viśuddhajñānadehāya trivedīdivyacakṣuṣe / śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe // 1.1 abhivandya gurūnādau śiṣyadhīpadminīravīn / tatprasādāt kariṣye 'haṃ mīmāṃsāślokavārttikaṃ // 1.2 tadvidvāṃso 'nugṛhṇantu cittaśrotraiḥ prasādibhiḥ / santaḥ praṇayivākyāni gṛhṇanti hy anasūyavaḥ // 1.3 na cātrātiva kartavyaṃ doṣadṛṣṭiparaṃ manaḥ / doṣo hy avidyamāno 'pi taccittānāṃ prakāśate // 1.4 kuto vā gṛhṇate doṣaṃ sūrayo madvidhoktiṣu / neṣyate yaḥ parastho 'pi sa svayaṃ gṛhyate katham // 1.5 nirdoṣatvaikavākyatvaṃ kva vā lokasya dṛśyate / sāpavādā yataḥ ke cin mokṣasvargāv api prati // 1.6 āgamapravaṇaś cāhaṃ nāpavādyaḥ skhaliteṣv apy apodyate / na hi sadvartmanā gacchan skhaliteṣv apy apodyate // 1.7 yathā kathañ cid ārabdhā trayīmārgānusāriṇī / vāgvṛttir alpasārāpi śraddadhānasya śobhate // 1.8 mīmāṃsāśāstratejobhir viśeṣeṇoj jvalīkṛte / vedārthajñānaratne me tṛṣṇātīva vijṛmbhate // 1.9 prāyenaiva hi mīmāṃsā loke lokāyatīkṛtā / tāmāstikapathe kartum ayaṃ yatnaḥ kṛto mayā // 1.10 athāto dharmajijñāsā sūtram ādyam idaṃ kṛtam / dharmākhyaṃ viṣayaṃ vaktuṃ mīmāṃsāyāḥ prayojanam // 1.11 sarvasyaiva hi śāstrasya karmaṇo vāpi kasya cit / yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyate // 1.12 mīmāṃsākhyā tu vidyeyaṃ bahuvidyāntarāśritā / na śuśrūṣayituṃ śakyā prāganuktvā prayojanam // 1.13 vidyāntareṣu nāpy etad yady abhīṣṭaṃ prayojanam / anarthaprāpaṇaṃ tāvat tebhyo nāśaṅkyate kva cit // 1.14 mīmāṃsāyāṃ tv ihājñāte durjñāte vāvivekataḥ / nyāyamārge mahān doṣa iti yatnopacaryatā // 1.15 tasmāt prayojanaṃ pūrvam uktaṃ sūtrakṛtā svayam / yat svenoktaṃ vadeyus tad bhāṣyakārādayaḥ katham // 1.16 siddhārthaṃ jñātasambandhaṃ śrotuṃ śrotā pravartate / śāstrādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ // 1.17 śāstraṃ prayojanaṃ caiva sambandhasyāśrayāv ubhau / taduktyantargatas tasmād bhinno noktaḥ prayojanāt // 1.18 siddhiḥ śrotṛpravṛttīnāṃ sambandhakathanād yataḥ / tasmāt sarveṣu śāstreṣu sambandhaḥ pūrvam ucyate // 1.19 yāvat prayojanenāsya sambandho nābhidhīyate / asambaddhapralāpitvād bhavet tāvad asaṃgatiḥ // 1.20 iha tv ākṣipya sambandhaṃ bhāṣya evābhidhāsyate / dharmaprasiddhyasiddhibhyāṃ, tasmān nānyo 'bhidhīyate // 1.21 na cāpy atrāthaśabdena śāstrasambandha ucyate / sambandhaṃ kriyayor hy eṣa brūte śāstrāc ca te pṛthak // 1.22 yo 'py ayaṃ śāstrasambandho varṇyate kaiś cid āditaḥ / kriyānantaryarūpo vā guruparvakramo 'pi vā // 1.23 sadasadbhāvayos tasya viśeṣo nopalabhyate / śrotuvidhau niṣedhe vā jñāne vā śāstragocare // 1.24 tasmād vyākhyāṅgam icchadbhiḥ sahetuḥ saprayojanaḥ / śāstrāvatārasambandho vācyo nānyas tu niṣphalaḥ // 1.25 loke ityādibhāṣyasya ṣaḍarthān sampracakṣate / bhāṣyakārānusāreṇa, prayuktasyāditaḥ pṛthak // 1.26 sarvavyākhyām upālambhaṃ pratyākhyānaṃ tathā pare / parisaṃkhyās tutī kecithaśabdasya dūṣaṇam // 1.27 sādhāraṇī viśiṣṭā ca sūtravyākhyā dvidhā matā / viśiṣṭā pratisūtraṃ yā sarvārthā tv iyam ucyate // 1.28 pravṛttis tu padeṣv eva nivṛttiḥ sūtrasaṃśrayā / vedavākyāviruddheṣu na tu sarveṣu keṣu cit // 1.29 adhyāhārasya vākyeṣu vyatyāsasya ca sambhavāt / tenaiṣām iti sūtrāṇāṃ pārārthye saty api grahaḥ // 1.30 evaśabdo 'lpavācyatvād, asyāvṛttau tu gauravam / prasiddhatvād avācyaṃ cet, na doṣaḥ puṅgirām ayam // 1.31 vyākhyāṅgatvābhimānena yo 'dhyāhārādyapekṣate / svasaṃjñāṃ vāpi tasyedaṃ śāstrarūpaṃ nirūpyate // 1.32 vṛtyantareṣu keṣāñ cil laukikārthavyatikramaḥ / śabdānāṃ dṛśyate teṣam upālambho 'yam ucyate // 1.33 athāta ity ayaṃ loke nānantarye prayujyate / tasmāt tādarthyam etasya paribhāṣādibhir bhavet // 1.34 prasiddhahāniḥ śabdānām aprasiddhe ca kalpanā / na kāryā vṛttikāreṇa sati siddhārthasambhave // 1.35 sūtrārthe kliśyataś caivaṃ dūre vedārthanirṇayaḥ / tatra yatnasya bhāratvaṃ vaktṛśrotroḥ prasajyate // 1.36 na vyākhyāsyati sūtrāṇi codanārthaparatvataḥ / yat tasya parihāro 'yaṃ pratyākhyānena cocyate // 1.37 prayāso vedavākyeṣu kāryaḥ sūtreṣv anena kim / phalavattvāphalatvābhyām, ebhiḥ karaṇasammataiḥ // 1.38 codanārtha upetavyaḥ, nobhayaṃ yatnagauravāt / padārthānāṃ prasiddhatvāt vyākhyeyaṃ nāvaśiṣyate // 1.39 evaṃśabdādiko granthaḥ pakṣe cāsmin samarthyate / padacchedadādyabhāvena pratyākhyānamatis tv iyam // 1.40 brabīty eva hi sūtrārtham, atiriktādi ceṣyate / nanv aśaktam idaṃ sūtraṃ samyak sūtritam ity api // 1.41 sūtre cāgamakatvādi pratyākhyāne virudhyate / na copāyānabhijñena śakyopeyāvadhāraṇā // 1.42 nānyato vedavidbhyaś ca sūtravṛttikriyeṣyate / pratyākhyānasya hetuś ca padārthānāṃ prasiddhatā // 1.43 yoktā sā vedavākyānaṃ tulyārthatvān nivārayet / vākyārthe tatra sandehād vyākhyānaṃ cet pravartate // 1.44 sūtreṣv api samānatvāt pratyākhyānaṃ na yujyate / na vyākhyātavyam ityevaṃ pratyākhyāne ca sidhyati // 1.45 duṣṭavyākhyā niṣedhena tadapetā na vāryate / asya dṛṣṭaviruddhatvāt phalgutvāc cāpi parvayoḥ // 1.46 madhyame cātidaurjanyāt parisaṃkhyaiva yujyate / vaidikaṃ jaiminīyaṃ ca yatra vākyaṃ virudhyate // 1.47 yathāśrutagṛhīte 'rthe tatredam upadiśyate / adhyāhārādibhiḥ sūtraṃ vaidikaṃ tu yathāśrutam // 1.48 neyam, virodhe 'nyonyasya vaidikānāṃ bhavantu te / yathā dharmāvabodhasya pramāṇaṃ vaidikaṃ vacaḥ // 1.49 tadarthanirṇaye hetur jaiminīyaṃ tathaiva naḥ / vākyasāmarthyatulyatvāt tathā padatadarthayoḥ // 1.50 adhyāhārādibhir muktā vyākhyā sarvatra yujyate / asambhavād avaśyaṃ yā virodhe 'nyatarasya tu // 1.51 anyāyyakalpanā sāpi vikalpena prasajyate / prāthamyenāvaruddhatvād upāyavaśato 'tha vā // 1.52 yathāśrutena sūtreṇa nyāyyāṃ bādheta codanām / tena vedāviruddhasya sati sambhava ity ayam // 1.53 vidhīyate 'rthaḥ, śeṣaṃ tu yathāprāptam anūdyate / śeṣabhājāṃ bhavel lopa ity adhyāhārakalpanā // 1.54 viprakarṣāt paśoś ceti vibhaktiḥ pariṇamyate / padena vyavadhānaṃ tu loke saṃniyamād iti // 1.55 sūtreṇa vyavadhānaṃ tu pānavyāpadi kalpitam / paśusāmānyavidhyādau sūtram evānyathā kṛtam // 1.56 agnayaś ca svakālatvād deyadharmāpayātanam / vyākhyānaṃ vākyabhedena, guṇakalpās tv amī kṛtāḥ // 1.57 autpattikas tu gavyasya tathoṣṇikkakubhor iti / darśanāc ca viśeṣasya tathābhyudaya ity api // 1.58 sūtrakārapraśaṃsā vā loka ityādinocyate / prasiddhair abhidhānād dhi na śiṣyāḥ kleśitā yataḥ // 1.59 bhavitavyaṃ tu teneti prāgasmād ekavākyatā / vedādhyayanavākyād vā tenāthety asya dūṣaṇam // 1.60 prasiddhārthapadaiḥ śakyaḥ sūtrair vedārthanirṇayaḥ / na ca so 'sty athaśabdasya vinā te pūrvakarmaṇā // 1.61 prasiddhārthaṃ padaṃ yuktaṃ tac ca nāstīti dūṣaṇam / prasiddho 'py athaśabdādeḥ kiṃpadārtho 'tra varṇyate // 1.62 pradarśanārtham ity eke, ke cin nānārthavācinaḥ / samudāyād avacchidya bhavadāsena kalpitāt // 1.63 śaktito 'vayavaṃ caiva varṇayantyaṣṭamādivat / na cātra codanāvyākhyā gauravaṃ tatra coditam // 1.64 yad vākṣepo yathoktasya vṛttābhāvād asambhavāt / yadi lokaprasiddhārthagrahaṇaṃ kriyate pade // 1.65 sa nāsty atrāthaśabdasyety adhyāhārādikalpanam / vedādhyayanavṛttatvaṃ snānasyotkarṣakalpanā // 1.66 nāvyākhyāte 'thaśabdārthe jñāyate tena varṇyate / anarthake 'tha vānyārthe prasiddhir bādhyate dhruvam // 1.67 tasmāc chrutārthasiddhyarthaṃ vṛttaṃ kim api gamyate / viśiṣṭaliṅgavijñānād viśiṣṭe liṅginīkṣite // 1.68 sūtreṇāsambhavaṃ matvā naitad ity abravīt paraḥ / ānantaryopadeśena taddṛṣṭārthatayāpi ca // 1.69 vedādhyayanam ākṣiptaṃ kim asūtritacodanā / yena vṛttena jijñāsā vinā naivopapadyate // 1.70 tadānantaryam uktaṃ hi dṛṣṭārtham avakalpate / kriyamāṇā ca jijñāsā niyamād yasya kasya cit // 1.71 kriyetānantaraiveti vyarthaṃ tadupadeśanam / saṅkalpādibhir apy eṣā vinā satyaṃ na sidhyati // 1.72 sādhāraṇyāt tu te 'py atra nopadeśyāḥ kathañ cana / tasmād dharmabubhutsāyām asādhāraṇakāraṇam // 1.73 nirvṛttaṃ sūtrakāreṣṭaṃ tac ca nākhyayanād ṛte / anyasyāpīty anenaiva vedapāṭhe prabādhite // 1.74 prāg apīti hi vaktavyaṃ tatrāpy anyasya sambhavāt / pūrveṇaiva hi labdhārthe tādṛśīṃ tv ity anena kim // 1.75 vakṣyamāṇam anālocya sambhavet paricodanā / na tāvat sādhyate 'dyāpi codanā dharmasādhanam // 1.76 iha vā kāni vākyāni vivariṣyati jaiminiḥ / dharmamātrābhidhānād dhi buddhādivacanāny api // 1.77 paṭhitvā dharmajijñāsety anyasyāpīti codanā / yad vā bhavatu nāmedṛk sūtraṃ vedam adhītya tu // 1.78 jijñāsānantaraṃ kāryety atrāpi dvayam īpsitam / nānadhītya na cāpy anyat kṛtvety etan na labhyate // 1.79 vakṣyamāṇavacobhaṅgyor vākyabhedaprasaṅgataḥ / adhītyaiveti hi vidhau snānāder apy anantarā // 1.80 bhaved dharmasya jijñāsā nānantaryavidhis tadā / ānantaryavidhāne tu yā vedādhyayane kṛte // 1.81 ity evam anuvādatvāt prāg apy eṣā prasajyate / buddhavākyādipāṭhasya tādṛśīṃ tv ity apākriyā // 1.82 prāg apīti ca codyasya, sāmarthyād vedalābhataḥ / naivaitayor vacobhaṅgyor eko 'py artho vidhīyate // 1.83 api cetyādikenoktam, kin tv ityetad vidhīyate / ānantaryaṃ parastāc ca nāpi śiṃṣma itīha tu // 1.84 ke cid adhyāharanti, asya sūtrasyānyaparatvataḥ / na vāryate 'nadhītatvaṃ nānantaryaṃ vidhīyate // 1.85 sāmarthyāsiddhyadṛṣṭārthaprasaṅgāt tena lakṣaṇā / ānantaryavacovyaktir āśritaivātra lakṣyate // 1.86 śrutārthaṃ tv aparityajya lakṣaṇārtho vidhīyate / pratītā dharmajiñāsā vedādhyāyād anantarā // 1.87 tatkālasyāvaruddhatvāt snānābhāvaṃ hi lakṣayet / virodho yugapatprāpteḥ, daurbalyaṃ vedabādhanāt // 1.88 snānasya tena bādhaḥ syād dharmajijñāsayā balāt / dṛṣṭārthatvādisaṃyuktaṃ vākyaṃ lakṣaṇayā tv iti // 1.89 punaruktyā gatārthatvāt tyaktaṃ kaiś cit, tad ucyate / yady apy asya bhaved vācyam ānantaryam asaṃśayam // 1.90 tathāpi pūrvatāmātraṃ lakṣayed avirodhataḥ / granthagrahaṇamātre ca kṛte snānaṃ virudhyate // 1.91 adhītyetyadhigamyeti vyākhyāne tv avirodhitā / yas tv evamavirodhitvaṃ kurvannāplavanaṃ vadet // 1.92 adṛṣṭāyātha vāpy anyaḥ saṃskāraṃ tasya cottaram / ihāsnānādiniyamo yaḥ kṛto brahmacāriṇaḥ // 1.93 avidhitvam anāśritya so 'vasānam apekṣate / tato 'pekṣāvaśāt snānam asnānādinivartanam // 1.94 virodhasāhacaryābhyāṃ dṛṣṭārthatvena lakṣayet / tasmād adhyayanasnānajijñāsākramavācinām // 1.95 dṛṣṭārthatvāya śabdānām evaṃ vyākhyeyam āśritā / snātvā jijñāsamāno 'pi nanu vedaṃ na bādhate // 1.96 tenāvirodhitā tasya, ityevaṃ vadata uttaram / yathaivādhyayanāt snānaṃ smaryate samanantaram // 1.97 tathā tataḥ paro 'py anyaḥ padārtho 'nyaḥ paras tataḥ / tataś cāvaśyakartavye bādhe smārtasya kasya cit // 1.98 yogyatvād āgate kāle prāthamyāt snānabādhanam / so 'yaṃ pāṭhakramasyārthād bādha ity avagamyate // 1.99 guṇapradhānayor vāpi virodhād guṇabādhanam / snānopalakṣitā cātra nivṛttir guruveśmanaḥ // 1.100 virodhitvena bādhyeta na tu madhvādibhakṣaṇam / tasmād gurukule tiṣṭhanmadhumāṃsādyavarjayan // 1.101 jijñāsetāviruddhatvād dharmam ity avagamyate / gurugehanivṛttyaṃśo yāvac ca na samāpyate // 1.102 tāvat sakalavācitvān na snānaṃ paryavasyati / gurugehādanāvṛttaḥ snātako hi na kathyate // 1.103 tatparatvavidhānāc ca na tāvad dārasaṅgrahaḥ / vyākhyāya kīrtitā cātra snāyād iti punaḥ smṛtiḥ // 1.104 smāvartiṣṭa metyādi smṛter yady apy anantaram / viparītārtham ity asmāt tadvākyād apanīyate // 1.105 athaśabdena yo bādhaḥ purastād upavarṇitaḥ / tanmātrasyaiva bādho 'tra dṛṣṭārthatvāt pradarśitaḥ // 1.106 smṛtiprāptam idānīṃ tu madhumāṃsādyavarjanam / pratiṣedhann adṛṣṭārthaṃ sūtrakāro na śobhate // 1.107 nivṛttya gurugehāc ca jijñāsārthaḥ punar bhavet / praveśaḥ so 'py adṛṣṭārtha iti naiveha sūtritaḥ // 1.108 nirgamo hi kṛtārthasya dṛṣṭārtho guruveśmanaḥ / smaryate tasya nārthaḥ syād akṛtārthasya nirgame // 1.109 athaśabdaprasiddhyaiva vedagrahaṇahetutā / ānantaryopadeśitvād ataḥ śabdena kiṃ punaḥ // 1.110 yogyatvam athaśabdena yady api pratipāditam / tad eva hetur atreti nātaḥśabdād vinā bhavet // 1.111 lakṣaṇaṃ puruṣasyaiva tadā tad dhi prasajyate / jijñāsāyāś ca hetutve phalārthatvādi sambhavet // 1.112 ataḥśabdagṛhītaṃ vā tatrādhyayanam āśritam / hetāvakathyamāne hi maṅgalādy apy asau vadet // 1.113 snānabādhasya vā hetur ata ity ucyate punaḥ / yogyasyādhītavedatvān nāvasthātuṃ hi labhyate // 1.114 sanvācyecchāntaraṃ karma jñānaṃ vyāpnoti tāvatā / jñānopasarjanā saiva na tu vidhyādi gamyate // 1.115 iṣes tu karma bāhyaḥ syād dharmaḥ sā vātha vā dvayam / samānakartṛkatvaṃ tu tumunoktaṃ liṅā vidhiḥ // 1.116 evaṃ viṣayanānātvān na kā cit punaruktatā / sūtritecchābhinirvṛttyai dvitīyecchātra sūtritā // 1.117 prakṛtyā vikṛtir yasmāc caturthyantā samasyate / tādarthye yūpadārvādau tenāsminn asamāsatā // 1.118 sa hi tasyety anenokto dharmasyety eṣa vigrahaḥ / dharmāyeti tu tādarthye ṣaṣṭhī vṛtteti kathyate // 1.119 prāpnoty atra caturthy eva viśeṣaś ced vivakṣitaḥ / sāmānyasya vivakṣāyāṃ tādṛśaṃ kathyate katham // 1.120 sambandhamātra evaiṣā ṣaṣṭhyutpannā tathāpi tu / viśeṣaniṣṭhatā tasyā bhāṣyakāreṇa varṇyate // 1.121 sādhanābhāsatā cātra pūrvapakṣārthagocarā / anyasādhanam anyasya sādhanābhāsa ucyate // 1.122 kratvarthaṃ puruṣārthasya tadarthaṃ ca krator iti / śeṣalakṣaṇaśabdaś ca kṛtsnaśāstravivakṣayā // 1.123 prasiddhaḥ śakyate jñātum prasiddhatvāt tu neṣyate / aprasiddhas tv aśakyatvānnatarām ity ato 'bravīt // 1.124 jijñāsyaḥ saṃśayād dharmaḥ śreyaskaratayāpi ca / asandigdho hy ajijñāsyo yo vā syān niṣprayojanaḥ // 1.125 svarūpādiṣu dharmasya dvidhā vipratipadyate / pūrvaṃ pramāṇarūpābhyām, pādenādyasya nirṇayaḥ // 1.126 sthite vedapramāṇatve punar vākyārthanirṇaye / matir bahuvidāṃ puṃsāṃ saṃśayān nopajāyate // 1.127 ke cid āhur asāv arthaḥ, ke cin nāsāv ayaṃ tv iti / tannirṇayārtham apy etat paraṃ śāstraṃ praṇīyate // 1.128 dharme sāmānyataḥ siddhe pramāṇaṃ codanocyate / svarūpādes tataḥ siddhaḥ, svarūpaṃ ceha sūtryate // 2.1 dvayam ekena sūtreṇa śrutyarthābhyāṃ nirūpyate / svarūpe 'pi hi tasyokte pramāṇaṃ kathyate 'rthataḥ // 2.2 kimādyapekṣitaiḥ pūrṇaḥ samarthaḥ pratyayo vidhau / tena pravartakaṃ vākyaṃ śāstre 'smin codanocyate // 2.3 codanaiva pramāṇaṃ cetyetaddharme 'vadhāritam / sākāṅkṣam iti manvāno yuktileśaṃ dvaye 'spṛśat // 2.4 sambhāvyate pramāṇatvaṃ śabdasyaivaṃvidheṣv api / indriyāder asāmarthyaṃ vakṣyamāṇamadīdiśat // 2.5 atyantāsaty api jñānam arthe śabdaḥ karoti hi / tenotsarge sthite tasya doṣābhāvāt pramāṇatā // 2.6 codanety abravīc cātra śabdamātravivakṣayā / na hi bhūtādiviṣayaḥ kaś cid asti vidhāyakaḥ // 2.7 indriyādivyudāsena śabdo yāvan na sādhyate / tāvac ca tadviśeṣasya kuto