pasuvaïṇo rosāruṇapaḍimāsaṃkaṃtagorimuhaaṃdam / gahiagghapaṃkaaṃ mia saṃjhāsalilaṃjaliṃ ṇamaha // 1 amiaṃ pāuakavvaṃ paḍhiuṃ souṃ ca je ṇa āṇaṃti / kāmassa tattatattiṃ kuṇaṃti te kaha ṇa lajjaṃti // 2 satta saāiṃ kaïvacchaleṇa koḍīa majjhaārammi / hāleṇa viraïāiṃ sālaṃkārāṇa gāhāṇaṃ // 3 ua ṇiccalaṇippaṃdā bhisiṇīvattammi rehaï valāā / nimmalamaragaabhāaṇapariṭṭhiā saṃkhasutti vva // 4 tāva ccia raïsamae mahilāṇaṃ vibbhamā virāaṃti / jāva ṇa kuvalaadalasacchahāi maülaṃti ṇaaṇāiṃ // 5 ṇohaliam appaṇo kiṃ ṇa maggase maggase kuravaassa / eaṃ khu suhaa tuha hasaï valiamuhapaṃkaaṃ jāā // 6 tāvijjaṃti asoehi laḍahavilaāu daïavirahammi / kiṃ sahaï ko vi kassa vi pāapahāraṃ pahuppaṃto // 7 attā taha ramaṇijjaṃ aṃhaṃ gāmassa maṃḍaṇīhūaṃ / luatilavāḍisaricchaṃ sisireṇakaaṃ bhisiṇisaṃḍaṃ // 8 kiṃ ruasi oṇaamuhī dhavalāaṃtesu sālichettesu / hariālamaṃḍiamuhī ṇaḍi vva saṇavāḍiā jāā // 9 sahi erisi ccia gaī mā ruvvasu taṃsavaliamuhaaṃdaṃ / eāṇa vālavāluṃkitaṃtukuḍilāṇa pemmāṇaṃ // 10 pāapaḍiassa païṇo puṭṭhiṃ putte samāruhaṃtammi / daḍhamaṇṇudūmiāi vihāso ghariṇīa ṇikkaṃto // 11 saccaṃ jāṇaï daṭṭhaṃ sarisammi jaṇammi jujjae rāo / maraü ṇa tumaṃ bhaṇissaṃ maraṇaṃ pi salāhanijjaṃ se // 12 raṃdhaṇakammaṇiuṇie mā jūrasu rattapāḍalasuaṃdhaṃ / muhamāruaṃ piaṃto dhūmāi sihī ṇa pajjalaï // 13 ghariṇīa mahāṇasakammalaggamasimaïlieṇa hattheṇa / chittaṃ muhaṃ hasijjaï caṃdāvatthaṃ gaaṃ païṇā // 14 kiṃ kiṃ de paḍihāsaï sahīhi ia pucchiāi muddhāe / paḍhamuggaadohaliṇīa ṇavara daïaṃ gaā diṭṭhī // 15 amaamaa gaaṇasehara raaṇīmukhatilaa caṃda de chivasu / chitto jehi jiaamo mamaṃ pi tehiṃ cia karehiṃ // 16 ehijja so paüttho ahaaṃ kuppejja so vi aṇuṇejja / ia kassa vi phalaï maṇoramāṇa mālā piaamammi // 17 duggaakuḍaṃvaaṭṭhī kaha ṇu mae dhoieṇa soḍhavvā / dasiosaraṃtasalileṇa uaha ruṇṇaṃ va paḍaeṇa // 18 kosaṃvakisalavaṇṇaa taṇṇaa uṇṇāmiehi kaṇṇehiṃ / hiaaṭṭhiaṃ gharaṃ vaccamāṇa dhavalattaṇaṃ pāva // 19 aliapasuttaa viṇimīliaccha de suhaa majjha oāsaṃ / gaṃḍapariuṃ vaṇāpulaïaṃga ṇa puṇo cirāissaṃ // 20 asamatta maṃḍaṇa ccia vacca gharaṃ se sakouhallassa / volāviahalahalaassa putti citte ṇa laggihisi // 21 āarapaṇāmioṭṭaṃ aghaḍiaṇāsaṃ asaṃhaaṇiḍālaṃ / vaṇṇaghialittamuhie tīe pariuṃvaṇaṃ bharimo // 22 āṇāsaāi deṃtī taha surae harisaviasiakavolā / gose vi oṇaamuhī aha se tti piaṃ ṇa saddhahimo // 23 piaviraho appiadaṃsaṇaṃ ca garuāi do vi dukkhāi / jīa tumaṃ kārijjasi tīa ṇamo āhijāīe // 24 ekko vi kālasāro ṇa dei gaṃtuṃ paāhiṇa calaṃto / kiṃ uṇa vāhāuliaṃ loaṇajualaṃ piaamāe // 25 ṇa kuṇaṃto ccia māṇaṃ ṇisāsu suhasuttadaravivuddhānaṃ / suṇṇaïapāsaparimusaṇaveaṇaṃ jaï si jānaṃto // 26 paṇaakuviāṇa doṇha vi aliapasuttāṇa māṇaïllāṇa / ṇiccalaṇiruddhaṇīsāsadiṇṇaaṇṇāṇa ko mallo // 27 ṇavalaïpaharaṃ aṃge jahiṃ jahiṃ mahaï dearo dāuṃ / romaṃca daṃdarāī tahiṃ tahiṃ dīsaï vahūe // 28 ajja mae teṇa viṇā aṇuhūasuhāi saṃbharaṃtīe / ahiṇavamehāṇa ravo ṇisāmio vajjhapaḍato vva // 29 ṇikkiva jāābhīrua duddaṃsaṇa ṇiṃvakīḍasāriccha / gāmo gāmaṇiṇaṃdaṇa tujjha kae taha vitaṇuāi // 30 paharavaṇamaggavisame jāā kiccheṇa lahaï se ṇiddaṃ / gāmaṇiuttassa ure pallī uṇa se suhaṃ suaï // 31 aha saṃbhāviamaggo suhaa tue ccea ṇavara ṇivvūḍho / eṇhiṃ hiae aṇṇaṃ aṇṇaṃ vāāi loassa // 32 uṇhāi ṇīsasaṃto kīsa maha paraṃmuhīa saaṇaddhe / hiaaṃ palīviuṃ aṇusaeṇa puṭṭhiṃ palīvesi // 33 tuha virahe ciraāraa tissā ṇivaḍaṃtavāhamaïleṇa / raïrahasiharadhaeṇa va muheṇa chāhi ccia ṇa pattā // 34 diarassa asuddhamaṇassa kulavahūṇiaakuḍḍalihiāi / diahaṃ kahei rāmāṇulaggasomitticariāiṃ // 35 cattaraghariṇī piadaṃsaṇā a taruṇī paütthavaïāa / asaī saajjiāduggaā a ṇaha khaṃḍiaṃ sīlaṃ // 36 tālūrabhamāulakhuḍiakesaro giriṇaīapūreṇa / daravuḍḍavuḍḍaṇivvuḍḍamahuaro hīlaï kalaṃvo // 37 ahiāimāṇiṇo duggaassa chāiṃ païssa rakkhaṃhī / ṇiavaṃdhavāṇa jūraï ghariṇī vihaveṇa eṃtāṇaṃ // 38 sāhīṇe vi piaame patte vi chaṇe ṇa maṃḍio appā / duggaapaütthavaïaṃ saajjiaṃ saṃṭhavaṃtīe // 39 tujjha vasaï tti hiaaṃ imehi diṭṭho tumaṃ ti acchīiṃ / tuha virahe kisiāi ti tīe aṃgāi vi piāiṃ // 40 sabbhāvaṇe habharie ratte rajjijjaï tti juttam iṇaṃ / aṇahiae uṇa hiaaṃ jaṃ dijjaï taṃ jaṇo hasaï // 41 āraṃbhaṃtassa dhuaṃ lacchī maraṇaṃ va hoi purisassa / taṃ maraṇam aṇāraṃbhe vi hoi lacchī uṇa ṇa hoi // 42 virahāṇalo sahijjaï āsāvaṃdheṇa vallahajaṇassa / ekkaggāmapavāso māe maraṇaṃ visesei // 43 akkhaḍaï piā hiae aṇṇaṃ mahilāaṇaṃ ramaṃtassa / diṭṭhe sarisammi guṇe sarisammi guṇe aīsaṃte // 44 ṇaïpūrasacchahe jovvaṇammi aïpavasiesudiahesu / aṇiattāsu a rāīsu putti kiṃ daḍḍhamāṇeṇa // 45 kallaṃ kira kharatiao pavasihaï pio tti suvvaï jaṇammi / taha vaḍḍha bhaavaï ṇise jaha se kallaṃ cia ṇa hoi // 46 hoṃtapahiassa jāā āucchaṇajīadhāraṇarahassaṃ / pucchaṃtī bhamaï gharaṃ ghareṇa piavirahasahirīo // 47 aṇṇamahilāpasaṃgaṃ de devva karesu amha daïassa / purisā ekkaṃtarasā ṇa hu dosaguṇe viāṇaṃti // 48 thoaṃ pi ṇa ṇīi imā majjhaṇhe ua sarīratalalukkā / āavabhaeṇa chāhī vi tā pahia kiṃ ṇa vīsamasī // 49 suhaücchaaṃ jaṇaṃ dullahaṃ pi dūrāhi amha āṇeṃta / uaāraa jara jīaṃ pi ṇeṃta ṇa kaāvarāhosi // 50 āma jaro me maṃdo ahava ṇa maṃdo jaṇassa kā tattī / suhaücchaa suhaa suaṃdhagaṃdha mā gaṃdhiriṃ chivasu // 51 sihipicchaluliakese vevaṃtoru viṇimīliaddhacchī / darapurisāini visamiri jāṇasu purisāṇa jaṃ dukkhaṃ // 52 pemmassa virohiasaṃdhiassa paccakkhadiṭṭhaviliassa / uaassa va tāviasīalassa viraso raso hoi // 53 vajjavaḍanāirikkaṃ païṇo soūṇa siṃjiṇīghosaṃ / pusiāi karimarīe sarivaṃdīṇaṃ pi acchīiṃ // 54 karimari aālagajjirajalaāsaṇivaḍaṇapaḍiravo eso / païṇo dhaṇurava kaṃkhiri romaṃcaṃ kiṃ muhā vahasi // 55 sahaï sahaï tti teṇa tahā ramiā suraaduvviaḍḍeṇa / pavvāasirīsāi va jaha se jāāi aṃgāiṃ // 56 agaṇiasesajuāṇā vālaa volīṇaloamajjāā / aha sā bhamaï disāmuhapasāriacchī tuha kaeṇa // 57 ajjaṃ cea paüttho ujjāgarao jaṇassa ajjea / ajjea haliddāpiṃjarāi golāi tūhāiṃ // 58 asarisacitte diare suddhamaṇā piaame visamasīle / ṇa kahaï kuḍuṃvavihaḍaṇabhaeṇa taṇuāae soṇhā // 59 ciṃtāṇiadaïasamāgamammi kaamaṇṇuāi bhariūṇa / suṇṇaṃ kalahā aṃtī sahīhi ruṇṇā ṇa ohasiā // 60 hiaaṇṇuehi samaaṃ asamattāiṃ pi jaha suhāveṃti / kajjāi maṇe ṇa tahā iarehi samāṇiāiṃ pi // 61 daraphuḍiasippisaṃpuḍaṇilukkahālāhalaggacheppaṇihaṃ / pikkaṃvaṭṭhiviṇiggaakomalam aṃvaṃkuraṃ uaha // 62 uaha paḍalaṃtaroiṇṇaṇiaataṃtuddhapāapaḍilaggaṃ / dullakkhasuttagutthekkavaülakusumaṃ va makkaḍaaṃ // 63 uaridaraḍiṭṭhakhaṇṇuaṇilukkapārāvaāṇa viruehiṃ / ṇitthaṇaï jāaviaṇaṃ sūlāhiṇṇaṃ va devaülaṃ // 64 jaï hosi ṇa tassa piā aṇudiahaṃ ṇīsahehi aṃgehiṃ / ṇavasūapīapeosamattapāḍi vva kiṃ suasi // 65 hemaṃtiāsu aïdīharāsu rāīsu taṃ si aviṇiddā / ciraarapaütthavaïe ṇa suṃdaraṃ jaṃ diā suasi // 66 jaï cikkhillabhaüppuapaam iṇam alasāi tuha pae diṇṇaṃ / tā suhaa kaṃḍaïjjaṃtam aṃgam eṇhiṃ kiṇo vahasi // 67 patto chaṇo ṇa sohaï aïppahāe vva puṇṇimāaṃdo / aṃtaviraso vva kāmo asaṃpaāṇo a parioso // 68 pāṇiggahaṇe ccia pavvaīa ṇāaṃ sahīhi sohaggaṃ / pasuvaïṇā vāsuikaṃkaṇammi osārie dūraṃ // 69 giṃhe davaggimasimaïliāi dīsaṃti viṃjhasiharāiṃ / āsasu paütthavaïe ṇa hoṃti ṇavapāusabbhāiṃ // 70 jettiamettaṃ tīraï ṇivvoḍhuṃ desu tettiaṃ paṇaaṃ / ṇa jaṇo viṇiattapasāadukkhasahaṇakkhamo savvo // 71 vahuvallahassa jā hoi vallahā kaha vi paṃca diahāiṃ / sā kiṃ chaṭṭhaṃ maggaï katto miṭṭhaṃ ca vahuaṃ ca // 72 jaṃ jaṃ so ṇijjhāaï aṃgoāsaṃ mahaṃ aṇimisaccho / pacchāemi a taṃ taṃ icchāmi a teṇa dīsaṃtaṃ // 73 daḍhamaṇṇudūmiāi vi gahio daïammi pechaha imīe / osaraï vāluāmuṭṭhio vva māṇo surasuraṃto // 74 ua pommarāamaragaasaṃvaliā ṇahaalāu oaraï / ṇahasirikaṃṭhabbhaṭṭha vva kaṃṭhiā kīrariṃcholī // 75 ṇa vi taha viesavāso doggaccaṃ maha jaṇei saṃtāvaṃ / āsaṃsiatthavimuho jaha paṇaïaṇo ṇiattaṃto // 76 khaṃdhaggiṇā vaṇesuṃ taṇehi gāmammi rakkhio pahio / ṇaaravasio ṇaḍijjaï sāṇusaeṇa vva sīeṇa // 77 bharimo se gahiāharadhuasīsapaholirālaāuliaṃ / vaaṇaṃ parimalataraliabhamarālipaïṇṇakamalaṃ va // 78 hallaphalaṇhāṇapasāhiāṇa chaṇavāsare savattīṇa / ajjāi majjaṇāṇāareṇa kahiaṃ va sohaggaṃ // 79 ṇhāṇahaliddābhariaṃtarāi jālāi jālavalaassa / sohaṃti kiliṃciakaṃṭaeṇa kaṃ kāhisi kaatthaṃ // 80 addaṃsaṇeṇa pemmaṃ avei aïdaṃsaṇeṇa vi avei / pisuṇajaṇakaṃpieṇa vi avei emea vi avei // 81 addaṃsaṇeṇa mahilāaṇassa aïdaṃsaṇeṇa ṇīassa / mukkhassa pisuṇaaṇajaṃpieṇa emea vi khalassa // 82 poṭṭapaḍiehi dukkhaṃ acchijjaï uṇṇaehi hoūṇa / ia ciṃtaṃtāṇa maṇe thaṇāṇa kasaṇaṃ muhaṃ jāaṃ // 83 so tujjha kae suṃdari taha jhīṇo sumahilo haliaütto / jaha se macchariṇīa vi doccaṃ jāāi paḍivaṇṇaṃ // 84 dakkhiṇṇeṇa vi eṃto suhaa suhāvesi aṃha hiaāiṃ / ṇikkaïaveṇa jāṇaṃ gao si kā ṇivvuī tāṇaṃ // 85 ekkaṃ paharugghāaṃ hatthaṃ muhamārueṇa vīaṃto / so vi hasaṃtīa mae gahio vīeṇa kaṃṭhammi // 86 avalaṃviamāṇaparaṃmuhīa eṃtassa māṇini piassa / puṭṭhipulaüggamo tuha kahei samuhaṭṭhiaṃ hiaaṃ // 87 jānaï jāṇāveuṃ aṇuṇaaviddaviamāṇaparisesaṃ / païrikkammi vi viṇaāvalaṃvaṇaṃ sa ccia kuṇaṃtī // 88 muhamārueṇa taṃ kaṇha goraaṃ rāhiāi avaṇeṃto / eāṇa vallavīṇaṃ aṇṇāṇa vi goraaṃ harasi // 89 kiṃ dāva kaā ahavā karesi kāhisi a suhaa ettāhe / avarāhāṇa alajjira sāhasu kaarā khamijjaṃti // 90 ṇūmaṃti je pahuttaṃ kuviaṃ dāsa vva je pasāaṃti / te ccia mahilāṇa piā sesā sāmi ccia varāā // 91 taïā kaaggha mahuara ṇa ramasi aṇṇāsu pupphajāīsu / vaddhaphalabhāragaruiṃ mālaïm eṇhiṃ pariccaasi // 92 aviaṇhapecchaṇijjeṇa takkhaṇaṃ māmi teṇa diṭṭheṇa / siviṇaapīeṇa va pāṇieṇa taṇha ccia ṇa phiṭṭā // 93 suaṇo jaṃ desam alaṃkarei taṃ cia karei pavasaṃto / gāmāsaṇṇummūlia mahāvaḍaṭṭhāṇasāricchaṃ // 94 so ṇāma saṃbharijjaï pabbhasio jo khaṇaṃ pi hiaāhi / saṃbhariavvaṃ ca kaaṃ gaaṃ ca pemmaṃ ṇirālaṃvaṃ // 95 ṇāsaṃ va sā kavoleajja vituha daṃtamaṃḍalaṃ vālā / ubbhiṇṇapulaavaïveḍhaparigaaṃ rakkhaï varāī // 96 diṭṭhā cūā agghāiā surā dakkhiṇāṇilo sahio / kajjāiṃ cia garuāi māmi ko vallaho kassa // 97 ramiūṇa paaṃ pi gao jāhe uvaūhiuṃ paḍiṇiutto / ahaaṃ paütthavaïa vva takkhaṇaṃ so pavāsi vva // 98 aviaṇhapecchaṇijjaṃ samasuhadukkhaṃ viiṇṇasabbhāvaṃ / aṇṇoṇṇahiaalaggaṃ puṇṇehi jaṇo jaṇaṃ lahaï // 99 dukkhaṃ deṃto vi suhaṃ jaṇei jo jassa vallaho hoi / daïaṇahadūmiāṇa vi vaḍḍhaï thaṇaāṇa romaṃco // 100 dhario dhario vialaï uvaeso piasahīhi dijjaṃto / maaraddhaavāṇapahārajajjare tīa hiaammi // 101 taḍasaṃṭhiaṇīḍekkaṃtapīluārakkhaṇekkadiṇṇamaṇā / agaṇiaviṇivāabhaā pūreṇa samaṃ vahaï kāī // 102 vahupupphabharoṇāmiabhūmīgaasāha suṇasu viṇṇattiṃ / golāaḍaviaḍakuḍaṃga mahua saṇiaṃ galijjāsu // 103 ṇippacchimāi asaī dukkhāloāi mahuapupphāiṃ / cīe vaṃdhussa va aṭṭhiāi ruarī samucciṇaï // 104 o hiaa maḍahasariājalaraahīraṃtadīhadāru vva / ṭhāṇe ṭhāṇe ccia laggamāṇa keṇā 'vi ḍajjhihisi // 105 jo tīa ahararāo rattiṃ uvvāsio piaameṇa / so ccia dīsaï gose savattiṇaaṇesu saṃkaṃto // 106 golāaḍaṭṭhiaṃ pecchiūṇa gahavaïsuaṃ haliasoṇhā / āḍhattā uttariuṃ dukkhuttārāi paavīe // 107 calaṇoāsaṇisaṇṇassa tassa bharimo aṇālavaṃtassa / pāaṃguṭṭhāveḍhiakesadaḍhāaḍḍhaṇasuhelliṃ // 108 phālei acchabhallaṃ va uaha kuggāmadeuladdāre / hemaṃtaālapahio vijjhāaṃtaṃ palālaggiṃ // 109 kamalāarā ṇa maliā haṃsā uḍḍāviā ṇa a piucchā / keṇa vi gāmataḍāe abbhaṃ uttāṇiaṃ chūḍhaṃ // 110 keṇa maṇe bhaggamaṇoraheṇa saṃlāviaṃ pavāso tti / savisāi va alasāaṃti jeṇa vahuāi aṃgāiṃ // 111 ajja vi vālo dāmoaro tti ia jaṃpie jasoāe / kaṇhamuhapesiacchaṃ ṇihuaṃ hasiaṃ vaavahūhiṃ // 112 te viralā sappurisā jāṇa siṇeho ahiṇṇamuharāo / aṇudiaha vaḍḍhamāṇo riṇaṃ va puttesu saṃkamaï // 113 ṇaccaṇasalāhaṇaṇiheṇa pāsaparisaṃṭhiā ṇiuṇagovī / sarigoviāṇa cuṃvaï kavolapaḍimāgaaṃ kaṇhaṃ // 114 savvattha disāmuhapasariehi aṇṇoṇṇakaḍaalaggehiṃ / challiṃ va muaï viṃjho mehehi visaṃghaḍaṃtehiṃ // 115 āloaṃti puliṃdā pavvaasiharaṭṭhiā dhaṇuṇisaṇṇā / hatthiulehi va viṃjhaṃ pūrijjaṃtaṃ ṇavabbhehiṃ // 116 vaṇadavamasimaïlaṃgo rehaï viṃjho ghaṇehi dhavalehiṃ / khīroamaṃthaṇucchaliaduddhasitto vva mahumahaṇo // 117 vaṃdīa ṇihaavaṃdhavavimaṇāi vi pakkalo tti corajuvā / aṇurāeṇa pulaïo guṇesu ko maccharaṃ vahaï // 118 ajja kaïmo vi diaho vāhavahū rūvajovvaṇummattā / sohaggaṃ dhaṇuruṃpacchaleṇa racchāsu vikkiraï // 119 ukkhippaï maṃḍalimārueṇa gehaṃgaṇāhi vāhīe / sohaggadhaavaḍāa vva uvaha dhaṇuruṃpariṃcholī // 120 gaagaṃḍatthalaṇihasaṇamaamaïlīkaakaraṃjasāhāhiṃ / eṃtīa kulagharāo ṇāaṃ vāhīa païmaraṇaṃ // 121 ṇavavahupemmatanuio paṇaaṃ paḍhamaghariṇīa rakkhaṃto / alihiaduppariallaṃ pi ṇei raṇṇaṃ dhaṇuṃ vāho // 122 hāsāvio jaṇo sāmalīa paḍhamaṃ pasūamāṇāe / vallahavāeṇa alaṃ mama tti vahuso bhaṇaṃtīe // 123 kaïavarahiaṃ pemmaṃ ṇa tthi ccia māmi māṇuse loe / aha hoi kassa viraho virahe hoṃtammi ko jiaï // 124 accheraṃ va ṇihiṃ miva sagge rajjaṃ va amaapāṇaṃ va / āsi mha taṃ muhuttaṃ viṇiaṃsaṇadaṃsaṇaṃ tissā // 125 sā tujjha vallahā taṃ si majjha veso si tīa tujjha ahaṃ / vālaa phuḍaṃ bhaṇāmo pemmaṃ kira vahuviāraṃ ti // 126 ahaaṃ lajjāluiṇī tassa a ummaccharāi pemmāiṃ / sahiāaṇo vi ṇiuṇo alāhi kiṃ pāarāeṇa // 127 