śrīpatiṃ praṇipatyāhaṃ śrīvatsāṅkitavakṣasam / śrīrāmodantam ākhyāsye śrīvālmīkiprakīrtitam // 1 purā viśravasaḥ putro rāvaṇo nāma rākṣasaḥ / āsīd asyānujau cāstāṃ kumbhakarṇavibhīṣaṇau // 2 te tu tīvreṇa tapasā pratyakṣīkṛtya vedhasam / vavrire ca varān iṣṭān asmād āśritavatsalāt // 3 rāvaṇo mānuṣād anyair avadhyatvaṃ tathānujaḥ / nirdevatvecchayā nidrāṃ kumbhakarṇo 'vṛṇīta ca // 4 vibhīṣaṇo viṣṇubhaktiṃ vavre sattvaguṇānvitaḥ / tebhya etān varān dattvā tatraivāntardadhe prabhuḥ // 5 rāvaṇas tu tato gatvā raṇe jitvā dhanādhipam / laṅkāpurīṃ puṣpakaṃ ca hṛtvā tatrāvasat sukham // 6 yātudhānās tataḥ sarve rasātalanivāsinaḥ / daśānanaṃ samāśritya laṅkāyāṃ sukham āvasan // 7 mandodarīṃ mayasutāṃ pariṇīya daśānanaḥ / tasyām utpādayām āsa meghanādāhvayaṃ sutam // 8 rasāṃ rasātalaṃ caiva vijitya sa tu rāvaṇaḥ / lokān ākramayan sarvāñ jahāra ca vilāsinīḥ // 9 dūṣayan vaidikaṃ karma dvijān ardayati sma saḥ / ātmajenānvito yuddhe vāsavaṃ cāpy apīḍayat // 10 tadīyataruratnāni punar ānāyya kiṅkaraiḥ / sthāpayitvā tu laṅkāyām avasac ca cirāya saḥ // 11 tatas tasminn avasare vidhātāraṃ divaukasaḥ / upagamyocire sarvaṃ rāvaṇasya viceṣṭitam // 12 tad ākarṇya suraiḥ sākaṃ prāpya dugdhodadhes taṭam / tuṣṭāva ca hṛṣīkeśaṃ vidhātā vividhaiḥ stavaiḥ // 13 āvirbhūyātha daityāriḥ papraccha ca pitāmaham / kim artham āgato 'si tvaṃ sākaṃ devagaṇair iti // 14 tato daśānanāt pīḍām ajas tasmai nyavedayat / tac chrutvovāca dhātāraṃ harṣayan viṣṭaraśravāḥ // 15 alaṃ bhayenātmayone gaccha devagaṇaiḥ saha / ahaṃ dāśarathir bhūtvā haniṣyāmi daśānanam // 16 ātmāṃśaiś ca surāḥ sarve bhūmau vānararūpiṇaḥ / jāyeran mama sāhāyyaṃ kartuṃ rāvaṇanigrahe // 17 evam uktvā vidhātāraṃ tatraivāntardadhe prabhuḥ / padmayonis tu gīrvāṇaiḥ samaṃ prāyāt prahṛṣṭadhīḥ // 18 ajījanat tataḥ śakro vālinaṃ nāma vānaram / sugrīvam api mārtāṇḍo hanumantaṃ ca mārutaḥ // 19 puraiva janayām āsa jāmbavantaṃ ca padmajaḥ / evam anye ca vibudhāḥ kapīn ajanayan bahūn // 20 tato vānarasaṃghānāṃ vālī parivṛḍho 'bhavat / amībhir akhilaiḥ sākaṃ kiṣkindhām adhyuvāsa ca // 21 āsīd daśaratho nāma sūryavaṃśe 'tha pārthivaḥ / bhāryās tisro 'pi labdhvāsau tāsu lebhe na saṃtatim // 22 tataḥ sumantravacanād ṛṣyaśṛṅgaṃ sa bhūpatiḥ / ānīya putrakāmeṣṭim ārebhe sapurohitaḥ // 23 athāgner utthitaḥ kaś cid gṛhītvā pāyasaṃ carum / etat prāśaya patnīs tvam ity uktvādān nṛpāya saḥ // 24 tad gṛhītvā tadaivāsau patnīḥ prāśayad utsukaḥ / tāś ca tatprāśanād eva nṛpād garbham adhārayan // 25 pūrṇe kāle 'tha kausalyā sajjanāmbhojabhāskaram / ajījanad rāmacandraṃ kaikeyī bharataṃ tathā // 26 tato lakṣmaṇaśatrughnau sumitrājījanat sutau / akārayat pitā teṣāṃ jātakarmādikaṃ dvijaiḥ // 27 tato vavṛdhire 'nyonyaṃ snigdhāś catvāra eva te / sakalāsu ca vidyāsu naipuṇyam abhilebhire // 28 tataḥ kadā cid āgatya viśvāmitro mahāmuniḥ / yayāce yajñarakṣārthaṃ rāmaṃ śaktidharopamam // 29 vasiṣṭhavacanād rāmaṃ lakṣmaṇena samanvitam / kṛcchreṇa nṛpatis tasya kauśikasya kare dadau // 30 tau gṛhītvā tato gacchan balām atibalāṃ tathā / astrāṇi ca samagrāṇi tābhyām upadideśa saḥ // 31 gacchan sahānujo rāmaḥ kauśikena pracoditaḥ / tāṭakām avadhīd dhīmāṃl lokapīḍanatatparām // 32 tataḥ siddhāśramaṃ prāpya kauśikaḥ saharāghavaḥ / adhvaraṃ ca samārebhe rākṣasāś ca samāgaman // 33 rāghavas tu tato 'streṇa kṣiptvā mārīcam arṇave / subāhupramukhān hatvā yajñaṃ cāpālayan muneḥ // 34 kauśikena tato rāmo nīyamānaḥ sahānujaḥ / ahalyāśāpanirmokṣaṃ kṛtvā saṃprāpa maithilam // 35 janakenārcito rāmaḥ kauśikena pracoditaḥ / sītānimittam ānītaṃ babhañja dhanur aiśvaram // 36 tato daśarathaṃ dūtair ānāyya mithilādhipaḥ / rāmādibhyas tatsutebhyaḥ sītādyāḥ kanyakā dadau // 37 tato guruniyogena kṛtodvāhaḥ sahānujaḥ / rāghavo niryayau tena janakenoru mānitaḥ // 38 tad ākarṇya dhanurbhaṅgam āyāntaṃ roṣabhīṣaṇam / vijitya bhārgavaṃ rāmam ayodhyāṃ prāpa rāghavaḥ // 39 tataḥ sarvajanānandaṃ kurvāṇaś ceṣṭitaiḥ svakaiḥ / tām adhyuvāsa kākutsthaḥ sītayā sahitaḥ sukham // 40 etasminn antare gehaṃ mātulasya yudhājitaḥ / prayayau bharataḥ prītaḥ śatrughnena samanvitaḥ // 41 tataḥ prakṛtibhiḥ sākaṃ mantrayitvā sa bhūpatiḥ / abhiṣekāya rāmasya samārebhe mudānvitaḥ // 42 kaikeyī tu mahīpālaṃ mantharādūṣitāśayā / varadvayaṃ purā dattaṃ yayāce satyasaṃgaram // 43 vanavāsāya rāmasya rājyāptyai bharatasya ca / tasyā varadvayaṃ kṛcchram anujajñe mahīpatiḥ // 44 rāmaṃ tadaiva kaikeyī vanavāsāya cādiśat / anujñāpya gurūn sarvān niryayau ca vanāya saḥ // 45 dṛṣṭvā taṃ nirgataṃ sītā lakṣmaṇaś cānujagmatuḥ / saṃtyajya svagṛhān sarve paurāś cānuyayur drutam // 46 vañcayitvā tu tān paurān nidrāṇān niśi rāghavaḥ / vāhyamānaṃ sumantreṇa ratham āruhya cāgamat // 47 śriṅgiberapuraṃ gatvā gaṅgākūle 'tha rāghavaḥ / guhena satkṛtas tatra niśām ekām uvāsa ca // 48 sārathiṃ saṃnimantryāsau sītālakṣmaṇasaṃyutaḥ / guhenānītayā nāvā saṃtatāra ca jāhnavīm // 49 bharadvājamuniṃ prāpya taṃ natvā tena satkṛtaḥ / rāghavas tasya nirdeśāc citrakūṭe 'vasat sukham // 50 ayodhyāṃ tu tato gatvā sumantraḥ śokavihvalaḥ / rājñe nyavedayat sarvaṃ rāghavasya viceṣṭitam // 51 tad ākarṇya sumantroktaṃ rājā duḥkhavimūḍhadhīḥ / rāma rāmeti vilapan dehaṃ tyaktvā divaṃ yayau // 52 mantriṇas tu vasiṣṭhoktyā dehaṃ saṃrakṣya bhūpateḥ / dūtair ānāyayan kṣipraṃ bharataṃ mātulālayāt // 53 bharatas tu mṛtaṃ śrutvā pitaraṃ kaikayīgirā / saṃskārādi cakārāsya yathāvidhi sahānujaḥ // 54 amātyaiś codyamāno 'pi rajyāya bharatas tadā / vanāyaiva yayau rāmam ānetuṃ nāgaraiḥ saha // 55 sa