāryam apahāsyaṃ ca sarvalokavigarhitam // 6.082.009 rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca / cakārāpratirūpā sā rāghavasya pradharṣaṇam // 6.082.010 tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat / vadhāya nītā sā sītā daśagrīveṇa rakṣasā // 6.082.011 na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām / baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha // 6.082.012 vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ / hatam ekena rāmeṇa paryāptaṃ tannidarśanam // 6.082.013 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / nihatāni janasthāne śarair agniśikhopamaiḥ // 6.082.014 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā / śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam // 6.082.015 hato yojanabāhuś ca kabandho rudhirāśanaḥ / krodhārto vinadan so 'tha paryāptaṃ tannidarśanam // 6.082.016 jaghāna balinaṃ rāmaḥ sahasranayanātmajam / bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam // 6.082.017 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ / sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam // 6.082.018 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam / yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate // 6.082.019 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ / śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet // 6.082.020 kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam / priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate // 6.082.021 mama putro mama bhrātā mama bhartā raṇe hataḥ / ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule // 6.082.022 rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ / raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ // 6.082.023 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ / hanti no rāmarūpeṇa yadi vā svayam antakaḥ // 6.082.024 hatapravīrā rāmeṇa nirāśā jīvite vayam / apaśyantyo bhayasyāntam anāthā vilapāmahe // 6.082.025 rāmahastād daśagrīvaḥ śūro dattavaro yudhi / idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate // 6.082.026 na devā na ca gandharvā na piśācā na rākasāḥ / upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge // 6.082.027 utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe / kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam // 6.082.028 pitāmahena prītena devadānavarākṣasaiḥ / rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam // 6.082.029 tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam / jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca // 6.082.030 pīḍyamānās tu balinā varadānena rakṣasā / dīptais tapobhir vibudhāḥ pitāmaham apūjayan // 6.082.031 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ / uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ // 6.082.032 adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ / bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam // 6.082.033 daivatais tu samāgamya sarvaiś cendrapurogamaiḥ / vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ // 6.082.034 prasannas tu mahādevo devān etad vaco 'bravīt / utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā // 6.082.035 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā / bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān // 6.082.036 rāvaṇasyāpanītena durvinītasya durmateḥ / ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ // 6.082.037 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet / rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye // 6.082.038 itīva sarvā rajanīcarastriyaḥ ; parasparaṃ saṃparirabhya bāhubhiḥ / viṣedur ārtātibhayābhipīḍitā ; vinedur uccaiś ca tadā sudāruṇam // 6.082.039 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule / rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam // 6.083.001 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ / babhūva paramakruddho rāvaṇo bhīmadarśanaḥ // 6.083.002 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ / rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ // 6.083.003 uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ / bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā // 6.083.004 mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ / śīghraṃ vadata sainyāni niryāteti mamājñayā // 6.083.005 tasya tadvacanaṃ śrutvā rākṣasās te bhayārditāḥ / codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā // 6.083.006 te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ / kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ // 6.083.007 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ / tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ // 6.083.008 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ / mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ // 6.083.009 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ / rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam // 6.083.010 kharasya kumbhakarṇasya prahastendrajitos tathā / kariṣyāmi pratīkāram adya śatruvadhād aham // 6.083.011 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ / prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ // 6.083.012 adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ / dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ // 6.083.013 vyākośapadmacakrāṇi padmakesaravarcasām / adya yūthataṭākāni gajavat pramathāmy aham // 6.083.014 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ / maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ // 6.083.015 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām / muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam // 6.083.016 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ / vadhenādya ripos tāsāṃ karmomy asrapramārjanam // 6.083.017 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ / karomi vānarair yuddhe yatnāvekṣya talāṃ mahīm // 6.083.018 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare / sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ // 6.083.019 kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ / anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ // 6.083.020 tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ / balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti // 6.083.021 balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt / codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ // 6.083.022 tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ / nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ // 6.083.023 asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ / śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ // 6.083.024 yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ / bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ // 6.083.025 athānayan balādhyakṣāś catvāro rāvaṇājñayā / drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham // 6.083.026 āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā / rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm // 6.083.027 rāvaṇenābhyanujñātau mahāpārśvamahodarau / virūpākṣaś ca durdharṣo rathān āruruhus tadā // 6.083.028 te tu hṛṣṭā vinardanto bhindata iva medinīm / nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ // 6.083.029 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ / niryayāv udyatadhanuḥ kālāntakayamomapaḥ // 6.083.030 tataḥ prajavanāśvena rathena sa mahārathaḥ / dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau // 6.083.031 tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ / dvijāś ca nedur ghorāś ca saṃcacāla ca medinī // 6.083.032 vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ / dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ // 6.083.033 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata / vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ // 6.083.034 tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ / raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire // 6.083.035 antarikṣāt papātolkā nirghātasamanisvanā / vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ // 6.083.036 etān acintayan ghorān utpātān samupasthitān / niryayau rāvaṇo mohād vadhārthī kālacoditaḥ // 6.083.037 teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām / vānarāṇām api camūr yuddhāyaivābhyavartata // 6.083.038 teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām / anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām // 6.083.039 tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ / vānarāṇām anīkeṣu cakāra kadanaṃ mahat // 6.083.040 nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ / nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ // 6.083.041.1 ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ // 6.083.041.2 daśānanaḥ krodhavivṛttanetro ; yato yato 'bhyeti rathena saṃkhye / tatas tatas tasya śarapravegaṃ ; soḍhuṃ na śekur hariyūthapās te // 6.083.042 tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ / babhūva vasudhā tatra prakīrṇā haribhir vṛtā // 6.084.001 rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ / na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam // 6.084.002 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ / pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ // 6.084.003 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ / sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ // 6.084.004 kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām / āsasāda tato yuddhe rāghavaṃ tvaritas tadā // 6.084.005 sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe / gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ // 6.084.006 ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram / sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ // 6.084.007 pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam / anujahrur mahāśailān vividhāṃś ca mahādrumān // 6.084.008 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān / pātayan vividhāṃś cānyāñ jaghānottamarākṣasān // 6.084.009 mamarda ca mahākāyo rākṣasān vānareśvaraḥ / yugāntasamaye vāyuḥ pravṛddhān agamān iva // 6.084.010 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha / aśvavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane // 6.084.011 kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ / vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ // 6.084.012 atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ / sugrīveṇa prabhagneṣu patatsu vinadatsu ca // 6.084.013 virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ / rathād āplutya durdharṣo gajaskandham upāruhat // 6.084.014 sa taṃ dviradam āruhya virūpākṣo mahārathaḥ / vinadan bhīmanirhrālaṃ vānarān abhyadhāvata // 6.084.015 sugrīve sa śarān ghorān visasarja camūmukhe / sthāpayām āsā codvignān rākṣasān saṃpraharṣayan // 6.084.016 so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā / cukrodha ca mahākrodho vadhe cāsya mano dadhe // 6.084.017 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ / abhipatya jaghānāsya pramukhe taṃ mahāgajam // 6.084.018 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ / apāsarpad dhanurmātraṃ niṣasāda nanāda ca // 6.084.019 gajāt tu mathitāt tūrṇam apakramya sa vīryavān / rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim // 6.084.020 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ / bhartsayann iva sugrīvam āsasāda vyavasthitam // 6.084.021 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām / virūpākṣāya cikṣepa sugrīvo jaladopamām // 6.084.022 sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ / apakramya suvikrāntaḥ khaḍgena prāharat tadā // 6.084.023 tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe / kavacaṃ pātayām āsa sa khaḍgābhihato 'patat // 6.084.024 sa samutthāya patitaḥ kapis tasya vyasarjayat / talaprahāram aśaneḥ samānaṃ bhīmanisvanam // 6.084.025 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam / naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat // 6.084.026 tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ / mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā // 6.084.027 sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ / tato nyapātayat krodhāc chaṅkhadeśe mahātalam // 6.084.028 mahendrāśanikalpena talenābhihataḥ kṣitau / papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman // 6.084.029 vivṛttanayanaṃ krodhāt saphena rudhirāplutam / dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam // 6.084.030 sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam / karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum // 6.084.031 tathā tu tau saṃyati saṃprayuktau ; tarasvinau vānararākṣasānām / balārṇavau sasvanatuḥ sabhīmaṃ ; mahārṇavau dvāv iva bhinnavelau // 6.084.032 vināśitaṃ prekṣya virūpanetraṃ ; mahābalaṃ taṃ haripārthivena / balaṃ samastaṃ kapirākṣasānām ; unmattagaṅgāpratimaṃ babhūva // 6.084.033 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe / sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ // 6.085.001 svabalasya vighātena virūpākṣavadhena ca / babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ // 6.085.002 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ / babhūvāsya vyathā yuddhe prekṣya daivaviparyayam // 6.085.003 uvāca ca samīpasthaṃ mahodaram ariṃdamam / asmin kāle mahābāho jayāśā tvayi me sthitā // 6.085.004 jahi śatrucamūṃ vīra darśayādya parākramam / bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām // 6.085.005 evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ / praviveśārisenāṃ sa pataṃga iva pāvakam // 6.085.006 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ / bhartṛvākyena tejasvī svena vīryeṇa coditaḥ // 6.085.007 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm / abhidudrāva sugrīvo mahodaram anantaram // 6.085.008 pragṛhya vipulāṃ ghorāṃ mahīdhara samāṃ śilām / cikṣepa ca mahātejās tad vadhāya harīśvaraḥ // 6.085.009 tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ / asaṃbhrāntas tato bāṇair nirbibheda durāsadām // 6.085.010 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā / nipapāta śilābhūmau gṛdhracakram ivākulam // 6.085.011 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ / sālam utpāṭya cikṣepa rakṣase raṇamūrdhani // 6.085.012.1 śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ // 6.085.012.2 sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi / āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan // 6.085.013.1 parighāgreṇa vegena jaghānāsya hayottamān // 6.085.013.2 tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt / gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ // 6.085.014 gadāparighahastau tau yudhi vīrau samīyatuḥ / nardantau govṛṣaprakhyau ghanāv iva savidyutau // 6.085.015 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ / papāta sa gadodbhinnaḥ parighas tasya bhūtale // 6.085.016 tato jagrāha tejasvī sugrīvo vasudhātalāt / āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam // 6.085.017 taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām / bhinnāv anyonyam āsādya petatur dharaṇītale // 6.085.018 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ / tejo balasamāviṣṭau dīptāv iva hutāśanau // 6.085.019 jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ / talaiś cānyonyam āhatya petatur dharaṇītale // 6.085.020 utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam / bhujaiś cikṣepatur vīrāv anyonyam aparājitau // 6.085.021 ājahāra tadā khagḍam adūraparivartinam / rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ // 6.085.022 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha / jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ // 6.085.023 tau tu roṣaparītāṅgau nardantāv abhyadhāvatām / udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau // 6.085.024 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ / anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau // 6.085.025 sa tu śūro mahāvego vīryaślāghī mahodaraḥ / mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ // 6.085.026 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ / jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ // 6.085.027 nikṛttaśirasas tasya patitasya mahītale / tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati // 6.085.028 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ / cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ // 6.085.029 mahodare tu nihate mahāpārśvo mahābalaḥ / aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ // 6.086.001 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ / pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ // 6.086.002 keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ / vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat // 6.086.003 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ / viṣādavimukhāḥ sarve babhūvur gatacetasaḥ // 6.086.004 nirīkṣya balam udvignam aṅgado rākṣasārditam / vegaṃ cakre mahābāhuḥ samudra iva parvaṇi // 6.086.005 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham / samare vānaraśreṣṭho mahāpārśve nyapātayat // 6.086.006 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ / sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi // 6.086.007 sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ / niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt // 6.086.008 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām / aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam // 6.086.009 muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ / aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata // 6.086.010 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare / ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ // 6.086.011 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau / jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ // 6.086.012 tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ / dūrasthitasya parighaṃ raviraśmisamaprabham // 6.086.013 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān / mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ // 6.086.014 sa tu kṣipto balavatā parighas tasya rakṣasaḥ / dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat // 6.086.015 taṃ samāsādya vegena vāliputraḥ pratāpavān / talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale // 6.086.016 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ / kareṇaikena jagrāha sumahāntaṃ paraśvadham // 6.086.017 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham / rākṣasaḥ paramakruddho vāliputre nyapātayat // 6.086.018 tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam / aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham // 6.086.019 sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ / saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ // 6.086.020 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati / indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat // 6.086.021 tena tasya nipātena rākṣasasya mahāmṛdhe / paphāla hṛdayaṃ cāśu sa papāta hato bhuvi // 6.086.022 tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe / abhavac ca mahān krodhaḥ samare rāvaṇasya tu // 6.086.023 mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau / tasmiṃś ca nihate vīre virūpākṣe mahābale // 6.087.001 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe / sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha // 6.087.002 nihatānām amātyānāṃ ruddhasya nagarasya ca / duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau // 6.087.003 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam / praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ // 6.087.004 sa diśo daśa ghoṣeṇa rathasyātiratho mahān / nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata // 6.087.005 pūritā tena śabdena sanadīgirikānanā / saṃcacāla mahī sarvā savarāhamṛgadvipā // 6.087.006 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam / nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ // 6.087.007 tāny anīkāny anekāni rāvaṇasya śarottamaiḥ / dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ // 6.087.008 sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam / lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā // 6.087.009 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ / padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam // 6.087.010 vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam / samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam // 6.087.011 visphārayitum ārebhe tataḥ sa dhanur uttamam / mahāvegaṃ mahānādaṃ nirbhindann iva medinīm // 6.087.012 tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ / sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ // 6.087.013 rāvaṇasya ca bāṇaughai rāmavispharitena ca / śabdena rākṣasās tena petuś ca śataśas tadā // 6.087.014 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ / mumoca dhanur āyamya śarān agniśikhopamān // 6.087.015 tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā / bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat // 6.087.016 ekam ekena bāṇena tribhis trīn daśabhir daśa / lakṣmaṇasya praciccheda darśayan pāṇilāghavam // 6.087.017 abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ / āsasāda tato rāmaṃ sthitaṃ śailam ivācalam // 6.087.018 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ / vyasṛjac charavarṇāni rāvaṇo rāghavopari // 6.087.019 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ / dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram // 6.087.020 tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ / dīpyamānān mahāvegān kruddhān āśīviṣān iva // 6.087.021 rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā / anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ // 6.087.022 ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam / bāṇavegān samudīkṣya samareṣv aparājitau // 6.087.023 tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ / raudrayoḥ sāyakamucor yamāntakanikāśayoḥ // 6.087.024 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā / ghanair ivātapāpāye vidyunmālāsamākulaiḥ // 6.087.025 gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ / mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ // 6.087.026 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā / gate 'staṃ tapane cāpi mahāmeghāv ivotthitau // 6.087.027 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ / anāsādyam acintyaṃ ca vṛtravāsavayor iva // 6.087.028 ubhau hi parameṣvāsāv ubhau śastraviśāradau / ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ // 6.087.029 ubhau hi yena vrajatas tena tena śarormayaḥ / ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva // 6.087.030 tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ / nārācamālāṃ rāmasya lalāṭe pratyamuñcata // 6.087.031 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām / śirasā dhārayan rāmo na vyathāṃ pratyapadyata // 6.087.032 atha mantrān api japan raudram astram udīrayan / śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ // 6.087.033 mumoca ca mahātejāś cāpam āyamya vīryavān / tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ // 6.087.034 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ / avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā // 6.087.035 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam / lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat // 6.087.036 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ / śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ // 6.087.037 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ / āsuraṃ sumahāghoram anyad astraṃ samādade // 6.087.038 siṃhavyāghramukhāṃś cānyān kaṅkakāka mukhān api / gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā // 6.087.039 īhāmṛgamuhāṃś cānyān vyāditāsyān bhayāvahān / pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān // 6.087.040 śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān / śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān // 6.087.041 etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān / rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan // 6.087.042 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ / sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ // 6.087.043 agnidīptamukhān bāṇāṃs tathā sūryamukhān api / candrārdhacandravaktrāṃś ca dhūmaketumukhān api // 6.087.044 grahanakṣatravarṇāṃś ca maholkā mukhasaṃsthitān / vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān // 6.087.045 te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ / vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ // 6.087.046 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā / hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ // 6.087.047 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ / krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram // 6.088.001 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ / utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame // 6.088.002 tataḥ śūlāni niścerur gadāś ca musalāni ca / kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ // 6.088.003 kūṭamudgarapāśāś ca dīptāś cāśanayas tathā / niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye // 6.088.004 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ / jaghāna paramāstreṇa gandharveṇa mahādyutiḥ // 6.088.005 tasmin pratihate 'stre tu rāghaveṇa mahātmanā / rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat // 6.088.006 tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca / kārmukād bhīmavegasya daśagrīvasya dhīmataḥ // 6.088.007 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ / patadbhiś ca diśo dīptaiś candrasūryagrahair iva // 6.088.008 tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ / āyudhāni vicitrāṇi rāvaṇasya camūmukhe // 6.088.009 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ / vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu // 6.088.010 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ / rāvaṇena mahātejā na prākampata rāghavaḥ // 6.088.011 tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ / rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ // 6.088.012 etasminn antare kruddho rāghavasyānujo balī / lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā // 6.088.013 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ / dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā // 6.088.014 sāratheś cāpi bāṇena śiro jvalitakuṇḍalam / jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ // 6.088.015 tasya bāṇaiś ca ciccheda dhanur gajakaropamam / lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ // 6.088.016 nīlameghanibhāṃś cāsya sadaśvān parvatopamān / jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ // 6.088.017 hatāśvād vegavān vegād avaplutya mahārathāt / krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ // 6.088.018 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva / vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān // 6.088.019 aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ / athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe // 6.088.020 sa papāta tridhā chinnā śaktiḥ kāñcanamālinī / savisphuliṅgā jvalitā maholkeva divaś cyutā // 6.088.021 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām / jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā // 6.088.022 sā veginā balavatā rāvaṇena durātmanā / jajvāla sumahāghorā śakrāśanisamaprabhā // 6.088.023 etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam / prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata // 6.088.024 taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ / rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat // 6.088.025 kīryamāṇaḥ śaraugheṇa visṛṣṭtena mahātmanā / na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ // 6.088.026 mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ / lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt // 6.088.027 mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ / vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate // 6.088.028 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā / madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati // 6.088.029 ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām / mayena māyāvihitām amoghāṃ śatrughātinīm // 6.088.030 lakṣmaṇāya samuddiśya jvalantīm iva tejasā / rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca // 6.088.031 sā kṣiptā bhīmavegena śakrāśanisamasvanā / śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani // 6.088.032 tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ / svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā // 6.088.033 nyapatat sā mahāvegā lakṣmaṇasya mahorasi / jihvevoragarājasya dīpyamānā mahādyutiḥ // 6.088.034 tato rāvaṇavegena sudūram avagāḍhayā / śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ // 6.088.035 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ / bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat // 6.088.036 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ / babhūva saṃrabdhataro yugānta iva pāvakaḥ // 6.088.037 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ / cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ // 6.088.038 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave / lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam // 6.088.039 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā / yatnatas te hariśreṣṭhā na śekur avamarditum // 6.088.040.1 arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā // 6.088.040.2 saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam / tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām // 6.088.041.1 babhañja samare kruddho balavad vicakarṣa ca // 6.088.041.2 tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā / śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ // 6.088.042 acintayitvā tān bāṇān samāśliṣyā ca lakṣmaṇam / abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ // 6.088.043.1 lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ // 6.088.043.2 parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ / pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ // 6.088.044.1 kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam // 6.088.044.2 asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ / arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ // 6.088.045 rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam / vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam // 6.088.046 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam / adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe // 6.088.047 yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā / sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe // 6.088.048 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare / so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ // 6.088.049 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati / dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ // 6.088.050 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ / āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca // 6.088.051 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge / trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ // 6.088.052 adya karma kariṣyāmi yal lokāḥ sacarācarāḥ / sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati // 6.088.053 evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ / ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ // 6.088.054 atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ / abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ // 6.088.055 rāmarāvaṇamuktānām anyonyam abhinighnatām / śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ // 6.088.056 te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ / antarikṣāt pradīptāgrā nipetur dharaṇītale // 6.088.057 tayor jyātalanirghoṣo rāmarāvaṇayor mahān / trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ // 6.088.058 sa kīryamāṇaḥ śarajālavṛṣṭibhir ; mahātmanā dīptadhanuṣmatārditaḥ / bhayāt pradudrāva sametya rāvaṇo ; yathānilenābhihato balāhakaḥ // 6.088.059 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ / visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt // 6.089.001 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau / sarpavad veṣṭate vīro mama śokam udīrayan // 6.089.002 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama / paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ // 6.089.003 ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ / yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā // 6.089.004 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ / sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā // 6.089.005.1 cintā me vardhate tīvrā mumūrṣā copajāyate // 6.089.005.2 bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā / paraṃ viṣādam āpanno vilalāpākulendriyaḥ // 6.089.006 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā / bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu // 6.089.007 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate / yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ // 6.089.008 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt / na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ // 6.089.009 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham / suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate // 6.089.010 padmaraktatalau hastau suprasanne ca locane / evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate // 6.089.011.1 māṃ viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama // 6.089.011.2 ākhyāsyate prasuptasya srastagātrasya bhūtale / socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ // 6.089.012 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ / samīpastham uvācedaṃ hanūmantam abhitvaran // 6.089.013 saumya śīghram ito gatvā śailam oṣadhiparvatam / pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ // 6.089.014 dakṣiṇe śikhare tasya jātām oṣadhim ānaya / viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām // 6.089.015 sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api / saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya // 6.089.016.1 saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ // 6.089.016.2 ity evam ukto hanumān gatvā cauṣadhiparvatam / cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ // 6.089.017 tasya buddhiḥ samutpannā māruter amitaujasaḥ / idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ // 6.089.018 agṛhya yadi gacchāmi viśalyakaraṇīm aham / kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet // 6.089.019 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ / utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ // 6.089.020 oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava / tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā // 6.089.021 evaṃ kathayamānaṃ taṃ praśasya pavanātmajam / suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ // 6.089.022 tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ / lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ // 6.089.023 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā / viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt // 6.089.024 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam / sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan // 6.089.025 ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā / sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ // 6.089.026 abravīc ca pariṣvajya saumitriṃ rāghavas tadā / diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam // 6.089.027 na hi me jīvitenārthaḥ sītayā ca jayena vā / ko hi me jīvitenārthas tvayi pañcatvam āgate // 6.089.028 ity evaṃ vadatas tasya rāghavasya mahātmanaḥ / khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt // 6.089.029 tāṃ pratijñāṃ pratijñāya purā satyaparākrama / laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi // 6.089.030 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha / lakṣmaṇaṃ hi mahat tv asya pratijñāparipālanam // 6.089.031 nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha / vadhena rāvaṇasyādya pratijñām anupālaya // 6.089.032 na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ / nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ // 6.089.033 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ / yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ // 6.089.034 lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ / rāvaṇāya śarān ghorān visasarja camūmukhe // 6.090.001 daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ / ājaghāna mahāghorair dhārābhir iva toyadaḥ // 6.090.002 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ / nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ // 6.090.003 bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ / na samaṃ yuddham ity āhur devagandharvadānavāḥ // 6.090.004 tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ / taruṇādityasaṃkāśo vaidūryamayakūbaraḥ // 6.090.005 sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ / haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ // 6.090.006 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ / abhyavartata kākutstham avatīrya triviṣṭapāt // 6.090.007 abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ / prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ // 6.090.008 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te / dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ // 6.090.009 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham / śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ // 6.090.010 āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam / mayā sārathinā rāma mahendra iva dānavān // 6.090.011 ity uktaḥ sa parikramya rathaṃ tam abhivādya ca / āruroha tadā rāmo lokāṃl lakṣmyā virājayan // 6.090.012 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam / rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ // 6.090.013 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ / astraṃ rākṣasarājasya jaghāna paramāstravit // 6.090.014 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipa / sasarja paramakruddhaḥ punar eva niśācaraḥ // 6.090.015 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ / abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ // 6.090.016 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ / rāmam evābhyavartanta vyāditāsyā bhayānakāḥ // 6.090.017 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ / diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ // 6.090.018 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave / astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham // 6.090.019 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ / suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ // 6.090.020 te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān / suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ // 6.090.021 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ / abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ // 6.090.022 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam / ardayitvā śaraugheṇa mātaliṃ pratyavidhyata // 6.090.023 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam / aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ // 6.090.024 viṣedur devagandharvā dānavāś cāraṇaiḥ saha / rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ // 6.090.025 vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ / rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā // 6.090.026 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām / samākramya budhas tasthau prajānām aśubhāvahaḥ // 6.090.027 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ / utpapāta tadā kruddhaḥ spṛśann iva divākaram // 6.090.028 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ / adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā // 6.090.029 kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam / ākramyāṅgārakas tasthau viśākhām api cāmbare // 6.090.030 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ / adṛśyata daśagrīvo maināka iva parvataḥ // 6.090.031 nirasyamāno rāmas tu daśagrīveṇa rakṣasā / nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani // 6.090.032 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ / jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā // 6.090.033 tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ / sarvabhūtāni vitreṣuḥ prākampata ca medinī // 6.091.001 siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ / babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ // 6.091.002 khagāś ca kharanirghoṣā gagane paruṣasvanāḥ / autpātikā vinardantaḥ samantāt paricakramuḥ // 6.091.003 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān / vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam // 6.091.004 vimānasthās tadā devā gandharvāś ca mahoragāḥ / ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ // 6.091.005 dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam / nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ // 6.091.006 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ / prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat // 6.091.007 daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ / devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ // 6.091.008 etasminn antare krodhād rāghavasya sa rāvaṇaḥ / prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat // 6.091.009 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam / śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham // 6.091.010 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam / atiraudram anāsādyaṃ kālenāpi durāsadam // 6.091.011 trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā / pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ // 6.091.012 tac chūlaṃ paramakruddho madhye jagrāha vīryavān / anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ // 6.091.013 samudyamya mahākāyo nanāda yudhi bhairavam / saṃraktanayano roṣāt svasainyam abhiharṣayan // 6.091.014 pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā / prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ // 6.091.015 atinādasya nādena tena tasya durātmanaḥ / sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe // 6.091.016 sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat / vinadya sumahānādaṃ rāmaṃ paruṣam abravīt // 6.091.017 śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ / tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati // 6.091.018 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe / tvāṃ nihatya raṇaślāghin karomi tarasā samam // 6.091.019 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava / evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ // 6.091.020 āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ / utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ // 6.091.021 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān / rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ // 6.091.022 tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān / sāyakān antarikṣasthān rāghavaḥ krodham āharat // 6.091.023 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām / jagrāha paramakruddho rāghavo raghunandanaḥ // 6.091.024 sā tolitā balavatā śaktir ghaṇṭākṛtasvanā / nabhaḥ prajvālayām āsa yugāntoklena saprabhā // 6.091.025 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha / bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ // 6.091.026 nirbibheda tato bāṇair hayān asya mahājavān / rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ // 6.091.027 nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ / rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ // 6.091.028 sa śarair bhinnasarvāṅgo gātraprasruta śoṇitaḥ / rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau // 6.091.029 sa rāmabāṇair atividdhagātro ; niśācarendraḥ kṣatajārdragātraḥ / jagāma khedaṃ ca samājamadhye ; krodhaṃ ca cakre subhṛśaṃ tadānīm // 6.091.030 sa tu tena tadā krodhāt kākutsthenārdito raṇe / rāvaṇaḥ samaraślāghī mahākrodham upāgamat // 6.092.001 sa dīptanayano roṣāc cāpam āyamya vīryavān / abhyardayat susaṃkruddho rāghavaṃ paramāhave // 6.092.002 bāṇadhārā sahasrais tu sa toyada ivāmbarāt / rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat // 6.092.003 pūritaḥ śarajālena dhanurmuktena saṃyuge / mahāgirir ivākampyaḥ kākustho na prakampate // 6.092.004 sa śaraiḥ śarajālāni vārayan samare sthitaḥ / gabhastīn iva sūryasya pratijagrāha vīryavān // 6.092.005 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ / nijaghānorasi kruddho rāghavasya mahātmanaḥ // 6.092.006 sa śoṇita samādigdhaḥ samare lakṣmaṇāgrajaḥ / dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ // 6.092.007 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān / kākutsthaḥ sumahātejā yugāntādityavarcasaḥ // 6.092.008 tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau / śarāndhakāre samare nopālakṣayatāṃ tadā // 6.092.009 tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ / uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ // 6.092.010 mama bhāryā janasthānād ajñānād rākṣasādhama / hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān // 6.092.011 mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane / vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase // 6.092.012 strīṣu śūra vināthāsu paradārābhimarśake / kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase // 6.092.013 bhinnamaryāda nirlajja cāritreṣv anavasthita / darpān mṛtyum upādāya śūro 'ham iti manyase // 6.092.014 śūreṇa dhanadabhrātrā balaiḥ samuditena ca / ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā // 6.092.015 utsekenābhipannasya garhitasyāhitasya ca / karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam // 6.092.016 śūro 'ham iti cātmānam avagacchasi durmate / naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ // 6.092.017 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt / bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ // 6.092.018 diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ / adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam // 6.092.019 adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam / kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu // 6.092.020 nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa / pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam // 6.092.021 adya madbāṇābhinnasya gatāsoḥ patitasya te / karṣantv antrāṇi patagā garutmanta ivoragān // 6.092.022 ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ / rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat // 6.092.023 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge / rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ // 6.092.024 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ / praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat // 6.092.025 śubhāny etāni cihnāni vijñāyātmagatāni saḥ / bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt // 6.092.026 harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt / hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat // 6.092.027 yadā ca śastraṃ nārebhe na vyakarṣac charāsanam / nāsya pratyakarod vīryaṃ viklavenāntarātmanā // 6.092.028 kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca / na raṇārthāya vartante mṛtyukāle 'bhivartataḥ // 6.092.029 sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam / śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat // 6.092.030 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ / krodhasaṃraktanayano rāvaṇo sūtam abravīt // 6.093.001 hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam / bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā // 6.093.002 vimuktam iva māyābhir astrair iva bahiṣkṛtam / mām avajñāya durbuddhe svayā buddhyā viceṣṭase // 6.093.003 kimarthaṃ mām avajñāya macchandam anavekṣya ca / tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ // 6.093.004 tvayādya hi mamānārya cirakālasamārjitam / yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitha // 6.093.005 śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ / paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā // 6.093.006 yas tvaṃ ratham imaṃ mohān na codvahasi durmate / satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ // 6.093.007 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ / ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam // 6.093.008 nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ / yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ // 6.093.009 evaṃ paruṣam uktas tu hitabuddhir abuddhinā / abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ // 6.093.010 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ / na pramatto na niḥsneho vismṛtā na ca satkriyā // 6.093.011 mayā tu hitakāmena yaśaś ca parirakṣatā / snehapraskannamanasā priyam ity apriyaṃ kṛtam // 6.093.012 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam / kaś cil laghur ivānāryo doṣato gantum arhasi // 6.093.013 śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ / nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ // 6.093.014 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā / na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye // 6.093.015 rathodvahanakhinnāś ca ta ime rathavājinaḥ / dīnā gharmapariśrāntā gāvo varṣahatā iva // 6.093.016 nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ / teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam // 6.093.017 deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca / dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam // 6.093.018 sthalanimnāni bhūmeś ca samāni viṣamāṇi ca / yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam // 6.093.019 upayānāpayāne ca sthānaṃ pratyapasarpaṇam / sarvam etad rathasthena jñeyaṃ rathakuṭumbinā // 6.093.020 tava viśrāmahetos tu tathaiṣāṃ rathavājinām / raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā // 6.093.021 na mayā svecchayā vīra ratho 'yam apavāhitaḥ / bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho // 6.093.022 ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana / tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā // 6.093.023 saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ / praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam // 6.093.024 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru / nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ // 6.093.025 evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ / dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam // 6.093.026 tato drutaṃ rāvaṇavākyacoditaḥ ; pracodayām āsa hayān sa sārathiḥ / sa rākṣasendrasya tato mahārathaḥ ; kṣaṇena rāmasya raṇāgrato 'bhavat // 6.093.027 tam āpatantaṃ sahasā svanavantaṃ mahādhvajam / rathaṃ rākṣasarājasya nararājo dadarśa ha // 6.094.001 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā / taḍitpatākāgahanaṃ darśitendrāyudhāyudham // 6.094.002.1 śaradhārā vimuñcantaṃ dhārāsāram ivānbudam // 6.094.002.2 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ / girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam // 6.094.003.1 uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim // 6.094.003.2 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ / yathāpasavyaṃ patatā vegena mahatā punaḥ // 6.094.004.1 samare hantum ātmānaṃ tathānena kṛtā matiḥ // 6.094.004.2 tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ / vidhvaṃsayitum icchāmi vāyur megham ivotthitam // 6.094.005 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam / raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam // 6.094.006 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ / yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye // 6.094.007 parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ / pracodayām āsa rathaṃ surasārathisattamaḥ // 6.094.008 apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham / cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat // 6.094.009 tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ / rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat // 6.094.010 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan / jagrāha sumahāvegam aindraṃ yudhi śarāsanam // 6.094.011.1 śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān // 6.094.011.2 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ / parasparābhimukhayor dṛptayor iva siṃhayoḥ // 6.094.012 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ // 6.094.013 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ / rāvaṇasya vināśāya rāghavasya jayāya ca // 6.094.014 vavarṣa rudhiraṃ devo rāvaṇasya rathopari / vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ // 6.094.015 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale / yena yena ratho yāti tena tena pradhāvati // 6.094.016 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā / dṛśyate saṃpradīteva divase 'pi vasuṃdharā // 6.094.017 sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ / viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ // 6.094.018 rāvaṇaś ca yatas tatra pracacāla vasuṃdharā / rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ // 6.094.019 tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ / dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ // 6.094.020 gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ / praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ // 6.094.021 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran / tasya rākṣasarājasya kurvan dṛṣṭivilopanam // 6.094.022 nipetur indrāśanayaḥ sainye cāsya samantataḥ / durviṣahya svanā ghorā vinā jaladharasvanam // 6.094.023 diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ / pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat // 6.094.024 kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati / nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ // 6.094.025 jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam / mumucus tasya turagās tulyam agniṃ ca vāri ca // 6.094.026 evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ / rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire // 6.094.027 rāmasyāpi nimittāni saumyāni ca śivāni ca / babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ // 6.094.028 tato nirīkṣyātmagatāni rāghavo ; raṇe nimittāni nimittakovidaḥ / jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ ; cakāra yuddhe 'bhyadhikaṃ ca vikramam // 6.094.029 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā / sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham // 6.095.001 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam / pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata // 6.095.002 saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau / vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ // 6.095.003 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ / tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam // 6.095.004 rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam / paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau // 6.095.005 tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau / kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat // 6.095.006 jetavyam iti kākutstho martavyam iti rāvaṇaḥ / dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā // 6.095.007 tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān / mumoca dhvajam uddiśya rāghavasya rathe sthitam // 6.095.008 te śarās tam anāsādya puraṃdararathadhvajam / raktaśaktiṃ parāmṛśya nipetur dharaṇītale // 6.095.009 tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān / kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame // 6.095.010 rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram / mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā // 6.095.011 jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ / sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ // 6.095.012 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ / krodhajenāgninā saṃkhye pradīpta iva cābhavat // 6.095.013 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman / rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ // 6.095.014 te viddhā harayas tasya nāskhalan nāpi babhramuḥ / babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ // 6.095.015 teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā / bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha // 6.095.016 gadāś ca parighāṃś caiva cakrāṇi musalāni ca / giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān // 6.095.017 māyā vihitam etat tu śastravarṣam apātayat / sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ // 6.095.018 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam / durdharṣam abhavad yuddhe naikaśastramayaṃ mahat // 6.095.019 vimucya rāghavarathaṃ samantād vānare bale / sāyakair antarikṣaṃ ca cakārāśu nirantaram // 6.095.020.1 mumoca ca daśagrīvo niḥsaṅgenāntarātmanā // 6.095.020.2 vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe / prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān // 6.095.021 sa mumoca tato bāṇān raṇe śatasahasraśaḥ / tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram // 6.095.022 tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā / śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram // 6.095.023 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ / tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe // 6.095.024 prāyudhyetām avicchinnam asyantau savyadakṣiṇam / cakratus tau śaraughais tu nirucchvāsam ivāmbaram // 6.095.025 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ / jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau // 6.095.026 tau tathā yudhyamānau tu samare rāmarāvaṇau / dadṛśuḥ sarvabhūtāni vismitenāntarātmanā // 6.096.001 ardayantau tu samare tayos tau syandanottamau / parasparavadhe yuktau ghorarūpau babhūvatuḥ // 6.096.002 maṇḍalāni ca vīthīś ca gatapratyāgatāni ca / darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim // 6.096.003 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ / gativegaṃ samāpannau pravartana nivartane // 6.096.004 kṣipatoḥ śarajālāni tayos tau syandanottamau / ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva // 6.096.005 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe / parasparasyābhimukhau punar eva ca tasthatuḥ // 6.096.006 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām / patākāś ca patākābhiḥ sameyuḥ sthitayos tadā // 6.096.007 rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ / caturbhiś caturo dīptān hayān pratyapasarpayat // 6.096.008 sa krodhavaśam āpanno hayānām apasarpaṇe / mumoca niśitān bāṇān rāghavāya niśācaraḥ // 6.096.009 so 'tividdho balavatā daśagrīveṇa rāghavaḥ / jagāma na vikāraṃ ca na cāpi vyathito 'bhavat // 6.096.010 cikṣepa ca punar bāṇān vajrapātasamasvanān / sārathiṃ vajrahastasya samuddiśya niśācaraḥ // 6.096.011 mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ / na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi // 6.096.012 tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ / cakāra śarajālena rāghavo vimukhaṃ ripum // 6.096.013 viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ / mumoca rāghavo vīraḥ sāyakān syandane ripoḥ // 6.096.014 gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ / śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ // 6.096.015 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ / vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ // 6.096.016 cakampe medinī kṛtsnā saśailavanakānanā / bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ // 6.096.017 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / cintām āpedire sarve sakiṃnaramahoragāḥ // 6.096.018 svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ / jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram // 6.096.019 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ / saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam // 6.096.020.1 rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam // 6.096.020.2 tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā / tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ // 6.096.021 tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā / dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ // 6.096.022 chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate / tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ // 6.096.023 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām / na caiva rāvaṇasyānto dṛśyate jīvitakṣaye // 6.096.024 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ / mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ // 6.096.025 mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ / krañcāraṇye virādhas tu kabandho daṇḍakā vane // 6.096.026 ta ime sāyakāḥ sarve yuddhe pratyayikā mama / kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ // 6.096.027 iti cintāparaś cāsīd apramattaś ca saṃyuge / vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi // 6.096.028 rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ / gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe // 6.096.029 devadānavayakṣāṇāṃ piśācoragarakṣasām / paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata // 6.096.030 naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam / rāmarāvaṇayor yuddhaṃ virāmam upagacchati // 6.096.031 atha saṃsmārayām āsa rāghavaṃ mātalis tadā / ajānann iva kiṃ vīra tvam enam anuvartase // 6.097.001 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho / vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate // 6.097.002 tataḥ saṃsmārito rāmas tena vākyena mātaleḥ / jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam // 6.097.003 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ / brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān // 6.097.004 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā / dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ // 6.097.005 yasya vājeṣu pavanaḥ phale pāvakabhāskarau / śarīram ākāśamayaṃ gaurave merumandarau // 6.097.006 jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam / tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ // 6.097.007 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā / rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam // 6.097.008 dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam / nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam // 6.097.009 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam / sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam // 6.097.010 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām / nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham // 6.097.011 nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam / vājitaṃ vividhair vājaiś cārucitrair garutmataḥ // 6.097.012 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam / dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ // 6.097.013 abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ / vedaproktena vidhinā saṃdadhe kārmuke balī // 6.097.014 sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam / cikṣepa param āyattas taṃ śaraṃ marmaghātinam // 6.097.015 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ / kṛtānta iva cāvāryo nyapatad rāvaṇorasi // 6.097.016 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ / bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ // 6.097.017 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ / rāvaṇasya haran prāṇān viveśa dharaṇītalam // 6.097.018 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ / kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat // 6.097.019 tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam / nipapāta saha prāṇair bhraśyamānasya jīvitāt // 6.097.020 gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ / papāta syandanād bhūmau vṛtro vajrahato yathā // 6.097.021 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ / hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ // 6.097.022 nardantaś cābhipetus tān vānarā drumayodhinaḥ / daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca // 6.097.023 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt / hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ // 6.097.024 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ / vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham // 6.097.025 athāntarikṣe vyanadat saumyas tridaśadundubhiḥ / divyagandhavahas tatra mārutaḥ susukho vavau // 6.097.026 nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi / kirantī rāghavarathaṃ duravāpā manoharāḥ // 6.097.027 rāghavas tava saṃyuktā gagane ca viśuśruve / sādhu sādhv iti vāg agryā devatānāṃ mahātmanām // 6.097.028 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha / rāvaṇe nihate raudre sarvalokabhayaṃkare // 6.097.029 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam / cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam // 6.097.030 tataḥ prajagmuḥ praśamaṃ marudgaṇā ; diśaḥ prasedur vimalaṃ nabho 'bhavat / mahī cakampe na ca mārutā vavuḥ ; sthiraprabhaś cāpy abhavad divākaraḥ // 6.097.031 tatas tu sugrīvavibhīṣaṇādayaḥ ; suhṛdviśeṣāḥ sahalakṣmaṇās tadā / sametya hṛṣṭā vijayena rāghavaṃ ; raṇe 'bhirāmaṃ vidhinābhyapūjayan // 6.097.032 sa tu nihataripuḥ sthirapratijñaḥ ; svajanabalābhivṛto raṇe rarāja / raghukulanṛpanandano mahaujās ; tridaśagaṇair abhisaṃvṛto yathendraḥ // 6.097.033 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā / antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ // 6.098.001 vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu / vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā // 6.098.002 uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ / praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim // 6.098.003 āryaputreti vādinyo hā nātheti ca sarvaśaḥ / paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām // 6.098.004 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ / kareṇva iva nardantyo vinedur hatayūthapāḥ // 6.098.005 dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim / rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam // 6.098.006 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu / nipetus tasya gātreṣu chinnā vanalatā iva // 6.098.007 bahumānāt pariṣvajya kā cid enaṃ ruroda ha / caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca // 6.098.008 uddhṛtya ca bhujau kā cid bhūmau sma parivartate / hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat // 6.098.009 kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī / snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam // 6.098.010 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi / cukruśur bahudhā śokād bhūyas tāḥ paryadevayan // 6.098.011 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ / yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ // 6.098.012 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām / bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ // 6.098.013 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā / na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam // 6.098.014 avadhyo devatānāṃ yas tathā dānavarakṣasām / hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā // 6.098.015 yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā / so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ // 6.098.016 evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ / bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ // 6.098.017 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām / etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ // 6.098.018 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ / dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā // 6.098.019 yadi niryātitā te syāt sītā rāmāya maithilī / na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat // 6.098.020 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet / vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ // 6.098.021 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt / rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam // 6.098.022 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava / daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate // 6.098.023 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe / tava caiva mahābāho daivayogād upāgataḥ // 6.098.024 naivārthena na kāmena vikrameṇa na cājñayā / śakyā daivagatir loke nivartayitum udyatā // 6.098.025 vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ / kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ // 6.098.026 tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām / jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata // 6.099.001 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā / patiṃ mandodarī tatra kṛpaṇā paryadevayat // 6.099.002 nanu nāma mahābāho tava vaiśravaṇānuja / kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ // 6.099.003 ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ / nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ // 6.099.004 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ / na vyapatrapase rājan kim idaṃ rākṣasarṣabha // 6.099.005 kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam / aviṣahyaṃ jaghāna tvaṃ mānuṣo vanagocaraḥ // 6.099.006 mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ / vināśas tava rāmeṇa saṃyuge nopapadyate // 6.099.007 na caitat karma rāmasya śraddadhāmi camūmukhe / sarvataḥ samupetasya tava tenābhimarśanam // 6.099.008 indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā / smaradbhir iva tad vairam indriyair eva nirjitaḥ // 6.099.009 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ / māyāṃ tava vināśāya vidhāyāpratitarkitām // 6.099.010 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ / kharas tava hato bhrātā tadaivāsau na mānuṣaḥ // 6.099.011 yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api / praviṣṭo hanumān vīryāt tadaiva vyathitā vayam // 6.099.012 kriyatām avirodhaś ca rāghaveṇeti yan mayā / ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā // 6.099.013 akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava / aiśvaryasya vināśāya dehasya svajanasya ca // 6.099.014 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate / sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam // 6.099.015 na kulena na rūpeṇa na dākṣiṇyena maithilī / mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase // 6.099.016 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ / tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ // 6.099.017 maithilī saha rāmeṇa viśokā vihariṣyati / alpapuṇyā tv ahaṃ ghore patitā śokasāgare // 6.099.018 kailāse mandare merau tathā caitrarathe vane / devodyāneṣu sarveṣu vihṛtya sahitā tvayā // 6.099.019 vimānenānurūpeṇa yā yāmy atulayā śriyā / paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā // 6.099.020.1 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava // 6.099.020.2 satyavāk sa mahābhāgo devaro me yad abravīt / ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ // 6.099.021 kāmakrodhasamutthena vyasanena prasaṅginā / tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam // 6.099.022 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ / strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate // 6.099.023 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ / ātmānam anuśocāmi tvadviyogena duḥkhitām // 6.099.024 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ / sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ // 6.099.025.1 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase // 6.099.025.2 mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ / yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase // 6.099.026 yena sūdayase śatrūn samare sūryavarcasā / vajro vajradharasyeva so 'yaṃ te satatārcitaḥ // 6.099.027 raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ / parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā // 6.099.028 dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā / tvayi pañcatvam āpanne phalate śokapīḍitam // 6.099.029 etasminn antare rāmo vibhīṣaṇam uvāca ha / saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya // 6.099.030 taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ / vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ // 6.099.031.1 rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata // 6.099.031.2 tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā / nāham arho 'smi saṃskartuṃ paradārābhimarśakam // 6.099.032 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ / rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt // 6.099.033 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi / śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ // 6.099.034 tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ / vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam // 6.099.035 tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam / avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara // 6.099.036 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ / tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ // 6.099.037 śatakratumukhair devaiḥ śrūyate na parājitaḥ / mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ // 6.099.038 maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam / kriyatām asya saṃskāro mamāpy eṣa yathā tava // 6.099.039 tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam / kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi // 6.099.040 rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ / saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam // 6.099.041 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ / tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ // 6.099.042 praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ / rāmapārśvam upāgamya tadātiṣṭhad vinītavat // 6.099.043 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ / harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ // 6.099.044 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ / jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ // 6.100.001 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam / suyuddhaṃ vānarāṇāṃ ca sugrīvasay ca mantritam // 6.100.002 anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca / kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam // 6.100.003 rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham / anujñāya mahābhāgo mātaliṃ pratyapūjayat // 6.100.004 rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ / divyaṃ taṃ ratham āsthāya divam evāruroha saḥ // 6.100.005 tasmiṃs tu divam ārūḍhe surasārathisattame / rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje // 6.100.006 pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ / pūjyamāno hariśreṣṭhair ājagāma balālayam // 6.100.007 abravīc ca tadā rāmaḥ samīpaparivartinam / saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ // 6.100.008 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya / anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam // 6.100.009 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam / laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam // 6.100.010 evam uktas tu saumitrī rāghaveṇa mahātmanā / tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade // 6.100.011 ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam / laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt // 6.100.012 abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam / tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ // 6.100.013 dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam / rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ // 6.100.014 sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ / prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat // 6.100.015 akṣatān modakāṃl lājān divyāḥ sumanasas tathā / ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ // 6.100.016 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat / maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān // 6.100.017 kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam / pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā // 6.100.018 tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam / abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam // 6.100.019 anumānya mahārājam imaṃ saumya vibhīṣaṇam / praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca // 6.100.020 vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam / ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam // 6.100.021 priyam etad udāhṛtya maithilyās tvaṃ harīśvara / pratigṛhya ca saṃdeśam upāvartitum arhasi // 6.100.022 iti pratisamādiṣṭo hanūmān mārutātmajaḥ / praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ // 6.101.001 praviśya tu mahātejā rāvaṇasya niveśanam / dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm // 6.101.002 nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca / rāmasya vacanaṃ sarvam ākhyātum upacakrame // 6.101.003 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ / kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ // 6.101.004 vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha / nihato rāvaṇo devi lakṣmaṇasya nayena ca // 6.101.005 pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ / abravīt paramaprītaḥ kṛtārthenāntarātmanā // 6.101.006 priyam ākhyāmi te devi tvāṃ tu bhayaḥ sabhājaye / diṣṭyā jīvasi dharmajñe jayena mama saṃyuge // 6.101.007 labdho no vijayaḥ sīte svasthā bhava gatavyathā / rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā // 6.101.008 mayā hy alabdhanidreṇa dhṛtena tava nirjaye / pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau // 6.101.009 saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye / vibhīṣaṇa vidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam // 6.101.010 tad āśvasihi viśvastā svagṛhe parivartase / ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ // 6.101.011 evam uktā samutpatya sītā śaśinibhānanā / praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana // 6.101.012 abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm / kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase // 6.101.013 evam uktā hanumatā sītā dharme vyavasthitā / abravīt paramapritā harṣagadgadayā girā // 6.101.014 priyam etad upaśrutya bhartur vijayasaṃśritam / praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram // 6.101.015 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama / matpriyākhyānakasyeha tava pratyabhinandanam // 6.101.016 na ca paśyāmi tat saumya pṛthivyām api vānara / sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam // 6.101.017 hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca / rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum // 6.101.018 evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ / pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ // 6.101.019 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi / snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum // 6.101.020 tavaitad vacanaṃ saumye sāravat snigdham eva ca / ratnaughād vividhāc cāpi devarājyād viśiṣyate // 6.101.021 arthataś ca mayā prāptā devarājyādayo guṇāḥ / hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam // 6.101.022 imās tu khalu rākṣasyo yadi tvam anumanyase / hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā // 6.101.023 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām / ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ // 6.101.024 rākṣasyo dāruṇakathā varam etaṃ prayaccha me / icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ // 6.101.025 muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane / ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ // 6.101.026 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā / bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ // 6.101.027 evaṃprakārair bahubhir viprakārair yaśasvini / hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ // 6.101.028 evam uktā mahumatā vaidehī janakātmajā / uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī // 6.101.029 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā / vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama // 6.101.030 bhāgyavaiṣamya yogena purā duścaritena ca / mayaitet prāpyate sarvaṃ svakṛtaṃ hy upabhujyate // 6.101.031 prāptavyaṃ tu daśā yogān mayaitad iti niścitam / dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā // 6.101.032 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan / hate tasmin na kuryur hi tarjanaṃ vānarottama // 6.101.033 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ / ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama // 6.101.034 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām / samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ // 6.101.035 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama / kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati // 6.101.036 lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam / kurvatām api pāpāni naiva kāryam aśobhanam // 6.101.037 evam uktas tu hanumān sītayā vākyakovidaḥ / pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm // 6.101.038 yuktā rāmasya bhavatī dharmapatnī yaśasvinī / pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ // 6.101.039 evam uktā hanumatā vaidehī janakātmajā / abravīd draṣṭum icchāmi bhartāraṃ vānarottama // 6.101.040 tasyās tadvacanaṃ śrutvā hanumān pavanātmajaḥ / harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ // 6.101.041 pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam / sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram // 6.101.042 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam / ājagāma mahāvego hanūmān yatra rāghavaḥ // 6.101.043 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ / rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām // 6.102.001 yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ / tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi // 6.102.002 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā / maithilī vijayaṃ śrutvā tava harṣam upāgamat // 6.102.003 pūrvakāt pratyayāc cāham ukto viśvastayā tayā / bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam // 6.102.004 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ / agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ // 6.102.005 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan / uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam // 6.102.006 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām / iha sītāṃ śiraḥsnātām upasthāpaya māciram // 6.102.007 evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ / praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat // 6.102.008 divyāṅgarāgā vaidehī divyābharaṇabhūṣitā / yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati // 6.102.009 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam / asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa // 6.102.010 tasyās tadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ / yathāhaṃ rāmo bhartā te tat tathā kartum arhasi // 6.102.011 tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā / bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata // 6.102.012 tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām / mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm // 6.102.013 āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām / rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ // 6.102.014 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam / praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat // 6.102.015 tām āgatām upaśrutya rakṣogṛhaciroṣitām / harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat // 6.102.016 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan / vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt // 6.102.017 rākṣasādhipate saumya nityaṃ madvijaye rata / vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu // 6.102.018 sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ / tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ // 6.102.019 kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ / utsārayantaḥ puruṣāḥ samantāt paricakramuḥ // 6.102.020 ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ / vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ // 6.102.021 teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ / vāyunodvartamānasya sāgarasyeva nisvanaḥ // 6.102.022 utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān / dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ // 6.102.023 saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva / vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ // 6.102.024 kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ / nivartayainam udyogaṃ jano 'yaṃ svajano mama // 6.102.025 na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ / nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ // 6.102.026 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃ vare / na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ // 6.102.027 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā / darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ // 6.102.028 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa / sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam // 6.102.029 evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ / rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat // 6.102.030 tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ / niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam // 6.102.031 kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ / aprītam iva sītāyāṃ tarkayanti sma rāghavam // 6.102.032 lajjayā tv avalīyantī sveṣu gātreṣu maithilī / vibhīṣaṇenānugatā bhartāraṃ sābhyavartata // 6.102.033 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi / rurodāsādya bhartāram āryaputreti bhāṣiṇī // 6.102.034 vismayāc ca praharṣāc ca snehāc ca paridevatā / udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā // 6.102.035 atha samapanudan manaḥklamaṃ sā ; suciram adṛṣṭam udīkṣya vai priyasya / vadanam uditapūrṇacandrakāntaṃ ; vimalaśaśāṅkanibhānanā tadāsīt // 6.102.036 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm / hṛdayāntargatakrodho vyāhartum upacakrame // 6.103.001 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe / pauruṣād yad anuṣṭheyaṃ tad etad upapāditam // 6.103.002 gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā / avamānaś ca śatruś ca mayā yugapad uddhṛtau // 6.103.003 adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ / adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ // 6.103.004 yā tvaṃ virahitā nītā calacittena rakṣasā / daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ // 6.103.005 saṃprāptam avamānaṃ yas tejasā na pramārjati / kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ // 6.103.006 laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam / saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ // 6.103.007 yuddhe vikramataś caiva hitaṃ mantrayataś ca me / sugrīvasya sasainyasya saphalo 'dya pariśramaḥ // 6.103.008 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ / vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ // 6.103.009 ity evaṃ bruvatas tasya sītā rāmasya tadvacaḥ / mṛgīvotphullanayanā babhūvāśrupariplutā // 6.103.010 paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata / prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ // 6.103.011 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ / abravīt paruṣaṃ sītāṃ madhye vānararakṣasām // 6.103.012 yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā / tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt // 6.103.013 nirjitā jīvalokasya tapasā bhāvitātmanā / agastyena durādharṣā muninā dakṣiṇeva dik // 6.103.014 viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ / sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ // 6.103.015 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ / prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā // 6.103.016 prāptacāritrasaṃdehā mama pratimukhe sthitā / dīpo netrāturasyeva pratikūlāsi me dṛḍham // 6.103.017 tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje / etā daśa diśo bhadre kāryam asti na me tvayā // 6.103.018 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām / tejasvi punar ādadyāt suhṛllekhena cetasā // 6.103.019 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā / kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat // 6.103.020 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā / nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ // 6.103.021 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā / lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham // 6.103.022 sugrīve vānarendre vā rākṣasendre vibhīṣaṇe / niveśaya manaḥ śīte yathā vā sukham ātmanaḥ // 6.103.023 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām / marṣayate ciraṃ sīte svagṛhe parivartinīm // 6.103.024 tataḥ priyārhaśvaraṇā tad apriyaṃ ; priyād upaśrutya cirasya maithilī / mumoca bāṣpaṃ subhṛśaṃ pravepitā ; gajendrahastābhihateva vallarī // 6.103.025 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam / rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat // 6.104.001 sā tad aśrutapūrvaṃ hi jane mahati maithilī / śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat // 6.104.002 praviśantīva gātrāṇi svāny eva janakātmajā / vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat // 6.104.003 tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam / śanair gadgadayā vācā bhartāram idam abravīt // 6.104.004 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam / rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva // 6.104.005 na tathāsmi mahābāho yathā tvam avagacchasi / pratyayaṃ gaccha me svena cāritreṇaiva te śape // 6.104.006 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase / parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā // 6.104.007 yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho / kāmakāro na me tatra daivaṃ tatrāparādhyati // 6.104.008 madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate / parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā // 6.104.009 sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada / yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam // 6.104.010 preṣitas te yadā vīro hanūmān avalokakaḥ / laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā // 6.104.011 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram / tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā // 6.104.012 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam / suhṛjjanaparikleśo na cāyaṃ niṣphalas tava // 6.104.013 tvayā tu naraśārdūla krodham evānuvartatā / laghuneva manuṣyeṇa strītvam eva puraskṛtam // 6.104.014 apadeśena janakān notpattir vasudhātalāt / mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam // 6.104.015 na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ / mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam // 6.104.016 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī / abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam // 6.104.017 citāṃ me kuru saumitre vyasanasyāsya bheṣajam / mithyāpavādopahatā nāhaṃ jīvitum utsahe // 6.104.018 aprītasya guṇair bhartus tyaktayā janasaṃsadi / yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam // 6.104.019 evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā / amarṣavaśam āpanno rāghavānanam aikṣata // 6.104.020 sa vijñāya manaśchandaṃ rāmasyākārasūcitam / citāṃ cakāra saumitrir mate rāmasya vīryavān // 6.104.021 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam / upāsarpata vaidehī dīpyamānaṃ hutāśanam // 6.104.022 praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī / baddhāñjalipuṭā cedam uvācāgnisamīpataḥ // 6.104.023 yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt / tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ // 6.104.024 evam uktvā tu vaidehī parikramya hutāśanam / viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā // 6.104.025 janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ / dadarśa maithilīṃ tatra praviśantīṃ hutāśanam // 6.104.026 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ / rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ // 6.104.027 tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ / sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ // 6.105.001 ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ / kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ // 6.105.002 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ / āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam // 6.105.003 tataḥ sahastābharaṇān pragṛhya vipulān bhujān / abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam // 6.105.004 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ / upekṣase kathaṃ sītāṃ patantīṃ havyavāhane // 6.105.005.1 kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase // 6.105.005.2 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ / tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ // 6.105.006 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ / aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī // 6.105.007 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa / upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā // 6.105.008 ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ / abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ // 6.105.009 ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam / yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me // 6.105.010 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ / abravīc chṛṇu me rāma satyaṃ satyaparākrama // 6.105.011 bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ / ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit // 6.105.012 akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava / lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ // 6.105.013 śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ / ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ // 6.105.014 senānīr grāmaṇīś ca tvaṃ buddhiḥ sattaṃ kṣamā damaḥ / prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ // 6.105.015 indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt / śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ // 6.105.016 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ / tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa // 6.105.017 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti / dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca // 6.105.018 dikṣu sarvāsu gagane parvateṣu vaneṣu ca / sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk // 6.105.019 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām / ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ // 6.105.020 trīṃl lokān dhārayan rāma devagandharvadānavān / ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī // 6.105.021 devā gātreṣu lomāni nirmitā brahmaṇā prabho / nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā // 6.105.022 saṃskārās te 'bhavan vedā na tad asti tvayā vinā / jagat sarvaṃ śarīraṃ te sthairyamṃ te vasudhātalam // 6.105.023 agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa / tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ // 6.105.024 mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram / sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ // 6.105.025 vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum / tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara // 6.105.026 nihato rāvaṇo rāma prahṛṣṭo divam ākrama / amoghaṃ balavīryaṃ te amoghas te parākramaḥ // 6.105.027 amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ / ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam // 6.105.028 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ // 6.105.029 etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam / aṅkenādāya vaidehīm utpapāta vibhāvasuḥ // 6.106.001 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām / raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām // 6.106.002 akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm / dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ // 6.106.003 abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ / eṣā te rāma vaidehī pāpam asyā na vidyate // 6.106.004 naiva vācā na manasā nānudhyānān na cakṣuṣā / suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha // 6.106.005 rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā / tvayā virahitā dīnā vivaśā nirjanād vanāt // 6.106.006 ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā / rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ // 6.106.007 pralobhyamānā vividhaṃ bhartsyamānā ca maithilī / nācintayata tad rakṣas tvadgatenāntarātmanā // 6.106.008 viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava / na kiṃ cid abhidhātavyam aham ājñāpayāmi te // 6.106.009 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ / abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ // 6.106.010 avaśyaṃ triṣu lokeṣu sītā pāvanam arhati / dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā // 6.106.011 bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ / iti vakṣyanti māṃ santo jānakīm aviśodhya hi // 6.106.012 ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm / aham apy avagacchāmi maithilīṃ janakātmajām // 6.106.013 pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ / upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam // 6.106.014 imām api viśālākṣīṃ rakṣitāṃ svena tejasā / rāvaṇo nātivarteta velām iva mahodadhiḥ // 6.106.015 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm / pradharṣayitum aprāptāṃ dīptām agniśikhām iva // 6.106.016 neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā / ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā // 6.106.017 viśuddhā triṣu lokeṣu maithilī janakātmajā / na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā // 6.106.018 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam / snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam // 6.106.019 itīdam uktvā vacanaṃ mahābalaiḥ ; praśasyamānaḥ svakṛtena karmaṇā / sametya rāmaḥ priyayā mahābalaḥ ; sukhaṃ sukhārho 'nubabhūva rāghavaḥ // 6.106.020 etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam / idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ // 6.107.001 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa / diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara // 6.107.002 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ / apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam // 6.107.003 āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm / kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram // 6.107.004 prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam / ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala // 6.107.005 iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ / brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi // 6.107.006 eṣa rājā vimānasthaḥ pitā daśarathas tava / kākutstha mānuṣe loke gurus tava mahāyaśāḥ // 6.107.007 indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ / lakṣmaṇena saha bhrātrā tvam enam abhivādaya // 6.107.008 mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ / vimānaśikharasthasya praṇāmam akarot pituḥ // 6.107.009 dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam / lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ // 6.107.010 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ / prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā // 6.107.011 āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ / bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade // 6.107.012 na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ / tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te // 6.107.013 kaikeyyā yāni coktāni vākyāni vadatāṃ vara / tava pravrājanārthāni sthitāni hṛdaye mama // 6.107.014 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam / adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ // 6.107.015 tārito 'haṃ tvayā putra suputreṇa mahātmanā / aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā // 6.107.016 idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ / vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam // 6.107.017 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam / vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana // 6.107.018 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam / jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam // 6.107.019 anuraktena balinā śucinā dharmacāriṇā / iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam // 6.107.020 caturdaśasamāḥ saumya vane niryāpitās tvayā / vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā // 6.107.021 nivṛttavanavāso 'si pratijñā saphalā kṛtā / rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ // 6.107.022 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana / bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi // 6.107.023 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt / kuru prasādaṃ dharmajña kaikeyyā bharatasya ca // 6.107.024 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā / sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho // 6.107.025 sa tatheti mahārājo rāmam uktvā kṛtāñjalim / lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha // 6.107.026 rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā / kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te // 6.107.027 dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi / rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca // 6.107.028 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana / rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā // 6.107.029 ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ / abhigamya mahātmānam arcanti puruṣottamam // 6.107.030 etat tad uktam avyaktam akṣaraṃ brahmanirmitam / devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ // 6.107.031 avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā / rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā // 6.107.032 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam / uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham // 6.107.033 kartavyo na tu vaidehi manyus tyāgam imaṃ prati / rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā // 6.107.034 na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati / avaśyaṃ tu mayā vācyam eṣa te daivataṃ param // 6.107.035 iti pratisamādiśya putrau sītāṃ tathā snuṣām / indralokaṃ vimānena yayau daśaratho jvalan // 6.107.036 pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ / abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam // 6.108.001 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa / prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi // 6.108.002 evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ / lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā // 6.108.003 yadi prītiḥ samutpannā mayi sarvasureśvara / vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara // 6.108.004 mama hetoḥ parākrāntā ye gatā yamasādanam / te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ // 6.108.005 matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca / tvatprasādāt sameyus te varam etad ahaṃ vṛṇe // 6.108.006 nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān / golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada // 6.108.007 akāle cāpi mukhyāni mūlāni ca phalāni ca / nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ // 6.108.008 śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ / mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam // 6.108.009 mahān ayaṃ varas tāta tvayokto raghunandana / samutthāsyanti harayaḥ suptā nidrākṣaye yathā // 6.108.010 suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca / sarva eva sameṣyanti saṃyuktāḥ parayā mudā // 6.108.011 akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ / bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ // 6.108.012 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ / babhūvur vānarāḥ sarve kim etad iti vismitaḥ // 6.108.013 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ / ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam // 6.108.014 gacchāyodhyām ito vīra visarjaya ca vānarān / maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm // 6.108.015 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam / abhiṣecaya cātmānaṃ paurān gatvā praharṣaya // 6.108.016 evam uktvā tam āmantrya rāmaṃ saumitriṇā saha / vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam // 6.108.017 abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān / lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā // 6.108.018 tatas tu sā lakṣmaṇarāmapālitā ; mahācamūr hṛṣṭajanā yaśasvinī / śriyā jvalantī virarāja sarvato ; niśāpraṇīteva hi śītaraśminā // 6.108.019 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam / abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ // 6.109.001 snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca / candanāni ca divyāni mālyāni vividhāni ca // 6.109.002 alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ / upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava // 6.109.003 evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam / harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya // 6.109.004 sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ / sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ // 6.109.005 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam / na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca // 6.109.006 ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm / ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ // 6.109.007 evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ / ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja // 6.109.008 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham / mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt // 6.109.009 tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati / tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ // 6.109.010 ahaṃ te yady anugrāhyo yadi smarasi me guṇān / vasa tāvad iha prājña yady asti mayi sauhṛdam // 6.109.011 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi // 6.109.012 prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ / satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām // 6.109.013 praṇayād bahumānāc ca sauhṛdena ca rāghava / prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te // 6.109.014 evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam / rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām // 6.109.015 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa / sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca // 6.109.016 na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara / taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ // 6.109.017 māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ / śirasā yācato yasya vacanaṃ na kṛtaṃ mayā // 6.109.018 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm / gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha // 6.109.019 upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara / kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ // 6.109.020 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa / manyur na khalu kartavyas tvaritas tvānumānaye // 6.109.021 tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam / kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham // 6.109.022 pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam / śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam // 6.109.023 prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam / ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam // 6.109.024 tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā / bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau // 6.109.025 talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ / mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ // 6.109.026 upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam / nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ // 6.109.027 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam / avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ // 6.110.001 sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ / abravīt tvarayopetaḥ kiṃ karomīti rāghavam // 6.110.002 tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ / vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam // 6.110.003 kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ / ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya // 6.110.004 sahaibhir arditā laṅkā nirjitā rākṣaseśvara / hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ // 6.110.005 evaṃ saṃmānitāś ceme mānārhā mānada tvayā / bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ // 6.110.006 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam / yatas tvām avagacchanti tataḥ saṃbodhayāmi te // 6.110.007 evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ / ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat // 6.110.008 tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān / āruroha tato rāmas tad vimānam anuttamam // 6.110.009 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm / lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā // 6.110.010 abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān / sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam // 6.110.011 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ / anujñātā mayā sarve yatheṣṭaṃ pratigacchata // 6.110.012 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa / kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā // 6.110.013.1 kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ // 6.110.013.2 svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa / na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ // 6.110.014 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama / abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ // 6.110.015 evam uktās tu rāmeṇa vānarās te mahābalāḥ / ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ // 6.110.016.1 ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān // 6.110.016.2 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca / acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta // 6.110.017 evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ / abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān // 6.110.018 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ / sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ // 6.110.019 kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha / tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa // 6.110.020 tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā / adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ // 6.110.021 teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam / rāghaveṇābhyanujñātam utpapāta vihāyasaṃ // 6.110.022 yayau tena vimānena haṃsayuktena bhāsvatā / prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat // 6.110.023 anujñātaṃ tu rāmeṇa tad vimānam anuttamam / utpapāta mahāmeghaḥ śvasanenoddhato yathā // 6.111.001 pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ / abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām // 6.111.002 kailāsaśikharākāre trikūṭaśikhare sthitām / laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā // 6.111.003 etad āyodhanaṃ paśya māṃsaśoṇitakardamam / harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat // 6.111.004 tavahetor viśālākṣi rāvaṇo nihato mayā / kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ // 6.111.005 lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe / virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau // 6.111.006 akampanaś ca nihato balino 'nye ca rākṣasāḥ / triśirāś cātikāyaś ca devāntakanarāntakau // 6.111.007 atra mandodarī nāma bhāryā taṃ paryadevayat / sapatnīnāṃ sahasreṇa sāsreṇa parivāritā // 6.111.008 etat tu dṛśyate tīrthaṃ samudrasya varānane / yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam // 6.111.009 eṣa setur mayā baddhaḥ sāgare salilārṇave / tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ // 6.111.010 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam / apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam // 6.111.011 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili / viśramārthaṃ hanumato bhittvā sāgaram utthitam // 6.111.012 atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ // 6.111.013 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā / sugrīvasya purī ramyā yatra vālī mayā hataḥ // 6.111.014 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ / ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ // 6.111.015 atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ / samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā // 6.111.016 eṣā sā dṛśyate pampā nalinī citrakānanā / tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ // 6.111.017 asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī / atra yojanabāhuś ca kabandho nihato mayā // 6.111.018 dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ / yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini // 6.111.019.1 rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ // 6.111.019.2 kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ / triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ // 6.111.020 parṇaśālā tathā citrā dṛśyate śubhadarśanā / yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt // 6.111.021 eṣā godāvarī ramyā prasannasalilā śivā / agastyasyāśramo hy eṣa dṛśyate paśya maithili // 6.111.022 vaidehi dṛśyate cātra śarabhaṅgāśramo mahān / upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ // 6.111.023 ete te tāpasāvāsā dṛśyante tanumadhyame / atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ // 6.111.024.1 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī // 6.111.024.2 asmin deśe mahākāyo virādho nihato mayā // 6.111.025 asau sutanuśailendraś citrakūṭaḥ prakāśate / yatra māṃ kaikayīputraḥ prasādayitum āgataḥ // 6.111.026 eṣā sā yamunā dūrād dṛśyate citrakānanā / bharadvājāśramo yatra śrīmān eṣa prakāśate // 6.111.027 eṣā tripathagā gaṅgā dṛśyate varavarṇini / śṛṅgaverapuraṃ caitad guho yatra samāgataḥ // 6.111.028 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama / ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā // 6.111.029 tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ / utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām // 6.111.030 tatas tu tāṃ pāṇḍuraharmyamālinīṃ ; viśālakakṣyāṃ gajavājisaṃkulām / purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ ; purīṃ mahendrasya yathāmarāvatīm // 6.111.031 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ / bharadvājāśramaṃ prāpya vavande niyato munim // 6.112.001 so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam / śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure // 6.112.002.1 kaccic ca yukto bharato jīvanty api ca mātaraḥ // 6.112.002.2 evam uktas tu rāmeṇa bharadvājo mahāmuniḥ / pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat // 6.112.003 paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate / pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe // 6.112.004 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam / strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam // 6.112.005 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam / svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram // 6.112.006 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya / kaikeyīvacane yuktaṃ vanyamūlaphalāśanam // 6.112.007 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam / samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā // 6.112.008 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava / yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam // 6.112.009 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān / mārīcadarśanaṃ caiva sītonmathanam eva ca // 6.112.010 kabandhadarśanaṃ caiva pampābhigamanaṃ tathā / sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā // 6.112.011 mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca / viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ // 6.112.012.1 yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ // 6.112.012.2 saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ / yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ // 6.112.013 samāgamaś ca tridaśair yathādattaś ca te varaḥ / sarvaṃ mamaitad viditaṃ tapasā dharmavatsala // 6.112.014 aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara / arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi // 6.112.015 tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ / bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata // 6.112.016 akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ / bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ // 6.112.017 niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ / śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ // 6.112.018 ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ / cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat // 6.113.001 priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam / uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam // 6.113.002 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama / jānīhi kaccit kuśalī jano nṛpatimandire // 6.113.003 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram / niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama // 6.113.004 śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram / bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā // 6.113.005 ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca / nivedayiṣyati prīto niṣādādhipatir guhaḥ // 6.113.006 bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama / siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam // 6.113.007 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā / sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe // 6.113.008 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā / laṅghayitvā mahātoyam āpagāpatim avyayam // 6.113.009 upayānaṃ samudrasya sāgarasya ca darśanam / yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ // 6.113.010 varadānaṃ mahendreṇa brahmaṇā varuṇena ca / mahādevaprasādāc ca pitrā mama samāgamam // 6.113.011 jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ / upayāti samṛddhārthaḥ saha mitrair mahābalaḥ // 6.113.012 etac chrutvā yamākāraṃ bhajate bharatas tataḥ / sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati // 6.113.013 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca / tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca // 6.113.014 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam / pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ // 6.113.015 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet / praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ // 6.113.016 tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara / yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi // 6.113.017 iti pratisamādiṣṭo hanūmān mārutātmajaḥ / mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau // 6.113.018 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham / gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca // 6.113.019 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān / sa vācā śubhayā hṛṣṭo hanūmān idam abravīt // 6.113.020 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ / sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt // 6.113.021 pañcamīm adya rajanīm uṣitvā vacanān muneḥ / bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam // 6.113.022 evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ / utpapāta mahāvego vegavān avicārayan // 6.113.023 so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā / gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā // 6.113.024 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ / āsasāda drumān phullān nandigrāmasamīpajān // 6.113.025 krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram / dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam // 6.113.026 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam / phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam // 6.113.027 samunnatajaṭābhāraṃ valkalājinavāsasaṃ / niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ // 6.113.028 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām / caturvarṇyasya lokasya trātāraṃ sarvato bhayāt // 6.113.029 upasthitam amātyaiś ca śucibhiś ca purohitaiḥ / balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ // 6.113.030 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram / parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ // 6.113.031 taṃ dharmam iva dharmajñaṃ devavantam ivāparam / uvāca prāñjalir vākayṃ hanūmān mārutātmajaḥ // 6.113.032 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam / anuśocasi kākutsthaṃ sa tvā kuśalam abravīt // 6.113.033 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam / asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ // 6.113.034 nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm / upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ // 6.113.035 lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī / sītā samagrā rāmeṇa mahendreṇa śacī yathā // 6.113.036 evam ukto hanumatā bharataḥ kaikayīsutaḥ / papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha // 6.113.037 tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ / hanūmantam uvācedaṃ bharataḥ priyavādinam // 6.113.038 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt / siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ // 6.113.039 devo vā mānuṣo vā tvam anukrośād ihāgataḥ / priyākhyānasya te saumya dadāmi bruvataḥ priyam // 6.113.040 gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param / sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa // 6.113.041 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ / sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ // 6.113.042 niśamya rāmāgamanaṃ nṛpātmajaḥ ; kapipravīrasya tadādbhutopamam / praharṣito rāmadidṛkṣayābhavat ; punaś ca harṣād idam abravīd vacaḥ // 6.113.043 bahūni nāma varṣāṇi gatasya sumahad vanam / śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam // 6.114.001 kalyāṇī bata gātheyaṃ laukikī pratibhāti me / eti jīvantam ānando naraṃ varṣaśatād api // 6.114.002 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ / kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ // 6.114.003 sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ / ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane // 6.114.004 yathā pravrajito rāmo mātur datte vare tava / yathā ca putraśokena rājā daśaratho mṛtaḥ // 6.114.005 yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho / tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam // 6.114.006 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ / nimantritas tvayā bhrātā dharmam ācaritā satām // 6.114.007 sthitena rājño vacane yathā rājyaṃ visarjitam / āryasya pāduke gṛhya yathāsi punar āgataḥ // 6.114.008 sarvam etan mahābāho yathāvad viditaṃ tava / tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me // 6.114.009 apayāte tvayi tadā samudbhrāntamṛgadvijam / praviveśātha vijanaṃ sumahad daṇḍakāvanam // 6.114.010 teṣāṃ purastād balavān gacchatāṃ gahane vane / vinadan sumahānādaṃ virādhaḥ pratyadṛśyata // 6.114.011 tam utkṣipya mahānādam ūrdhvabāhum adhomukham / nikhāte prakṣipanti sma nadantam iva kuñjaram // 6.114.012 tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau / sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ // 6.114.013 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ / abhivādya munīn sarvāñ janasthānam upāgamat // 6.114.014 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāni vasatā tatra rāghaveṇa mahātmanā // 6.114.015 tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā / tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ // 6.114.016 pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ / tatas tenārditā bālā rāvaṇaṃ samupāgatā // 6.114.017 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ / lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ // 6.114.018 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti / aho manoharaḥ kānta āśrame no bhaviṣyati // 6.114.019 tato rāmo dhanuṣpāṇir dhāvantam anudhāvati / sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā // 6.114.020 atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave / lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā // 6.114.021.1 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva // 6.114.021.2 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam / pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ // 6.114.022 tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani / sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ // 6.114.023.1 dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam // 6.114.023.2 praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ // 6.114.024 tāṃ suvarṇaparikrānte śubhe mahati veśmani / praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ // 6.114.025 nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe // 6.114.026 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ / godāvarīm anucaran vanoddeśāṃś ca puṣpitān // 6.114.027.1 āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ // 6.114.027.2 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ / ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ // 6.114.028 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata / itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ // 6.114.029 rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat / vālinaṃ samare hatvā mahākāyaṃ mahābalam // 6.114.030 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ / rāmāya pratijānīte rājaputryās tu mārgaṇam // 6.114.031 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā / daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ // 6.114.032 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame / bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata // 6.114.033 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān / samākhyāti sma vasatiṃ sītāyā rāvaṇālaye // 6.114.034 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan / ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ // 6.114.035 tatrāham ekām adrākṣam aśokavanikāṃ gatām / kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām // 6.114.036 tayā sametya vidhivat pṛṣṭvā sarvam aninditām / abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ // 6.114.037 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ / abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ // 6.114.038 śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam / jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ // 6.114.039 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ / jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ // 6.114.040 tataḥ samudram āsādya nalaṃ setum akārayat / atarat kapivīrāṇāṃ vāhinī tena setunā // 6.114.041 prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ / lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam // 6.114.042 sa śakreṇa samāgamya yamena varuṇena ca / surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ // 6.114.043 sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ / puṣpakeṇa vimānena kiṣkindhām abhyupāgamat // 6.114.044 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau / avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi // 6.114.045 tataḥ sa satyaṃ hanumadvaco mahan ; niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ / uvāca vāṇīṃ manasaḥ praharṣiṇī ; cirasya pūrṇaḥ khalu me manorathaḥ // 6.114.046 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ / hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā // 6.115.001 daivatāni ca sarvāṇi caityāni nagarasya ca / sugandhamālyair vāditrair arcantu śucayo narāḥ // 6.115.002 rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ / abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham // 6.115.003 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā / viṣṭīr anekasāhasrīś codayām āsa vīryavān // 6.115.004 samīkuruta nimnāni viṣamāṇi samāni ca / sthānāni ca nirasyantāṃ nandigrāmād itaḥ param // 6.115.005 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā / tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ // 6.115.006 samucchritapatākās tu rathyāḥ puravarottame / śobhayantu ca veśmāni sūryasyodayanaṃ prati // 6.115.007 sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ / rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ // 6.115.008 mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ / apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ // 6.115.009.1 niryayus tvarayā yuktā rathaiś ca sumahārathāḥ // 6.115.009.2 tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ / kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ // 6.115.010 aśvānāṃ khuraśabdena rathanemisvanena ca / śaṅkhadundubhinādena saṃcacāleva medinī // 6.115.011 kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat / dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ // 6.115.012 mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ / śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ // 6.115.013 āryapādau gṛhītvā tu śirasā dharmakovidaḥ / pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam // 6.115.014 śukle ca vālavyajane rājārhe hemabhūṣite / upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ // 6.115.015 bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ / pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha // 6.115.016 samīkṣya bharato vākyam uvāca pavanātmajam / kaccin na khalu kāpeyī sevyate calacittatā // 6.115.017.1 na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam // 6.115.017.2 athaivam ukte vacane hanūmān idam abravīt / arthaṃ vijñāpayann eva bharataṃ satyavikramam // 6.115.018 sadā phalān kusumitān vṛkṣān prāpya madhusravān / bharadvājaprasādena mattabhramaranāditān // 6.115.019 tasya caiṣa varo datto vāsavena paraṃtapa / sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam // 6.115.020 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām / manye vānarasenā sā nadīṃ tarati gomatīm // 6.115.021 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati / manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ // 6.115.022 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham / vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam // 6.115.023 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā / dhanadasya prasādena divyam etan manojavam // 6.115.024 etasmin bhrātarau vīrau vaidehyā saha rāghavau / sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ // 6.115.025 tato harṣasamudbhūto nisvano divam aspṛśat / strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ // 6.115.026 rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ / dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare // 6.115.027 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ / svāgatena yathārthena tato rāmam apūjayat // 6.115.028 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ / rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ // 6.115.029 tato vimānāgragataṃ bharato bhrātaraṃ tadā / vavande praṇato rāmaṃ merustham iva bhāskaram // 6.115.030 āropito vimānaṃ tad bharataḥ satyavikramaḥ / rāmam āsādya muditaḥ punar evābhyavādayat // 6.115.031 taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam / aṅke bharatam āropya muditaḥ pariṣaṣvaje // 6.115.032 tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ / abhyavādayata prīto bharato nāma cābravīt // 6.115.033 sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam / maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje // 6.115.034 te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ / kuśalaṃ paryapṛṣhanta prahṛṣṭā bharataṃ tadā // 6.115.035 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt / diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram // 6.115.036 śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam / sītāyāś caraṇau paścād vavande vinayānvitaḥ // 6.115.037 rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām / jagrāha praṇataḥ pādau mano mātuḥ prasādayan // 6.115.038 abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm / sa mātṝś ca tadā sarvāḥ purohitam upāgamat // 6.115.039 svāgataṃ te mahābāho kausalyānandavardhana / iti prāñjalayaḥ sarve nāgarā rāmam abruvan // 6.115.040 tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ / ākośānīva padmāni dadarśa bharatāgrajaḥ // 6.115.041 pāduke te tu rāmasya gṛhītvā bharataḥ svayam / caraṇābhyāṃ narendrasya yojayām āsa dharmavit // 6.115.042 abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ / etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā // 6.115.043 adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ / yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam // 6.115.044 avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam / bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā // 6.115.045 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam / mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ // 6.115.046 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ / yayau tena vimānena sasainyo bharatāśramam // 6.115.047 bharatāśramam āsādya sasainyo rāghavas tadā / avatīrya vimānāgrād avatasthe mahītale // 6.115.048 abravīc ca tadā rāmas tadvimānam anuttamam / vaha vaiśravaṇaṃ devam anujānāmi gamyatām // 6.115.049 tato rāmābhyanujñātaṃ tadvimānam anuttamam / uttarāṃ diśam uddiśya jagāma dhanadālayam // 6.115.050 purohitasyātmasamasya rāghavo ; bṛhaspateḥ śakra ivāmarādhīaph / nipīḍya pādau pṛthag āsane śubhe ; sahaiva tenopaviveśa vīryavān // 6.115.051 śirasy añjalim ādāya kaikeyīnandivardhanaḥ / babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam // 6.116.001 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama / tad dadāmi punas tubhyaṃ yathā tvam adadā mama // 6.116.002 dhuram ekākinā nyastām ṛṣabheṇa balīyasā / kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe // 6.116.003 vārivegena mahatā bhinnaḥ setur iva kṣaran / durbandhanam idaṃ manye rājyacchidram asaṃvṛtam // 6.116.004 gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ / nānvetum utsahe deva tava mārgam ariṃdama // 6.116.005 yathā ca ropito vṛkṣo jātaś cāntarniveśane / mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān // 6.116.006 śīryeta puṣpito bhūtvā na phalāni pradarśayet / tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate // 6.116.007 eṣopamā mahābāho tvam arthaṃ vettum arhasi / yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi // 6.116.008 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ / pratapantam ivādityaṃ madhyāhne dīptatejasaṃ // 6.116.009 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ / madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca // 6.116.010 yāvad āvartate cakraṃ yāvatī ca vasuṃdharā / tāvat tvam iha sarvasya svāmitvam abhivartaya // 6.116.011 bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ / tatheti pratijagrāha niṣasādāsane śubhe // 6.116.012 tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ / sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata // 6.116.013 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale / sugrīve vānarendre ca rākṣasendre vibhīṣaṇe // 6.116.014 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ / mahārhavasanopetas tasthau tatra śriyā jvalan // 6.116.015 pratikarma ca rāmasya kārayām āsa vīryavān / lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ // 6.116.016 pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ / ātmanaiva tadā cakrur manasvinyo manoharam // 6.116.017 tato rāghavapatnīnāṃ sarvāsām eva śobhanam / cakāra yatnāt kausalyā prahṛṣṭā putravatsalā // 6.116.018 tataḥ śatrughnavacanāt sumantro nāma sārathiḥ / yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam // 6.116.019 arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam / āruroha mahābāhū rāmaḥ satyaparākramaḥ // 6.116.020 ayodhyāyāṃ tu sacivā rājño daśarathasya ye / purohitaṃ puraskṛtya mantrayām āsur arthavat // 6.116.021 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca / sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ // 6.116.022.1 kartum arhatha rāmasya yad yan maṅgalapūrvakam // 6.116.022.2 iti te mantriṇaḥ sarve saṃdiśya tu purohitam / nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ // 6.116.023 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ / prayayau ratham āsthāya rāmo nagaram uttamam // 6.116.024 jagrāha bharato raśmīñ śatrughnaś chatram ādade / lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat // 6.116.025 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ / aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ // 6.116.026 ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ / stūyamānasya rāmasya śuśruve madhuradhvaniḥ // 6.116.027 tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam / āruroha mahātejāḥ sugrīvo vānareśvaraḥ // 6.116.028 navanāgasahasrāṇi yayur āsthāya vānarāḥ / mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ // 6.116.029 śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ / prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm // 6.116.030 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram / virājamānaṃ vapuṣā rathenātirathaṃ tadā // 6.116.031 te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ / anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam // 6.116.032 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ / śriyā viruruce rāmo nakṣatrair iva candramāḥ // 6.116.033 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ / pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ // 6.116.034 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ / narā modakahastāś ca rāmasya purato yayuḥ // 6.116.035 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje / vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām // 6.116.036.1 śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ // 6.116.036.2 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ / hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha // 6.116.037 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe / aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham // 6.116.038 pitur bhavanam āsādya praviśya ca mahātmanaḥ / kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat // 6.116.039 athābravīd rājaputro bharataṃ dharmiṇāṃ varam / athopahitayā vācā madhuraṃ raghunandanaḥ // 6.116.040 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat / muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya // 6.116.041 tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ / pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam // 6.116.042 tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca / gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ // 6.116.043 uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ / abhiṣekāya rāmasya dūtān ājñāpaya prabho // 6.116.044 sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān / dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān // 6.116.045 yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām / pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ // 6.116.046 evam uktā mahātmāno vānarā vāraṇopamāḥ / utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ // 6.116.047 jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ / ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan // 6.116.048.1 nadīśatānāṃ pañcānāṃ jale kumbhair upāharan // 6.116.048.2 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat / suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam // 6.116.049 ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat // 6.116.050 raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam / gavayaḥ paścimāt toyam ājahāra mahārṇavāt // 6.116.051 ratnakumbhena mahatā śītaṃ mārutavikramaḥ / uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ // 6.116.052 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha / purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat // 6.116.053 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha / rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat // 6.116.054 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / kātyāyanaḥ suyajñaś ca gautamo vijayas tathā // 6.116.055 abhyaṣiñcan naravyāghraṃ prasannena sugandhinā / salilena sahasrākṣaṃ vasavo vāsavaṃ yathā // 6.116.056 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā / yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ // 6.116.057 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ / caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ // 6.116.058 chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham / śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ // 6.116.059.1 aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ // 6.116.059.2 mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām / rāghavāya dadau vāyur vāsavena pracoditaḥ // 6.116.060 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam / muktāhāraṃ narendrāya dadau śakrapracoditaḥ // 6.116.061 prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ / abhiṣeke tad arhasya tadā rāmasya dhīmataḥ // 6.116.062 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ / gandhavanti ca puṣpāṇi babhūvū rāghavotsave // 6.116.063 sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā / dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ // 6.116.064 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ / nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ // 6.116.065 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām / sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ // 6.116.066 vaidūryamaṇicitre ca vajraratnavibhūṣite / vāliputrāya dhṛtimān aṅgadāyāṅgade dadau // 6.116.067 maṇipravarajuṣṭaṃ ca muktāhāram anuttamam / sītāyai pradadau rāmaś candraraśmisamaprabham // 6.116.068 araje vāsasī divye śubhāny ābharaṇāni ca / avekṣamāṇā vaidehī pradadau vāyusūnave // 6.116.069 avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī / avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ // 6.116.070 tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām / pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini // 6.116.071 pauruṣaṃ vikramo buddhir yasminn etāni nityadā / dadau sā vāyuputrāya taṃ hāram asitekṣaṇā // 6.116.072 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ / candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ // 6.116.073 tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ / sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ // 6.116.074 sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ / vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ // 6.116.075 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair / prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam // 6.116.076 rāghavaḥ paramodāraḥ śaśāsa parayā mudā / uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ // 6.116.077 ātiṣṭha dharmajña mayā sahemāṃ ; gāṃ pūrvarājādhyuṣitāṃ balena / tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā ; tāṃ yauvarājye dhuram udvahasva // 6.116.078 sarvātmanā paryanunīyamāno ; yadā na saumitrir upaiti yogam / niyujyamāno bhuvi yauvarājye ; tato 'bhyaṣiñcad bharataṃ mahātmā // 6.116.079 rāghavaś cāpi dharmātmā prāpya rājyam anuttamam / īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ // 6.116.080 pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt / anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ // 6.116.081 rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ / śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān // 6.116.082 ājānulambibāhuś ca mahāskandhaḥ pratāpavān / lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat // 6.116.083 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam / na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati // 6.116.084 nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat / na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate // 6.116.085 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat / rāmam evānupaśyanto nābhyahiṃsan parasparam // 6.116.086 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ / nirāmayā viśokāś ca rāme rājyaṃ praśāsati // 6.116.087 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ / kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ // 6.116.088 svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ / āsan prajā dharmaparā rāme śāsati nānṛtāḥ // 6.116.089 sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ / daśavarṣasahasrāṇi rāmo rājyam akārayat // 6.116.090 prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte / ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum // 7.001.001 kauśiko 'tha yavakrīto raibhyaś cyavana eva ca / kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ // 7.001.002 svastyātreyaś ca bhagavān namuciḥ pramucus tathā / ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam // 7.001.003 pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ / te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam // 7.001.004 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ / jamadagnir bharadvājas te 'pi saptamaharṣayaḥ // 7.001.005 saṃprāpyaite mahātmāno rāghavasya niveśanam / viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ // 7.001.006 pratihāras tatas tūrṇam agastyavacanād atha / samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ // 7.001.007 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim / agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha // 7.001.008 śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān / tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham // 7.001.009 dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ / rāmo 'bhivādya prayata āsanāny ādideśa ha // 7.001.010 teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca / yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ // 7.001.011 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ / maharṣayo vedavido rāmaṃ vacanam abruvan // 7.001.012 kuśalaṃ no mahābāho sarvatra raghunandana / tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam // 7.001.013 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ / sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ // 7.001.014 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān / diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā // 7.001.015 diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ / akampanaś ca durdharṣo nihatās te niśācarāḥ // 7.001.016 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate / diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ // 7.001.017 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ / devatānām avadhyena vijayaṃ prāptavān asi // 7.001.018 saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ / dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ // 7.001.019 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ / muktaḥ suraripor vīra prāptaś ca vijayas tvayā // 7.001.020 vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam / avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi // 7.001.021 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām / diṣṭyā vardhasi kākutstha jayenāmitrakarśana // 7.001.022 śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām / vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt // 7.001.023 bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram / atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim // 7.001.024 mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ / atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim // 7.001.025 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ / kena vā kāraṇenaiṣa rāvaṇād atiricyate // 7.001.026 śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ / yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām // 7.001.027.1 kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ // 7.001.027.2 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / kumbhayonir mahātejā vākyam etad uvāca ha // 7.002.001 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat / jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ // 7.002.002 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava / varapradānaṃ ca tathā tasmai dattaṃ bravīmi te // 7.002.003 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ / pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ // 7.002.004 nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā / prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ // 7.002.005 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ / tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ // 7.002.006 tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ / gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ // 7.002.007 devapannagakanyāś ca rājarṣitanayāś ca yāḥ / krīḍantyo 'psarasaś caiva taṃ deśam upapedire // 7.002.008 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca / nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ // 7.002.009 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ / yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati // 7.002.010 tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ / brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ // 7.002.011 tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat / gatvāśramapadaṃ tasya vicacāra sunirbhayā // 7.002.012 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ / svādhyāyam akarot tatra tapasā dyotitaprabhaḥ // 7.002.013 sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam / abhavat pāṇḍudehā sā suvyañjitaśarīrajā // 7.002.014 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ / idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā // 7.002.015 tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt / kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ // 7.002.016 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam / na jāne kāraṇaṃ tāta yena me rūpam īdṛśam // 7.002.017 kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ / pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam // 7.002.018 na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm / rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā // 7.002.019 tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ / dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam // 7.002.020 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ / gṛhītvā tanayāṃ gatvā pulastyam idam abravīt // 7.002.021 bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām / bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām // 7.002.022 tapaścaraṇayuktasya śrāmyamāṇendriyasya te / śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ // 7.002.023 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā / jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ // 7.002.024 dattvā tu sa gato rājā svam āśramapadaṃ tadā / sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ // 7.002.025.1 prītaḥ sa tu mahātejā vākyam etad uvāca ha // 7.002.025.2 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam / tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ // 7.002.026.1 ubhayor vaṃśakartāraṃ paulastya iti viśrutam // 7.002.026.2 yasmāt tu viśruto vedas tvayehābhyasyato mama / tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ // 7.002.027 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā / acireṇaiva kālena sūtā viśravasaṃ sutam // 7.002.028 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ / piteva tapasā yukto viśravā munipuṃgavaḥ // 7.002.029 atha putraḥ pulastyasya viśravā munipuṃgavaḥ / acireṇaiva kālena piteva tapasi sthitaḥ // 7.003.001 satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ / sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ // 7.003.002 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ / dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm // 7.003.003 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā / mudā paramayā yukto viśravā munipuṃgavaḥ // 7.003.004 sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam / janayām āsa dharmātmā sarvair brahmaguṇair yutam // 7.003.005 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ / nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā // 7.003.006 yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva / tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ // 7.003.007 sa tu vaiśravaṇas tatra tapovanagatas tadā / avardhata mahātejā hutāhutir ivānalaḥ // 7.003.008 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ / cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ // 7.003.009 sa tu varṣasahasrāṇi tapas taptvā mahāvane / pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata // 7.003.010 jalāśī mārutāhāro nirāhāras tathaiva ca / evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat // 7.003.011 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha / gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt // 7.003.012 parituṣṭo 'smi te vatsa karmaṇānena suvrata / varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ // 7.003.013 athābravīd vaiśravaṇaḥ pitāmaham upasthitam / bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam // 7.003.014 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā / brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat // 7.003.015 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ / yamendravaruṇānāṃ hi padaṃ yat tava cepsitam // 7.003.016 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi / yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi // 7.003.017 etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham / pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja // 7.003.018 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam / kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram // 7.003.019 gateṣu brahmapūrveṣu deveṣv atha nabhastalam / dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ // 7.003.020 bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ / nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ // 7.003.021 tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho / na ca pīḍā bhaved yatra prāṇino yasya kasya cit // 7.003.022 evam uktas tu putreṇa viśravā munipuṃgavaḥ / vacanaṃ prāha dharmajña śrūyatām iti dharmavit // 7.003.023 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā / rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī // 7.003.024 ramaṇīyā purī sā hi rukmavaidūryatoraṇā / rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ // 7.003.025.1 śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ // 7.003.025.2 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām / nirdoṣas tatra te vāso na ca bādhāsti kasya cit // 7.003.026 etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ / niveśayām āsa tadā laṅkāṃ parvatamūrdhani // 7.003.027 nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā / acireṇaikakālena saṃpūrṇā tasya śāsanāt // 7.003.028 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ / samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ // 7.003.029 kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ / abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ // 7.003.030 sa devagandharvagaṇair abhiṣṭutas ; tathaiva siddhaiḥ saha cāraṇair api / gabhastibhiḥ sūrya ivaujasā vṛtaḥ ; pituḥ samīpaṃ prayayau śriyā vṛtaḥ // 7.003.031 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ / pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ // 7.004.001 tataḥ śiraḥ kampayitvā tretāgnisamavigraham / agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata // 7.004.002 bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām / itīdaṃ bhavataḥ śrutvā vismayo janito mama // 7.004.003 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam / idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā // 7.004.004 rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api / rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ // 7.004.005 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ / aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā // 7.004.006 etad vistarataḥ sarvaṃ kathayasva mamānagha / kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ // 7.004.007 rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ / īṣadvismayamānas tam agastyaḥ prāha rāghavam // 7.004.008 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ / tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ // 7.004.009 te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ / kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ // 7.004.010 prajāpatis tu tāny āha sattvāni prahasann iva / ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ // 7.004.011 rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ / bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt // 7.004.012 rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ / yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ // 7.004.013 tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau / madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau // 7.004.014 prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati / hetir dārakriyārthaṃ tu yatnaṃ param athākarot // 7.004.015 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām / udāvahad ameyātmā svayam eva mahāmatiḥ // 7.004.016 sa tasyāṃ janayām āasa hetī rākṣasapuṃgavaḥ / putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam // 7.004.017 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ / vyavardhata mahātejās toyamadhya ivāmbujam // 7.004.018 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ / tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā // 7.004.019 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ / varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ // 7.004.020 avaśyam eva dātavyā parasmai seti saṃdhyayā / cintayitvā sutā dattā vidyutkeśāya rāghava // 7.004.021 saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ / ramate sa tayā sārdhaṃ paulomyā maghavān iva // 7.004.022 kena cit tv atha kālena rāma sālakaṭaṃkaṭā / vidyutkeśād garbham āpa ghanarājir ivārṇavāt // 7.004.023 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham / prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam // 7.004.024 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī / reme sā patinā sārdhaṃ vismṛtya sutam ātmajam // 7.004.025 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ / pāṇim āsye samādhāya ruroda ghanarāḍ iva // 7.004.026 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ / apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam // 7.004.027 kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ / taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam // 7.004.028 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ / puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā // 7.004.029 umayāpi varo datto rākṣasīnāṃ nṛpātmaja / sadyopalabdhir garbhasya prasūtiḥ sadya eva ca // 7.004.030.1 sadya eva vayaḥprāptir mātur eva vayaḥ samam // 7.004.030.2 tataḥ sukeśo varadānagarvitaḥ ; śriyaṃ prabhoḥ prāpya harasya pārśvataḥ / cacāra sarvatra mahāmatiḥ khagaḥ ; khagaṃ puraṃ prāpya puraṃdaro yathā // 7.004.031 sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ / grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ // 7.005.001 tasya devavatī nāma dvitīyā śrīr ivātmajā / tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā // 7.005.002 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam / āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ // 7.005.003 sa tayā saha saṃyukto rarāja rajanīcaraḥ / añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ // 7.005.004 devavatyāṃ sukeśas tu janayām āsa rāghava / trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ // 7.005.005.1 mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam // 7.005.005.2 trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ / trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ // 7.005.006 trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ / vivṛddhim agamaṃs tatra vyādhayopekṣitā iva // 7.005.007 varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat / tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ // 7.005.008 pragṛhya niyamān ghorān rākṣasā nṛpasattama / vicerus te tapo ghoraṃ sarvabhūtabhayāvaham // 7.005.009 satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ / saṃtāpayantas trīṃl lokān sadevāsuramānuṣān // 7.005.010 tato vibhuś caturvaktro vimānavaram āsthitaḥ / sukeśaputrān āmantrya varado 'smīty abhāṣata // 7.005.011 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam / ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ // 7.005.012 tapasārādhito deva yadi no diśase varam / ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ // 7.005.013.1 prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ // 7.005.013.2 evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ / prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ // 7.005.014 varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā / surāsurān prabādhante varadānāt sunirbhayāḥ // 7.005.015 tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ / trātāraṃ nādhigacchanti nirayasthā yathā narāḥ // 7.005.016 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam / ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama // 7.005.017 gṛhakartā bhavān eva devānāṃ hṛdayepsitam / asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate // 7.005.018 himavantaṃ samāśritya meruṃ mandaram eva vā / maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat // 7.005.019 viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ / nivāsaṃ kathayām āsa śakrasyevāmarāvatīm // 7.005.020 dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ / śikhare tasya śailasya madhyame 'mbudasaṃnibhe // 7.005.021.1 śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi // 7.005.021.2 triṃśadyojanavistīrṇā svarṇaprākāratoraṇā / mayā laṅketi nagarī śakrājñaptena nirmitā // 7.005.022 tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ / amarāvatīṃ samāsādya sendrā iva divaukasaḥ // 7.005.023 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ / bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ // 7.005.024 viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ / sahasrānucarā gatvā laṅkāṃ tām avasan purīm // 7.005.025 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām / laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ // 7.005.026 narmadā nāma gandharvī nānādharmasamedhitā / tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti // 7.005.027 jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī / kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ // 7.005.028 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ / mātrā dattā mahābhāgā nakṣatre bhagadaivate // 7.005.029 kṛtadārās tu te rāma sukeśatanayāḥ prabho / bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ // 7.005.030 tatra mālyavato bhāryā sundarī nāma sundarī / sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat // 7.005.031 vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ / suptaghno yajñakopaś ca mattonmattau tathaiva ca // 7.005.032.1 analā cābhavat kanyā sundaryāṃ rāma sundarī // 7.005.032.2 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā / nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī // 7.005.033 sumālī janayām āsa yad apatyaṃ niśācaraḥ / ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ // 7.005.034 prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ / dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ // 7.005.035 saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ / rākā puṣpotkaṭā caiva kaikasī ca śucismitā // 7.005.036.1 kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ // 7.005.036.2 māles tu vasudā nāma gandharvī rūpaśālinī / bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā // 7.005.037 sumāler anujas tasyāṃ janayām āsa yat prabho / apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava // 7.005.038 analaś cānilaś caiva haraḥ saṃpātir eva ca / ete vibhīṣaṇāmātyā māleyās te niśācarāḥ // 7.005.039 tatas tu te rākṣasapuṃgavās trayo ; niśācaraiḥ putraśataiś ca saṃvṛtāḥ / surān sahendrān ṛṣināgadānavān ; babādhire te balavīryadarpitāḥ // 7.005.040 jagad bhramanto 'nilavad durāsadā ; raṇe ca mṛtyupratimāḥ samāhitāḥ / varapradānād abhigarvitā bhṛśaṃ ; kratukriyāṇāṃ praśamaṃkarāḥ sadā // 7.005.041 tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ / bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram // 7.006.001 te sametya tu kāmāriṃ tripurāriṃ trilocanam / ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ // 7.006.002 sukeśaputrair bhagavan pitāmahavaroddhataiḥ / prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana // 7.006.003 śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ / svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat // 7.006.004 ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham / ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham // 7.006.005 iti te rākṣasā deva varadānena darpitāḥ / bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ // 7.006.006 tan no devabhayārtānām abhayaṃ dātum arhasi / aśivaṃ vapur āsthāya jahi daivatakaṇṭakān // 7.006.007 ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ / sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ // 7.006.008 nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ / kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati // 7.006.009 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ / gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ // 7.006.010 tatas te jayaśabdena pratinandya maheśvaram / viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ // 7.006.011 śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca / ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ // 7.006.012 sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ / ākramya varadānena sthānāny apahṛtāni naḥ // 7.006.013 laṅkā nāma purī durgā trikūṭaśikhare sthitā / tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ // 7.006.014 sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana / cakrakṛttāsyakamalān nivedaya yamāya vai // 7.006.015 bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ / nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ // 7.006.016 ity evaṃ daivatair ukto devadevo janārdanaḥ / abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha // 7.006.017 sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam / tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān // 7.006.018 tān ahaṃ samatikrāntamaryādān rākṣasādhamān / sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ // 7.006.019 ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā / yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam // 7.006.020 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ / śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt // 7.006.021 amarā ṛṣayaś caiva saṃhatya kila śaṃkaram / asmadvadhaṃ parīpsanta idam ūcus trilocanam // 7.006.022 sukeśatanayā deva varadānabaloddhatāḥ / bādhante 'smān samudyuktā ghorarūpāḥ pade pade // 7.006.023 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate / sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām // 7.006.024 tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana / rākṣasān huṃkṛtenaiva daha pradahatāṃ vara // 7.006.025 ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ / śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt // 7.006.026 avadhyā mama te devāḥ sukeśatanayā raṇe / mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati // 7.006.027 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ / haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha // 7.006.028 harān nāvāpya te kāmaṃ kāmārim abhivādya ca / nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan // 7.006.029 tato nārāyaṇenoktā devā indrapurogamāḥ / surārīn sūdayiṣyāmi surā bhavata vijvarāḥ // 7.006.030 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau / pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam // 7.006.031 hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām / duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati // 7.006.032 tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ / ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam // 7.006.033 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam / āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ // 7.006.034 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca / jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam // 7.006.035 nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā / asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati // 7.006.036 viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara / devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ // 7.006.037 tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ / devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ // 7.006.038 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ / udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te // 7.006.039.1 yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva // 7.006.039.2 syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ / kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ // 7.006.040 makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ / siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api // 7.006.041 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ / prayātā devalokāya yoddhuṃ daivataśatravaḥ // 7.006.042 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha / bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ // 7.006.043 bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ / utpātā rākṣasendrāṇām abhāvāyotthitā drutam // 7.006.044 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca / velāṃ samudro 'py utkrāntaś calante cācalottamāḥ // 7.006.045 aṭṭahāsān vimuñcanto ghananādasamasvanān / bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ // 7.006.046 gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ / rākṣasānām upari vai bhramate kālacakravat // 7.006.047 tān acintyamahotpātān rākṣasā balagarvitāḥ / yanty eva na nivartante mṛtyupāśāvapāśitāḥ // 7.006.048 mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ / āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ // 7.006.049 mālyavantaṃ tu te sarve mālyavantam ivācalam / niśācarā āśrayante dhātāram iva dehinaḥ // 7.006.050 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam / jayepsayā devalokaṃ yayau mālī vaśe sthitam // 7.006.051 rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ / devadūtād upaśrutya dadhre yuddhe tato manaḥ // 7.006.052 sa devasiddharṣimahoragaiś ca ; gandharvamukhyāpsarasopagītaḥ / samāsasādāmaraśatrusainyaṃ ; cakrāsisīrapravarādidhārī // 7.006.053 suparṇapakṣānilanunnapakṣaṃ ; bhramatpatākaṃ pravikīrṇaśastram / cacāla tad rākṣasarājasainyaṃ ; calopalo nīla ivācalendraḥ // 7.006.054 tatha śitaiḥ śoṇitamāṃsarūṣitair ; yugāntavaiśvānaratulyavigrahaiḥ / niśācarāḥ saṃparivārya mādhavaṃ ; varāyudhair nirbibhiduḥ sahasraśaḥ // 7.006.055 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ / avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ // 7.007.001 śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ / vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ // 7.007.002 śalabhā iva kedāraṃ maśakā iva parvatam / yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam // 7.007.003 tathā rakṣodhanur muktā vajrānilamanojavāḥ / hariṃ viśanti sma śarā lokāstam iva paryaye // 7.007.004 syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ / aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ // 7.007.005 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ / nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam // 7.007.006 niśācarais tudyamāno mīnair iva mahātimiḥ / śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave // 7.007.007 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ / ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ // 7.007.008 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam / pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ // 7.007.009 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ / rarāsa bhīmanihrādo yugānte jalado yathā // 7.007.010 śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān / mṛgarāja ivāraṇye samadān iva kuñjarān // 7.007.011 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan / syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ // 7.007.012 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ / vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim // 7.007.013 bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ / nipetū rākṣasā bhīmāḥ śailā vajrahatā iva // 7.007.014 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ / asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ // 7.007.015 śaṅkharājaravaś cāpi śārṅgacāparavas tathā / rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ // 7.007.016 sūryād iva karā ghorā ūrmayaḥ sāgarād iva / parvatād iva nāgendrā vāryoghā iva cāmbudāt // 7.007.017 tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ / nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ // 7.007.018 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā / dviradena yathā vyāghrā vyāghreṇa dvīpino yathā // 7.007.019 dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā / mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ // 7.007.020 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā / dravanti drāvitāś caiva śāyitāś ca mahītale // 7.007.021 rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ / vārijaṃ nādayām āsa toyadaṃ surarāḍ iva // 7.007.022 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam / yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam // 7.007.023 prabhagne rākṣasabale nārāyaṇaśarāhate / sumālī śaravarṣeṇa āvavāra raṇe harim // 7.007.024 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ / rarāsa rākṣaso harṣāt sataḍit toyado yathā // 7.007.025 sumāler nardatas tasya śiro jvalitakuṇḍalam / ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ // 7.007.026 tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ / indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ // 7.007.027 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ / māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ // 7.007.028.1 viviśur harim āsādya krauñcaṃ patrarathā iva // 7.007.028.2 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ / cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ // 7.007.029 atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ / mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ // 7.007.030 te mālideham āsādya vajravidyutprabhāḥ śarāḥ / pibanti rudhiraṃ tasya nāgā iva purāmṛtam // 7.007.031 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt / rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat // 7.007.032 virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ / āpupluve gadāpāṇir giryagrād iva keṣarī // 7.007.033 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ / lalāṭadeśe 'bhyahanad vajreṇendro yathācalam // 7.007.034 gadayābhihatas tena mālinā garuḍo bhṛśam / raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ // 7.007.035 parāṅmukhe kṛte deve mālinā garuḍena vai / udatiṣṭhan mahānādo rakṣasām abhinardatām // 7.007.036 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ / parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā // 7.007.037 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ / kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat // 7.007.038 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam / papāta rudhirodgāri purā rāhuśiro yathā // 7.007.039 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ / siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ // 7.007.040 mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api / sabalau śokasaṃtaptau laṅkāaṃ prati vidhāvitau // 7.007.041 garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ / rākṣasān drāvayām āsa pakṣavātena kopitaḥ // 7.007.042 nārāyaṇo 'pīṣuvarāśanībhir ; vidārayām āsa dhanuḥpramuktaiḥ / naktaṃcarān muktavidhūtakeśān ; yathāśanībhiḥ sataḍinmahendraḥ // 7.007.043 bhinnātapatraṃ patamānaśastraṃ ; śarair apadhvastaviśīrṇadeham / viniḥsṛtāntraṃ bhayalolanetraṃ ; balaṃ tad unmattanibhaṃ babhūva // 7.007.044 siṃhārditānām iva kuñjarāṇāṃ ; niśācarāṇāṃ saha kuñjarāṇām / ravāś ca vegāś ca samaṃ babhūvuḥ ; purāṇasiṃhena vimarditānām // 7.007.045 saṃchādyamānā haribāṇajālaiḥ ; svabāṇajāalāni samutsṛjantaḥ / dhāvanti naktaṃcarakālameghā ; vāyupraṇunnā iva kālameghāḥ // 7.007.046 cakraprahārair vinikṛttaśīrṣāḥ ; saṃcūrṇitāṅgāś ca gadāprahāraiḥ / asiprahārair bahudhā vibhaktāḥ ; patanti śailā iva rākṣasendrāḥ // 7.007.047 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ / lāṅgalaglapitagrīvā musalair bhinnamastakāḥ // 7.007.048 ke cic caivāsinā chinnās tathānye śaratāḍitāḥ / nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi // 7.007.049 tadāmbaraṃ vigalitahārakuṇḍalair ; niśācarair nīlabalāhakopamaiḥ / nipātyamānair dadṛśe nirantaraṃ ; nipātyamānair iva nīlaparvataiḥ // 7.007.050 hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ / mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ // 7.008.001 saṃraktanayanaḥ kopāc calan maulir niśācaraḥ / padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā // 7.008.002 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam / ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ // 7.008.003 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara / sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām // 7.008.004 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara / ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava // 7.008.005 uvāca rākṣasendraṃ taṃ devarājānujo balī / yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam // 7.008.006.1 rākṣasotsādanaṃ dattaṃ tad etad anupālyate // 7.008.006.2 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā / so 'haṃ vo nihaniṣyāmi rasātalagatān api // 7.008.007 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam / śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca // 7.008.008 mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā / harer urasi babhrāja meghastheva śatahradā // 7.008.009 tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ / mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ // 7.008.010 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā / kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam // 7.008.011 sā tasyorasi vistīrṇe hārabhāsāvabhāsite / apatad rākṣasendrasya girikūṭa ivāśaniḥ // 7.008.012 tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ / mālyavān punar āśvastas tasthau girir ivācalaḥ // 7.008.013 tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam / pragṛhyābhyahanad devaṃ stanayor antare dṛḍham // 7.008.014 tathaiva raṇaraktas tu muṣṭinā vāsavānujam / tāḍayitvā dhanurmātram apakrānto niśācaraḥ // 7.008.015 tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ / āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat // 7.008.016 vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ / vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā // 7.008.017 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam / sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau // 7.008.018 pakṣavātabaloddhūto mālyavān api rākṣasaḥ / svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ // 7.008.019 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa / bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ // 7.008.020 aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ / tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ // 7.008.021 sumālinaṃ samāsādya rākṣasaṃ raghunandana / sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe // 7.008.022 ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ / sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ // 7.008.023.1 sarva ete mahābhāga rāvaṇād balavattarāḥ // 7.008.023.2 na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya / ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam // 7.008.024 bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ / rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ // 7.008.025 kasya cit tv atha kālasya sumālī nāma rākṣasaḥ / rasātalān martyalokaṃ sarvaṃ vai vicacāara ha // 7.009.001 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ / kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam // 7.009.002.1 athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram // 7.009.002.2 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam / athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ // 7.009.003 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate / tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ // 7.009.004 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike / pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase // 7.009.005 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām / na jñāyate ca kaḥ kanyāṃ varayed iti putrike // 7.009.006 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate / kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati // 7.009.007 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam / gaccha viśravasaṃ putri paulastyaṃ varaya svayam // 7.009.008 īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ / tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ // 7.009.009 etasminn antare rāma pulastyatanayo dvijaḥ / agnihotram upātiṣṭhac caturtha iva pāvakaḥ // 7.009.010 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt / upasṛtyāgratas tasya caraṇādhomukhī sthitā // 7.009.011 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām / abravīt paramodāro dīpyamāna ivaujasā // 7.009.012 bhadre kasyāsi duhitā kuto vā tvam ihāgatā / kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane // 7.009.013 evam uktā tu sā kanyā kṛtāñjalir athābravīt / ātmaprabhāvena mune jñātum arhasi me matam // 7.009.014 kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām / kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi // 7.009.015 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha / vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam // 7.009.016 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā / śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi // 7.009.017 dāruṇān dāruṇākārān dāruṇābhijanapriyān / prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ // 7.009.018 sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ / bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ // 7.009.019 athābravīn munis tatra paścimo yas tavātmajaḥ / mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati // 7.009.020 evam uktā tu sā kanyā rāma kālena kena cit / janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam // 7.009.021 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam / tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam // 7.009.022 jātamātre tatas tasmin sajvālakavalāḥ śivāḥ / kravyādāś cāpasavyāni maṇḍalāni pracakrire // 7.009.023 vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ / prababhau na ca khe sūryo maholkāś cāpatan bhuvi // 7.009.024 atha nāmākarot tasya pitāmahasamaḥ pitā / daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati // 7.009.025 tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ / pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate // 7.009.026 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā / vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ // 7.009.027 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ / teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat // 7.009.028 kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān / trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha // 7.009.029 vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ / svādhyāyaniyatāhāra uvāsa niyatendriyaḥ // 7.009.030 atha vitteśvaro devas tatra kālena kena cit / āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ // 7.009.031 taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā / āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha // 7.009.032 putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam / bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam // 7.009.033 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama / yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ // 7.009.034 mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān / amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā // 7.009.035 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā / bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam // 7.009.036 tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ / prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca // 7.009.037.1 āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham // 7.009.037.2 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane / kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ // 7.010.001 agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ / tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan // 7.010.002 kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ / tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ // 7.010.003 varṣe meghodakaklinno vīrāsanam asevata / nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ // 7.010.004 evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ / dharme prayatamānasya satpathe niṣṭhitasya ca // 7.010.005 vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ / pañcavarṣasahasrāṇi pādenaikena tasthivān // 7.010.006 samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ / papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ // 7.010.007 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata / tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ // 7.010.008 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ / daśavarṣasahasrāṇi svargasthasyeva nandane // 7.010.009 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ / pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ // 7.010.010 evaṃ varṣasahasrāṇi nava tasyāticakramuḥ / śirāṃsi nava cāpy asya praviṣṭāni hutāśanam // 7.010.011 atha varṣasahasre tu daśame daśamaṃ śiraḥ / chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ // 7.010.012 pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ / vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata // 7.010.013 śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ / kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ // 7.010.014 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā / praṇamya śirasā devaṃ harṣagadgadayā girā // 7.010.015 bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam / nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe // 7.010.016 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām / avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam // 7.010.017 na hi cintā mamānyeṣu prāṇiṣv amarapūjita / tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ // 7.010.018 evam uktas tu dharmātmā daśagrīveṇa rakṣasā / uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ // 7.010.019 bhaviṣyaty evam evaitat tava rākṣasapuṃgava / śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama // 7.010.020 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha / punas tāni bhaviṣyanti tathaiva tava rākṣasa // 7.010.021 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ / agnau hutāni śīrṣāṇi yāni tāny utthitāni vai // 7.010.022 evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ / vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ // 7.010.023 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā / parituṣṭo 'smi dharmajña varaṃ varaya suvrata // 7.010.024 vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ / vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ // 7.010.025 bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam / prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata // 7.010.026 yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha / sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye // 7.010.027 eṣa me paramodāra varaḥ paramako mataḥ / na hi dharmābhiraktānāṃ loke kiṃ cana durlabham // 7.010.028 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha / dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati // 7.010.029 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa / nādharme jāyate buddhir amaratvaṃ dadāmi te // 7.010.030 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama / prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan // 7.010.031 na tāvat kumbhakarṇāya pradātavyo varas tvayā / jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ // 7.010.032 nandane 'psarasaḥ sapta mahendrānucarā daśa / anena bhakṣitā brahman ṛṣayo mānuṣās tathā // 7.010.033 varavyājena moho 'smai dīyatām amitaprabha / lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ // 7.010.034 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ / cintitā copatasthe 'sya pārśvaṃ devī sarasvatī // 7.010.035 prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī / iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham // 7.010.036 prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm / vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā // 7.010.037 tathety uktvā praviṣṭā sā prajāpatir athābravīt / kumbhakarṇa mahābāho varaṃ varaya yo mataḥ // 7.010.038 kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt / svaptuṃ varṣāṇy anekāni devadeva mamepsitam // 7.010.039 evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ / devī sarasvatī caiva muktvā taṃ prayayau divam // 7.010.040 kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ / kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam // 7.010.041 evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ / śleṣmātakavanaṃ gatvā tatra te nyavasan sukham // 7.010.042 sumālī varalabdhāṃs tu jñātvā tān vai niśācarān / udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt // 7.011.001 mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ / udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ // 7.011.002 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ / abhigamya daśagrīvaṃ pariṣvajyedam abravīt // 7.011.003 diṣṭyā te putrasaṃprāptaś cintito 'yamṃ manorathaḥ / yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam // 7.011.004 yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam / tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam // 7.011.005 asakṛt tena bhagnā hi parityajya svam ālayam / vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam // 7.011.006 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā / niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā // 7.011.007 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha / tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet // 7.011.008 tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ / sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala // 7.011.009 athābravīd daśagrīvo mātāmaham upasthitam / vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum // 7.011.010 uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ / prahastaḥ praśritaṃ vākyam idam āha sakāraṇam // 7.011.011 daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam / saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama // 7.011.012 aditiś ca ditiś caiva bhaginyau sahite kila / bhārye paramarūpiṇyau kaśyapasya prajāpateḥ // 7.011.013 aditir janayām āsa devāṃs tribhuvaṇeśvarān / ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān // 7.011.014 daityānāṃ kila dharmajña pureyaṃ savanārṇavā / saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ // 7.011.015 nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā / devānāṃ vaśam ānītaṃ trailokyam idam avyayam // 7.011.016 naitad eko bhavān eva kariṣyati viparyayam / surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama // 7.011.017 evam ukto daśagrīvaḥ prahastena durātmanā / cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt // 7.011.018 sa tu tenaiva harṣeṇa tasminn ahani vīryavān / vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ // 7.011.019 trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ / preṣayām āsa dautyena prahastaṃ vākyakovidam // 7.011.020 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam / vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ // 7.011.021 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām / tvayā niveśitā saumya naitad yuktaṃ tavānagha // 7.011.022 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama / kṛtā bhaven mama prītir dharmaś caivānupālitaḥ // 7.011.023 ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ / daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat // 7.011.024 prahastād api saṃśrutya devo vaiśravaṇo vacaḥ / pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ // 7.011.025 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama / tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam // 7.011.026 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt / kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye // 7.011.027 evam uktvā dhanādhyakṣo jagāma pitur antikam / abhivādya guruṃ prāha rāvaṇasya yadīpsitam // 7.011.028 eṣa tāta daśagrīvo dūtaṃ preṣitavān mama / dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā // 7.011.029.1 mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata // 7.011.029.2 brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ / uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama // 7.011.030 daśagrīvo mahābāhur uktavān mama saṃnidhau / mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ // 7.011.031 sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ / śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama // 7.011.032 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ / na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ // 7.011.033 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam / niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ // 7.011.034 tatra mandākinī ramyā nadīnāṃ pravarā nadī / kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā // 7.011.035 na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā / jānīṣe hi yathānena labdhaḥ paramako varaḥ // 7.011.036 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt / sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ // 7.011.037 prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat / śūnyā sā nagarī laṅkā triṃśadyojanam āyatā // 7.011.038.1 praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya // 7.011.038.2 evam uktaḥ prahastena rāvaṇo rākṣasas tadā / viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ // 7.011.039 sa cābhiṣiktaḥ kṣaṇadācarais tadā ; niveśayām āsa purīṃ daśānanaḥ / nikāmapūrṇā ca babhūva sā purī ; niśācarair nīlabalāhakopamaiḥ // 7.011.040 dhaneśvaras tv atha pitṛvākyagauravān ; nyaveśayac chaśivimale girau purīm / svalaṃkṛtair bhavanavarair vibhūṣitāṃ ; puraṃdarasyeva tadāmarāvatīm // 7.011.041 rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā / tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat // 7.012.001 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm / svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ // 7.012.002 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ / tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam // 7.012.003 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ / apṛcchat ko bhavan eko nirmanuṣya mṛge vane // 7.012.004 mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram / śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama // 7.012.005 hemā nāmāpsarās tāta śrutapūrvā yadi tvayā / daivatair mama sā dattā paulomīva śatakratoḥ // 7.012.006 tasyāṃ saktamanās tāta pañcavarṣaśatāny aham / sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam // 7.012.007 tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā / vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā // 7.012.008 tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ / tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ // 7.012.009 iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā / bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum // 7.012.010 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām / kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati // 7.012.011 dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ / māyāvī prathamas tāta dundubhis tadanantaram // 7.012.012 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ / tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti // 7.012.013 evam ukto rākṣasendro vinītam idam abravīt / ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ // 7.012.014 brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ / dātuṃ duhitaraṃ tasya rocayām āsa tatra vai // 7.012.015 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ / iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā // 7.012.016.1 kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām // 7.012.016.2 bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata / prajvālya tatra caivāgnim akarot pāṇisaṃgraham // 7.012.017 na hi tasya mayo rāma śāpābhijñas tapodhanāt / viditvā tena sā dattā tasya paitāmahaṃ kulam // 7.012.018 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām / pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā // 7.012.019 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ / gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat // 7.012.020 vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ / tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat // 7.012.021 gandharvarājasya sutāṃ śailūṣasya mahātmana / saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ // 7.012.022 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca / mānasaṃ ca saras tāta vavṛdhe jaladāgame // 7.012.023 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ / saro mā vardhatety uktaṃ tataḥ sā saramābhavat // 7.012.024 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ / svāṃ svāṃ bhāryām upādāya gandharvā iva nandane // 7.012.025 tato mandodarī putraṃ meghanādam asūyata / sa eṣa indrajin nāma yuṣmābhir abhidhīyate // 7.012.026 jātamātreṇa hi purā tena rākṣasasūnunā / rudatā sumahān mukto nādo jaladharopamaḥ // 7.012.027 jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai / pitā tasyākaron nāma meghanāda iti svayam // 7.012.028 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe / rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ // 7.012.029 atha lokeśvarotsṛṣṭā tatra kālena kena cit / nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī // 7.013.001 tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ / nidrā māṃ bādhate rājan kārayasva mamālayam // 7.013.002 viniyuktās tato rājñā śilpino viśvakarmavat / akurvan kumbhakarṇasya kailāsasamam ālayam // 7.013.003 vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam / darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire // 7.013.004 sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam / vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā // 7.013.005 dantatoraṇavinyastaṃ vajrasphaṭikavedikam / sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva // 7.013.006 tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ / bahūny abdasahasrāṇi śayāno nāvabudhyate // 7.013.007 nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ / devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ // 7.013.008 udyānāni vicitrāṇi nandanādīni yāni ca / tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ // 7.013.009 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan / nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ // 7.013.010 tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ / kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ // 7.013.011 saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā / laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam // 7.013.012 sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam / mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati // 7.013.013 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān / sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam // 7.013.014 sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā / jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam // 7.013.015 tasyopanīte paryaṅke varāstaraṇasaṃvṛte / upaviśya daśagrīvaṃ dūto vākyam athābravīt // 7.013.016 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt / ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca // 7.013.017 sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ / sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate // 7.013.018 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ / devānāṃ tu samudyogas tvatto rājañ śrutaś ca me // 7.013.019 nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa / aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ // 7.013.020 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum / raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ // 7.013.021 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ / savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam // 7.013.022 kā nv iyaṃ syād iti śubhā na khalv anyena hetunā / rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī // 7.013.023 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam / reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam // 7.013.024 tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam / pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam // 7.013.025 samāpte niyame tasmiṃs tatra devo maheśvaraḥ / prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ // 7.013.026 prīto 'smi tava dharmajña tapasānena suvrata / mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa // 7.013.027 tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam / vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā // 7.013.028 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara / tapasā nirjitatvād dhi sakhā bhava mamānagha // 7.013.029 devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam / ekākṣi piṅgalety eva nāma sthāsyati śāśvatam // 7.013.030 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt / āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ // 7.013.031 tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa / cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava // 7.013.032 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ / hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha // 7.013.033 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase / naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ // 7.013.034 hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ / maheśvarasakhitvaṃ tu mūḍha śrāvayase kila // 7.013.035 na hantavyo gurur jyeṣṭho mamāyam iti manyate / tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ // 7.013.036 trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ / etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai // 7.013.037.1 caturo lokapālāṃs tān nayiṣyāmi yamakṣayam // 7.013.037.2 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān / dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām // 7.013.038 tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ / trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ // 7.013.039 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ / mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ // 7.014.001 dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā / vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva // 7.014.002 purāṇi sa nadīḥ śailān vanāny upavanāni ca / atikramya muhūrtena kailāsaṃ girim āviśat // 7.014.003 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu / rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ // 7.014.004 gatvā tu sarvam ācakhyur bhrātus tasya viniścayam / anujñātā yayuś caiva yuddhāya dhanadena te // 7.014.005 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ / abhūn nairṛtarājasya giriṃ saṃcālayann iva // 7.014.006 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam / vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ // 7.014.007 taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ / harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata // 7.014.008 ye tu te rākṣasendrasya sacivā ghoravikramaḥ / te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan // 7.014.009 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ / vadhyamāno daśagrīvas tat sainyaṃ samagāhata // 7.014.010 tair nirucchvāsavat tatra vadhyamāno daśānanaḥ / varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata // 7.014.011 sa durātmā samudyamya kāladaṇḍopamāṃ gadām / praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam // 7.014.012 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam / vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam // 7.014.013 tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ / alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ // 7.014.014 ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau / oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ // 7.014.015 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire / niṣedus te tadā yakṣāḥ kūlā jalahatā iva // 7.014.016 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale / prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi // 7.014.017 etasminn antare rāma vistīrṇabalavāhanaḥ / agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ // 7.014.018 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ / patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt // 7.014.019 prāptasaṃjño muhūrtena viśramya ca niśācaraḥ / taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve // 7.014.020 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam / maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat // 7.014.021 tato rāma daśagrīvaṃ praviśantaṃ niśācaram / sūryabhānur iti khyāto dvārapālo nyavārayat // 7.014.022 tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ / rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ // 7.014.023.1 na kṣitiṃ prayayau rāma varāt salilayoninaḥ // 7.014.023.2 sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat / nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ // 7.014.024 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam / tato nadīr guhāś caiva viviśur bhayapīḍitāḥ // 7.014.025 tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ / svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati // 7.015.001 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ / vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat // 7.015.002 te gadāmusalaprāsaśaktitomaramudgaraiḥ / abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ // 7.015.003 tataḥ prahastena tadā sahasraṃ nihataṃ raṇe / mahodareṇa gadayā sahasram aparaṃ hatam // 7.015.004 kruddhena ca tadā rāma mārīcena durātmanā / nimeṣāntaramātreṇa dve sahasre nipātite // 7.015.005 dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe / musalenorasi krodhāt tāḍito na ca kampitaḥ // 7.015.006 tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ / dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha // 7.015.007 dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam / abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ // 7.015.008 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam / śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ // 7.015.009 tato rākṣasarājena tāḍito gadayā raṇe / tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ // 7.015.010.1 tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ // 7.015.010.2 tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani / saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata // 7.015.011 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ / śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ // 7.015.012 sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam / uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule // 7.015.013 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate / paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ // 7.015.014 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ / pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam // 7.015.015 daivatāni hi nandanti dharmayuktena kena cit / yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase // 7.015.016 yo hi mātṝh pitṝn bhrātṝn ācaryāṃś cāvamanyate / sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ // 7.015.017 adhruve hi śarīre yo na karoti tapo 'rjanam / sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim // 7.015.018 kasya cin na hi durbudheś chandato jāyate matiḥ / yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute // 7.015.019 buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca / prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ // 7.015.020 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī / na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ // 7.015.021 evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ / mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ // 7.015.022 tatas tena daśagrīvo yakṣendreṇa mahātmanā / gadayābhihato mūrdhni na ca sthānād vyakampata // 7.015.023 tatas tau rāma nighnantāv anyonyaṃ paramāhave / na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ // 7.015.024 āgneyam astraṃ sa tato mumoca dhanado raṇe / vāruṇena daśagrīvas tad astraṃ pratyavārayat // 7.015.025 tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ / jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām // 7.015.026 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ / kṛttamūla ivāśoko nipapāta dhanādhipaḥ // 7.015.027 tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ / nandanaṃ vanam ānīya dhanado śvāsitas tadā // 7.015.028 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ / puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam // 7.015.029 kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam / muktājālapraticchannaṃ sarvakāmaphaladrumam // 7.015.030 tat tu rājā samāruhya kāmagaṃ vīryanirjitam / jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata // 7.015.031 sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ / mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ // 7.016.001 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā / gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram // 7.016.002 parvataṃ sa samāsādya kiṃ cid ramyavanāntaram / apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi // 7.016.003 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam / rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ // 7.016.004 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam / parvatasyoparisthasya kasya karma tv idaṃ bhavet // 7.016.005 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ / naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati // 7.016.006 tataḥ pārśvam upāgamya bhavasyānucaro balī / nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ // 7.016.007 nivartasva daśagrīva śaile krīḍati śaṃkaraḥ // 7.016.008 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām / prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ // 7.016.009 sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca / ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat // 7.016.010 nandīśvaram athāpaśyad avidūrasthitaṃ prabhum / dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram // 7.016.011 sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ / prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ // 7.016.012 saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ / abravīd rākṣasaṃ tatra daśagrīvam upasthitam // 7.016.013 yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate / maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi // 7.016.014 tasmān madrūpasaṃyuktā madvīryasamatejasaḥ / utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ // 7.016.015 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara / na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ // 7.016.016 acintayitvā sa tadā nandivākyaṃ niśācaraḥ / parvataṃ taṃ samāsādya vākyam etad uvāca ha // 7.016.017 puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ / tad etac chailam unmūlaṃ karomi tava gopate // 7.016.018 kena prabhāvena bhavas tatra krīḍati rājavat / vijñātavyaṃ na jānīṣe bhayasthānam upasthitam // 7.016.019 evam uktvā tato rājan bhujān prakṣipya parvate / tolayām āsa taṃ śailaṃ samṛgavyālapādapam // 7.016.020 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam / pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā // 7.016.021 tatas te pīḍitās tasya śailasyādho gatā bhujāḥ / vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ // 7.016.022 rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā / mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam // 7.016.023 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam / devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu // 7.016.024 tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā / muktvā tasya bhujān rājan prāha vākyaṃ daśānanam // 7.016.025 prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara / ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ // 7.016.026 yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam / tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi // 7.016.027 devatā mānuṣā yakṣā ye cānye jagatītale / evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam // 7.016.028 gaccha paulastya visrabdhaḥ pathā yena tvam icchasi / mayā tvam abhyanujñāto rākṣasādhipa gamyatām // 7.016.029 sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ / abhivādya mahādevaṃ vimānaṃ tat samāruhat // 7.016.030 tato mahītale rāma paricakrāma rāvaṇaḥ / kṣatriyān sumahāvīryān bādhamānas tatas tataḥ // 7.016.031 atha rājan mahābāhur vicaran sa mahītalam / himavadvanam āsādya paricakrāma rāvaṇaḥ // 7.017.001 tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām / ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva // 7.017.002 sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām / kāmamohaparītātmā papraccha prahasann iva // 7.017.003 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te / na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā // 7.017.004 kasyāsi duhitā bhadre ko vā bhartā tavānaghe / pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane // 7.017.005 evam uktā tu sā kanyā tenānāryeṇa rakṣasā / abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā // 7.017.006 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ / bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ // 7.017.007 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ / saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā // 7.017.008 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ / te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me // 7.017.009 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara / kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja // 7.017.010 pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ / abhipretas trilokeśas tasmān nānyasya me pitāḥ // 7.017.011 dātum icchati dharmātmā tac chrutvā baladarpitaḥ / śambhur nāma tato rājā daityānāṃ kupito 'bhavat // 7.017.012.1 tena rātrau prasupto me pitā pāpena hiṃsitaḥ // 7.017.012.2 tato me jananī dīnā tac charīraṃ pitur mama / pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha // 7.017.013 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati / karomīti mamecchā ca hṛdaye sādhu viṣṭhitā // 7.017.014 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ / iti pratijñām āruhya carāmi vipulaṃ tapaḥ // 7.017.015 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava / āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā // 7.017.016 vijñātas tvaṃ hi me rājan gaccha paulastyanandana / jānāmi tapasā sarvaṃ trailokye yad dhi vartate // 7.017.017 so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām / avaruhya vimānāgrāt kandarpaśarapīḍitaḥ // 7.017.018 avaliptāsi suśroṇi yasyās te matir īdṛśī / vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ // 7.017.019 tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam / trailokyasundarī bhīru yauvane vārdhakaṃ vidhim // 7.017.020 kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase / vīryeṇa tapasā caiva bhogena ca balena ca // 7.017.021.1 na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane // 7.017.021.2 ma maivam iti sā kanyā tam uvāca niśācaram / mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat // 7.017.022 tato vedavatī kruddhā keśān hastena sācchinat / uvācāgniṃ samādhāya maraṇāya kṛtatvarā // 7.017.023 dharṣitāyās tvayānārya nedānīṃ mama jīvitam / rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam // 7.017.024 yasmāt tu dharṣitā cāham apāpā cāpy anāthavat / tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ // 7.017.025 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ / śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet // 7.017.026 yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā / tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā // 7.017.027 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam / papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ // 7.017.028 pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā / samupāśritya śailābhaṃ tava vīryam amānuṣam // 7.017.029 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ / kṣetre halamukhagraste vedyām agniśikhopamā // 7.017.030 eṣā vedavatī nāma pūrvam āsīt kṛte yuge / tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ // 7.017.031.1 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate // 7.017.031.2 praviṣṭāyāaṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ / puṣpakaṃ tat samāruhya paricakrāma medinīm // 7.018.001 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ / uśīrabījam āsādya dadarśa sa tu rākṣasaḥ // 7.018.002 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ / yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ // 7.018.003 dṛṣṭvā devās tu tad rakṣo varadānena durjayam / tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ // 7.018.004 indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ / kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat // 7.018.005 taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ / prāha yuddhaṃ prayacceti nirjito 'smīti vā vada // 7.018.006 tato marutto nṛpatiḥ ko bhavān ity uvāca tam / avahāsaṃ tato muktvā rākṣaso vākyam abravīt // 7.018.007 akutūhalabhāvena prīto 'smi tava pārthiva / dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam // 7.018.008 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam / bhrātaraṃ yena nirjitya vimānam idam āhṛtam // 7.018.009 tato marutto nṛpatis taṃ rākṣasam athābravīt / dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ // 7.018.010 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam / karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt // 7.018.011 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam / śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam // 7.018.012 tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ / raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot // 7.018.013 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ / śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ // 7.018.014 māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet / dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ // 7.018.015 saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ / sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ // 7.018.016.1 visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat // 7.018.016.2 tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ / rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān // 7.018.017 tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān / vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm // 7.018.018 rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ / tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan // 7.018.019 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam / prīto 'smi tava dharmajña upakārād vihaṃgama // 7.018.020 mama netrasahasraṃ yat tat te barhe bhaviṣyati / varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam // 7.018.021 nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa / surādhipād varaṃ prāpya gatāḥ sarve vicitratām // 7.018.022 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam / pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu // 7.018.023 yathānye vividhai rogaiḥ pīḍyante prāṇino mayā / te na te prabhaviṣyanti mayi prīte na saṃśayaḥ // 7.018.024 mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama / yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi // 7.018.025 ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ / tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ // 7.018.026 varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam / śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara // 7.018.027 varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ / bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ // 7.018.028 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi / prāpsyase cātulāṃ prītim etan me prītilakṣaṇam // 7.018.029 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ / pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ // 7.018.030 athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam / hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham // 7.018.031 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam / eṣa kāñcanako varṇo matprītyā te bhaviṣyati // 7.018.032 evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ / nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ // 7.018.033 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ / nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ // 7.019.001 sa samāsādya rājendrān mahendravaruṇopamān / abravīd rākṣasendras tu yuddhaṃ me dīyatām iti // 7.019.002 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ / anyathā kurvatām evaṃ mokṣo vo nopapadyate // 7.019.003 tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ / nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ // 7.019.004 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ / ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ // 7.019.005 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ / suguptām anaraṇyena śakreṇevāmarāvatīm // 7.019.006 prāha rājānam āsādya yuddhaṃ me saṃpradīyatām / nirjito 'smīti vā brūhi mamaitad iha śāsanam // 7.019.007 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt / dīyate dvandvayuddhaṃ te rākṣasādhipate mayā // 7.019.008 atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat / niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam // 7.019.009 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā / mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt // 7.019.010 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ / prāṇaśyata tadā rājan havyaṃ hutam ivānale // 7.019.011 so 'paśyata narendras tu naśyamānaṃ mahad balam / mahārṇavaṃ samāsādya yathā pañcāpagā jalam // 7.019.012 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam / āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ // 7.019.013 tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani / tasya rākṣasarājasya ikṣvākukulanandanaḥ // 7.019.014 tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit / vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani // 7.019.015 tato rākṣasarājena kruddhena nṛpatis tadā / talena bhihato mūrdhni sa rathān nipapāta ha // 7.019.016 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ / vajradagdha ivāraṇye sālo nipatito mahān // 7.019.017 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim / kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā // 7.019.018 trailokye nāsti yo dvandvaṃ mama dadyān narādhipa / śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama // 7.019.019 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt / kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ // 7.019.020 na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā / kāleneha vipanno 'haṃ hetubhūtas tu me bhavān // 7.019.021 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye / ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa // 7.019.022 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ / yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me // 7.019.023 utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām / rājā paramatejasvī yas te prāṇān hariṣyati // 7.019.024 tato jaladharodagras tāḍito devadundubhiḥ / tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā // 7.019.025 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam / svargate ca nṛpe rāma rākṣasaḥ sa nyavartata // 7.019.026 tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ / āsasāda ghane tasmin nāradaṃ munisattamam // 7.020.001 nāradas tu mahātejā devarṣir amitaprabhaḥ / abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam // 7.020.002 rākṣasādhipate saumya tiṣṭha viśravasaḥ suta / prīto 'smy abhijanopeta vikramair ūrjitais tava // 7.020.003 viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ / tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ // 7.020.004 kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi / śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava // 7.020.005 kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ / hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ // 7.020.006 paśya tāvan mahābāho rākṣaseśvaramānuṣam / lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ // 7.020.007 kva cid vāditranṛttāni sevyante muditair janaiḥ / rudyate cāparair ārtair dhārāśrunayanānanaiḥ // 7.020.008 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ / mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate // 7.020.009 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam / jita eva tvayā saumya martyaloko na saṃśayaḥ // 7.020.010 evam uktas tu laṅkeśo dīpyamāna ivaujasā / abravīn nāradaṃ tatra saṃprahasyābhivādya ca // 7.020.011 maharṣe devagandharvavihāra samarapriya / ahaṃ khalūdyato gantuṃ vijayārthī rasātalam // 7.020.012 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe / samudram amṛtārthaṃ vai mathiṣyāmi rasālayam // 7.020.013 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ / kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate // 7.020.014 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati / mārgo gacchati durdharṣo yamasyāmitrakarśana // 7.020.015 sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ / uvāca kṛtam ity eva vacanaṃ cedam abravīt // 7.020.016 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ / gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ // 7.020.017 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā / avajeṣyāmi caturo lokapālān iti prabho // 7.020.018 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati / prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā // 7.020.019 evam uktvā daśagrīvo muniṃ tam abhivādya ca / prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ // 7.020.020 nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ / cintayām āsa viprendro vidhūma iva pāvakaḥ // 7.020.021 yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ / kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham // 7.020.022 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ / taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati // 7.020.023 yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā / trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati // 7.020.024 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati / kautūhalasamutpanno yāsyāmi yamasādanam // 7.020.025 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ / ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati // 7.021.001 apaśyat sa yamaṃ tatra devam agnipuraskṛtam / vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam // 7.021.002 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam / abravīt sukham āsīnam arghyam āvedya dharmataḥ // 7.021.003 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati / kim āgamanakṛtyaṃ te devagandharvasevita // 7.021.004 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ / śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām // 7.021.005 eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ / upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam // 7.021.006 etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho / daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati // 7.021.007 etasminn antare dūrād aṃśumantam ivoditam / dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ // 7.021.008 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ / kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata // 7.021.009 sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ / prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam // 7.021.010 tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ / rāvaṇo mocayām āsa vikrameṇa balād balī // 7.021.011 preteṣu mucyamāneṣu rākṣasena balīyasā / pretagopāḥ susaṃrabdhā rākṣasendram abhidravan // 7.021.012 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ / puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ // 7.021.013 tasyāsanāni prāsādān vedikāstaraṇāni ca / puṣpakasya babhañjus te śīghraṃ madhukarā iva // 7.021.014 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe / bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā // 7.021.015 tatas te rāvaṇāmātyā yathākāmaṃ yathābalam / ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ // 7.021.016 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ / amātyā rākṣasendrasya cakrur āyodhanaṃ mahat // 7.021.017 anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi / yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ // 7.021.018 amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ / tam eva samadhāvanta śūlavarṣair daśānanam // 7.021.019 tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ / vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau // 7.021.020 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān / musalāni śilāvṛkṣān mumocāstrabalād balī // 7.021.021 tāṃs tu sarvān samākṣipya tad astram apahatya ca / jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ // 7.021.022 parivārya ca taṃ sarve śailaṃ meghotkarā iva / bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan // 7.021.023 vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ / sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata // 7.021.024 tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ / labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ // 7.021.025 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke / tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata // 7.021.026 jvālāmālī sa tu śaraḥ kravyādānugato raṇe / mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati // 7.021.027 te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu / raṇe tasmin nipatitā dāvadagdhā nagā iva // 7.021.028 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ / nanāda sumahānādaṃ kampayann iva medinīm // 7.021.029 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ / śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam // 7.022.001 sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ / abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām // 7.022.002 tasya sūto rathaṃ divyam upasthāpya mahāsvanam / sthitaḥ sa ca mahātejā āruroha mahāratham // 7.022.003 pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ / yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram // 7.022.004 kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ / yamapraharaṇaṃ divyaṃ prajvalann iva tejasā // 7.022.005 tato lokās trayas trastāḥ kampante ca divaukasaḥ / kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham // 7.022.006 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam / sacivā rākṣasendrasya sarvalokabhayāvaham // 7.022.007 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ / nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ // 7.022.008 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham / nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat // 7.022.009 sa tu rāvaṇam āsādya visṛjañ śaktitomarān / yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata // 7.022.010 rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha / tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ // 7.022.011 tato mahāśaktiśataiḥ pātyamānair mahorasi / pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ // 7.022.012 nānāpraharaṇair evaṃ yamenāmitrakarśinā / saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā // 7.022.013 tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā / vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ // 7.022.014 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram // 7.022.015 saṃvarta iva lokānām abhavad yudhyatos tayoḥ / rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca // 7.022.016 rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge / nirantaram ivākāśaṃ kurvan bāṇān mumoca ha // 7.022.017 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat / yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat // 7.022.018 tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ / jvālāmālo viniśvāso vadanāt krodhapāvakaḥ // 7.022.019 tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ / krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam // 7.022.020 mṛtyus tu paramakruddho vaivasvatam athābravīt / muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum // 7.022.021 narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī / namucir virocanaś caiva tāv ubhau madhukaiṭabhau // 7.022.022 ete cānye ca bahavo balavanto durāsadāḥ / vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare // 7.022.023 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham / na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati // 7.022.024 balaṃ mama na khalv etan maryādaiṣā nisargataḥ / saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ // 7.022.025 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān / abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham // 7.022.026 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ / kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā // 7.022.027 yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ / pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ // 7.022.028 darśanād eva yaḥ prāṇān prāṇinām uparudhyati / kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ // 7.022.029 sa jvālāparivāras tu pibann iva niśācaram / karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ // 7.022.030 tato vidudruvuḥ sarve sattvās tasmād raṇājirāt / surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam // 7.022.031 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam / yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt // 7.022.032 vaivasvata mahābāho na khalv atulavikrama / prahartavyaṃ tvayaitena daṇḍenāsmin niśācare // 7.022.033 varaḥ khalu mayā dattas tasya tridaśapuṃgava / tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ // 7.022.034 amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane / kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ // 7.022.035 tan na khalv eṣa te saumya pātyo rākṣasamūrdhani / na hy asmin patite kaś cin muhūrtam api jīvati // 7.022.036 yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ / mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam // 7.022.037 rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam / satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca // 7.022.038 evam uktas tu dharmātmā pratyuvāca yamas tadā / eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ // 7.022.039 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi / yan mayā yan na hantavyo rākṣaso varadarpitaḥ // 7.022.040 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ / ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata // 7.022.041 daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ / puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt // 7.022.042 tato vaivasvato devaiḥ saha brahmapurogamaiḥ / jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ // 7.022.043 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam / rāvaṇas tu jayaślāghī svasahāyān dadarśa ha // 7.023.001 jayena vardhayitvā ca mārīcapramukhās tataḥ / puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha // 7.023.002 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim / daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam // 7.023.003 sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām / sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm // 7.023.004 nivātakavacās tatra daityā labdhavarā vasan / rākṣasas tān samāsādya yuddhena samupāhvayat // 7.023.005 te tu sarve suvikrāntā daiteyā balaśālinaḥ / nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ // 7.023.006 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ / na cānyatarayos tatra vijayo vā kṣayo 'pi vā // 7.023.007 tataḥ pitāmahas tatra trailokyagatir avyayaḥ / ājagāma drutaṃ devo vimānavaram āsthitaḥ // 7.023.008 nivātakavacānāṃ tu nivārya raṇakarma tat / vṛddhaḥ pitāmaho vākyam uvāca viditārthavat // 7.023.009 na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ / na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ // 7.023.010 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate / avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ // 7.023.011 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ / nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā // 7.023.012 arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ / svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ // 7.023.013 sa tūpadhārya māyānāṃ śatam ekonam ātmavān / salilendrapurānveṣī sa babhrāma rasātalam // 7.023.014 tato 'śmanagaraṃ nāma kālakeyābhirakṣitam / taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam // 7.023.015 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam / varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ // 7.023.016 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām / yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ // 7.023.017 yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ / yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ // 7.023.018.1 amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām // 7.023.018.2 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ / pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām // 7.023.019.1 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ // 7.023.019.2 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā / nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam // 7.023.020 tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ / abravīt kva gato yo vo rājā śīghraṃ nivedyatām // 7.023.021 yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām / vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ // 7.023.022 etasminn antare kruddhā varuṇasya mahātmanaḥ / putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca // 7.023.023 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ / yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ // 7.023.024 tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam / salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ // 7.023.025 amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ / vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam // 7.023.026 samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā / arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ // 7.023.027 mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake / ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ // 7.023.028 mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat / ākāśayuddhaṃ tumulaṃ devadānavayor iva // 7.023.029 tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ / vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān // 7.023.030 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam / tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat // 7.023.031 tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ / mahodareṇa gadayā hatās te prayayuḥ kṣitim // 7.023.032 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān / mumocāśu mahānādaṃ virathān prekṣya tān sthitān // 7.023.033 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ / mahodareṇa nihatāḥ patitāḥ pṛthivītale // 7.023.034 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ / ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ // 7.023.035 dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram / rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan // 7.023.036 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ / śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat // 7.023.037 musalāni vicitrāṇi tato bhallaśatāni ca / paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā // 7.023.038.1 pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ // 7.023.038.2 atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ // 7.023.039 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān / nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ // 7.023.040 tatas te vimukhāḥ sarve patitā dharaṇītale / raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ // 7.023.041 tān abravīt tato rakṣo varuṇāya nivedyatām / rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ // 7.023.042 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ / gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi // 7.023.043 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe / ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ // 7.023.044 rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ / harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt // 7.023.045 āgatas tu pathā yena tenaiva vinivṛtya saḥ / laṅkām abhimukho rakṣo nabhastalagato yayau // 7.023.046 nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān / jahre pathi narendrarṣidevagandharvakanyakāḥ // 7.024.001 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati / hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat // 7.024.002 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām / daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ // 7.024.003 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ / śokāyattās taruṇyaś ca samastā stananamritāḥ // 7.024.004 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam / pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam // 7.024.005 tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam / agnihotram ivābhāti saṃniruddhāgnipuṣpakam // 7.024.006 kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam / smṛtvā mātṝh pitṝn bhrātṝn putrān vai śvaśurān api // 7.024.007.1 duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ // 7.024.007.2 kathaṃ nu khalu me putraḥ kariṣyati mayā vinā / kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare // 7.024.008 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā / mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam // 7.024.009 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā / tato 'smi dharṣitānena patitā śokasāgare // 7.024.010 na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ / aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ // 7.024.011 yad durbalā balavatā bāndhavā rāvaṇena me / uditenaiva sūryeṇa tārakā iva nāśitāḥ // 7.024.012 aho subalavad rakṣo vadhopāyeṣu rajyate / aho durvṛttam ātmānaṃ svayam eva na budhyate // 7.024.013 sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ / idaṃ tv asadṛśaṃ karma paradārābhimarśanam // 7.024.014 yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ / tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ // 7.024.015 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha / pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani // 7.024.016 evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ / praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ // 7.024.017 tato rākṣasarājasya svasā paramaduḥkhitā / pādayoḥ patitā tasya vaktum evopacakrame // 7.024.018 tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan / abravīt kim idaṃ bhadre vaktum arhasi me drutam // 7.024.019 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt / hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā // 7.024.020 ete viryāt tvayā rājan daityā vinihatā raṇe / kālakeyā iti khyātā mahābalaparākramāḥ // 7.024.021 tatra me nihato bhartā garīyāñ jīvitād api / sa tvayā dayitas tatra bhrātrā śatrusamena vai // 7.024.022 yā tvayāsmi hatā rājan svayam eveha bandhunā / duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā // 7.024.023 nanu nāma tvayā rakṣyo jāmātā samareṣv api / taṃ nihatya raṇe rājan svayam eva na lajjase // 7.024.024 evam uktas tayā rakṣo bhaginyā krośamānayā / abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ // 7.024.025 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ / mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ // 7.024.026 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān / nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe // 7.024.027.1 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ // 7.024.027.2 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam / bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ // 7.024.028 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati / prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām // 7.024.029 tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ / bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam // 7.024.030 śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum / dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ // 7.024.031 sa hi śapto vanoddeśaḥ kruddhenośanasā purā / rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ // 7.024.032 evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha / caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām // 7.024.033 sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ / kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ // 7.024.034 sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam / sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane // 7.024.035 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat / bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat // 7.025.001 tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat / mahātmā rākṣasendras tat praviveśa sahānugaḥ // 7.025.002 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam / dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā // 7.025.003 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam / dadarśa svasutaṃ tatra meghanādam ariṃdamam // 7.025.004 rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ / abravīt kim idaṃ vatsa vartate tad bravīhi me // 7.025.005 uśanā tv abravīt tatra gurur yajñasamṛddhaye / rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ // 7.025.006 aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca / yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ // 7.025.007 agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ / rājasūyas tathā yajño gomedho vaiṣṇavas tathā // 7.025.008 māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe / varāṃs te labdhavān putraḥ sākṣāt paśupater iha // 7.025.009 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam / māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ // 7.025.010 etayā kila saṃgrāme māyayā rākṣaseśvara / prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ // 7.025.011 akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam / astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe // 7.025.012 etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana / adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham // 7.025.013 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam / pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ // 7.025.014 ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate / āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati // 7.025.015 tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ / striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ // 7.025.016 lakṣiṇyo ratnabūtāś ca devadānavarakṣasām / nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā // 7.025.017 vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ / tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt // 7.025.018 īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ / dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase // 7.025.019 jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ / tvām atikramya madhunā rājan kumbhīnasī hṛtā // 7.025.020 rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam / ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ // 7.025.021 vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt / śrūyatām asya pāpasya karmaṇaḥ phalam āgatam // 7.025.022 mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ / mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ // 7.025.023 pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat / tasya kumbhīnasī nāma duhitur duhitābhavat // 7.025.024 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā / bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā // 7.025.025 sā hṛtā madhunā rājan rākṣasena balīyasā / yajñapravṛtte putre te mayi cāntarjaloṣite // 7.025.026 nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān / dharṣayitvā hṛtā rājan guptā hy antaḥpure tava // 7.025.027 śrutvā tv etan mahārāja kṣāntam eva hato na saḥ / yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ // 7.025.028.1 asminn evābhisaṃprāptaṃ loke viditam astu te // 7.025.028.2 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ / kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca // 7.025.029 bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ / vāhanāny adhirohantu nānāpraharaṇāyudhāḥ // 7.025.030 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam / indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ // 7.025.031 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram / nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ // 7.025.032 akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām / nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām // 7.025.033 indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca / rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ // 7.025.034 vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat / te tu sarve mahābhāgā yayur madhupuraṃ prati // 7.025.035 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ / rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram // 7.025.036 daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha / rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ // 7.025.037 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ / na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān // 7.025.038 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā / tasya rākṣasarājasya trastā kumbhīnasī svasā // 7.025.039 tāṃ samutthāpayām āsa na bhetavyam iti bruvan / rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te // 7.025.040 sābravīd yadi me rājan prasannas tvaṃ mahābala / bhartāraṃ na mamehādya hantum arhasi mānada // 7.025.041 satyavāg bhava rājendra mām avekṣasva yācatīm / tvayā hy uktaṃ mahābāho na bhetavyam iti svayam // 7.025.042 rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām / kva cāsau tava bhartā vai mama śīghraṃ nivedyatām // 7.025.043 saha tena gamiṣyāmi suralokaṃ jayāya vai / tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt // 7.025.044 ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram / abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam // 7.025.045 eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ / suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca // 7.025.046 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa / snigdhasya bhajamānasya yuktam arthāya kalpitum // 7.025.047 tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ / dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ // 7.025.048 pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam / prāptapūjo daśagrīvo madhuveśmani vīryavān // 7.025.049.1 tatra caikāṃ niśām uṣya gamanāyopacakrame // 7.025.049.2 tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam / rākṣasendro mahendrābhaḥ senām upaniveśayat // 7.025.050 sa tu tatra daśagrīvaḥ saha sainyena vīryavān / astaṃ prāpte dinakare nivāsaṃ samarocayat // 7.026.001 udite vimale candre tulyaparvatavarcasi / sa dadarśa guṇāṃs tatra candrapādopaśobhitān // 7.026.002 karṇikāravanair divyaiḥ kadambagahanais tathā / padminībhiś ca phullābhir mandākinyā jalair api // 7.026.003 ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ / apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye // 7.026.004 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ / śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ // 7.026.005 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam / pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ // 7.026.006 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ / pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca // 7.026.007 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ / viniśvasya viniśvasya śaśinaṃ samavaikṣata // 7.026.008 etasminn antare tatra divyapuṣpavibhūṣitā / sarvāpsarovarā rambhā pūrṇacandranibhānanā // 7.026.009 kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ / nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā // 7.026.010 yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe / ūrū karikarākārau karau pallavakomalau // 7.026.011.1 sainyamadhyena gacchantī rāvaṇenopalakṣitā // 7.026.011.2 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ / kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata // 7.026.012 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam / kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate // 7.026.013 tavānanarasasyādya padmotpalasugandhinaḥ / sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati // 7.026.014 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau / kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau // 7.026.015 suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu / adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam // 7.026.016 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau / mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam // 7.026.017 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham / trailokye yaḥ prabhuś caiva tulyo mama na vidyate // 7.026.018 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ / yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām // 7.026.019 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ / prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ // 7.026.020 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi / dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te // 7.026.021 abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām / sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ // 7.026.022 bāḍham ity eva sā rambhā prāha rāvaṇam uttaram / dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava // 7.026.023 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te / khyāto yas triṣu lokeṣu nalakūbara ity asau // 7.026.024 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet / krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ // 7.026.025 tasyāsmi kṛtasaṃketā lokapālasutasya vai / tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam // 7.026.026 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati / tena satyena māṃ rājan moktum arhasy ariṃdama // 7.026.027 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ / tan na vighnaṃ sutasyeha kartum arhasi muñca mām // 7.026.028 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava / mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te // 7.026.029 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ / nirbhartsya rākṣaso mohāt pratigṛhya balād balī // 7.026.030.1 kāmamohābhisaṃrabdho maithunāyopacakrame // 7.026.030.2 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā / gajendrākrīḍamathitā  ;  ;nadīvākulatāṃ gatā // 7.026.031 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ / nalakūbaram āsādya pādayor nipapāta ha // 7.026.032 tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ / abravīt kim idaṃ bhadre pādayoḥ patitāsi me // 7.026.033 sā tu niśvasamānā ca vepamānātha sāñjaliḥ / tasmai sarvaṃ yathātathyam ākhyātum upacakrame // 7.026.034 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam / tena sainyasahāyena niśeha pariṇāmyate // 7.026.035 āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama / gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā // 7.026.036 mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam / kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama // 7.026.037 yācyamāno mayā deva snuṣā te 'ham iti prabho / tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā // 7.026.038 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada / na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca // 7.026.039 evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ / dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha // 7.026.040 tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ / muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā // 7.026.041 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi / utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam // 7.026.042 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā / tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati // 7.026.043 yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam / mūrdhā tu saptadhā tasya śakalībhavitā tadā // 7.026.044 tasminn udāhṛte śāpe jvalitāgnisamaprabhe / devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā // 7.026.045 prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ / jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ // 7.026.046 śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam / nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat // 7.026.047 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ / āsasāda mahātejā indralokaṃ niśācaraḥ // 7.027.001 tasya rākṣasasainyasya samantād upayāsyataḥ / devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ // 7.027.002 śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ / abravīt tatra tān devān sarvān eva samāgatān // 7.027.003 ādityān savasūn rudrān viśvān sādhyān marudgaṇān / sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ // 7.027.004 evam uktās tu śakreṇa devāḥ śakrasamā yudhi / saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ // 7.027.005 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati / viṣṇoḥ samīpam āgatya vākyam etad uvāca ha // 7.027.006 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama / asau hi balavān rakṣo yuddhārtham abhivartate // 7.027.007 varapradānād balavān na khalv anyena hetunā / tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ // 7.027.008 tad yathā namucir vṛtro balir narakaśambarau / tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru // 7.027.009 na hy anyo deva devānām āpatsu sumahābala / gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama // 7.027.010 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ / tvayāhaṃ sthāpitaś caiva devarājye sanātane // 7.027.011 tad ākhyāhi yathātattvaṃ devadeva mama svayam / asicakrasahāyas tvaṃ yudhyase saṃyuge ripum // 7.027.012 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ / abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me // 7.027.013 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ / hantuṃ yudhi samāsādya varadānena durjayaḥ // 7.027.014 sarvathā tu mahat karma kariṣyati balotkaṭaḥ / rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ // 7.027.015 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha / naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam // 7.027.016 anihatya ripuṃ viṣṇur na hi pratinivartate / durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase // 7.027.017 pratijānāmi devendra tvatsamīpaṃ śatakrato / rākṣasasyāham evāsya bhavitā mṛtyukāraṇam // 7.027.018 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi / devatās toṣayiṣyāmi jñātvā kālam upasthitam // 7.027.019 etasminn antare nādaḥ śuśruve rajanīkṣaye / tasya rāvaṇasainyasya prayuddhasya samantataḥ // 7.027.020 atha yuddhaṃ samabhavad devarākṣasayos tadā / ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham // 7.027.021 etasminn antare śūrā rākṣasā ghoradarśanāḥ / yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā // 7.027.022 mārīcaś ca prahastaś ca mahāpārśvamahodarau / akampano nikumbhaś ca śukaḥ sāraṇa eva ca // 7.027.023 saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ / jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ // 7.027.024 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ / rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha // 7.027.025 sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ / vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ // 7.027.026 etasminn antare śūro vasūnām aṣṭamo vasuḥ / sāvitra iti vikhyātaḥ praviveśa mahāraṇam // 7.027.027 tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha / kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām // 7.027.028 tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān / nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ // 7.027.029 surās tu rākṣasān ghorān mahāvīryān svatejasā / samare vividhaiḥ śastrair anayan yamasādanam // 7.027.030 etasminn antare śūraḥ sumālī nāma rākṣasaḥ / nānāpraharaṇaiḥ kruddho raṇam evābhyavartata // 7.027.031 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ / vidhvaṃsayati saṃkruddho vāyur jaladharān iva // 7.027.032 te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ / pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ // 7.027.033 tato vidrāvyamāṇeṣu tridaśeṣu sumālinā / vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata // 7.027.034 saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram / vikrameṇa mahātejā vārayām āsa saṃyuge // 7.027.035 sumattayos tayor āsīd yuddhaṃ loke sudāruṇam / sumālino vasoś caiva samareṣv anivartinoḥ // 7.027.036 tatas tasya mahābāṇair vasunā sumahātmanā / mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ // 7.027.037 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ / gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā // 7.027.038 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām / tasya mūrdhani sāvitraḥ sumāler vinipātayat // 7.027.039 tasya mūrdhani solkābhā patantī ca tadā babhau / sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ // 7.027.040 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā / gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ // 7.027.041 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ / dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam // 7.027.042 sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam / vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ // 7.028.001 tataḥ sa balavān kruddho rāvaṇasya suto yudhi / nivartya rākṣasān sarvān meghanādo vyatiṣṭhata // 7.028.002 sa rathenāgnivarṇena kāmagena mahārathaḥ / abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan // 7.028.003 tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ / vidudruvur diśaḥ sarvā devās tasya ca darśanāt // 7.028.004 na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ / sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata // 7.028.005 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati / eṣa gacchati me putro yuddhārtham aparājitaḥ // 7.028.006 tataḥ śakrasuto devo jayanta iti viśrutaḥ / rathenādbhutakalpena saṃgrāmam abhivartata // 7.028.007 tatas te tridaśāḥ sarve parivārya śacīsutam / rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ // 7.028.008 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām / kṛte mahendraputrasya rākṣasendrasutasya ca // 7.028.009 tato mātaliputre tu gomukhe rākṣasātmajaḥ / sārathau pātayām āsa śarān kāñcanabhūṣaṇān // 7.028.010 śacīsutas tv api tathā jayantas tasya sārathim / taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire // 7.028.011 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ / rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat // 7.028.012 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca / śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān // 7.028.013.1 sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ // 7.028.013.2 tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat / tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ // 7.028.014 tatas tad daivatabalaṃ samantāt taṃ śacīsutam / bahuprakāram asvasthaṃ tatra tatra sma dhāvati // 7.028.015 nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā / tatra tatra viparyastaṃ samantāt paridhāvitam // 7.028.016 etasminn antare śūraḥ pulomā nāma vīryavān / daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ // 7.028.017 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim / mātāmaho 'ryakas tasya paulomī yena sā śacī // 7.028.018 praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam / vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ // 7.028.019 rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ / abhyadhāvata devāṃs tān mumoca ca mahāsvanam // 7.028.020 dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam / mātaliṃ prāha devendro rathaḥ samupanīyatām // 7.028.021 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ / upasthito mātalinā vāhyamāno manojavaḥ // 7.028.022 tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ / agrato vāyucapalā gacchanto vyanadaṃs tadā // 7.028.023 nānāvādyāni vādyanta stutayaś ca samāhitāḥ / nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam // 7.028.024 rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ / vṛto nānāpraharaṇair niryayau tridaśādhipaḥ // 7.028.025 nirgacchatas tu śakrasya paruṣaṃ pavano vavau / bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire // 7.028.026 etasminn antare śūro daśagrīvaḥ pratāpavān / āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā // 7.028.027 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ / yeṣāṃ niśvāsavātena pradīptam iva saṃyugam // 7.028.028 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ / samarābhimukho divyo mahendram abhivartata // 7.028.029 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ / so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat // 7.028.030 tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha / śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge // 7.028.031 kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ / nājñāyata tadā yuddhe saha kenāpy ayudhyata // 7.028.032 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ / yena kenaiva saṃrabdhas tāḍayām āsa vai surān // 7.028.033 tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ / prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram // 7.028.034 tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ / raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ // 7.028.035 ke cid vinihatāḥ śastrair veṣṭanti sma mahītale / vāhaneṣv avasaktāś ca sthitā evāpare raṇe // 7.028.036 rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā / śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā // 7.028.037 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ / devais tu śastrasaṃviddhā mamrire ca niśācarāḥ // 7.028.038 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ / nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale // 7.028.039 śoṇitodaka niṣyandākaṅkagṛdhrasamākulā / pravṛttā saṃyugamukhe śastragrāhavatī nadī // 7.028.040 etasminn antare kruddho daśagrīvaḥ pratāpavān / nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam // 7.028.041 sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram / tridaśān samare nighnañ śakram evābhyavartata // 7.028.042 tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam / yasya visphāraghoṣeṇa svananti sma diśo daśa // 7.028.043 tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani / nipātayām āsa śarān pāvakādityavarcasaḥ // 7.028.044 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ / śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat // 7.028.045 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ / nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam // 7.028.046 tatas tamasi saṃjāte rākṣasā daivataiḥ saha / ayudhyanta balonmattāḥ sūdayantaḥ parasparam // 7.029.001 tatas tu devasainyena rākṣasānāṃ mahad balam / daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam // 7.029.002 tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ / anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam // 7.029.003 indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ / tasmiṃs tamojālavṛte moham īyur na te trayaḥ // 7.029.004 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe / krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān // 7.029.005 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha / parasainyasya madhyena yāvadantaṃ nayasva mām // 7.029.006 adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam / nānāśastrair mahāsārair nāśayāmi nabhastalāt // 7.029.007 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam / tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari // 7.029.008 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham / dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām // 7.029.009 ayaṃ sa nandanoddeśo yatra vartāmahe vayam / naya mām adya tatra tvam udayo yatra parvataḥ // 7.029.010 tasya tadvacanaṃ śrutvā turagān sa manojavān / ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ // 7.029.011 tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā / rathasthaḥ samarasthāṃs tān devān vākyam athābravīt // 7.029.012 surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate / jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām // 7.029.013 eṣa hy atibalaḥ sainye rathena pavanaujasā / gamiṣyati pravṛddhormiḥ samudra iva parvaṇi // 7.029.014 na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ / tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge // 7.029.015 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā / evam etasya pāpasya nigraho mama rocate // 7.029.016 tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam / ayudhyata mahātejā rākṣasān nāśayan raṇe // 7.029.017 uttareṇa daśagrīvaḥ praviveśānivartitaḥ / dakṣiṇena tu pārśvena praviveśa śatakratuḥ // 7.029.018 tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ / devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat // 7.029.019 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam / nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam // 7.029.020 etasminn antare nādo mukto dānavarākṣasaiḥ / hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam // 7.029.021 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ / tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam // 7.029.022 sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā / adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat // 7.029.023 tataḥ sa devān saṃtyajya śakram evābhyayād drutam / mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ // 7.029.024 sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ / mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat // 7.029.025 tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim / airāvataṃ samāruhya mṛgayām āsa rāvaṇim // 7.029.026 sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata / kiramāṇaḥ śaraughena mahendram amitaujasaṃ // 7.029.027 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ / tadainaṃ māyayā baddhvā svasainyam abhito 'nayat // 7.029.028 taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe / mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ // 7.029.029.1 na hi dṛśyati vidyāvān māyayā yena nīyate // 7.029.029.2 etasminn antare cāpi sarve suragaṇās tadā / abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ // 7.029.030 rāvaṇas tu samāsādya vasvādityamarudgaṇān / na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ // 7.029.031 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim / rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam // 7.029.032 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat / jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ // 7.029.033 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ / sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ // 7.029.034 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā / vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam // 7.029.035 sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ / tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ // 7.029.036 atha raṇavigatajvaraḥ prabhur ; vijayam avāpya niśācarādhipaḥ / bhavanam abhi tato jagāma hṛṣṭaḥ ; svasutam avāpya ca vākyam abravīt // 7.029.037 atibalasadṛśaiḥ parākramais tair ; mama kulamānavivardhanaṃ kṛtam / yad amarasamavikrama tvayā ; tridaśapatis tridaśāś ca nirjitāḥ // 7.029.038 tvaritam upanayasva vāsavaṃ ; nagaram ito vraja sainyasaṃvṛtaḥ / aham api tava gacchato drutaṃ ; saha sacivair anuyāmi pṛṣṭhataḥ // 7.029.039 atha sa balavṛtaḥ savāhanas ; tridaśapatiṃ parigṛhya rāvaṇiḥ / svabhavanam upagamya rākṣaso ; muditamanā visasarja rākṣasān // 7.029.040 jite mahendre 'tibale rāvaṇasya sutena vai / prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā // 7.030.001 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam / abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ // 7.030.002 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge / aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā // 7.030.003 jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā / kṛtā pratijñā saphalā prīto 'smi svasutena vai // 7.030.004 ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ / indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati // 7.030.005 balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ / yam āśritya tvayā rājan sthāpitās tridaśā vaśe // 7.030.006 tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ / kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ // 7.030.007 athābravīn mahātejā indrajit samitiṃjayaḥ / amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe // 7.030.008 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ / nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi // 7.030.009 athābravīt sa tatrastham indrajit padmasaṃbhavam / śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe // 7.030.010 mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam / saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ // 7.030.011 tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ / yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam // 7.030.012 sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān / vikrameṇa mayā tv etad amaratvaṃ pravartitam // 7.030.013 evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ / muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ // 7.030.014 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ / rāma cintāparītātmā dhyānatatparatāṃ gataḥ // 7.030.015 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ / śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam // 7.030.016 amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho / ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ // 7.030.017 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā / tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam // 7.030.018 so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame / yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam // 7.030.019 tato mayā rūpaguṇair ahalyā strī vinirmitā / ahalyety eva ca mayā tasyā nāma pravartitam // 7.030.020 nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha / bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat // 7.030.021 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho / sthānādhikatayā patnī mamaiṣeti puraṃdara // 7.030.022 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ / nyastā bahūni varṣāṇi tena niryātitā ca sā // 7.030.023 tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ / jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā // 7.030.024 sa tayā saha dharmātmā ramate sma mahāmuniḥ / āsan nirāśā devās tu gautame dattayā tayā // 7.030.025 tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ / dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva // 7.030.026 sā tvayā dharṣitā śakra kāmārtena samanyunā / dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā // 7.030.027 tataḥ kruddhena tenāsi śaptaḥ paramatejasā / gato 'si yena devendra daśābhāgaviparyayam // 7.030.028 yasmān me dharṣitā patnī tvayā vāsava nirbhayam / tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi // 7.030.029 ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ / mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ // 7.030.030 tatrādharmaḥ subalavān samutthāsyati yo mahān / tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati // 7.030.031 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara / etenādharmayogena yas tvayeha pravartitaḥ // 7.030.032 yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati / eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt // 7.030.033 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ / durvinīte vinidhvaṃsa mamāśramasamīpataḥ // 7.030.034 rūpayauvanasaṃpannā yasmāt tvam anavasthitā / tasmād rūpavatī loke na tvam ekā bhaviṣyasi // 7.030.035 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham / yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ // 7.030.036 tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ / śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam // 7.030.037 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam / yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava // 7.030.038 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ / pāvitas tena yajñena yāsyasi tridivaṃ tataḥ // 7.030.039 putraś ca tava devendra na vinaṣṭo mahāraṇe / nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau // 7.030.040 etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam / punas tridivam ākrāmad anvaśāsac ca devatāḥ // 7.030.041 etad indrajito rāma balaṃ yat kīrtitaṃ mayā / nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ // 7.030.042 tato rāmo mahātejā vismayāt punar eva hi / uvāca praṇato vākyam agastyam ṛṣisattamam // 7.031.001 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama / dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ // 7.031.002 utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ / bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ // 7.031.003 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ / uvāca rāmaṃ prahasan pitāmaha iveśvaram // 7.031.004 sa evaṃ bādhamānas tu pārthivān pārthivarṣabha / cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate // 7.031.005 tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām / saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ // 7.031.006 tulya āsīn nṛpas tasya pratāpād vasuretasaḥ / arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā // 7.031.007 tam eva divasaṃ so 'tha haihayādhipatir balī / arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ // 7.031.008 rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata / kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha // 7.031.009 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu / mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām // 7.031.010 ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ / abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ // 7.031.011 śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam / apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim // 7.031.012 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm / apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram // 7.031.013 sahasraśikharopetaṃ siṃhādhyuṣitakandaram / prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ // 7.031.014 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ / sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam // 7.031.015 nadībhiḥ syandamānābhir agatipratimaṃ jalam / sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam // 7.031.016 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim / paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau // 7.031.017 calopalajalāṃ puṇyāṃ paścimodadhigāminīm / mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ // 7.031.018.1 uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām // 7.031.018.2 cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ / sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām // 7.031.019 phulladrumakṛtottaṃsāṃ cakravākayugastanīm / vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām // 7.031.020 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām / jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām // 7.031.021 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām / iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ // 7.031.022 sa tasyāḥ puline ramye nānākusumaśobhite / upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ // 7.031.023.1 narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ // 7.031.023.2 tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ / uvāca sacivāṃs tatra mārīcaśukasāraṇān // 7.031.024 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam / tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ // 7.031.025.1 mām āsīnaṃ viditveha candrāyāti divākaraḥ // 7.031.025.2 narmadā jalaśītaś ca sugandhiḥ śramanāaśanaḥ / madbhayād anilo hy eṣa vāty asau susamāhitaḥ // 7.031.026 iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī / līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā // 7.031.027 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi / candanasya raseneva rudhireṇa samukṣitāḥ // 7.031.028 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām / mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ // 7.031.029 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha // 7.031.030 aham apy atra puline śaradindusamaprabhe / puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ // 7.031.031 rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ / samahodaradhūmrākṣā narmadām avagāhire // 7.031.032 rākṣasendragajais tais tu kṣobhyate narmadā nadī / vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ // 7.031.033 tatas te rākṣasāaḥ snātvā narmadāyā varāmbhasi / uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu // 7.031.034 narmadā puline ramye śubhrābhrasadṛśaprabhe / rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ // 7.031.035 puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ / avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ // 7.031.036 tatra snātvā ca vidhivaj japtvā japyam anuttamam / narmadā salilāt tasmād uttatāra sa rāvaṇaḥ // 7.031.037 rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ / yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ // 7.031.038.1 jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate // 7.031.038.2 vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ / arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ // 7.031.039 tataḥ satām ārtiharaṃ haraṃ paraṃ ; varapradaṃ candramayūkhabhūṣaṇam / samarcayitvā sa niśācaro jagau ; prasārya hastān praṇanarta cāyatān // 7.031.040 narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ / puṣpopahāraṃ kurute tasmād deśād adūrataḥ // 7.032.001 arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ / krīḍite saha nārībhir narmadātoyam āśritaḥ // 7.032.002 tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ / kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ // 7.032.003 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam / rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ // 7.032.004 kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam / kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati // 7.032.005 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ / sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau // 7.032.006 sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ / puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha // 7.032.007 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā / narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām // 7.032.008 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham / vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu // 7.032.009 tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām / nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm // 7.032.010 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ / vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau // 7.032.011 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau / vyomāntaracarau vīrau prasthitau paścimonmukhau // 7.032.012 ardhayojanamātraṃ tu gatvā tau tu niśācarau / paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam // 7.032.013 bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam / madaraktāntanayanaṃ madanākāravarcasaṃ // 7.032.014 nadīṃ bāhusahasreṇa rundhantam arimardanam / giriṃ pādasahasreṇa rundhantam iva medinīm // 7.032.015 bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam / samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram // 7.032.016 tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau / saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ // 7.032.017 bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara / narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ // 7.032.018 tena bāhusahasreṇa saṃniruddhajalā nadī / sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ // 7.032.019 ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau / rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ // 7.032.020 arjunābhimukhe tasmin prasthite rākṣaseśvare / sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ // 7.032.021 mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ / saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ // 7.032.022 nātidīrgheṇa kālena sa tato rākṣaso balī / taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ // 7.032.023 sa tatra strīparivṛtaṃ vāśitābhir iva dvipam / narendraṃ paśyate rājā rākṣasānāṃ tadārjunam // 7.032.024 sa roṣād raktanayano rākṣasendro baloddhataḥ / ity evam arjunāmātyān āha gambhīrayā girā // 7.032.025 amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai / yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ // 7.032.026 rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te / uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan // 7.032.027 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa / yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam // 7.032.028.1 vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram // 7.032.028.2 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā / yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam // 7.032.029 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā / nihatyāsmāṃs tato yuddham arjunenopayāsyasi // 7.032.030 tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu / sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ // 7.032.031 tato halahalāśabdo narmadā tira ābabhau / arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām // 7.032.032 iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ / sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ // 7.032.033 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ / sanakramīnamakarasamudrasyeva nisvanaḥ // 7.032.034 rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ / kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ // 7.032.035 arjunāya tu tat karma rāvaṇasya samantriṇaḥ / krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ // 7.032.036 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ / uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ // 7.032.037 krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ / prajajvāla mahāghoro yugānta iva pāvakaḥ // 7.032.038 sa tūrṇataram ādāya varahemāṅgado gadām / abhidravati rakṣāṃsi tamāṃsīva divākaraḥ // 7.032.039 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām / gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ // 7.032.040 tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ / sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ // 7.032.041 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ / prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ // 7.032.042 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ / prahastakaramuktasya babhūva pradahann iva // 7.032.043 ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ / nipuṇaṃ vañcayām āsa sagado gajavikramaḥ // 7.032.044 tatas tam abhidudrāva prahastaṃ haihayādhipaḥ / bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām // 7.032.045 tenāhato 'tivegena prahasto gadayā tadā / nipapāta sthitaḥ śailo vajrivajrahato yathā // 7.032.046 prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāaraṇāḥ / samahodaradhūmrākṣā apasṛptā raṇājirāt // 7.032.047 apakrānteṣv amātyeṣu prahaste ca nipātite / rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam // 7.032.048 sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam / nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam // 7.032.049 sāgarāv iva saṃkṣubdhau calamūlāv ivācalau / tejoyuktāv ivādityau pradahantāv ivānalau // 7.032.050 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau / meghāv iva vinardantau siṃhāv iva balotkaṭau // 7.032.051 rudrakālāv iva kruddhau tau tathā rākṣasārjunau / parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam // 7.032.052 vajraprahārān acalā yathā ghorān viṣehire / gadāprahārāṃs tadvat tau sahete nararākṣasau // 7.032.053 yathāśaniravebhyas tu jāyate vai pratiśrutiḥ / tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ // 7.032.054 arjunasya gadā sā tu pātyamānāhitorasi / kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā // 7.032.055 tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ / arjunorasi nirbhāti gadolkeva mahāgirau // 7.032.056 nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ / samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ // 7.032.057 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau / parasparaṃ vinighnantau nararākṣasasattamau // 7.032.058 tato 'rjunena kruddhena sarvaprāṇena sā gadā / stanayor antare muktā rāvaṇasya mahāhave // 7.032.059 varadānakṛtatrāṇe sā gadā rāvaṇorasi / durbaleva yathā senā dvidhābhūtāpatat kṣitau // 7.032.060 sa tv arjunapramuktena gadāpātena rāvaṇaḥ / apāsarpad dhanurmātraṃ niṣasāada ca niṣṭanan // 7.032.061 sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ / sahasā pratijagrāha garutmān iva pannagam // 7.032.062 sa taṃ bāhusahasreṇa balād gṛhya daśānanam / babandha balavān rājā baliṃ nārāyaṇo yathā // 7.032.063 badhyamāne daśagrīve siddhacāraṇadevatāḥ / sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani // 7.032.064 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam / rarāsa haihayo rājā harṣād ambudavan muhuḥ // 7.032.065 prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam / saha tai rākasaiḥ kruddha abhidudrāva pārthivam // 7.032.066 naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau / uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ // 7.032.067 muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt / musalāni ca śūlāni utsasarjus tadārjune // 7.032.068 aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ / āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ // 7.032.069 tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ / bhittvā vidrāvayām āsa vāyur ambudharān iva // 7.032.070 rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā / rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ // 7.032.071 sa kīryamāṇaḥ kusumākṣatotkarair ; dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ / tadārjunaḥ saṃpraviveśa tāṃ purīṃ ; baliṃ nigṛhyaiva sahasralocanaḥ // 7.032.072 rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham / ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ // 7.033.001 tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ / māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ // 7.033.002 sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ / purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ // 7.033.003 so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām / praviveśa purīṃ brahmā indrasyevāmarāvatīm // 7.033.004 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam / tatas te pratyabhijñāya arjunāya nyavedayan // 7.033.005 pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ / śirasy añjalim uddhṛtya pratyudgacchad dvijottamam // 7.033.006 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathāiva ca / purastāt prayayau rājña indrasyeva bṛhaspatiḥ // 7.033.007 tatas tam ṛṣim āyāntam udyantam iva bhāskaram / arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram // 7.033.008 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan / pulastyam āha rājendro harṣagadgadayā girā // 7.033.009 adyeyam amarāvatyā tulyā māhiṣmatī kṛtā / adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam // 7.033.010 adya me kuśalaṃ deva adya me kulam uddhṛtam / yat te devagaṇair vandyau vande 'haṃ caraṇāv imau // 7.033.011 idaṃ rājyam ime putrā ime dārā ime vayam / brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān // 7.033.012 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam / pulastyovāca rājānaṃ haihayānāṃ tadārjunam // 7.033.013 rājendrāmalapadmākṣapūrṇacandranibhānana / atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ // 7.033.014 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau / so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ // 7.033.015 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā / madvākyād yācyamāno 'dya muñca vatsa daśānanam // 7.033.016 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ / mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat // 7.033.017 sa taṃ pramuktvā tridaśārim arjunaḥ ; prapūjya divyābharaṇasragambaraiḥ / ahiṃsākaṃ sakhyam upetya sāgnikaṃ ; praṇamya sa brahmasutaṃ gṛhaṃ yayau // 7.033.018 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān / pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ // 7.033.019 pitāmahasutaś cāpi pulastyo munisattamaḥ / mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ // 7.033.020 evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt / pulastyavacanāc cāpi punar mokṣam avāptavān // 7.033.021 evaṃ balibhyo balinaḥ santi rāghavanandana / nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ // 7.033.022 tataḥ sa rājā piśitāśanānāṃ ; sahasrabāhor upalabhya maitrīm / punar narāṇāṃ kadanaṃ cakāra ; cacāra sarvāṃ pṛthivīṃ ca darpāt // 7.033.023 arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ / cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ // 7.034.001 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam / rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ // 7.034.002 tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām / gatvāhvayati yuddhāya vālinaṃ hemamālinam // 7.034.003 tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ / uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam // 7.034.004 rākṣasendra gato vālī yas te pratibalo bhavet / nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ // 7.034.005 caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa / imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam // 7.034.006 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ / yuddhārthinām ime rājan vānarādhipatejasā // 7.034.007 yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa / tathā vālinam āsādya tadantaṃ tava jīvitam // 7.034.008 atha vā tvarase martuṃ gaccha dakṣiṇasāgaram / vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram // 7.034.009 sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ / puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam // 7.034.010 tatra hemagiriprakhyaṃ taruṇārkanibhānanam / rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam // 7.034.011 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ / grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat // 7.034.012 yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ / pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam // 7.034.013 śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā / na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam // 7.034.014 jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam / kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān // 7.034.015 drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram / lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam // 7.034.016 ity evaṃ matim āsthāya vālī karṇam upāśritaḥ / japan vai naigamān mantrāṃs tasthau parvatarāḍ iva // 7.034.017 tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau / prayatnavantau tat karma īhatur baladarpitau // 7.034.018 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam / parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ // 7.034.019 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ / kham utpapāta vegena kṛtvā kakṣāvalambinam // 7.034.020 sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ / jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā // 7.034.021 atha te rākṣasāmātyā hriyamāṇe daśānane / mumokṣayiṣavo ghorā ravamāṇā hy abhidravan // 7.034.022 anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ / anvīyamāno meghaughair ambarastha ivāṃśumān // 7.034.023 te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ / tasya bāhūruvegena pariśrāntaḥ patanti ca // 7.034.024 vālimārgād apākrāman parvatendrā hi gacchataḥ // 7.034.025 apakṣigaṇasaṃpāto vānarendro mahājavaḥ / kramaśaḥ sāgarān sarvān saṃdhyākālam avandata // 7.034.026 sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ / paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ // 7.034.027 tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ / uttaraṃ sāgaraṃ prāyād vahamāno daśānanam // 7.034.028 uttare sāgare saṃdhyām upāsitvā daśānanam / vahamāno 'gamad vālī pūrvam ambumahānidhim // 7.034.029 tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ / kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat // 7.034.030 caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ / rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat // 7.034.031 rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ / kutas tvam iti covāca prahasan rāvaṇaṃ prati // 7.034.032 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ / rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt // 7.034.033 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ / yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā // 7.034.034 aho balam aho vīryam aho gambhīratā ca te / yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān // 7.034.035 evam aśrāntavad vīra śīghram eva ca vānara / māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati // 7.034.036 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama / mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ // 7.034.037 so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava / tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ // 7.034.038 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam / sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara // 7.034.039 tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau / bhrātṛtvam upasaṃpannau pariṣvajya parasparam // 7.034.040 anyonyaṃ lambitakarau tatas tau harirākṣasau / kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva // 7.034.041 sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ / amātyair āgatair nīcas trailokyotsādanārthibhiḥ // 7.034.042 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho / dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau // 7.034.043 balam apratimaṃ rāma vālino 'bhavad uttamam / so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā // 7.034.044 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim / prāñjalir vinayopeta idam āha vaco 'rthavat // 7.035.001 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca / na tv etau hanumadvīryaiḥ samāv iti matir mama // 7.035.002 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam / vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ // 7.035.003 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm / samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ // 7.035.004 dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā / dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā // 7.035.005 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ / ete hanumatā tatra ekena vinipātitāḥ // 7.035.006 bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam / laṅkā bhasmīkṛtā tena pāvakeneva medinī // 7.035.007 na kālasya na śakrasya na viṣṇor vittapasya ca / karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ // 7.035.008 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ / prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ // 7.035.009 hanūmān yadi me na syād vānarādhipateḥ sakhā / pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet // 7.035.010 kimarthaṃ vālī caitena sugrīvapriyakāmyayā / tadā vaire samutpanne na dagdho vīrudho yathā // 7.035.011 na hi veditavān manye hanūmān ātmano balam / yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam // 7.035.012 etan me bhagavan sarvaṃ hanūmati mahāmune / vistareṇa yathātattvaṃ kathayāmarapūjita // 7.035.013 rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ / hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt // 7.035.014 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ / na bale vidyate tulyo na gatau na matau paraḥ // 7.035.015 amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā / na veditā balaṃ yena balī sann arimardanaḥ // 7.035.016 bālye 'py etena yat karma kṛtaṃ rāma mahābala / tan na varṇayituṃ śakyam atibālatayāsya te // 7.035.017 yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava / samādhāya matiṃ rāma niśāmaya vadāmy aham // 7.035.018 sūryadattavarasvarṇaḥ sumerur nāma parvataḥ / yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā // 7.035.019 tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā / janayām āsa tasyāṃ vai vāyur ātmajam uttamam // 7.035.020 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā / phalāny āhartukāmā vai niṣkrāntā gahane carā // 7.035.021 eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ / ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva // 7.035.022 tatodyantaṃ vivasvantaṃ japā puṣpotkaropamam / dadṛśe phalalobhāc ca utpapāta raviṃ prati // 7.035.023 bālārkābhimukho bālo bālārka iva mūrtimān / grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ // 7.035.024 etasmin plavanāne tu śiśubhāve hanūmati / devadānavasiddhānāṃ vismayaḥ sumahān abhūt // 7.035.025 nāpy evaṃ vegavān vāyur garuḍo na manas tathā / yathāyaṃ vāyuputras tu kramate 'mbaram uttamam // 7.035.026 yadi tāvac chiśor asya īdṛśau gativikramau / yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati // 7.035.027 tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ / sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ // 7.035.028 bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram / pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ // 7.035.029 śiśur eṣa tv adoṣajña iti matvā divākaraḥ / kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ // 7.035.030 yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ / tam eva divasaṃ rāhur jighṛkṣati divākaram // 7.035.031 anena ca parāmṛṣṭo rāma sūryarathopati / apakrāntas tatas trasto rāhuś candrārkamardanaḥ // 7.035.032 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ / abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam // 7.035.033 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava / kim idaṃ tat tvayā dattam anyasya balavṛtrahan // 7.035.034 adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ / athānyo rāhur āsādya jagrāha sahasā ravim // 7.035.035 sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ / utpapātāsanaṃ hitvā udvahan kāñcanasrajam // 7.035.036 tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam / śṛṅgārakāriṇaṃ prāṃṣuṃ svarṇaghaṇṭāṭṭahāsinam // 7.035.037 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram / prāyād yatrābhavat sūryaḥ sahānena hanūmatā // 7.035.038 athātirabhasenāgād rāhur utsṛjya vāsavam / anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat // 7.035.039 tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca / utpapāta punar vyoma grahītuṃ siṃhikā sutam // 7.035.040 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam / dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ // 7.035.041 indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ / indra indreti saṃtrāsān muhur muhur abhāṣata // 7.035.042 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ / śrutvendrovāca māṃ bhaiṣīr ayam enaṃ nihanmy aham // 7.035.043 airāvataṃ tato dṛṣṭvā mahat tad idam ity api / phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ // 7.035.044 tadāsya dhāvato rūpam airāvatajighṛkṣayā / muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram // 7.035.045 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ / hastāntenātimuktena kuliśenābhyatāḍayat // 7.035.046 tato girau papātaiṣa indravajrābhitāḍitaḥ / patamānasya caitasya vāmo hanur abhajyata // 7.035.047 tasmiṃs tu patite bāle vajratāḍanavihvale / cukrodhendrāya pavanaḥ prajānām aśivāya ca // 7.035.048 viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ / rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ // 7.035.049 vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ / saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire // 7.035.050 niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam / vāyuprakopāt trailokyaṃ nirayastham ivābabhau // 7.035.051 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ / prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ // 7.035.052 ūcuḥ prāñjalayo devā darodaranibhodarāḥ / tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ // 7.035.053 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ / so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama // 7.035.054 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ / tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho // 7.035.055 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan // 7.035.056 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ / kāraṇād iti tān uktvā prajāḥ punar abhāṣata // 7.035.057 yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca / prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam // 7.035.058 putras tasyāmareśena indreṇādya nipātitaḥ / rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ // 7.035.059 aśarīraḥ śarīreṣu vāyuś carati pālayan / śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ // 7.035.060 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat / vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat // 7.035.061 adyaiva ca parityaktaṃ vāyunā jagad āyuṣā / adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ // 7.035.062 tad yāmas tatra yatrāste māruto rukprado hi vaḥ / mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam // 7.035.063 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ ; sadevagandharvabhujaṃgaguhyakaḥ / jagāma tatrāsyati yatra mārutaḥ ; sutaṃ surendrābhihataṃ pragṛhya saḥ // 7.035.064 tato 'rkavaiśvānarakāñcanaprabhaṃ ; sutaṃ tadotsaṅgagataṃ sadā gateḥ / caturmukho vīkṣya kṛpām athākarot ; sadevasiddharṣibhujaṃgarākṣasaḥ // 7.035.065 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ / śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ // 7.036.001 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ / pādayor nyapatad vāyus tisro' vasthāya vedhase // 7.036.002 taṃ tu vedavidādyas tu lambābharaṇaśobhinā / vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān // 7.036.003 spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā / jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān // 7.036.004 prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā / cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā // 7.036.005 marudrogavinirmuktāḥ prajā vai muditābhavan / śītavātavinirmuktāḥ padminya iva sāmbujāḥ // 7.036.006 tatas triyugmas trikakut tridhāmā tridaśārcitaḥ / uvāca devatā brahmā mārutapriyakāmyayā // 7.036.007 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ / jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām // 7.036.008 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati / dadatāsya varān sarve mārutasyāsya tuṣṭidān // 7.036.009 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ / kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt // 7.036.010 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ / nāmnaiṣa kapiśārdūlo bhavitā hanumān iti // 7.036.011 aham evāsya dāsyāmi paramaṃ varam uttamam / ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati // 7.036.012 mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ / tejaso 'sya madīyasya dadāmi śatikāṃ kalām // 7.036.013 yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati / tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati // 7.036.014 varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati / varṣāyutaśatenāpi matpāśād udakād api // 7.036.015 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ / diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge // 7.036.016 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati / ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ // 7.036.017 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati / ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ // 7.036.018 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati / dīrghāayuś ca mahātmā ca iti brahmābravīd vacaḥ // 7.036.019 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum / śilpinā pravaraḥ prāha varam asya mahāmatiḥ // 7.036.020 vinirmitāni devānām āyudhānīha yāni tu / teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati // 7.036.021 tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam akaṃkṛtam / caturmukhas tuṣṭamukho vāyum āha jagadguruḥ // 7.036.022 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ / ajeyo bhavitā te 'tra putro mārutamārutiḥ // 7.036.023 rāvaṇotsādanārthāni rāmaprītikarāṇi ca / romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge // 7.036.024 evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha / yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ // 7.036.025 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat / añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ // 7.036.026 prāpya rāma varān eṣa varadānabalānvitaḥ / balenātmani saṃsthena so 'pūryata yathārṇavaḥ // 7.036.027 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ / āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ // 7.036.028 srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān / bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam // 7.036.029 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam / jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ // 7.036.030 yadā keṣariṇā tv eṣa vāyunā sāñjanena ca / pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ // 7.036.031 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ / śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ // 7.036.032 bādhase yat samāśritya balam asmān plavaṃgama / tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ // 7.036.033 tatas tu hṛtatejaujā maharṣivacanaujasā / eṣo śramāṇi nānyeti mṛdubhāvagataś caran // 7.036.034 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā / sarvavānararājāsīt tejasā iva bhāskaraḥ // 7.036.035 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ / tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ // 7.036.036 tasminn astamite vālī mantribhir mantrakovidaiḥ / pitrye pade kṛto rājā sugrīvo vālinaḥ pade // 7.036.037 sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam / ahāryaṃ sakhyam abhavad anilasya yathāgninā // 7.036.038 eṣa śāpavaśād eva na vedabalam ātmanaḥ / vālisugrīvayor vairaṃ yadā rāmasamutthitam // 7.036.039 na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā / vedayāno na ca hy eṣa balam ātmani mārutiḥ // 7.036.040 parākramotsāha matipratāpaiḥ ; sauśīlyamādhuryanayānayaiś ca / gāmbhīryacāturyasuvīryadhairyair ; hanūmataḥ ko 'py adhiko 'sti loke // 7.036.041 asau purā vyākaraṇaṃ grahīṣyan ; sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ / udyadgirer astagiriṃ jagāma ; granthaṃ mahad dhārayad aprameyaḥ // 7.036.042 pravīvivikṣor iva sāgarasya ; lokān didhakṣor iva pāvakasya / lokakṣayeṣv eva yathāntakasya ; hanūmataḥ sthāsyati kaḥ purastāt // 7.036.043 eṣo 'pi cānye ca mahākapīndrāḥ ; sugrīvamaindadvividāḥ sanīlāḥ / satāratāreyanalāḥ sarambhās ; tvatkāraṇād rāma surair hi sṛṣṭāḥ // 7.036.044 tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi / hanūmato bālabhāve karmaitat kathitaṃ mayā // 7.036.045 dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam / evam uktvā gatāḥ sarve ṛṣayas te yathāgatam // 7.036.046 vimṛśya ca tato rāmo vayasyam akutobhayam / pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt // 7.037.001 darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param / udyogaś ca kṛto rājan bharatena tvayā saha // 7.037.002 tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja / ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām // 7.037.003 etāvad uktvā utthāya kākutsthaḥ paramāsanāt / paryaṣvajata dharmātmā nirantaram urogatam // 7.037.004 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn / prahasan rāghavo vākyam uvāca madhurākṣaram // 7.037.005 bhavatāṃ prītir avyagrā tejasā parirakṣitā / dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā // 7.037.006 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām / hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ // 7.037.007 hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ / rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ // 7.037.008 bhavantaś ca samānītā bharatena mahātmanā / śrutvā janakarājasya kānane tanayāṃ hṛtām // 7.037.009 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām / kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ // 7.037.010 pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ / diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam // 7.037.011 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ / eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā // 7.037.012 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam / upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi // 7.037.013 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm / āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān // 7.037.014 bhavec ca te mahārāja prītir asmāsu nityadā // 7.037.015 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam / kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat // 7.038.001 akṣauhiṇī sahasrais te samavetās tv anekaśaḥ / hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ // 7.038.002 ūcuś caiva mahīpālā baladarpasamanvitāḥ / na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam // 7.038.003 bharatena vayaṃ paścāt samānītā nirarthakam / hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ // 7.038.004 rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca / sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ // 7.038.005 etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ / kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ // 7.038.006 yathāpurāṇi te gatvā ratnāni vividhāni ca / rāmāya priyakāmārtham upahārān nṛpā daduḥ // 7.038.007 aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān / candanāni ca divyāni divyāny ābharaṇāni ca // 7.038.008 bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ / ādāya tāni ratnāni ayodhyām agaman punaḥ // 7.038.009 āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ / daduḥ sarvāṇi ratnāni rāghavāya mahātmane // 7.038.010 pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ / sarvāṇi tāni pradadau sugrīvāya mahātmane // 7.038.011 vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ / hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ // 7.038.012 te sarve hṛṣṭamanaso rāmadattāni tāny atha / śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ // 7.038.013 papuś caiva sugandhīni madhūni vividhāni ca / māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca // 7.038.014 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā / muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan // 7.038.015 reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ / rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ // 7.038.016 evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham / vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ // 7.038.017 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām / rāghavas tu mahātejāḥ sugrīvam idam abravīt // 7.039.001 gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ / pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam // 7.039.002 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ / paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam // 7.039.003 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam / kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam // 7.039.004 vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca / gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam // 7.039.005 ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam / paśya prītisamāyukto gandhamādanam eva ca // 7.039.006 ye cānye sumahātmāno madarthe tyaktajīvitāḥ / paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ // 7.039.007 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ / vibhīṣaṇam athovāca rāmo madhurayā girā // 7.039.008 taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva / purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca // 7.039.009 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana / buddhimanto hi rājāno dhruvam aśnanti medinīm // 7.039.010 ahaṃ ca nityaśo rājan sugrīvasahitas tvayā / smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ // 7.039.011 rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ / sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ // 7.039.012 tava buddhir mahābāho vīryam adbhutam eva ca / mādhuryaṃ paramaṃ rāma svayambhor iva nityadā // 7.039.013 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām / hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt // 7.039.014 sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ / bhaktiś ca niyatā vīra bhāvo nānyatra gacchati // 7.039.015 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale / tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ // 7.039.016 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt / utthāya ca pariṣvajya vākyam etad uvāca ha // 7.039.017 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ / lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā // 7.039.018 cariṣyati kathā yāval lokān eṣā hi māmikā / tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ // 7.039.019 tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ / vaidūryataralaṃ snehād ābabandhe hanūmati // 7.039.020 tenorasi nibaddhena hāreṇa sa mahākapiḥ / rarāja hemaśailendraś candreṇākrāntamastakaḥ // 7.039.021 śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ / praṇamya śirasā pādau prajagmus te mahābalāḥ // 7.039.022 sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ / vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ // 7.039.023 sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ / saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā // 7.039.024 visṛjya ca mahābāhur ṛkṣavānararākṣasān / bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham // 7.040.001 athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ / śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām // 7.040.002 saumya rāma nirīkṣasva saumyena vadanena mām / kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho // 7.040.003 tava śāsanam ājñāya gato 'smi dhanadaṃ prati / upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata // 7.040.004 nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā / nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam // 7.040.005 mamāpi paramā prītir hate tasmin durātmani / rāvaṇe sagaṇe saumya saputrāmātyabāndhave // 7.040.006 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā / vaha saumya tam eva tvam aham ājñāpayāmi te // 7.040.007 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam / vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ // 7.040.008 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ / tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām // 7.040.009 bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat / lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ // 7.040.010 gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare / evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ // 7.040.011.1 abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ // 7.040.011.2 evam antarhite tasmin puṣpake vividhātmani / bharataḥ prāñjalir vākyam uvāca raghunandanam // 7.040.012 atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati / amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ // 7.040.013 anāmayāc ca martyānāṃ sāgro māso gato hy ayam / jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava // 7.040.014 putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ / harṣaś cābhyadhiko rājañ janasya puravāsinaḥ // 7.040.015 kāle ca vāsavo varṣaṃ pātayaty amṛtopamam / vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ // 7.040.016 īdṛśo naś ciraṃ rājā bhavatv iti nareśvara / kathayanti pure paurā janā janapadeṣu ca // 7.040.017 etā vācaḥ sumadhurā bharatena samīritāḥ / śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham // 7.040.018 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam / praviveśa mahābāhur aśokavanikāṃ tadā // 7.041.001 candanāgaru cūtaiś ca tuṅga kāleyakair api / devadāruvanaiś cāpi samantād upaśobhitām // 7.041.002 priyaṅgubhiḥ kadambaiś ca tathā kurabakair api / jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām // 7.041.003 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ / cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ // 7.041.004 kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ / śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ // 7.041.005 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ / nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ // 7.041.006 dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā / mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ // 7.041.007 phullapadmotpalavanāś cakravākopaśobhitāḥ / prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ // 7.041.008 tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ / śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ // 7.041.009 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā / tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam // 7.041.010 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām / aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ // 7.041.011 āsane tu śubhākāre puṣpastabakabhūṣite / kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha // 7.041.012 sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam / pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam // 7.041.013 māṃsāni ca vicitrāṇi phalāni vividhāni ca / rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan // 7.041.014 upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ / bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ // 7.041.015 evaṃ rāmo mudā yuktā sītāṃ surucirānanām / ramayām āsa vaidehīm ahany ahani devavat // 7.041.016 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ / atyakrāman narendrasya rāghavasya mahātmanaḥ // 7.041.017 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit / śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat // 7.041.018 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu / śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā // 7.041.019 tato rāmam upāgacchad vicitrabahubhūṣaṇā / triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī // 7.041.020 dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām / praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // 7.041.021 apatyalābho vaidehi mamāyaṃ samupasthitaḥ / kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava // 7.041.022 prahasantī tu vaidehī rāmaṃ vākyam athābravīt / tapovanāni puṇyāni draṣṭum icchāmi rāghava // 7.041.023 gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām / phalamūlāśināṃ vīra pādamūleṣu vartitum // 7.041.024 eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu / apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu // 7.041.025 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā / visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam // 7.041.026 evam uktvā tu kākutstho maithilīṃ janakātmajām / madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ // 7.041.027 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ / kathānāṃ bahurūpāṇāṃ hāsya kārāḥ samantataḥ // 7.042.001 vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ / surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ // 7.042.002 ete kathā bahuvidhā parihāsasamanvitāḥ / kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ // 7.042.003 tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata / kāḥ kathā nagare bhadra vartante viṣayeṣu ca // 7.042.004 mām āśritāni kāny āhuḥ paurajānapadā janāḥ / kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam // 7.042.005 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me / vaktavyatāṃ ca rājāno nave rājye vrajanti hi // 7.042.006 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt / sthitāḥ kathāḥ śubhā rājan vartante puravāsinām // 7.042.007 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ / bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha // 7.042.008 evam uktas tu bhadreṇa rāghavo vākyam abravīt / kathayasva yathā tathyaṃ sarvaṃ niravaśeṣataḥ // 7.042.009 śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ / śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca // 7.042.010 kathayasva ca visrabdho nirbhayo vigatajvaraḥ / kathayante yathā paurā janā janapadeṣu ca // 7.042.011 rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ / pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ // 7.042.012 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham / catvarāpaṇarathyāsu vaneṣūpavaneṣu ca // 7.042.013 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam / akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ // 7.042.014 rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ / vānarāś ca vaśaṃ nītā ṛṣkāś ca saha rākṣasaiḥ // 7.042.015 hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ / amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat // 7.042.016 kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham / aṅkam āropya hi purā rāvaṇena balād dhṛtām // 7.042.017 laṅkām api punar nītām aśokavanikāṃ gatām / rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate // 7.042.018 asmākam api dāreṣu sahanīyaṃ bhaviṣyati / yathā hi kurute rājā prajā tam anuvartate // 7.042.019 evaṃ bahuvidhā vāco vadanti puravāsinaḥ / nagareṣu ca sarveṣu rājañ janapadeṣu ca // 7.042.020 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat / uvāca sarvān suhṛdaḥ katham etan nivedyatām // 7.042.021 sarve tu śirasā bhūmāv abhivādya praṇamya ca / pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ // 7.042.022 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam / visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ // 7.042.023 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ / samīpe dvāḥstham āsīnam idaṃ vacanam abravīt // 7.043.001 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam / bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam // 7.043.002 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ / lakṣmaṇasya gṛhaṃ gatva praviveśānivāritaḥ // 7.043.003 uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ / draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram // 7.043.004 bāḍham ity eva saumitriḥ śrutvā rāghava śāsanam / prādravad ratham āruhya rāghavasya niveśanam // 7.043.005 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt / uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati // 7.043.006 bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam / utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat // 7.043.007 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ / śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha // 7.043.008 ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati / gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ // 7.043.009 śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam / śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ // 7.043.010 kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ / avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt // 7.043.011 praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ / eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ // 7.043.012 ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ / prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ // 7.043.013 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā / saṃdhyāgatam ivādityaṃ prabhayā parivarjitam // 7.043.014 bāṣpapūrṇe ca nayane dṛṣṭva rāmasya dhīmataḥ / hataśobhāṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te // 7.043.015 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ / tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat // 7.043.016 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ / āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha // 7.043.017 bhavanto mama sarvasvaṃ bhavanto mama jīvitam / bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ // 7.043.018 bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ / saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ // 7.043.019 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām / uvāca vākyaṃ kākutstho mukhena pariśuṣyatā // 7.044.001 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā / paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā // 7.044.002 paurāpavādaḥ sumahāṃs tathā janapadasya ca / vartate mayi bībhatsaḥ sa me marmāṇi kṛntati // 7.044.003 ahaṃ kila kule jata ikṣvākūṇāṃ mahātmanām / sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure // 7.044.004 jānāsi hi yathā saumya daṇḍake vijane vane / rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā // 7.044.005 pratyakṣaṃ tava saumitre devanāṃ havyavāhanaḥ / apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ // 7.044.006 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā / ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām // 7.044.007 evaṃ śuddha samācārā devagandharvasaṃnidhau / laṅkādvīpe mahendreṇa mama haste niveśitā // 7.044.008 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm / tato gṛhītvā vaidehīm ayodhyām aham āgataḥ // 7.044.009 ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate / paurāpavādaḥ sumahāṃs tathā janapadasya ca // 7.044.010 akīrtir yasya gīyeta loke bhūtasya kasya cit / pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate // 7.044.011 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate / kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām // 7.044.012 apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ / apavādabhayād bhītāḥ kiṃ punar janakātmajām // 7.044.013 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare / na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam // 7.044.014 śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham / āruhya sītām āropya viṣayānte samutsṛja // 7.044.015 gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ / āśramo divyasaṃkāśas tamasātīram āśritaḥ // 7.044.016 tatraināṃ vijane kakṣe visṛjya raghunandana / śīghram āgaccha saumitre kuruṣva vacanaṃ mama // 7.044.017 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana / aprītiḥ paramā mahyaṃ bhavet tu prativārite // 7.044.018 śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca / ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana // 7.044.019 mānayantu bhavanto māṃ yadi macchāsane sthitāḥ / ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama // 7.044.020 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān / paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam // 7.044.021 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ / praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ // 7.044.022 tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ / sumantram abravīd vākyaṃ mukhena pariśuṣyatā // 7.045.001 sārathe turagāñ śīghraṃ yojayasva rathottame / svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham // 7.045.002 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām / mayā netā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ // 7.045.003 sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ / rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā // 7.045.004 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam / ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho // 7.045.005 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ / praviśya sītām āsādya vyājahāra nararṣabhaḥ // 7.045.006 gaṅgātīre mayā devi munīnām āśrame śubhe / śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ // 7.045.007 evam uktā tu vaidehī lakṣmaṇena mahātmanā / praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat // 7.045.008 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca / gṛhītvā tāni vaidehī gamanāyopacakrame // 7.045.009 imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham / saumitris tu tathety uktvā ratham āropya maithilīm // 7.045.010.1 prayayau śīghraturago rāmasyājñām anusmaran // 7.045.010.2 abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam / aśubhāni bahūny adya paśyāmi raghunandana // 7.045.011 nayanaṃ me sphuraty adya gātrotkampaś ca jāyate / hṛdayaṃ caiva saumitre asvastham iva lakṣaye // 7.045.012 autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama / śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana // 7.045.013 api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha / śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ // 7.045.014 pure janapade caiva kuśalaṃ prāṇinām api / ity añjalikṛtā sītā devatā abhyayācata // 7.045.015 lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm / śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā // 7.045.016 tato vāsam upāgamya gomatītīra āśrame / prabhāte punar utthāya saumitriḥ sūtam abravīt // 7.045.017 yojayasva rathaṃ śīghram adya bhāgīrathī jalam / śirasā dhārayiṣyāmi tryambakaḥ parvate yathā // 7.045.018 so 'śvān vicārayitvāśu rathe yuktvā manojavān / ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt // 7.045.019 sā tu sūtasya vacanād āruroha rathottamam / sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā // 7.045.020 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam / nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam // 7.045.021 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam / uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā // 7.045.022 jāhvanī tīram āsādya cirābhilaṣitaṃ mama / harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa // 7.045.023 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha / kaccid vinā kṛtas tena dvirātre śokam āgataḥ // 7.045.024 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa / na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava // 7.045.025 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān / tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca // 7.045.026 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam / tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ // 7.045.027 tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe / titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat // 7.045.028 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ / āruroha samāyuktāṃ pūrvam āropya maithilīm // 7.046.001 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ / uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam // 7.046.002 tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ / uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ // 7.046.003 hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā / asmin nimitte vaidehi lokasya vacanīkṛtaḥ // 7.046.004 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet / na cāsminn īdṛśe kārye niyojyo lokanindite // 7.046.005 prasīda na ca me roṣaṃ kartum arhasi suvrate / ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ // 7.046.006 rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ / maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt // 7.046.007 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa / paśyāmi tvāṃ ca na svatham api kṣemaṃ mahīpateḥ // 7.046.008 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ / tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te // 7.046.009 vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ / avāṅmukho bāṣpagalo vākyam etad uvāca ha // 7.046.010 śrutvā pariṣado madhye apavādaṃ sudāruṇam / pure janapade caiva tvatkṛte janakātmaje // 7.046.011 na tāni vacanīyāni mayā devi tavāgrataḥ / yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ // 7.046.012 sā tvāṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau / paurāpavāda bhītena grāhyaṃ devi na te 'nyathā // 7.046.013 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi / rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam // 7.046.014 tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam / puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe // 7.046.015 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ / sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ // 7.046.016 pādacchāyām upāgamya sukham asya mahātmanaḥ / upavāsaparaikāgrā vasa tvaṃ janakātmaje // 7.046.017 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi / śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati // 7.046.018 lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā / paraṃ viṣādam āgamya vaidehī nipapāta ha // 7.047.001 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā / lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā // 7.047.002 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa / dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate // 7.047.003 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ / yāhaṃ śuddha samācārā tyaktā nṛpatinā satī // 7.047.004 purāham āśrame vāsaṃ rāmapādānuvartinī / anurudhyāpi saumitre duḥkhe viparivartinī // 7.047.005 sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā / ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā // 7.047.006 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe / kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā // 7.047.007 na khalv adyaiva saumitre jīvitaṃ jāhnavī jale / tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate // 7.047.008 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm / nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama // 7.047.009 śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca / śirasā vandya caraṇau kuśalaṃ brūhi pārthivam // 7.047.010 yathā bhrātṛṣu vartethās tathā paureṣu nityadā / paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā // 7.047.011 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ / ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha // 7.047.012.1 yathāpavādaṃ paurāṇāṃ tathaiva raghunandana // 7.047.012.2 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ / śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha // 7.047.013 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam / āruroha punar nāvaṃ nāvikaṃ cābhyacodayat // 7.047.014 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ / saṃmūḍha iva duḥkhena ratham adhyāruhad drutam // 7.047.015 muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat / veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha // 7.047.016 dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ / nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat // 7.047.017 sā duḥkhabhārāvanatā tapasvinī ; yaśodharā nātham apaśyatī satī / ruroda sā barhiṇanādite vane ; mahāsvanaṃ duḥkhaparāyaṇā satī // 7.047.018 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ / prādravan yatra bhagavān āste vālmīkir agryadhīḥ // 7.048.001 abhivādya muneḥ pādau muniputrā maharṣaye / sarve nivedayām āsus tasyās tu ruditasvanam // 7.048.002 adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ / patnī śrīr iva saṃmohād virauti vikṛtasvarā // 7.048.003 bhagavan sādhu paśyemāṃ devatām iva khāc cyutām / na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām // 7.048.004 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit / tapasā labdhacakṣuṣmān prādravad yatra maithilī // 7.048.005 taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ / arghyam ādāya ruciraṃ jāhvanī tīram āśritaḥ // 7.048.006.1 dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat // 7.048.006.2 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ / uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā // 7.048.007 snuṣā daśarāthasya tvaṃ rāmasya mahiṣī satī / janakasya sutā rājñaḥ svāgataṃ te pativrate // 7.048.008 āyānty evāsi vijñātā mayā dharmasamādhinā / kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam // 7.048.009 apāpāṃ vedmi sīte tvāṃ tapo labdhena cakṣuṣā / viśuddhabhāvā vaidehi sāmprataṃ mayi vartase // 7.048.010 āśramasyāvidūre me tāpasyas tapasi sthitāḥ / tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ // 7.048.011 idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā / yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ // 7.048.012 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam / śirasā vandya caraṇau tathety āha kṛtāñjaliḥ // 7.048.013 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt / anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ // 7.048.014 taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā / upājagmur mudā yuktā vacanaṃ caidam abruvan // 7.048.015 svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho / abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe // 7.048.016 tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt / sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ // 7.048.017 snuṣā daśaradhasyaiṣā janakasya sutā satī / apāpā patinā tyaktā paripālyā mayā sadā // 7.048.018 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha / gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ // 7.048.019 muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ / svam āśramaṃ śiṣya vṛtaḥ punar āyān mahātapāḥ // 7.048.020 dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃraveśitām / saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ // 7.049.001 abravīc ca mahātejāḥ sumantraṃ mantrasārathim / sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ // 7.049.002 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati / patnīṃ śuddhasamācārāṃ visṛjya janakātmajām // 7.049.003 vyaktaṃ daivād ahaṃ manye rāghavasya vinā bhavam / vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam // 7.049.004 yo hi devān sagandharvān asurān saha rākṣasaiḥ / nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate // 7.049.005 purā mama pitur vākyair daṇḍake vijane vane / uṣito navavarṣāṇi pañca caiva sudāruṇe // 7.049.006 tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam / paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me // 7.049.007 ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare / maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ // 7.049.008 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ / sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha // 7.049.009 na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati / dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ // 7.049.010 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasukhyavān / tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā // 7.049.011.1 saṃtyajiṣyati dharmātmā kālena mahatā mahān // 7.049.011.2 na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā / rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha // 7.049.012 mahārājasamīpe ca mama caiva nararṣabha / ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau // 7.049.013 ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ / sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau // 7.049.014 tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ / naiva jātv anṛtaṃ kuryām iti me saumya darśanam // 7.049.015 sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ / yadi te śravaṇe śraddhā śrūyatāṃ raghunandana // 7.049.016 yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā / tac cāpy udāhariṣyāmi daivaṃ hi duratikramam // 7.049.017 tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat / tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt // 7.049.018 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā / tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame // 7.050.001 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ / vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha // 7.050.002 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ / purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam // 7.050.003 sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā / upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim // 7.050.004.1 tau munī tāpasa śreṣṭhau vinītas tv abhyavādayat // 7.050.004.2 sa tābhyāṃ pūjito rājā svāgatenāsanena ca / pādyena phalamūlaiś ca so 'py āste munibhiḥ saha // 7.050.005 teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ / babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani // 7.050.006 tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ / uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam // 7.050.007 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati / kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ // 7.050.008 rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet / kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama // 7.050.009 tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu / durvāsāḥ sumahātejā vyāhartum upacakrame // 7.050.010 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati / sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ // 7.050.011 kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm / saṃtyajiṣyati dharmātmā kālena mahatā kila // 7.050.012 daśavarṣasahasraṇi daśavarṣaśatāni ca / rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati // 7.050.013 samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ / rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati // 7.050.014 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam / ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ // 7.050.015 tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā / abhivādya mahātmānau punar āyāt purottamam // 7.050.016 etad vaco mayā tatra muninā vyāhṛtaṃ purā / śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati // 7.050.017 evaṃgate na saṃtāpaṃ gantum arhasi rāghava / sītārthe rāghavārthe vā dṛḍho bhava narottama // 7.050.018 tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam / praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // 7.050.019 tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi / astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ // 7.050.020 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ / prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā // 7.051.001 tato 'rdhadivase prāpte praviveśa mahārathaḥ / ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām // 7.051.002 saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ / rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ // 7.051.003 tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham / rājasya paramodāraṃ purastāt samadṛśyata // 7.051.004 rājñas tu bhavanadvāri so 'vatīrya narottamaḥ / avānmukho dīnamanāḥ prāviveśānivāritaḥ // 7.051.005 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane / netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ // 7.051.006 jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ / uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ // 7.051.007 āryasyājñāṃ puraskṛtya visṛjya janakātmajām / gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe // 7.051.008.1 punar asmy āgato vīra pādamūlam upāsitum // 7.051.008.2 mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī / tvadvidhā na hi śocanti sattvavanto manasvinaḥ // 7.051.009 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // 7.051.010 śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi / lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam // 7.051.011 nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ / yadarthaṃ maithilī tyaktā apavādabhayān nṛpa // 7.051.012 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ / tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha // 7.051.013 evam uktas tu kākutstho lakṣmaṇena mahātmanā / uvāca parayā prītyā saumitriṃ mitravatsalam // 7.051.014 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa / paritoṣaś ca me vīra mama kāryānuśāsane // 7.051.015 nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ / bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa // 7.051.016 tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt / ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ // 7.052.001 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ / darśanaṃ te mahārāja codayanti kṛtatvarāḥ // 7.052.002.1 prīyamāṇā naravyāghra yamunātīravāsinaḥ // 7.052.002.2 tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit / praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ // 7.052.003 rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ / praveśayām āsa tatas tāpasān saṃmatān bahūn // 7.052.004 śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā / praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām // 7.052.005 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam / gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu // 7.052.006 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ / tīrthodakāni sarvāṇi phalāni vividhāni ca // 7.052.007 uvāca ca mahābāhuḥ sarvān eva mahāmunīn / imāny āsanamukhyāni yathārham upaviśyatām // 7.052.008 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ / bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te // 7.052.009 upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ / prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt // 7.052.010 kim āgamanakaryaṃ vaḥ kiṃ karomi tapodhanāḥ / ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham // 7.052.011 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam / sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ // 7.052.012 tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt / ṛṣīṇām ugratapasāṃ yamunātīravāsinām // 7.052.013 ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ / upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ // 7.052.014 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ / kāryagauravam aśrutvā pratijñāṃ nābhyarocayan // 7.052.015 tvayā punar brāhmaṇa gauravād iyaṃ ; kṛtvā pratijñā hy anavekṣya kāraṇam / kuruṣva kartā hy asi nātra saṃśayo ; mahābhayāt trātum ṛṣīṃs tvam arhasi // 7.052.016 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt / kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ // 7.053.001 tathā vadati kākutsthe bhargavo vākyam abravīt / bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara // 7.053.002 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ / lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ // 7.053.003 brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ / suraiś ca paramodāraiḥ prītis tasyātulābhavat // 7.053.004 sa madhur vīryasaṃpanno dharme ca susamāhitaḥ / bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ // 7.053.005 śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham / dadau mahātmā suprīto vākayṃ caitad uvāca ha // 7.053.006 