mahumāsamāruāhaamahuarajhaṃkāraṇibbhare raṇṇe / gāi virahakhharāvaddhapahiamaṇamohaṇaṃ govī // 128 taha māṇo māṇadhaṇāi tīa emea dūram aṇuvaddho / jaha se aṇuṇīa pio ekkaggāma ccia paüttho // 129 sāloa ccia sūre ghariṇī gharasāmiassa ghettūṇa / ṇecchaṃtassa vi pāe dhuaï hasaṃtī hasaṃtassa // 130 vāharaü maṃ sahīo tissā gotteṇa kiṃ tha bhaṇieṇa / thirapemmā hou jahiṃ tahiṃ pi mā kiṃ pi ṇaṃ bhaṇaha // 131 rūaṃ acchīsu ṭhiaṃ phariso aṃgesu jaṃpiaṃ kaṇṇe / hiaaṃ hiae ṇihiaṃ vioiaṃ kiṃ tha devveṇa // 132 saaṇe ciṃtāmaïaṃ kāūṇa piaṃ ṇimīliacchīe / appāṇo uvaūḍho pasiḍhilavalaāhi vāhāhiṃ // 133 paribhūeṇa vi diahaṃ gharagharabhamireṇa aṇṇakajjammi / cirajīvieṇa imiṇā khavia mho ḍaḍḍhakāeṇa // 134 vasaï jahiṃ cea khalo posijjaṃto siṇehadāṇehiṃ / taṃ cea ālaaṃ dīvao vva aïreṇa maïlei // 135 hoṃtī vi ṇipphala ccia dhaṇariddhī hoi kiviṇapurisassa / gimhāavasaṃtattassa ṇiaachāhi vva pahiassa // 136 phurie vāmacchi tae jaï ehii so pio jja tā suiraṃ / sammīlia dāhiṇaaṃ tui aviaṇhaṃ puloissaṃ // 137 suṇahapaürammi gāme hiṃḍaṃtī tuha kaeṇa sā vālā / pāsaasāri vva gharaṃghareṇa kaïā vi khajjihaï // 138 aṇṇaṇṇaṃ kusumarasaṃ jaṃ kira so mahaï mahuaro pāuṃ / taṃ ṇīrasāṇa doso kusumāṇaṃ ṇea bhamarassa // 139 racchāpaïṇṇaṇaaṇuppalā tumaṃ sā paḍicchae eṃtaṃ / dāraṇihiehi dohi vi maṃgalakalasehi va thaṇehiṃ // 140 tā ruṇṇaṃ jā ruvvaï tā jhīṇaṃ jāva jhijjae aṃgaṃ / tā ṇīsasia varāīa jāva sāsā pahuppaṃti // 141 samasokkhadukkhaparivaḍḍhiāṇa kāleṇa rūḍhapemmāṇa / mihuṇāṇa maraï jaṃ taṃ khu jiaï iaraṃ muaṃ hoi // 142 harihii piassa ṇavacūapallavo paḍhamamaṃjarisaṇāho / mā ruasu putti patthāṇakalasamuhasaṃṭhio gamaṇaṃ // 143 jo kaha vi maha sahīhiṃ chiddaṃ lahiūṇa pesio hiae / so māṇo coriakāmuo vva diṭṭhe pie ṇaṭṭho // 144 sahiāhi bhaṇṇamāṇā thaṇae laggaṃ kusuṃbhaüpphaṃ ti / muddhavahuā hasijjaï papphoḍaṃtī ṇahavaāiṃ // 145 ummūleṃti va hiaaṃ imāi re tuha virajjamāṇassa / avahīraṇavasavisãṭhulavalaṃtaṇaaṇaddhadiṭṭhāiṃ // 146 ṇa muaṃti dīhasāse ṇa ruaṃti ciraṃ ṇa hoṃti kisiāo / dhaṇṇāu tāu jāṇaṃ vahuvallaha vallaho ṇa tumaṃ // 147 ṇiddālasaparighummirataṃsavalaṃtaddhatāraāloā / kāmassa vi duvvisahā diṭṭhiṇivāā sasimuhīe // 148 jīviasesāi mae gamiā kaha kaha vi pemmaduddolī / eṇhuṃ viramasu re ḍaḍḍha hiaa mā rajjasu kahiṃ pi // 149 ajjāi ṇavaṇahakkhaaṇirikkhaṇe garuajovvaṇuttuṃgaṃ / paḍimāgaaṇiaṇaaṇuppalacciaṃ hoi thaṇavaṭṭhaṃ // 150 taṃ ṇamaha jassa vacche lacchimuhaṃ kotthuhammi saṃkaṃtaṃ / dīsaï maaparihīṇaṃ sasiviṃvaṃ sūraviṃva vva // 151 mā kuṇa paḍivakkhasuhaṃ aṇuṇesu piaṃ pasāalohillaṃ / aïgahiagaruamāṇeṇa putti rāsi vva jhijjihisi // 152 virahakaravattadūsaha phālijjaṃtammi tīa hiaammi / aṃsū kajjalamaïlaṃ pamāṇasuttaṃ va paḍihāi // 153 duṇṇikkhevaam eaṃ puttaa mā sāhasaṃ karijjāsu / ettha ṇihittāi maṇe hiaāi puṇo ṇa labbhaṃti // 154 ṇivvuttaraā vi vahū suraavirāmaṭṭhiiṃ aāṇaṃtī / aviraahiaā aṇṇaṃ pi kiṃ pi atthi tti ciṃtei // 155 ṇaṃdaṃtu suraasuharasataṇhāvaharāi saalaloassa / vahukaïavamaggaviṇimmiāi vesāṇa pemmāiṃ // 156 appattamaṇṇudukkho kiṃ maṃ kisia tti pucchasi hasaṃto / pāvasi jā calacittaṃ piaṃ jaṇaṃ tā tuha kahissaṃ // 157 avahatthiūṇa sahijaṃpiāi jāṇaṃ kaeṇa ramio si / eāi tāi sokkhāi saṃsao jehi jīassa // 158 īsāluo paī se rattiṃ mahuaṃ ṇa dei ucceuṃ / uccei appaṇa ccia māe aïujjuasahāo // 159 acchoḍiavatthaddhaṃtapatthie maṃtharaṃ tumaṃ vacca / ciṃtesi thaṇaharāāsiassa majjhassa vi ṇa bhaṃgaṃ // 160 uddhaccho piaï jalaṃ jaha jaha viralaṃgulī ciraṃ pahio / pāvāliā vi taha taha dhāraṃ taṇuaṃ pi taṇuei // 161 bhicchaaro pecchaï ṇāhimaṃḍalaṃ sā vi tassa muhaaṃdaṃ / taṃ caṭṭuaṃ karaṃkaṃ doṇha vi kāā viluṃpaṃti // 162 jeṇa viṇā ṇa jivijjaï aṇuṇijjaï so kaāvarāho vi / patte vi ṇaaraḍāhe bhaṇa kassa ṇa vallaho aggī // 163 vaṃkaṃ ko pulaïjjaü kassa kahijjaü suhaṃ va dukkhaṃ va / keṇa samaṃ va hasijjaü pāmarapaüre haaggāme // 164 phalahīvāhaṇapuṇṇāhamaṃgalaṃ laṃgale kuṇaṃtīe / asaīa maṇorahagabbhiṇīa hatthā tharaharaṃti // 165 pahiullūraṇasaṃkāulāhi asaīhi vahalatimirassa / āippaṇeṇa ṇihuaṃ vaḍassa sittāi pattāiṃ // 166 bhaṃjaṃtassa vi tuha saggagāmiṇo ṇaïkaraṃjasāhāo / pāā ajja vi dhammia tuha kaha dharaṇiṃ cia chivaṃti // 167 acchaü dāva maṇaharaṃ piāi muhadaṃsaṇaṃ aïmahagghaṃ / taggāmachettasīmā vi jhatti diṭṭhā suhāvei // 168 ṇikkammāhi vi chettāhi pāmaro ṇea vaccae vasahiṃ / muapiajāāsuṇṇaïagehadukkhaṃ pariharaṃto // 169 jhaṃjhāvāuttiṇagharavivarapaloṭṭaṃtasaliladhārāhiṃ / kuḍḍalihiohidiahaṃ rakkhaï ajjā karaalehiṃ // 170 golāṇaīa kacche cakkhaṃto rāiāi pattāiṃ / upphaḍaï makkaḍo khokkhei a poṭṭaṃ ca piṭṭei // 171 gahavaïṇā muaseihaḍuṃḍumadāmaṃ ciraṃ vaheūṇa / vaggasaāiṃ ṇeūṇa ṇavari ajjāhare vaddhaṃ // 172 sihipehuṇāvaaṃsā vahuā vāhassa gavvirī bhamaï / gaamottiaraïapasāhaṇāṇa majjhe savattīṇa // 173 vaṃkacchipecchirīṇaṃ vaṃkullavirīṇa vaṃkabhamirīṇaṃ / vaṃkahasirīṇa puttaa puṇṇehi jaṇo pio hoi // 174 bhama dhammia vīsaddho so suṇaho ajja mārio teṇa / golāaḍaviaḍakuḍuṃgavāsiṇā dariasīheṇa // 175 vāerieṇa bhariaṃ acchiṃ kaṇṇaraïuppalaraeṇa / phukkaṃto aviaṇhaṃ cuṃvaṃto ko si devvāṇaṃ // 176 sahi dummeṃti kalaṃvāiṃ jaha maṃ taha ṇa sesakusumāiṃ / ṇūṇaṃ imesu diahesu vahaï guliādhaṇuṃ kāmo // 177 ṇā 'haṃ dūī ṇa tumaṃ pio tti ko amha ettha vāvāro / sā maraï tujjha aaso eaṃ dhammakkharaṃ bhaṇimo // 178 tīa muhāhi tuha muhaṃ tujjha muhāo a majjha calaṇammi / hatthāhatthīa gao aïdukkarakārao tilao // 179 sāmāi sāmalijjaï addhacchipaloirīa muhasohā / jaṃvūdalakaakaṇṇāvaaṃsabhamire haliaütte // 180 dūi tumaṃ cia kusalā kakkhaḍamaüāi jāṇase vottuṃ / kaṃḍūipaṃḍaraṃ jaha ṇa hoi taha taṃ karejjāsu // 181 mahilāsahassabharie tuha hiae suhaa sā amāaṃtī / diahaṃ aṇaṇṇakammā aṃgaṃ taṇuaṃ pi taṇuei // 182 khaṇamettaṃ pi ṇa phiṭṭaï aṇudiaha viiṇṇagaruasaṃtāvā / pacchaṇṇapāvasaṃka vva sāmalī majjha hiaāo // 183 aṇṇua ṇā 'haṃ kuviā uvaūhasu kiṃ muhā pasāesi / tuha maṇṇusamuppāeṇa majjha māṇeṇa vi ṇa kajjaṃ // 184 dīhuṇhapaüraṇīsāsapaavio vāhasalilaparisitto / sāhei sāmasavalaṃ va tīa aharo tuha vioe // 185 sarae mahaddahāṇaṃ aṃtosisirāi vāhiruṇhāiṃ / jāāi kuviasajjaṇahiaasaricchāi salilāiṃ // 186 āassa kiṃ ṇu kāhaṃ kiṃ vocchaṃ kaha ṇu hohii imaṃ ti / paḍhamuggaasāhasaāriāi hiaaṃ tharaharei // 187 ṇeurakoḍivilaggaṃ ciuraṃ daïassa pāapaḍiassa / hiaaṃ paütthamāṇaṃ ummoaṃti ccia kahei // 188 tujjha 'ṃgarāaseseṇa sāmalī taha khareṇa somārā / sā kira golātūhe ṇhāā jaṃvūkasāeṇa // 189 ajjaṃ cea paüttho ajjaṃ cia suṇṇaāi jāāiṃ / racchāmuhadeulacaccarāi amhaṃ ca hiaāiṃ // 190 ciriḍiṃ pi aāṇaṃtā loā loehi goravabbhahiā / soṇāratula vva ṇirakkharā vi khaṃdhehi vubbhaṃti // 191 āaṃvaṃtakavolaṃ khaliakkharajaṃpiriṃ phuraṃtoṭṭhiṃ / mā chivasu tti sarosaṃ samosaraṃtiṃ piaṃ bharimo // 192 golāvisamoāracchaleṇa appā urammi se mukko / aṇuaṃpāṇiddosaṃ teṇa vi sā gāḍham uvaūḥā // 193 sā taï sahatthadiṇṇaṃ ajja vi re suhaa gaṃdharahiaṃ pi / uvvasiaṇaaragharadevaa vva omāliaṃ vahaï // 194 kelīa vi rūseuṃ ṇa tīrae tammi cukkaviṇaammi / jāiaehi vi māe imehi avasehi aṃgehiṃ // 195 upphulliāi khelaü mā ṇaṃ vārehi hou parikhāmā / mā jahaṇabhāragaruī purisāaṃtī kilimmihaï // 196 paürajuāṇo gāmo mahumāso jovvaṇaṃ paī ṭhero / juṇṇasurā sāhīṇā asaī mā hou kiṃ maraü // 197 vahuso vi kahijjaṃtaṃ tuha vaaṇaṃ majjha hatthasaṃdiṭṭhaṃ / ṇa suaṃ ti jaṃpamāṇā puṇaruttasaaṃ kuṇaï ajjā // 198 pāaḍiaṇehasabbhāvaṇibbharaṃ tīa jaha tumaṃ diṭṭho / saṃvaraṇavāvaḍāe aṇṇo vi jaṇo taha ccea // 199 geṇhaha puloaha imaṃ pahasiavaaṇā païssa appei / jāā suapaḍhamubbhiṇṇadaṃtajualaṃkiaṃ voraṃ // 200 acchaü tā jaṇavāo hiaaṃ cia attaṇo tuha pamāṇaṃ / taha taṃ si maṃdaṇeho jaha ṇa uvālaṃbhajoggo si // 201 appacchaṃdapahāvira dullahalaṃbhaṃ jaṇaṃ vimaggaṃta / āāsavahehi bhamaṃta hiaa kaïā vi bhajjihisi // 202 ahava guṇa ccia lahuā ahavā guṇaaṇṇuo ṇa so loo / ahava mhi ṇigguṇā vā vahuguṇavaṃto jaṇo tassa // 203 phuṭṭaṃteṇa vi hiaeṇa māmi kaha ṇivvarijjae tammi / addāe paḍiviṃva vva jammi dukkhaṃ ṇa saṃkamaï // 204 pāsāsaṃkī kāo ṇe 'cchaï diṇṇaṃ pi pahiaghariṇīe / oṇattakaraaloaliavalaamajjhaṭṭhiaṃ piṃḍaṃ // 205 ohidiahāgamāsaṃkirīhi sahiāhi kuḍḍalihiāo / do tiṇṇi tahiṃ mia coriāi rehā pusijjaṃti // 206 tuha muhasāricchaṃ ṇa lahaï tti saṃpuṇṇamaṃḍalo vihiṇā / aṇṇamaaṃ va ghaḍeuṃ puṇo vi khaṃḍijjaï miaṃko // 207 ajjaṃ gao tti ajjaṃ gao tti ajjaṃ gao tti gaṇirīe / paḍhama ccia diahaddhe kuḍḍo rehāhi cittalio // 208 ṇa vi taha paḍhamasamāgamasuraasuhe pāvie vi parioso / jaha vīadiahasavilakkhalakkhie vaaṇakamalammi // 209 je samuhāgaavolaṃtavaliapiapesiacchivicchohā / aha maṇṇe maaṇasarā jaṇassa je hoṃti te hoṃtu // 210 iaro jaṇo ṇa pāvaï tuha jahaṇāruhaṇasaṃgamasuhelliṃ / aṇuhavaï kaṇaadoro huavahavaruṇāṇa māhappaṃ // 211 jo jassa vihavasāro taṃ so dei tti kiṃ tha accheraṃ / aṇahoṃtaṃ pi hu diṇṇaṃ dohaggaṃ taï savattīṇaṃ // 212 caṃdasarisaṃ muhaṃ se saraso amaassa muharaso tissā / sakaaggaharahasujjalacuṃvaṇaaṃ kassa sarisaṃ se // 213 uppaṇṇatthe kajje aïciṃtaṃto guṇāguṇe tammi / ciraālamaṃdapecchittaṇeṇa puriso haṇaï kajjaṃ // 214 vālaa tumāhi ahiaṃ ṇiaaṃ cia vallahaṃ mahaṃ jīaṃ / taṃ taï viṇā ṇa hoi tti teṇa kuviaṃ pasāemi // 215 pattia ṇa pattiaṃtī jaï tujjha ime ṇa majjha ruirīe / puṭṭhīa vāhaviṃdū pulaübbhee ṇa bhijjaṃtā // 216 taṃ mittaṃ kāavvaṃ jaṃ kira vasaṇammi desaālammi / ālihiabhittivāullaa vva ṇa paraṃmuhaṃ ṭhāi // 217 vahuāi ṇaïṇiuṃje paḍhamuggaasīlakhaṃḍaṇavilakkhaṃ / uḍḍei vihaṃgaülaṃ hāhā pakkhehi va bhaṇaṃtaṃ // 218 saccaṃ bhaṇāmi vālaa ṇa tthi asakkaṃ vasaṃtamāsassa / gaṃdheṇa kuruvaāṇaṃ maṇaṃ pi asaïttanaṃ ṇa gaā // 219 ekkekkamavaïveḍhaṇavivaraṃtaradiṇṇataralaṇaaṇāe / taï volaṃte vālaa paṃjarasaüṇāiaṃ tīe // 220 tā kiṃ kareu jaï taṃ si tīa vaïveḍhapelliathaṇīe / pāaṃguṭṭhaggukkhittaṇīsahaṃgīa vi ṇa diṭṭho // 221 piasaṃbharaṇapaloṭṭaṃtavāhadhārāṇivāabhīāe / dijjaï vaṃkaggīvāi dīvao pahiajāāe // 222 taï volaṃte vālaa tissā aṃgāi taha ṇu valiāiṃ / jaha puṭṭhimajjhaṇivaḍaṃtavāhadhārāu dīsaṃti // 223 tā majjhimo ccia varaṃ dujjaṇasuaṇehi dohi vi ṇa kajjaṃ / jaha diṭṭho tavaï khalo tahea suaṇo aīsaṃto // 224 addhacchipecchiaṃ mā karehi sāhāviaṃ paloehi / so vi sudiṭṭho hohii tumaṃ pi muddhā kalijjhihisi // 225 diahaṃ khuḍukkiāe tīe kāūṇa gehavāvāraṃ / garue vi maṇṇudukkhe bharimo pāaṃtasuttassa // 226 pāṇaüḍīa vi jaliūṇa huavaho jalaï jaṇṇavāḍammi / ṇa hu te parihariavvā visamadasāsaṃṭhiā purisā // 227 jaṃ tujjha saī jāā asaīo suhaa jaṃ ca amhe vi / tā kiṃ phuṭṭaü vīaṃ tujjha samāṇo juā ṇa tthi // 228 savvassammi vi ḍaḍḍhe taha vi hu hiaassa ṇivvui ccea / jaṃ tena gāmaḍāhe hatthāhatthiṃ kuḍo gahio // 229 jāejja vaṇuddese khujjo vi hu ṇīsaho siḍhilavatto / mā māṇusammi loe cāī rasio dariddo a // 230 tassa a sohaggaguṇaṃ amahilasarisaṃ ca sāhasaṃ majjha / jāṇaï golāūro vāsārattaddharatto a // 231 te voliā vaassā tāṇa kuḍuṃgāṇa khaṇṇuā sesā / amhe vi gaavaāo mūluccheaṃ gaaṃ pemmaṃ // 232 thaṇajahaṇaṇiaṃvovari ṇaharaṃkā gaavaāṇa vilaāṇaṃ / uvvasiāṇaṃgaṇivāsamūlavaṃdha vva dīsaṃti // 233 jassa jahiṃ cia paḍhamaṃ tissā aṃgammi ṇivaḍiā diṭṭhī / tassa tahiṃ cea ṭhiā savvaṃgaṃ keṇa vi ṇa diṭṭhaṃ // 234 virahe visaṃ va visamā amaamaā hoi saṃgame ahiaṃ / kiṃ vihiṇā samaaṃ cia dohiṃ pi piā viṇimmaviā // 235 addaṃsaṇeṇa puttaa suṭṭhu vi ṇehāṇuvaṃdhaghaḍiāiṃ / hatthaüḍapāṇiāi va kāleṇa galaṃti pemmāiṃ // 236 païpurao ccia ṇijjaï viṃchuaḍaṭṭhe 'ti jāravejjagharaṃ / ṇiuṇasahīkaradhariā bhuajualaṃdolirī vālā // 237 vikkiṇaï māhamāsaṃmi pāmaro pāriḍiṃ vaïlleṇa / ṇiddhūmamummure sāmalīa thaṇae ṇiacchaṃto // 238 saccaṃ bhaṇāmi maraṇe ṭhia mhi puṇṇe taḍammi tāvīe / ajja vi tattha kuḍuṃge ṇivaḍaï diṭṭhī taha ccea // 239 aṃdhaaravorapatthiṃ va māuā maha païṃ viluṃpaṃti / īsāaṃti maha ccia cheppāhiṃto phaṇo jāo // 240 appattapattaaṃ pāviūṇa ṇavaraṃgaaṃ haliasoṇhā / uaha taṇuī ṇa māaï ruṃdāsu vi gāmaracchāsu // 241 vakkhevaāi piajaṃpiāi parahiaaṇivvuiarāi / viralo hu jāṇaï jaṇo uppaṇṇe jaṃpiavvāiṃ // 242 chajjaï pahussa laliaṃ piāi māṇo khamā samatthassa / jāṇaṃtassa a bhaṇiaṃ moṇaṃ ca aāṇamāṇassa // 243 vevirasiṇṇakaraṃgulipariggahakkhalialegaṇīmagge / sotthi ccia ṇa samappaï piasahi lehammi kiṃ lihimo // 244 devvammi parāhutte pattia ghaḍiaṃ pi vihaḍaï ṇarāṇaṃ / kajjaṃ vāluavaraṇaṃ va kaha vi vaṃdhaṃ cia ṇa dei // 245 māmi hiaaṃ va pīaṃ teṇa juāṇeṇa majjamāṇāe / ṇhāṇahaliddākaḍuaṃ aṇusotta jalaṃ piaṃteṇa // 246 jiviaṃ asāsaaṃ cia ṇa ṇiattaï jovvaṇaṃ aïkkaṃtaṃ / diahā diahehi samā ṇa hoṃti kiṃ ṇiṭṭhuro loo // 247 uppāiadavvāṇa vi khalāṇa ko bhāaṇaṃ khalo ccea / pikkāi vi ṇiṃvaphalāi ṇavara kāehi khajjaṃti // 248 ajja mae gaṃtavvaṃ ghaṇaṃdhaāre vi tassa suhaassa / ajjā ṇimīliacchī paaparivāḍiṃ ghare kuṇaï // 249 suaṇo ṇa kuppaï ccia aha kuppaï vippiaṃ ṇa ciṃtei / aha ciṃtei ṇa jaṃpaï aha jaṃpaï lajjio hoi // 250 so attho jo hatthe taṃ mittaṃ jaṃ ṇiraṃtaraṃ vasaṇe / taṃ rūaṃ jattha guṇā taṃ viṇṇāṇaṃ jahiṃ dhammo // 251 caṃdamuhi caṃdadhavalā dīhā dīhacchi tuha vioammi / caüjāmā saajāma vva jāmiṇī kaha vi volīṇā // 252 aülīṇo domuhao tā mahuro bhoaṇaṃ muhe jāva / murao vva khalo jiṇṇammi bhoaṇe virasam ārasaï // 253 taha soṇhāi pulaïo daravaliāvaṃgatāraaṃ pahio / jaha vārio vi gharasāmieṇa āliṃdae vasio // 254 lahuaṃti lahuṃ purisaṃ pavvaamettaṃ pi do vi kajjāiṃ / ṇivvaraṇam aṇivvūḍhe ṇivvūḍhe jaṃ aṇivvaraṇaṃ // 255 kaṃ tuṃgathaṇukkhitteṇa putti dāraṭṭhiā paloesi / uṇṇāmiakalasaṇivesiagghakamaleṇa va muheṇa // 256 vaïvivaraṇiggaadalo eraṃḍo sāhaï vva taruṇāṇaṃ / ettha ghare haliavahū eddahamettatthaṇī vasaï // 257 gaakalahakuṃbhasaṃṇihaghaṇapīṇaṇiraṃtarehi tuṃgehiṃ / gūsasiuṃ pi ṇa tīraï kiṃ puṇa gaṃtuṃ haathaṇehiṃ // 258 māsapasūaṃ chammāsagabbhiṇiṃ ekkadiahajariaṃ ca / raṃguttiṇṇaṃ ca piaṃ puttaa kāmaṃtao hohi // 259 paḍivakkhamaṇṇupuṃje lāvaṇṇaüḍe aṇaṃgagaakuṃbhe / purisasaahiaadharie kīsa thaṇaṃtī thaṇe vahasi // 260 ghariṇīghaṇathaṇapellaṇasuhellipaḍiassa hoṃtapahiassa / avasaüṇaṃgāraavāraviṭṭhidiahā suhāveṃti // 261 sā tujjha kae vālaa aṇisaṃ gharadāratoraṇaṇisaṇṇā / osūsaï vaṃdaṇamālia vva diahaṃ cia varāī // 262 hasiaṃ sahatthatālaṃ sukkhavaḍaṃ uvagaehi pahiehiṃ / pattaaphalāṇa sarise uḍḍīṇe pūsaviṃdammi // 263 ajja mhi hāsiā māmi teṇa pāesu taha paḍaṃteṇa / tīe vi jalaṃtiṃ dīvavattim abbhuttaaṃtīe // 264 aṇuvattaṇaṃ kuṇaṃto vese vi jaṇe ahiṇṇamuharāo / appavaso vi hu suaṇo paravvaso āhiāīe // 265 aṇudiahavaḍḍhiāara viṇṇāṇaguṇehi jaṇiamāhappo / puttaa ahiāajaṇo virajjamāṇo vi dullakkho // 266 viṇṇāṇaguṇamahagghe purise vesattaṇaṃ pi ramaṇijjaṃ / jaṇaṇiṃdie uṇa jaṇe piattaṇeṇā 'vi lajjhāmo // 267 kaha ṇāma tīa taha so sahāvagaruo vi thaṇaharo paḍio / ahavā mahilāṇa ciraṃ ko vi ṇa hiaammi saṃṭhāi // 268 suanu vaaṇaṃ chivaṃtaṃ sūraṃ mā sāulīa vārehi / eassa paṃkaassa a jāṇaü kaaraṃ suhapphaṃsaṃ // 269 māṇosahaṃ va pijjaï piāi māṇaṃsiṇīa daïassa / karasaṃpuḍavaliuddhāṇaṇāi maïrāi gaṃḍūso // 270 kaha sā ṇivvaṇṇijjaü jīa jahāloiammi aṃgammi / diṭṭhī duvvalagāi vva paṃkapaḍiā ṇa uttaraï // 271 kīraṃti ccia ṇāsaï uae reha vva khalaaṇe mettī / sā uṇa suaṇammi kaā aṇahā pāhāṇareha vva // 272 avvo ukkaraāraa puṇo vi tattiṃ karesi gamaṇassa / ajja vi ṇa hoṃti saralā veṇīa taraṃgiṇo cihurā // 273 ṇa vi taha chearaāi vi haraṃti puṇaruttarāarasiāiṃ / jaha jattha va tattha va jaha va taha va sabbhāvaṇeharamiāiṃ // 274 ujjhasi piāi samaaṃ taha vi hu re bhaṇasu kīsa kisia tti / uaribhareṇa aāṇua muaï vaïllo vi aṃgāiṃ // 275 daḍhamūlavaddhagaṃṭhi vva moiā kaha vi teṇa me vāhū / amhehi vi tassa ure khutta vva samukkhaā thaṇaā // 276 aṇuṇaapasāiāe tujjha 'varāhe ciraṃ gaṇaṃtīe / apahuttohaahatthaṃgurīa ruṇṇaṃ varāīe // 277 seacchaleṇa pecchaha taṇue aṃgammi se amāaṃtaṃ / lāvaṇṇaṃ osaraï va tivalīsovāṇavaṃtīhiṃ // 278 devvāattammi phale kiṃ kīraü ettiaṃ puṇo bhaṇimo / kaṃkellipallavāṇaṃ ṇa pallavā hoṃti sāricchā // 279 dhuaï vva maakalaṃkaṃ kavolapaḍiassa māṇiṇī uaha / aṇavaraavāhajalabhariaṇaaṇakalasehi caṃdassa // 280 gaṃdheṇa appaṇo māliāṇa ṇomāliā ṇa phuṭṭihaï / aṇṇo ko vi haāsāi maṃsalo parimaluggāro // 281 phalasaṃpattīa samoṇaāi tuṃgāi phalavipattīe / hiaāi supurisāṇaṃ mahātarūṇaṃ va siharāiṃ // 282 āsāsei pariaṇaṃ parivattaṃtīa pahiajāāe / ṇitthāmuvvattaṇavaliahatthamuhalo valaasaddo // 283 tuṃgo ccia hoi maṇo maṇaṃsiṇo aṃtimāsu vi dasāsu / atthamaṇammi vi raïṇo kiraṇā uddhaṃ cia phuraṃti // 284 poṭṭaṃ bharaṃti saüṇā vi māuā appaṇo aṇuvviggā / vihaluddharaṇasahāvā huvaṃti jaï ke vi sappurisā // 285 ṇa viṇā sabbhāveṇaṃ gheppaï paramatthajāṇuo loo / ko juṇṇamaṃjaraṃ kaṃjieṇa veāriuṃ taraï // 286 raṇṇāu taṇaṃ raṇṇāu pāṇiaṃ savvado saaṃgāhaṃ / taha vi maāṇa maīṇa a āmaraṇaṃtāi pemmāiṃ // 287 tāvam avaṇei ṇa tahā caṃdaṇapaṃko vi kāmimihuṇāṇaṃ / jaha dūsahe vi gimhe aṇṇoṇṇāliṃgaṇasuhellī // 288 tuppāṇaṇā kiṇo acchasi tti paripucchiāi vahuāi / viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ // 289 hiaa ccea vilīṇo ṇa sāhio jāṇiūṇa gharasāraṃ / vaṃdhavaduvvaaṇaṃ miva dohalao duggaavahūe // 290 dhāvaï vialiadhammillasicaasaṃjamaṇavāvaḍakaraggā / caṃḍilabhaavivalāaṃtaḍiṃbhaparimaggiṇī ghariṇī // 291 jaha jaha uvvahaï vahū ṇavajovvaṇamaṇaharāi aṃgāi / taha taha se taṇuāaï majjho daïo a paḍivakkho // 292 jaha jaha jarāpariṇao hoi paī duggao virūo vi / kulavāliāṇa taha taha ahiaaraṃ vallaho hoi // 293 eso māmi juāṇo vāraṃ vāreṇa jaṃ aḍaaṇāo / gimhe gāmekkavaḍodaaṃ va kiccheṇa pāvaṃti // 294 gāmavaḍassa piucchā āvaṃḍumuhāṇa paṃḍuracchāhaṃ / hiaeṇa samaṃ asaīṇa paḍaï vāāhaaṃ pattaṃ // 295 pecchaï aladdhalakkhaṃ dīhaṃ ṇīsasaï suṇṇaaṃ hasaï / jaha jaṃpaï aphuḍatthaṃ taha se hiaaṭṭhiaṃ kiṃ pi // 296 gahavaï gao mha saraṇaṃ rakkhasu eaṃ ti aḍaaṇā bhaṇiuṃ / sahasāgaassa turiaṃ païṇo ccia jāram appei // 297 hiaechiassa dijjaü taṇuāaṃtiṃ ṇa pecchaha piucchā / hiaechio mha katto bhaṇiuṃ mohaṃ gaā kuarī // 298 khiṇṇassa ure païṇo ṭhavei gimhāvaraṇharamiassa / ollaṃ galaṃtakusumaṃ ṇhāṇasuaṃdhaṃ cihurabhāraṃ // 299 aha sarasadaṃtamaṃḍalakavolapaḍimāgao maacchīe / aṃtosiṃdūriasaṃkhavattakaraṇiṃ vahaï caṃdo // 300 aha amha āao ajja kulaharāo tti cheṃchaī jāraṃ / sahasāgaassa turiaṃ païṇo kaṃṭhammi lāei // 301 pusiā kaṇṇāharaṇeṃdaṇīlakiraṇāhaā sasimaūhā / māṇiṇivaaṇammi sakajjalaṃsusaṃkāi daïeṇa // 302 eddahamettammi jae suṃdaramahilāsahassabharie vi / aṇuharaï ṇavara tissā vāmaddhaṃ dāhiṇaddhassa // 303 jaha jaha vāei pio taha taha ṇaccāmi caṃcale pemme / vallī valei aṃgaṃ sahāvathaddhe vi rukkhammi // 304 dukkhehi labbhaï pio laddho dukkhehi hoi sāhīṇo / laddho vi aladdho ccia jaï jaha hiaaṃ taha ṇa hoi // 305 avvo aṇuṇaasuhakaṃkhirīa akaaṃ kaaṃ kuṇaṃtīe / saralasahāvo vi pio aviṇaamaggaṃ valā ṇīo // 306 hatthesu a pāesu a aṃguligaṇaṇāi aïgaā diahā / eṇhiṃ uṇa keṇa gaṇijjaü tti bhaṇiuṃ ruaï muddhā // 307 kīramuhasacchahehiṃ rehaï vasuhā palāsakusumehiṃ / vuddhassa calaṇavaṃdaṇapaḍiehi va bhikkhusaṃghehiṃ // 308 jaṃ jaṃ pihulaṃ aṃgaṃ taṃ taṃ jāaṃ kisoari kisaṃ te / jaṃ taṃ taṇuaṃ taṃ taṃ pi ṇiṭṭhiaṃ kiṃ tha māṇeṇa // 309 ṇa guṇeṇa hīraï jaṇo hīraï jo jeṇa bhāvio teṇa / mottūṇa puliṃdā mottiāi guṃjāu geṇhaṃti // 310 laṃkālaāṇa puttaa vasaṃtamāsekkaladdhapasarāṇa / āpīalohiāṇaṃ vīhei jaṇo palāsāṇaṃ // 311 ghettūṇa cuṇṇamuṭṭhiṃ harisūsuiāi veamāṇāe / bhisiṇemi tti piaamaṃ hatthe gaṃdhodaaṃ jāaṃ // 312 puṭṭhiṃ pusasu kisoari paloharaṃkollapattacittaliaṃ / cheāhi diarajāāhi ujjue mā kalijjihisi // 313 acchīi tā thaïssaṃ dohi vi hatthehi tammi diṭṭhammi / aṃgaṃ kalaṃvakusumaṃ va pulaïaṃ kaha ṇu ḍhakkissaṃ // 314 jhaṃjhāvāuttiṇie gharammi roūṇa ṇīsahaṇisaṇṇaṃ / dāvei va gaavaïaṃ vijjujjoo jalaharāṇaṃ // 315 bhuṃjasu jaṃ sāhīṇaṃ katto loṇaṃ kugāmariddhammi / suhaa saloṇeṇa vi kiṃ teṇa siṇeho jahiṃ ṇatthi // 316 suhapucchiāi halio muhapaṃkaasurahipavaṇaṇivvaviaṃ / taha piaï paaïkaḍuaṃ pi osahaṃ jaha ṇa ṇiṭṭhāi // 317 aha sā tahiṃ tahiṃ vvia vāṇīravaṇammi cuvakasaṃkeā / tuha daṃsaṇaṃ vimaggaï pabbhaṭṭaṇihāṇaṭhāṇaṃ ca // 318 daḍharosakalusiassa vi suaṇassa muhāhi vippiaṃ kaṃto / rāhumuhammi vi sasiṇo kiraṇā amaaṃ via muaṃti // 319 avamānio vi ṇa tahā dummijjaï sajjaṇo vihavahīṇo / paḍikāuṃ asamattho māṇijjaṃto jaha pareṇa // 320 kalahaṃtare vi aviṇiggaāi hiaammi jaramuvagaāiṃ / suaṇakaāi rahassāi ḍahaï āukkhae aggī // 321 lumbīo aṃgaṇamāhavīṇa dāraggalāu jāāu / āsāso paṃthapaloaṇe vi piṭṭho gaavaīṇaṃ // 322 piadaṃsaṇasuharasamaüliāi jaï se ṇa hoṃti ṇaaṇāiṃ / tā keṇa kaṇṇaraïaṃ lakkhijjaï kuvalaaṃ tissā // 323 cikkhillakhuttahalamuhakaḍḍhaṇasiḍhile païmmi pāsutte / appattamohaṇasuhā ghaṇasamaaṃ pāmarī savaï // 324 dummeṃti deṃti sokkhaṃ kuṇaṃti aṇurāaaṃ ramāveṃti / araïraïvaṃdhavāṇaṃ ṇamo ṇamo maaṇavāṇāṇaṃ // 325 kusumamaā vi aïkharā aladdhaphaṃsā vi dūsahapaāvā / bhiṃdaṃtā vi raïarā kāmassa sarā vahuviappā // 326 īsaṃ jaṇeṃti dāveṃti mammahaṃ vippiaṃ sahāveṃti / virahe ṇa deṃti mariuṃ aho guṇā tassa vahumaggā // 327 ṇīāi ajja ṇikkiva piṇaddhaṇavaraṃgaāi varaīe / gharaparivāḍīa paheṇaāi tuha daṃsaṇāsāe // 328 sūijjaï hemaṃtammi duggao phuṃphuāsuaṃdheṇa / dhūmakavileṇa pariviralataṃtuṇā juṇṇapaḍaeṇa // 329 kharasippīrullihiāi kuṇaï pahio himāgamapahāe / āamaṇajalolliahatthaphaṃsamasiṇāi aṃgāiṃ // 330 ṇakkhukkhuḍiaṃ sahaāramaṃjariṃ pāmarassa sīsammi / vaṃdiṃ miva hīraṃtiṃ bhamarajuāṇā aṇusaraṃti // 331 sūracchaleṇa puttaa kassa tumaṃ aṃjaliṃ paṇāmesi / hāsakaḍakkhummissā ṇa hoṃti devāṇa jokkārā // 332 muhavijjhaviapaīvaṃ ṇiruddhasāsaṃ sasaṃkiullāvaṃ / savahasaarakkhioṭṭhaṃ coriaramiaṃ suhāvei // 333 geacchaleṇa bhariuṃ kassa tumaṃ ruasi ṇibbharukkaṃṭhaṃ / maṇṇupaḍiruddhakaṃṭhaddhaṇiṃtakhaliakkharullāvaṃ // 334 vahalatamāhaarāī ajja paüttho paī gharaṃ suṇṇaṃ / taha jaggesu saajjia ṇa jahā amhe musijjāmo // 335 saṃjīvaṇosahaṃ miva suassa rakkhaï aṇaṇṇavāvārā / sāsū ṇavabbhadaṃsaṇakaṃṭhāgaajīviaṃ soṇhaṃ // 336 ṇūṇaṃ hiaaṇihittāi vasasi jāāi amha hiaammi / aṇṇaha maṇorahā me sāhasu kaha tīa viṇṇāā // 337 taï suhaa aīsaṃte tissā acchīhi kaṇṇalaggehiṃ / diṇṇaṃ gholiravāhehi pāṇiaṃ daṃsaṇasuhāṇaṃ // 338 uppekkhāgaa tuha muhadaṃsaṇapaḍiruddhajīviāsāi / duhiāi mae kālo kettiametto vva ṇeavvo // 339 volīṇālakkhiarūajovvaṇā putti kaṃ ṇa dūmesi / diṭṭhā paṇaṭṭhaporāṇajaṇavaā jammabhūmi vva // 340 pariosaviasiehiṃ bhaṇiaṃ acchīhi teṇa jaṇamajjhe / paḍivaṇṇaṃ tīa vi uvvamaṃtaseehi aṃgehiṃ // 341 ekkakkamasaṃdesāṇurāavaḍḍhaṃtakouhallāiṃ / dukkhaṃ asamattamaṇorahāi acchaṃti mihuṇāiṃ // 342 jaï so ṇa vallaho ccia gottaggahaṇeṇa tassa sahi kīsa / hoi muhaṃ te raviaraphaṃsavisaṭṭaṃ va tāmarasaṃ // 343 māṇadumaparusapavaṇassa māmi savvaṃgaṇivvuiarassa / avaūhaṇassa bhaddaṃ raïṇāḍaapuvvaraṃgassa // 344 ṇiaāṇumāṇaṇīsaṃka hiaa de pasia virama ettāhe / amuṇiaparamatthajaṇāṇulagga kīsa mha lahuesi // 345 osahiajaṇo païṇā salāhamāṇeṇa aïciraṃ hasio / caṃdo tti tujjha vaaṇe viiṇṇakusumaṃjalivilakkho // 346 jhijjaṃtehi aṇudiṇaṃ paccakkhammi vi tumammi aṃgehiṃ / vālaa pucchijjaṃtī ṇa āṇimo kassa kiṃ bhaṇimo // 347 aṃgāṇaṃ taṇuāraa sikkhāvaa dīharoiavvāṇaṃ / viṇaāikkamaāraa mā mā ṇaṃ pamhasijjāsu // 348 aṇṇaha ṇa tīraï ccia parivaḍḍhaṃtagaruaṃ piaamassa / maraṇaviṇoeṇa viṇā viramāveuṃ virahadukkhaṃ // 349 vaṇṇaṃtīhi tuha guṇe vahuso amhehi chiṃchaīpurao / vālaa saam ea kao si dullaho kassa kuppāmo // 350 jāo so vi vilakkho mae vi hasiūṇa gāḍham uvaūḍho / paḍhamosariassa ṇiaṃsaṇassa gaṃṭhiṃ vimaggaṃto // 351 kaṃḍujjuā varāī ajja tae sā kaāvarāheṇa / alasāiaruṇṇaviaṃbhiāi diaheṇa sikkhaviā // 352 avarāhehi vi ṇa tahā pattia jaha maṃ imehi dummesi / avahatthiasabbhāvehi suhaa dakkhiṇṇabhaṇiehiṃ // 353 mā jūra piāliṃgaṇasarahasabhamirīṇa vāhulaïāṇaṃ / tuṇhikka paruṇṇenaṃ imiṇā māṇaṃsiṇi muheṇaṃ // 354 mā vacca pupphalāvira devā uaaṃjalīhi tūsaṃti / golāṇaīa puttaa sīlummūlāi kūlāiṃ // 355 vaaṇe vaaṇammi calaṃtasīsasuṇṇāvahāṇahuṃkāraṃ / sahi deṃtī ṇīsāsaṃtaresu kīsa mha dūmesi // 356 sabbhāvaṃ pucchaṃtī vālaa roāviā tuha piāe / ṇa tthi ccia kaasavahaṃ hāsummissaṃ bhaṇaṃtīe // 357 ettha mae ramiavvaṃ tīa samaṃ ciṃtiūṇa hiaeṇa / pāmarakaraseullā ṇivaḍaï tuvarī vavijjaṃtī // 358 gahavaïsuocciesu vi phalahīveṃṭesu uaha vahuāi / mohaṃ bhamaï pulaïo vilaggaseaṃgulī hattho // 359 ajjaṃ mohaṇasuhiaṃ mua tti mottuṃ palāie halie / daraphuḍiaveṃṭabhāroṇaāi hasiaṃ va phalahīe // 360 ṇīsāsukkaṃpiapulaïehi jāṇaṃti ṇacciuṃ dhaṇṇā / amhārisīhi diṭṭhe piammi appā vi vīsario // 361 taṇueṇa vi taṇuijjaï khīṇeṇa vi khijjae valā imiṇā / majjhattheṇa vi majjheṇa putti kaha tujjha paḍivakkho // 362 vāhi vva vejjarahio dhaṇarahio saaṇamajjhavāso vva / riuriddhidaṃsaṇaṃ miva dūsahaṇīo tuha vioo // 363 ko ttha jaammi samattho thaïuṃ vitthiṇṇaṇimmaluttuṃgaṃ / hiaaṃ tujjha ṇarāhiva gaaṇaṃ va paohare mottuṃ // 364 āaṇṇei aḍaaṇā kuḍuṃgaheṭṭhammi diṇṇasaṃkeā / aggapaapelliāṇaṃ mammaraaṃ juṇṇapattāṇaṃ // 365 ahileṃti surahiṇīsasiaparimalāvaddhamaṃḍalaṃ bhamarā / amuṇiacaṃdaparihavaṃ apuvvakamalaṃ muhaṃ tissā // 366 dhīrāvalaṃvirīa vi guruaṇapurao tumammi volīṇe / paḍio se acchiṇimīlaṇeṇa pamhaṭṭhio vāho // 367 bharimo se saaṇaparaṃmuhīa vialaṃtamāṇapasarāi / kaïavasuttuvvattaṇathaṇaalasappellaṇasuhelliṃ // 368 phaggucchavaṇiddosaṃ keṇa vi kaddamapasāhaṇaṃ diṇṇaṃ / thaṇaalasamuhapaloṭṭaṃtaseadhoaṃ kiṇo dhuasi // 369 kiṃ ṇa bhaṇio si vālaa gāmaṇidhūāi guruaṇasamakkhaṃ / aṇimisam īsīsi valaṃtavaaṇaṇaaṇaddhatiṭṭhehiṃ // 370 ṇaaṇabbhaṃtaragholaṃtavāhabharamaṃtharāi diṭṭhīe / puṇaruttapeccharīe vālaa kiṃ jaṃ ṇa bhaṇio si // 371 jo sīsammi viiṇṇo majjha juāṇehi gaṇavaī āsi / taṃ cia eṇhiṃ paṇamāmi haajare hohi saṃtuṭṭhā // 372 aṃtohuttaṃ ḍajjhaï jāāsuṇṇe ghare haliaütto / ukkhāaṇihāṇāi va ramiaṭṭhāṇāi pecchaṃto // 373 ṇiddābhaṃgo āvaṃḍurattaṇaṃ dīharā a ṇīsāsā / jāaṃti jassa virahe teṇa samaṃ kīriso māṇo // 374 teṇa ṇa marāmi maṇṇūhi pūriā ajja jeṇa re suhaa / taggaamaṇā maraṃtī mā tujjha puṇo vi laggissaṃ // 375 avarajjhasu vīsaddhaṃ savvaṃ te suhaa visahimo amhe / guṇaṇibbharammi hiae pattia dosā ṇa māaṃti // 376 bhariuccaraṃtapasariapiasaṃbharaṇapisuṇo varāīe / parivāho via dukkhassa vahaï ṇaaṇaṭṭhio vāho // 377 jaṃ jaṃ karesi jaṃ jaṃ jaṃpasi jaha jaha tumaṃ ṇiacchesi / taṃ tam aṇusikkhirīe dīho diaho ṇa saṃpaḍaï // 378 bhaṃḍaṃtīa taṇāiṃ sottuṃ diṇṇāi jāi pahiassa / tāi ccea pahāe ajjā āaḍḍhaï ruaṃtī // 379 vasaṇammi aṇuvviggā vihavammi agavviā bhae dhīrā / hoṃti ahiṇṇasahāvā samesu visamesu sappurisā // 380 ajja sahi keṇa gose kaṃ pi maṇe vallahaṃ bharaṃteṇa / amhaṃ maaṇasarāhaahiaavaṇapphoḍaṇaṃ gīaṃ // 381 uṭṭhaṃtamahāraṃbhe thaṇae daṭṭhūṇa muddhavahuāe / osaṇṇakavolāe ṇīsasiaṃ paḍhamaghariṇīe // 382 garuachuhāuliassa vi vallahakariṇīmuhaṃ bharaṃtassa / saraso muṇālakavalo gaassa hatthe ccia milāṇo // 383 pasia pie kā kuviā suaṇu tumaṃ paraaṇammi ko kovo / ko hu paro ṇāha tumaṃ kīsa aüṇṇāṇa me sattī // 384 ehisi tumaṃ ti ṇimisaṃ va jaggiaṃ jāmiṇīa paḍhamaddhaṃ / sesaṃ saṃtāvaparavvasāi varisaṃ va volīṇaṃ // 385 avalaṃvaha mā saṃkaha ṇa imā gahalaṃghiā paribbhamaï / atthakkagajjiubbhaṃtahitthahiaā pahiajāā // 386 kesararaavicchaḍḍe maaraṃdo hoi jettio kamale / jaï bhamara tettio aṇṇahiṃ pi tā sohasi bhamaṃto // 387 pecchaṃti aṇimisacchā pahiā haliassa piṭṭhapaṃḍuriaṃ / dhūaṃ duddhasamudduttaraṃtalacchiṃ via saaṇhā // 388 kassa bharasi tti bhaṇie ko me atthi tti jaṃpamāṇīe / uvviggaroirīe amhe vi ruāviā tīe // 389 pāapaḍiaṃ ahavve kiṃ dāṇi ṇa uṭṭhavesi bhattāraṃ / eaṃ cia avasāṇaṃ dūraṃ pi gaassa pemmassa // 390 taḍaviṇihiaggahatthā vāritaraṃgehi gholiraṇiaṃvā / sālūrī paḍiviṃve purisāaṃti vva paḍihāi // 391 sikkariamaṇiamuhaveviāi dhuahatthasiṃjiavvāi / sikkhaṃtu voḍahīo kusuṃbha tumhaṃ pasāeṇa // 392 jettiamettā racchā ṇiaṃva kaha tettio ṇa jāo si / jeṇa chivijjaï guruaṇalajjosario vi so suhao // 393 maragaasūīviddhaṃ va mottiaṃ piaï āaaggīvo / moro pāusaāle taṇaggalaggaṃ uaaviṃduṃ // 394 ajjāi ṇīlakaṃcuabhariuvvariaṃ vihāi thaṇavaṭṭaṃ / jalabhariajalaharaṃtaradaruggaaṃ caṃdaviṃvaṃ va // 395 rāaviruddhaṃ va kahaṃ pahio pahiassa sāhaï sasaṃkaṃ / jatto amvāṇa dalaṃ tatto daraṇiggaaṃ kiṃ pi // 396 dhaṇṇā tā mahilāo jā daïaṃ siviṇae vi pecchaṃti / ṇidda ccia teṇa viṇā ṇa ei kā pecchae siviṇaṃ // 397 parihariakaṇaakuṃḍalagaṃḍatthalamaṇaharesu savaṇesu / aṇṇua samaavaseṇaṃ parihijjaï tālaveṃṭajuaṃ // 398 majjhaṇhapatthiassa vi gimhe pahiassa haraï saṃtāvaṃ / hiaaṭṭhiajāāmuhamaaṃkajoṇhājalappavaho // 399 bhaṇa ko ṇa rūsaï jaṇo patthijjaṃto adesaālammi / raïvāvaḍā ruvaṃtaṃ piaṃ pi puttaṃ savaï māā // 400 ḍajjhasi ḍajjhasu kutthasi kutthasu aha phuḍasi hiaa tā phuḍasu / taha vi parisesio ccia so khu mae galiasabbhāvo // 401 daṭṭhūṇa raṃdatuṃḍaggaṇiggaaṃ ṇiasuassa dāḍhaggaṃ / bhoṃḍī viṇā vi kajjeṇa gāmaṇiaḍe jave caraï // 402 helākaraggakaḍḍhiajalarikkaṃ sāaraṃ paāsaṃto / jaaï aṇiggahavaḍavaggibhariagaaṇo gaṇāhivaī // 403 eeṇa ccia kaṃkelli tujjha taṃ ṇa tthi jaṃ ṇa pajjattaṃ / uvamijjaï jaṃ tuha pallaveṇa varakāmiṇīhattho // 404 rasia viaḍḍha vilāsia samaaṇṇua saccaaṃ asoo si / varajuvaïcalaṇakamalāhao vi jaṃ viasasi saaṇhaṃ // 405 valiṇo vāāvaṃhe cojjaṃ ṇiuṇattaṇaṃ ca paaḍaṃto / surasatthakaāṇaṃdo vāmaṇarūvo harī jaaï // 406 vijjhāvijjaï jalaṇo gahavaïdhūāi vitthaasiho vi / aṇumaraṇaghaṇāliṃgaṇapiaamasuhasijjiraṃgīe // 407 jāramasāṇasamubbhavabhūisuhapphaṃsasijjiraṃgīe / ṇa samappaï ṇavakāvāliṇīa uddhūlaṇāraṃbho // 408 ekko paṇhaaï thaṇo vīo pulaei ṇahamuhālihio / puttassa piaamassa a majjhaṇisaṇṇāi ghariṇīa // 409 ettāi ccia mohaṃ jaṇei vālattaṇe vi vaṭṭaṃtī / gāmaṇidhuā visalaa vva vaḍḍhiā kāhii aṇatthaṃ // 410 apahuppaṃtaṃ mahimaṃḍalammi ṇahasaṃṭhiaṃ ciraṃ hariṇo / tārāupphappaaraṃciaṃ va taïaṃ paaṃ ṇamaha // 411 suppaü taïo vi gao jāmo tti sahīu kīsa maṃ bhaṇaha / sehāliāṇa gaṃdho ṇa dei sottuṃ suaha tumhe // 412 kaha so ṇa saṃbharijjaï jo me taha saṃṭhiāi aṃgāiṃ / ṇivvattie vi surae ṇijjhāaï suraarasio vva // 413 sukkhaṃtavahalakaddamaghammavisūraṃtakamaḍhapāḍhīṇaṃ / diṭṭhaṃ aïṭṭhaüvvaṃ kāleṇa talaṃ taḍāassa // 414 coriaraasaddhāluṇi mā putti bhammasu aṃdhaārammi / ahiaaraṃ lakkhijjasi tamabharie dīvaasiha vva // 415 vāhittā paḍivaaṇaṃ ṇa dei rūsei ekkamekkassa / asaī kajjeṇa viṇā palippamāṇe ṇaīkacche // 416 āma asaï mha osara païvvae ṇa tuha maïliaṃ gottaṃ / kiṃ uṇa jaṇassa jāa vva caṃḍilaṃ tā ṇa kāmemo // 417 ṇiddaṃ lahaṃti kahiaṃ suṇaṃti khaliakkharaṃ ṇa jaṃpaṃti / jāhi ṇa diṭṭho si tumaṃ tāo ccia suhaa suhiāo // 418 vālaa tumāi diṇṇaṃ kaṇṇe kāūṇa vorasaṃghāḍiṃ / lajjāluiṇī vi vahū gharaṃ gaā gāmaracchāe // 419 aha so vilakkhahiao mae ahavvāi agahiāṇuṇao / paravajjaṇaccirīhiṃ tumhehi uvekkhio ṇiṃto // 420 dīsaṃto ṇaaṇasuho ṇivvudijaṇaṇo karehi vi chivaṃto / abbhatthio ṇa labbhaï caṃdo vva pio kalāṇilao // 421 je līṇabhamarabharabhaggagocchaā āsi ṇaïaḍucchaṃge / kāleṇa vaṃjulā piavaassa te khaṇṇuā jāā // 422 khaṇabhaṃgureṇa pemmeṇa māuā dūmia mhi ettāhe / siviṇaaṇihilaṃbheṇa va diṭṭhapaṇaṭṭheṇa loammi // 423 cāo sahāvasaralaṃ vicchuhaï saraṃ guṇammi ṇivaḍaṃtaṃ / vaṃkassa ujjuassa a saṃvaṃdho kiṃ ciraṃ hoi // 424 paḍhamaṃ vāmaṇavihiṇā pacchā hu kao viaṃbhamāṇeṇa / thaṇajualeṇa imīe mahumahaṇeṇa vva valivaṃdho // 425 mālaïkusumāi kuluṃciūṇa mā jāṇa ṇivvuo sisiro / kāavvā ajja vi ṇigguṇāṇa kuṃdāṇa sāmiddhī // 426 tuṃgāṇa visesaṇiraṃtarāṇa sarasavaṇaladdhasohāṇaṃ / kaakajjāṇa bhaḍāṇa va thaṇāṇa paḍaṇaṃ pi ramaṇijjaṃ // 427 parimalaṇasuhā garuā aladdhavivarā salakkhaṇāharaṇā / thaṇaā kavvālāa vva kassa hiae ṇa laggaṃti // 428 khippaï hāro thaṇamaṃḍalāhi taruṇīhi ramaṇapariraṃbhe / acciaguṇā vi guṇiṇo lahaṃti lahuattaṇaṃ kāle // 429 aṇṇo ko vi sahāvo vammahasihiṇo halā haāsassa / vijjhāi ṇīrasāṇaṃ hiae sarasāṇa pajjalaï // 430 taha tassa māṇaparivaḍḍhiassa cirapaṇaavaddhamūlassa / māmi paḍaṃtassa suo saddo vi ṇa pemmarukkhassa // 431 pāapaḍio ṇa gaṇio piaṃ bhaṇaṃto vi appiaṃ bhaṇio / vaccaṃto vi ṇa ruddho bhaṇa kassa kae kao māṇo // 432 pusaï khaṇaṃ dhuaï khaṇaṃ papphoḍaï takkhaṇaṃ aāṇaṃtī / muddhavahū thaṇavaṭṭe diṇṇaṃ daïeṇa ṇakkhavaaṃ // 433 vāsāratte uṇṇaapaohare jovvaṇe vva volīṇe / paḍhamekkakāsakusumaṃ dīsaï paliaṃ va dharaṇīe // 434 kattha gaaṃ raïviṃvaṃ kattha paṇaṭṭhāu caṃdatārāu / gaaṇe valāavaṃtiṃ kālo horaṃ va kaṭṭhei // 435 aviralapaḍaṃtaṇavajaladhārārajjughaḍiaṃ paatteṇa / apahutto ukkhiviuṃ rasaï va meho mahiṃ uaha // 436 o hiaa ohidiahaṃ taïā paḍivajjiūṇa daïassa / atthakkāula vīsaṃbhaghāi kiṃ taï samāḍhattaṃ // 437 jo vi ṇa āṇaï tassa vi kahei bhaggāi teṇa valaāiṃ / aïujjuā varāī ahava pio se haāsāe // 438 sāmāi garuajovvaṇavisesabharie kavolamūlammi / pijjaï ahomuheṇa va kaṇṇavaaṃseṇa lāvaṇṇaṃ // 439 seulliasavvaṃgī gottaggahaṇeṇa tassa suhaassa / dūiṃ appāheṃtī tassea gharaṃgaṇaṃ pattā // 440 jammaṃtare vi calaṇe jīeṇaṃ maaṇa tujjha accissaṃ / jaï taṃ pi teṇa vāṇeṇa vijjhase jeṇa haṃ viddhā // 441 ṇiavakkhāroviadehabhāraṇiuṇaṃ rasaṃ lahaṃteṇa / viasāviūṇa pijjaï mālaïkaliā mahuareṇa // 442 kuruṇāho via pahio dummijjaï māhavassa milieṇa / bhīmeṇa jahicchāe dāhiṇavāeṇa chippaṃto // 443 jāva ṇa kosaviāsaṃ pāvaï īsīsi mālaīkaliā / maaraṃdapāṇalohilla bhamara tāva ccia malesi // 444 akaaṇṇua tujjha kae pāusarāīsu jaṃ mae khuṇṇaṃ / uppekkhāmi alajjira ajja vi taṃ gāmacikkhillaṃ // 445 rehaï galaṃtakesakkhalaṃtakuṃḍalalalaṃtahāralaā / addhuppaïā vijjāhari vva purisāirī vālā // 446 jaï bhamasi bhamasu emea kaṇha sohaggagavviro goṭṭhe / mahilāṇaṃ dosaguṇe viāriuṃ jaï khamo si tumaṃ // 447 saṃjhāsamae jalapūriaṃjaliṃ vihaḍiekkavāmaaraṃ / gorīa kosapāṇujjaaṃ va pamahāhivaṃ ṇamaha // 448 gāmaṇiṇo savvāsu vi piāsu aṇumaraṇagahiavesāsu / mammaccheesu vi vallahāi uvariṃ valaï diṭṭhī // 449 māmi sarisakkharāṇa vi atthi viseso paaṃpiavvāṇaṃ / ṇehamaïāṇam aṇṇo aṇṇo uvarohamaïāṇaṃ // 450 hiaāhiṃto pasaraṃti jāi aṇṇāi tāi vaaṇāi / osarasu kiṃ imehiṃ aharaṃtaramettabhaṇiehiṃ // 451 kaha sā sohaggaguṇaṃ mae samaṃ vahaï ṇigghiṇa tumammi / jīa harijjaï ṇāmaṃ hariūṇa a dijjae majjha // 452 sahi sāhasu sabbhāveṇa pucchimo kiṃ asesamahilāṇaṃ / vaḍḍhaṃti karattha ccia valaā daïe paütthammi // 453 bhamaï parido visūraï ukkhiviuṃ se karaṃ pasārei / kariṇo paṃkakkhuttassa ṇehaṇialāviā kariṇī // 454 raïkelihiaṇiaṃsaṇakarakisalaaruddhaṇaaṇajualassa / ruddassa taïaṇaaṇaṃ pavvaïpariuṃviaṃ jaaï // 455 dhāvaï purao pāsesu bhamaï diṭṭhīpahammi saṃṭhāi / ṇavalaïkarassa tuha haliaütta de paharasu varāiṃ // 456 kārimam āṇaṃdavaḍaṃ bhāmijjaṃtaṃ vahūa sahiāhiṃ / pecchaï kumārijāro hāsummīsehi acchīhiṃ // 457 saṇiaṃ saṇiaṃ laliaṃgulīa maaṇavaḍalāaṇaṇiheṇa / vaṃdhaï dhavalavvaṇavaṭṭaaṃ va vaṇiāhare taruṇī // 458 raïviramalajjiāo appattaṇiaṃsaṇāu sahasa tti / ḍhakkaṃti piaamāliṃgaṇeṇa jahaṇaṃ kulavahūo // 459 pāaḍiaṃ sohaggaṃ taṃvāe uaha goṭṭhamajjhammi / duṭṭhavusahassa siṃge acchiuḍaṃ kaṃḍuaṃtīe // 460 ua saṃbhamavikkhittaṃ ramiavvaalaṃpaḍāi asaīe / ṇavaraṃgaaṃ kuḍaṃge dhaaṃ va diṇṇaṃ aviṇaassa // 461 hatthapphaṃseṇa jaraggavī vi paṇhaaï dohaaguṇeṇa / avaloiapaṇhuiriṃ puttaa puṇṇehi pāvihisi // 462 masiṇaṃ caṃkammaṃtī pae pae kuṇaï kīsa muhabhaṃgaṃ / ṇūṇaṃ se mehaliā jahaṇagaaṃ chivaï ṇahavaṃtiṃ // 463 saṃvāhaṇasuharasatosieṇa deṃteṇa tuha kare lakkhaṃ / calaṇeṇa vikkamāiccacariam anusikkhiaṃ tissā // 464 pāapaḍaṇāṇa muddhe rahasavalāmoḍicuṃviavvāṇaṃ / daṃsaṇamettapasaṇṇe cukkā si suhāṇa vahuāṇaṃ // 465 de suaṇu pasia eṇhiṃ puṇo vi sulahāi rūsiavvāiṃ / esā maacchi maalaṃchaṇujjalā galaï chaṇarāī // 466 āvaṇṇāi kulāiṃ do ccia jāṇaṃti uṇṇaïṃ ṇeuṃ / gorīa hiaadaïo ahavā sālāhaṇaṇariṃdo // 467 ṇikkhaṃdhadurārohaṃ puttaa mā pāḍaliṃ samāruhasu / ārūḍhaṇivaḍiā ke imīa ṇa kaā haāsāe // 468 gāmaṇigharammi attā ekka ccia pāḍalā ihaggāme / vahupāḍalaṃ ca sīsaṃ diarassa ṇa suṃdaraṃ eaṃ // 469 aṇṇāṇa vi hoṃti muhe pamhaladhavalāi dīhakasaṇāi / ṇaaṇāi suṃdarīṇaṃ taha vi hu daṭṭhuṃ ṇa āṇaṃti // 470 haṃsehi va tuha raṇajalaasamaabhaacaliavihalavakkhehiṃ / parisesiapommāsehi māṇasaṃ gammaï riūhiṃ // 471 duggaagharammi ghariṇī rakkhaṃtī āulattaṇaṃ païṇo / pucchiadohalasaddhā puṇo vi uaaṃ cia kahei // 472 āaṃvaloaṇāṇaṃ ollaṃsuapāaḍorujahaṇāṇaṃ / avaraṇhamajjirīṇaṃ kaeṇa kāmo vahaï cāvaṃ // 473 ke uvvariā ke iha ṇa khaṃḍiā ke ṇa luttaguruvihavā / ṇaharāi vesiṇīo gaṇaṇārehāu va vahaṃti // 474 viraheṇa maṃdareṇa va hiaaṃ duddhoahiṃ va mahiūṇa / ummūliāi avvo amhaṃ raaṇāi va suhāiṃ // 475 ujjuarae ṇa tūsaï vaṃkammi vi āamaṃ viappei / ettha ahavvāi mae pie piaṃ kaha ṇu kāavvaṃ // 476 vahuvihavilāsarasie surae mahilāṇa ko uvajjhāo / sikkhaï asikkhiāi vi savvo ṇehāṇuvaṃdheṇa // 477 vaṇṇavasie viatthasi saccaṃ cia so tue ṇa saṃbhavio / ṇa hu hoṃti tammi diṭṭhe sutthāvatthāi aṃgāiṃ // 478 āsaṇṇavivāhadiṇe ahiṇavavahusaṃgamussuamaṇassa / paḍhamaghariṇīa suraaṃ varassa hiae ṇa saṃṭhāi // 479 jaï loaṇiṃdiaṃ jaï amaṃgalaṃ jaï vi mukkamajjāaṃ / pupphavaïdaṃsaṇaṃ taha vi dei hiaassa ṇivvāṇaṃ // 480 jaï ṇa chivasi pupphavaïṃ purao tā kīsa vārio ṭhāsi / chitto si culaculaṃtehi dhāviūṇa ămha hatthehi // 481 ujjāgaraakasāiagaruacchī mohamaṃḍaṇavilakkhā / lajjaï lajjāluiṇī sā suhaa sahīṇa vi varāī // 482 ṇa vi taha aïgarueṇa vi tammaï hiae bhareṇa gabbhassa / jaha vivarīaṇihuaṇaṃ piammi soṇhā apāvaṃtī // 483 agaṇiajaṇāvavāaṃ avahatthiaguruaṇaṃ varāīe / tuha galiadaṃsaṇāsāi tīa valiuṃ ciraṃ ruṇṇaṃ // 484 hiaaṃ hiae ṇihiaṃ cittālihia vva tuha muhe diṭṭhī / āliṃgaṇarahiāiṃ ṇavaraṃ jhijjaṃti aṃgāiṃ // 485 ahaaṃ vioataṇuī dusaho virahāṇalo calaṃ jīaṃ / appāhijjaü kiṃ sahi jāṇasi taṃ cea jaṃ juttaṃ // 486 tuha virahujjāgarao siviṇe vi ṇa dei daṃsaṇasuhāi / vāheṇa pahāloaṇaviṇoaṇaṃ se haaṃ taṃ pi // 487 aṇṇāvarāhakuvio jaha taha kāleṇa gacchaï pasāaṃ / vesattaṇāvarāhe kuviaṃ kaha taṃ pasāemi // 488 dīsasi piāi jaṃpasi sabbhāvo suhaa ettio ccea / phāleiūṇa hiaaṃ sāhasu ko dāvae kassa // 489 uaaṃ lahiuṃ uttāṇiāṇaṇā hoṃti ke vi savisesaṃ / rittā ṇamaṃti suiraṃ rahaṭṭaghaḍia vva kāpurisā // 490 bhaggapiasaṃgamaṃ kettiaṃ va joṇhājalaṃ ṇahasarammi / caṃdaarapaṇālaṇijharaṇivahapaḍaṃtaṃ ṇa ṇiṭṭhāi // 491 suṃdarajuāṇajaṇasaṃkule vi tuha daṃsaṇaṃ vimaggaṃtī / raṇṇe va bhamaï diṭṭhī varāiāe samuvviggā // 492 aïkovaṇā vi sāsū ruāviā gaavaīa soṇhāe / pāapaḍanoṇaāe dosu vi galiesu valaesu // 493 rovaṃti vva araṇṇe dūsaharaïkiriṇaphaṃsasaṃtattā / aïtārajhilliviruehi pāavā gimhamajjhaṇhe // 494 paḍhamaṇilīṇamahuramahulohillāliulavaddhajhaṃkāraṃ / ahimaarakiraṇaṇiuruṃvacuṃviaṃ dalaï kamalavaṇaṃ // 495 gottakkhalaṇaṃ soūṇa piaame ajja tīa chaṇadiahe / vajjhamahisassa māla vva maṃḍaṇaṃ uaha paḍihāi // 496 mahamahaï malaavāo attā vārei maṃ gharā ṇiṃtiṃ / aṃkollaparimaleṇa vi jo kkhu muo so muo ccea // 497 muhapecchao paī se sā vi hu savisesadaṃsaṇummaïā / do vi kaatthā puhaïṃ amahilapurisaṃ va maṇṇaṃti // 498 khemaṃ katto khemaṃ jo so khujjaṃvao gharaddāre / tassa kira matthaāo ko vi aṇattho samuppaṇṇo // 499 rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / sattasaammi samattaṃ paṃcamagāhāsaaṃ eaṃ // 500 āucchaṇavicchāaṃ jāāi muhaṃ ṇiacchamāṇeṇa / pahieṇa soaṇialāvieṇa gaṃtuṃ cia ṇa iṭṭhaṃ // 501 sūīvehe musalaṃ vicchuhamāṇeṇa ḍaḍḍhaloeṇa / ekkaggāme vi pio samehi acchīhi vi ṇa diṭṭho // 502 ajjaṃ pi dāva ekkaṃ mā maṃ vārehi piasahi ruaṃtiṃ / kalliṃ uṇa tammi gae jaï ṇa muā tā ṇa roissaṃ // 503 ehi tti vāharaṃtammi piaame uaha oṇaamuhīe / viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ // 504 māresi kaṃ ṇa muddhe imeṇa rattaṃtatikkhavisameṇa / bhulaācāvaviṇiggaatikkhaaraddhacchibhalleṇa // 505 tuha daṃsaṇe saaṇhā saddaṃ soūṇa ṇiggaā jāiṃ / taï volīṇe tāiṃ paāi voḍhavvaā jāā // 506 īsāmacchararahie hi ṇivviārehi māmi acchīhiṃ / eṇhiṃ jaṇo jaṇam miva ṇiacchae kuha ṇa jhijjāmo // 507 vāuddhaasicaavihāviorudiṭṭheṇa daṃtamaggeṇa / vahumāā tosijjaï ṇihāṇakalasassa va muheṇa // 508 hiaammi vasasi ṇa karesi maṇṇuaṃ taha vi ṇehabhariehiṃ / saṃkijjasi juaïsahāvagaliadhīrehi amhehiṃ // 509 aṇṇaṃ pi kiṃ pi pāvihisi mūḍha mā tamma dukkhametteṇa / hiaa parāhīṇajaṇaṃ mahaṃta tuha kettiaṃ eaṃ // 510 veso si jīa paṃsula ahiaaraṃ sā hu vallahā tujjha / ia jāṇiūṇa vi mae ṇa īsiaṃ ḍaḍḍhapemmassa // 511 sā āma suhaa guṇarūasohirī āma ṇigguṇā ahaaṃ / bhaṇa tīa jo ṇa sariso kiṃ so savvo jaṇo maraü // 512 saṃtam asaṃtaṃ dukkham suhaṃ ca jāo gharassa jāṇaṃti / tā puttaa mahilāo sesāu jarā maṇussāṇaṃ // 513 hasiehi uvālaṃbhā accuvaārehi khijjiavvāiṃ / aṃsūhi bhaṃḍaṇāiṃ eso maggo sumahilāṇaṃ // 514 ullāvo mā dijjaü loaviruddhaṃ ti ṇāma kāūṇa / samuhāvaḍie ko uṇa vese diṭṭhiṃ ṇa pāḍei // 515 sāhīṇapiaamo duggao vi maṇṇaï kaattham appāṇaṃ / piarahio uṇa puhaviṃ pi pāviuṃ duggao ccea // 516 kiṃ ruasi kiṃ va soasi kiṃ kuppasi suaṇu ekkamekkassa / pemmaṃ visaṃ va visamaṃ sāhasu ko ruṃbhiuṃ taraï // 517 te a juāṇā tā gāmasaṃpaā taṃ ca amha tāruṇṇaṃ / akkhāṇaaṃ va loo kahei amhe vi taṃ suṇimo // 518 vāhohabhariagaṃḍāharāi bhaṇiaṃ vilakkhahasirīe / ajja vi kiṃ rūsijjaï savahāvatthaṃ gaaṃ pemmaṃ // 519 vaṇṇagghaatuppamuhiṃ jo maṃ aïāareṇa cuṃvaṃto / eṇhiṃ so bhūsaṇabhūsiaṃ pi alasāaï chivaṃto // 520 ṇīlavaḍapāuaṃgi tti mā hu ṇaṃ pariharijjāsu / paṭṭaṃsuaṃ pi ṇaddhaṃ raammi avaṇijjaï ccea // 521 saccaṃ kalahe kalahe suraāraṃbhā puṇo ṇavā hoṃti / māṇo uṇa māṇaṃsiṇi garuo pemmaṃ viṇāsei // 522 māṇummattāi mae akāraṇaṃ kāraṇaṃ kuṇaṃtīe / addaṃsaṇeṇa pemmaṃ viṇāsiaṃ poḍhavāeṇa // 523 aṇuūlaṃ cia vottuṃ vahuvallaha vallahe vi vese vi / kuviaṃ ca pasāeuṃ sikkhaï loo tumāhiṃto // 524 lajjā cattā sīlaṃ ca khaṃḍiaṃ ajasaghosaṇā diṇṇā / jassa kaeṇaṃ piasahi so ccea jaṇo jaṇo jāo // 525 hasiaṃ aïṭṭhadaṃtaṃ bhamiam aṇikkaṃtadehalīdesaṃ / diṭṭam aṇukkhittamuhaṃ eso maggo kulavahūṇaṃ // 526 dhūlimaïlo vi paṃkaṃkio vi taṇaraïadehabharaṇo vi / taha vi gaïṃdo garuattaṇeṇa ḍhakkaṃ samuvvahaï // 527 karamari kīsa ṇa gammaï ko gavvo jeṇa masiṇagamaṇā si / adiṭṭhadaṃtaṃ hasirīa jaṃpiaṃ cora jāṇihisi // 528 thoraṃsuehi ruṇṇaṃ savattivaggeṇa pupphavaïāe / bhuasiharaṃ païṇo pecchiūṇa siralaggatuppaliaṃ // 529 loo jūraï jūraü vaaṇijjaṃ hoi hou taṃ ṇāma / ehi ṇimajjasu pāse pupphavaï ṇa ei me ṇiddā // 530 jaṃ jaṃ pulaemi disaṃ purao lihio vva īsase tattha / tuha paḍimāparivāḍiṃ vahaï va saalaṃ disācakkaṃ // 531 osaraï dhuṇaï sāhaṃ khokkhāmuhalo puṇo samullihaï / jaṃvūphalaṃ ṇa geṇhaï bhamaro tti kaī paḍhamaḍakko // 532 ṇa chivaï hatteṇa kaī kaṃḍūibhaeṇa pattalaṇiuṃje / daralaṃvigocchakaïkacchusacchahaṃ vāṇarīhatthaṃ // 533 sarasā vi sūsaï ccia jāṇaï dukkhāi muddhahiaā vi / rattā vi paṃḍura ccia jāā varaī tuha vioe // 534 āruhaï juṇṇaaṃ khujjaaṃ pi jaṃ uaha vallarī taüsī / ṇīluppalaparimalavāsiassa saraassa so doso // 535 uppahapahāviajaṇo paviaṃbhiakalaalo pahaatūro / avvo so ccea chaṇo teṇa viṇā gāmaḍāho vva // 536 ullāvaṃteṇa ṇa hoi kassa pāsaṭṭhieṇa thaḍḍeṇa / saṃkā masāṇapāavalaṃviacoreṇa va khaleṇa // 537 asamattagaruakajje eṇhiṃ pahie gharaṃ ṇiattaṃte / ṇavapāuso piucchā hasaï va kuḍaaṭṭahāsehiṃ // 538 daṭṭhūṇa uṇṇamaṃte mehe āmukkajīviāsāe / pahiaghariṇīa ḍiṃbho oruṇṇamuhīa saccavio // 539 avihavalakkhaṇavalaaṃ ṭhāṇaṃ ṇeṃto puṇo puṇo galiaṃ / sahisattho ccia māṇaṃsiṇīa valaārao jāo // 540 pahiavahū vivaraṃtaragaliajalolle ghare aṇollaṃ pi / uddesaṃ aviraavāhasalilaṇivaheṇa ollei // 541 jīhāi kuṇaṃti piaṃ hoṃti a hiaammi ṇivvuiṃ kāuṃ / pīḍijjaṃtā vi rasaṃ jaṇeṃti ucchū kulīṇā a // 542 dīsaï ṇa cūamaülaṃ attā ṇa a vāi malaagaṃdhavaho / pattaṃ vasaṃtamāsaṃ sāhaï ukkaṃṭhiaṃ cea // 543 aṃvavaṇe bhamaraülaṃ ṇa viṇā kajjeṇa ūsuaṃ bhamaï / katto jalaṇeṇa viṇā dhūmassa sihāu dīsaṃti // 544 daïakaraggahalulio dhammillo sīhugaṃdhiaṃ vaaṇaṃ / maaṇammi ettiaṃ cia pasāhaṇaṃ haraï taruṇīṇaṃ // 545 gāmataruṇīu hiaaṃ haraṃti cheāṇa thaṇaharillīo / maaṇe kusuṃbharāillakaṃcuābharaṇamettāo // 546 āloaṃta disāo sasaṃta jaṃbhaṃta gaṃta roaṃta / mucchaṃta paḍaṃta khalaṃta pahia kiṃ te paüttheṇa // 547 daṭṭhūṇa taruṇasuraaṃ vivihavilāsehi karaṇasohillaṃ / dīvo vi taggaamaṇo gaaṃ pi tellaṃ ṇa lakkhei // 548 puṇaruttakarapphālaṇam uhaataḍullihaṇapīḍaṇasaāiṃ / jūhāhivassa māe puṇo vi jaï ṇammaā sahaï // 549 voḍasuṇao vivaṇṇo attā mattā paī vi aṇṇattho / phaḍahī vi moḍiā mahisaeṇa ko kassa sāheu // 550 sakaaggaharahasuttāṇiāṇaṇā piaï piamuhaviiṇṇaṃ / thoaṃ thoaṃ rososahaṃ va ua māṇiṇī maïraṃ // 551 girisotto tti bhuaṃgaṃ mahiso jīhāi lihaï saṃtatto / mahisassa kaṇhapattharajharo tti sappo piaï lālaṃ // 552 paṃjarasāriṃ attā ṇa ṇesi kiṃ ettha raïharāhiṃto / vīsaṃbhajaṃpiāiṃ esā loāṇa paaḍei // 553 eddahamette gāme ṇa paḍaï bhikka tti kīsa maṃ bhaṇasi / dhammia karaṃjabhaṃjaa jaṃ jīasi taṃ pi de vahuaṃ // 554 jaṃtia gulaṃ vimaggasi ṇa a me icchāi vāhase jaṃtaṃ / aṇarasia kiṃ ṇa āṇasi ṇa raseṇa viṇā gulo hoi // 555 pattaṇiaṃvapphaṃsā ṇhāṇuttiṇṇāi sāmalaṃgīe / jalaviṃduehi cihurā ruaṃti vaṃdhassa va bhaeṇa // 556 gāmaṃgaṇaṇiaḍiakaṇhavakkha vaḍa tujjha dūram aṇulaggo / tattillapaḍikkhaabhoio vi gāmo ṇa uvviggo // 557 suppaṃ ḍaḍḍhaṃ caṇaā ṇa bhajjiā so juā aïkkaṃto / attā vi ghare kuviā bhūāṇa va vāio vaṃso // 558 pisuṇeṃti kāmiṇīṇaṃ jalalukkapiāvaūhaṇasuhelliṃ / kaṃḍaïakavolupphullaṇiccalacchīi vaaṇāi // 559 ahiṇavapāusarasiesu sŏhaï sāmāiesu diahesu / rahasapasāriagīvāṇa ṇacciaṃ moravuṃdāṇaṃ // 560 mahisakkhaṃdhavilaggaṃ gholaï siṃgāhaaṃ simisimaṃtaṃ / āhaavīṇājhaṃkārasaddamuhalaṃ masaavuṃdaṃ // 561 rehaṃti kumuadalaṇiccalaṭṭhiā mattamahuaraṇihāā / sasiaraṇīsesapaṇāsiassa gaṃṭhi vva timirassa // 562 uaha tarukoḍarāo ṇikkaṃtaṃ pūsuāṇa riṃcholiṃ / sarae jario vva dumo pittaṃ va salohiaṃ vamaï // 563 dhārādhuvvaṃtamuhā laṃviavakkhā ṇiuṃciaggīvā / vaïveḍhaṇesu kāā sūlāhiṇṇa vva dīsaṃti // 564 ṇa vi taha anālavaṃtī hiaaṃ dūmei māṇiṇī ahiaṃ / jaha dūraviaṃbhiagaruarosamajjhatthabhaṇiehiṃ // 565 gaṃdhaṃ agghāaṃtaa pikkakalaṃvāṇa vāhabhariaccha / āsasu pahiajuāṇaa ghariṇimuhaṃ mā ṇa pecchihisi // 566 gajja mahaṃ cia uvariṃ savvatthāmeṇa lohahiaassa / jalahara laṃvālaïaṃ mā re mārehisi varāiṃ // 567 paṃkamaïleṇa chīrekkapāiṇā diṇṇajāṇuvaḍaṇeṇa / ānaṃdijjaï halio putteṇa va sālichetteṇa // 568 kaha me pariṇaïāle khalasaṃgo hohii tti ciṃtaṃto / oṇaamuho sasūo ruaï va sālī tusāreṇa // 569 saṃjhārāotthaïo dīsaï gaaṇammi paḍivaācaṃdo / rattaduūlaṃtario thaṇaṇahaleho vva ṇavavahūe // 570 aï diara kiṃ ṇa pecchasi āāsaṃ kiṃ muhā paloesi / jāāi vāhumūlammi addhaaṃdāṇa parivāḍiṃ // 571 vāāi kiṃ bhaṇijjaü kettiamettaṃ va likkhae lehe / tuha virahe jaṃ dukkhaṃ tassa tumaṃ cea gahiattho // 572 maaṇaggiṇo vva dhūmaṃ mohaṇapicchiṃ va loadiṭṭhīe / jovvaṇadhaaṃ va muddhā vahaï suaṃdhaṃ ciurabhāraṃ // 573 rūaṃ siṭṭhaṃ cia se asesapurise ṇiattiaccheṇa / vāholleṇa imīe ajaṃpamāṇeṇa vi muheṇa // 574 ruṃdāraviṃdamaṃdiramaaraṃdāṇaṃdiāliriṃcholī / jhaṇajhaṇaï kasaṇamaṇimehala vva mahumāsalacchīe // 575 kassa karo vahupuṇṇapphalekkataruṇo tuhaṃ visammihaï / thaṇapariṇāhe mammahaṇihāṇakalase vva pāroho // 576 corā sabhaasataṇhaṃ puṇo puṇo pesaaṃti diṭṭhīo / ahirakkhiaṇihikalase vva poḍhavaïāthanucchaṃge // 577 uvvahaï ṇavataṇaṃkuraromaṃcapasāhiāi aṃgāiṃ / pāusalacchīa paoharehi paripellio viṃjho // 578 āma vahalā vaṇālī muhalā jalaraṃkuṇo jalaṃ sisiraṃ / aṇṇaṇaīṇa vi revāi taha vi aṇṇe guṇā ke vi // 579 eha imīa ṇiacchaha pariṇaamālūrasacchahe thaṇae / tuṃge sappurisamaṇorahe vva hiae amāaṃte // 580 hatthāhatthiṃ aham ahamiāi vāsāgamammi mehehiṃ / avvo kiṃ pi rahassaṃ chaṇṇaṃ pi ṇahaṃgaṇaṃ galaï // 581 kettiamettaṃ hohii sohaggaṃ piaamassa bhamirassa / mahilāmaaṇachuhāulakaḍakkhavikkhevagheppaṃtaṃ // 582 ṇiadhaṇiaṃ uvaūhasu kukkuḍasaddeṇa jhatti paḍivuddho / paravasahivāsasaṃkira ṇiae vi gharammi mā bhāsu // 583 kharapavaṇaraagalatthiagiriūḍāvaḍaṇabhiṇṇadehassa / dhukkādhukkaï jīaṃ va vijjuā kālamehassa // 584 mehamahisassa ṇajjaï uare suracāvakoḍibhiṇṇassa / kaṃdaṃtassa saviaṇaṃ aṃtaṃ va palaṃvae vijjū // 585 ṇavapallavaṃ visaṇṇā pahiā pecchaṃti cūarukkhassa / kāmassa lohiuppaṃgarāiaṃ hatthabhallaṃ va // 586 mahilāṇaṃ cia doso jeṇa pavāsammi gavviā purisā / do tiṇṇi jāva ṇa maraṃti tā ṇa virahā samappaṃti // 587 vālaa de vacca lahuṃ maraï varāī alaṃ vilaṃveṇa / sā tujjha daṃsaṇeṇa vi jīvejja ṇa ettha saṃdeho // 588 taṃmirapasariahuavahajālolipalīvie vaṇābhoe / kiṃsuavaṇaṃ ti kaliūṇa muddhahariṇo ṇa ṇikkamaï // 589 ṇihuaṇasippaṃ taha sāriāi ullāviaṃ mha gurupurao / jaha taṃ velaṃ māe ṇa āṇimo kattha vaccāmo // 590 paccaggupphulladalullasaṃtamaaraṃdapāṇalehalao / taṃ ṇa tthi kuṃdakaliāi jaṃ ṇa bhamaro mahaï kāuṃ // 591 so ko vi guṇāisao ṇa āṇimo māmi kuṃdalaïāe / acchīhiṃ cia pāuṃ ahilassaï jeṇa bhamarehiṃ // 592 ekka ccia rūaguṇaṃ gāmaṇidhūā samuvvahaï / aṇimisaṇaaṇo saalo jīe devīkao gāmo // 593 maṇṇe āsāo ccia ṇa pāvio piaamāhararasassa / tiasehi jeṇa raaṇāarāhi amaaṃ samuddhariaṃ // 594 āaṇṇāaḍḍhiaṇisiabhallamammāhaāi hariṇīe / addaṃsaṇo pio hohii tti valiuṃ ciraṃ dittho // 595 visamaṭṭhiapikkekkaṃvadaṃsaṇe tujjha sattughariṇīa / ko ko ṇa patthio pahiāṇaṃ ḍiṃbhe ruaṃtammi // 596 mālārī laliulluliavāhumūlehi taruṇahiaāiṃ / ullūraï sajjullūriāi kusumāi dāveṃtī // 597 majjho pio kuaṃḍo pallijuāṇā savattīo / jaha jaha vaḍḍhaṃti thaṇā taha taha jhijjaṃti paṃca vāhīe // 598 mālārīe vellahalavāhumūlāvaloaṇasaaṇho / aliaṃ pi bhamaï kusumagghapucchiro paṃsulajuāṇo // 599 rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / sattasaammi samattaṃ saṭṭhaṃ gāhāsaaṃ eaṃ // 600 akaaṇṇua ghaṇavaṇṇaṃ ghaṇavaṇṇaṃtariataraṇiaraṇiaraṃ / jaï re re vāṇīraṃ revāṇīraṃ pi ṇo bharasi // 601 maṃdaṃ pi ṇa āṇaï haliaṇaṃdaṇo iha hi ḍaḍḍhagāmammi / gahavaïsuā vivajjaï avejjae kassa sāhāmo // 602 ekkakkamaparirakkhaṇapahārasamuhe kuraṃgamihuṇammi / vāheṇa maṇṇuvialaṃtavāhadhoaṃ dhaṇuṃ mukkaṃ // 603 tā suhaa vilaṃva khaṇaṃ bhaṇāmi kīa vi kaeṇa alam ahavā / aviāriakajjāraṃbhaāriṇī maraü ṇa bhaṇissaṃ // 604 bhoiṇidiṇṇapaheṇaacakkhiadussikkhio haliaütto / ettāhe aṇṇapaheṇaāṇa chīvollaaṃ dei // 605 paccūsamaūhāvaliparimalaṇasamūsasaṃtavattāṇaṃ / kamalāṇa raaṇivirame jialoasirī mahaṃmahaï // 606 vāuvvelliasāhuli thaesu phuḍadaṃtamaṃḍalaṃ jahaṇaṃ / caḍuāraaṃ païṃ mā hu putti jaṇahāsiaṃ kuṇasu // 607 vīsatthahasiaparisakkiāṇa paḍhamaṃ jalaṃjalī diṇṇo / pacchā vahūa gahio kuḍaṃvabhāro ṇimajjaṃto // 608 gammihisi tassa pāsaṃ suṃdari mā tuara vaḍḍhaü miaṃko / duddhe duddhaṃ miva caṃdiāi ko pecchaï muhaṃ de // 609 jaï jūraï jūraü ṇāma māmi paraloavasaṇio loo / taha vi valā gāmaṇiṇaṃdaṇassa vaaṇe valaï diṭṭhī // 610 gehaṃ va vittarahiaṃ ṇijjharakuharaṃ va salilasuṇṇaïaṃ / gohaṇarahiaṃ goṭṭhaṃ va tīa vaaṇaṃ tuha vioe // 611 tuha daṃsaṇeṇa jaṇio imīa lajjāulāi aṇurāo / duggaamaṇoraho via hiaa ccia jāi pariṇāmaṃ // 612 jaṃ taṇuāaï sā tuha kaeṇa kiṃ jeṇa pucchasi hasaṃto / aha gimhe maha paaī evvaṃ bhaṇiūṇa oruṇṇā // 613 vaṇṇakkamarahiassa vi esa guṇo ṇavari cittakammassa / ṇimisaṃ pi jaṃ ṇa muṃcaï pio jaṇo gāḍham uvaūḍho // 614 avihattasaṃdhivaṃdhaṃ paḍhamarasubbheapāṇalohillo / uvvelliuṃ ṇa āṇaï khaṃḍaï kaliāmuhaṃ bhamaro // 615 daravevirorujualāsu maüliacchīsu luliacihurāsu / purisāirīsu kāmo piāsu sajjāuho hoi // 616 jaṃ jaṃ te ṇa suhāaï taṃ taṃ ṇa karemi jaṃ mam' āattaṃ / ahaaṃ cia jaṃ ṇa suhāmi suhaa taṃ kiṃ mam' āattaṃ // 617 vāvāravisaṃvāaṃ saalāvaavāṇa kuṇaï haalajjā / savaṇāṇa uṇo gurusaṃṇihe vi ṇa ṇiruṃjhaï ṇioaṃ // 618 kiṃ bhaṇaha maṃ sahīo mā mara dīsihaï so jiaṃtīe / kajjālāo eso siṇehamaggo uṇa ṇa hoi // 619 ekkallamao diṭṭhīa maïa taha pulaïo saaṇhāe / piajāassa jaha dhaṇuṃ paḍiaṃ vāhassa hatthāo // 620 ṇaliṇīsu bhamasi parimalasi sattalaṃ mālaïṃ pi ṇo muasi / taralattaṇaṃ tuha aho mahuara jaï pāḍalā haraï // 621 doaṃgulaakavālaapiṇaddhasavisesaṇīlakaṃcuiā / dāvei thaṇatthalavaṇṇiaṃ va taruṇī juajaṇāṇaṃ // 622 rakkhei puttaaṃ matthaeṇa occhoaaṃ paḍicchaṃtī / aṃsūhi pahiaghariṇī ollijjaṃtaṃ ṇa lakkhei // 623 sarae sarammi pahiā jalāi kaṃdoṭṭasurahigaṃdhāi / dhavalacchāi saaṇhā piaṃti daïāṇa va muhāiṃ // 624 abbhaṃtarasarasāo uvariṃ pavvāavaddhapaṃkāo / caṃkammaṃtammi jaṇe samūsasaṃti vva racchāo // 625 muhapuṃḍarīachāāi saṃṭhie uaha rāahaṃse vva / chaṇapiṭṭhakuṭṭaṇucchaliadhūlidhavale thaṇe vahaï // 626 taha teṇa vi sā diṭṭhā tīa vi taha tassa pesiā diṭṭhī / jaha doṇha vi samaaṃ cia ṇivvuttaraāi jāāi // 627 vāuliāparisosaṇaṇiuṃjapattalaṇasulahasaṃkeā / sohaggakaṇaakasavaṭṭa gimha mā kaha vi jhijjihisi // 628 dussikkhiaraaṇapasikkhaehi ghiṭṭho si patthare tāva / jā tilamettaṃ vaṭṭasi maragaa kā tujjha mullakahā // 629 jaha ciṃtei pariaṇo āsaṃkaï jaha a tassa paḍivakkho / vāleṇa vi gāmaṇiṇaṃdaṇeṇa taha rakkhiā pallī // 630 aṇṇesu pahia pucchasu vāhaaputtesu pusiacammāiṃ / amhaṃ vāhajuāṇo hariṇesu dhaṇuṃ ṇa ṇāmei // 631 gaavahuvehavvaaro putto me ekkakaṃḍaviṇivāī / taha soṇhāi pulaïo jaha kaṃḍavaraṃḍaaṃ vahaï // 632 viṃjhāruhaṇālāvaṃ pallī mā kuṇaü gāmaṇī sasaï / paccujjivio jaï kaha vi suṇaï tā jīviaṃ muaï // 633 appāhei maraṃto puttaṃ pallīvaī paatteṇa / maha ṇāmeṇa jaha tumaṃ ṇa lajjase taha karejjāsu // 634 aṇumaraṇapatthiāe paccāgaajīvie piaamammi / vehavvamaṃḍaṇaṃ kulavahūa sohaggaaṃ jāaṃ // 635 mahumacchiāi daṭṭhaṃ daṭṭhūṇa muhaṃ piassa sūṇoṭṭhaṃ / īsāluī puliṃdī rukkhacchāaṃ gaā aṇṇaṃ // 636 dhaṇṇā vasaṃti ṇīsaṃkamohaṇe vahalapattalavaïmmi / vāaṃdolaṇaoṇaviaveṇugahaṇe giriggāme // 637 pupphullaghaṇakalaṃvā ṇiddhoasilāalā muiamorā / pasaraṃtojjharamuhalā ucchāhaṃte giriggāmā // 638 taha parimaliā goveṇa teṇa hatthaṃ pi jā ṇa ollei / sa ccia khaḍaṇā eṇhiṃ pecchaha kuḍadohiṇī jāā // 639 dhavalo jiaï tuha kae dhavalassa kae jiaṃti giṭṭhīo / jia taṃve amha vi jīvieṇa goṭṭhaṃ tumāattaṃ // 640 agghāi chivaï cuṃvaï ṭhavei hiaammi jaṇiaromaṃco / jāākavolasarisaṃ pecchaha pahio mahuapupphaṃ // 641 ua ollijjaï mohaṃ bhuaṃgakittīa kaḍaalaggāi / ojjharadhārāsaddhālueṇa sīsaṃ vaṇagaeṇa // 642 kamalaṃ muaṃta mahuara pikkakaïtthāṇa gaṃdhaloheṇa / ālekkhalaḍḍuaṃ pāmaro vva chiviūṇa jāṇihisi // 643 gijjaṃte maṃgalagāiāhi varagottadiṇṇaaṇṇāe / souṃ va ṇiggao uaha hoṃtavahuāi romaṃco // 644 maṇṇe āaṇṇaṃtā āsaṇṇavivāhamaṃgaluggīaṃ / tehi juāṇehi samaṃ hasaṃti maṃ veasakuḍuṃgā // 645 uagaacaütthimaṃgalahoṃtavioasavisesalaggehi / tīa varassa a seaṃsuehi ruṇṇaṃ va hatthehiṃ // 646 ṇa a diṭṭhiṃ ṇei muhaṃ ṇa a chiviuṃ dei ṇā lavaï kiṃ pi / taha vi hu kiṃ pi rahassaṃ ṇavavahusaṃgo pio hoi // 647 aliapasuttavalaṃtammi ṇavavare ṇavavahūa vevaṃto / saṃvelliorusaṃjamiavatthagaṃṭhiṃ gao hattho // 648 pucchijjaṃtī ṇa bhaṇaï gahiā papphuraï cuṃviā ruaï / tuṇhikkā ṇavavahuā kaāvarāheṇa uvaūḍhā // 649 tatto ccia hoṃti kahā viasaṃti tahiṃ tahiṃ samappaṃti / kiṃ maṇṇe māucchā ekkajuāṇo imo gāmo // 650 jāi vaaṇāi amhe vi jaṃpimo tāi jaṃpaï jaṇo vi / tāiṃ cia teṇa pajaṃpiāi hiaaṃ suhāveṃti // 651 savvāareṇa maggaha piaṃ jaṇaṃ jaï suheṇa vo kajjaṃ / jaṃ jassa hiaadaïaṃ taṃ ṇa suhaṃ jaṃ tahiṃ ṇa tthi // 652 dīsaṃto diṭṭhisuho ciṃtijjaṃta maṇavallaho attā / ullāvaṃta suisuho pio jaṇo ṇicca ramaṇijjo // 653 ṭhāṇabbhaṭṭhā parigaliapīṇaā uṇṇaīa paricattā / amhe uṇa ṭheripaohara vva uare ccia ṇisanṇā // 654 paccūsāgaa raṃjiadeha piāloa loaṇāṇaṃda / aṇṇattakhaviasavvari ṇahabhūsaṇa diṇavaï ṇamo de // 655 vivarīasuraalehaḍa pucchasi maha kīsa gabbhasaṃbhūiṃ / oatte kuṃbhamuhe jalalavakaṇiā vi kiṃ ṭhāi // 656 accāsaṇṇavivāhe samaṃ jasoāi taruṇagovīhiṃ / vaḍḍhaṃte mahumahaṇe saṃvaṃdhā ṇiṇhuvijjaṃti // 657 jaṃ jaṃ ālihaï maṇo āsāvattīhi hiaaphalaammi / taṃ taṃ vālo vva vihī ṇihuaṃ hasiūṇa pamhusaï // 658 aṇuhutto karaphaṃso saalaalāpuṇṇa puṇṇadiahammi / vīāsaṃgakisaṃgaa eṇhiṃ tuha vaṃdimo calaṇe // 659 dūraṃtarie vi pie kaha vi ṇiattāi majjha ṇaaṇāi / hiaaṃ uṇa teṇa samaṃ ajja vi aṇivāriaṃ bhamaï // 660 tassa kahākaṃtaïe saddāaṇṇaṇasamosariakove / samuhāloaṇakaṃpiri uvaūḍhā kiṃ pavajjihisi // 661 bharaṇamiaṇīlasāhaggakhaliacalaṇaddhavihuavakkhaüḍā / tarusiharesu vihaṃgā kaha kaha vi lahaṃti saṃṭhāṇaṃ // 662 aharamahupāṇaghorilliāi jaṃ ca ramio si savisesaṃ / asaï alajjiri vahusikkhiri tti mā ṇāha maṇṇihisi // 663 khāṇeṇa a pāṇeṇa a taha gahio maṃḍalo aḍaaṇāi / jaha jāraṃ ahiṇaṃdaï bhukkaï gharasāmie eṃte // 664 kaṃḍaṃteṇa akaṃḍaṃ pallīmajjhammi viaḍakoaṃdaṃ / païmaraṇāhi vi ahiaṃ vāheṇa ruāviā attā // 665 amhe ujjuasīlā pio vi piasahi viāraparioso / ṇa hu aṇṇā kā vi gaī vāhohā kaha pusijjaṃtu // 666 dhavalo si jaï vi suṃdari taha vi tue majjha raṃjiaṃ hiaaṃ / rāabharie vi hiae suhaa ṇihitto ṇa ratto si // 667 caṃcupuḍāhaavialiasahaāraraseṇa sittadehassa / kīrassa maggalaggaṃ gaṃdhaṃdhaṃ bhamaï bhamaraülaṃ // 668 ettha ṇimajjaï ettā ettha ahaṃ ettha pariaṇo saalo / paṃthia rattīaṃdhaa mā maha saaṇe ṇimajjihisi // 669 pariosasuṃdarāiṃ suraesu lahaṃti jāi sokkhāi / tāiṃ cia uṇa virahe khāuggiṇṇāi kīraṃti // 670 maggaṃ cia alahaṃto hāro pīṇuṇṇaāṇa thaṇaāṇa / uvviggo bhamaï ure jamuṇāṇaïpheṇapuṃjo vva // 671 ekkeṇa vi vaḍavīaṃkureṇa saalavaṇarāimajjhammi / taha teṇa kao appā jaha sesadumā tale tassa // 672 je je guṇiṇo je je a cāiṇo je viaḍḍhaviṇṇāṇā / dāridda re viakkhaṇa tāṇa tumaṃ sāṇurāo si // 673 jaï kottio si suṃdara saalatihīcaṃdadaṃsaṇasuhāṇaṃ / tā masiṇaṃ moijjaṃtakaṃcuaṃ pekkhasu muhaṃ se // 674 samavisamaṇivvisesā samaṃtao maṃdamaṃdasaṃcārā / aïrā hohiṃti pahā maṇorahāṇaṃ pi dullaṃghā // 675 aïdīharāi vahue sīse dīsaṃti vaṃsavattāi / bhaṇie bhaṇāmi attā tumhāṇa vi paṃḍarā puṭṭhī // 676 atthakkarūsaṇaṃ khaṇapasijjaṇaṃ aliavaaṇaṇivvaṃdho / ummaccharasaṃtāvo puttaa paavī siṇehassa // 677 pijjaï kaṇṇaṃjalihiṃ jaṇaravamiliaṃ pi tujjha saṃlāvaṃ / duddhaṃ jalasammiliaṃ sā vālā rāahaṃsi vva // 678 aï ujjue ṇa lajjasi pucchijjaṃtī piassa cariāiṃ / savvaṃgasurahiṇo maruvaassa kiṃ kusumariddhīhi // 679 muddhe apattiaṃtī pavālaaṃkuraaṇiddhalohiae / ṇiddhoadhāurāe kīsa sahatthe puṇo dhuasi // 680 ua siṃdhavapavvaasacchahāi dhuatūlapuṃjasarisāiṃ / sohaṃti suaṇu mukkoaāi sarae siabbhāiṃ // 681 āucchaṃti sirehi vivaliehi ua khaḍiehi ṇijjaṃtā / ṇippacchimavaliapaloiehi mahisā kuḍaṃgāi // 682 pusasu muhaṃ tā puttia vāhoaraṇaṃ visesaramaṇijjaṃ / mā eaṃ cia muhamaṃḍaṇaṃ ti so kāhii puṇo vi // 683 majjhe paaṇuapaṃkaṃ avahovāsesu sāṇacikkhillaṃ / gāmassa sīsasīmaṃtaaṃ va racchāmuhaṃ jāaṃ // 684 avaraṇhāgaajāmāuassa viuṇei mohaṇukkaṃṭhaṃ / vahuāi gharapaloharamajjaṇapisuṇo valaasaddo // 685 jujjhacaveḍāmoḍiajajjarakaṇṇassa juṇṇamallassa / kacchāvaṃdho ccia bhīrumallahiaaṃ samukkhaṇaï // 686 āṇaṃdaṃtena tumaṃ païṇo pahaeṇa paḍahasaddeṇa / malli ṇa lajjasi ṇaccasi dohagge pāaḍijjaṃte // 687 mā vaccaha vīsaṃbhaṃ imāṇa vahucāḍuammaṇiuṇāṇaṃ / ṇivvattiakajjaparammuhāṇa suṇaāṇa va khalāṇaṃ // 688 aṇṇaggāmapaütthā kaḍḍhaṃtī maṃḍalāṇa riṃcholiṃ / akkhaṃḍiasohaggā varisasaaṃ jiaü me suṇiā // 689 saccaṃ sāhasu deara taha taha caḍuāraeṇa suṇaeṇa / ṇivvattiakajjaparammuhattaṇaṃ sikkhiaṃ katto // 690 ṇippaṇṇasassariddhī sacchaṃdaṃ gāi pāmaro sarae / daliaṇavasālitaṃḍuladhavalamiaṃkāsu rāīsu // 691 alihijjaï paṃkaale halālicalaṇeṇa kalamagovīe / keārasoaruṃbhaṇataṃsaṭṭhiakomalo calaṇo // 692 diahe diahe sūsaï saṃkeaabhaṃgavaḍḍhiāsaṃkā / āvaṃḍuroṇaamuhī kalameṇa samaṃ kalamagovī // 693 ṇavakammieṇa ua pāmareṇa daṭṭhūṇa pāuhārīo / mottavve jottaapaggahammi avahāsiṇī mukkā // 694 daṭṭhūṇa hariadīhaṃ gose saṃḍhāṇa jūrae halio / asaīrahassamaggaṃ tusāradhavale tilacchette // 695 saṃkellio vva ṇijjaï khaṃḍaṃ khaṃḍaṃ kao vva pīo vva / vāsāgamammi maggo gharahuttamuheṇa pahieṇa // 696 saṃjhāgahiajalaṃjalipaḍimāsaṃkaṃtagorimuhakamalaṃ / aliaṃ cia phurioṭṭhaṃ vialiamaṃtaṃ haraṃ ṇamaha // 697 ia sirihālaviraïe pāuakavvammi sattasae / sattamasaaṃ samattaṃ gāhāṇa sahāvaramaṇijjaṃ // 698 eṇhiṃ vārei jaṇo taïā mūillao kahiṃ va gao / jāhe visaṃ va jāaṃ savvaṃgapaholiraṃ pemmaṃ // 699 kaha taṃ pi tui ṇa ṇāaṃ jaha sā āsaṃdiāṇa vahuāṇaṃ / kāūṇa uccavaciaṃ tuha daṃsaṇalehaḍā paḍiā // 700 corāṇa kāmuāṇa a pāmarapahiāṇa kukkuro vaḍaï / re ramaha vahaha vāhayaha ettha taṇuāae raaṇī // 701 aṇṇoṇṇakalakkhaṃtarapesiamelīṇadiṭṭhipasarāiṃ / do ccia maṇṇe kaabhaṃḍaṇāi samaaṃ pahasiāiṃ // 702 suhaa iaṃ majjha sahī tujjha vioeṇa dhāriuṃ pāṇe / savvaha cia ṇa samattha tti vujjhiuṃ virama gamaṇāo // 703 dhaṇṇā vahiraṃdharaā te ccia jīaṃti māṇuse loe / ṇa suṇaṃti pisuṇavaaṇaṃ khalāṇa addhiṃ ṇa pekkhaṃti // 704 gāmāruha mhi gāme vasāmi ṇaaraṭṭhiiṃ ṇa āṇāmi / ṇāariāṇaṃ païṇo haremi jā homi sā homi // 705 osara rottuṃ cia ṇimmiāi mā pusasu me haacchīiṃ / daṃsaṇamettummaïehi jehi sīlaṃ tuha ṇa ṇāaṃ // 706 raṇaraṇaasuṇṇahiao ciṃtaṃto virahaduvvalaṃ jāaṃ / amuṇiaṇiavasahī so volīṇo gāmamajjheṇa // 707 ettha caütthaṃ viramaï gāhāṇa saaṃ sahāvaramaṇijjaṃ / soūṇa jaṃ ṇa laggaï hiae mahurattaṇeṇa amiaṃ pi // 708 eso kaïṇāmaṃkiagāhāpaḍivaddhavaḍḍhiāmoo / sattasaao samatto sālāhaṇaviraïo koso // 709 suaṇo ṇi dīsaï ccia khalabahula ḍaḍḍhajīaloammi / jaha kāasaṃkulā taha ṇa haṃsaparivāriā puhavī // 710 jaṃ mucchiāi ṇa suo kalaṃvagaṃdheṇa taṃ guṇe paḍiaṃ / iarā gajjiasaddo jīeṇa viṇā ṇa volaṃto // 711 pīṇapaoharalaggaṃ disāṇa pavasaṃtajalaasamaaviiṇṇaṃ / sohaggapaḍhamaïṇhaṃ paccāaï saraṇahapaham iṃdadhaṇuṃ // 712 ettī mattammi thavā puttīmattammi laaṇā bhattī / agaīa avatthāe diahāiṃ bhittaraṃ taraï // 713 jaṃ asaraṇo vva ḍaḍḍho gāmo sāhīṇavahujuāṇo vi / saṃbhamavisaṃṭhulāṇaṃ taṃ duccariaṃ tuha thaṇāṇaṃ // 714 so vi juā māṇahaṇo tumaṃ pi māṇassa asahaṇā putti / mattacchaleṇa gammaü surāi uvariṃ pusasu hatthaṃ // 715 keaïgaṃdhahagavviāraaraṃjiāddaṇehiṃ / kaṃṭhaasavalitaṇutava chaḍḍiabhavalāṇaṃ // 716 aha suaï diṇṇapaḍivakkhaveaṇā pasiḍhilehi aṃgehiṃ / ṇivvattiasuraarasāṇuvaṃdhasuhaṇibbharaṃ vahuā // 717 jaï teṇa tujjha vaaṇaṃ ṇa kaaṃ maha kāraṇeṇa a haāse / sā kīsa khaṃḍiataḍaṃ ṇiāharaṃ dūi dummesi // 718 nirmalagaganataḍāge tārāgaṇakusumabhitetimire / bhikaravobālaṃ carati mṛgāṃko marāla iva // 719 diṭṭhāi jaṃ ṇa diṭṭho saralasahāvāi jaṃ ca ṇā 'lavio / uvaāro jaṃ ṇa kao taṃ cia kaliaṃ chaïllehiṃ // 720 aviralaṇiggaapulao paaḍiakaṃpo pamukkasikkāro / hemaṃte pahiajaṇo suraāsatto vva paḍihāi // 721 vahuvihavilāsabharie surae labbhaṃti jāi sokkhāiṃ / virahammi tāi piasahi khāuggiṇṇāi kīraṃti // 722 seullaṇiaṃvālaggasaṇhasicaassa maggam alahaṃto / sahi mohagholiro ajja tassa hasio mae hattho // 723 dūīkajjāaṇṇaṇapaḍirohaṃ mā karehii imaṃ ti / utthaṃghei va turiaṃ tissā kaṇṇuppalaṃ pulao // 724 mā vaccasu vīsaṃbhaṃ puttaa caḍuārao imo loo / sūīveho kaṇṇassa peccha kiṃ ṇijjaï pamāṇaṃ // 725 amiamaaṃ cia hiaaṃ hatthā taṇhāharā saaṇhāṇaṃ / caṃdamuhi kattha ṇivasaï amittadahaṇo tuha paāvo // 726 diṭṭhīa jāva pasaro tāva tumaṃ suhaa ṇivvuiṃ kuṇasi / volīṇadaṃsaṇo taha tavesi jaha houdiṭṭheṇa // 727 gajjaṃti ghaṇā paṃthāṇo vahutaṇā a pasāriā sariā / ajja vi ujjuasīle païṇo maggaṃ paloesi // 729 uṇho tti samatthijjaï ḍāheṇa saroruhāṇa hemaṃto / cariehi ṇajjaï jaṇo saṃgovaṃto vi appāṇaṃ // 730 uvahāriāi samaaṃ piṃḍāre ua kahaṃ kuṇaṃtammi / ṇavavahuāi sarosaṃ savva ccia vacchaā mukkā // 731 pajjāliūṇa aggiṃ muheṇa puttia kiṇo samosarasi / thaṇaalasapaḍiapaḍimā phuraṃti ṇa chivaṃti te jālā // 732 aggiṃ abbhuttaṃtīa putti paḍimāgaā kavolammi / kaṇṇālaṃviapallavalacchiṃ saṃdhei te jālā // 733 kaha de dhūmaṃdhāre abbhuttaṇaṃ aggiṇo samappihaï / muhakamalacuṃvaṇālehaḍammi pāsaṭṭhie diare // 734 āaṃvacchaṃ paalaṃtavāham āvaddhathaṇaharukkaṃpaṃ / asamattaṃ cia ciṭṭhaü sihiṇo abbhuttaṇam iṇaṃ te // 735 chaṇapāhuṇie 'tti kiṇo ajja vi ṇaṃ bhaṇaha aṃgasaṃtāvaṃ / jāā amha gharillaaguṇeṇa gharasāmiṇi ccea // 736 vaṇṇakkamaṃ ṇa āṇasi ṭhāṇavisuddhī vi de ṇa ṇivvaḍiā / cittaara taha vi maggasi bhoiṇikuḍḍammi ālihiuṃ // 737 vialiakalākalāvo caṃdo mittassa maṃḍalaṃ visaï / ṇissaraï tādiso ccia gaavihavaṃ ko samuddharaï // 738 ṇā 'haṃ dūī suṃdara tīe pio si ṇa amha vāvāro / sā maraï tujjha virahe eaṃ dhammakkharaṃ bhaṇimo // 739 jo hoi rasāisao suviṇaṭṭhāṇaṃ vi puṃḍaïcchūṇaṃ / katto so hoi raso mohāsāṇaṃ aṇicchūṇaṃ // 740 jaï vi hu dilliṃdiliā taha vi hu mā putti ṇaggiā bhamasu / cheā ṇaarajuāṇo māaṃ dhūāi lakkhaṃti // 741 gaagaṃḍaagavaasarabhaserihasaddūlarikkhajāīṇaṃ / thaṇaā vāhavahūe abhaaṃ dāuṃ va ṇikkaṃtā // 742 bhiuḍīa puloissaṃ ṇibbhacchissaṃ paraṃmuhī hossaṃ / jaṃ bhaṇaha taṃ karissaṃ sahīu jaï taṃ ṇa pecchissaṃ // 743 jaṃ keaveṇa pemmaṃ jaṃ ca valā jaṃ ca atthaloheṇa / jaṃ uvarohaṇimittaṃ ṇamoṇamo tassa pemmassa // 744 kassa ṇa saddhā garuattaṇammi païṇo pasāamāṇassa / jaï māṇabhaṃjaṇīo ṇa hoṃti hemaṃtarāīo // 745 avvo tahiṃtahiṃ cia gaaṇe bhamiūṇa vīsamaṃteṇa / vohittavāaseṇa vva hāsiā ḍaḍḍhapemmeṇa // 746 de ā dumasu tumaṃ ciya mā parihara putti paḍhamadumiyaṃ ti / kiṃ kuḍḍaṃ ṇiamuhaaṃdakaṃtidumiaṃ ṇa lakkhesi // 747 vijjaṃti taṇuṃ uvaṇeṃti veaṇaṃ ṇeyatāṇa khayamagge / abbo aïṭṭhapuvvo aṇaṃgabāṇāṇa māhappo // 748 āmoḍaūṇa balāu hatthaṃ majjhaṃ gao si bho pahia / hiaāu jaï a ṇīhasi sāmatthaṃ tujjha jāṇissaṃ // 749 saddhā me tujjha piyattaṇassa ahayaṃ tu taṃ ṇa yāṇāmi / de pasiya tumaṃ ciya sikkhavesu jaha te piyā homi // 750 pemmummaïyāi mae uvaūḍho haliyaüttabuddhīe / phaṃsemi jāva pharuso taṇapuriso gāmasīmāe // 751 be maggā dharaṇiyale māṇiṇi māṇoṇṇayāṇa purisāṇa / ahavā pāvaṃti siriṃ ahava bhamaṃtā samappaṃti // 752 katto kamalāṇa raī katto kumuyāṇa sīalo caṃdo / taha sajjaṇāṇa ṇeho ṇa calaï dūraṭṭhiāṇaṃ pi // 753 hā hā kiṃ teṇa kayaṃ mālaïvirahammi