gatvā citrakūṭasthaṃ rāmaṃ cīrajaṭādharam / yayāce rakṣituṃ rājyaṃ vasiṣṭhādyair dvijaiḥ saha // 56 caturdaśa samā nītvā punar aiṣyāmy ahaṃ purīm / ity uktvā pāduke dattvā taṃ rāmaḥ pratyayāpayat // 57 gṛhītvā pāduke tasmād bharato dīnamānasaḥ / nandigrāme sthitas tābhyāṃ rarakṣa ca vasuṃdharām // 58 rāghavas tu gires tasmād gatvātriṃ samavandata / tatpatnī tu tadā sītāṃ bhūṣaṇaiḥ svair abhūṣayat // 59 uṣitvā tu niśām ekām āśrame tasya rāghavaḥ / viveśa daṇḍakāraṇyaṃ sītālakṣmaṇasaṃyutaḥ // 60 vrajan vanena kākutstho virādhaṃ vidhicoditam / sadārānujam ātmānaṃ harantam avadhīt tadā // 61 śarabhaṅgāśramam prāpya svargatiṃ tasya vīkṣya saḥ / pratijajñe rākṣasānāṃ vadhaṃ munibhir arthitaḥ // 62 tasmād gatvā sutīkṣṇaṃ ca praṇamyānena pūjitaḥ / agastyasyāśramaṃ prāpya taṃ nanāma raghūttamaḥ // 63 rāmāya vaiṣṇavaṃ cāpam aindraṃ tūṇīyugaṃ tathā / brāhmaṃ cāstraṃ ca khaḍgaṃ ca pradadau kumbhasaṃbhavaḥ // 64 tataḥ sa gacchan kākutsthaḥ samāgamya jaṭāyuṣam / vaidehyāḥ pālanāyainaṃ śraddadhe pitṛvallabham // 65 tataḥ pañcavaṭīṃ prāpya tatra lakṣmaṇanirmitām / parṇaśālām adhyuvāsa sītayā sahitaḥ sukham // 66 tatrābhyetyaikadā rāmaṃ vavre śūrpaṇakhābhikā / tannirastā lakṣmaṇaṃ ca vavre so'; pi nirākarot // 67 rāmam eva tato vavre kāmārtā kāmasaṃnibham / punaś ca dhikkṛtā tena sītām abhyadravad ruṣā // 68 lakṣmaṇena tadā roṣāt kṛttaśravaṇanāsikā / sā tu gatvā janasthānaṃ kharāyaitan nyavedayat // 69 tad ākarṇya kharaḥ kruddho rāghavaṃ hantum āyayau / dūṣaṇatriśiromukhyair yātudhānaiḥ samanvitaḥ // 70 tat kṣaṇaṃ lakṣmaṇe sītāṃ nidhāya raghunandanaḥ / kharaṃ sahānugaṃ saṃkhye jaghānālaghuvikramaḥ // 71 tataḥ śūrpaṇakhā gatvā laṅkāṃ śokasamanvitā / nyavedayad rāvaṇāya vṛttāntaṃ sarvam āditaḥ // 72 tac chrutvā rāvaṇaḥ sītāṃ hartuṃ kṛtamatis tadā / mārīcasyāśramaṃ prāpya sāhāyye tam acodayat // 73 so 'pi svarṇamṛgo bhūtvā sītāyāḥ pramukhe 'carat / sā tu taṃ mṛgam āhartuṃ bhartāraṃ samayācata // 74 niyujya lakṣmaṇaṃ sītāṃ rakṣituṃ raghunandanaḥ / anvagacchan mṛgaṃ tūrṇaṃ dravantaṃ kānanāntare // 75 vivyādha ca mṛgaṃ rāmaḥ sa nijaṃ rūpam āsthitaḥ / hā sīte lakṣmaṇety evaṃ rudan prāṇān samatyajat // 76 etad ākarṇya vaidehyā lakṣmaṇaś codito bhṛśam / tadrakṣāṃ devatāḥ prārthya prayayau rāghavāntikam // 77 tad antare samāsādya rāvaṇo yatirūpadhṛt / sītāṃ gṛhītvā prayayau gaganena mudānvitaḥ // 78 tato jaṭāyur ālokya nīyamānāṃ tu jānakīm / prāharad rāvaṇaṃ prāpya tuṇḍapakṣanakhair bhṛśam // 79 chittvainam candrahāsena pātayitvā ca bhūtale / gṛhītvā rāvaṇaḥ sītāṃ prāviśan nijamandiram // 80 aśokavanikāmadhye saṃsthāpya janakātmajām / rāvaṇo rakṣituṃ caināṃ niyuyoja niśācarīḥ // 81 hatvā rāmas tu mārīcam āgacchann anujeritām / vārttām ākarṇya duḥkhārtaḥ parṇaśālām upāgamat // 82 adṛṣṭvā tatra vaidehīṃ vicinvāno vanāntare / sahānujo gṛdhrarājaṃ chinnapakṣaṃ dadarśa saḥ // 83 tenoktāṃ jānakīvārttāṃ śrutvā paścān mṛtaṃ ca tam / dagdhvā sahānujo rāmaś cakre tasyodakakriyām // 84 ātmano 'bhibhavaṃ paścāt kurvatīṃ pathi lakṣmaṇaḥ / ayomukhīṃ cakārāśu kṛttaśravaṇanāsikām // 85 gṛhītau tau kabandhena bhujau tasya nyakṛntatām / tatas tu yācitau tena taddehaṃ dehatuś ca tau // 86 sa tu divyākṛtir bhūtvā rāmaṃ sītopalabdhaye / sugrīvam ṛṣyamūkasthaṃ yāhīty uktvā divaṃ yayau // 87 tataḥ prīto raghuśreṣṭhaḥ śabaryāśramam abhyayāt / tayābhipūjitaḥ paścāt pampāṃ prāpa salakṣmaṇaḥ // 88 hanūmān atha sugrīvanirdiṣṭo rāmalakṣmaṇau / prāpya jñātvā tu vṛttāntaṃ tena tau samayojayat // 89 tato rāmasya vṛttāntaṃ sugrīvāya nivedya saḥ / sakhyaṃ ca kārayām āsa tayoḥ pāvakasaṃnidhau // 90 pratijajñe tadā rāmo haniṣyāmīti vālinam / darśayiṣyāmi vaidehīm ity anyena ca saṃśrutam // 91 sugrīveṇātha rāmāya bhrātṛvairasya kāraṇam / niveditam aśeṣaṃ ca balādhikyaṃ ca tasya tat // 92 tat kṣaṇaṃ dundubheḥ kāyaṃ sugrīveṇa pradarśitam / sudūraṃ preṣayām āsa pādāṅguṣṭhena rāghavaḥ // 93 punaś ca darśitāṃs tena sālān sapta raghūttamaḥ / bāṇenaikena ciccheda sārdhaṃ tasyānuśaṅkayā // 94 kiṣkindhāṃ prāpya sugrīvas tato rāmasamanvitaḥ / jagarjātīva saṃhṛṣṭaḥ kopayan vānarādhipam // 95 vālī niṣkramya sugrīvaṃ samare 'pīḍayad bhṛśam / so 'pi saṃbhagnasarvāṅgaḥ prādravad rāghavāntikam // 96 kṛtacihnas tu rāmeṇa punar eva sa vālinam / raṇāyāhvayata kṣipraṃ tasthau rāmas tirohitaḥ // 97 hemamālī tato vālī tārayābhihitaṃ hitam / nirasya kupito bhrātrā raṇaṃ cakre sudāruṇam // 98 bāṇena vālinaṃ rāmo viddhvā bhūmau nyapātayat / so 'pi rāma iti jñātvā tyaktvā dehaṃ divaṃ yayau // 99 paścāt tapantaṃ sugrīvaṃ samāśvāsya raghūttamaḥ / vānarāṇām adhipatiṃ cakārāśritavatsalaḥ // 100 tato mālyavataḥ pṛṣṭhe rāmo lakṣmaṇasaṃyutaḥ / uvāsa caturo māsān sītāvirahaduḥkhitaḥ // 101 atha rāmasya nirdeśāl lakṣmaṇo vānarādhipam / ānayat plavagaiḥ sārdhaṃ hanūmatpramukhair girim // 102 sugrīvo rāghavaṃ dṛṣṭvā vacanāt tasya vānarān / nyayuṅkta sītām anveṣṭum āśāsu catasṛṣv api // 103 tato hanumataḥ pāṇau dadau rāmo 'ṅgulīyakam / viśvāsāya tu vaidehyās tad gṛhītvā sa niryayau // 104 tato hanūmatpramukhā vānarā dakṣiṇāṃ diśam / gatvā sītāṃ vicinvantaḥ parvataṃ vindhyam āpnuvan // 105 samayātikramāt tatra cakruḥ prāyopaveśanam / te 'tra sampātinā proktāṃ sītāvārttāṃ ca śuśruvuḥ // 106 tataḥ prāpur udanvantam aṅgadādyāḥ plavaṅgamāḥ / taṃ vilaṅghayituṃ teṣāṃ na kaś cid abhavat kṣamaḥ // 107 svaprabhāvapraśaṃsābhis tadā jāmbavaduktibhiḥ / saṃvardhito mahendrādrim ārurohānilātmajaḥ // 108 abhivandyātha sakalān amarān pavanātmajaḥ / pupluve ca gires tasmād vilaṅghayitum arṇavam // 109 sa