vāvasaro bhavet // 2.8 nimittamātraṃ vocyeta pramāṇaṃ ceha lakṣaṇam / pramāṇaṃ tv api śabdo vā tajjñānaṃ vā nirūpyate / 2.9 padārthas tanmatir vā syād vākyārthādhigamo 'pi vā / pūrveṣāṃ tu pramāṇatve phalatvaṃ tasya gamyate // 2.10 jñāne lakṣaṇaśabdo 'yaṃ yadi nāma prayujyate / codanoktis tadā kāryaṃ tatkāryaṃ cāpi lakṣayet // 2.11 nimittamātre śabde ca pramāṇe mukhyavṛttayoḥ / sāmānādhikaraṇyaṃ syāc codanālakṣaṇatvayoḥ // 2.12 dravyakriyāguṇādīnāṃ dharmatvaṃ sthāpayiṣyate / teṣām aindriyakatve 'pi na tādrūpyeṇa dharmatā // 2.13 śreyaḥsādhanatā hy eṣāṃ nityaṃ vedāt pratīyate / tādrūpyeṇa ca dharmatvaṃ tasmān nendriyagocaraḥ // 2.14 pradarśanārtham atroktam indriyaṃ sūtrakāravat / nānyat kiñ ceti vācchedaḥ sāmānyārthaḥ prayujyate // 2.15 tadasāmarthyasiddhyai ca punar indriyakīrtanam / kiñ ceti madhyam acchedo hetupraśne prayujyate // 2.16 yady api tv anumānasyāpy evamādau samarthatā / vinā sambandhabodhena na tu tasyodbhavaḥ kva cit / 2.17 na sāmānyaviśeṣābhyāṃ dharmasambandhadarśanam / liṅgasya kasya cit siddhaṃ yena syād anumānatā // 2.18 nanu śabdo 'pi sambandhabodhānnarte pravarttate / padaṃ tat, na ca tadvācyo dharmaḥ, vākyārtha eva saḥ // 2.19 vākyasyāvācakatvaṃ ca, padārthānāṃ ca hetutā / sambandhasyānapekṣāṇāṃ vākyārthe sthāpayiṣyate // 2.20 nityatvāder asiddhatvād, abhyupetyocyate 'tha vā / sutarām apramāṇatvaṃ vaktṛprāmāṇyavarjanāt // 2.21 pramāṇāntaradṛṣṭaṃ hi śabdo 'rthaṃ prāpayet sadā / smṛtivac ca svayaṃ tasya prāmāṇyaṃ nopapadyate // 2.22 nūnaṃ tatrānubhūto 'sāvityāptoktinibandhanā / buddhiḥ sākṣād adṛṣṭe 'pi yuktārthe puruṣoktitaḥ // 2.23 nātmīyād anyadīyād vā pratyakṣāder vinā kva cit / vacasaḥ satyatā dṛṣṭā tathā syāc codanāsv api // 2.24 tena saty api vijñāne pratijñāder yathaiva hi / svātantryān na pramāṇatvaṃ tathā vede 'pi dṛśyatām // 2.25 svargayāgādisambandhaviṣayā codanā mṛṣā / pratyakṣādyagatārthatvādīdṛgbuddhādivākyavat // 2.26 yad vāptenāpraṇītatvād bālonmattādivākyavat / vyomādivac ca nityatvāt prāmāṇyasya nirākṛtiḥ // 2.27 yadi vā puruṣādhīnaprāmāṇyāḥ sarvacodanāḥ / svato vā na pramāṇaṃ syur vākyatvāt puruṣoktivat // 2.28 prāmāṇyaṃ vā narāpekṣaṃ sarvaśabdeṣu gamyatām / śabdaiḥ sambandhyamānatvād apramāṇyaṃ tathaiva hi / 2.29 na syād vaktṛguṇānāṃ ced vacaḥ prāmāṇyahetutā / taddoṣair apramāṇatvaṃ kim ity asya bhaviṣyati // 2.30 evaṃ sthite tu vedasya sati vāsati vā nare / prāmāṇyaṃ durlabhaṃ matvā nanv ity etadacūcudat / 2.31 tatra vipratiṣiddhatvaṃ buddhavākye 'pi yujyate / tato 'pi pratyayotpattes tasmāj jātyuttaraṃ tv idam // 2.32 sarvavijñānaviṣayam idaṃ tāvat parīkṣyatām / pramāṇatvāpramāṇatve svataḥ kiṃ parato 'tha vā // 2.33 svato 'satām asādhyatvāt ke cid āhur dvayaṃ svataḥ / apare kāraṇotpannaguṇadoṣāvadhāraṇāt // 2.34 svatas tāvad dvayaṃ nāsti, virodhāt, parato na ca / niḥsvabhāvatvam evaṃ hi jñānarūpe prasajyate / 2.35 kathaṃ hy anyānapekṣasya viparītātmasambhavaḥ / kimātmakaṃ bhavet tac ca svabhāvadvayavarjitam / 2.36 vijñānavyaktibhedena bhavec ced aviruddhatā / tathāpy anyānapekṣatve kiṃ kveti na nirūpyate // 2.37 tasmāt svābhāvikaṃ teṣām apramāṇatvam iṣyatām / prāmāṇyañ ca parāpekṣam, atra nyāyo 'bhidhīyate // 2.38 aprāmānyam avastutvān na syāt kāraṇadoṣataḥ / vastutvāt tu guṇais teṣāṃ prāmāṇyam upajanyate // 2.39 prāmāṇyaṃ hi yadotsargāt tadabhāvo 'tha kṛtrimaḥ / tadā svapnādibodhe 'pi prāmāṇyaṃ kena vāryate // 2.40 matpakṣe kāraṇābhāvāt prāmānyaṃ nopajāyate / hetumattvaprasaṅgo 'to na bhaviṣyaty avastunaḥ // 2.41 indriyādiguṇāś cāsya kāraṇam, tadasad dvidhā / duṣṭatvād indriyādīnām abhāve 'nyatamasya vā / 2.42 ata eva ca vo bhrāntir doṣair mithyātvadhīr iti / tadvyāptes tu guṇābhāvas tatkṛtā hy apramāṇatā // 2.43 tasmāt kāraṇaśuddhatvaṃ jñānaprāmāṇyakāraṇam / svabhāvato 'pramāṇatvaṃ tadabhāvena lakṣyate / 2.44 anvayavyatirekābhyām aprāmāṇyaṃ na doṣataḥ / nājñāne dṛśyate hy etatkāraṇābhāvahetuke // 2.45 tataś ca puruṣābhāvāt sati vā śuddhyasambhavāt / nirmūlatvāt pramāṇatvaṃ codanāyāṃ na yujyate // 2.46 svataḥ sarvapramāṇānāṃ prāmāṇyam iti gamyatām / na hi svato 'satī śaktiḥ kartum anyena śakyate // 2.47 ātmalābhe ca bhāvānāṃ kāraṇāpekṣatā bhavet / labdhātmanāṃ svakāryeṣu pravṛttiḥ svayam eva tu / 2.48 jāte 'pi yadi vijñāne tāvan nārtho 'vadhāryate / yāvatkāraṇaśuddhatvaṃ na pramāṇāntarād bhavet // 2.49 tatra jñānāntarotpādaḥ pratīkṣyaḥ kāraṇāntarāt / yāvad dhi na paricchinnā śuddhis tāvad asatsamā // 2.50 tasyāpi kāraṇe śuddhe tajjñāne syāt pramāṇatā / tasyāpy evam itīcchaś ca na kva cid vyavatiṣṭhate // 2.51 yadā svataḥ pramāṇatvaṃ tadānyan naiva gṛhyate / nivarttatte hi mithyātvaṃ doṣājñānād ayatnataḥ // 2.52 tasmād bodhātmakatvena prāptā buddheḥ pramāṇatā / arthānyathātvahetūtthadoṣajñānād apodyate // 2.53 aprāmāṇyaṃ tridhā bhinnaṃ mithyātvājñānasaṃśayaiḥ / vastutvād dvividhasyātra sambhavo duṣṭakāraṇāt // 2.54 avijñāne tu doṣāṇāṃ vyāpāro naiva kalpyate / kāraṇābhāvatas tv eva tatsiddhaṃ nastvaduktivat // 2.55 doṣataś cāpramāṇatve svataḥprāmāṇyavādinām / guṇajñānānavasthāvan na doṣeṣu prasajyate // 2.56 sākṣād viparyayajñānāl laghvyeva tv apramāṇatā / pūrvābādhena notpattir uttarasya hi sidhyati // 2.57 duṣṭakāraṇabodhe tu siddhe 'pi viṣayāntare / arthāt tulyārthatāṃ prāpya bādho godohanādivat // 2.58 tatra doṣāntarajñānaṃ bādhadhīr vā parā na cet / tadudbhūtau dvitīyasya mithyātvād ādyamānatā // 2.59 svata eva hi tatrāpi doṣājñānāt pramāṇatā / doṣajñāne tv anutpanne na śaṅkyā niṣpramāṇatā // 2.60 evaṃ tricaturajñānajanmano nādhikā matiḥ / prārthyate tāvataivaikaṃ svataḥ prāmāṇyam aśnute // 2.61 śabde doṣodbhavas tāvad vaktradhīna iti sthitiḥ / tadabhāvaḥ kva cit tāvad guṇavadvaktṛkatvataḥ / 2.62 tadguṇair apakṛṣṭānāṃ śabde saṃkrāntyasambhavāt / yadā vaktur abhāvena na syur doṣā nirāśrayāḥ / 2.63 pauruṣeye dvayaṃ dṛṣṭaṃ doṣābhāvo guṇās tathā / prāmāṇyaṃ tatra guṇato naiva syād ity udāhṛtam // 2.64 tasmād guṇebhyo doṣāṇām abhāvas tadabhāvataḥ / aprāmāṇyadvayāsattvaṃ tenotsargo 'napoditaḥ // 2.65 pratyayotpattihetutvāt prāmāṇyaṃ nāpanīyate / doṣābhāvo guṇebhyaś cen nanu saivāsthitir bhavet // 2.66 tadā tu vyāpriyante hi jñāyamānatayā guṇāḥ / doṣābhāve tu vijñeye sattāmātropakāriṇaḥ // 2.67 tatrāpavādanirmuktir vaktrabhāvāl laghīyasī / vede tenāpramāṇatvaṃ nāśaṅkām api gacchati // 2.68 ato vaktranadhīnatvāt prāmāṇye tadupāsanam / na yuktam, apramāṇatve kalpye tatprārthanā bhavet // 2.69 tataś cāptāpraṇītatvaṃ na doṣāyātra jāyate / prayogāṇāṃ tu sarveṣāṃ vakṣyāmaḥ pratisādhanam // 2.70 pauruṣeye tu vacane pramāṇāntaramūlatā / tadabhāve hi tad duṣyeditaran na kadā cana / 2.71 tenetaraiḥ pramāṇair yā codanānām asaṅgatiḥ / tayaiva syāt pramāṇatvam anuvādatvam anyathā // 2.72 anyasyāpi pramāṇatve saṅgatir naiva kāraṇam / tulyārthānāṃ vikalpyatvād ekaṃ tatra hi bodhakam // 2.73 yatrāpi syāt paricchedaḥ pramāṇair uttaraiḥ punaḥ / nūnaṃ tatrāpi pūrveṇa so 'rtho nāvadhṛtas tathā // 2.74 saṅgatyā yadi ceṣyeta pūrvapūrvapramāṇatā / pramāṇāntaram icchanto na vyavasthāṃ labhemahi / 2.75 kasya cit tu yadīṣyeta svata eva pramāṇatā / prathamasya tathābhāve pradveṣaḥ kiṃnibandhanaḥ // 2.76 śrotradhīś cāpramāṇaṃ syād itarābhir asaṅgateḥ / syāc cet tajjanitenaiva jñānenānyena saṅgatiḥ // 2.77 vede 'pi śatakṛtvaḥ syād buddhir uccāraṇānugā / sādhanāntarajanyā tu buddhir nāsti dvayor api // 2.78 yathā tv ekendriyādhīnajñānāntaranibandhanā / saṅgatiḥ kāraṇaṃ prāptā tathā vede 'pi kalpyatām // 2.79 tasmād dṛḍhaṃ yadutpannaṃ nāpi saṃvādamṛcchati / jñānāntareṇa vijñānaṃ tatpramāṇaṃ pratīyatām // 2.80 na cānumānataḥ sādhyā śabdādīnāṃ pramāṇatā / sarvasyaiva hi mā prāpat pramāṇāntarasādhyatā // 2.81 nanu pramāṇam ityevaṃ pratyakṣādi na gṛhyate / na cetthamagṛhītena vyavahāro 'vakalpate // 2.82 prāmāṇyaṃ grahaṇāt pūrvaṃ svarūpeṇaiva saṃsthitam / nirapekṣaṃ svakāryeṣu gṛhyate pratyayāntaraiḥ // 2.83 tenāsya jñāyamānatvaṃ prāmāṇye nopayujyate / viṣayānubhāvo hy atra pūrvasmād eva labhyate / 2.84 apramāṇaṃ punaḥ svārthagrāhakaṃ syāt svarūpataḥ / nivṛttis tasya mithyātve nāgṛhīte parair bhavet // 2.85 na hy arthasyātathābhāvaḥ pūrveṇārthas tathātvavat / tatrāpy arthānyathābhāve dhīr yad vā duṣṭakāraṇe // 2.86 tāvataiva ca mithyātvaṃ gṛhyate nānyahetukam / utpattyavasthaṃ caivedaṃ pramāṇam iti mīyate // 2.87 ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate / tatrāpy etad dvayaṃ vācyaṃ na tu sādharmyamātrakam // 2.88 codanārthānyathābhāvaṃ kurvataś cānumānataḥ / tajjñānenaiva yo bādhaḥ sa kathaṃ vinivāryate // 2.89 tanmithyātvād abādhaś cet, prāptam anyonyasaṃśrayam / nānumānād ato 'nyad dhi bādhakaṃ kiñ cid asti te // 2.90 na cānyair agrahe 'rthasya syād abhāvo rasādivat / teṣāṃ jihvādibhir yasmān niyamo grahaṇe 'sti hi // 2.91 taddhiyaivārthabodhaś cet, tādṛgdharme bhaviṣyati / mamāsiddham idaṃ kin tu vedāj jāte 'vabodhane / 2.92 vaktuṃ na dveṣamātreṇa yujyate satyavādinā / dveṣād asammatatvād vā na ca syād apramāṇatā // 2.93 na cātmecchābhyanujñābhyāṃ prāmāṇyam avakalpate / agnidāhādiduḥkhasya na hy apratyakṣateṣyate // 2.94 na cābhilāpikaṃ jñānaṃ prāmāṇyenāvadhāryate / tasmād ālokavad vede sarvasādhāraṇe sati // 2.95 naivaṃ vipratipattavyam, bauddhāder vakṣyate 'ntaram / puruṣāśaktitas tatra sāpavādatvasambhavaḥ // 2.96 vedasyāpauruṣeyatve siddhā tv evaṃ pramāṇatā / kartṛmattve tu vedasya samyaṅmithyātvavādibhiḥ // 2.97 kartā guṇāś ca doṣāś ca mahājanaparigrahaḥ / evamādi vinā yuktyā kalpyam, mīmāṃsakaiḥ punaḥ // 2.98 idānīm iva sarvatra dṛṣṭān nādhikam iṣyate / evambhūtasya vedasya jñānotpattiṃ prakurvataḥ // 2.99 svarūpaviparītatvasaṃśayau bhāṣyavāritau / nivārayiṣyate cāpi duṣṭakāraṇakalpanā // 2.100 puruṣābhāvatas tena taddvāreṇāpy aśaṅkitau / tathā satyatathābhāvo buddhyanutpattim āśritaḥ // 2.101 tatra vipratiṣiddhatvaṃ bravītītyevamādinā / yathādṛṣṭārthavāditvaṃ tac cet pratyayitāditi // 2.102 indriyeti tu mūlaṃ ced asyāstītyevam abravīt / draṣṭṛtvasatyavāditve tac cet pratyayitāditi // 2.103 dṛśyamānārthavāditve syād anāptoktisatyatā / evaṃ tv ekāṅgavaikalyāt pratyudāharaṇasthitiḥ // 2.104 ekaikābhāvamātre syād āptatvaindriyakatvayoḥ / apratyayitapakṣe syād aindriyasyāpy asatyatā // 2.105 anindriyatvapakṣe vā satpratyayitabhāṣitam / vyāhatagranthataivaṃ syāt, tasmāt pūrveṇa satyatā // 2.106 pareṇa mūlasadbhāva indriyeṇa tu darśitaḥ / aprāmāṇyanivṛttyarthaṃ doṣābhāvopavarṇanam // 2.107 guṇāt prāmāṇyam ityevaṃ tatpūrvaṃ sunirākṛtam / pūrvatra pratiṣiddhatvān naitat prāmāṇyakāraṇam // 2.108 samuccayārtho vāśabdaḥ pūrvasmin, uttaratra ca / vikalpenobhayor āha pratyudāharaṇe pṛthak // 2.109 śakye 'py asatye mithyātvaṃ dṛṣṭaṃ satye 'py aśaktike / nānena vacaneneha sarvajñatvanirākriyā // 2.110 vacanād ṛta ityevam apavādo hi saṃśritaḥ / yadi ṣaḍbhiḥ pramāṇaiḥ syāt sarvajñaḥ kena vāryate // 2.111 ekena tu pramāṇena sarvajño yena kalpyate / nūnaṃ sa cakṣuṣā sarvān rasādīn pratipadyate // 2.112 yajjātīyaiḥ pramāṇais tu yajjātīyārthadarśanam / bhaved idānīṃ lokasya tathā kālāntare 'py abhūt / 2.113 yatrāpy atiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt / dūrasūkṣmādidṛṣṭau syān na rūpe śrotravṛttitā // 2.114 bhaviṣyati na dṛṣṭaṃ ca pratyakṣasya manāgapi / sāmarthyam, nānumānāder liṅgādirahite kva cit // 2.115 sarvajñakalpanānyais tu vede cāpauruṣeyatā / tulyatā kalpitā yena tenedaṃ sampradhāryatām // 2.116 sarvajño dṛśyate tāvan nedānīm asmadādibhiḥ / nirākaraṇavacchakyā na cāsīd iti kalpanā // 2.117 na cāgamena sarvajñaḥ, tadīye 'nyonyasaṃśrayāt / narāntarapraṇītasya prāmāṇyaṃ gamyate katham // 2.118 na cāpy evamparo nityaḥ śakyo labdhum ihāgamaḥ / nityaś ced arthavādatvaṃ tatpare syād anityatā // 2.119 āgamasya ca nityatve siddhe tatkalpanā vṛthā / yatas taṃ pratipadyante dharmam eva tato narāḥ // 2.120 yo 'pīndriyārthasambandhaviṣaye satyavāditām / dṛṣṭvā tadvacanatvena śraddheye 'rthe 'pi kalpayet // 2.121 tenāpi pāratantryeṇa bādhitā syāt pramāṇatā / prāmāṇyaṃ cet svayaṃ tasya kāpekṣānyendriyādiṣu // 2.122 yathaivātrendriyādibhyaḥ paricchedāt pramāṇatā / śraddheye 'pi tathaiva syān na svātantryeṇa labhyate / 2.123 yathā ca teṣāṃ satyatvaṃ sidhyaty etena hetunā / tathānyānavabuddhārthaprāmāṇyābhāvasādhanam / 2.124 aśraddheyārthasatyatvaṃ śraddheye cāpy asatyatā / pūrvajñānānuvāditvaṃ dṛṣṭāntavad iheṣyatām // 2.125 api cālaukikārthatve sati puṃvākyahetukam / mithyātvaṃ bauddhavākyānāṃ syād anyonyaṃ sapakṣataḥ // 2.126 dharmādharmātiriktārthe prāmāṇyaṃ ca prasajyate / sāṃkhyādiṣu ca jīvatsu dṛṣṭānto durlabho 'sya ca / 2.127 alaukikārthavācitvaṃ nṛvākyatve satīti ca / parasparam apekṣyaiva bauddhādeḥ syān mṛṣārthatā // 2.128 vaded evaṃ ca yo nāma vādī prathamasaṅgataḥ / tasyāpi hetuḥ syād eṣa bhavantaṃ pratyasaṃśayam // 2.129 buddhādīnām asarvajñam iti satyaṃ vaco mama / maduktatvād yathaivāgnir uṣṇo bhāsvara ity api // 2.130 pratyakṣaṃ ca maduktatvaṃ tvayā sādhyā taduktatā / tena hetur madīyaḥ syāt sandigdhāsiddhatā tava // 2.131 pratyakṣādyavisaṃvādi prameyatvādi yasya ca / sadbhāvavāraṇe śaktaṃ ko nu taṃ kalpayiṣyati // 2.132 na cāpi smṛtyavicchedāt sarvajñaḥ parikalpyate / vigānāt, chinnamūlatvāt, kaiś cid eva parigrahāt // 2.133 sarvajño 'sāv iti hy eva tatkāle tu bubhutsubhiḥ / tajjñānajñeyavijñānarahitair gamyate katham // 2.134 kalpanīyāś ca sarvajñā bhaveyur bahavas tava / ya eva syād asarvajñaḥ sa sarvajñaṃ na budhyate // 2.135 sarvajño 'navabuddhaś ca yenaiva syān na taṃ prati / tadvākyānāṃ pramāṇatvaṃ mūlājñāne 'nyavākyavat // 2.136 rāgādirahite cāsmin nirvyāpāre vyavasthite / deśanānyapraṇītaiva syād ṛte pratyavekṣaṇāt // 2.137 sānnidhyamātratas tasya puṃsaścintāmaṇer iva / niḥsaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ // 2.138 evamādyucyamānaṃ tu śraddadhānasya śobhate / kuḍyādiniḥsṛtatvāc ca nāśvāso deśanāsu naḥ // 2.139 kin nu buddhapraṇītāḥ syuḥ kimu kaiś cid durātmabhiḥ / adṛśyair vipralambhārthaṃ piśācādibhir īritāḥ // 2.140 evaṃ yaiḥ kevalaṃ jñānam indriyādyanapekṣiṇaḥ / sūkṣmātītādiviṣayaṃ jīvasya parikalpitam // 2.141 narte tadāgamāt sidhyen na ca tenāgamo vinā / dṛṣṭānto 'pi na tasyānyo nṛṣu kaś cit pravartate // 2.142 nityāgamāvabodho 'pi pratyākhyeyo 'nayā diśā / na hi tatrāpi visrambho dṛṣṭo 'nena kṛto 'tha vā // 2.143 sarvadā cāpi puruṣāḥ prāyeṇānṛtavādinaḥ / yathādyatve na visrambhas tathātītārthakīrtane // 2.144 svapnādijñānavac cāpi pratyayo 'syāgamārthayoḥ / bhaved iti saśaṅkānāṃ prāmāṇyaṃ gamyate katham // 2.145 puruṣātiśayaś ceṣṭaḥ saiva cāgamanityatā / kalpitaṃ smaraṇaṃ cāsya janmāntaranibandhanam // 2.146 grāhyatve cāgamasyaivaṃ dveṣo 'rthagrahaṇe vṛthā / yo hy anuccāritaṃ śabdaṃ gahṇātyarthe 'sya kā kathā / 2.147 pumāṃs tāvat svatantraḥ syād arthagrahaṇavādinām / āgamapratibhāne tu pāratantryaṃ dvayor api // 2.148 anekapuruṣasthatvād ekatraiva ca janmani / grahaṇasmaraṇād vede na svātantryaṃ vihanyate // 2.149 anyathākaraṇe cāsya bahubhyaḥ syān nivāraṇam / ekasya pratibhānaṃ tu kṛtakān na viśiṣyate // 2.150 ataś ca sampradāye ca naikaḥ puruṣa iṣyate / bahavaḥ paratantrāḥ syuḥ sarve hy adyatvavannarāḥ // 2.151 evaṃ ca kalpayantyanye yāvadāgamasiddhaye / tāvan na kalpayaty etat samatvaṃ jaimineḥ paraiḥ // 2.152 na hi dṛṣṭādhikaṃ kiñ cit prāmāṇye tena kalpyate / aprāmāṇyanimitteṣu parasyādṛṣṭakalpanā // 2.153 dṛṣṭaprāmāṇyabādhaś ca nāstikasya prasajyate / utpanne sati vijñāne balād bādhaprakalpanā // 2.154 sādhite puruṣābhāve nirdoṣajñānajanmanaḥ / pratyakṣān nāstikair vācyo viśeṣaś codanādhiyaḥ // 2.155 upadeśo 'nyathā na syād atīndriyanidandhanaḥ / tasya kartrā na ced dṛṣṭaḥ so 'rtha ity arthakalpanā // 2.156 yad vānumānam evedam upadeśitvam ucyate / dṛṣṭārthapūrvatāvyāptam, vyatireko 'sya nanv iti // 2.157 anyathāpy upapannatvaṃ vyāmohād iti kathyate / liṅgasya vyabhicāro vā bālavākyanidarśanāt / 2.158 vedāj jñātvopadiṣṭaṃ ced ityevaṃ siddhasādhanam / vedād apītyanenoktam, manvādeś caitad iṣyate // 2.159 anyathā saṃvidāno 'pi vivakṣaty anyathā yataḥ / tasmād ekāntato nāsti puṃvākyāt taddhiyāṃ gatiḥ // 2.160 bhrāntasyānyavivakṣāyām anyad vākyaṃ ca dṛśyate / yathāvivakṣam apy etat tasmān naiva pravartate // 2.161 vaktṛdhīr āptavākyeṣu gamyate, anyatra viplutiḥ / tenotsargāpavādābhyāṃ vacasaḥ śaktir ucyate // 2.162 padārtharacanāyatto vākyārthapratyayodbhavaḥ / vivakṣāpūrvavijñānavaśāc ca racanākṛtiḥ // 2.163 vivakṣāntarayuktā hi kurvāṇā racanāntaram / āvāpodvāpabhedena dṛśyante 'rtheṣu mānavāḥ / 2.164 tenārthapratyayotpāde śroturjāte 'pi vākyataḥ / jñāto nūnam aneneti vakturjñāne matir bhavet // 2.165 āptoktikāraṇaṃ kañ cid anuyuṅkte naraṃ yadā / tadā ca nirdiśatyāptaṃ sa jānātyetad ityasau // 2.166 tajjñānāntaritatvāc ca śabdās tāvad udāsate / prāmāṇyasthāpanaṃ tu syād vaktṛdhīhetusambhavāt // 2.167 arthe pūrvapratīte 'pi niścayo hi tadāśrayaḥ / tenārthajñānagamyāpi prāmāṇye saiva pūrvabhāk / 2.168 ato 'tra puṃnimittatvād upapannā mṛṣārthatā / na tu syāt tatsvabhāvatvaṃ vede vakturabhāvataḥ / 2.169 tadbuddhyantarayor nāstīty artho 'rthaiś ca pratīyate / ato na jñānapūrvatvam apekṣyaṃ nāyathārthatā // 2.170 apramāṇatvasiddhau vā dṛṣṭānto ya udāhṛtaḥ / buddhādivacanaṃ tasya sādhyenāsaṅgatocyate // 2.171 teṣām api hi yat kāryaṃ pūrvatra pratipāditam / tatra samyaktvam arthe tu vyāpāro naiva vidyate // 2.172 svavyāpārātirikte 'rthe vedasyāpi mṛṣārthatā / pūrvapakṣārthavattvena prasaktā siddhasādhyatā // 2.173 ajñātvaivamabhiprāyaṃ kṛtakākṛtakatvayoḥ / satyamithyātvahetūktimātrajñānāt paro 'bravīt // 2.174 nanu sāmānyatodṛṣṭam, nānyatvād ityadūṣaṇam / anyatvād eva dṛṣṭānto na hi pakṣe sapakṣatā // 2.175 tasmād ayam abhiprāyo bhāṣyakārasya varṇyate / abhyupetyārthaviṣayaṃ vākyavyāpāram ucyate / 2.176 yadi syād vyavadhāne 'pi vākyārthāpekṣayānṛtam / dṛṣṭānto nṛvaco 'trāpi hetuḥ sādhāraṇo bhavet // 2.177 satyeṣv api hi dṛṣṭaiva paurṣeyeṣu vākyatā / atīndriye 'pi kiñ cid dhi satyaṃ dṛṣṭaṃ yadṛcchayā // 2.178 nānyatvād iti cānena paroktād anyatocyate / anyo hy eṣa tadābhāsaḥ, vipakṣaṃ vānyam abravīt / 2.179 yad vānyasmād visaṃvādān mithyātvaṃ tatra na tv iha / viṣayasyāpi cānyatvāt sādhanāsaṅgataiva sā // 2.180 na hy anyasyeti naikasmin mṛṣārthe 'nyamṛṣārthatā / vivakṣāyā mṛṣārthatve na ca vākye mṛṣārthatā // 2.181 śyāmatve puṃstvavac caitat sādhāraṇye nidarśanam / parokter vāpi duṣṭatvād vikalpasamam ucyate // 2.182 yad vā pramāṇam evedaṃ samyaktve 'nyatvam ucyate / dhiruddhāvyabhicāritvaṃ bādho vāpy anumānataḥ / 2.183 codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ / kāraṇair janyamānatvāl liṅgāptoktyakṣabuddhivat / 2.184 tathānāptāpraṇītoktijanyatvād bādhavarjanāt / deśakālādibhedādau cāptoktipratyayo yathā // 2.185 akartṛkatvasiddhyā ca hetutvaṃ sādhayiṣyate / evamādyavabudhyāyaṃ nānyatvād ity avocata / 2.186 pratyakṣas tv iti dārḍhyaṃ vā prāthamyaṃ vāpi lakṣayet / svarūpataḥ pramāṇatvaṃ mithyātvaṃ pararūpataḥ // 2.187 jñānābhāvaś ca mithyātvaṃ dvayasyāsambhavād yadi / pratyakṣaṃ tatpareṣāṃ ca siddham asyānumānataḥ // 2.188 yathā ca tava mithyātvaṃ sādhanaṃ sādhayed idam / tathā ca bādhakādhīnaṃ mithyātvam api sādhayet // 2.189 dharma ity upasaṃhārye yacchreyaskarabhāṣaṇam / taddharmapadavācyārthanirūpaṇavivakṣayā // 2.190 śreyo hi puruṣaprītiḥ sā dravyaguṇakarmabhiḥ / codanālakṣaṇaiḥ sādhyā tasmāt teṣv eva dharmatā // 2.191 anyat sādhyam adṛṣṭvaiva yāgādīnanuniṣṭhataḥ / dhārmikatvasamākhyānaṃ tadyogād iti gamyate // 2.192 paśvādīni ca dharmasya phalānīti vyavasthitam / citrāgodohanādīnāṃ tāny uktāni phalāni ca // 2.193 tasmāt teṣv eva dharmatvam, dhrmāṇīti ca darśanāt / liṅgasaṃkhyāvinirmukto dharmaśabdo nidarśanam / 2.194 antaḥkaraṇavṛttau vā vāsanāyāṃ ca cetasaḥ / pudgaleṣu ca puṇyeṣu nṛguṇe 'pūrvajanmani // 2.195 prayogo dharmaśabdasya na dṛṣṭaḥ, na ca sādhanam / puruṣārthasya te jñātuṃ śakyante codanādibhiḥ // 2.196 na ca vastvantaraṃ śakyam apūrvaṃ svargayāgayoḥ / jñātuṃ sādhanabhūtaṃ vā sādhyaṃ vā nāpy ato 'nyathā / 2.197 śrutasādhanasādhyatvatyāgenāśrutakalpanā / prasajyetāsya tādrūpye vyatireke tv arūpatā // 2.198 tasmāt phale pravṛttasya yāgādeḥ śaktimātrakam / utpattau vāpi paśvāder apūrvaṃ na tataḥ pṛthak // 2.199 śaktayaḥ sarvabhāvānāṃ bhāvaśabdair viśeṣataḥ / nopākhyāyanta ityevaṃ nāpūrvaṃ dharmaśabdatā / 2.200 purastāc codanāśabdo vidhāv eva vyavasthitaḥ / na ca tallakṣaṇā hiṃsā pratyudāharaṇaṃ katham // 2.201 codanālakṣaṇo yaś ca śyenādir hi gamyate / niṣedhābhāvatas tasya kathaṃ brūyād anarthatā // 2.202 yady api syād vidhispṛṣṭe niṣedho naiva tādṛśaḥ / vijñāyate hy anarthatvaṃ ṣoḍaśigrahaṇādivat // 2.203 codanālakṣaṇaṃ coktvā niṣiddhatvād virudhyate / śyenādāv upadiṣṭe ca hiṃsā hīti na yujyate // 2.204 hiṃsā hi phalam eteṣāṃ bhinnā tebhyaḥ svarūpataḥ / sā hi prāṇaviyogātmā śyenas tatrāsivatpṛthak // 2.205 upadeśābhidhānaṃ ca nāvidheye 'vakalpate / śyenāder avidhāne ca kasyānyasya vidheyatā // 2.206 sarvatrāvasthito nyāyo bhāvanāṃśadvaye vidhiḥ / sa bādhyeta, iha ye cāmī jyotiṣṭomādayo matāḥ // 2.207 dharmatvena na te 'pi syur hiṃsāsādhanakā hi te / na cāvidhīyamānasya phalatatsādhanāṅgatā // 2.208 sādhanatvena vihitaṃ na cāvihitam ucyate / sādhyatvena vidhānaṃ tu naiveṣṭaṃ lokavedayoḥ // 2.209 tenaivamarthaśabdasya prayojanam ihocyate / pravṛttau vā nivṛttau vā yā śabdaśravaṇena dhīḥ / 2.210 sā codaneti sāmānyaṃ lakṣaṇaṃ hṛdaye sthitam / pravartakagṛhītis tu syād udāharaṇārthatā // 2.211 tātparye hy arthaśabdasya neyaṃ vyākhyopapadyate / arthagrahaṇalabhyaṃ vā tatpravartakabhāṣaṇam / 2.212 dharme pramāṇabhūtāyās tad vā lakṣaṇam uktavān / evaṃ sati vidhibhyaḥ syād vidheyārthāvadhāraṇam // 2.213 niṣedhebhyo niṣedhyānām anarthatvena nirṇayaḥ / tenārthagrahaṇenoktā vidheyasyeha dharmatā // 2.214 niṣedhyānām anarthatvam arthasiddhaṃ na sūtritam / tasmād ubhayam ityatra vidheyapratiṣedhyayoḥ // 2.215 yāgādibrahmahatyādivargayoḥ syān nidarśanam / śyenādīnāṃ vidheyatvādiṣṭasyāpi ca sādhanāt // 2.216 upacārād anarthatvaṃ phaladvāreṇa varṇyate / pratiṣiddhā hi setyatra sphuṭam etat kariṣyate // 2.217 hiṃsā hīti ca yac cāpi brūte nābhicared iti / śyenādīnāṃ svarūpe tu nottaragranthasaṅgatiḥ // 2.218 vihitatvān niṣedhasya pravṛttis teṣu durlabhā / yadā tu codanāśabdo vidhāveva vyavasthitaḥ / 2.219 tadobhayādiko granthaḥ sadhyasādhanasaṃśritaḥ / sādhyasādhanasambandhe vidhinā pratipādite // 2.220 lakṣyamāṇatvam ubhayoḥ, dvividhaṃ ca phalaṃ kratoḥ / svargādi prāpyate tatra pratiṣedhānatikramāt // 2.221 atikrameṇa hiṃsādi, śāstrāntaranirīkṣayā / phalāṃśe bhāvanāyāś ca pratyayo na vidhāyakaḥ // 2.222 vakṣyate, jaiminiś cāha tasya lipsārthalakṣaṇā / tena sāmānyataḥ prāpto vidhinā na nivāritaḥ // 2.223 phalāṃśopanipātinyā hiṃsāyāḥ pratiṣedhakaḥ / anarthaprāptihetutvaṃ bodhyate tatra yady api // 2.224 śyenasvarūpaṃ nānarthas tatphalasya tv anarthatā / parastūbhayam ityādeḥ phalasyāpi vidheyatām // 2.225 bhāvanāntargatatvād vā matvānarthatvam ākṣipat / naivetyetāvatā cāsya vidheyatvanirākriyā // 2.226 kiṃ vidheyam idānīṃ syād āha śyenādayas tv iti / praśnāpākaraṇe cātra tavyo vidhivivakṣayā // 2.227 prayukto na tu sādhye 'rthe, dvaye 'py anupayogataḥ / anarthasyāpi sādhyatvam avidheyasya hīṣyate // 2.228 sādhyatvarahite ceṣṭā vidheye nityam arthatā / śatuś ca lakṣaṇārthatvaṃ teṣāṃ cāpy upadeśanam // 2.229 bruvan sphuṭīkarotīṣṭam upadeśo hi nānyathā / vidhitvamādiśabdāt syād itikartavyatāsv api / 2.230 tasmāt phalāṃśe yā hiṃsā vaidikī sā niṣidhyate / aṃśadvaye tu yā nāma tanniṣedhābhidhāyinām // 2.231 aviśeṣeṇa yacchāstraṃ śirovad iti cottaram / niṣedhenānavaṣṭabdhe viṣaye na hy anarthatā / 2.232 pratyakṣāder aśakyatvāt kalpyate niṣpramāṇikā / na hi hiṃsādyanuṣṭhāne tadānīṃ doṣadarśanam // 2.233 bāhye 'pi vicikitsā tu śāstrādevopajāyate / hiṃsyamānasya duḥkhitvaṃ dṛśyate yan na tāvatā // 2.234 karturduḥkhānumānaṃ syāt, tadānīṃ tadviparyayaḥ / viṣaye 'syāḥ phalaṃ yādṛk pretya krtus tathāvidham // 2.235 hiṃsā kriyāviśeṣatvāt sūte śāstroktadānavat / ya evamāha, tasyāpi gurustrīgamanādibhiḥ // 2.236 surāpānādibhiś cāpi vipakṣair vyabhicāritā / viruddhatā ca, yādṛgdhi dānais tādṛk phalaṃ bhavet // 2.237 vidhigamyaphalāvāptiḥ, aduḥkhātmakatā tathā / na ca yā sampradānasya prītis tādṛk phalaṃ śrutam // 2.238 dātus tena hi dṛṣṭāntaḥ sādhyahīnaḥ pratīyate / sampradānaṃ ca dāne te viṣayaḥ karma hiṃsane // 2.239 vaiṣamyam, sampradāne tu pakṣe tv etadviruddhatā / prīyate sampradānaṃ hi devateti mataṃ tava // 2.240 dṛṣṭānte karma dānaṃ cet, tasya kīdṛk phalaṃ bhavet / japahomādidṛṣṭāntāt parapīḍādivarjanāt // 2.241 coditatvasya hetutvād viruddhāvyabhicāritā / vihitapratiṣiddhatve muktvānyan na ca kāraṇam // 2.242 dharmādharmāvabodhasya tenāyuktānumānagīḥ / anugrahāc ca dharmatvaṃ pīḍātaś cāpy adharmatām // 2.243 vadato japasīdhvādipānādau nobhayaṃ bhavet / krośatā hṛdayenāpi gurudārābhigāminām // 2.244 bhūyān dharmaḥ prasajyeta bhūyasī hy upakāritā / anumānapradhānasya pratiṣedhānapekṣiṇaḥ // 2.245 hṛdayakrośanaṃ kasmād dṛṣṭāṃ pīḍām apaśyataḥ / poḍātaś cāpy adharmatvaṃ tathā pīḍām adharmataḥ // 2.246 anyonyāśrayam āpnoti vinā śāstreṇa sādhayan / evamādāv aśāstrajñomleccho nodvijate kva cit // 2.247 tasya nādharmayogaḥ syāt pūrvoktā yadi kalpanā / tasmād anugrahaṃ pīḍāṃ tadabhāvam apāsya ca / 2.248 dharmādharmārthibhir nityaṃ mṛgyau vidhiniṣedhakau / kva cid asyā niṣiddhatvāc chaktiḥ śāstreṇa bodhitā // 2.249 pratyavāyanimittatve vidhinā nāpagacchati / śāstreṇa na hi śaktīnām āvāpodvāpanakriyāḥ // 2.250 vidyamānā hi kathyante śaktayo dravyakarmaṇām / tad eva cedaṃ karmeti śāstram evānudhāvatā // 2.251 hiṃsādīnām adharmatvaṃ kathyate nānumānataḥ / evaṃ ye nipuṇaṃ prāhus tair apy etat parīkṣyatām // 2.252 surāpānādibhiḥ śūdraḥ kiṃ yāti narakaṃ kṛtaiḥ / vaiśyastomena vā kiṃ syād viprarājanyayoḥ phalam // 2.253 pañcamyām iṣṭikaraṇānmadhyāhne cāgnihotrataḥ / tasmād yady ādṛśaṃ karma yatphalotpattiśaktikam // 2.254 śāstreṇa gamyate tasya tādṛśasyaiva tat phalam / hiṃsā cāṃśadvayādanyā yā tasyāḥ pratiṣedhajam // 2.255 pratyavāyārthatājñānam, vidhinānyatra vāryate / jñānam eva ca śaktīnāṃ nāvāpodvāpanakriyāḥ // 2.256 jñāyante śāstratas tāstu kriyābhedavyavasthitāḥ / vyavasthāḥ śaktibhedānāṃ dṛṣṭārtheṣv api karmasu // 2.257 abhinnatve 'pi dṛśyante bhujeḥ svasthātur eṣv api / rūpābhede 'pi hiṃsāder bhedo 'ṅgānaṅgakāritaḥ // 2.258 tathāpy ekaphalatvaṃ cet kriyātvāt sarvasaṅkaraḥ / yajitvādyaviśeṣāc ca citrādiphalatulyatā // 2.259 bhedāt tatra vyavasthā ced ihāpyevaṃ bhaviṣyati / vidhīnāṃ vāpi sarveṣāṃ sākṣād vyavahito 'pi vā // 2.260 puruṣārthaḥ phalaṃ tena nānartho 'taḥ pratīyate / na caiṣu śrūyate 'narthaḥ, niṣedhān na ca kalpyate // 2.261 na ca prakaraṇasthatvāt puruṣārthaḥ phalaṃ bhavet / karmopakāraḥ kalpyas tu dṛṣṭo 'dṛṣṭo 'tha vā punaḥ // 2.262 kalpanāvasaras tatra nānarthasyānapekṣaṇāt / kratvarthaś cāpi saṃskāraḥ paśor nārādupakriyā // 2.263 dṛṣṭaiva tv avadānānāṃ niṣpattiḥ kratvapekṣitā / abhicāre 'py upāyasthā hiṃsā nādharma ucyate / 2.264 tasmād anaṅgabhūtāyāṃ hiṃsāyām etad ucyate / uddeśāc ca phalatvena śyenādau na vidhīyate // 2.265 bhāvanāvidhir apy eva phalāṃśād vinivartate / ataḥ svato na dharmatvaṃ śyenāder nāpy adharmatā // 2.266 phalānarthānubandhitvāt taddvāreṇopacaryate / nirākāṅkṣasya caikena śyenasya na phaladvayam // 2.267 tasmāt kriyāntarād eva hiṃsāto 'nartha ucyate / phalato 'pi ca yatkarma nānarthenānubadhyate // 2.268 kevalaprītihetutvāt taddharmatvena hīṣyate / nanu ceṣṭābhyupāyatvāt śyenāder dharmatā bhavet // 2.269 phalaṃ tāvad adharmo 'sya śyenādeḥ sampradhāryate / yadi yeneṣṭasiddhiḥ syād anuṣṭhānānubandhinī // 2.270 tasya dharmatvam ucyeta tataḥ śyenādivarjanam / yadā tu codanāgamyaḥ kāryākāryānapekṣayā // 2.271 dharmaḥ prītinimittaṃ syāt tadā śyene 'pi dharmatā / yadi tv aprītihetur yaḥ sākṣād vyavahito 'pi vā // 2.272 so 'dharmaś codanārthaḥ syāt tadā śyene 'py adharmatā / yas tu hiṃsātvasādharmyād bāhyavaccodanāsv api // 2.273 vaded anarthahetutvaṃ tasyāpy āgamabādhanam / tam anādṛtya yo brūyād yāgāder apy asau vadet // 2.274 svargādisādhanāśaktiṃ kriyātvād bhojanādivat / gītāmantrārthavādair yā kalpyate 'narthahetutā // 2.275 pratyakṣaśrutibādhyatvāt sānyārthatvena nīyate / śiṣyān pratyaviśiṣṭatvāt sūtravaidikavākyayoḥ // 2.276 aśakteś cobhayoḥ sāmyān na sūtreṣv ity anuttaram / prāguktaparisaṃkhyāyāḥ phalam etat prakāśyate // 2.277 sūtreṣu hy anayā yuktyā gatir eṣāpi yujyate / tasmād āvartate sūtram, tantraṃ vā śaktibhedataḥ // 2.278 ekadeśānumānād vā dve sūtre parikalpite / itaretarasāmīpyād etāv eva parasparam // 2.279 kalpyete vākyaśeṣāya nānyāvayavakalpanā / viśiṣṭārthānuvāditvād atha vety api bhāṣite // 2.280 vākyabhedaḥ sa eveti saṃjñātantratvam