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ / prītyā paramayā yukto dadāmy āyudham uttamam // 7.053.007 yāvat suraiś ca vipraiś ca na virudhyer mahāsura / tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt // 7.053.008 yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ / taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam // 7.053.009 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ / praṇipatya mahādevaṃ vākyam etad uvāca ha // 7.053.010 bhagavan mama vaṃśasya śūlam etad anuttamam / bhavet tu satataṃ deva surāṇām īśvaro hy asi // 7.053.011 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ / pratyuvāca mahādevo naitad evaṃ bhaviṣyati // 7.053.012 mā bhūt te viphalā bāṇī matprāsādakṛtā śubhā / bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati // 7.053.013 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te / avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati // 7.053.014 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam / bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham // 7.053.015 tasya patnī mahābhagā priyā kumbhīnasī hi yā / viśvāsayor apatyaṃ sā hy analāyāṃ mahāprabhā // 7.053.016 tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ / bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat // 7.053.017 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ / madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt // 7.053.018 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam / śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat // 7.053.019 sa prabhāvena śūlasya daurātmyenātmanas tathā / saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān // 7.053.020 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham / śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gatiḥ // 7.053.021 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā / abhayaṃ yācitā vīra trātāraṃ na ca vidmahe // 7.053.022 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam / trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam // 7.053.023.1 tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ // 7.053.023.2 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ / kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate // 7.054.001 rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te / tato nivedayām āsur lavaṇo vavṛdhe yathā // 7.054.002 āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ / ācāro raudratā nityaṃ vāso madhuvane sadā // 7.054.003 hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān / mānuṣāṃś caiva kurute nityam āhāram āhnikam // 7.054.004 tato 'parāṇi sattvāni khādate sa mahābalaḥ / saṃhāre samanuprāpte vyāditāsya ivāntakaḥ // 7.054.005 tac chrutvā rāghavo vākyam uvāca sa mahāmunīn / ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam // 7.054.006 tathā teṣāṃ pratijñāya munīnām ugratejasām / sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ // 7.054.007 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām / bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ // 7.054.008 rāghaveṇaivam uktas tu bharato vākyam abravīt / aham enaṃ badhiṣyāmi mamāṃśaḥ sa vidhīyatām // 7.054.009 bharatasya vacaḥ śrutvā śauryavīryasamanvitam / lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam // 7.054.010 śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam / kṛtakarmā mahābāhur madhyamo raghunandanaḥ // 7.054.011 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī / saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati // 7.054.012 duḥkhāni ca bahūnīha anubhūtāni pārthiva / śayāno duḥkhaśayyāsu nandigrāme mahātmanā // 7.054.013 phalamūlāśano bhūtvā jaṭācīradharas tathā / anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ // 7.054.014.1 preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt // 7.054.014.2 tathā bruvati śatrughne rāghavaḥ punar abravīt / evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam // 7.054.015 rājye tvām abhiṣekṣyāmi maghos tu nagare śubhe / niveśaya mahābāho bharataṃ yady avekṣase // 7.054.016 śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane / nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān // 7.054.017 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye / na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati // 7.054.018 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam / rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase // 7.054.019 uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama / bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ // 7.054.020 abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam / vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam // 7.054.021 evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ / śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha // 7.055.001 avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha / tava caiva mahābhāga śāsanaṃ duratikramam // 7.055.002.1 ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha // 7.055.002.2 evam ukte tu śūreṇa śatrughnena mahātmanā / uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā // 7.055.003 saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ / adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam // 7.055.004 purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā / mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā // 7.055.005 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ / abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ // 7.055.006.1 praviṣṭā rājabhavanaṃ puraṃdara gṛhopamam // 7.055.006.2 tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ / saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca // 7.055.007 tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ / uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan // 7.055.008 ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ / anena lavaṇaṃ saumya hantāsi raghunandana // 7.055.009 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave / svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ // 7.055.010 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ / sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ // 7.055.011.1 madhukauṭabhayor vīra vighāte vartamānayoḥ // 7.055.011.2 sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi / anena śaramukhyena tato lokāṃś cakāra saḥ // 7.055.012 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā / mukhaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti // 7.055.013 yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā / dattaṃ śatruvināśāya madhor āyudham uttamam // 7.055.014 tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ / diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ // 7.055.015 yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet / tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam // 7.055.016 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam / apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ // 7.055.017 apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha / āhvayethā mahābāho tato hantāsi rākṣasaṃ // 7.055.018 anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati / yadi tv evaṃ kṛte vīra vināśam upayāsyati // 7.055.019 etat te sarvam ākhyātaṃ śūlasya ca viparyayam / śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam // 7.055.020 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ / punar evāparaṃ vākyam uvāca raghunandanaḥ // 7.056.001 imāny aśvasahasrāṇi catvāri puruṣarṣabha / rathānāṃ ca sahasre dve gajānāṃ śatam eva ca // 7.056.002 antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ / anugacchantu śatrughna tathaiva naṭanartakāḥ // 7.056.003 hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha / gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ // 7.056.004 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam / saṃbhāṣya saṃpradānena rañjayasva narottama // 7.056.005 na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ / suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava // 7.056.006 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm / eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam // 7.056.007 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam / lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ // 7.056.008 na tasya mṛtyur anyo 'sti kaścid dhi puruṣarṣabha / darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi // 7.056.009 sa grīṣme vyapayāte tu varṣarātra upasthite / hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ // 7.056.010 maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ / yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam // 7.056.011 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ / agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama // 7.056.012 evam uktas tu rāmeṇa śatrughnas tān mahābalān / senāmukhyān samānīya tato vākyam uvāca ha // 7.056.013 ete vo gaṇitā vāsā yatra yatra nivatsyatha / sthātavyaṃ cāvirodhena yathā bādhā na kasya cit // 7.056.014 tathā tāṃs tu samājñāpya niryāpya ca mahad balam / kausalyāṃ ca sumitrāṃ ca kaukeyīṃ cābhyavādayat // 7.056.015 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca / rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ // 7.056.016 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ / purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān // 7.056.017.1 pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ // 7.056.017.2 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi / eka evāśu śatrughno jagāma tvaritas tadā // 7.057.001 dvirātram antare śūra uṣya rāghavanandanaḥ / vālmīker āśramaṃ puṇyam agacchad vāsam uttamam // 7.057.002 so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam / kṛtāñjalir atho bhūtvā vākyam etad uvāca ha // 7.057.003 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ / śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam // 7.057.004 śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ / pratyuvaca mahātmānaṃ svāgataṃ te mahāyaśaḥ // 7.057.005 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha / āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me // 7.057.006 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam / bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ // 7.057.007 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha / pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ // 7.057.008 tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt / śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā // 7.057.009 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ / putro mitrasaho nāma vīryavān atidhārmikaḥ // 7.057.010 sa bāla eva saudāso mṛgayām upacakrame / cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam // 7.057.011 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ / bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ // 7.057.012 sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam / krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā // 7.057.013 vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ / vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata // 7.057.014 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ / saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt // 7.057.015 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān / tasmāt tavāpu pāpiṣṭha pradāsyāmi pratikriyām // 7.057.016 evam uktvā tu taṃ rakṣas tatraivāntaradhīyata / kālaparyāya yogena rājā mitrasaho 'bhavat // 7.057.017 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ / aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat // 7.057.018 tatra yajño mahān āsīd bahuvarṣa gaṇāyutān / samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat // 7.057.019 athāvasāne yajñasya pūrvavairam anusmaran / vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ // 7.057.020 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama / dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā // 7.057.021 tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā / bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ // 7.057.022 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam / tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ // 7.057.023 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ / sa ca rakṣaḥ punas tatra sūdaveṣam athākarot // 7.057.024 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat / idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam // 7.057.025 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat / madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam // 7.057.026 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam / krodhena mahatāviṣṭo vyāhartum upacakrame // 7.057.027 yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi / tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ // 7.057.028 sa rājā saha patnyā vai praṇipatya muhur muhuḥ / punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā // 7.057.029 tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat / punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham // 7.057.030 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ / naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam // 7.057.031 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati / matprasādāc ca rājendra atītaṃ na smariṣyasi // 7.057.032 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ / pratilebhe punā rājyaṃ prajāś caivānvapālayat // 7.057.033 tasya kalmāṣapādasya yajñasyāyatanaṃ śubham / āśramasya samīpe 'smin yasmin pṛcchasi rāghava // 7.057.034 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇam / viveśa parṇaśālāyāṃ maharṣim abhivādya ca // 7.057.035 yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat / tām eva rātriṃ sītāpi prasūtā dārakadvayam // 7.058.001 tato 'rdharātrasamaye bālakā munidārakāḥ / vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham // 7.058.002.1 tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm // 7.058.002.2 teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat / bhūtaghnīṃ cākarot tābhyā rakṣāṃ rakṣovināśinīm // 7.058.003 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ / vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm // 7.058.004 yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ / nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ // 7.058.005 yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ / nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ // 7.058.006 evaṃ kuśalavau nāmnā tāv ubhau yamajātakau / matkṛtabhyāṃ ca namābhyāṃ khyātiyuktau bhaviṣyataḥ // 7.058.007 te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ / akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ // 7.058.008 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca / saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau // 7.058.009 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam / parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt // 7.058.010 tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ / vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā // 7.058.011 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam / muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ // 7.058.012 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi / ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt // 7.058.013 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ / kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ // 7.058.014 atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam / papraccha cyavanaṃ vipraṃ lavaṇasya balābalam // 7.059.001 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ / anena śūlamukhena dvandvayuddham upāgatāḥ // 7.059.002 tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ / pratyuvāca mahātejāś cyavano raghunandanam // 7.059.003 asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha / ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me // 7.059.004 ayodhyāyāṃ purā rājā yuvanāśvasuto balī / māndhatā iti vikhyātas triṣu lokeṣu vīryavān // 7.059.005 sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ / suralokam atho jetum udyogam akaron nṛpaḥ // 7.059.006 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām / māndhātari kṛtodyoge devalokajigīṣayā // 7.059.007 ardhāsanena śakrasya rājyārdhena ca pārthivaḥ / vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata // 7.059.008 tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ / sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam // 7.059.009 rājā tvaṃ mānuṣaṃ loke na tāvat puruṣarṣabha / akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi // 7.059.010 yadi vīra samagrā te medinī nikhilā vaśe / devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ // 7.059.011 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt / kva me śakrapratihataṃ śāsanaṃ pṛthivītale // 7.059.012 tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ / madhuputro madhuvane nājñāṃ te kurute 'nagha // 7.059.013 tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam / vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha // 7.059.014 āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ / punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ // 7.059.015 sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ / ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ // 7.059.016 sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ / dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ // 7.059.017 sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam / vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ // 7.059.018 cirāyamāṇe dūte tu rājā krodhasamanvitaḥ / ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ // 7.059.019 tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā / vadhāya sānubandhasya mumocāyudham uttamam // 7.059.020 tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam / bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam // 7.059.021 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ / śūlasya ca balaṃ vīra aprameyam anuttamam // 7.059.022 śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ / agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava // 7.059.023 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham / vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ // 7.060.001 tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ / nirgatas tu purād vīro bhakṣāhārapracoditaḥ // 7.060.002 etasminn antare śūraḥ śatrughno yamunāṃ nadīm / tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata // 7.060.003 tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ / āgacchad bahusahasraṃ prāṇinām udvahan bharam // 7.060.004 tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham / tam uvāca tato rakṣaḥ kim anena kariṣyasi // 7.060.005 īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama / bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim // 7.060.006 āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama / svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate // 7.060.007 tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ / śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat // 7.060.008 tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ / tejomayā marīcyas tu sarvagātrair viniṣpatan // 7.060.009 uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram / yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha // 7.060.010 putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ / śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ // 7.060.011 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām / śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi // 7.060.012 tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva / pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate // 7.060.013 mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ / hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama // 7.060.014 tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasyā kulakṣayam / avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ // 7.060.015 na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā / bhūtaś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ // 7.060.016 tasya te yuddhakāmasyā yuddhaṃ dāsyāmi durmate / īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham // 7.060.017 tam uvācātha śatrughna kva me jīvan gamiṣyasi / durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā // 7.060.018 yo hi viklavayā buddhyā prasaraṃ śatrave dadau / sa hato mandabuddhitvād yathā kāpuruṣas tathā // 7.060.019 tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ / krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // 7.061.001 pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca / lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt // 7.061.002 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam / śatrughno deva śatrughna idaṃ vacanam abravīt // 7.061.003 śatrughno na tadā jāto yadānye nirjitās tvayā / tad adya bāṇābhihato vraja taṃ yamasādanam // 7.061.004 ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe / paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam // 7.061.005 tvayi madbāṇanirdagdhe patite 'dya niśācara / puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati // 7.061.006 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ / pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ // 7.061.007 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ / śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat // 7.061.008 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu / pādapān subahūn gṛhya śatrughne vyasṛjad balī // 7.061.009 śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn / tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ // 7.061.010 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi / śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ // 7.061.011 tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā / śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai // 7.061.012 tasmin nipatite vīre hāhākāro mahān abhūt / ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api // 7.061.013 tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam / rakṣo labdhāntaram api na viveśa svam ālayam // 7.061.014 nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam / tato hata iti jñātvā tān bhakṣān samudāvahat // 7.061.015 muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ / śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ // 7.061.016 tato divyam amoghaṃ taṃ jagrāha śaram uttamam / jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa // 7.061.017 vajrānanaṃ vajravegaṃ merumandara gauravam / nataṃ parvasu sarveṣu saṃyugeṣv aparājitam // 7.061.018 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam / dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam // 7.061.019 taṃ dīptam iva kālāgniṃ yugānte samupasthite / dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman // 7.061.020 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam / jagad dhi sarvam asvasthaṃ pitāmaham upasthitam // 7.061.021 ūcuś ca devadeveśaṃ varadaṃ prapitāmaham / kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ // 7.061.022 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha / devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho // 7.061.023 teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ / bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ // 7.061.024 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ / tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ // 7.061.025 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ / śaras tejomayo vatsā yena vai bhayam āgatam // 7.061.026 eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ / sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ // 7.061.027 evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram / eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ // 7.061.028 ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā / rāmānujena vīreṇa lavaṇaṃ rākṣasottamam // 7.061.029 tasya te devadevasya niśamya madhurāṃ giram / ājagmur yatra yudhyete śatrughnalavaṇāv ubhau // 7.061.030 taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam / dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam // 7.061.031 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ / siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ // 7.061.032 āhūtaś ca tatas tena śatrughnena mahātmanā / lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ // 7.061.033 ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ / sa mumoca mahābāṇaṃ lavaṇasya mahorasi // 7.061.034.1 uras tasya vidāryāśu praviveśa rasātalam // 7.061.034.2 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ / punar evāgamat tūrṇam ikṣvākukulanandanam // 7.061.035 śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ / papāta sahasā bhūmau vajrāhata ivācalaḥ // 7.061.036 tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase / paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt // 7.061.037 ekeṣupātena bhayaṃ nihatya ; lokatrayasyāsya raghupravīraḥ / vinirbabhāv udyatacāpabāṇas ; tamaḥ praṇudyeva sahasraraśmiḥ // 7.061.038 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ / ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam // 7.062.001 diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ / hataḥ puruṣaśārdūlavaraṃ varaya rāghava // 7.062.002 varadāḥ sma mahābāho sarva eva samāgatāḥ / vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ // 7.062.003 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ / pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān // 7.062.004 imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām / niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ // 7.062.005 taṃ devāḥ prītamanaso bāḍham ity eva rāghavam / bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ // 7.062.006 te tathoktvā mahātmāno divam āruruhus tadā / śatrughno 'pi mahātejās tāṃ senāṃ samupānayat // 7.062.007 sā sena śīghram āgacchac chrutvā śatrughnaśāsanam / niveśanaṃ ca śatrughnaḥ śāsanena samārabhat // 7.062.008 sā purī divyasaṃkāśā varṣe dvādaśame śubhā / niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ // 7.062.009 kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ / arogā vīrapuruṣā śatrughnabhujapālitā // 7.062.010 ardhacandrapratīkāśā yamunātīraśobhitā / śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ // 7.062.011 yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā / śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ // 7.062.012 tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ / nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat // 7.062.013 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm / rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe // 7.062.014 tato dvādaśame varṣe śatrughno rāmapālitām / ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ // 7.063.001 mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ / jagāma rathamukhyena hayayuktena bhāsvatā // 7.063.002 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ / ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ // 7.063.003 sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ / praviveśa mahābāhur yatra rāmo mahādyutiḥ // 7.063.004 so 'bhivādya mahātmānaṃ jvalantam iva tejasā / uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam // 7.063.005 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham / hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā // 7.063.006 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana / notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa // 7.063.007 sa me prasādaṃ kākutstha kuruṣvāmitavikrama / mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham // 7.063.008 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt / mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam // 7.063.009 nāvasīdanti rājāno vipravāseṣu rāghava / prajāś ca paripālyā hi kṣatradharmeṇa rāghava // 7.063.010 kāle kāle ca māṃ vīra ayodhyām avalokitum / āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava // 7.063.011 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ / avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam // 7.063.012 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha / ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ // 7.063.013 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam / śatrughno dīnayā vācā bāḍham ity eva cābravīt // 7.063.014 sa pañcarātraṃ kākutstho rāghavasya yathājñayā / uṣya tatra maheṣvāso gamanāyopacakrame // 7.063.015 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam / bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat // 7.063.016 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā / bharatena ca śatrughno jagāmāśu purīṃ tadā // 7.063.017 prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ / pramumoda sukhī rājyaṃ dharmeṇa paripālayan // 7.064.001 tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ / śavaṃ bālam upādāya rājadvāram upāgamat // 7.064.002 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ / asakṛt putraputreti vākyam etad uvāca ha // 7.064.003 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam / yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam // 7.064.004 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam / akāle kālam āpannaṃ duḥkhāya mama putraka // 7.064.005 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ / ahaṃ ca jananī caiva tava śokena putraka // 7.064.006 na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham / kena me duṣkṛtenādya bāla eva mamātmajaḥ // 7.064.007.1 akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam // 7.064.007.2 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam / mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā // 7.064.008 rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ / tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam // 7.064.009 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi / uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala // 7.064.010 saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām / rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam // 7.064.011 rājadoṣair vipadyante prajā hy avidhipālitāḥ / asadvṛtte tu nṛpatāv akāle mriyate janaḥ // 7.064.012 yadā pureṣv ayuktāni janā janapadeśu ca / kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam // 7.064.013 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ / pure janapade vāpi tadā bālavadho hy ayam // 7.064.014 evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ / rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati // 7.064.015 tathā tu karuṇaṃ tasya dvijasya paridevitam / śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam // 7.065.001 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat / vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān // 7.065.002 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ / rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan // 7.065.003 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ / kātyāyano 'tha jābālir gautamo nāradas tathā // 7.065.004 ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ / mantriṇo naigamāś caiva yathārham anukūlataḥ // 7.065.005 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām / raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi // 7.065.006 tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ / pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam // 7.065.007 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ / śrutvā kartavyatāṃ vīra kuruṣva raghunandana // 7.065.008 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ / abrāhmaṇas tadā rājan na tapasvī kathaṃ cana // 7.065.009 tasmin yuge prajvalite brahmabhūte anāvṛte / amṛtyavas tadā sarve jajñire dīrghadarśinaḥ // 7.065.010 tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām / kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ // 7.065.011 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani / mānavā ye mahātmānas tasmiṃs tretāyuge yuge // 7.065.012 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat / yugayor ubhayor āsīt samavīryasamanvitam // 7.065.013 apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ / sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ // 7.065.014 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale / adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ // 7.065.015 tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam / śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ // 7.065.016 tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye / tapo 'tapyanta te sarve śuśrūṣām apare janāḥ // 7.065.017 sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat / pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ // 7.065.018 tataḥ pādam adharmasya dvitīyam avatārayat / tato dvāparasaṃkhyā sā yugasya samajāyata // 7.065.019 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye / adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha // 7.065.020 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat / na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha // 7.065.021 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ / bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge // 7.065.022 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ / sa vai viṣayaparyante tava rājan mahātapāḥ // 7.065.023.1 śūdras tapyati durbuddhis tena bālavadho hy ayam // 7.065.023.2 yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi / karoti rājaśārdūla pure vā durmatir naraḥ // 7.065.024.1 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ // 7.065.024.2 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam / duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara // 7.065.025 evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam / bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam // 7.065.026 nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā / praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt // 7.066.001 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa / bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya // 7.066.002 gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ / yathā na kṣīyate bālas tathā saumya vidhīyatām // 7.066.003 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ / vipattiḥ paribhedo vā bhaven na ca tathā kuru // 7.066.004 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam / manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ // 7.066.005 iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ / ājagāma muhūrtena saṃpīpaṃ rāghavasya vai // 7.066.006 so 'bravīt praṇato bhūtvā ayam asmi narādhipa / vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ // 7.066.007 bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ / abhivādya maharṣīs tān vimānaṃ so 'dhyarohata // 7.066.008 dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham / nikṣipya nagare vīrau saumitribharatāv ubhau // 7.066.009 prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ / uttarām agamac chrīmān diśaṃ himavadāvṛtam // 7.066.010 apaśyamānas tatrāpi svalpam apy atha duṣkṛtam / pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ // 7.066.011 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ / śaivalasyottare pārśve dadarśa sumahat saraḥ // 7.066.012 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ / dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham // 7.066.013 athainaṃ samupāgamya tapyantaṃ tapa uttamam / uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata // 7.066.014 kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama / kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham // 7.066.015 manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ / yam aśritya tapas taptaṃ śrotum icchāmi tāpasa // 7.066.016 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ / vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me // 7.066.017 tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ / avākśirās tathābhūto vākyam etad uvāca ha // 7.067.001 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ / devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ // 7.067.002 na mithyāhaṃ vade rājan devalokajigīṣayā / śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ // 7.067.003 bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham / niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ // 7.067.004 tasmin muhūrte bālo 'sau jīvena samayujyata // 7.067.005 tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ / sa gatvā vinayenaiva taṃ natvā mumude sukhī // 7.067.006 so 'bhivādya mahātmānaṃ jvalantam iva tejasā / ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ // 7.067.007 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ / svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava // 7.067.008 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ / atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ // 7.067.009 surā hi kathayanti tvām āgataṃ śūdraghātinam / brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ // 7.067.010 uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava / prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi // 7.067.011 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā / divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā // 7.067.012.1 pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava // 7.067.012.2 dattasya hi punar dānaṃ sumahat phalam ucyate / tasmāt pradāsye vidhivat tat pratīccha nararṣabha // 7.067.013 tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ / divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram // 7.067.014 pratigṛhya tato rāmas tad ābharaṇam uttamam / āgamaṃ tasya divyasya praṣṭum evopacakrame // 7.067.015 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam / kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam // 7.067.016 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ / āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān // 7.067.017 evaṃ bruvati kākutsthe munir vākyam athābravīt / śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate // 7.067.018 purā tretāyuge hy āsīd araṇyaṃ bahuvistaram / samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam // 7.068.001 tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam / aham ākramituṃ śaumya tad araṇyam upāgamam // 7.068.002 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha / phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ // 7.068.003 tasyāraṇyasya madhye tu saro yojanam āyatam / padmotpalasamākīrṇaṃ samatikrāntaśaivalam // 7.068.004 tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam / arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam // 7.068.005 tasmin saraḥsamīpe tu mahad adbhutam āśramam / purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam // 7.068.006 tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha / prabhāte kālyam utthāya saras tad upacakrame // 7.068.007 athāpaśyaṃḥ śavaṃ tatra supuṣṭam ajaraṃ kva cit / tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa // 7.068.008 tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava / viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho // 7.068.009 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam / vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam // 7.068.010 atyarthaṃ svargiṇaṃ tatra vimāne raghunandana / upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam // 7.068.011.1 gānti geyāni ramyāṇi vādayanti tathāparāḥ // 7.068.011.2 paśyato me tadā rāma vimānād avaruhya ca / taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana // 7.068.012 tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca / avatīrya saraḥ svargī saṃspraṣṭum upacakrame // 7.068.013 upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha / āroḍhum upacakrāma vimānavaram uttamam // 7.068.014 tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai / athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha // 7.068.015 ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ / tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi // 7.068.016 āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ / āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ // 7.068.017 bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram / prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana // 7.069.001 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ / duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija // 7.069.002 purā vaidarbhako rājā pitā mama mahāyaśāḥ / sudeva iti vikhyātas triṣu lokeṣu vīryavān // 7.069.003 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata / ahaṃ śveta iti khyāto yavīyān suratho 'bhavat // 7.069.004 tataḥ pitari svaryāte paurā mām abhyaṣecayan / tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ // 7.069.005 evaṃ varṣasahasrāṇi samatītāni suvrata / rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ // 7.069.006 so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama / kāladharmaṃ hṛdi nyasya tato vanam upāgamam // 7.069.007 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam / tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe // 7.069.008 bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam / idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram // 7.069.009 so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune / taptvā suduṣkaraṃ prāpto brahmalokam anuttamam // 7.069.010 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama / bādhete paramodāra tato 'haṃ vyathitendriyaḥ // 7.069.011 gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha / bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ // 7.069.012 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat / āhāraḥ kaś ca me deva tan me brūhi pitāmaha // 7.069.013 pitāmahas tu mām āha tavāhāraḥ sudevaja / svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ // 7.069.014 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam / anuptaṃ rohate śveta na kadā cin mahāmate // 7.069.015 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite / tena svargagato vatsa bādhyase kṣutpipāsayā // 7.069.016 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam / bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati // 7.069.017 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ / ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase // 7.069.018 sa hi tārayituṃ saumya śaktaḥ suragaṇān api / kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam // 7.069.019 so 'haṃ bhagavataḥ śrutvā devadevasya niścayam / āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama // 7.069.020 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā / kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā // 7.069.021 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya / anyeṣām agatir hy atra kumbhayonim ṛte dvijam // 7.069.022 idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama / pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi // 7.069.023 tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam / tāraṇāyopajagrāha tad ābharaṇam uttamam // 7.069.024 mayā pratigṛhīte tu tasminn ābharaṇe śubhe / mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha // 7.069.025 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā / tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ // 7.069.026 tenedaṃ śakratulyena divyam ābharaṇaṃ mama / tasmin nimitte kākutstha dattam adbhutadarśanam // 7.069.027 tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ / gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame // 7.070.001 bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ / śveto vaidarbhako rājā kathaṃ tad amṛgadvijam // 7.070.002 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam / tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ // 7.070.003 rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam / vākyaṃ paramatejasvī vaktum evopacakrame // 7.070.004 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ / tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ // 7.070.005 taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam / pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha // 7.070.006 tatheti ca pratijñātaṃ pituḥ putreṇa rāghava / tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha // 7.070.007 prīto 'smi paramodārakartā cāsi na saṃśayaḥ / daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe // 7.070.008 aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai / sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam // 7.070.009 tasmād daṇḍe mahābāho yatnavān bhava putraka / dharmo hi paramo loke kurvatas te bhaviṣyati // 7.070.010 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā / jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam // 7.070.011 prayāte tridive tasminn ikṣvākur amitaprabhaḥ / janayiṣye kathaṃ putrān iti cintāparo 'bhavat // 7.070.012 karmabhir bahurūpaiś ca tais tair manusutaḥ sutān / janayām āsa dharmātmā śataṃ devasutopamān // 7.070.013 teṣām avarajas tāta sarveṣāṃ raghunandana / mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān // 7.070.014 nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ / avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati // 7.070.015 sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava / vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama // 7.070.016 sa daṇḍas tatra rājābhūd ramye parvatarodhasi / puraṃ cāpratimaṃ rāma nyaveśayad anuttamam // 7.070.017 purasya cākaron nāma madhumantam iti prabho / purohitaṃ cośanasaṃ varayām āsa suvratam // 7.070.018 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ / prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi // 7.070.019 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ / asyām evāparaṃ vākyaṃ kathāyām upacakrame // 7.071.001 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam / akarot tatra mandātmā rājyaṃ nihatakaṇṭakam // 7.071.002 atha kāle tu kasmiṃś cid rājā bhārgavam āśramam / ramaṇīyam upākrāmac caitre māsi manorame // 7.071.003 tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi / vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām // 7.071.004 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ / abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt // 7.071.005 kutas tvam asi suśroṇi kasya vāsi sutā śubhe / pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame // 7.071.006 tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ / bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam // 7.071.007 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ / arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm // 7.071.008 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ / vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ // 7.071.009 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā / varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim // 7.071.010 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam / krodhena hi pitā me 'sau trailokyam api nirdahet // 7.071.011 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ / pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim // 7.071.012 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi / tvatkṛte hi mama prāṇā vidīryante śubhānane // 7.071.013 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam / bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam // 7.071.014 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī / visphurantīṃ yathākāmaṃ maithunāyopacakrame // 7.071.015 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam / nagaraṃ prayayau cāśu madhumantam anuttamam // 7.071.016 arajāpi rudantī sā āśramasyāvidūrataḥ / pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham // 7.071.017 sa muhūrtād upaśrutya devarṣir amitaprabhaḥ / svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata // 7.072.001 so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām / jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm // 7.072.002 tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ / nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha // 7.072.003 paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ / vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva // 7.072.004 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ / yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati // 7.072.005 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam / tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ // 7.072.006 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ / pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ // 7.072.007 samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ / dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ // 7.072.008 sarvasattvāni yānīha sthāvarāṇi carāṇi ca / mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ // 7.072.009 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ / pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati // 7.072.010 ity uktvā krodhasaṃtapas tam āśramanivāsinam / janaṃ janapadānteṣu sthīyatām iti cābravīt // 7.072.011 śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ / niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ // 7.072.012 sa tathoktvā munijanam arajām idam abravīt / ihaiva vasa durmedhe āśrame susamāhitā // 7.072.013 idaṃ yojanaparyantaṃ saraḥ suruciraprabham / araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām // 7.072.014 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām / avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā // 7.072.015 ity uktvā bhārgavo vāsam anyatra samupākramat / saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā // 7.072.016 tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu / śapto brahmarṣiṇā tena purā vaidharmake kṛte // 7.072.017 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate / tapasvinaḥ sthitā yatra janasthānam atho 'bhavat // 7.072.018 etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava / saṃdhyām upāsituṃ vīra samayo hy ativartate // 7.072.019 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ / kṛtodako naravyāghra ādityaṃ paryupāsate // 7.072.020 sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ / ravir astaṃ gato rāma gacchodakam upaspṛśa // 7.072.021 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum / upākrāmat saraḥ puṇyam apsarobhir niṣevitam // 7.073.001 tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām / āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ // 7.073.002 asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ / śākāni ca pavitrāṇi bhojanārtham akalpayat // 7.073.003 sa bhuktavān naraśreṣṭhas tad annam amṛtopamam / prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat // 7.073.004 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ / ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ // 7.073.005 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam / āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi // 7.073.006 dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ / draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ // 7.073.007 tathā vadati kākutsthe vākyam adbhutadarśanam / uvāca paramaprīto dharmanetras tapodhanaḥ // 7.073.008 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram / pāvanaḥ sarvalokānāṃ tvam eva raghunandana // 7.073.009 muhūrtam api rāma tvāṃ ye nu paśyanti ke cana / pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ // 7.073.010 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi / hatās te yamadaṇḍena sadyo nirayagāminaḥ // 7.073.011 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam / praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān // 7.073.012 evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ / abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam // 7.073.013 abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān / adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam // 7.073.014 taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ / apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ // 7.073.015 svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite / śaśī meghasamīpastho yathā jaladharāgame // 7.073.016 tato 'rdhadivase prāpte pūjyamānas tatas tataḥ / ayodhyāṃ prāpya kākutstho vimānād avarohata // 7.073.017 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam / kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ // 7.073.018 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau / mamāgamanam ākhyāya śabdāpaya ca māṃ ciram // 7.073.019 tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ / dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat // 7.074.001 dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau / pariṣvajya tato rāmo vākyam etad uvāca ha // 7.074.002 kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam / dharmasetumato bhūyaḥ kartum icchāmi rāghavau // 7.074.003 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam / sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ // 7.074.004 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ / suhutena suyajñena varuṇatvam upāgamat // 7.074.005 somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit / prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam // 7.074.006 asminn ahani yac chreyaś cintyatāṃ tan mayā saha / hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha // 7.074.007 śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ / bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha // 7.074.008 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā / pratiṣṭhitā mahābāho yaśaś cāmitavikrama // 7.074.009 mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ / nirīkṣante mahātmāno lokanāthaṃ yathā vayam // 7.074.010 prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala / pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava // 7.074.011 sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa / pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate // 7.074.012 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ / sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ // 7.074.013 sa tvaṃ puruṣaśārdūla guṇair atulavikrama / pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate // 7.074.014 bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā / praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ // 7.074.015 uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam / prīto 'smi parituṣṭo 'smi tavādya vacanena hi // 7.074.016 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam / vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam // 7.074.017 eṣa tasmād abhiprāyād rājasūyāt kratūttamān / nivartayāmi dharmajña tava suvyāhṛtena vai // 7.074.018 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ / tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam // 7.074.019 tathoktavati rāme tu bharate ca mahātmani / lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam // 7.075.001 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām / pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ // 7.075.002 śrūyate hi purāvṛttaṃ vāsave sumahātmani / brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ // 7.075.003 purā kila mahābāho devāsurasamāgame / vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ // 7.075.004 vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ / anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ // 7.075.005 dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ / śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ // 7.075.006 tasmin praśāsati tadā sarvakāmadughā mahī / rasavanti prasūtāni mūlāni ca phalāni ca // 7.075.007 akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ / sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam // 7.075.008 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam / tapo hi paramaṃ śreyas tapo hi paramaṃ sukham // 7.075.009 sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram / tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ // 7.075.010 tapas tapyati vṛtre tu vāsavaḥ paramārtavat / viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha // 7.075.011 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ / balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum // 7.075.012 yady asau tapa ātiṣṭhed bhūya eva sureśvara / yāval lokā dhariṣyanti tāvad asya vaśānugāḥ // 7.075.013 tvaṃ cainaṃ paramodāram upekṣasi mahābala / kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara // 7.075.014 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ / tadā prabhṛti lokānāṃ nāthatvam upalabdhavān // 7.075.015 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ / tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat // 7.075.016 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ / vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha // 7.075.017 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām / asahyam idam anyeṣām agatīnāṃ gatir bhavān // 7.075.018 lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ / vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam // 7.076.001 rāghaveṇaivam uktas tu sumitrānandavardhanaḥ / bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ // 7.076.002 sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām / viṣṇur devān uvācedaṃ sarvān indrapurogamān // 7.076.003 pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ / tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram // 7.076.004 avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam / tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha // 7.076.005 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ / tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ // 7.076.006 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu / tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati // 7.076.007 tathā bruvati deveśe devā vākyam athābruvan / evam etan na saṃdeho yathā vadasi daityahan // 7.076.008 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ / bhajasva paramodāravāsavaṃ svena tejasā // 7.076.009 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ / tad araṇyam upākrāman yatra vṛtro mahāsuraḥ // 7.076.010 te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam / pibantam iva lokāṃs trīn nirdahantam ivāmbaram // 7.076.011 dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman / katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ // 7.076.012 teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ / vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani // 7.076.013 kālāgnineva ghoreṇa dīpteneva mahārciṣā / prataptaṃ vṛtraśirasi jagat trāsam upāgamat // 7.076.014 asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ / cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ // 7.076.015 tam indraṃ brahmahatyāśu gacchantam anugacchati / apatac cāsya gātreṣu tam