samullaṅghya mainākaṃ surasām abhivandya ca / nihatya siṃhikāṃ nītyā pāraṃ prāpa mahodadheḥ // 110 laṅkādhidevatāṃ jitvā tāṃ praviśyānilātmajaḥ / sītāṃ vicinvann adrākṣīn nidrāṇaṃ niśi rāvaṇaṃ // 111 apaśyaṃs tatra vaidehīṃ vicinvānas tatas tataḥ / aśokavanikāṃ gatvā kāṃ cid ārtāṃ dadarśa saḥ // 112 pādapaṃ kaṃ cid āruhya tatpalāśaiḥ susaṃvṛtaḥ / āste sma mārutis tatra sīteyam iti tarkayan // 113 rāvaṇas tu tadābhyetya maithilīṃ madanārditaḥ / bhāryā bhava mamety evaṃ bahudhā samayācata // 114 ahaṃ tvadvaśagā na syām ity eṣā taṃ nirākarot / kāmamanyuparītātmā rāvaṇo 'pi tadā yayau // 115 nirgate rāvaṇe sītāṃ pralapantīṃ sa mārutiḥ / uktvā rāmasya vṛttāntaṃ pradadau cāṅgulīyakam // 116 tat samādāya vaidehī vilapya ca bhṛśaṃ punaḥ / cūḍāmaṇiṃ dadau tasya kare jagrāha so 'pi tam // 117 mā viṣādaṃ kṛthā devi rāghavo rāvaṇaṃ raṇe / hatvā tvāṃ neṣyatīty enām āśvāsya sa viniryayau // 118 nītimān so 'pi saṃcintya babhañjopavanaṃ ca tat / akṣādīni ca rakṣāṃsi bahūni samare 'vadhīt // 119 tataḥ śakrajitā yuddhe baddhaḥ pavananandanaḥ / pratāpaṃ raghunāthasya rāvaṇāya nyavedayat // 120 rakṣodīpitalāṅgūlaḥ sa tu laṅkām aśeṣataḥ / dagdhvā sāgaram uttīrya vānarān samupāgamat // 121 sa gatvā vānaraiḥ sākaṃ rāghavāyātmanā kṛtam / nivedayitvā sakalaṃ dadau cūḍāmaṇiṃ ca tam // 122 athāsaṃkhyaiḥ kapigaṇaiḥ sugrīvapramukhaiḥ saha / niryayau rāghavas tūrṇaṃ tīraṃ prāpa mahodadheḥ // 123 tadā vibhīṣaṇo bhrātrā tyakto rāmam upāgamat / laṅkādhipatye 'bhyaṣiñcad enaṃ ramo 'rimardanaḥ // 124 dattamārgaḥ samudreṇa tatra setuṃ nalena saḥ / kārayitvā tena gatvā suvelaṃ prāpa parvatam // 125 tato rāghavanirdiṣṭā nīlamukhyāḥ plavaṅgamāḥ / rurudhuḥ sarvato laṅkāṃ vṛkṣapāṣāṇapāṇayaḥ // 126 rāvaṇasya niyogena nirgatān yudhi rākṣasān / prahastapramukhān hatvā nedus te siṃhavikramāḥ // 127 sugrīvaś ca hanūmāṃś ca tathā rāghavalakṣmaṇau / rākṣasān subahūn yuddhe jaghnur bhīmaparākramāḥ // 128 rāvaṇis tu tadābhyetya samare rāmalakṣmaṇau / nanāha nāgapāśena nāgāris tau vyamocayat // 129 rāvaṇo 'pi tato yuddhe rāghaveṇa parājitaḥ / kumbhakarṇaṃ prabodhyāśu rāmaṃ hantuṃ nyayuṅkta ca // 130 rakṣobhiḥ saha niryāya bhakṣayantaṃ plavaṅgamān / sahānugaṃ kumbhakarṇaṃ jaghānāśu sa rāghavaḥ // 131 indrajit punar apy ājau sānujaṃ ca raghūttamam / amohayad vānarāṃś ca brahmāstreṇāstrakovidaḥ // 132 tadaiva gatvā hanumān ānīyauṣadhiparvatam / tān sarvān bodhayitvāśu tatsthāne 'sthāpayac ca tam // 133 tato nikumbhilāṃ gatvā saumitriḥ savibhīṣaṇaḥ / niṣiddhyendrajito homaṃ saṃyuge taṃ jaghāna ca // 134 tac chrutvā rāvaṇaḥ kruddho niryāya śaravṛṣṭibhiḥ / plavaṅgamān pīḍayitvā rāmeṇa yuyudhe bhṛśaṃ // 135 rāmo 'pi suciraṃ tena kṛtvā yuddhaṃ sudāruṇaṃ / brahmāstreṇa jaghānainaṃ brahmadattavaraṃ ripum // 136 tadā śakrādayo devā hṛṣṭā rāvaṇanigrahāt / raghūttamasyottamāṅge puṣpavṛṣṭim akurvata // 137 rākṣasānām adhipatiṃ kṛtvā rāmo vibhīṣaṇam / agnipraveśasaṃśuddhāṃ parijagrāha maithilīm // 138 purandaravareṇāśu jīvayitvā plavaṅgamān / atoṣayad raghuśreṣṭho vividhair dhanasaṃcayaiḥ // 139 tataḥ puṣpakam āruhya sasītaḥ sahalakṣmaṇaḥ / niryayau vānaraiḥ sākaṃ rāmo rakṣo'dhipena ca // 140 ayodhyāṃ praty asau gacchan preṣayitvānilātmajam / bharatasya mataṃ jñātvā nandigrāmam upāgamat // 141 bhrātṛbhiḥ saha saṃgamya veṣaṃ saṃtyajya tāpasaṃ / ayodhyāṃ prāviśad rāmaḥ prītair bandhujanaiḥ saha // 142 vasiṣṭho 'tha dvijaiḥ sākaṃ mantrisāmantasaṃnidhau / sītayā sahitaṃ rāmam abhyaṣiñcad yathāvidhi // 143 āhlādayañ jagat sarvaṃ paurṇamāsyāṃ śaśī yathā / ayodhyām avasad rāmaḥ sītayā sahitaś ciram // 144 tato vānarasaṃghāṃś ca bhakṣayantaṃ niśācaram / aindreṇāstreṇa rāmo 'pi nijaghāna raṇe bhṛśam // 6.9 tato rāvaṇasaṃdiṣṭau devāntakanarāntakau / hanūmadaṅgadābhyāṃ tu nihatau raṇamūrdhani // 6.10 athātikāyam āyāntaṃ ratham āruhya vāhinīm / ardayantaṃ mahākāyaṃ lakṣmaṇaś cāvadhīc charaiḥ // 6.11 tato rāvaṇasaṃdiṣṭaḥ śakrajid rāghavau raṇe / brahmāstreṇa ca tau baddhvā vānarāṃś cāvadhīc charaiḥ // 6.12 atha jāmbavato vākyād gatvā cauṣadhiparvatam / mārutiś cauṣadhīs tatrādṛṣṭvā kopaṃ cakāra saḥ // 6.13 bhūdharaṃ taṃ samutpaṭya gṛhītvā punar āgataḥ / tāsāṃ gandhena vai sarvān rāghavādīn ajīvayat // 6.14 rāvaṇaḥ kapibhir dagdhāṃ purīṃ vīkṣya ruṣānvitaḥ / nyayuṅkta kumbhakarṇasya putrau hantuṃ ca rāghavau // 6.15 athārdayantau tat sainyaṃ vīkṣya tau balaśālinau / kumbhaṃ rāmo 'vadhīd bāṇair nikumbhaṃ cātmajo raveḥ // 6.16 tataḥ kharātmajaṃ tena rāvaṇena pracoditam / pīḍayantaṃ kapīn bāṇair jaghānāstreṇa rāghavaḥ // 6.17 tataḥ saṃtaptahṛdayo rāvaṇo yuddhadurmadam / pracodayām āsa sutam yuddhe hantuṃ sa rāghavau // 6.18 nagarān niryayau tūrṇam indrajit samitiñjayaḥ / māyāsītāṃ vinikṣipya sarveṣāṃ mohanāya vai // 6.19 vānareṣv api paśyatsu hanūmatpramukheṣu ca / jaghāna sītāṃ khaḍgena śitena samitiñjayaḥ // 6.20 yuddhaṃ tyaktvā tataḥ sarvair vānaraiḥ sa parīvṛtaḥ / duḥkhito hanumāṃs tatra yatra ramo 'vrajal laghu // 6.21 upagamyābravīd rāmaṃ hanūmān nikhilaṃ tadā / śrutvā vṛttāntam akhilaṃ rāmo moham avāpa saḥ // 6.22 vibhīṣaṇo 'tha saṃprāpya dṛṣṭvā rāmaṃ ca mūrchitam / viṣaṇṇān vānarān vācā sāntvayann idam abravīt // 6.23 mithyā viṣādaṃ saṃtyajya jagannāyaka he prabho / śṛṇu me 'bhihitaṃ vākyaṃ jñātvā rāvaṇimānasam // 6.24 durātmanā kṛtā māyā rākṣasendrasutena vai / nikumbhilāyāṃ homaṃ tu kṛtaṃ tenādhunā kila // 6.25 lakṣmaṇaṃ preṣayādyaiva mayā saha samantriṇā / kṛte home tatra ripur ajeyo bhavati dhruvam // 6.26 uvāca rāmaḥ saumitriṃ rākṣasendrasutaṃ jahi / gaccheti