uttaram / arthaṃ vā pratyupādānāt saṃjñālakṣaṇaśabdayoḥ / 2.281 tantraṃ lakṣaṇaśabdo vā vācyo dharmārthaśabdayoḥ / dharme sāmānyataḥ siddhe pramāṇaṃ kathyate yadā // 2.282 vṛttam eva tadārthatvaṃ kimarthaṃ punarucyate / codanālakṣaṇatvasya dharmaṃ prati vidheyatā // 2.283 labhyate 'rthānuvādena saṃśayo hy anyathā bhavet / tathā ca ye 'py anarthasya sādhanatvena kalpitāḥ // 2.284 niṣedhais te 'pi dharmāḥ syuś codanālakṣaṇatvataḥ / tasmād arthāparityāgād ekārthagrahaṇaṃ yathā // 2.285 labhyate vacanavyaktyā sā syād arthānuvādataḥ / viśeṣaṇād vinā caitadarthasāmarthyakāritam // 2.286 kathyate bhāṣyakāreṇa phalaṃ hiṃsādivarjanam // pratijñāvyatirekeṇa bhāṣyakāreṇa yady api / vakṣyamāṇā svapakṣasya yuktiḥ pūrvaṃ nidarśitā // 3.1 pratijñāmātram ityetajjaiminer matam ucyate / vṛttikāro 'dhikaṃ vāpi bhūtādi dvāram abravīt // 3.2 varṇyate sūtrabhedena yena pratyakṣalakṣaṇam / tena sūtrasya sambandho vācyaḥ pūrvapratijñayā // 4.1 lakṣaṇasyābhidhānaṃ tu kenāṃśenopayujyate / kimarthaṃ cānumānāder lakṣaṇaṃ nātra kathyate // 4.2 na tāvad apramāṇatvaṃ teṣāṃ nāpy akṣabuddhiṣu / śakyate 'ntargatir vaktuṃ na ca lakṣaṇatulyatā // 4.3 na cāpi siddhir eṣāṃ syād arthāt pratyakṣalakṣaṇāt / na hi tatpūrvakaṃ sarvaṃ pramāṇam iti niścitam // 4.4 pratyakṣalakṣaṇoktiś ca nānumānādilakṣaṇāt / vinā na sidhyatītyevamarthākṣepo na yujyate // 4.5 tadetatpūrvakatve dhīr na ca tallakṣaṇād bhavet / tadukter vānumānādi kiṃ na syāt tadapūrvakam // 4.6 na ca lakṣaṇabhedasya svarūpe yat tayor api / pratyakṣalakṣaṇād eṣāṃ kathañ cid avadhāraṇā // 4.7 prasiddhatvād avācyatvaṃ pratyakṣe 'pi prasajyate / tenānyaparisaṃkhyārthaṃ sūtraṃ mūḍhena vocyate // 4.8 na tv ekaṃ lakṣayed eṣu buddhipūrvaṃ kathañ cana / sambhavaty ekavākyatve vākyabhedaś ca neṣyate // 4.9 na cāpy etena sūtreṇa pratyakṣaṃ lakṣyate sphuṭam / tadābhāse 'pi tulyatvāt, svapnajñānaikavarjanāt // 4.10 taddhīndriyārthasambandhavyāpāreṇa vinā bhavet / kena cit samprayoge tu bhrāntyādi syān niyogataḥ // 4.11 grāhyeṇānyena vety etat kṛtaṃ naiva viśeṣaṇam / samprayogasya yena syād viśeṣo vakṣyamāṇavat // 4.12 asāmarthya ca matvāsya vṛttikāreṇa lakṣaṇe / tatsamprayoga ityevaṃ pāṭhāntaramṛdāhṛtam // 4.13 tenānyenāpi saṃyoge cakṣurāder yadutthitam / viṣayāntaravijñānaṃ tatpratyakṣaṃ prasajyate // 4.14 satsamprayoganirdeśo vyarthaś ced, etad eva hi / pratipādyaṃ parasyāpi lakṣaṇāsiddhir eva ca // 4.15 svapnādīnāṃ nivṛttir vā phalaṃ tasya bhaviṣyati / tasmād vidhyanuvāditvaṃ nānukte lakṣaṇe bhavet // 4.16 tena naiṣā vacovyaktir yatsatīndriyasaṅgame / vijñānaṃ jāyate tasya pratyakṣatvaṃ pratīyatām // 4.17 pratyakṣaṃ yajjane siddhaṃ tasyaivandharmakatvataḥ / vidyamānopalambhatvaṃ tena dharme nimittatā // 4.18 evaṃlakṣaṇatvaṃ ca na svarūpavivakṣayā / evaṃliṅgakam ityetad bhāṣyakāreṇa varṇyate // 4.19 yato 'sti tatra dharmo 'yaṃ vidyamānopalambhanam / tasmāt tena prasiddhena gamyatām animittatā // 4.20 pratyakṣatvamado hetuḥ śeṣaṃ hetuprasiddhaye / asmād ādau prasiddhatvād yogyartham abhidhīyate // 4.21 prakṛtena ca sambandhaḥ śeṣāprāmāṇyadarśanāt / tadaprāmāṇyasiddhiś ca sambandhāder anīkṣaṇāt // 4.22 śakyam anyāpramāṇatvam iti sūtrair na paṭhyate / na ca paryanuyogo 'tra lakṣaṇānupayogataḥ // 4.23 na ca nyūnātirekādiprasaṅgo lakṣaṇaṃ prati / sarvathā lokasiddhatvād dharmo 'yaṃ tāvad iṣyate // 4.24 tataś ca mṛgatṛṣṇādi na pratyakṣaṃ prasajyate / animittaprasaṅgas tu tasyāpi na nivāryate // 4.25 atītānāgate 'py arthe sūkṣme vyavahite 'pi ca / pratyakṣaṃ yoginām iṣṭaṃ kaiś cin muktātmanām api // 4.26 vidyamānopalambhatvam asiddhaṃ tatra tān prati / bhaviṣyattvasya vā hetor tadgrāhyair vyabhicāritā // 4.27 mā bhūtāmiti tenāha lokasiddhaṃ sad ity ayam / na lokavyatiriktaṃ hi pratyakṣaṃ yoginām api // 4.28 pratyakṣatvena tasyāpi vidyamānopalambhanam / satsamprayogajatvaṃ vāpy asmatpratyakṣavad bhavet // 4.29 teṣām avartamāne 'rthe vā nāmotpadyate matiḥ / pratyakṣaṃ sā tatas tv eva nābhilāṣasmṛtādivat // 4.30 loke cāpy aprasiddhatvāt pratyakṣatvapramāṇataḥ / pratibhāvad dvayāsattvaṃ sad ity etena kathyate // 4.31 laukikī pratibhā yadvat pratyakṣādyanapekṣiṇī / na niścayāya paryāptā tathā syād yoginām api // 4.32 avidyamānasaṃyogāt syāc cet pratyakṣadhīḥ kva cit / bhaviṣyaty api dharme syāc chaktety āha sad ity ayam // 4.33 pratyakṣaḥ prāganuṣṭhānān na dharmo 'nuṣṭhito 'pi vā / phalasādhanarūpeṇa tadānīṃ yena nāsty asau // 4.34 asmatpratyakṣavac cāpi vidyamānopalambhanam / pratyakṣaṃ dhyāyināṃ dharme pratyakṣatvāc ca neṣyate // 4.35 avidyamānasaṃyogāt pratyakṣatvanirākṛtiḥ / yogināṃ kena labhyeta neṣṭaṃ sadgrahaṇaṃ yadi // 4.36 saptamyāpi tu labhyeta sadarthaḥ, kalpanā punaḥ / pareṣāṃ vāraṇīyeti yatno jaimininā kṛtaḥ // 4.37 samyagarthe ca saṃśabdo duṣprayoganivāraṇaḥ / prayoga indriyāṇāṃ ca vyāpāro 'rtheṣu kathyate // 4.38 duṣṭatvāc chuktikāyogo vāryate, rajatekṣaṇāt / evaṃ saty anuvādatvaṃ lakṣaṇasyāpi sambhavet // 4.39 tataś cāprāpyakāritvād yad bauddhaiḥ śrotracakṣuṣoḥ / lakṣaṇāvyāptisiddhyarthaṃ saṃyogo neti kīrtyate // 4.40 prāpyagrahaṇapakṣe hi sāntarāgrahaṇaṃ kila / adhiṣṭānādhikaś cārtho na gṛhyeta tvagādivat // 4.41 vyāpāramātravācitvād aviruddhaṃ tad atra naḥ / yadi vārthārjavasthānaṃ samprayogo 'tra varṇyate // 4.42 yogyatālakṣaṇo vācyaḥ saṃyogaḥ kāryalakṣitaḥ / sāṃkhyādīn vā vinirjitya prāptipakṣo 'tra dūṣyatām // 4.43 tayoś ca prāpyakāritvam indriyatvāt tvagādivat / ke cit tayoḥ śarīrāc ca bahirvṛttiṃ pracakṣate // 4.44 cikitsādiprayogaś ca yo 'dhiṣṭhāne prayujyate / so 'pi tasyaiva saṃskāra ādheyasyopakārakaḥ // 4.45 taddeśaś cāpi saṃskāraḥ sarvavyāptyartha ucyate / cakṣurādyupakāraś ca pādādāv api dṛśyate // 4.46 tasmān naikāntataḥ śakyaṃ saṃskārāt tatra vartanam / bahirvṛttis tayoś ceṣṭā pṛthvagrā santatāpi ca // 4.47 adhiṣṭhānādhikaṃ tena gṛhyate yatra yādṛśam / pṛthutvaṃ vṛttibhāge syād, dūre 'pi grahaṇaṃ tathā // 4.48 dīpaprabhā yathā tasmin vinaśyati vinaśyati / tathā bahirgatāpy eṣā mūlacchedād vinaśyati // 4.49 adhiṣṭhānapidhāne tu saty apy ucchinnayatnayā / tayārtho 'nupanītatvād ātmanā nānubhūyate // 4.50 vicchinna iti buddhiḥ syād adhiṣṭhānam apekṣya ca / śabde tv ādhikyavicchedau bhrāntyaivoktāv asambhavāt // 4.51 puruṣendriyaśabdau ca vyavadhānena kalpitau / puruṣo laukiko vā syād yo vāsmin sādhayiṣyate // 4.52 vikriyā jñānarūpāsya na nityatve virotsyate / buddhijanmeti cāpy āha jāyamānapramāṇatām // 4.53 vyāpāraḥ kārakāṇāṃ hi dṛṣṭo janmātirekataḥ / pramāṇe 'pi tathā mā bhūd iti janma vivakṣyate // 4.54 na hi tat kṣaṇam apy āste, jāyate vāpramātmakam / yenārthagrahaṇe paścād vyāpriyetendriyādivat // 4.55 tena janmaiva viṣaye buddher vyāpāra iṣyate / tad eva ca pramārūpaṃ tadvatī karaṇaṃ ca dhīḥ // 4.56 janma cāvyatirekeṇa bhāṣyakāreṇa varṇitam / tac ca bhūtabhaviṣyattvāt kṛtaṃ buddher viśeṣaṇam // 4.57 yadāpy aulūkyasiddhāntāt samavāyasya janmatā / buddhis tatrendriyādhīnā tena pratyakṣamaśnute // 4.58 pramāṇaphalabhāvaś ca yayeṣṭaṃ parikalpyatām / sarvathāpy animittatvaṃ vidyamānopalambhanāt // 4.59 yadvendriyaṃ pramāṇaṃ syāt tasya vārthena saṅgatiḥ / manaso vendriyair yoga ātmanā sarva eva vā // 4.60 tadā jñānaṃ phalam, tatra vyāpārāc ca pramāṇatā / vyāpāro na yadā teṣāṃ tadā notpadyate phalam // 4.61 na ca sarvātmanākṣeṇa sambandho 'rthasya vidyate / yena sarvārthabodhaḥ syāt tatpramāṇābhidhāyinām // 4.62 prāptimātraṃ hi sambandho nendriyasyābhyupeyate / mā bhūt kāraṇamātreṇa tvacā rūpāvadhāraṇam // 4.63 yathā pramāṇaniṣpattau yogyatvād indriyārthayoḥ / niyatā saṅgatir hetuḥ phale 'py evaṃ bhaviṣyati // 4.64 yogasya dvyāśrayatve 'pi bhavatyanyatarāśrayaḥ / vyapadeśaḥ, atha vāpy akṣaṃ tatrāsādhāraṇaṃ bhavet // 4.65 saṃyoge tv ātmamanasoḥ syāc ced viṣayabhinnatā / pramāṇaphalayoḥ, nāsau, arthe hi vyāpṛtaṃ dvayam // 4.66 athāpy āśraya iṣṭas te na yogād viṣayāntaram / ātmasthatvena vijñānaṃ na bhinnaviṣayaṃ tataḥ // 4.67 prakṛṣṭasādhanatvāc ca pratyāsatteḥ sa eva naḥ / karaṇaṃ tena nānyatra kārake syāt pramāṇatā // 4.68 pramāṇe sarvasaṃyoge doṣo naiko 'pi vidyate / pramāṇaṃ tv indriyaṃ yasya tasyaiko viṣayaḥ sphuṭaḥ // 4.69 pramāṇaphalate buddhyor viśeṣaṇaviśeṣyayoḥ / yadā tadāpi pūrvoktā bhinnārthatvanirākriyā // 4.70 viśeṣaṇe tu boddhavye yadālocanamātrakam / prasūte niścayaṃ paścāt tasya prāmāṇyakalpanā // 4.71 niścayas tu phalaṃ tatra, nāsāv ālocite tadā / tadā naiva pramāṇatvaṃ syād arthānavadhāraṇāt // 4.72 hānādibuddhiphalatā pramāṇaṃ ced viśeṣyadhīḥ / upakārādisaṃsmṛtyā vyavāyaś cet, iyaṃ phalam // 4.73 viṣayaikatvam icchaṃs tu yaḥ pramāṇaṃ phalaṃ vadet / sādhyasādhanayor bhedo laukikas tena bādhitaḥ // 4.74 chedane khadiraprāpte palāśe na cchidā yathā / tathaiva paraśor loke cchidayā saha naikatā // 4.75 bhavate bhedahānena rucitā viṣayaikatā / tattyāgena parebhyas tu bhedo rucim upāgataḥ // 4.76 karaṇatvopacāras tu phale cet kalpyate tvayā / kathañ cid viṣayaikatvaṃ parair vā kiṃ na kalpyate // 4.77 paricchedaphalatvena vṛttasyānantarasya naḥ / pramāṇatvaṃ bhavej jñāne pramāṇe tu paraṃ phalam // 4.78 svasaṃvittiphalatvaṃ tu tanniṣedhān na yujyate / pramāṇe viṣayākāre bhinnārthatvān na yujyate // 4.79 svākāraś ca svasaṃvittiṃ muktvā nānyaḥ pratīyate / prāmāṇyaṃ yasya kalpyeta svasaṃvittiphalaṃ prati // 4.80 svākārasya paricchedo na cākārāntarād vinā / tasyāpy evaṃ tathā ca syān nākārāntaḥ kadā cana // 4.81 na cāsañcetitaḥ sattāṃ svākāraḥ pratipadyate / grāhye ca viṣayākāre grāhako 'nyo na labhyate // 4.82 manasas tv indriyatvena pratyakṣā dhīḥ sukhādiṣu / manasā samprayukto hi tāny ātmā pratipadyate // 4.83 sambaddhaṃ vartamānaṃ ca grahyate cakṣurādinā / sāmānyaṃ vā viśeṣo vā grāhyaṃ nāto 'tra kalpyate // 4.84 lakṣaṇaṃ yac ca yair uktaṃ pratyakṣe laukike sati / vidyamānopalambhitvāt sarvasyaivānimittatā // 4.85 nirvikalpakapakṣe tu sutarām animittatā / sādhyasādhanasambandho nāvikalpya hi gṛhyate // 4.86 kathaṃ pratyakṣapūrvatvam anumānādi no bhavet / yadā smṛtyasamarthatvān nirvikalpendriyasya dhīḥ // 4.87 na cāvikalpya liṅgasya liṅgisambandhayos tathā / gṛhītiḥ, upamāne 'pi sādṛśyagrahaṇāt smṛteḥ // 4.88 arthāpattiḥ punaḥ prāyo nānyadṛṣṭe 'rtha iṣyate / pravartate ca yaṃ dṛṣṭvā so 'py arthaḥ savikalpakaḥ // 4.89 yatra cānumitaṃ liṅgaṃ sūryagatyādi liṅgi ca / tatra pratyakṣapūrvatvaṃ katham adhyavasīyate // 4.90 pratyakṣāvagate cārthe kutas teṣāṃ pramāṇatā / tair yadā sa pratīyeta tadā nākṣasya gocaraḥ // 4.91 atha kasya cid arthasya jñānāt tatpūrvatā bhavet / tadārthasya bhaviṣyattvaṃ na syād ajñānakāraṇam // 4.92 vartamāne hi kasmiṃś cid vijñāte 'rthe 'kṣabuddhibhiḥ / liṅgād avidyamāno 'pi dharmo gamyeta tais tadā // 4.93 pratyakṣeṇa gṛhītvā ca varṇān vede 'pi gṛhyate / prameyam iti so 'pi syāt tatpūrvatvād akāraṇam // 4.94 ke cit tatpūrvakatvaṃ tu hetur naiveti manvate / tatpūrvakatvād yat tāvat prāmāṇyaṃ tadasambhavaḥ // 4.95 pratyakṣeṇa gṛhītvā ca, liṅgādyanyatamaṃ dhruvam / pravṛttir anumānāder na ca dharme 'sti tādṛśam // 4.96 anumānānumānāder na cāpy astīha sambhavaḥ / sambandhaliṅgiliṅgānāṃ pūrvasiddher asambhavāt // 4.97 sattā ca nānumānena kasya cit pratipadyate / dharmeṇānyad viśeṣyaṃ cet, pakṣo 'siddhaviśeṣaṇaḥ // 4.98 tasmād adṛṣṭapūrvatvāt kena cid vastunā saha / dharmasya nānumeyatvam asādhāraṇavastuvat // 4.99 adṛṣṭasadṛśatvāc ca svyaṃ cānupalambhanāt / dharmasya nopameyatvam asādhāraṇavad bhavet // 4.100 nanv arthāpattir evaṃ syāj jagadvaicitryadarśanāt / sukhiduḥkhādibhedo hi nādṛṣṭāt kāraṇād ṛte // 4.101 dṛṣṭasya vyabhicāritvāt tadabhāve 'pi sambhavāt / sevāvyayanatulyatve dṛṣṭā ca phalabhinnatā // 4.102 syād evaṃ yadi śakyeta svābhāvikanivāraṇā / karmaśakteś ca vaicitrye hetur anyo bhaved yadi // 4.103 yathā ca phalavaicitrye karmaṇāṃ śaktatā svataḥ / tathā ca citratā loke svabhāvād upapatsyate // 4.104 adharme dharmarūpe vā hy avibhakte phalaṃ prati / kim apy astīti vijñānaṃ narāṇāṃ kvopayujyate // 4.105 kiṃ nu yāgād ito dukhaṃ hiṃsādeḥ kiṃ sukhodbhavaḥ / svargaputrādibhedaś ca kīdṛśāt karmabhedataḥ // 4.106 iti yāvad avijñānaṃ tāvan naiva pravartate / pravṛttyaṅgaṃ ca yajjñānaṃ tasya mūlaṃ pratīkṣyate // 4.107 tasmāt siddhe 'pi sāmānye viśeṣo nāgamād ṛte / viśeṣasya tu jijñāsā sūtrakāreṇa sūtritā // 4.108 gamyamāne viśeṣe ca tadantarbhāvakāritaḥ / sāmānyapratyayo 'pi syāc chāstrād evety akāraṇam // 4.109 yathārthāpattir evaṃ ca nānumānopameṣyate / śāstraṃ cet tadapekṣeta tasyaiva syāt pramāṇatā // 4.110 pratyakṣāgrahaṇaṃ yat tu liṅgāder avikalpanāt / tan na, iṣṭatvād vikalpasyāpy artharūpopakāriṇaḥ // 4.111 asti hy ālocanā jñānaṃ prathamaṃ nirvikapakam / bālamūkādivijñānasadṛśaṃ śuddhavastujam // 4.112 na viśeṣo na sāmānyaṃ tadānīmanubhūyate / tayor ādhārabhūtā tu, vyaktir evāvasīyate // 4.113 mahāsāmānyam anyais tu dravyaṃ sad iti cocyate / sāmānyaviṣayatvaṃ ca pratyakṣasyaivam āśritam // 4.114 viśeṣās tu pratīyante savikalpakabuddhibhiḥ / te ca ke cit pratidravyaṃ ke cid bahuṣu saṃśritāḥ // 4.115 tān akalpayad utpannaṃ vyāvṛttānugatātmanā / gavyaśve copajātaṃ tu pratyakṣaṃ na viśiṣyate // 4.116 tad ayuktam, pratidravyaṃ bhinnarūpopalambhanāt / na hy ākhyātum aśakyatvād bhedo nāstīti gamyate // 4.117 nirvikalpakabodhe 'pi dvyātmakasyāpi vastunaḥ / grahaṇam, lakṣaṇākhyeyaṃ jñātrā śuddhaṃ tu gṛhyate // 4.118 na cāsādhāraṇatvena paravyāvṛttyakalpanāt / viśeṣānugamākḷpteḥ sāmānyam iti nāpi tat // 4.119 tataḥ paraṃ punarvastudharmair jātyādibhir yayā / buddhyāvasīyate sāpi pratyakṣatvena sammatā // 4.120 karaṇaṃ cendriyaṃ buddher na tatra jñānam āhitam / tataḥ smṛtyasamarthatvād vikalpo 'to na vāryate // 4.121 ātmany eva sthitaṃ jñānam, sa hi boddhātra gamyate / smaraṇe cāsya sāmarthyaṃ sandhānādau ca vidyate // 4.122 tenendriyārthasambandhe vicyamāne smarann api / vikalpayan svadharmeṇa vastu pratyakṣavān naraḥ // 4.123 tac caitadindriyādhīnam iti tair vyapadiśyate / tadasambandhajātaṃ tu naiva pratyakṣam iṣyate // 4.124 punaḥ punarvikalpe 'pi satī jātiḥ pratīyate / tatsambandhānusāreṇa sarvaṃ pratyakṣam iṣyate // 4.125 na hi praviṣṭamātrāṇām uṣṇād garbhagṛhādiṣu / arthā na pratibhāntīti gṛhyante nendriyaiḥ punaḥ // 4.126 yathā tv ābhāsamātreṇa pūrvaṃ jñātvā svarūpataḥ / paścāt tatrāvabudhyante tathā jātyādidharmataḥ // 4.127 yadi tv ālocya saṃmīlya netre kaś cid vikalpayet / na syāt pratyakṣatā tasya sambandhānanusārataḥ // 4.128 asambaddhavikalpe 'pi tulyam ātmādi kāraṇam / tenāsādhāraṇatvaṃ syād atrākṣasyaiva kalpane // 4.129 nirvikalpakabodhe 'pi nākṣaṃ kevalakāraṇam / tatpāramparyajāte vā rūḍhiḥ syāt paṅkajādivat // 4.130 animittaiva vā rūḍhiḥ sutarāṃ savikalpakam / pratyakṣaṃ sammataṃ loke na tathā nirvikalpakam // 4.131 vṛddhaprayogagamyāś ca śabdārthāḥ sarva eva naḥ / tena yatra prayukto 'yaṃ na tasmād apanīyate // 4.132 siddhānugamamātraṃ hi kartuṃ yuktaṃ parīkṣakaiḥ / na sarvalokasiddhasya lakṣaṇena nivartanam // 4.133 kalpanāyāḥ svasaṃvittāv indriyādhīnatā katham / manas tatrendriyaṃ cet syād gotvādāv api tatsamam // 4.134 svasaṃvittau tad iṣṭaṃ cet, loko na hy evam icchati / tasmād rūḍhatvam eṣṭavyaṃ pāribhāṣikatāpi vā // 4.135 manasas tv indriyatvena sudhaduḥkhādibuddhiṣu / yathā pratyakṣataivaṃ nas tadadhīnā bhaviṣyati // 4.136 tadadhīnatvasāmye 'pi kalpanāpoḍhaśabdanāt / pratyakṣaṃ kiñ cid eveṣṭaṃ yathā tatra tathaiva naḥ // 4.137 liṅgādyabhāvataś cāpi nānumānādidhīr iyam / bādhakapratyayāsattvān nāprāmāṇyaṃ ca yujyate // 4.138 na ca parvamadṛṣṭatvāt smṛtitvam upapadyate / tasmāt pratyakṣam evedam, vyavahāras tathaiva ca // 4.139 jātyādyarthāntaraṃ yasmād atadrūpe 'pi vastuni / bhavaty adhyasya dhīs tasmān mṛgatṛṣṇādibhiḥ samā // 4.140 naitadaśvādibuddhīnām adhyāropādyasambhavāt / sthitaṃ naiva hi jātyādeḥ paratvaṃ vyaktito hi naḥ // 4.141 yadi hy ekāntato bhinnaṃ viśeṣyāt syād viśeṣaṇam / svānurūpāṃ sadā buddhiṃ viśeṣye janayet katham // 4.142 sphaṭikādau tu lākṣādisvarūpā yā matir bhavet / avyutpannasya sā mithyā vyutpannānāṃ hi bhedadhīḥ // 4.143 na tu jātyādinirmuktaṃ vastu dṛṣṭaṃ kadā cana / tadvimokena vā tāni lākṣādisphaṭikādivat // 4.144 tatrāpi cen na dṛśyeta bhedaḥ kaiś cit kadā cana / raktādibuddhisamyaktvaṃ vinivāryeta kena vā // 4.145 na cāpy ayutasiddhānāṃ sambandhitvena kalpanā / nāniṣpannasya sambandhaḥ, niṣpattau yutasiddhatā // 4.146 tathā ca sati sambandhe hetuḥ kaś cin na vidyate / tasmāc cāpi na sambandhaḥ padārthānāṃ pratīyate // 4.147 samavāyaviyogāc ca viśleṣaḥ syāt parasparam / tatkḷptāvavyavasthā syāt tasya tasyānyasaṅgateḥ // 4.148 atha tasyātmarūpatvān nānyasambandhakalpanā / abhedāt samavāyo 'stu svarūpaṃ dharmadharmiṇoḥ // 4.149 na hi sa vyatiriktaḥ san sambandhaṃ pratipadyate / tasmiṃs tābhyām abhinne tu na nānātvaṃ tayor bhavet // 4.150 nanu dharmātirekeṇa dharmiṇo 'nupalambhanāt / tatsaṅghamātra evāyaṃ gavādiḥ syād vanādivat // 4.151 āvirbhāvatirobhāvadharmakeṣv anuyāyi yat / taddharmi yatra vā jñānaṃ prāgdharmagrahaṇād bhavet // 4.152 ato jātyādirūpeṇa dharmi yad gṛhyate naiḥ / pārarūpyaṃ na tasyāstīty aprāmāṇyaṃ na yujyate // 4.153 yasyāpi vyatirekaḥ syād dharmebhyo dharmiṇaḥ sphuṭaḥ / nityaṃ tasyāpi tādrūpyān na mithyātvaṃ prasajyate // 4.154 yo hy asadrūpasaṃvedyaḥ saṃvedyetān yathā punaḥ / sa mithyā na tu tenaiva yo nityam avagamyate // 4.155 na cānekendriyagrāhyaṃ bhinnatāṃ pratipadyate / mā bhūd bhinnaśarīrasthagrāhyatvād bhinnarūpatā // 4.156 jātyabhedād abhedaś cet, indriyatvena tatsamam / tulyabuddher ato bhinnā na sattendriyabhedataḥ // 4.157 buddhibhedāc ca naikatvaṃ rūpādīnāṃ prasajyate / ekānekatvam iṣṭaṃ vā sattārūpādirūpataḥ // 4.158 kva cic ca saṅkarān nākṣam ekam ity avasīyate / dārḍhyadaurbalyabhedena vyavasthāpi yataḥ kva cit // 4.159 yathā hi manasaḥ sārdhaṃ rūpādau cakṣurādinā / pravṛttiḥ sukhaduḥkhādau kevalasyaiva dṛśyate // 4.160 na kva cit saṅkarābhāvāt sarvatraiva nivartate / kva cic ca saṅkaraṃ dṛṣṭvā saṅkaro 'nyatra kalpyate // 4.161 śrotrāder upaghāte 'pi śabdādismṛtidarśanāt / vartamānasya cājñānād vyavasthā sampratīyate // 4.162 ekaṃ yadi bhaved akṣaṃ sarvair gṛhyeta vā na vā / kalpyate śaktibhedaś cet, śaktir evendriyaṃ bhavet // 4.163 śṛṇuyād badhiraḥ śabdaṃ saṅkare cakṣurādinā / manaso vā svatantratve vartamānārthabuddhiṣu // 4.164 na smared badhiraḥ śabdaṃ śrotraṃ cet smṛtikāraṇam / smṛtivad vā bhaved asya vartamānārthadhīr api // 4.165 smṛtiś ca na bhavet paścād gṛhṇīyāt tan na cen manaḥ / śrotragrahaṇavelāyām, na cāsarvā smṛtir bhavet // 4.166 bodhātmakatayā puṃsaḥ sarvatra grahaṇaṃ bhavet / yugapadviṣaye 'py asya karaṇāpekṣitā na cet // 4.167 tasmāj jñānānusāreṇa vyavasthāsaṅkarau kva cit / grāhyagrāhakaśaktibhyaḥ kāryadvāreṇa kalpitau // 4.168 cakṣūrūpādibhedas tu pañcadhaiva vyavasthitaḥ / tena nīlādibhede 'pi nendriyānantyakalpanā // 4.169 tasmāt pañcabhir apy akṣair bodhaḥ sattāguṇatvayoḥ / dravyamūrtau punardvābhyāṃ rūpādāv ekaśaḥ sthitaḥ // 4.170 nanu jātyādirūpe 'pi śabdābhedopacārataḥ / pravartamānā mithya syād buddhī rūpeṣu buddhivat // 4.171 na śabdābhedarūpeṇa buddhir artheṣu jāyate / prāk śabdād yādṛśī buddhiḥ śabdād api hi tādṛśī // 4.172 nanu gotvādirūpeṇa gavākārādibuddhayaḥ / na prāk śabdārthasambandhajñānāt santi kadā cana // 4.173 jātyādes tatsvarūpaṃ ced aśabdajño 'pi lakṣayet / anvayavyatirekābhyāṃ śabdarūpatvaniścayaḥ // 4.174 yathā rūpādayo bhinnāḥ prāk śabdāt svātmanaiva tu / gamyante tadvad evaitat saṃjñitvaṃ kevalaṃ param // 4.175 na cāvikalpitaḥ śabdād iti vācyo na gṛhyate / tenāgṛhītaśabdo 'pi gotvādīn pratipadyate // 4.176 śrutisaṃsparśabodhe 'pi gotvādīn pratipadyate / vivekād arthaśabdānāṃ cakṣuḥ śrotradhiyā kṛtāt // 4.177 anantadharmake dharmiṇy ekadharmāvadhāraṇe / śabdo 'bhyupāyamātraṃ syān nātmādhyāropakāraṇam // 4.178 na copeye 'bhyupāyasya rūpādhyāsaḥ prasajyate / na hi dīpendriyādīnāṃ rūpādhyāropa iṣyate // 4.179 nityaṃ yadi ca gotvādi śabdarūpeṇa gṛhyate / rūpāntaraṃ na dṛṣṭaṃ ced bhedādhyāsau kuto nvimau // 4.180 yady abhedo na mithyātvam, bhedaś cet syāt svarūpataḥ / nādhyāropaprasaṅgaḥ syād bhrāntyā tv adhyāsakalpanā // 4.181 śabdenaiva ca nirdeśo gṛhīte 'rthe 'vakalpate / gaur ity eva ca nirdeśo vācyatadbuddhivādinām // 4.182 nirdeśatulyatāyāṃ ca śrotrā vaktṛsvarūpatā / śabdajñānaprameyeṣu vijñānasyāvasīyate // 4.183 bhrāntihetusamānatve 'py upāyatvānmatiśrutī / manyate 'rthe samadhyaste nārthādhyāsaṃ tayoḥ punaḥ // 4.184 gotve sāsnādimadrūpāṅgādirūpābhidhāyake / nirākārobhayajñāne saṃvittiḥ paramārthataḥ // 4.185 yadi cābhedarūpeṇa śabdenārthaḥ pratīyate / ekarūpatvam akṣādau devanādeḥ prasajyate // 4.186 syād anakṣanivṛtyā cet, na prāk śabdāt pratīyate / gavādiṣv api tulyaṃ cet, nekarūpasya darśanāt // 4.187 traye bibhītakādīnāṃ naikadharmānvayo 'sti hi / śabdaḥ sādhāraṇas teṣāṃ jātiśabdād vilakṣaṇaḥ // 4.188 parasparavibhinnaṃ tu jñāyate 'trākṛtitrayam / tadadhyāse na yujyeta tadrūpasyāvibhāgataḥ // 4.189 bhinnāḥ syur akṣaśabdāś cet, nārthe saṃśayadarśanāt / na sāmānyād ṛte sa syād, rūpābhedaś ca gamyate // 4.190 bhavatyādau ca bhinne 'pi nāmākhyātatvasaṃjñayā / rūpaikatvena cādhyāse tulyārthatvaṃ prasajyate // 4.191 śabdaniṣpattyabhedāc ca tiṅantārthasya sādhyatā / katham, kathaṃ ca mūrtārtho vācake mūrtivarjite // 4.192 gavāśvaśuklaśabdāder vācyarūpānapekṣaṇe / vācakatvavyavasthānaṃ kathaṃ jātiguṇādiṣu // 4.193 vṛkṣaplakṣādiśabdānāṃ tulye bhede ghaṭādibhiḥ / viśeṣaṇaviśeṣyatvaṃ katham arthānapekṣayā // 4.194 sāmānādhikaraṇyaṃ ca na syad vācakabuddhivat / ekatra copasaṃhāro na buddhyor nirvikalpake // 4.195 vastumātre sa ced evaṃ sarveṣām ekavācyatā / bhaved gavādiśabdānāṃ sarvair vastu hi gamyate // 4.196 na cāsādhāraṇe bhede nīlotpalam itīṣyate / na hi śabdapravṛttiḥ syād anyatrānyatra ceṣyate // 4.197 na ca nīlotpalaṃ nāma vastvekaṃ kiñ cid iṣyate / śabdārthayor yato bhedo gamyate 'vayavānugaḥ // 4.198 śabdadvayasya cādhyāsaḥ paryāyeṣv api dṛśyate / ekādhikaraṇās tena syus te nīlotpalādivat // 4.199 na cānavagate pūrvaṃ padam arthe prayujyate / tatra sambandhavelāyāṃ kīdṛśo 'rthaḥ pratīyate // 4.200 tadānīṃ nārtharūpe hi śabdarūpasya sambhavaḥ / na cāsādhāraṇāṃśena sambandhānugamaḥ kva cit // 4.201 tatra pūrvānapekṣatve yadyātmādhyāsaśaktatā / śabdasya prathame 'pi syāc chravaṇe 'dhyastarūpatā // 4.202 mama vācyānabhijñatvān na bhavet smaraṇaṃ tataḥ / bhavatas tv artharūpasya vācakeṣv api darśanāt // 4.203 yathā tv ajñātaśabdānāṃ vācye taddhīr na jāyate / tathaivājñātavācyānām upalabdhe 'pi vācake // 4.204 tasmān nātīva vācyānāṃ vācakādhīnatā bhavet / smārakatvāc ca teṣv eva pāratantryaṃ pratīyate // 4.205 tena sambandhavelāyām arthātmā yo 'vasīyate / śabdād api sa eveti nārtharūpaṃ praṇaśyati // 4.206 pravṛttau vā nivṛttau vā yāṃ śabdaḥ kurute matim / tādātmyaṃ tasya śabdasya na kathañ cit pratīyate // 4.207 karahastādiśabdebhyaḥ śabdarūpasya bhedataḥ / bhinno 'rthaḥ sampratīyeta tadadhyāropakalpane // 4.208 ātmādhyāsas tu sādṛśyād uparāgāc ca dṛśyate / na tāvad arthasādṛśyaṃ śabdasyeha pratīyate // 4.209 na cānurāgaḥ śabdena bhinnadeśasya yujyate / dūrasthapratibimbaṃ ca nārūpasya pratīyate // 4.210 śabdasarvagatatvena yadyarthaprāptir ucyate / sarvārthānāṃ bhavec chabdaiḥ sarvair evānurañjanam // 4.211 na ca bhinnendriyagrāhyaṃ kiñ cid asty anurāgakṛt / na hi lākṣānurakte 'pi sphaṭike dhīs tvagādibhiḥ // 4.212 anumānāgamau mithyā syātāmadhyāsakalpane / nirūpaṇasya mithyātvāt sarvābhāvaḥ prasajyate // 4.213 tathās tv iti yadi brūyāt, mithyā svavacane sati / katham evaṃ vaded artho nānṛtād dhi pratīyate // 4.214 śūnyavādottarāccāpi yathārthaṃ buddhiśabdayoḥ / pravṛttir na tu tat tantram artharūpaṃ kadā cana // 4.215 tasmāt prāg api ye śabdād bhirnnaikatvādibuddhibhiḥ / gṛhyante sarvadā teṣāṃ paramārthastitā bhavet // 4.216 śabdābhyupāyake 'py arthe tadabhāve ca yady api / arthabuddhir na jāyeta nārthe rūpaṃ praṇaśyati // 4.217 cakṣurāder abhāve hi rūpādyātmā na gṛhyate / svarūpanāśo rūpādes tāvanmātreṇa neṣyate // 4.218 sambandhasya ca nityatvān nārethasya syād arūpatā / yugapanna hi sarveṣām anyākārārthavedanam // 4.219 tadākāre 'pi tadvac ced, dvaye sati parīkṣyatām / kiṃ nv arthasyātathābhāvo grahītuḥ kiṃ nv aśaktatā // 4.220 sadasadbhāvayor arthe virodhitvād asambhavaḥ / grahītṛbhedāc chaktatvam aśaktatvaṃ ca yujyate // 4.221 yathāndhānandhayoḥ pārśve rūpasyety abhidhāsyate / tenārthe dhvanyupāyasya tadhīrnānyasya jāyate // 4.222 devadattādiśabde tu sambandhādyatvadarśanāt / arthasyānityatāyāṃ ca tādrūpyasyāpy anityatā // 4.223 tatrāpy autpattikī śaktis tadrūpapratyayaṃ prati / grāhyagrāhakayor iṣṭā niyogasya tv anityatā // 4.224 tatra sarvair atādrūpyaṃ prāṅniyogāt pratīyate / teneṣṭam eva mithyātvaṃ kaiś cid adhyāsakalpane // 4.225 yadā tu yādṛśaḥ piṇḍaḥ pūrvaṃ śabdāt pratīyate / tādṛśasmaraṇe hetuḥ śabdas tatra yathārthatā // 4.226 niyogāt parato vāpi śabdena vyajyatām iyam / tadgrāhyaśaktir arthasya, pārarūpyaṃ na tāvatā // 4.227 sarvākāraparicchedyaśakte 'rthe vācake 'pi vā / sarvākārārthavijñānasamarthe niyamaḥ kṛtaḥ // 4.228 tatra śabdārthasambandhaṃ pramātuḥ smarato 'pi yā / buddhiḥ pūrvagṛhītārthasandhānād upajāyate // 4.229 cakṣuṣā sannikṛṣṭe 'rthe nāpratyakṣam asau bhavet / viviktā eva te 'py arthāḥ smṛtipratyakṣagocarāḥ // 4.230 smaryete śabdasambandhau mā bhūt pratyakṣatā tayoḥ / tadapratyakṣabhāvena na tv arthasyāpi vāryate // 4.231 gṛhītam api gotvādi smṛtispṛṣṭaṃ ca yady api / tathāpi vyatirekeṇa pūrvabodhāt pratīyate // 4.232 vyaktikālādibhedena tatrāsty avasaro miteḥ / yaḥ pūrvāvagato 'ṃśo 'tra sa na nāma pramīyate // 4.233 idānīn tanam astitvaṃ na hi pūrvadhiyā gatam / na hi smaraṇato yatprāk tat pratyakṣam itīdṛśam // 4.234 vacanaṃ rājakīyaṃ vā vaidikaṃ vāpi vidyate / na cāpi smaraṇāt paścād indriyasya pravartanam // 4.235 vāryate kena cin nātastat tadānīṃ praduṣyati / tenendriyārthasambandhāt prāgūrdhvaṃ vāpi yatsmṛteḥ // 4.236 vijñānaṃ jāyate sarvaṃ pratyakṣam iti gamyatām / vimanaskā yadā ke cit sambaddham api cendriyaiḥ // 4.237 na budhyante tathā cānye sādṛśyādivimohitāḥ / tatra yo 'rthaṃ vivekena kauśalāt sadṛśeṣv api // 4.238 sūkṣmaṃ vāpi prapadyeta tasya bhrāntirnaṃ tāvatā / yathā ṣaḍjādibhedena gāne laukikavaidike // 4.239 vivekenāvagacchanti yeṣāṃ tatsaṃskṛtā matiḥ / gānamātraṃ vijānanti tatrānadhikṛtās tu ye // 4.240 tadajñānān na mithyātvaṃ vaktuṃ śakyaṃ vivekinām / te hi ṣaḍjādiśabdebhyo vināpy eṣaṃ viviktatām // 4.241 yathāvadadhigacchanti, tadvad gotvādivas tv api / saṅkīrṇam arthamātraṃ tu budhyante 'bhyāsarvajitāḥ // 4.242 vivekaṃ pratipadyante ye śabdasmṛtisaṃskṛtāḥ / yathā rūpādimatyarthe yasyaivāsti yadindriyam // 4.243 sa tanmātraṃ gṛhītvānyan na gṛhṇātyanumānataḥ / tathā vivekahetūnāṃ yadā yaṃ pratipadyate // 4.244 tadupeye tadā jñānaṃ vartate tadanugrahāt / tena yāvat pramātāṇāṃ vivekopāyadarśanam // 4.245 na syāt tāvad bhavet teṣāṃ vijñānaṃ nirvikalpakam / tasmād yatra prakalpyeta vastu vastvantarātmanā // 4.246 pramāṇābhāsatā tatra na svadharmavikalpane / pratyakṣatvam ataḥ siddhaṃ sāmānyasya tathaiva ca // 4.247 sambandhasyeti tat pūrvam anumānādi jāyate / sarvaṃ cāpy anumānādi pratyakṣe nirvikalpake // 4.248 na pravartata ity etadanumāne 'bhidhāsyate / nanv evaṃ sati yāpy agner dūrād apy auṣṇyakalpanā // 4.249 sāpi pratyakṣam eva syād yathā gotvādibuddhayaḥ / pratyāsannataraṃ gotvaṃ pratyakṣatvena sammatam // 4.250 vijñānaṃ nānyad astīti pratyakṣam idam eva naḥ / tatrāpy akṣair asambandhaṃ manvānasyopajāyate // 4.251 yadā buddhiḥ, tadā naiva pratyakṣatvena kalpyate / sparśanena tu sambandhe pratyakṣatvena jāyate // 4.252 tasmād yadindriyaṃ yasya grāhakatvena kalpitam / tenaiva sati sambandhe pratyakṣaṃ nānyathā bhavet // 4.253 evaṃ samāne 'pi vikalpamārge yatrākṣasambandhaphalānusāraḥ / pratyakṣatā tasya tathā ca loke vināpyado lakṣaṇataḥ prasiddham // 4.254 pratyakṣādau niṣiddhe 'pi nanu lokaprasiddhitaḥ / dharmādharmau pramāsyete brāhmaṇādivivekavat // 5.1.1 dhārmikādhārmikatvābhyāṃ pīḍānugrahakāriṇau / prasiddhau hi, tathā cāha pārāśaryo 'tra vastuni // 5.1.2 idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye / ācaṇḍālaṃ manuṣyāṇām alpaṃ śāstraprayojanam // 5.1.3 nirmūlāsambhavād atra pramāṇaiḥ saiva mṛgyate / kutaḥ punaḥ pravṛtteti, pratyakṣādi tu vāritam // 5.1.4 na caitāni parityajya pṛthag loke pramāṇatā / saṃsāramocakādeś ca hiṃsā puṇyatvasammatā // 5.1.5 na paścāt puṇyam icchanti ke cid evaṃ vigānataḥ / mlecchāryāṇāṃ prasiddhatvaṃ na dharmasyopapadyate // 5.1.6 na cāryāṇāṃ viśeṣo 'sti yāvacchāstram anāśritam / tanmūlārthaprasiddhis tu tatprāmāṇye sthite bhavet // 5.1.7 tasmād abhāvaktrasthau dharmādarmau na śaknuyāt / codanā cet samuddhartuṃ grastau tenaiva paśyatām // 5.1.8 upadeśo