indraṃ duḥkham āviśat // 7.076.016 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ / viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan // 7.076.017 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ / rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // 7.076.018 hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam / bādhate suraśārdūla mokṣaṃ tasya vinirdiśa // 7.076.019 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt / mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam // 7.076.020 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ / punar eṣyati devānām indratvam akutobhayaḥ // 7.076.021 evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā / jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam // 7.076.022 tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ / kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat // 7.077.001 tato hate mahāvīrye vṛtre devabhayaṃkare / brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā // 7.077.002 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ / kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ // 7.077.003 atha naṣṭe sahasrākṣe udvignam abhavaj jagat / bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā // 7.077.004 niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā / saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat // 7.077.005 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ / yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan // 7.077.006 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ / taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ // 7.077.007 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā / taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire // 7.077.008 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ / vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara // 7.077.009 tato yajñasamāptau tu brahmahatyā mahātmanaḥ / abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha // 7.077.010 te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ / caturdhā vibhajātmānam ātmanaiva durāsade // 7.077.011 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām / saṃnidhau sthānam anyatra varayām āsa durvasā // 7.077.012 ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai / dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ // 7.077.013 yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu / trirātraṃ darpaparṇāsu vasiṣye darpaghātinī // 7.077.014 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān / tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ // 7.077.015 pratyūcus tāṃ tato devā yathā vadasi durvase / tathā bhavatu tat sarvaṃ sādhayasva yathepsitam // 7.077.016 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire / vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata // 7.077.017 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate / yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat // 7.077.018 īdṛśo hy aśvamedhasya prabhāvo raghunandana / yajasva sumahābhāga hayamedhena pārthiva // 7.077.019 tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ / pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ // 7.078.001 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa / vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat // 7.078.002 śrūyate hi purā saumya kardamasya prajāpateḥ / putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ // 7.078.003 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ / rājyaṃ caiva naravyāghra putravat paryapālayat // 7.078.004 suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ / nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ // 7.078.005 pūjyate nityaśaḥ saumya bhayārtai raghunandana / abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ // 7.078.006 sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ / buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ // 7.078.007 sa pracakre mahābāhur mṛgayāṃ rucire vane / caitre manorame māsi sabhṛtyabalavāhanaḥ // 7.078.008 prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ / hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ // 7.078.009 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā / yatra jāto mahāsenas taṃ deśam upacakrame // 7.078.010 tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ / ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha // 7.078.011 kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ / devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare // 7.078.012 ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ / yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha // 7.078.013 etasminn antare rājā sa ilaḥ kardamātmajaḥ / nighnan mṛgasahasrāṇi taṃ deśam upacakrame // 7.078.014 sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam / ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana // 7.078.015 tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam / umāpateś ca tat karma jñātvā trāsam upāgamat // 7.078.016 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam / jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ // 7.078.017 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ / prajāpatisutaṃ vākyam uvāca varadaḥ svayam // 7.078.018 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala / puruṣatvam ṛte saumya varaṃ varaya suvrata // 7.078.019 tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā / na sa jagrāha strībhūto varam anyaṃ surottamāt // 7.078.020 tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ / praṇipatya mahādevīṃ sarveṇaivāntarātmanā // 7.078.021 īśe varāṇāṃ varade lokānām asi bhāmini / amoghadarśane devi bhaje saumye namo 'stu te // 7.078.022 hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau / pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā // 7.078.023 ardhasya devo varado varārdhasya tathā hy aham / tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi // 7.078.024 tad adbhutatamaṃ śrutvā devyā varam anuttamam / saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt // 7.078.025 yadi devi prasannā me rūpeṇāpratimā bhuvi / māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ // 7.078.026 īpsitaṃ tasya vijñāya devī surucirānanā / pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati // 7.078.027 rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi / strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam // 7.078.028 evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ / trailokyasundarī nārī māsam ekam ilābhavat // 7.078.029 tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām / lakṣmaṇo bharataś caiva śrutvā paramavismitau // 7.079.001 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ / vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ // 7.079.002 kathaṃ sa rājā strībhūto vartayām āsa durgatim / puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau // 7.079.003 tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam / kathayām āsa kākutṣṭhas tasya rājño yathā gatam // 7.079.004 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī / tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ // 7.079.005 tat kānanaṃ vigāhyāśu vijahre lokasundarī / drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā // 7.079.006 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ / parvatābhogavivare tasmin reme ilā tadā // 7.079.007 atha tasmin vanoddeśe parvatasyāvidūrataḥ / saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam // 7.079.008 dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā / jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam // 7.079.009 tapantaṃ ca tapas tīvram ambhomadhye durāsadam / yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam // 7.079.010 sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā / saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana // 7.079.011 budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ / nopalebhe tadātmānaṃ cacāla ca tadāmbhasi // 7.079.012 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām / cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā // 7.079.013 na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca / dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā // 7.079.014 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā / iti buddhiṃ samāsthāya jalāt sthalam upāgamat // 7.079.015 sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ / śabdāpayata dharmātmā tāś cainaṃ ca vavandire // 7.079.016 sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī / kimartham āgatā ceha satyam ākhyāta māciram // 7.079.017 śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram / śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā // 7.079.018 asmākam eṣā suśroṇī prabhutve vartate sadā / apatiḥ kānanānteṣu sahāsmābhir aṭaty asau // 7.079.019 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu / vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ // 7.079.020 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam / sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ // 7.079.021 atra kiṃ puruṣā bhadrā avasañ śailarodhasi / vatsyathāsmin girau yūyam avakāśo vidhīyatām // 7.079.022 mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā / striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha // 7.079.023 tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ / upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā // 7.079.024 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā / āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram // 7.080.001 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ / kathayām āsa dharmātmā prajāpatisutasya vai // 7.080.002 sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ / uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva // 7.080.003 somasyāhaṃ sudayitaḥ sutaḥ surucirānane / bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā // 7.080.004 tasya tadvacanaṃ śrutvā śūnye svajanavarjitā / ilā suruciraprakhyaṃ pratyuvāca mahāgraham // 7.080.005 ahaṃ kāmakarī saumya tavāsmi vaśavartinī / praśādhi māṃ somasuta yathecchasi tathā kuru // 7.080.006 tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ / sa vai kāmī saha tayā reme candramasaḥ sutaḥ // 7.080.007 budhasya mādhavo māsas tām ilāṃ rucirānanām / gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ // 7.080.008 atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ / prajāpatisutaḥ śrīmāñ śayane pratyabudhyata // 7.080.009 so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye / ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata // 7.080.010 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ / na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ // 7.080.011 tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam / pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā // 7.080.012 aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ / tvaṃ cāśramapade supto vātavarṣabhayārditaḥ // 7.080.013 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ / phalamūlāśano vīra vasa ceha yathāsukham // 7.080.014 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ / pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt // 7.080.015 tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ / vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi // 7.080.016 suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ / śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate // 7.080.017 na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān / prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ // 7.080.018 tathā bruvati rājendre budhaḥ paramam adbhutam / sāntvapūrvam athovāca vāsas ta iha rocatām // 7.080.019 na saṃtāpas tvayā kāryaḥ kārdameya mahābala / saṃvatsaroṣitasyeha kārayiṣyāmi te hitam // 7.080.020 tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ / vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā // 7.080.021 māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā / māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ // 7.080.022 tataḥ sa navame māsi ilā somasutātmajam / janayām āsa suśroṇī purūravasam ātmajam // 7.080.023 jātamātraṃ tu suśroṇī pitur haste nyaveśayat / budhasya samavarṇābham ilāputraṃ mahābalam // 7.080.024 budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam / kathābhī ramayām āsa dharmayuktābhir ātmavān // 7.080.025 tathoktavati rāme tu tasya janma tad adbhutam / uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ // 7.081.001 sā priyā somaputrasya saṃvatsaram athoṣitā / akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi // 7.081.002 tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ / rāmaḥ punar uvācemāṃ prajāpatisute kathām // 7.081.003 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān / saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ // 7.081.004 cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam / pramodanaṃ modakaraṃ tato durvāsasaṃ munim // 7.081.005 etān sarvān samānīya vākyajñas tattvadarśinaḥ / uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ // 7.081.006 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ / jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām // 7.081.007 teṣāṃ saṃvadatām eva tam āśramam upāgamat / kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ // 7.081.008 pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca / oṃkāraś ca mahātejās tam āśramam upāgaman // 7.081.009 te sarve hṛṣṭamanasaḥ parasparasamāgame / hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan // 7.081.010 kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam / dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi // 7.081.011 nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam / nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ // 7.081.012 tasmād yajāmahe sarve pārthivārthe durāsadam / kardamenaivam uktās tu sarva eva dvijarṣabhāḥ // 7.081.013.1 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati // 7.081.013.2 saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ / marutta iti vikhyatas taṃ yajñaṃ samupāharat // 7.081.014 tato yajño mahān āsīd budhāśramasamīpataḥ / rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ // 7.081.015 atha yajñasamāptau tu prītaḥ paramayā mudā / umāpatir dvijān sarvān uvācedam ilāṃ prati // 7.081.016 prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ / asya bāhlipateś caiva kiṃ karomi priyaṃ śubham // 7.081.017 tathā vadati deveśe dvijās te susamāhitāḥ / prasādayanti deveśaṃ yathā syāt puruṣas tv ilā // 7.081.018 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ / ilāyai sumahātejā dattvā cāntaradhīyata // 7.081.019 nivṛtte hayamedhe tu gate cādarśanaṃ hare / yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ // 7.081.020 rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam / niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram // 7.081.021 śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ / pratiṣṭhāna ilo rājā prajāpatisuto balī // 7.081.022 sa kāle prāptavāṃl lokam ilo brāhmam anuttamam / ailaḥ purūravā rājā pratiṣṭhānam avāptavān // 7.081.023 īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau / strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham // 7.081.024 etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ / lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ // 7.082.001 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam / dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān // 7.082.002 etān sarvān samāhūya mantrayitvā ca lakṣmaṇa / hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā // 7.082.003 tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ / dvijān sarvān samāhūya darśayām āsa rāghavam // 7.082.004 te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam / rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan // 7.082.005 prāñjalis tu tato bhūtvā rāghavo dvijasāttamān / uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ // 7.082.006 sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam / aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā // 7.082.007 vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt / preṣayasva mahābāho sugrīvāya mahātmane // 7.082.008 śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ / sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam // 7.082.009 vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ / aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ // 7.082.010 rājānaś ca naravyāghra ye me priyacikīrṣavaḥ / sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām // 7.082.011 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ / nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa // 7.082.012 ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ / deśāntaragatā ye ca sadārāś ca maharṣayaḥ // 7.082.013 yajñavāṭaś ca sumahān gomatyā naimiṣe vane / ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam // 7.082.014 śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām / ayutaṃ tilamudgasya prayātv agre mahābala // 7.082.015 suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ / agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ // 7.082.016 antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān / naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān // 7.082.017 karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān / mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca // 7.082.018 kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi / agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ // 7.082.019 tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ / hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha // 7.083.001 ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ / tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam // 7.083.002 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam / praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt // 7.083.003 naimiṣe vasatas tasya sarva eva narādhipāḥ / ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat // 7.083.004 upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām / sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ // 7.083.005 annapānāni vastrāṇi sānugānāṃ mahātmanām / bharataḥ saṃdadāv āśu śatrughnasahitas tadā // 7.083.006 vānarāś ca mahātmānaḥ sugrīvasahitās tadā / viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam // 7.083.007 vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ / ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ // 7.083.008 evaṃ suvihito yajño hayamedho 'bhyavartata / lakṣmaṇenābhiguptā ca hayacaryā pravartitā // 7.083.009 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ / chandato dehi visrabdho yāvat tuṣyanti yācakāḥ // 7.083.010.1 tāvad vānararakṣobhir dattam evābhyadṛśyata // 7.083.010.2 na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ / tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte // 7.083.011 ye ca tatra mahātmāno munayaś cirajīvinaḥ / nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam // 7.083.012 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām / aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate // 7.083.013 na śakrasya na somasya yamasya varuṇasya vā / īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ // 7.083.014 sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ / vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam // 7.083.015 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ / saṃvatsaram atho sāgraṃ vartate na ca hīyate // 7.083.016 vartamāne tathābhūte yajñe paramake 'dbhute / saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ // 7.084.001 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam / ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān // 7.084.002 sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau / kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā // 7.084.003 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca / rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca // 7.084.004 rāmasya bhavanadvāri yatra karma ca vartate / ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ // 7.084.005 imāni ca phalāny atra svādūni vividhāni ca / jātāni parvatāgreṣu āsvādyāsvādya gīyatām // 7.084.006 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai / mūlāni ca sumṛṣṭāni nagarāt parihāsyatha // 7.084.007 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ / ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām // 7.084.008 divase viṃśatiḥ sargā geyā vai parayā mudā / pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā // 7.084.009 lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā / kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām // 7.084.010 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau / vālmīker atha śiṣyau hi brūtām evaṃ narādhipam // 7.084.011 imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam / mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau // 7.084.012 ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam / pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ // 7.084.013 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā / gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam // 7.084.014 iti saṃdiśya bahuśo muniḥ prācetasas tadā / vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ // 7.084.015 tām adbhutāṃ tau hṛdaye kumārau ; niveśya vāṇīm ṛṣibhāṣitāṃ śubhām / samutsukau tau sukham ūṣatur niśāṃ ; yathāśvinau bhārgavanītisaṃskṛtau // 7.084.016 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau / yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām // 7.085.001 tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ / apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām // 7.085.002 pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām / bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat // 7.085.003 atha karmāntare rājā samānīya mahāmunīn / pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā // 7.085.004 paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ / etān sarvān samānīya gātārau samaveśayat // 7.085.005 hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ / pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau // 7.085.006 parasparam athocus te sarva eva samaṃ tataḥ / ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau // 7.085.007 jaṭilau yadi na syātāṃ na valkaladharau yadi / viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca // 7.085.008 teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam / geyaṃ pracakratus tatra tāv ubhau munidārakau // 7.085.009 tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam / na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā // 7.085.010 pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt / tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām // 7.085.011 tato 'parāhṇasamaye rāghavaḥ samabhāṣata / śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ // 7.085.012 aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ / dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ // 7.085.013 dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau / ūcatuś ca mahātmānau kim aneneti vismitau // 7.085.014 vanyena phalamūlena niratu svo vanaukasau / suvarṇena hiraṇyena kiṃ kariṣyāvahe vane // 7.085.015 tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ / śrotāraś caiva rāmaś ca sarva eva suvismitāḥ // 7.085.016 tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ / papraccha tau mahātejās tāv ubhau munidārakau // 7.085.017 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ / kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ // 7.085.018 pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau / vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim // 7.085.019.1 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam // 7.085.019.2 ādiprabhṛti rājendra pañcasarga śatāni ca / pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham // 7.085.020 yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha / karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ // 7.085.021 bāḍham ity abravīd rāmas tau cānujñāpya rāghavam / prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ // 7.085.022 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ / śrutvā tad gītamādhuryaṃ karmaśālām upāgamat // 7.085.023 rāmo bahūny ahāny eva tad gītaṃ paramādbhutam / śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ // 7.086.001 tasmin gīte tu vijñāya sītāputrau kuśīlavau / tasyāḥ pariṣado madhye rāmo vacanam abravīt // 7.086.002 madvaco brūta gacchadhvam iti bhagavato 'ntikam // 7.086.003 yadi śuddhasamācārā yadi vā vītakalmaṣā / karotv ihātmanaḥ śuddhim anumānya mahāmunim // 7.086.004 chandaṃ munes tu vijñāya sītāyāś ca manogatam / pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu // 7.086.005 śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā / karotu pariṣanmadhye śodhanārthaṃ mameha ca // 7.086.006 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam / dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ // 7.086.007 te praṇamya mahātmānaṃ jvalantam amitaprabham / ūcus te rāma vākyāni mṛdūni madhurāṇi ca // 7.086.008 teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam / vijñāya sumahātejā munir vākyam athābravīt // 7.086.009 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ / tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ // 7.086.010 tathoktā muninā sarve rāmadūtā mahaujasaḥ / pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire // 7.086.011 tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ / ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata // 7.086.012 bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ / paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate // 7.086.013 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt // 7.086.014 rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam / upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ // 7.086.015 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ / visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ // 7.086.016 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ / ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ // 7.087.001 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ // 7.087.002 agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ / mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ // 7.087.003 bhārgavaś cyavanaś caiva śatānandaś ca dharmavit / bharadvājaś ca tejasvī agniputraś ca suprabhaḥ // 7.087.004 ete cānye ca munayo bahavaḥ saṃśitavratāḥ / rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ // 7.087.005 rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ / samājagmur mahātmānaḥ sarva eva kutūhalāt // 7.087.006 kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ / sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ // 7.087.007 tathā samāgataṃ sarvam aśvabhūtam ivācalam / śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat // 7.087.008 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī / kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam // 7.087.009 tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm / vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt // 7.087.010 tato halahalā śabdaḥ sarveṣām evam ābabhau / duḥkhajena viśālena śokenākulitātmanām // 7.087.011 sādhu sīteti ke cit tu sādhu rāmeti cāpare / ubhāv eva tu tatrānye sādhu sādhv iti cābruvan // 7.087.012 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ / sītāsahāyo vālmīkir iti hovāca rāghavam // 7.087.013 iyaṃ dāśarathe sītā suvratā dharmacāriṇī / apāpā te parityaktā mamāśramasamīpataḥ // 7.087.014 lokāpavādabhītasya tava rāma mahāvrata / pratyayaṃ dāsyate sītā tām anujñātum arhasi // 7.087.015 imau ca jānakī putrāv ubhau ca yamajātakau / sutau tavaiva durdharṣo satyam etad bravīmi te // 7.087.016 pracetaso 'haṃ daśamaḥ putro rāghavanandana / na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau // 7.087.017 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā / tasyāḥ phalam upāśnīyām apāpā maithilī yathā // 7.087.018 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava / vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare // 7.087.019 iyaṃ śuddhasamācārā apāpā patidevatā / lokāpavādabhītasya dāsyati pratyayaṃ tava // 7.087.020 vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata / prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm // 7.088.001 evam etan mahābhāga yathā vadasi dharmavit / pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ // 7.088.002 pratyayo hi purā datto vaidehyā surasaṃnidhau / seyaṃ lokabhayād brahmann apāpety abhijānatā // 7.088.003.1 parityaktā mayā sītā tad bhavān kṣantum arhati // 7.088.003.2 jānāmi cemau putrau me yamajātau kuśīlavau / śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me // 7.088.004 abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ / pitāmahaṃ puraskṛtya sarva eva samāgatāḥ // 7.088.005 ādityā vasavo rudrā viśve deśā marudgaṇāḥ / aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā // 7.088.006.1 sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ // 7.088.006.2 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ / taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ // 7.088.007 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ / mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā // 7.088.008 sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī / abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī // 7.088.009 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye / tathā me mādhavī devī vivaraṃ dātum arhati // 7.088.010 tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam / bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam // 7.088.011 dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ / divyaṃ divyena vapuṣā sarvaratnavibhūṣitam // 7.088.012 tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm / svāgatenābhinandyainām āsane copaveṣayat // 7.088.013 tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam / puṇyavṛṣṭir avicchinnā divyā sītām avākirat // 7.088.014 sādhukāraś ca sumahān devānāṃ sahasotthitaḥ / sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam // 7.088.015 evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ / vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam // 7.088.016 yajñavāṭagatāś cāpi munayaḥ sarva eva te / rājānaś ca naravyāghrā vismayān noparemire // 7.088.017 antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ / dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ // 7.088.018 ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ / ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ // 7.088.019 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ / taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat // 7.088.020 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ / apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat // 7.089.001.1 śokena paramāyatto na śāntiṃ manasāgamat // 7.089.001.2 visṛjya pārthivān sarvān ṛkṣavānararākṣasān / janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat // 7.089.002 tato visṛjya tān sarvān rāmo rājīvalocanaḥ / hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ // 7.089.003 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ / yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat // 7.089.004 daśavarṣasahasrāṇi vājimedham upākarot / vājapeyān daśaguṇāṃs tathā bahusuvarṇakān // 7.089.005 agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ / īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ // 7.089.006 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ / dharme prayatamānasya vyatīyād rāghavasya tu // 7.089.007 ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane / anurajyanti rājāno ahany ahani rāghavam // 7.089.008 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ / hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā // 7.089.009 nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā / nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati // 7.089.010 atha dīrghasya kālasya rāmamātā yaśasvinī / putrapautraiḥ parivṛtā kāladharmam upāgamat // 7.089.011 anviyāya sumitrāpi kaikeyī ca yaśasvinī / dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā // 7.089.012 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca / samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire // 7.089.013 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati / mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu // 7.089.014 pitryāṇi bahuratnāni yajñān paramadustarān / cakāra rāmo dharmātmā pitṝn devān vivardhayan // 7.089.015 kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ / svaguruṃ preṣayām āsa rāghavāya mahātmane // 7.090.001 gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham / daśa cāśvasahasrāṇi prītidānam anuttamam // 7.090.002 kambalāni ca ratnāni citravastram athottamam / rāmāya pradadau rājā bahūny ābharaṇāni ca // 7.090.003 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam / mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam // 7.090.004 pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ / gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca // 7.090.005 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca / upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame // 7.090.006 kim āha matulo vākyaṃ yadarthaṃ bhagavān iha / prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ // 7.090.007 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram / vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame // 7.090.008 mātulas te mahābāho vākyam āha nararṣabha / yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate // 7.090.009 ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ / sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ // 7.090.010 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ / śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ // 7.090.011 tān vinirjitya kākutstha gandharvaviṣayaṃ śubham / niveśaya mahābāho dve pure susamāhitaḥ // 7.090.012 anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ / rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade // 7.090.013 tac chrutvā rāghavaḥ prīto mararṣir mātulasya ca / uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata // 7.090.014 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam / imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ // 7.090.015 bharatasyātmajau vīrau takṣaḥ puṣkala eva ca / mātulena suguptau tau dharmeṇa ca samāhitau // 7.090.016 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau / nihatya gandharvasutān dve pure vibhajiṣyataḥ // 7.090.017 niveśya te puravare ātmājau saṃniveśya ca / āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ // 7.090.018 brahmarṣim evam uktvā tu bharataṃ sabalānugam / ājñāpayām āsa tadā kumārau cābhyaṣecayat // 7.090.019 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam / bharataḥ saha sainyena kumārābhyāṃ ca niryayau // 7.090.020 sā senā śakrayukteva naragān niryayāv atha / rāghavānugatā dūraṃ durādharṣā surāsuraiḥ // 7.090.021 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca / anujagmuś ca bharataṃ rudhirasya pipāsayā // 7.090.022 bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ / gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ // 7.090.023 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām / bahūni vai sahasrāṇi senāyā yayur agrataḥ // 7.090.024 adhyardhamāsam uṣitā pathi senā nirāmayā / hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat // 7.090.025 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ / yudhājid gārgyasahitaṃ parāṃ prītim upāgamat // 7.091.001 sa niryayau janaughena mahatā kekayādhipaḥ / tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ // 7.091.002 bharataś ca yudhājic ca sametau laghuvikramau / gandharvanagaraṃ prāptau sabalau sapadānugau // 7.091.003 śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ / yoddhukāmā mahāvīryā vinadantaḥ samantataḥ // 7.091.004 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam / saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ // 7.091.005 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam / saṃvartaṃ nāma bharato gandharveṣv abhyayojayat // 7.091.006 te baddhāḥ kālapāśena saṃvartena vidāritāḥ / kṣaṇenābhihatās tisras tatra koṭyo mahātmanā // 7.091.007 taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ / nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām // 7.091.008 hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ / niveśayām āsa tadā samṛddhe dve purottame // 7.091.009.1 takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau // 7.091.009.2 gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ / varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā // 7.091.010 dhanaratnaughasaṃpūrṇo kānanair upaśobhite / anyonyasaṃgharṣakṛte spardhayā guṇavistare // 7.091.011 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ / udyānayānaughavṛte suvibhaktāntarāpaṇe // 7.091.012 ubhe puravare ramye vistarair upaśobhite / gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ // 7.091.013 śobhite śobhanīyaiś ca devāyatanavistaraiḥ / niveśya pañcabhir varṣair bharato rāghavānujaḥ // 7.091.014.1 punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ // 7.091.014.2 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam / rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ // 7.091.015 śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam / niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ // 7.091.016 tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha / vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ // 7.092.001 imau kumārau saumitre tava dharmaviśāradau / aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau // 7.092.002 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām / ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau // 7.092.003 na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam / sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā // 7.092.004 tathoktavati rāme tu bharataḥ pratyuvāca ha / ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ // 7.092.005 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ / candraketoś ca ruciraṃ candrakāntaṃ nirāmayam // 7.092.006 tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ / taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat // 7.092.007 aṅgadīyā purī ramyā aṅgadasya niveśitā / ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā // 7.092.008 candraketus tu mallasya mallabhūmyāṃ niveśitā / candrakānteti vikhyātā divyā svargapurī yathā // 7.092.009 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā / yayur yudhi durādharṣā abhiṣekaṃ ca cakrire // 7.092.010 abhiṣicya kumārau dvau prasthāpya sabalānugau / aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham // 7.092.011 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha / candraketos tu bharataḥ pārṣṇigrāho babhūva ha // 7.092.012 lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ / putre sthite durādharṣe ayodhyāṃ punar āgamat // 7.092.013 bharato 'pi tathaivoṣya saṃvatsaram athādhikam / ayodhyāṃ punar agamya rāmapādāv upāgamat // 7.092.014 ubhau saumitribharatau rāmapādāv anuvratau / kālaṃ gatam api snehān na jajñāte 'tidhārmikau // 7.092.015 evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā / dharme prayatamānānāṃ paurakāryeṣu nityadā // 7.092.016 vihṛtya lākaṃ paripūrṇamānasāḥ ; śriyā vṛtā dharmapathe pare sthitāḥ / trayaḥ samiddhā iva dīptatejasā ; hutāgnayaḥ sādhu mahādhvare trayaḥ // 7.092.017 kasya cit tv atha kālasya rāme dharmapathe sthite / kālas tāpasarūpeṇa rājadvāram upāgamat // 7.093.001 so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam / māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt // 7.093.002 dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ / rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala // 7.093.003 tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ / nyavedayata rāmāya tāpasasya vivakṣitam // 7.093.004 jayasva rājan dharmeṇa ubhau lokau mahādyute / dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ // 7.093.005 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha / praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk // 7.093.006 saumitris tu tathety uktvā prāveśayata taṃ munim / jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ // 7.093.007 so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā / ṛṣir madhurayā vācā vardhasvety āha rāghavam // 7.093.008 tasmai rāmo mahātejāḥ pūjām arghya purogamām / dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame // 7.093.009 pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ / āsane kāñcane divye niṣasāda mahāyaśāḥ // 7.093.010 tam uvāca tato rāmaḥ svāgataṃ te mahāmune / prāpayasva ca vākyāni yato dūtas tvam āgataḥ // 7.093.011 codito rājasiṃhena munir vākyam udīrayat / dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ // 7.093.012 yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava / bhaved vai munimukhyasya vacanaṃ yady avekṣase // 7.093.013 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt / dvāri tiṣṭha mahābāho pratihāraṃ visarjaya // 7.093.014 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām / ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ // 7.093.015 tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe / tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ // 7.093.016 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ / kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate // 7.093.017 śṛṇu rāma mahābāho yadartham aham āhataḥ / pitāmahena devena preṣito 'smi mahābala // 7.094.001 tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya / māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ // 7.094.002 pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ / samayas te mahābāho svarlokān parirakṣitum // 7.094.003 saṃkṣipya ca purā lokān māyayā svayam eva hi / mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ // 7.094.004 bhogavantaṃ tato nāgam anantam udake śayam / māyayā janayitvā tvaṃ dvau ca sattvau mahābalau // 7.094.005 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā / iyaṃ parvatasaṃbādhā medinī cābhavan mahī // 7.094.006 padme divyārkasaṃkāśe nābhyām utpādya mām api / prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam // 7.094.007 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim / rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān // 7.094.008 tatas tvam api durdharṣas tasmād bhāvāt sanātanāt / rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // 7.094.009 adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ / samutpanneṣu kṛtyeṣu lokasāhyāya kalpase // 7.094.010 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara / rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ // 7.094.011 daśavarṣasahasrāṇi daśavarṣaśatāni ca / kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā // 7.094.012 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha / kālo naravaraśreṣṭha samīpam upavartitum // 7.094.013 yadi bhūyo mahārāja prajā icchasy upāsitum / vasa vā vīra bhadraṃ te evam āha pitāmahaḥ // 7.094.014 atha vā vijigīṣā te suralokāya rāghava / sanāthā viṣṇunā devā bhavantu vigatajvarāḥ // 7.094.015 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam / rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt // 7.094.016 śrutaṃ me devadevasya vākyaṃ paramam adbhutam / prītir hi mahatī jātā tavāgamanasaṃbhavā // 7.094.017 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ / hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā // 7.094.018 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām / sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ // 7.094.019 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ / rāmasya darśanākāṅkṣī rājadvāram upāgamat // 7.095.001 so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ / rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate // 7.095.002 munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā / abhivādya mahātmānaṃ vākyam etad uvāca ha // 7.095.003 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham / vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām // 7.095.004 tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ / uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā // 7.095.005 asmin kṣaṇe māṃ saumitre rāmāya prativedaya / viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā // 7.095.006 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ / na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi // 7.095.007 tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ / cintayām āsa manasā tasya vākyasya niścayam // 7.095.008 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam / iti buddhyā viniścitya rāghavāya nyavedayat // 7.095.009 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca / niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha // 7.095.010 so 'bhivādya mahātmānaṃ jvalantam iva tejasā / kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata // 7.095.011 tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ / pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala // 7.095.012 adya varṣasahasrasya samāptir mama rāghava / so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha // 7.095.013 tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ / bhojanaṃ munimukhyāya yathāsiddham upāharat // 7.095.014 sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam / sādhu rāmeti saṃbhāṣya svam āśramam upāgamat // 7.095.015 tasmin gate mahātejā rāghavaḥ prītamānasaḥ / saṃsmṛtya kālavākyāni tato duḥkham upeyivān // 7.095.016 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam / avānmukho dīnamanā vyāhartuṃ na śaśāka ha // 7.095.017 tato buddhyā viniścitya kālavākyāni rāghavaḥ / naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ // 7.095.018 avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam / rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt // 7.096.001 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi / pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī // 7.096.002 jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya / hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ // 7.096.003 yadi prītir mahārāja yady anugrāhyatā mayi / jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava // 7.096.004 lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ / mantriṇaḥ samupānīya tathaiva ca purodhasaṃ // 7.096.005 abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ / durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca // 7.096.006 tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata / vasiṣṭhas tu mahātejā vākyam etad uvāca ha // 7.096.007 dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam / lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ // 7.096.008 tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ / vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet // 7.096.009 tato dharme vinaṣṭe tu trailokye sacarācaram / sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ // 7.096.010 sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam / lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha // 7.096.011 teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam / śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt // 7.096.012 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ / tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam // 7.096.013 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ / lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha // 7.096.014 sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ / nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha // 7.096.015 anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ / devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā // 7.096.016 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam / pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha // 7.096.017 tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ / hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha // 7.096.018 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ / purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt // 7.097.001 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam / ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam // 7.097.002 praveśayata saṃbhārān mā bhūt kālātyayo yathā / adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim // 7.097.003 tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam / mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan // 7.097.004 bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam / rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt // 7.097.005 satyena hi śape rājan svargaloke na caiva hi / na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana // 7.097.006 imau kuśīlavau rājann abhiṣiñca narādhipa / kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // 7.097.007 śatrughnasya tu gacchantu dūtās tvaritavikramāḥ / idaṃ gamanam asmākaṃ svargāyākhyāntu māciram // 7.097.008 tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān / paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt // 7.097.009 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ / jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ // 7.097.010 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam / kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt // 7.097.011 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan / gacchantam anugacchāmo yato rāma gamiṣyasi // 7.097.012 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ / hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā // 7.097.013 paureṣu yadi te prītir yadi sneho hy anuttamaḥ / saputradārāḥ kākutstha samaṃ gacchāma satpatham // 7.097.014 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā / vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara // 7.097.015 sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca / paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt // 7.097.016 evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ / kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // 7.097.017 abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau / rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca // 7.097.018 daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau / bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau // 7.097.019 abhiṣicya tu tau vīrau prasthāpya svapure tathā / dūtān saṃpreṣayām āsa śatrughnāya mahātmane // 7.097.020 te dūtā rāmavākyena coditā laghuvikramāḥ / prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani // 7.098.001 tatas tribhir aho rātraiḥ saṃprāpya madhurām atha / śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat // 7.098.002 lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca / putrayor abhiṣekaṃ ca paurānugamanaṃ tathā // 7.098.003 kuśasya nagarī ramyā vindhyaparvatarodhasi / kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā // 7.098.004 śrāvitā ca purī ramyā śrāvatīti lavasya ca / ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam // 7.098.005 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane / viremus te tato dūtās tvara rājann iti bruvan // 7.098.006 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam / prakṛtīs tu samānīya kāñcanaṃ ca purohitam // 7.098.007 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ / ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha // 7.098.008 tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ / subāhur madhurāṃ lebhe śatrughātī ca vaidiśam // 7.098.009 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ / dhanadhānyasamāyuktau sthāpayām āsa pārthivau // 7.098.010 tato visṛjya rājānaṃ vaidiśe śatrughātinam / jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ // 7.098.011 sa dadarśa mahātmānaṃ jvalantam iva pāvakam / kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ // 7.098.012 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ / uvāca vākyaṃ dharmajño dharmam evānucintayan // 7.098.013 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ / tavānugamane rājan viddhi māṃ kṛtaniścayam // 7.098.014 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam / tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ // 7.098.015 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ / bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt // 7.098.016 tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ / ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ // 7.098.017 devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā / rāma kṣayaṃ viditvā te sarva eva samāgatāḥ // 7.098.018 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ / tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ // 7.098.019 yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha / yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ // 7.098.020 evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām / vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā // 7.098.021 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa / rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi // 7.098.022 prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi // 7.098.023 tam evam uktvā kākutstho hanūmantam athābravīt / jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya // 7.098.024 matkathāḥ pracariṣyanti yāval loke harīśvara / tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya // 7.098.025 tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān / mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt // 7.098.026 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ / rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt // 7.099.001 agnihotraṃ vrajatv agre sarpir jvalitapāvakam / vājapeyātapatraṃ ca śobhayānaṃ mahāpatham // 7.099.002 tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ / cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim // 7.099.003 tataḥ kṣaumāmbaradharo brahma cāvartayan param / kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha // 7.099.004 avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi / nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān // 7.099.005 rāmasya pārśve savye tu padmā śrīḥ susamāhitā / dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ // 7.099.006 śarā nānāvidhāś cāpi dhanur āyatavigraham / anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ // 7.099.007 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī / oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ // 7.099.008 ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ / anvagacchanta kākutsthaṃ svargadvāram upāgatam // 7.099.009 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ / savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ // 7.099.010 sāntaḥpuraś ca bharataḥ śatrughnasahito yayau / rāmavratam upāgamya rāghavaṃ samanuvratāḥ // 7.099.011 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ / saputradārāḥ kākutstham anvagacchan mahāmatim // 7.099.012 mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ / sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat // 7.099.013 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ / anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ // 7.099.014 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam / dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam // 7.099.015 na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ / hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam // 7.099.016 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ / saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ // 7.099.017 ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ / agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ // 7.099.018 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām / sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ // 7.100.001 atha tasmin muhūrte tu brahmā lokapitāmahaḥ / sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ // 7.100.002 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ / vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ // 7.100.003 papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat // 7.100.004 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule / sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame // 7.100.005 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata / āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava // 7.100.006 bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum / vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam // 7.100.007 tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate / ṛte māyāṃ viśālākṣa tava pūrvaparigrahām // 7.100.008 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham / yām icchasi mahātejas tāṃ tanuṃ praviśa svayam // 7.100.009 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ / viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ // 7.100.010 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ / sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ // 7.100.011 ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ / suparṇanāgayakṣāś ca daityadānavarākṣasāḥ // 7.100.012 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham / sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam // 7.100.013 atha viṣṇur mahātejāḥ pitāmaham uvāca ha / eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata // 7.100.014 ime hi sarve snehān mām anuyātā manasvinaḥ / bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte // 7.100.015 tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ / lokān sāntānikān nāma yāsyantīme samāgatāḥ // 7.100.016 yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat / prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati // 7.100.017.1 sarvair eva guṇair yukte brahmalokād anantare // 7.100.017.2 vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ / yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ // 7.100.018 ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire / tathoktavati deveśe gopratāram upāgatāḥ // 7.100.019 bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ / avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat // 7.100.020 mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata / tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam // 7.100.021 divyā divyena vapuṣā devā dīptā ivābhavan / gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca // 7.100.022 prāpya tat toyavikledaṃ devalokam upāgaman / devānāṃ yasya yā yonir vānarā ṛṣka rākṣasāḥ // 7.100.023 tām eva viviśuḥ sarve devān nikṣipya cāmbhasi / tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam // 7.100.024 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ / etāvad eva ākhyānaṃ sottaraṃ brahmapūjitam // 7.100.025.1 rāmāyaṇam iti khyātaṃ mukhyaṃ vālmīkinā kṛtam // 7.100.025.2