putti bhasaleṇaṃ / kaṃkellikusumamajjhe jalaṇo tti samappio appā // 754 ḍhaṃkharaseso vi hu mahuareṇa mukko ṇa mālaīviḍavo / daraviyasiyakaliyāmoyabahalimaṃ saṃbharaṃteṇa // 755 samuhāgayavolaṃtammi sā tume aghaḍiyaṃgasaṃṭhāṇā / ruṃdaṃ vi gāmaracchaṃ ṇiṃdaï taṇuaṃ ca appāṇaṃ // 756 samam acchaṃti ṇiattaṃti pasariyā raṇaraṇaṃti taddhiyahaṃ / calacitta tujjha laggā maṇorahā tīĕ hiyayammi // 757 ḍahiūṇa sayalaraṇṇaṃ aggī samavisamalaṃghaṇuvvāyo / taḍalaṃbaṃtataṇehiṃ tisiya vva ṇaïṃ samosaraï // 758 sa cciya rāmeu tumaṃ paṃḍiya ṇiccaṃ alaṃ mha ramieṇa / sabbhāvabāhirāiṃ jā jāṇaï aṭṭamaṭṭāiṃ // 759 raaṇāyarassa sāhemi ṇammae ajja mukkadakkhiṇṇā / veḍisalayāharaṃteṇa miliyā jaṃ si pūreṇa // 760 rakkhaï aṇaṇṇahiyao jīvaṃ piva mahuaro payatteṇa / daraṇeṃtadīvidāḍhaggasacchahaṃ mālaīmaülaṃ // 761 taha ṇehalāliyāṇa vi avāhirillāṇa sayalakajjesu / jaṃ kasaṇaṃ hoi muhaṃ taṃ bhaṇṇaï kiṃ paīvāṇaṃ // 762 tisiyā piyaü tti mao mao vi tisio maī kareūṇa / iya mayamihuṇaṃ tisiyaṃ piyaï ṇa salilaṃ siṇeheṇa // 763 tuha sāmali dhavalacalaṃtataralatikkhaggaloyaṇabaleṇa / mayaṇo puṇo vi icchaï hareṇa saha viggahāraṃbhaṃ // 764 suhaya suhaṃ ciya kuḍali vva pehuṇo ṇiggayassa caḍuvassa / jaṇaraṃjaṇiggaho te gharammi suṇaho atihivaṃto // 765 ṇivaḍihisi suṇṇahiyae jalaharajalapaṃkilammi maggammi / uppekkhāgayapiyayamahatthe hatthaṃ pasāreṃtī // 766 ucchaṃgiyāĕ païṇā ahisāraṇapaṃkamaliṇaperaṃte / āsaṇṇapariyaṇo via sea cciya dhuvaï se pāe // 767 jaha laṃghesi paravaïṃ niyayavaïṃ bharasahaṃ pi mottūṇaṃ / taha maṇṇe kohalie ajjaṃ kallaṃ pi phuṭṭihasi // 768 aṇusoyaï haliyabahū raïkiraṇoluggapaṃḍuracchāyaṃ / raṇṇuṃduradaṃtukkhuttavisamavaliyaṃ tilacchettaṃ // 769 ovālaammi sīāluāṇa vaïmūlam ullihaṃtāṇaṃ / diṃbhāṇa kaliṃcayavāvaḍāṇa suṇṇo jalaï aggī // 770 mā mā muya parihāsaṃ deara aṇahoraṇā varāī sā / sīyammi vi pāsijjaï puṇo vi esiṃ kuṇasu chāyaṃ // 771 kiṃ tassa pāraeṇaṃ kim aggiṇā kiṃ ca gabbhaharaeṇa / jassa ṇisammaï uare uṇhāyaṃtatthaṇī jāyā // 772 kamalāyarāṇa uṇho hemaṃto sīalo jaṇavayassa / ko kira bhiṇṇasahāvaṃ jāṇaï paramatthayaṃ loe // 773 hema.mte himaraadhūsarassa oasaraṇassa pahiyassa / sumariyajāyāmuhasijjirassa sīyaṃ ciya paṇaṭṭhaṃ // 774 uvaïsaï laḍiyāṇa kaḍḍhei rasaṃ ṇa dei sottuṃ je / jaṃtassa juvvaṇassa ya ṇa hoi icchu cciya sahāvo // 775 bahuehi jaṃpiehiṃ siṭṭhaṃ amha savahe kareūṇa / saddo cciya se bhaddo bhoiṇijaṃte raso ṇa tthi // 776 paḍhamaṃ ciya māhavapaṭṭayaṃ va ghettūṇa ḍāhiṇo vāo / aṃkollapaḍhamavattaṃ pahiṃḍio gāmaracchāsu // 777 so māṇo piyamuhaaṃdadaṃsaṇe kaha thiro dharijjihaï / aṃkollakoraāṇa vi jo phuṭṭamuhāṇa bīhei // 778 kāraṇagahio vi mae māṇo emea jaṃ samosariyo / atthakkaphulla aṃkolla tujjha taṃ matthae paḍaü // 779 raṃjeha deha rūvaṃ raeha kusumāi deha vicchittiṃ / ṇa vi taha puhavīsassa vi halahalao jaha vasaṃtassa // 780 sisire vaṇadavaḍaḍḍhaṃ vasaṃtamāsammi uaha saṃbhūyaṃ / maṃkusakaṇṇasaricchaṃ dīsaï pattaṃ palāsassa // 781 dūrapaïṇṇaparimalaṃ sapallavaṃ muddhapupphapaṃguraṇaṃ / aṃgacchittaṃ piva vammaheṇa diṇṇaṃ mahusirīe // 782 kāraṇagahiaṃ pi imā māṇaṃ moei māṇiṇiaṇassa / sahayāramaṃjarī piyasahi vva kaṇṇe samallīṇā // 783 ajjaṃ ciya chaṇadiaho mā putti ruehi ehaï pio tti / suṇhaṃ āsāsaṃtī paḍiyattamuhī ruvaï sāsū // 784 diyahediyahe ṇivaḍaï gihavaïdhūāṇiheṇa māucchā / saṃgahaṇaï tti vāvaü vasuhārā khujjasahayāre // 785 āucchaṇovaūhaṇakaṃṭhasamosariyabāhulaïyāe / valayāi pahiyacalaṇe bahūĕ ṇiyalāi va paḍaṃti // 786 uḍḍiyapāsaṃ taṇachaṇṇakaṃdaraṃ ṇihuasaṃṭhiyāvakkhaṃ / jūhāhiva parihara muhamettasarīyaṃ kala // 787 guṇasāliṇo vi kariṇo hohaï jūhāhivattaṇaṃ katto / ṇavasālikavalalohilliāĕ viṃjhaṃ muaṃtassa // 788 vihiṇā aṇujjueṇaṃ puttaya jāo kulammi paḍhamammi / jāivisuddho bhaddo vi baṃdhaṇaṃ pāvaï khaṇammi // 789 caüpāsadiṇṇahuyavahavisamāha haveḍhaṇāpiulaṃ / ṇivvāheuṃ jāṇaï jūhaṃ jūhāhivo cceva // 790 allaggakavoleṇa vi gayamaïṇā pattadasāvasaṇammi / ajja vi māĕ saṇāhaṃ gayavaïjūhaṃ dharaṃteṇa // 791 ṇa vi taha dūmei maṇaṃ gayassa baṃdho vi kariṇiviraho vi / dāṇavioyavimuhie jaha bhamaraüle bhamaṃtammi // 792 gāmammi mohaṇāiṃ diṇṇe khagge vva corahitthāiṃ / gahavaïṇo ṇāmeṇaṃ kiyāi aṇneṇa vi jaṇeṇa // 793 maliṇāiṃ aṃgāiṃ bāhiraloeṇa maṃsaluddheṇa / hiyayaṃ hiyaeṇa viṇā ṇa dei vāhī bhamaï haṭṭaṃ // 794 kaḍhiṇakharavīrapellaṇahalaṃ va pattharaviṇiggayaggikaṇe / dhacaloāyariyavahe kasarā vi suheṇa vaccaṃti // 795 ṇakkhamaūhesu khaṇaṃ kusumesu khaṇaṃ khaṇaṃ kisalaesu / hatthesu khaṇaṃ kusumocciyāi loḍāviyā bhasalā // 796 chettammi jeṇa ramiyā tāo kira tassa ceya maṃdei / jaï tīa imaṃ ṇisuyaṃ phuṭṭaï hiyayaṃ harisayāe // 797 hiyayaṃ ṇiyāmi kaḍhiṇaṃ pā hāseṇa ghaḍiyaṃ me / virahāṇaleṇa tattaṃ rasasittaṃ aṃtitā phuḍaha // 798 aṇṇe te kila sihiṇo siṇarasaseeṇa huṃti vicchāyā / āsāiyarasaseo hoi viseseṇa ṇehajo dahaṇo // 799 aṃto ṇibhuaṭhṭhiapariaṇāi oruddhadāraṇaaṇāi / gimhe ghoraṭṭaghagghararaveṇa ghoraṃti va gharaṭṭa // 800 jīhāi paraṃ libbhaï daṃtoṭṭheṇaṃ ṇa tīrae gahiuṃ / aharo vva savvaṇo gohaṇeṇa paḍhamo taṇuccheo // 801 jaha vellīhi ṇa māasi jaha icchasi paravaïṃ pi laṃgheuṃ / taha ṇūṇaṃ kohalie ajjaṃ kalhiṃ va phullihisi // 802 vilāsaṇiguruṇiaṃvo tīraü calaṇehi dohi uvvahiuṃ / eāī uṇa majjho thaṇabhāraṃ kaï ṇu uvvahaī // 803 vārijjaṃtī ṇavakomui tti mā putti aṃgaṇe suvasu / mā te aṃvupisāo caṃdo tti muhaṃ gasijjihii // 804 suvvaṃto āsi paraṃparāi kahakaha vi diṭṭhimilio 'si / de suhaa kiṃ pi jaṃpasu piaṃtu kaṇṇāi me amiaṃ // 805 virahakisiā varāī diṇāi āsaṇṇagimhapariṇāmāiṃ / kaḍhiṇahiao pavāsī ṇa āṇimo kaha samappihii // 806 roāvia mha māe aṃgaṇapahieṇa darapasutteṇa / parivattasu māṇiṇi māṇiṇi tti siviṇe bhaṇaṃteṇa // 807 māṇaṃsiṇīa païṇā ṇaaṇakavolāharappahābhiṇṇā / ujjuasuracāvaṇihā vāhoārā ciraṃ diṭṭhā // 808 sarahasaviṇiggaāi vi icchāi tumaṃ ṇa tīa saccavio / sīsāhaavaliabhuaṃgavaṃkaracche haaggāme // 809 sā tuha virahe ṇikkiva saṃdhārijjaï sahīhi ṇiuṇāhi / caṃḍālahatthagaasaüṇia vva jīe ṇirālaṃvā // 810 kappāsaṃ kuppāsaṃtarammi taï khittam itti bhaṇiūṇa / attā valā 'hireṇaṃ thaṇāṇa maha kāriā 'vatthā // 811 gāīu paṃcakhāriṃbharīu cattāri pakkalavaïllā / saṃpaṇṇaṃ vālāvallaraaṃ sevā sivaṃ kuṇaü // 812 aṇurāaraaṇabhariaṃ kaṃcaṇakalasa vva taruṇithaṇavaṭṭaṃ / tassa cia muhammi kiā masimuddā maaṇarāeṇa // 813 vijja piāsā vahalaï ghaṇatāo khaṇakhaṇammi romaṃco / hiae ṇa bhāi aṇṇaṃ lajjāpatthehi tejiā pāṇā // 814 gāhāṇa a geāṇa a tantīsaddāṇa poḍhamahilāṇa / tāṇaṃ so ccia daṇḍo je tāṇa rasaṃ ṇa āṇaṃti // 815 vivarīaraammi sirī bamhaṃ daṭṭhūṇa ṇāhikamalatthaṃ / hariṇo dāhiṇaaṇaṃ rasāulā jhatti ḍhakkei // 816 laḍahavilaāṇa loaṇakaḍakkhavikkhevajaṇiasaṃdāvā / jhijjaṃti mahāsattā cittuvveaṇasahā hoṃti // 817 taha hasa jaha ṇa hasijjasi taha jaṃpa jahā parappiaṃ hoi / taha jia jaha lahasi jasaṃ taha mara jaha ṇa uṇa saṃbhavasi // 818 chappaa gammasu sisiraṃ pāsākusumehi tāva mā marasu / jīaṃto dacchihisi a puṇo vi riddhiṃ vasaṃtassa // 819 savvattha hoi ṭhāṇaṃ rāsahamahisāṇa mesavusahāṇaṃ / bhaddagaïṃdāṇam aho mahāvaṇam ahava mahārāo // 820 avvo ṇa āmi chettaṃ khajjaü sālī vi kīraṇivahehiṃ / jāṇaṃtā avi pahiā pucchaṃti puṇopuṇo maggaṃ // 821 atthakkāgaadiṭṭhe vahuā jāmāduammi gurupurao / jūraï ṇivaḍaṃtāṇaṃ harisaviphaṃdaṃtavalaāṇaṃ // 822 acchīhi tujjha suṃdari bāhiradhavalehi majjhakasaṇehi / eehi ko ṇa damio pisuṇehi va kaṇṇalaggehi // 823 eha imīa ṇiacchaha vimhiahiaā sahī puloei / addāammi kavolaṃ kavolapaṭṭammi addāaṃ // 824 kaïā jāā kaïā ṇu sikkhiā māiā haakumārī / taṃtaṃ jāṇaï savvaṃ jaṃjaṃ mahilāŏ jāṇaṃti // 825 khaṇapiṭṭhadhūsaratthaṇi mahumaataṃbacchi kuvalaābharaṇe / kaṇṇagaacūamaṃjari putti tue maṃḍio gāmo // 826 maggialaddhe balamoḍicuṃbie appaṇeṇa uvaṇīde / ekkammi piāahare aṇṇaṇṇā hoṃti rasaheā // 827 upphullaloaṇeṇaṃ kavolabosaṭṭamāṇaseeṇaṃ / ahaṇaṃteṇa vi bhaṇiā muheṇa se kajjaṇivvuttī // 828 jattha ṇa ujjāgarao jattha ṇa īsā visūraṇaṃ māṇo / sabbhāvacāḍuaṃ jattha ṇa tthi ṇeho tahiṃ ṇa tthi // 829 maha païṇā thaṇajuale pattaṃ lihiaṃ ti gavviā kīsa / ālihaï mahaṃ pi pio jaï se kaṃpo ccia ṇa hoi // 830 kaṇṇe paḍiaṃ hiae paḍiaṃ cia o mae abhavvāe / jāmi tti tujjha vaaṇaṃ kiṃ va ṇa sahiaṃ pavāsassa // 831 samapaṃthapatthiassa vi pahiassa khalaṃti puḍhamadiahammi / hiaaṭṭhiajāāguruṇiaṃvahāreṇa va paāi // 832 saṃdeso vi ṇa lihio lehe pahieṇa kattha gharatattī / aṇavaraalihiagehiṇigottakkharapūrie patte // 833 uppekkhāgaadaïaṃgasaṃgamuccaliaviuṇaseāe / bolīṇo vi ṇa ṇāo paütthapaïāi hemaṃto // 834 siviṇaaladdhapiaamapulaïuggamaṇibbharehi aṃgehiṃ / pariraṃbhaṇe suhāiṃ pāvaü mā ṇaṃ paboheha // 835 vijjhāvei paīvaṃ abbhuṭṭhaṃtīĕ pahiajāāe / piaamavioadīharaṇīsahaṇīsāsariṃcholī // 836 jaṃ pīaṃ maṃgalavāsaṇāĕ patthāṇapaḍhamadiahammi / bāhasalilaṃ ṇa ciṭṭhaï taṃ cia virahe ruvaṃtīe // 837 ukkaṃṭhāṇicchāā savvaṃ uṇa pariaṇaṃ ruāvei / āaṃbirehi ajjhā phusiaparuṇṇehi acchīhi // 838 jaha diahavirāmo ṇavasirīsagaṃdhuddhurāṇilagghavio / pahiaghariṇīa ṇa tahā tavei tivvo vi majjhaṇho // 839 cirapavasiadaïakahā ṇiuṇāhi sahīhi virahasahaṇatthaṃ / aliā avi avarāhā vahūĕ kamaso kahijjaṃti // 840 jaṃjaṃ paütthapaïā piaamaṇāmakkharaṃ lihaï lehe / taṃtaṃ tallehaṇiāṇusāragalio pusaï seo // 841 acchaü ṇimīliacchī mā mā vāreha piaamāsāe / teṇa viṇā kiṃ pecchaü ummillehiṃ vi acchīhiṃ // 842 dīhuṇhā ṇīsāsā raṇaraṇao rujjagaggiraṃ geaṃ / piavirahe jīviavallahāṇa eso ccia viṇoo // 843 jaï devva tuṃ pasaṇṇo mā karihisi majjha māṇusaṃ jammaṃ / jaï jammaṃ mā pemmaṃ jaï pemmaṃ mā jaṇe dulahe // 844 rāīṇa bhaṇaï loo jā kila gimhammi hoṃti maḍahāo / maha uṇa daïeṇa viṇā ṇa āṇimo kīsa vaḍḍhaṃti // 845 ekke aaṇe diahā vīe raaṇīŏ hoṃti dīhāo / virahāaṇo apuvvo ettha duve ccea vaḍḍhaṃti // 846 cirajīvittaṇakaṃkhiri mā tamma rasāaṇehi athirehi / virahaṃ pavajja jāaṃti jeṇa juadīharā diahā // 847 ruaï ruaṃtīĕ mae ohidiṇe gaṇaï jhijjaï ahaṃ va / piavirahe māmi saajjhiāĕ ṇeho ccia apuvvo // 848 kaṃṭhaggahaṇeṇa saajjhiāĕ abbhāgaovaāreṇa / vahuāĕ païmmi vi āgaammi sāmaṃ muhaṃ jāaṃ // 849 caṃdo vi caṃdavaaṇe muṇālabāhālae muṇālāiṃ / iṃdīvarāi iṃdīvaracchi tāveṃti tuha virahe // 850 guruaṇaparavasa pia kiṃ bhaṇāmi tuha maṃdabhāiṇī ahaaṃ / ajja pavāsaṃ vajjasi vacca saaṃ cea muṇasi karaṇijjaṃ // 851 vitthiṇṇaṃ mahiveḍhaṃ viulaṇiaṃbāŏ pīṇathaṇiāo / labbhaṃti visālacchīŏ suhaa juvaīŏ mā tamma // 852 kajjaṃ viṇā vi vialaṃtapemmarāaṃ tumaṃ ṇiacchaṃtī / hiaāsaṃkiaṇiadosadummaṇā tāmaï varāī // 853 dūī ṇa ei caṃdo vi uggao jāmiṇī vi bolei / savvaṃ savvattho ccia visaṃṭhulaṃ kassa kiṃ bhaṇimo // 854 dūī gaā cirāaï kiṃ so maha pāsam ehii ṇa ve 'tti / jīviamaraṇaṃtarasaṃṭhiāĕ aṃdolae hiaaṃ // 855 so ṇā 'gao tti pecchaha parihāsullāvirīĕ dūīe / ṇūmaṃtīa pahariso osaṭṭaï gaṃḍapāsesu // 856 kaha ṇu gaā kaha diṭṭho kiṃ bhaṇiaṃ kiṃ va teṇa paḍibhaṇiaṃ / eaṃ cia ṇa samappaï puṇaruttaṃ jaṃpamāṇīe // 857 dūīmuhaaṃdapuloirīĕ kiṃ bhaṇihii tti ajjhāe / piasaṃgamalaliamaṇorahāĕ hiaaṃ tharatharei // 858 appāhiāi tuha teṇa jāi tāiṃ mae ṇa muṇiāi / accuṇhassāsaparikkhalaṃtavisamakkharapaāiṃ // 859 sāheṃtī sahi suhaaṃ khaṇekhaṇe dūmiā si majjha kae / sabbhāvaṇehakaraṇijjasarisaaṃ dāva viraïaṃ tumae // 860 jaṃ tuha kajjaṃ taṃ cia kajjaṃ majjha tti jaṃ saā bhaṇasi / o dūi saccavaaṇe ajja si pāraṃ gaā tassa // 861 ṇavalaapaharuttatthāĕ taṃ kaaṃ haliavahuāe / jaṃ ajja vi juvaïjaṇo ghareghare sikkhiuṃ mahaï // 862 dhaṇṇo si re haliddaa haliasuāpīṇathaṇabharucchaṃge / pecchaṃtassa vi païṇo jaha tuha kusumāi ṇivaḍaṃti // 863 saccaṃ cia kaṭṭhamao suraṇāho jeṇa haliadhūāe / hatthehi kamaladalakomalehi cikko ṇa pallavio // 864 emea akaapuṇṇā appattamaṇorahā vivajjissaṃ / jaṇavāo vi ṇa jāo teṇa samaṃ haliaütteṇa // 865 lajjāpajjattapasāhaṇāi paratattiṇippivāsāiṃ / aviṇaadiṃmohāiṃ dhaṇṇāṇa ghare kalattāiṃ // 866 hasiam aviāramuddhaṃ bhamiaṃ virahiavilāsasacchāaṃ / bhaṇiaṃ sahāvasaralaṃ dhaṇṇāṇa ghare kalattāṇaṃ // 867 païṇā vaṇṇijjaṃte akkhāṇaasuṃdarīĕ rūvammi / īsāmaccharagaruaṃ ghariṇī huṃkāraaṃ dei // 868 vāhijjaṃti ṇa kassa vi rottūṇaṃ ṇea pāaḍijjaṃti / māṇaviārā kulapāliāĕ hiae vilāveṃti // 869 ahiaṃ suṇṇāi ṇiraṃjaṇāi vaïrikkaruṇṇapusiāi / virahukkaṃṭhaṃ kulapāliāi sāhaṃti acchīiṃ // 870 kulapāliāĕ pecchaha jovvaṇalāaṇṇavibbhamavilāsā / pavasaṃti vva pavasie eṃti vva pie gharaṃ eṃte // 871 païpurao ccia rabhaseṇa cuṃbio devaro aḍaaṇāe / maha vaaṇaṃ maïrāgaṃdhiaṃ ti hāā tuhaṃ bhaṇaï // 872 taha aḍaaṇāĕ ruṇṇaṃ païmaraṇe bāharuddhakaṃṭhīe / aṇumaraṇasaṃkiṇo jaha jārassa vi saṃkiaṃ hiaaṃ // 873 vāṇīrakuḍuṃguḍḍīṇasaüṇikolāhalaṃ suṇaṃtīe / gharakammavāvuḍāe vahūĕ sīaṃti aṃgāiṃ // 874 ṇollei aṇollamaṇā attā maṃ gharabharammi saalammi / khaṇamettaṃ jaha saṃjhāĕ ṇavara ṇa va hoi vīsāmo // 875 ṭhāṇeṭhāṇe valiā valaṇevalaṇe saveḍasakuḍuṃgā / ṇa gao si amha gāmaṃ diara ṇa diṭṭhā tue muralā // 876 mahuehi kiṃ va vālaa harasi ṇiaṃbāhi jaï vi me siaaṃ / sāhāmi kassa raṇṇe dūre gāmo ahaṃ ekkā // 877 kālakkharadūsikkhia dhammia re ṇiṃbakīḍaasariccha / doṇṇa