hi bhavati jñānaṃ tasyeti yojyate / jñāyate yena tajjñānam ekādhikaraṇatvataḥ // 5.1.9 autpattikagirā doṣaḥ kāraṇasya nivāryate / abādho 'nyatirekeṇa, svatas tena pramāṇatā // 5.1.10 sarvasyānupalabdhe 'rthe prāmāṇyaṃ smṛtir anyathā / codanā copadeśaś ca vidhiś caikārthavācinaḥ // 5.1.11 vākyāntare samarthe 'pi kimarthaṃ vidhir āśritaḥ / sādhyasādhanasambandhaḥ sarvākhyāteṣu vidyate // 5.1.12 sarvavākyeṣu cākhyātaṃ tenākāṅkṣānivartanāt / pravṛttisiddhir icchātaḥ, pratiṣedhāt tu varjanam // 5.1.13 vidhāvanāśrite sādhyaḥ puruṣārtho na labhyate / śrutasvargādibādhena dhātvarthaḥ sādhyatāṃ vrajet // 5.1.14 vidhau tu tam atikramya svargādeḥ sādhyateṣyate / tatsādhanasya dharmatvam evaṃ sati ca labhyate // 5.1.15 svapratyayāntarāpekṣā syād anāptanaroktiṣu / āptoktiṣu narāpekṣā nobhayaṃ codanāsu naḥ // 5.1.16 ādiśabdo makārāntaḥ, luki kleśena saṅgatiḥ / nañadhyāhriyate sūtre, saṅkarāt paricodanā // 5.1.17 pramāṇalakṣaṇājñānād vyabhicārāt parīkṣaṇam / naitat pratyakṣam ityevamaparīkṣopasaṃhṛtā // 5.1.18 tatrānyasyāyathārthatvaṃ pratyakṣe tu yathārthatā / yadābhāsaṃ hi vijñānaṃ tatsaṃyoge tad iṣyate // 5.1.19 sampūrṇaṃ lakṣaṇaṃ hy etat, tatsator vyatyayaḥ kṛtaḥ / śobhanārthas tu sacchabdaḥ, yad vākhyāhārakalpanā // 5.1.20 arthāpattyetareṣāṃ ca pratyakṣābhāsalakṣaṇam / bādhakajñānalābho hi pūrvābādhe na sambhavet // 5.1.21 sa cāstīti, avabodhatve sati nānyonyasaṃśrayam / na cānāgatabādhe ca pūrveṇātmā hi labhyate // 5.1.22 nimittadoṣabodhena paścād yatrāpy abādhanam / bhavaty eva hi tatrāpi narāntaraviparyayaḥ // 5.1.23 sarveṣāṃ sarvadā yatra dhīḥ syāt tatra na bādhanam / na hi kāraṇaduṣṭatvabuddhis tatra balīyasī // 5.1.24 jātyādiṣu yadā jātā buddhiḥ paścād asambhavāt / nāśyate yuktibhis tatra vyaktam anyonyasaṃśrayam // 5.1.25 svataḥ prāmāṇyataś cātra nirṇayo 'stitvabodhanāt / tadrūpapratyayotpattes tadasadvādinām api // 5.1.26 pramāṇatvāpramāṇatve puṇyapāpādi tatphalam / vidhyarthavādamantrārthanāmadheyādikalpanā // 5.3.1 sarveṣu lakṣaṇeṣv evaṃ svapramāṇagaṇaiḥ sthitiḥ / vacanavyaktibhedena pūrvasiddhāntapakṣatā // 5.3.2 karmabhyaḥ phalasambandhaḥ pāralaukyaihalaukike / sarvam ityādy ayuktaṃ syād arthaśūnyāsu buddhiṣu // 5.3.3 tasmād dharmārthibhiḥ pūrvaṃ pramāṇair lokasammataiḥ / arthasya sadasadbhāve yatnaḥ kāryaḥ kriyāṃ prati // 5.3.4 yadā saṃvṛtisatyena sarvam etat prakalpyate / jñānamātre 'pi kasmād vo vṛthāgraho 'rthakalpane // 5.3.5 saṃvṛter na tu satyatvaṃ satyabhedaḥ kuto 'nvayam / satyā cet saṃvṛtiḥ keyaṃ mṛṣā cet satyatā katham // 5.3.6 satyatvaṃ na ca sāmānyaṃ mṛṣārthaparamārthayoḥ / virodhāt, na hi vṛkṣatvaṃ sāmānyaṃ vṛkṣasiṃhayoḥ // 5.3.7 tulyārthatve 'pi tenaiṣāṃ mithyāsaṃvṛtiśabdayoḥ / vañcanārtha upanyāso lālāvaktrāsavādivat // 5.3.8 nāstikyaparihārārthaṃ saṃvṛtiḥ, kalpaneti ca / kalpanāpi tv abhinnasya naiva nirvastuke bhavet // 5.3.9 tasmād yan nāsti nāsty eva, yat tv asti paramārthataḥ / tat satyam anyanmithyeti, na satyadvayakalpanā // 5.3.10 svapnādibhogavac cāpi yopabhogatvakalpanā / tannivṛttyartham eveha paramārthe kaś cit pravartate // 5.3.11 na hi svapnasukhādyarthaṃ dharme kaś cit pravartate / yādṛcchikatvāt svapnasya tūṣṇīmāsyeta paṇḍitaiḥ // 5.3.12 paramārthaphalāvāptim icchadbhis tena yatnataḥ / pratipattir vidhātavyā yuktibhir bāhyavastuṣu // 5.3.13 tatrārthaśūnyaṃ vijñānaṃ yogācārāḥ samāśritāḥ / tasyāpy abhāvam icchanti ye mādhyamikavādinaḥ // 5.3.14 tatra bāhyārthaśūnyatvaṃ tulyaṃ tāvad dvayor api / nivṛttyāsya tato jñāne tadvat saṃvṛtikalpanā // 5.3.15 tasmāt sādhāraṇatvena tanmūlatvena cāpy ayam / bāhyārthasadasadbhāve yatno bhāṣyakṛtā kṛtāḥ // 5.3.16 bāhyārthāpahnave 'dvaitam ekārthasya parīkṣaṇāt / pramāṇam āśritaś caikas tatrāstāṃ yaḥ prameyataḥ // 5.3.17 pramāṇasthas tu mūlatvād ihedānīṃ parīkṣyate / prastutaḥ sa dvidhā cātra prathamaṃ tv anumānataḥ // 5.3.18 pratyakṣabādhane cokte paścāt tacchaktyavekṣaṇāt / tatrānumānamāhedaṃ nanv iti, asya ca saṅgatiḥ // 5.3.19 tatsamprayogajaṃ nāma pratyakṣam iti bhāṣitam / tatrendriyārthasambandhabhedo na paramārthataḥ // 5.3.20 kalpitaḥ samprayogas tu svapnādāv api vidyate / tadatadyogajanyasya vibhāgas tena durlabhaḥ // 5.3.21 mithyātvaṃ yad dvidhaivoktaṃ nāyathety atra cocyate / sarvasyaiva ca mithyātve kiṃ viśiṣyābhidhīyate // 5.3.22 stambhādipratyayo mithyā pratyayatvāt tathā hi yaḥ / pratyayaḥ sa mṛṣā dṛṣṭaḥ svapnādipratyayo yathā // 5.3.23 siddhasādhanabhāvo 'ṃśe dṛṣṭāntābhāva eva ca / mā bhūtām evaśabdaś ca vyartho 'śeṣaprasādhane // 5.3.24 sarva eveti tenātra jāgradbuddhiparigrahaḥ / svāṃśābhyupagamāc cāpi bāhyagrāhyanivāraṇam // 5.3.25 pratyayasyeti sādhyāṃśavyāptahetunidarśanam / hetuś copanyenātra jāgrato 'pīti darśataḥ // 5.3.26 vipakṣābhāvataś cātra vyatireko na kathyate / sāmānyasya ca hetutvāt kasmāt pakṣaikadeśatā // 5.3.27 jāgrajjñāne viśeṣo 'yaṃ yataḥ supariniścayaḥ / bāhyālambanasambandho na prasiddhaḥ paraṃ prati // 5.3.28 tasmād yad bhāṣyakāreṇa dattam uttam atra tu / vikalpasamatā vā syād vaidharmyasamatāpi vā // 5.3.29 dṛṣṭatvāt pūrvapakṣasya jātyukti kaiś cid āśritā / pratijñādoṣam evāhuḥ ke cit pratyakṣabādhanam // 5.3.30 śakṣyāmo yadi vispaṣṭaṃ svāṃśagrāhyanivāraṇam / tadā te śuddha eva syāt pakṣo grāhyanivāraṇaḥ // 5.3.31 pratyakṣādeś ca viṣayo bāhya evāvatiṣṭhate / tanniṣedhakṛtas tasya tair bhavet pakṣabādhanam // 5.3.32 suniścayena caiteṣāṃ bādhakapratyayād ṛte / pramāṇābhāsatā nāstīty etasmāt katyate balam // 5.3.33 duṣṭajñānagṛhītāpratiṣedho hi yujyate / gṛhītamātrabādhe tu svapakṣo 'pi na sidhyati // 5.3.34 agrāhyatvāc ca bhedena viśeṣaṇaviśeṣyayoḥ / aprasiddhobhayatvaṃ vā vācyam anyatarasya vā // 5.3.35 vaktṛśrotroś ca yajjñānaṃ viśeṣaṇviśeṣyayoḥ / tannirālambanatvena svavāgbādho dvyor api // 5.3.36 sambhavo na ca bhedasya viśeṣaṇaviśeṣyayoḥ / tasmān nirūpaṇaṃ nāsti pratijñārthasya śobhanam // 5.3.37 nirālambanatā nāma na kiñ cid vastu gamyate / tena yadvyatirekādau praśno naivopapadyate // 5.3.38 yady avastu kathaṃ tv asmāṃs tvaṃ bodhayitum icchasi / budhyase vā svabuddhyā tvam, kalpitā tv atha sādhyate // 5.3.39 asataḥ kalpanā kīdṛk, kḷptau vastu prasajyate / katham iṣṭam abhāve ced, vastu so 'pīti vakṣyate // 5.3.40 tathā pratyaya ity eṣa karma bhāvādi vā bhavet / bhāvādiṣu virodhaḥ syāt karma cet siddhasādhanam // 5.3.41 pratyāyyasya hi rūpāder nirālambanateṣyate / avijñānātmakatvena kiñ cin nālambate hy asau // 5.3.42 kartṛtve karaṇatve vā pakṣatvaṃ śabdayor api / tannirālambanatvena pakṣābhāvaḥ prasajyate // 5.3.43 pratyāyyena ca bhinnena vinā kartrādyasambhavaḥ / pratyaye tannimitte vā bādhaḥ svavacanena te // 5.3.44 athāpi rūḍhirūpeṇa pratyayaḥ syāt tathāpi tu / grāhakaṃ vastu siddhaṃ naḥ pratyayo 'nyasya vastunaḥ // 5.3.45 tam abhyupetya pakṣaś ced abhyupetaṃ virudhyate / viśeṣyasyāprasiddhaś ca tava, asmākam atādṛśe // 5.3.46 ātmadharmasvatantratvakalpane 'pi tathā bhavet / na ca pratyayamātratvaṃ kiñ cid asty anirūpaṇāt // 5.3.47 śabdārthamātrarūpeṇa yathānyeṣāṃ nirūpaṇam / tathā ca bhavato na syād vācyabhedamanicchataḥ // 5.3.48 nirālambanatā cāpi sarvathā yadi sādhyate / viśeṣaṇāprasiddhiś ca dṛṣṭāntaś ca na vidyate // 5.3.49 kena cic cet prakāreṇa nirālambanatocyate / rasajñānasya rūpādiśūnyatvāt siddhasādhanam // 5.3.50 atha buddhir yadākārā tadālambanavāraṇam / svākārasyābhyupetatvāt tadabhāvo virudhyate // 5.3.51 bāhyānālambanatve 'pi bāhya ity agraho yadi / stambhādau naiva tadbuddhir ityevaṃ siddhasādhanam // 5.3.52 atha stambhādirūpeṇa nirālambanatocyate / saṃvedanasya dṛṣṭatvāt tadvirodhaḥ prasajyate // 5.3.53 dvicandrādiṣu tulyaś cet, nendriyāprāptito hi naḥ / tatrānālambanoktiḥ syān nārthasaṃvittyabhāvataḥ // 5.3.54 sarvatrārthendriyāṇāṃ naḥ saṃyogasadasattayā / saṃvittau vidyamānāyāṃ sadasadgrāhikā sthitiḥ // 5.3.55 bhavatas tv indriyādīnām abhāvād grahaṇād ṛte / nālambanasya hetuḥ syān niṣedho 'to na yujyate // 5.3.56 bahirbhāvāprasiddhatvāt tenānālambanā matiḥ / kathañ cit sādhyate naiṣa pakṣo hi jñāyate tadā // 5.3.57 yathānyabodhanāśakter nāprasiddhe viśeṣaṇe / pakṣasiddhis tathaiva syād viśeṣaṇaviśeṣaṇe // 5.3.58 nāprasiddhe padārthe hi vākyārthaḥ sampratīyate / tatpūrvakatvāt pakṣaś ca vākyārthaḥ sthāpayiṣyate // 5.3.59 paryudāse niṣedhe vā vyatiriktasya vastunaḥ / prameyatvādyabhedena jagataḥ siddhasādhanam // 5.3.60 yadi cātyantabhedena nirālambanatocyate / kathañ cic ced virudhyeta prākpakṣaḥ kalpitena // 5.3.61 vastvādyākārataś cāpi dhīr nirālambaneṣyate / grāhakāc ced abhinnatvaṃ śaktibhedo virudhyate // 5.3.62 nirālambanabuddheś ca yady utpattiḥ prasādhyate / dṛṣṭatvāt seṣyate 'smābhir bāhyagrāhyavivarjitā // 5.3.63 samyaktvaṃ punar etasyās tvaṃ necchasi kathañ cana / ātmāṃśe 'vasitā hy eṣā mṛgatṛṣṇādibuddhivat // 5.3.64 caitrādipratyayānāṃ ca nirālambanatā yadi / dharmabhūtā na gṛhyeta sādhanotthitayā dhiyā // 5.3.65 tato viṣayanānātvāt pratiyogyanirākṛtā / rūpāt sālambanaprāptiḥ satī kena nivāryate // 5.3.66 yadi pratyayaśabdo 'pi pratyayatvena gṛhyate / saṃvittyālambanatvaṃ ca vāryate, siddhasādhanam // 5.3.67 buddhyutpādanaśaktiś ced vāryā, sādhayaṃ na sidhyati / sādhanasya prayogo 'tra bodhakatvād vinā na te // 5.3.68 na cābhidhāstyasambandhād ṛte bhedāc ca nāsty asau / na cāsau tadgataṃ bhedaṃ bodhayantya dhiyā vinā // 5.3.69 prāśnikair agṛhīte ca vākyasyāvayave pṛthak / pakṣe hetau ca dṛṣṭānte vādini prativādini // 5.3.70 sādhanasyāprayogaḥ syād abhyupetyocyate yadi / pūrvābhyupagamenaiva pratijñā bādhyate tataḥ // 5.3.71 dharmādharmādibhede ca nāsiddhe paramārthataḥ / śiṣyātmanoś ca dharmāder upadeśo 'vakalpate // 5.3.72 tadanuṣṭhānato buddher iṣṭo bhedaḥ, sphuṭaṃ ca taiḥ / sūtrāntare 'bhyupetatvād bhaved āgamabādhanam // 5.3.73 sarvalokaprasiddhyā ca pakṣabādho 'tra te dhruvam / kṛtsnasādhanabuddhiś ca yadi mithyeṣyate tataḥ // 5.3.74 sarvābhāvo yatheṣṭaṃ vā nyūnatā vābhidhīyate / teṣāṃ sālambanatve vā tair anaikāntiko bhavet // 5.3.75 tadanyasya pratijñā cet, tadanyapratyayo mṛṣā / tanmithyātvaprasaṅge ca sarvaṃ pūrva na sidhyati // 5.3.76 stambhādisādhanajñānabhedo na hi tathā bhavet / yāvad yāvat pratijñeyaṃ tadaṅgasya pratīyate // 5.3.77 tāvat tāvat pareṣāṃ syān mithyātvād anyabādhanam / viruddhāvyabhicāritvaṃ bādho vāpy anumānataḥ // 5.3.78 itthaṃ sarveṣu pakṣeṣu vaktavyaṃ pratisādhanam / bāhyārthālambanā buddhir iti samyak ca dhīr iyam // 5.3.79 bādhakāpetabuddhitvād yathā svapnādibādhadhīḥ / sāpi mithyeti ced brūyāt, svapnādīnām abādhanāt // 5.3.80 tasmāt sādharmyadṛṣṭānto bhavataḥ sādhane na hi / vijñānāstitvabhinnatvakṣaṇikatvādidhīs tathā // 5.3.81 samyak ced abhyupeyeta tadānaikāntiko bhavet / tanmithyābhyupapattau ca pakṣabādhaḥ prasajyate // 5.3.82 tathā ca baddham uktādivyavasthā na prakalpate / tataś ca mokṣayatnasya vaiphalyaṃ vaḥ prasajyate // 5.3.83 vikalpotpadyamānā ca jñānāstitvādidhīr yadi / mṛṣeṣṭā, na ca dṛṣṭātra pramāṇāntarato gatiḥ // 5.3.84 pramāṇābhāvatas tena jñānāstitvādi durlabham / sarvaṃ cāpy asmadādīnāṃ mithyā jñānaṃ vikalpanāt // 5.3.85 sānnidhyaviprakṛṣṭatve sattvāsattve ca durlabhe / mithyājñānāviśeṣe 'pi sāṃkhyādiparivarjanāt // 5.3.86 bauddhadarśana ekasmin pakṣapāto na yujyate / mṛṣātvaṃ yadi buddheḥ syād bādhaḥ kiṃ nopalabhyate // 5.3.87 bādhād vināpi tac cet syād vyavasthā na prakalpate / pratiyogini dṛṣṭe ca jāgrajjñāne mṛṣā bhavet // 5.3.88 svapnādibuddhir asmākaṃ tava bhedo 'pi kiṅkṛtaḥ / na cānyat pratiyogyasti jāgrajjñānasya śobhanam // 5.3.89 yaddarśanena mithyātvaṃ stambhādipratyayo vrajet / svapnādipratiyogitvaṃ sarvalokaprasiddhitaḥ // 5.3.90 tadīyadharmavaidharmyād bādhakapratyayo yathā / yogināṃ jāyate buddhir bādhikā pratiyoginī // 5.3.91 jāgratstambhādibuddhīnāṃ tataḥ svapnāditulyatā / prāptānāṃ tām avasthāṃ ca sarvaprāṇabhṛtām api // 5.3.92 bādho 'yaṃ bhavitā tena siddhā sapratiyogitā / iha janmani keṣāñ cin na tāvad upalabhyate // 5.3.93 yogyavasthāgatānāṃ tu na vidmaḥ kiṃ bhaviṣyati / yogināṃ cāsmādīyānāṃ tvaduktapratiyoginī // 5.3.94 tvaduktiviparītā vā bādhabuddhir bhaviṣyati / īdṛktve yogibuddhīnāṃ dṛṣṭānto na tavāsti ca // 5.3.95 dṛṣṭāntas tv asmādīnāṃ yo gṛhītaḥ sa vidyate / atha stambhādibuddhīnāṃ vadet sapratiyogitām // 5.3.96 bādhyatvaṃ cāpi buddhitvān mṛgatṛṣṇādibuddhivat / iṣṭaṃ sapratiyogitvaṃ mṛgatṛṣṇādibuddhibhiḥ // 5.3.97 tadātmanā ca bādhyatvaṃ grāhyāntaratayāpi ca / bādhakaiś cāpy anekāntaḥ, tadanyatve ca pūrvavat // 5.3.98 mithyādhīpratiyogitvaṃ svapnādāv iva te bhavet / rāgādikṣayayogitvanimittādhigatis tathā // 5.3.99 yāvān viśeṣa iṣṭaś cet sarvābhāvād viruddhatā / mahājanasya vā bādhādivānīmbādhabuddhivat // 5.3.100 vācyo 'numānabādho vā yadi vā pratisādhanam / pūrvasādhanadoṣāś ca sandheyāḥ, tasya cādhunā // 5.3.101 sādhyābhedād avācyatvād hetor nobhayasiddhatā / pratyayatvaṃ ca, sāmānyaṃ bhinnābhinnaṃ na vidyate // 5.3.102 bhavato 'tyantabhinnaṃ ca matpakṣe 'pi kathañ cana / sārūpyānyanivṛttī ca netyetat sādhayiṣyate // 5.3.103 tasmād dhetur na sāmānyam asti siddhaṃ dvayor api / viśeṣayoś ca hetutvaṃ pakṣatattulyasaṃsthayoḥ // 5.3.104 na syād anvayahīnatvād ataddharmatayāpi ca / na cārthahīnā tadbuddhir hetutvena bhaviṣyati // 5.3.105 āśrayāsiddhitā coktā viśeṣyasyāprasiddhitaḥ / tathā hetor viruddhatvaṃ dṛṣṭānte sādhyahīnatā // 5.3.106 viśeṣaṇāprasiddhatvavikalpenaiva bodhite / svapnādipratyaye bāhyaṃ sarvathā na hi neṣyate // 5.3.107 sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam / janmany ekatra bhinne vā tathā kālāntare 'pi vā // 5.3.108 taddeśo vānyadeśo vā svapnajñānasya gocaraḥ / alātacakre 'lātaṃ syāc chīghrabhramaṇasaṃskṛtam // 5.3.109 gandharvanagare 'bhrāṇi pūrvadṛṣṭaṃ gṛhādi ca / pūrvānubhūtatoyaṃ ca raśmitaptoṣaraṃ tathā // 5.3.110 mṛgatoyasya vijñāne kāraṇatvena kalpyate / dravyāntare viṣāṇaṃ ca śaśasyātmā ca kāraṇam // 5.3.111 śaśaśṛṅgadhiyaḥ, mauṇḍyaṃ niṣedhe śiraso 'sya ca / vastvantarair asaṃsṛṣṭaḥ padārthaḥ śūnyatādhiyaḥ // 5.3.112 kāraṇatvaṃ padārthānām asadvākyārthakalpane / atyantānanubhūto 'pi baddhyā yo 'rthaḥ prakalpyate // 5.3.113 tasyotpattau kathañ cit syuḥ pṛthivyādīni kāraṇam / eṣa pratyakṣadharmaś ca vartamānārthataiva yā // 5.3.114 sannikṛṣṭārthavṛttiś ca na tu jñānāntareṣv iyam / katham utpādayej jñānaṃ tatrāsaṃścet, kuto nviyam // 5.3.115 arthasyāvidyamānasya vijñānotpattyaśaktatā / bāhyālambanatāyāṃ nau vivādo 'rthasya saṃnidhiḥ // 5.3.116 yadi nāsti, kim evaṃ syād asmatpakṣanivartanam / tasmād yadanyathāsantam anyathā pratipadyate // 5.3.117 tannirālambanaṃ jñānam, abhāvālambanaṃ ca tat / bhāvāntaram abhāvo 'nyo na kaś cid anirūpaṇāt // 5.3.118 bhavatā dvayamatyetad durnirūpaṃ sahetukam / pratijñādoṣavac cāpi yojyā hetor viruddhatā // 5.3.119 samastavyastadharmādisvarūpādiviparyayāt / dṛṣṭāntadoṣāḥ sarve ca yojyāḥ, na hy ekavastuni // 5.3.120 tava sādhyāṃśahetvaṃśavyāptadharmādisambhavaḥ / ke cid vaidharmyadṛṣṭānto nāstīty apy anuyuñjate // 5.3.121 tadabhāvād avṛtteś ca nāsty atrāvasaras tava / vidhirūpapratijñāyām etad vaktuṃ hi śakyate // 5.3.122 tatrāvastuvipakṣe 'pi prayogasya hi sambhavaḥ / yasminn anityatā nāsti kāryatāpi na vidyate // 5.3.123 tasmin, yathā khapuṣpādāv iti śakyaṃ hi bhāṣitum / atra tv avastusādhyatvaṃ vastunaś ca vipakṣatā // 5.3.124 tena syād vyatireko 'sya vācyaḥ, yaś cāpi darśayet / pratiṣedhadvayāt tena vidhir eva pradarśitaḥ // 5.3.125 na ca śakyo vidhir vaktuṃ vastuny asati kena cit / evaṃ sthite ca sarvajñaniṣedhādāv iyaṃ gatiḥ // 5.3.126 pratyakṣāder asāmarthyaṃ tadīyasyāsmadādivat / vaidharmyāsambhave 'py etadanye tv āhur adūṣaṇam // 5.3.127 vinaiva tatprayogeṇa hetur aikāntiko yataḥ / sarvathā sadupāyānāṃ vādamārgaḥ pravartate // 5.3.128 adhikāro 'nupāyatvān na vāde śūnyavādinaḥ / nanu sarvaṃ bhavatsiddhaṃ mayedaṃ sādhanaṃ kṛtam // 5.3.129 kimarthaṃ tadasiddhyā tvaṃ vikalpyātrātthadūṣaṇam / vipralipsur ivāhaivaṃ kimarthaṃ nyāyavid bhavān // 5.3.130 nāśrauṣīḥ sādhanatvaṃ kiṃ prasiddhasya dvayor api / yo 'pi tāvat parāsiddhaḥ svayaṃ siddho 'bhidhīyate // 5.3.131 bhavet tatra pratīkāraḥ svato 'siddhe tu kā kriyā / taṃ sādhayan virundhyād dhi pūrvābhyupagataṃ naraḥ // 5.3.132 asādhite tu sādhyo 'rtho na tena pratipadyate / parāsiddho na paryāptaḥ pareṣāṃ pratipattaye // 5.3.133 tenāsādhanatā yuktā, svato 'siddhe tu kiṅkṛtā / dvayoḥ siddhasya hetutvaṃ nādṛṣṭāyopadiśyate // 5.3.134 pratyeṣyanti svasiddhena sādhanena svayaṃ yataḥ / vadet katham asiddhaṃ cet, ityanenāpi kiṃ tava // 5.3.135 gṛhītam agṛhītaṃ vā sādhyaṃ vā sādhanāpi vā / mayocyate cet tv asiddhaṃ kiṃ tvaṃ na pratipadyase // 5.3.136 yatra syāt puruṣādhīnā buddhis tatredam ucyate / kuto 'sya pūrvavijñānam ityatretanna yujyate // 5.3.137 yadi caivaṃ bhaved atra pratijñāmātra eva hi / maddoṣājñānamātreṇa pratipattir bhavet tava // 5.3.138 yatas tu sādhanāpekṣā tenāsyaiva pramāṇatā / tatsmṛtyutpattimātre tu vākyavyāpāra iṣyate // 5.3.139 tasmād yathaiva sādhyāṃśavyāptahetunidarśanāt / sādhyaṃ gṛhṇan na vaktāram apekṣeta tathā bhavān // 5.3.140 yac cāpi bhavato jñānaṃ pratyakādiḥ kim atra te / matprasiddhāsti yuktir vā sādhyaṃ vātra yathecchasi // 5.3.141 tasmān na viduṣām etaduttaṃ yujyate yataḥ / tava hetur asiddho 'yaṃ mama tena na sādhanam // 5.3.142 satyaṃ yadi mamaivātra pratipattiḥ phalaṃ bhavet / tadā tvadaprasiddhe 'pi hetau māṃ prati hetutā // 5.3.143 yadā tu jñānamātratvapratipattau bhavān mayā / pṛṣṭaḥ ko hetur atreti tadaivaṃ nopapadyate // 5.3.144 svayaṃ na hy agṛhītena matprasiddhena vā bhavān / hetunā sādhyam etat tu pratipannaḥ kathañ cana // 5.3.145 na ca vyāpriyate 'nyatra vacanaṃ prāśnikān prati / svaniścayāya yo hetus tasyaiva pratipādanāt // 5.3.146 matprasiddhatvam etasya kutaś cāvagataṃ tvayā / kathaṃ cetthaṃ vivakṣā te svayam artham ajānataḥ // 5.3.147 mayi jijñāsamāne 'pi buddhipūrvābhidhāyinaḥ / iti jñātvā ca vo vṛddhair bhāṣitobhayasiddhatā // 5.3.148 tena yadvanmamaitena tvamadhitsasi hetunā / sādhyajñānam, tathaivāham ajñānaṃ tava dūṣaṇaiḥ // 5.3.149 yathaiva ca bhavānīdṛk sādhyam uktvāsya sādhanam / sādhyānurūpam ajñātvā vihataḥ pratipādanāt // 5.3.150 tathaiva pratipādyo 'pi tādṛksādhyabubhutsayā / manvānaḥ sādhanaṃ duṣṭaṃ tataḥ sādhyaṃ na budhyate // 5.3.151 saṃvittyā sādhanaṃ matvā tatsadbhāve dṛḍhe sthite / sādhyasyāsambhavād eva tvaduktaṃ nāvabudhyate // 5.3.152 tenāśeyaṃ na kartavyā mohād api mayerite / sādhane sādhanaṃ jñātvā para evāvabhotsyate // 5.3.153 vispaṣṭaś cākṣapādokto virodho hetusādhyayoḥ / yamadṛṣṭvā parair uktam adūṣaṇam idaṃ kila // 5.3.154 nanu lokaprasiddhena pūrvam etena hetunā / sādhyasiddhir mamāpy āsīt paramārtho 'sya nāstitā // 5.3.155 yo 'dhunā paramārthena nāstītyevaṃ prakāśate / kathaṃ pūrvam asāv āsīd asaṃścet sādhanaṃ katham // 5.3.156 sādhanaṃ ced avaśyaṃ ca paramārthāstitā bhavet / siddhir nāparamārthena paramārthasya yujyate // 5.3.157 na dṛṣṭā śaśaśṛṅgādeḥ samyagjñānādihetutā / bāṣpādināpy adhūmena mithyā vahnyādibodhanam // 5.3.158 tasmād asatyahetor yā paramārthe matis tava / sāpy asatyā na satyaṃ hi satyābhāsena gamyate // 5.3.159 ye 'pi rekhādayo dṛṣṭā varṇānāṃ pratipādakāḥ / na te svenāpi rūpeṇa paramārthatvavarjitāḥ // 5.3.160 varṇātmanā na satyāś cet, sarvabhāveṣv ayaṃ vidhiḥ / padārthāntararūpeṇa na satyaṃ kiñ cid iṣyate // 5.3.161 svarūpe vidyamāne tu yad apy evaṃ prakāśate / svarūpābhāvakḷptau tu na satyaṃ nāpy asatyatā // 5.3.162 hetvādīnāṃ tu bhavataḥ svarūpeṇāpy asatyatā / tena bāṣpādivat teṣām upāyatvam, na lekhyavat // 5.3.163 upāyānāṃ svarūpaṃ hi saṃvṛttyātmakam eva naḥ / tathā ca satyateṣṭaiva svarūpāsatyatā katham // 5.3.164 saṃvṛtyā yat svarūpaṃ hi tadvāṅmātranibandhanam / hetutvaṃ paramārthasya pratipattuṃ na śaknuyāt // 5.3.165 paramāthāc ca lokasya na bhede hetur asti te / laukikopāyagamyasya kena syāt paramārthatā // 5.3.166 nanv asty api bāhye 'rthe buddhyārūḍhe na sidhyati / vāsanāśabdabhedotthavikalpapravibhāgataḥ // 5.3.167 nyāyavidbhir idaṃ coktaṃ dharmādau buddhim āśrite / vyavahāro 'numānādeḥ kalpyate na bahiḥsthite // 5.3.168 astīdaṃ vacanaṃ teṣām idaṃ tatra parīkṣyatām / bhedo 'sataḥ kathaṃ hi syād buddhiśabdayoḥ // 5.3.169 nirvastuke kathañ cin nu prasavo buddhiśabdayoḥ / śabdabhedo 'pi bhavatas tadabhāvān na sidhyati // 5.3.170 yadi vā vidyamāno 'pi bhedo buddhiprakalpitaḥ / sādhyasādhanadharmāder vyavahārāya kalpyate // 5.3.171 tato bhavatprayukte 'smin sādhane yāvad ucyate / sarvatrotpadyate buddhir iti dūṣaṇatā bhavet // 5.3.172 yaś ca mantras tv ayokto 'yaṃ dharmyādau buddhim āśrite / na bāhyāpekṣayā sa syād asiddhyādau mayerite // 5.3.173 buddhiprakḷptisidhiś ca bhavatāṃ vyavahāriṇam / maduktaṃ dūṣaṇaṃ siddhaṃ tvaduktaṃ tu na sādhanam // 5.3.174 bāhyārthavyavahāritvāj jñānotpāde sthite 'pi naḥ / kathañ cin na hi kalpyeta vyavahāro 'rthavarjitaḥ // 5.3.175 nanu yadvanmayā hetur neṣyate dūṣaṇaṃ tathā / tena me dūṣaṇābhāvād aduṣṭaṃ sādhanaṃ bhavet // 5.3.176 nedānīṃ dūṣaṇaiḥ kāryam, sādhanābhāvato yadi / tvayaivāsmadabhipretā svapakṣāsiddhir āśritā // 5.3.177 na cāsti vāsanābhedo nimittāsambhavāt tava / jñānabhedo nimittaṃ cet, tasya bhedaḥ kathaṃ punaḥ // 5.3.178 vāsanābhedataś cet syāt, prāptam anyonyasaṃśrayam / svacchasya jñānarūpasya na hi bhedaḥ svato 'sti te // 5.3.179 pramāṇaṃ vāsanāstitve bhede vāpi na vidyate / kuryād grāhakabhedaṃ sā grāhyabhedas tu kiṅkutaḥ // 5.3.180 saṃvittyā jāyamānā hi smṛtimātraṃ karoty asau / kṣaṇikeṣu ca cit teṣu vināśe ca niranvaye // 5.3.181 vāsyavāsakayoś caivam asāhityān na vāsanā / pūrvakṣaṇair anutpanno vāsyate nottaraḥ kṣaṇaḥ // 5.3.182 uttareṇa vinaṣṭatvān na ca pūrvasya vāsanā / sāhitye 'pi tayor naiva sambandho 'stīty avāsanā // 5.3.183 kṣaṇikatvād dvyasyāpi vyāpāro na parasparam / vinaśyac ca kathaṃ vastu vāsyate 'nyena naśyatā // 5.3.184 avasthitā hi vāsyante bhāvābhāvair avasthitaiḥ / avasthito hi pūrvasmād bhidyate nottaro yadi // 5.3.185 pūrvavad vāsanā tatra na syād evāviśeṣataḥ / bhaṅgure pūrvasādṛśyād bhinnatvāc cāsti vāsanā // 5.3.186 naitad asty anurūpaṃ tu kṣaṇikatve dhiyāṃ tava / pūrvajñānaṃ tv anutpannaṃ kāryaṃ nārabhate kvacit // 5.3.187 na vinaṣṭaṃ, na tasyāsti niṣpannasya kṣaṇaṃ sthitiḥ / tenotpannavinaṣṭatvān nāsty ārambhakṣaṇo 'pi hi // 5.3.188 niranvayavinaṣṭatvād ānurūpyaṃ kutaḥ punaḥ / na tadīyosti kaś cic ca dharma uttarabuddhiṣu // 5.3.189 samānadharmatāṃ muktvā nānurūpyaṃ ca vidyate / yadi syād ānurūpyāc ca vāsanā godhiyo yadā // 5.3.190 hastibuddhir bhavet tatra vailakṣaṇyān na vāsanā / tataḥ paraṃ ca gojñānaṃ nirmūlatvān na sambhavet // 5.3.191 sarvaṃ vilakṣaṇaṃ jñānaṃ na syād eva vilakṣaṇāt / bāhyārthānugrahābhāvāt pārārthyenāvaśīkṛtāḥ // 5.3.192 niranvayavināśinyaḥ kuryuḥ kāryaṃ kathaṃ kramāt / vināśe kāraṇasyeṣṭaḥ kāryārambhaś ca nānyathā // 5.3.193 tataiva jñānanāśena vinaṣṭāḥ sarvavāsanāḥ / tena sarvābhya etābhyaḥ sarvākāraṃ yadutthitam // 5.3.194 jñānam ekakṣaṇenaiva vināśaṃ gantum arhati / yady āśrayavināśe 'pi śaktyanāśo 'bhyupeyate // 5.3.195 kṣaṇikatvaṃ ca hīyeta na cārambho 'nyathā bhavet / vāsanānāṃ pravāho 'pi yadi jñānapravāhavat // 5.3.196 vāsanātas tato jñānaṃ na syāt tasmāc ca vāsanā / kuryātāṃ tulyam evaite nānyonyaṃ tu kadā cana // 5.3.197 nānyo vilakṣaṇo hetur yenānyādṛk phalaṃ bhavet / tasmāt saṃvṛtisatyaiṣā kalpitā nāsti tattvataḥ // 5.3.198 na cedṛśena bhavena kāryam utpadyate kva cit / yasya tv avasthito jñātā jñānābhyāsena yujyate // 5.3.199 sa tasya vāsanādhāro vāsanāpi sa eva vā / kusume bījapūrāder yallākṣādyupasicyate / 5.3.200.1 tadrūpasyaiva saṃkrāntiḥ phale tasya, ity avāsanā // 5.3.200.2 yuktyānupetām asatīṃ prakalpya yadvāsanām arthanirākriyeyam // āsthānivṛttyarthamavādi bauddhair grāhaṃ gatās tatra kathañ cid anye // 5.3.202 evam ukte 'numānasya jñānam āśritya dūṣaṇe / jñānapravṛttyaśaktyā tu paraḥ pratyavatiṣṭhate // 5.4.1 yat tāvanmanyamānena pratyakṣaṃ bhavatocyate / dūṣaṇaṃ tadvirodhādi tadidānīṃ parīkṣyatām // 5.4.2 pravartituṃ hi kiṃ śaktaṃ stambhādyarthe bahiḥ sthite / atha vātmāṃśa evaitat grāhye kṣīṇaṃ na vastuni // 5.4.3 tad yady etena bāhyo 'rtho gṛhyate dūṣaṇaṃ tataḥ / tvaduktaṃ sarvam ātmāṃśe grāhye tannopapadyate // 5.4.4 tatra tāvad idaṃ siddhaṃ sarvaprāṇabhṛtām api / grāhyataṃ nīlapītādidīrghādyākāravastunaḥ // 5.4.5 na cāpy ākārabhedena jñānajñeyāvadhāraṇā / na cānyataradharmatvaṃ vispaṣṭaṃ tatra gṛhyate // 5.4.6 gṛhyamāṇasya cāstitvaṃ nāgrāhyasyāpramāṇakam / tasmād ākāravad vastu grāhyatvād vidyate dhruvam // 5.4.7 ataḥ parīkṣamāṇānāṃ jñānam ākāravad yadi / tanmātre ca pramā kṣīṇā tato nāsty arthakalpanā // 5.4.8 yadi vākāravattā syād bāhyasyaiveha vastunaḥ / tad asti gṛhyamāṇatvāt tatsiddhaivāsti dhīr api // 5.4.9 kiṃ tāvad atra yuktaṃ syāj jñānam ākāravat, kutaḥ / ekam ākāravad vastu grāhyam ity adhyagīṣmahi // 5.4.10 tad yady ākāravānartho bāhyaḥ kalpyate tasya ca / grāhyatvam anyathā na syād iti grāhakakalpanā // 5.4.11 tenākāravataḥ kḷptād grāhyād ākāravarjitam / vastvantaraṃ prakalpyaṃ syād grāhakaṃ niṣpramāṇakam // 5.4.12 tasyākalpanam icchaṃś ced arthe grāhakatāṃ vadeḥ / saṃjñāmātre visaṃvadaḥ sidddhā tv ekārthakalpanā // 5.4.13 grāhyagrāhakayor aikyaṃ sarvathā pratipādyate / bāhyābhyantararūpaś ca parikalpyo mṛṣeṣyate // 5.4.14 matpakṣe yady api svaccho jñānātmā paramārthataḥ / tathāpy anādau saṃsāre pūrvajñānaprasūtibhiḥ // 5.4.15 citrābhiś citrahetutvād vāsanābhir upaplavāt / svānurūpyeṇa nīlādi grāhyagrāhakarūṣitam // 5.4.16 pravibhaktam ivotpannaṃ nānyam artham apekṣate / anyonyahetutā caiva jñānaśaktyor anādikā // 5.4.17 anekakalpanāyāś ca jyāyasī hy ekakalpanā / śaktimātrasya bhedaś ca vastubhedād viśiṣyate // 5.4.18 tasmād ubhayasiddhatvāj jñānasyākārakalpanā / jyāyasī, bhavatas tv arthaṃ kalpayitvā bhaved iyam // 5.4.19 tadasiddhāvaśaktatvāt, tenaivaṃ viprakṛṣṭatā / pratyāsannaṃ ca, sambaddhaṃ grāhyaṃ mama bhaviṣyati // 5.4.20 itaś cākāravajjñānam, yasmāt tadvat prakāśakam / svayamprakāśahīnasya bāhyasyopāsanaṃ matam // 5.4.21 na cāgrhīte jñānākhye prakāśyo 'rtho 'vadhāryate / tadadhīnaprakāśatvād dīpābhāse yathā ghaṭaḥ // 5.4.22 utpanneṣv api cārtheṣu prakāśābhāvataḥ kva cit / pratibandhakayogād vā saṃvittir nopajāyate // 5.4.23 jñānasyotpadyamānasya pratibandho na kaś cana / na cāprakāśarūpatvaṃ yenāsyāgrahaṇaṃ bhavet // 5.4.24 prāk cārthagrahaṇādiṣṭā tasyotpattis tadaiva ca / saṃvedanaṃ bhaved asya, na cet kālāntare 'pi na // 5.4.25 kiṃ hi tasya bhaved ūrdhvaṃ prāk ca nāsīn na yena tat / pūrvaṃ gṛhītaṃ paścāt ca gṛhītam iti bhāṣyate // 5.4.26 jñānāntarasya cotpattiṃ prakāśo na pratīkṣate / tasya tasyāpi cānyena saṃvittāvasthitir bhavet // 5.4.27 jñānapṛṣṭena yo 'py ūrdhvam arthābhāve 'pi / parāmarśo 'rthorūpasya sa kathaṃ vopapadyate // 5.4.28 tadrūpamārthamālikhya yadi dhīrnopajāyate / bhūtakāle ca yadyarthas tatpūrvaṃ nopalakṣitaḥ // 5.4.29 vaktāraś cāpi dṛśyante varttamānārthabuddhiṣu / nīlo 'rtho 'yaṃ yato me 'tra tadrūpā jāyate matiḥ // 5.4.30 tasmāt pūrvagṛhītāsu buddhiṣv arthopalmbhanam / na copalabdhir astīhi nirākārāsu buddhiṣu // 5.4.31 vivekabuddhyabhāvāc ca, sākārasya ca darśanāt / ākāravattayā bodho jñānasyaiva prasajyate // 5.4.32 na hy evaṃ kalpanā śakyā nirākārād ito matiḥ / gṛhyate 'rthas tataḥ paścāt sākāraḥ sampratīyate // 5.4.33 ākāravattvabhedo hi jñātvā śakyeta bhāṣitum / prāgbuddhigrahaṇād arthe saṃvittir neti sādhitam // 5.4.34 na cārthākāra evāyaṃ jñānārūḍhaḥ pratīyate / na hi so 'ntaḥpraveśāya paryāpto nārthahānaye // 5.4.35 itthambhāve pramāṇaṃ ca tasya vaktuṃ na śakyate / tadīyapratibimbatvam etasmād eva neṣyate // 5.4.36 niścandre bimbarūpaṃ hi dṛṣṭaṃ yena divā jalam / sa rātrau khe ca taṃ dṛṣṭvā jānāti pratibimbatām // 5.4.37 vijñāne na kadā cit tu prāṅ nirākāradarśanam / bāhye vākāravattādhīr yenaivaṃ kalpanā bhavet // 5.4.38 śabdagandharasānāṃ ca kīdṛśī pratibimbatā / jñāne ca gṛhyamāṇasya kathaṃ syād arthadharmatā // 5.4.39 bāhyābhyantaradeśatvān na cārthajñānayor mithaḥ / samparko 'sti yato mohādavivekamatir bhavet // 5.4.40 asammūḍhasya cādṛṣṭe na sammohaprakalpanā / kalpyamāne 'tha vāpy evaṃ tad dvayor avatiṣṭhate // 5.4.41 saṃsargadhama ākāras tasmād eva na yujyate / deśabhedād asaṃsargaḥ, mūrāmūrtatayā tathā // 5.4.42 tailokyena prasaṅgāc ca saṃsargo naikakālatā / na cāpy ārjavataḥ sthānaṃ jñāne nārthasya vidyate // 5.4.43 sarvathā kalpanāyāṃ ca cakṣuṣāpi rasādayaḥ / gṛhyeran sarvabhāvānāmaṇvākārāś ca tadgatāḥ // 5.4.44 na cāpi viṣayatvena sthāne saṃsargakalpanā / viṣayatvaṃ hi kīdṛk syāt prāgākāropalambhanāt // 5.4.45 na hy asañcetito bhāvo viṣayatvena kalpyate / viṣayatvāt tadākāra ākārād viṣayaś ca saḥ // 5.4.46 dvayor ākāranirmuktaṃ sattvaṃ saṃsṛṣṭatā tathā / svarūpataḥ paricchidya vaktum ityādi