śīghraṃ suhṛdā rāvaṇasyānujena saḥ // 6.27 lakṣmaṇas tu tadā rāmam āmantrya savibhīṣaṇaḥ / nikumbhilāṃ prāpa tūrṇam indrajid yatra vartate // 6.28 adarśayad bhrātṛputraṃ dharmātmā sa vibhīṣaṇaḥ / lakṣmaṇo bhedayām āsa rākṣasāñ śarasaṃcayaiḥ // 6.29 kṛtvā ciraṃ tatra yuddham aindreṇāstreṇa vai ruṣā / śiraś ciccheda saumitrir daśānanasutasya hi // 6.30 sa sutasya vadhaṃ śrutvā rāvaṇaḥ sokakarśitaḥ / naṣṭadhairyo vihvalāṅgo vilalāpākulendriyaḥ // 6.31 nirarthakaṃ tu majjanma jalpitaṃ ca nirarthakam / yenāham adya paśyāmi hatam indrajitaṃ raṇe // 6.32 kva gato 'si hataḥ śūra mānuṣeṇa padātinā / rājyād bhraṣṭena dīnena tyaktvā māṃ putra jīvitam // 6.33 indraṃ jitvā tu taṃ baddhvā laṅkām ānīya vai balāt / akaros tvaṃ pratāpena kārāgṛhanivāsinam // 6.34 mocayām āsa brahmā tvāṃ sāntvayitvāmarādhipam / tādṛk tvaṃ kutra māṃ tyaktvā gato 'dya sudurāsadaḥ // 6.35 kiṃ kariṣyāmy aham putra kva gacchāmi vadādhunā / naya māṃ yatra gantāsi tatra te na vilambanam // 6.36 lokeṣu tvatsamo nāsti tādṛśasya pitāsmy aham / ityāśayā sthitaṃ putra garvitena mayātra hi // 6.37 dhūmrākṣo vajradaṃṣṭraś ca kumbhakarṇaḥ pratāpavān / rākṣasā nihatāḥ sarve prahastapramukhā api // 6.38 anādṛtya tu tān sarvān rākṣasān prahṛtān api / avaṣṭabhya balaṃ putra sukhenāvasthitaṃ tava // 6.39 ity evaṃ bahudhā tatra vilapya sa tu rāvaṇaḥ / antarniyamya duḥkhāni kopaṃ cakre sudāruṇam // 6.40 rathaṃ sūta mamāgre tvaṃ kṣipraṃ kuru jayaiṣiṇaḥ / rāmaṃ salakṣmaṇaṃ hantuṃ nirgamiṣyāmy ahaṃ gṛhāt // 6.41 ity uktvā ratham āruhya śīghraṃ sārathivāhitam / rāmeṇa saha saṃgamya yuddhaṃ cakre sudāruṇam // 6.42 tato mātalinānītaṃ ratham aindraṃ samāruhan / rarāja rāmo dharmātmā hy udayastho yathā raviḥ // 6.43 cakāra yuddham tumulaṃ devavṛnde ca paśyati / sītāharaṇajāt kopād rāmo dharmabhṛtāṃ varaḥ // 6.44 athāgastyasya vacanād rāvaṇaṃ lokakaṇṭakam / jaghāna rāmo lakṣmīvān brāhmeṇāstreṇa taṃ raṇe // 6.45 mandodarī vadhaṃ śrutvā bhartuḥ priyatarasya sā / vilalāpa raṇaṃ gatvā kurarīva bhṛśāturā // 6.46 vibhīṣaṇo 'tha rāmeṇa saṃdiṣṭaḥ saha rākṣasaiḥ / cakāra dahanaṃ tasya rāvaṇasya gatāyuṣaḥ // 6.47 athāgnivacanāt sītāṃ rāmo vīkṣya sunirmalām / saṃdiṣṭo devavṛndaiś ca jagrāha pitṛsaṃnidhau // 6.48 tavaiva yuktaṃ karmaitat sarvalokabhayaṅkaram / tad vaidehyāḥ kṛte rāma sā tu lakṣmīr bhavān svabhūḥ // 6.49 ity evaṃ devasaṃghaiś ca munibhiś cābhipūjitaḥ / lakṣmaṇaś ca tutoṣātha rāmo viśvāsam āyayau // 6.50 vibhīṣaṇasya dharmātmā satyasaṃdha udāradhīḥ / kārayām āsa lakṣmīvān anujenābhiṣecanam // 6.51 tataḥ puṣpakam āruhya saha mitrair jagatpatiḥ / bhāryānujābhyāṃ sahitaḥ kiṣkindhāṃ prāpa rāghavaḥ // 6.52 kiṣkindhānilayāḥ sarvāḥ kapīnāṃ yoṣitaḥ priyāḥ / sītākutūhalāt puṣpaṃ vimānaṃ tāḥ samāruhan // 6.53 atha