vi ṇiraaṇivāso samaaṃ jaï hoi tahi hodu // 878 paṃthaa ṇa ettha saṃtharam atthi maṇaṃ pattharatthale gāme / uṇṇaapaohare pekkhiūṇa jaï vasasi tā vasasu // 879 vihalakkhaṇaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ / vārapphaṃsaṇiheṇa a appā garuo tti pāḍiavihiṇṇo // 880 aïviulaṃ jalakuṃbhaṃ ghettūṇa samāgaa mhi sahi turiaṃ / samaseasalilaṇīsāsaṇīsahā vīsamāmi khaṇaṃ // 881 aṇumaraṇe hasaï jaṇo rottuṃ vi ṇa labbhaï jahecchaṃ / tā ettha kiṃ karissaṃ coriaramaṇe vivajjaṃte // 882 mā putti vaṃkabhaṇiaṃ jaṃpasu purao tumaṃ chaüllāṇaṃ / hiaeṇa jaṃ ca bhaṇiaṃ taṃ pi haāsā viāṇaṃti // 883 vaṃkabhaṇiāi katto katto addhacchipecchiavvāi / ūsasiuṃ pi ṇa tīraï chaüllaparivārie gāme // 884 tattha vi hoṃti sahīo puttali mā ruvasu jattha diṇṇā si / tattha vi ṇiuṃjalīlā tattha vi girivāhiṇī golā // 885 kassa va ṇa hoi roso daṭṭhūṇa piāĕ savvaṇaṃ aharaṃ / sabhamarakamalagghāiri vāriavāme sahasu eṇhiṃ // 886 chappattiā vi khajjaï ṇippatte putti ettha ko doso / ṇiapurise vi ramijjaï parapurisavivajjie gāme // 887 amuṇiaparapurisasuho jaṃpaü jaṃ kiṃ pi aṇṇao loo / ṇiapurisehi vi amhe parapuriso tti ccia ramāmo // 888 māe gharovaaraṇaṃ ajja khu ṇa tthi tti sāhiaṃ tumae / tā bhaṇa kiṃ karaṇijjaṃ emea ṇa vāsaro ṭhāi // 889 sacchaṃdaramaṇadaṃsaṇasaṃvaḍḍhiagaruavammahavilāsaṃ / suviaḍḍhavesavilaāramiaṃ ko vaṇṇiuṃ taraï // 890 sāmaṇṇasuṃdarīṇaṃ vibbhamam āvahaï aviṇao ccea / dhūmo vi hu pajjaliāṇaṃ mahuro hoi surabhidārūṇaṃ // 891 avvo kālassa gaī so vi juā sarasakavvadullalio / paḍhaï parāsarasaddaṃ amhe vi ṇiaṃ païṃ gamimo // 892 paṇamaha māṇassa halā calaṇe kiṃ devaehi aṇṇehiṃ / jassa pasāeṇa pio gholaï pāaṃtapāsesu // 893 aṇuṇaapasaraṃ pāapaḍanūsavaṃ rabhasacuṃbaṇasuhelliṃ / eāi a aṇṇāi a avaso vva kao phalaï māṇo // 894 jaï puttali bahuehiṃ aṇuṇaasokkhehi atthi de kajjaṃ / tāva rua geṇha māṇaṃ khaṇamettaṃ tammi suhaammi // 895 āṇā aṇālavaṃtīĕ kīrae dīsae parāhutto / ṇiṃtammi ṇīsisijjaï putti apuvvokkhu de māṇo // 896 jaṃjaṃ bhaṇaha sahīo āma karissāma savvahā taṃtaṃ / jaï taraha ruṃbhiuṃ maha dhīraṃ samuhāgae tammi // 897 alliaï diṭṭhiṇibbhacchio vi vihuo vi laggae siae / pahao vi cuṃbaï balā alajjae kaha ṇu kuppissaṃ // 898 himajoacuṇṇahatthāŏ jassa dappaṃ kuṇaṃti rāīo / kaha tassa piassa mae tīraï māṇo halā kāuṃ // 899 kiṃ bhaṇaha maṃ sahīo karehi māṇaṃ ti kiṃ tha māṇeṇa / sabbhāvavāhire tammi majjha māṇeṇa vi ṇa kajjaṃ // 900 jaïā pio ṇa dīsaï bhaṇaha halā kassa kīrae māṇo / aha diṭṭhammi vi māṇo tā tassa piattaṇaṃ katto // 901 jāṇimi kaāvarāhaṃ jāṇimi aliāi bhaṇaï saalāi / aṇuṇeṃte uṇa jāṇe kaāvarāhaṃ va appāṇaṃ // 902 avarāhasahassāiṃ bharimo hiaeṇa tammi addiṭṭhe / diṭṭhammi uṇa piasahī ekkaṃ pi hu ṇaṃ ṇa saṃbharimo // 903 bhaṇabhaṇa jaṃjaṃ paḍihāi tujjha taṃtaṃ sahāmimo amhe / asahattaṇaṃ ca jīaṃ ca vallabhe doi ṇa ghaḍaṃti // 904 eaṃ cia maha ṇāmaṃ bhaṇabhaṇa de suhaa kiṃ vilakkho si / paḍihāi jaṃ ṇa tujjha vi mamaṃ pi kiṃ deṇa ṇāmeṇa // 905 suhaa muhuttaṃ suppaü jaṃ te paḍihāi taṃ pi bhaṇṇihisi / ajja ṇa pecchaṃti tuhaṃ ṇiddāgaruāi acchīi // 906 mā velavesu bahuaṃ puttaa aliehi gottehiṃ / esā vi jāṇaï ccia parihāsummissabhaṇiāiṃ // 907 aï caṃḍi kiṃ ṇa pecchasi jaï so vāharaï aṇṇagotteṇa / aha de icchaï maccharapaṇacciacchaṃ muhaṃ daṭṭhuṃ // 908 veārijjasi muddhe gottakkhaliehi mā khu tuṃ ruvasu / kiṃ va ṇa pecchaï aṇṇaha eddahamettehi acchīhiṃ // 909 sottuṃ suhaṃ ṇa labbhaï avvo pemmassa vaṃkavisamassa / dugghaḍiamaṃcaassa va khaṇekhaṇe pāapaḍaṇeṇa // 910 ekkasaaṇammi sumuhī vimuhī garueṇa māṇabaṃdheṇa / siviṇakalahammi hoṃtī parammuhī sammuhī jāā // 911 vaḍḍhaü tā tuha gavvo bhaṇṇasi re jaï vihaṃḍaṇaṃ vaaṇaṃ / saccaṃ ṇa ei ṇiddā tue viṇā dehi oāsaṃ // 912 kaaviccheo sahibhaṃgibhaṇiasabbhāviāvarāhāe / jhaḍi āpallavaï puṇo ṇaaṇakavolesu kovatarū // 913 ummūlaṃti va hiaaṃ aṇuṇijjaṃtīŏ māṇavaṃtīo / saṃbhariamaṇṇuṇibbharabāhabharoruṃbhiamuhīo // 914 ṇa vi taha takkhaṇasuamaṇṇudukkhaviaṇāŏ vi ruvaṃti / jaha diṭṭhammi piaame aṇuṇijjaṃtīŏ taruṇīŏ // 915 hiae rosukkhittaṃ pāapahāraṃ sireṇa patthaṃto / ṇa hao daïo māṇaṃsiṇīĕ thoraṃsuaṃ ruṇṇaṃ // 916 piaamaviiṇṇacasaaṃ acakkhiaṃ piasahīĕ deṃtīe / abhaṇaṃtīĕ vi māṇaṃsiṇīĕ kahio ccia viroho // 917 vaccihii so gharaṃ se lahihii oāsam ehii saāsaṃ / bhaṇihii jaṃ bhaṇiavvaṃ paccuttaṃ kiṃṇu pāvihii // 918 taṇuāiā varāī diahediahe miaṃkaleha vva / bahalapaoseṇa tue ṇisaṃsa aṃdhāriamuheṇa // 919 dāvaṃteṇa tuha muhaṃ bhumaābhaṃgammi hoṃtaṇavasohaṃ / akaeṇa uvakaaṃ ajja maṇṇuṇā majjha pasiacchi // 920 bhiuḍī ṇa kaā kaḍuaṃ ṇā 'laviaṃ aharaaṃ ṇa pajjuṭṭhaṃ / uvaūhiā ṇa ruṇṇā eeṇa vi jāṇimo māṇaṃ // 921 kiṃ pi ṇa jaṃpasi kāmaṃ bhaṇiaṃ ca karesi taṃ tahā turiaṃ / hiaaṃ rosuvveaṃ ti tujjha viṇao ccia kahei // 922 paripucchiā ṇa jaṃpasi cuṃbijjaṃtī balā muhaṃ harasi / parihāsamāṇavimuhe pasiacchi maṇaṃ mha dūmesi // 923 aï pīṇatthaṇaütthaṃbhiāṇaṇe suaṇu suṇasu maha vaaṇaṃ / athirammi jujjaï ṇa jovvaṇammi māṇo pie kāduṃ // 924 taralacchi caṃdavaaṇe thoratthaṇi kariaroru taṇumajjhe / dīhā ṇa samappaï sisirajāmiṇī kaha ṇu de māṇo // 925 suhaā vi suṃḍarī vi hu taruṇī vi hu māṇiṇi tti ā putti / caṃdaṇalaṭṭhi vva huaṃgadūmiā kiṃ ḍu dūmesi // 926 paḍivakkhassa vi purao samuhaṃ bhaṇiā si teṇa pasia tti / avalaṃbiassa māṇiṇi māṇassa a kiṃ phalaṃ aṇṇaṃ // 927 kaḍḍhesi caliavalae hatthe muṃcesi ahamuhī bāhaṃ / paḍiruṃbhasi ṇīsāse bahuaṃ te māṇaviṇṇāṇaṃ // 928 kajjaṃ viṇā vi kaamāṇaḍaṃbarā pulaabhiṇṇasavvaṃgī / ujjallāliṃgaṇasokkhalālasā putti muṇiā si // 929 haṃho kiṃ va ṇa diṭṭhaṃ halā mae jīviaṃ dharaṃtīe / so maṃ aṇuṇei pio ahaṃ pi aṇuṇijjimi haāsā // 930 tā sokkhaṃ tāva raī tā raṇaraṇaassa ṇa tthi oāso / jā dukkhekkaṇihāṇe ṇa hoi bahuvallahe pemmaṃ // 931 māṇahariehi gaṃtuṃ ṇa tīrae so ṇaei avarāhī / ko vi apatthiamuṇio ṇejjaṃ maṃtaṃ va āṇejja // 932 uvvahaï daïagahiā haroṭṭhajhijjaṃtakovagaarāaṃ / pāṇosaraṃtamaïraṃ va phalihacasaaṃ muhaṃ bālā // 933 gāḍhāliṃgaṇarabhasujjaammi daïe lahuṃ samosaraï / māṇaṃsiṇīĕ māṇo phellaṇabhīo vva hiaāhi // 934 tuṃgo thiro visālo jo sahi me māṇapavvao raïo / so daïadiṭṭhivajjāsaṇīĕ ghāe viṇa pahuṃto // 935 sahi viraïūṇa māṇassa majjha dhīrattaṇeṇa oāsaṃ / piaamadaṃsaṇavihalakkhaṇammi sahase 'tti teṇa osariaṃ // 936 ṇahapaapasāhiaṃgo ṇiddāghummaṃtaloaṇo ṇa tahā / jaha ṇivvaṇāharo sāmalaṃga dūmesi maha hiaaṃ // 937 paccakkhamaṃtukāraa jaï cuṃbasi me ime haakavole / tā majjha piasahīe visesao kīsa taṇhāo // 938 taïā maha gaṃḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / eṇhiṃ sa ccea ahaṃ te a kavolā ṇa sā diṭṭhī // 939 tāṇa guṇaggahaṇāṇaṃ tāṇ' ukkaṃṭhāṇa tassa pemmassa / tāṇa bhaṇiāṇa suṃdara īrisaaṃ jāam avasāṇaṃ // 940 aliakuviaṃ pi kaamaṃtuaṃ va maṃ jesu suhaa aṇuṇeṃto / tāṇa diahāṇa haraṇe ruāmi ṇa uṇo ahaṃ kuviā // 941 āma tuha ṇā 'varāho piaama me loaṇāṇa iha doso / māṇāsahammi caḍulehi vāsio jehi hiaammi // 942 ko suhaa tujjha doso haahiaaṃ ṇiṭṭhuraṃ majjha / pecchasi aṇimisaṇaaṇo jaṃpasi viṇaaṃ ṇa jaṃpase piṭṭhaṃ // 943 vacca maha ccia ekkāĕ hoṃtu ṇīsāsaroiavvāi / mā tujjha vi tīĕ viṇā dakkhiṇṇahaassa jāṇīaṃtu // 944 aṇuvattaṃto amhārisaṃ jaṇaṃ āhijāīe / ciṃtesi uṇo hiae aṇāhijāī suhaṃ jaaï // 945 huṃ ṇillajja samosara taṃ cia aṇuṇesu jīĕ de eaṃ / pāaṃgụṭṭhālattaaraseṇa tilaaṃ viṇimmaviaṃ // 946 sā vasaï tujjha hiae sa ccia acchīsu sā a siviṇesu / amhārisāṇa suṃdara oāso kattha pāvāṇa // 947 taṇhā me tujjha piattaṇassa kaha taṃ ti ṇo hi jāṇāmo / de suhaa tumaṃ cia sikkhavesu jaha de piā homi // 948 maliṇavasaṇāṇa kiavaṇiāṇaṃ āpaṃḍugaṃḍapālīṇaṃ / pupphavaïāṇa kāmo aṃgesu kaāuho vasaï // 949 pupphavaïa mhi bālaa mā civasu adīharāuso hosi / ajjaṃ cea marijjaü maacchi kiṃ kālaharaṇeṇa // 950 vāṇiaa hatthidaṃtā katto amhāṇa vagghakattīo / jāva luliālaamuhī gharammi parisakkae soṇhā // 951 gaṇhaṃti piaamāṇa vaaṇāhi haṃsīŏ visalaaddhāi / hiaāi va kusumāuhabāṇakaāṇearaṃdhāi // 952 haṃsāṇa sarehi sirī sārijjaï aha sarāṇa haṃsehi / aṇṇoṇṇaṃ cia ee appāṇaṃ ṇavara garuaṃti // 953 aṇudiahakaābhoā jahajaha thaṇaā viṇiṃti kumarīe / tahataha laddhoāso vva vammaho hiaam āvisaï // 954 kesā paṃḍurachāā asaīsaṃgeṇa camma jajjariaṃ / cittaṃ tuha sohaggaṃ godā dūittaṇaṃ kuṇaï // 955 ṇiṇṇiddaṃ dobballaṃ ciṃtā alasattaṇaṃ saṇīsasiaṃ / maha maṃdabhāiṇīe kae sahi tumaṃ vi ahaha paribhavaï // 956 ṇiadaïadaṃsaṇūsua paṃthia aṇṇeṇa vaccasu paheṇa / gharavaïdhūā dullaṃ ghavāurā ṭhāi haagāme // 957 āsāiam aṇṇāeṇa jettiaṃ tā tui ṇa bahuā dhiī / uvaramasu vusaha eṇhiṃ rakkhijjaï gehavaïkhettaṃ // 958 ucciṇasu paḍiakusumaṃ mā dhuṇa sehāliaṃ haliasuṇhe / esa avasāṇaviraso sasureṇa suo valaasaddo // 959 pavisaṃtī gharadāraṃ vivaliavaaṇā viloiūṇa pahaṃ / khaṃdhe mottūṇa ghaḍaṃ hāhā ṇaṭṭho tti ruasi sahi kiṃ ti // 960 mā paṃtha ruṃdhasu paham abehi bālaa asesiahirīa / amhe aṇirikkāo suṇṇaṃ gharaaṃ va akkamasi // 961 suvvaï samāgamissaï tujjha pio ajja paharametteṇa / emea kiṃ pi ciṭṭhasi tā sahi sajjesu karaṇijjaṃ // 962 khaṇapāhuṇiā dearajāyā e suhaya kiṃ ti de haṇidā / ruaï gharopaṃtaphaliṇigharammi aṇuṇijjaü varāī // 963 pupphabharoṇamiabhūmigaasāhatarūṇa viṇṇavaṇaṃ / golāaḍaviaḍakuḍuṃgamahua... // 964 gṛhiṇipraveśitajāre gṛhe gṛhe (gṛhiṇī) sthāpitā / militāvadati(asatī?)jārau paścād gṛhiṇī gṛhasthaś ca // 965 ekkatto ruaï piā aṇṇatto samaratūraṇigghoso / pemmeṇa raṇaraseṇa a bhaḍassa ḍolāiaṃ hiaaṃ // 966 kelīgottakkhalaṇe vikuppae keavaṃ aāṇaṃtī / duṭṭha uasu parihāsaṃ jāā saccaṃ cia paruṇṇā // 967 de ā pasia ṇiattasu muhasasijoṇhāviluttatamaṇivahe / ahisāriāṇa vigghaṃ karesi aṇṇāṇa vi haāse // 968 aṇṇaṃ lahuattaṇaaṃ aṇṇa ccia kāi vattaṇacchāā / sāmā sāmaṇṇapaāvaïṇo reha ccia ṇa hoi // 969 alasasiromaṇi dhuttāṇa aggimo putti dhaṇasamiddhimao / ia bhaṇieṇa ṇaaṃgī papphullaviloaṇā jāā // 970 ullollakaraaraaṇakkhaehi tuha loaṇesu maha diṇṇaṃ / rattaṃsuaṃ pasāo koveṇa puṇo ime ṇa akkamiā // 971 e ehi dāva suṃdari kaṇṇaṃ dāūṇa suṇasu vaaṇijjaṃ / tujjha muheṇa kisoari caṃdo uamijjaï jaṇeṇa // 972 eddahamettatthaṇiā eddahamettehi acchivattehiṃ / eddahamettāvatthā eddahamettehi diahehiṃ // 973 karajuagahiajasoāthaṇamuhaviṇivesiāharapuḍassa / saṃbhariapaṃcajaṇṇassa ṇamaha kaṇhassa romaṃcaṃ // 974 kā visamā devvagaī kiṃ dullabbhaṃ jaṇo guṇaggāhī / kiṃ sokkhaṃ sukalattaṃ kiṃ dukkhaṃ jaṃ khalo loo // 975 kivaṇāṇa dhaṇaṃ ṇāāṇa phaṇamaṇī kesarāi sīhāṇaṃ / kulavāliāṇa a thaṇā katto jhiyyaṃti amuāṇaṃ // 976 kesesu valāmoḍia teṇa samarammi jaassirī gahiā / jaha kaṃdarāhi vihurā tassa daḍhaṃ kaṃṭhaammi saṃṭhaviā // 977 khalavavahārā dīsaṃti dāruṇā jaha vi taha vi dhīrāṇaṃ / hiaavaassavahumaā ṇa hu vavasāā vimujjhaṃti // 978 jaṃ parihariuṃ tīraï maṇaṃ pi ṇa suṃdaraattaṇaguṇeṇa / aha ṇavaram assa doso paḍivacchehiṃ pi paḍivaṇṇo // 979 jassa raṇaṃteurae kare kuṇaṃtassa maṃḍalaggalaaṃ / rasasammuhī vi sahasā parammuhī hoi riuseṇā // 980 jassea vaṇo tassea veaṇā bhaṇaï taṃ jaṇo aliaṃ / daṃtakkhaaṃ kavole vahūĕ viaṇā savattīṇaṃ // 981 jahā gahiro jahā raaṇaṇibbharo jaha a ṇimmalacchāo / taha kiṃ vihiṇā eso sabāṇio jalaṇihī ṇa kio // 982 jā ṭheraṃ va hasaṃtī kaïvaaṇaṃvuruhavaddhaviṇivesā / dāvei bhuaṇamaṃḍalam aṇṇaṃ via (cia?) jaaï sā vāṇī // 983 joṇhāi mahuraseṇa a viiṇṇatāruṇṇaücchuamaṇā sā / vuḍḍhā vi ṇavoḍha vva paravahū aha haraï tuha hiaaṃ // 984 ṭuṃṭuṇṇaṃto marihisi kaṃṭaakaliāi keaïvaṇāiṃ / mālaïkusumasaricchaṃ bhamara bhamaṃto ṇa pāvihisi // 985 ṇavapuṇṇimāmiaṃkassa suhaa ko taṃ si bhaṇasu maha saccaṃ / kā sohaggasamaggā paosaraaṇi vva tuha ajja // 986 ṇihuaramaṇammi loaṇapahammi paḍie guruaṇamajjhammi / saalaparihārahiaā vaṇagamaṇaṃ cea mahaï vahū // 987 taṃ tāṇa sirisahoararaaṇāharaṇammi hiaam ekkarasaṃ / viṃvāhare piāṇaṃ ṇivesiaṃ kusumavāṇeṇa // 988 tālā jāaṃti guṇā jālā de sahiaehi gheppaṃti / raïkiraṇāṇugahiāi hoṃti kamalāi a kamalāiṃ // 989 tuha vallahassa gosammi āsi aharo milāṇakamaladalo / ia ṇavavahuā soūṇa kuṇaï vaaṇaṃ mahīsamuhaṃ // 990 maha desu rasaṃ dhamme tamavasam āsaṃ gamāgamā hara ṇe / haravahu saraṇaṃ taṃ cittamoham avasaraü me sahasā // 991 rāīsu caṃdadhavalāsu laliam āphāliūṇa jo cāvaṃ / ekkacchattaṃ ccia kuṇaï bhuaṇarajjaṃ viaṃbhaṃto // 992 lahiūṇa tujjha vāhupphaṃsaṃ jīe sa ko vi ullāso / jaalacchī tuha virahe ṇa hu 'jjalā duvvalāṇaṃ sā // 993 vārijjaṃto vi uṇo saṃdāvakaatthieṇa hiaeṇa / thaṇaharavaassaeṇaṃ visuddhajāī ṇa calaï se hāro // 994 saalakaraṇaparavīsāmasiriviaraṇaṃ ṇa sarasakavvassa / dīsaï aha va ṇisammaï sarisaṃ aṃsaṃsametteṇa // 995 sahi ṇavaṇihuvaṇasamarammi aṃkavālīsahīĕ ṇiviḍāe / hāro ṇivārao ccia ucchīraṃto tadā kahaṃ ramiaṃ // 996 so ṇa tthi ettha gāmo jo eaṃ mahamahaṃtalāaṇṇaṃ / taruṇāṇaṃ hiaaluḍiṃ parisakkaṃtiṃ ṇivārei // 997 so suddhasāmalaṃgo dhammillo kalialaliaṇiadeho / tīe khaṃdhāhi valaṃ gahia saro suraasaṃgare jaaï // 998 homi vahatthiareho ṇiraṃkuso aha vivearahio vi / siviṇe vi tumammi puṇo pattihi bhattiṃ ṇa sumarāmi // 999 sajjei surahimāso ṇa āpaṇei juaïjaṇalakkhasahe / ahiṇaasahaāramuhe ṇaapallavapattaṇe aṇaṃgasare // 1000