dāśarathiḥ śrīmān bharataṃ draṣṭum icchayā / bharadvājāśramaṃ prāptas tatra tena nivāritaḥ // 6.54 bharatasyāntikaṃ rāmaḥ preṣayām āsa mārutim / rāmasyādarśanād vahnipraveśaṃ kāṅkṣato bhṛśaṃ // 6.55 tatra tena munīndreṇa sānujaḥ sasuhṛdgaṇaḥ / saṃtoṣavivaśenātha rāmo 'pi vidhipūjitaḥ // 6.56 rāmo 'tha saha saṃgamya bharatenārighātinā / ayodhyāṃ prāviśat tūrṇaṃ mātṛbhiś cābhinanditaḥ // 6.57 athāyodhyānivāsās te janāḥ sarve 'pi toṣitāḥ / abhigamyābruvan rāmaṃ dhanyā vayam iti drutam // 6.58 cātakās tu ghanān dṛṣṭvā mayūrāś ca yathā śiśūn / āsādya mātaras toṣaṃ tathā prāpur janā bhuvi // 6.59 athābhiṣekaṃ rāmasya vasiṣṭhādyā mudānvitāḥ / sahitā mantribhiś cakrur vasavo vāsavaṃ yathā // 6.60 abhiṣekotsave sarve sugrīvādyāḥ kapīśvarāḥ / yathārhaṃ pūjitāś cāsan sraggandhāmbarabhūṣaṇaiḥ // 6.61 viśiṣya muktāhāreṇa sītayā hanumān mudam / pūjitaś ca tathā lebhe yathā sītāvalokane // 6.62 sarvāsāṃ vānarīṇāṃ ca kausalyā putravatsalā / bhūṣaṇair bhūṣayām āsa vastracandanakuṅkumaiḥ // 6.63 rāmājñayātha sarve 'pi sugrīvādiplavaṅgamāḥ / kiṣkindhāṃ lebhire kṛcchrāc chrīrāmavirahāturāḥ // 6.64 atibhakto dīrghajīvī laṅkāsamarasādhakaḥ / anujñātaḥ sa rāmeṇa laṅkāṃ prāyād vibhīṣaṇaḥ // 6.65 pituḥ siṃhāsanaṃ prāpya bhrātṛbhiḥ sahito 'naghaḥ / virarāja tathā rāmo yathā viṣṇus triviṣṭape // 6.66 lakṣmaṇānumate rāmo yauvarājyaṃ tu dattavān / bharatāyāprameyāya prāṇāt priyatarāya saḥ // 6.67 catvāras te mahātmānaḥ sabhāryā raghusattamāḥ / khe satāro yathā candras tathā rejuḥ svapattane // 6.68 rājā paryagrahīd eva bhāryāṃ rāvaṇadūṣitām / ity ajñajanavādena rāmas tatyāja maithilīm // 145 tad viditvātha vālmīkir ānīyaināṃ nijāśramam / antarvatnīṃ samāśvāsya tatraivāvāsayat sukham // 146 ṛṣibhiḥ prārthitasyātha rāghavasya niyogataḥ / śatrughno lavaṇaṃ yuddhe nihatyainān apālayat // 147 tapasyantaṃ tataḥ śūdraṃ śambūkākhyaṃ raghūttamaḥ / hatvā viprasya kasyāpi mṛtaṃ putram ajīvayat // 148 rāme hemamayīṃ patnīṃ kṛtvā yajñaṃ vitanvati / ānīya sasutāṃ sītāṃ tasmai prācetaso dadau // 149 śaṅkyamānā punaś caivaṃ rāmeṇa janakātmajā / bhūmyā prārthitayā dattaṃ vivaraṃ praviveśa sā // 150 lakṣmaṇaḥ sabhayabhraṃśād rāmeṇa samupekṣitaḥ / mānuṣaṃ deham utsṛjya svakaṃ rūpaṃ samāviśat // 151 atha rāmasya nirdeśāt pauraiḥ saha vanaukasaḥ / nimajjya sarayūtīrthe dehaṃ tyaktvā divaṃ yayuḥ // 152 tato bharataśatrughnau nijaṃ rūpam avāpatuḥ / rāmo 'pi mānuṣaṃ dehaṃ tyaktvā dhāmāviśat svakam // 153 śrīrāmodantam ākhyātam idaṃ mandadhiyā mayā / samīkṣya nipuṇaiḥ sadbhiḥ saṃśodhya parigṛhyatām // 154 yeṣāṃ prasādād rāmasya caritaṃ kīrtitaṃ mayā / tān gurūn sarvadā naumi nārāyaṇaparāyaṇān // 155 yas tu dāśarathir bhūtvā raṇe hatvā ca rāvaṇam / rarakṣa lokān vaikuṇṭhaḥ sa māṃ rakṣatu cinmayaḥ // 156