yujyate // 5.4.47 na cāpy asyeha sadbhāvaḥ prāg gṛhīto na copari / na hy ākāravinirmuktaṃ grāhyam astīti bhāṣitam // 5.4.48 tasmād arthena saṃsargo niṣpramāṇaka eva te / jñānavaicitryasiddhyarthaṃ na cāstyarthasya kalpanā // 5.4.49 tadadhīnaṃ hi vaicitryaṃ kva dṛṣṭaṃ yena kalpyate / nirākāreṇa cotpattir vaicitryākārayoḥ katham // 5.4.50 nirākārāc ca viṣayād buddhyākāro 'tivismayaḥ / smṛtisvapnādibodhe ca syād anākāratā tava // 5.4.51 na hi tatrārthasaṃsargaḥ kevalā vāsanaiva tu / hetutvenopapanneti saiva jāgraddhiyām api // 5.4.52 anvayavyatirekābhyām evaṃ jñānasya gamyate / na hi bāhyasya jñānāpeto nidarśyate // 5.4.53 bāhyāpeto mayā yadvat, tasmāt saṃsargavāgiyam / nirākāre 'pi vijñāne vāsanāsv eva yujyate // 5.4.54 dvayor apy eka ākāra ityetasyāpramāṇatā / deśabhedād asaṃsargaḥ, dvayoś cānavadhāraṇāt // 5.4.55 evam evārthabuddhyoḥ syāt sādṛśyān nāvibhaktatā / bhede jñāte hi sādṛśyaṃ nājñāte syāt khapuṣpavat // 5.4.56 tathā dvicandramāyādāv anyathārthe vyavasthite / yā syād ākārasaṃvittir nāsāv arthanibandhanā // 5.4.57 nakṣatraṃ tārakā tiṣyo dārā ityevamādiṣu / naikatrārthe viruddhatvāl liṅgānekatvasambhavaḥ // 5.4.58 parivrāṭkāmukaśunāṃ kuṇapādimatis tathā / dīrghahrasvatvabuddhiś ca hy ekasminn apy apekṣayā // 5.4.59 ghaṭatvāt pārthavadravyaprameyādimatis tathā / yugapadgrāhakāṇāṃ ca na syād aikātmyavattayā // 5.4.60 nārthe hy ekatra yugapad viruddhākārasambhavaḥ / pratyayānāṃ tu bhinnatvād bhavec chaktyanusārataḥ // 5.4.61 nirapekṣaṃ svarūpeṇa tasmāj jñānaṃ yadākṛti / tathārtho na yathārthaṃ tu jñānam utpadyate kva cit // 5.4.62 itthaṃ vijñānatantratve ko nv arthaṃ kalpayiṣyati / dhīranāropitākārā svātmany evopayokṣyate // 5.4.63 naitad asti, tvayaikaṃ hi grāhyaṃ grāhakam iṣyate / na caikasyaivam ātmatve dṛṣṭāntaḥ kaścid asti te // 5.4.64 agnyādayo ghaṭādīnāṃ prasiddhā ye prakāśakāḥ / na te prakāśyarūpā hi prakāśasya, anapekṣaṇāt // 5.4.65 grāhyatvaṃ tu yadā teṣāṃ tadākṣaṃ grāhakaṃ matam / akṣagrahaṇakāle tu grāhikā dhīr bhaviṣyati // 5.4.66 tasyāṃ tu gṛhyamāṇāyām anyā dhīr grāhikeṣyate / nanv ātmā grāhako grāhyo bhavatābhyupagamyate // 5.4.67 kathañcid dharmarūpeṇa bhinnatvāt pratyayasya tat / grāhakatvaṃ bhavet tatra grāhyaṃ dravyādi cātmanaḥ // 5.4.68 yas tu nātyantabhedo 'tra kva vāsāv iṣyate mayā / pratyāsattinimittā tu pratyagātmapravarttitā // 5.4.69 asmatprayogasambhinnā jñānasyaiva tu kartari / bhavantī tatra saṃvittir yujyetāpy ātmakartṛkā // 5.4.70 na cātra karaṇajñānagrāhakākāravedanam / grāhyatvaṃ yena buddheḥ syād abhinnatve 'pi pūrvavat // 5.4.71 anyarūpāpi saṃvittir yady anyaviṣayeṣyate / jñānākārāpi saṃvittiḥ kasmān nārthasya kalpyate // 5.4.72 abhinnatvaṃ yadā ceṣṭaṃ grāhyagrāhakavastunoḥ / tadānyatarasaṃvittau dvyākāraṃ grahaṇaṃ bhavet // 5.4.73 yadā tu grāhyam ākāraṃ nīlādi pratipadyate / na tadā grāhakākārā saṃvittir dṛśyate kva cit // 5.4.74 tasmād abhinnatā cet syāt tasyāpy anubhavo bhavet / grāhyo vā nānubhūyeta grāhakānanubhūtivat // 5.4.75 grāhakagrahaṇe 'py evaṃ grāhyasaṃvedanaṃ bhavet / śuddham eva nirākāraṃ grāhakaṃ saṃvidasti hi // 5.4.76 grāhyād abhinnatāyā ca sā saṃvittir na yujyate / grāhako vā na gṛhyeta tadgrāhyānanubhūtivat // 5.4.77 yathāvad grāhyasaṃvittau grāhakagrahaṇe 'pi vā / grāhyagrāhakasaṃvittir nāsty eva syād dvayor api // 5.4.78 sa bahirdeśasambaddhaḥ ity anena nirūpyate / grāhyākārasya saṃvittir grāhakānubhavād ṛte // 5.4.79 paraṃ prati hi sādhyatvad arthasyākārasiddhaye / bahirdeśena sambandho na hetutvāya kalpate // 5.4.80 tasmād bahir itīhedaṃ niṣkṛṣṭaṃ grāhakāṃśataḥ / saṃvedyaṃ nīlapītādi pratyakṣāder udāhṛtam // 5.4.81 na pūrvaṃ jñāyate buddhir ityatraitad vadiṣyate / grāhakasyaiva saṃvittir lakṣyate grahaṇe kva cit // 5.4.82 na smarāmi mayā ko 'pi gṛhīto 'rthas tadeti hi / smaranti grāhakotpādagrāhyarūpavivarjitam // 5.4.83 tasmād abhinnatāyāṃ ca grāhye 'pi smaraṇaṃ bhavet / grāhakasmṛtinirbhāsāt tatrāpy eṣaiva gṛhyate // 5.4.84 tadatyantāvinābhāvān naikākāraṃ hi jāyate / anvayavyatirekābhyāṃ siddhaivaṃ bhinnatā tayoḥ // 5.4.85 grāhyāṃśo grāhakāṃśena gṛhyate, grāhakaḥ punaḥ / gṛhyeteti na vaktavyam, grāhakāntaravarjanāt // 5.4.86 grāhyāṃśenāpy aśaktatvān na tasya grahaṇaṃ bhavet / grāhakatvena caitasya hīyetaiva dvirūpatā // 5.4.87 grāhake gṛhyamāṇe ca grāhyamātraprasañjanam / na syād ākāra ekaś ced itarasyāpi nāstitā // 5.4.88 udbhavābhibhavābhyāṃ ca grāhyāgrāhyatvadarśanam / yathā dīpaprabhādīnāṃ rūpamātropalambhanam // 5.4.89 divā cāgneḥ samīpasthaiḥ sparśa evopalabhyate / gandhavad dravyavṛttau ca gandhasyaivopalambhanam // 5.4.90 na guṇāntarasaṃvittir yathātrābhibhavāt, tathā / nākārāntarasaṃvittir grāhyagrāhakabuddhiṣu // 5.4.91 grāhyād ananyabhūto 'pi kaś cin naivopalabhyate / nityānityādayo dharmāḥ śabdādigrahaṇe yathā // 5.4.92 abhedaṃ vābhyupetyāyaṃ prasaṅgo yadi gīyate / ekasmin gṛhyamāṇe 'śe na gṛhyetāparaḥ katham // 5.4.93 tasmād yat syād yadā yogyaṃ tasyaiva grahaṇaṃ tadā / dvayaṃ ca tvadupanyastaṃ śaktyabhāvān na gṛhyate // 5.4.94 kuto 'yam ekavastutve yogyāyogyatvasambhavaḥ / udbhavābhibhavātmatvaṃ kathaṃ caikasya kalpitam // 5.4.95 ekāṃśābhibhave ca syād itarābhibhavo 'pi te / tathā tasyābhibhūtatvād grāhyatvaṃ na ca yujyate // 5.4.96 ayogyatā vikalpyaivam, dṛṣṭāntā ye 'tra kīrtitāḥ / rūpādibhedāt tatra syād udbhavābhibhavādyapi // 5.4.97 yadāpy ekāntato bhedo rūpāder na parasparam / tadāpi dravyarūpasya pariṇāmas tathā tathā // 5.4.98 abhinnatve 'pi na grāhyam iti yac cābravīd bhavān / kṛtakatvādidharmāṇāṃ dhībhede 'nanyatā katham // 5.4.99 na hy anyatpratyayād asti bhinnād grāhyasya bhedakam / na ceyattaiva bhedasya deśato mūrtito 'pi vā // 5.4.100 kāraṇānāṃ hi sambandhaḥ kāryaiḥ kṛtakocyate / vibhāgo 'vayavānāṃ ca bhavet kva cid anityatā // 5.4.101 buddhyāder ātmarūpādisthānaṃ nāśitvam ucyate / nityatvaṃ sarvadā sattā, vastutvaṃ saiva kīrtyate // 5.4.102 pramāṇajñānasambandhaḥ prameyajñeyatocyate / sarvatra cātra bhinnatvam asti kena cid ātmanā // 5.4.103 tasmād yathaiva rūpāder deśabhedādibhir vinā / buddhibhedena bhedo 'sti tathaivātra pratīyatām // 5.4.104 atyantabhinnatāsmābhir naiva kasya cid iṣyate / sarvaṃ hi vasturūpeṇa bhidyate na parasparam // 5.4.105 sarvaṃ ca kṛtakatvādi kriyāhetvādyapekṣayā / gṛhyate tadasaṃvittāvabhede 'pi na gṛhyate // 5.4.106 jñāne naivaṃvidho bhedo nāpekṣānyatra vidyate / paraspareṇa cāpekṣā syāc cet, sannihitaś ca saḥ // 5.4.107 nanu grāhakam ityevaṃ grāhyam ity api vā matiḥ / nīlādigrahaṇe nāstīty apekṣā katham ucyate // 5.4.108 mā bhūd evaṃ tathāpy atra dvyākāre grahaṇaṃ bhavet / evaṃ cāgṛhyamāṇe vā jñāne dvyākāratā katham // 5.4.109 uttarottaravijñānaviśeṣād yā prakalpyate / grāhakākārasaṃvittiḥ smaraṇāc cānumānikī // 5.4.110 ekākāraṃ kila jñānaṃ prathamaṃ yadi kalpyate / tatas tadviṣayāpy anyā tadrūpaiva matir bhavet // 5.4.111 ghaṭavijñānatajjñānaviśeṣo 'to na sidhyati / grāhakākārasaṃvittau tv ākārapracayo bhavet // 5.4.112 jāyate pūrvavijñānaṃ dvyākāraṃ yatra tat punaḥ / tasyātmīyaś ca pūrvau ca viṣayasthāvupaplutau // 5.4.113 preṣv ākāravṛddhyaivaṃ pūrvebhyo bhinnatā, tathā / grāhyavat smaraṇāt paścāt saṃvittau grāhakaḥ purā // 5.4.114 na tāvad evamākārān paśyāmaḥ pracayānvitān / viṣayavyapadeśāc ca narte jñānanirūpaṇam // 5.4.115 tasmāj jñānātmanaikatve grāhyabhedanibandhaḥ / saṃvittibhedaḥ siddho 'tra kimākārāntareṇa naḥ // 5.4.116 nirākāratasāmye 'pi yathākāravatāṃ dhruvam / bhedaḥ svābhāvikas tadvajjñānānāṃ kiṃ na sidhyati // 5.4.117 smṛter uttarakālaṃ cetyetanmithyaiva gīyate / tadaiva hy asya saṃvittir arthāpattyopajāyate // 5.4.118 gṛhītam eva yac coktaṃ tadabhedāt, na tad, yataḥ / nāsmabhir vākyavṛttes tvaṃ nimittam anuyujyase // 5.4.119 grāhyagrāhakataivāsya kena cin nopalabhyate / pratyakṣajñānapakṣe ca naiṣā syād ānumānikī // 5.4.120 ekākāre ca vijñāne yady anyo 'py atra kalpyate / sahasrākārataikasya kasmān na parikalpyate // 5.4.121 grāhyagrāhakayor bhedo nanv asty eva parasparam / siddho naḥ pakṣa evaṃ syāt, na, jñānatvād abhedataḥ // 5.4.122 bhinnābhinnatvam ekasya kuto 'tra parikalpitam / tvayā sāṃkhyamatenaivam uktvā buddhasya śāsanam // 5.4.123 ekaṃ ced grāhakaṃ grāhyaṃ kuto bhinnatvavāgiyam / bhinnaṃ cet katham ucyeta tasyaikatvaṃ punas tvayā // 5.4.124 ekajñānād ananyatvād grāhyagrāhakayor mithaḥ / ekatvena bhavej jñānaṃ grāhyaṃ grākam eva vā // 5.4.125 tatra cānyatarāpāye dvitīyāpāyataḥ punaḥ / jñānasyāṃśadvayāsattvān naiḥsvābhāvyād abhāvatā // 5.4.126 bhinnābhyāṃ vāpy abhinnatvād bhedo jñānātmano bhavet / tatsvātmanaḥ, tataś caivaṃ siddhaṃ vastudvayaṃ hi naḥ // 5.4.127 tayoś ca yadi saṃjñeyaṃ jñānam ity astv arthāpi vā / jñānaṃ jñāyata ityartho dhīrbhāve karaṇe 'pi vā // 5.4.128 sarvathā vastubhedo naḥ siddhaḥ śabdo yathāruci / pravartatāṃ na nas tatra kācid vipratipannatā // 5.4.129 atha saty api bhinnatve grāhyaṃ jñānāntaraṃ bhavet / jñānatve tasya kā yuktiḥ, pūrvoktā yadi seṣyate // 5.4.130 jñānaṃ jñānam itīdaṃ tu na dvayor anuvartate / vyatiriktaṃ ca sāmānyaṃ tvayā nābhyupagamyate // 5.4.131 vyatireke tayor jñānān na jñānātmakatā bhavet / tadrūparahitatve ca jñānābhāvaḥ prasajyate // 5.4.132 tābhyāṃ ca tasya sambandhe pratyekaṃ vyatiṣajya ca / bhedasāvayavatvādi doṣo vaiśeṣikādivat // 5.4.133 yathā hi teṣāṃ jātyādau doṣā hy uktāḥ parair amī / tathaivaiṣāṃ prasajyante bhinnābhinnārthasaṅgatau // 5.4.134 tābhyām avyatireke vā bhedaḥ pūrvokta eva te / sādṛśyāpohasāmānyakalpanā vārayiṣyate // 5.4.135 vastvantarasya cābhāvāt tvayāpoho 'pi duṣkaraḥ / nājñānaṃ nāma kiñ cit syād apohyaṃ jñānavādinaḥ // 5.4.136 apoho na hy abhāvasya kathañ cid upapadyate / vastvantaram abhāvaḥ syād, apohyatvāc ca vastutā // 5.4.137 tenājñānanivṛttau hi jñāne 'nyārtha prasajyate / kalpitaṃ syād apohyaṃ cet, nātyantāsatyakalpanā // 5.4.138 buddhir ajñānanirbhāsā tavājñānaṃ prakalitam / tataś ca jñānam evaikam apohyatvena sammatam // 5.4.139 na cātmāpoha evāsti kva cit sāmānyakalpane / vṛkṣasya na hy apohyatvaṃ vṛkṣeṇaiva kadā cana // 5.4.140 apohye caiva vijñāne jñānatvaṃ na bhavet tava / vṛkṣatvaṃ na hy apohyeṣu kalaśādiṣu yujyate // 5.4.141 tataś cājñānam evārtha ity abhinnārthatā bhavet / ajñānapratyayaś cāyaṃ kimālambana iṣyate // 5.4.142 na tāvaj jñānanirmuktam ajñānaṃ grāhyam asti te / na ca vastu niṣiddhaṃ tadabhāvaḥ kiṃ na gṛhyate // 5.4.143 bhāvo na gṛhyate yena tasyābhāveṣu kā kathā / svāṃśaparyavasānaṃ ca tulyam atrāpi kāraṇam // 5.4.144 tena jñānāntaraṃ vā syād grāhyam ātmāṃśa eva vā / svarūpaviparītaṃ ca kathaṃ grāhyaṃ pratīyate // 5.4.145 yathoṣṇe 'nuṣṇadhīr nāsti, jñāne 'py ajñānadhīs tathā / tena na jñānamātratve syād apohyaṃ kathañ cana // 5.4.146 grāhyagrāhakayoś cāto na jñānātmasamānatā / tasmād anyataratredaṃ jñānatvaṃ sampratīyate // 5.4.147 tatrāpy ubhayasiddhatvād grāhakasyeti gamyate / vastubhede prasiddhe ca vyapadeśo yathāruci // 5.4.148 jñānam astūbhayaṃ vārtho grāhako vārtha ucyatām / buddhyor ayugapadbhāvān na dvayor mayamānatā // 5.4.149 kṣaṇikā hītyanenoktam, artho hy ekaḥ prasajyate / anyonyanirapekṣatvād yugapac cāpi janmani // 5.4.150 mānameyatvāstitvam, kriyākārakavarjanāt / arthavijñānayor atra yā mitiṃ prati saṅgatiḥ // 5.4.151 kāryakāraṇabhāvo 'yam, nānyatraivaṃ ca dṛśyate / niyamaś ca na labhyeta savyadakṣiṇaśṛṅgavat // 5.4.152 idaṃ kāryam ayaṃ hetuḥ, dvayaṃ na, anyonyasaṃśrayāt / tadbhāvabhāvitāmātraṃ hetuḥ kair naiva varṇyate // 5.4.153 paurvāparyavinirmuktaṃ kāryakāraṇalakṣaṇam / gavāśvasya yathā nāsti paurvāparye 'pi tat tathā // 5.4.154 yugapajjāyamāne 'pi santatyantaraje kṣaṇe / rūpādiṣu ghaṭe yadvat, tasmāt pūrvam avasthite // 5.4.155 yo yasmāj jāyate paścāt sa tatkāryam itīṣyate / hetuhetumatāṃ siddhaṃ yaugapadyanidarśanam // 5.4.156 yat pradīpaprabhādyuktaṃ sūkṣamaḥ kālo 'sti tatra naḥ / durlakṣas tu yathā vedhaḥ padmapattraśate tathā // 5.4.157 bhāgayor yaugapadyena tathaiva syān nirākriyā / na ca śaktyarpaṇadvāraṃ krameṇālambanaṃ bhavet // 5.4.158 grāhyaṃ tadā hy atītaṃ syāt, tadrūpyaṃ cāpramāṇakam / atītvānuviddho hi smṛtyā grāhyo 'nubhūyate // 5.4.159 tadvad eva bhaved atra, svapne na syāt, viparyayāt / tatra hy avartamāno 'pi gṛhyate vartamānavat // 5.4.160 bādhajñānād idaṃ bhrāntam, na tv atraivaṃ viparyayaḥ / tasmāt pratyakṣabuddhīnāṃ nātito viṣayo bhavet // 5.4.161 atītatvād yathaivāsāṃ vṛtto janmāntareṣu yaḥ / tadrūpatvena vā jñānaṃ hetur bhāvivad ucyate // 5.4.162 atītatve 'pi nārtho 'yaṃ dhr eṣety atra kā pramā / atītaṃ yac ca vijñānaṃ grāhyatvena prakalpitam // 5.4.163 tasmād grāhakarūpaṃ vā grāhyaṃ vobhayathāpi vā / grāhyākāratvamātre syād arthaḥ śabdāntareṇa te // 5.4.164 svakāle cāpy asaṃvitter na syāc chaktyarpaṇaṃ tataḥ / yathaivānāgatāj jñānāt santatyantarajād api // 5.4.165 dṛḍhatvenāpy avijñātāt tathotpannād vinaśyataḥ / kevalagrāhakatve tu viṣayatvaṃ na yujyate // 5.4.166 kimapekṣya ca tasyedaṃ grāhakatvaṃ prakalpyate / dvyākāratā nirastaiva, saṃvedyeta tadaiva ca // 5.4.167 tataś cottaravijñānaṃ na pratīkṣeta bodhakam / dvyākārakalpanāyāṃ ca parasyātmāṃśa eva te // 5.4.168 pramāparyavasānena nātīto viṣayo bhavet / pūrvagrāhyasarūpatve grāhakatvaṃ prahīyate // 5.4.169 grāhakākāramātre syād viṣayo nāsarūpataḥ / na ca śaktyarpaṇasyātra vyāpāra upalabhyate // 5.4.170 śaktyarpaṇasya cābhāvo yuṣmatpakṣe prasādhitaḥ / santānāntaravac caiṣāṃ niṣedhyā hetusādhyatā // 5.4.171 vāsyavāsakabhāvaś ca jñānatvād ekasantatau / tasmād yadbhāsakaṃ rūpaṃ tadgrāhyāt tasya bhinnatā // 5.4.172 tatsaṃvittāv asaṃvitte rasādigrāhakaṃ yathā / grāhyaṃ tadgrāhakāc caiva tatparāmṛśatā yataḥ // 5.4.173 na parāmṛśyate 'vaśyaṃ rasādigrāhakaṃ yathā / dvayaṃ paraspareṇaivaṃ bhinnaṃ sādhyaṃ rasādivat // 5.4.174 aikarūpyeṇa cājñānāt santānāntarabuddhivat / jñānaṃ svāṃśaṃ na gṛhṇāti jñānotpatteḥ svaśaktivat // 5.4.175 grāhyatvapratiṣedhaś ca dvayahīnā hi vāsate / caitrajñānaṃ tadudbhūtajñānāṃśagrāhyabodhakam // 5.4.176 jñānatvān na bhaved yadvat tasya dehāntarodbhavam / etayaiva diśā vācyā śaktidvayanirākriyā // 5.4.177 pramāṇāntarasiddhatvād anyatrānekaśaktitā / na tv atra kāraṇaṃ tādṛk śaktibhedakṛdasti te // 5.4.178 tasmād ubhayasiddhatvāl lāghavād yaḥ parigrahaḥ / upāyatvāc ca yat tasya pūrvagrahaṇakalpanam // 5.4.179 cakṣuradīndriyair atra tadanaikāntikaṃ bhavet / yad apy apratibaddhatvād utpattau gṛhyatām iti // 5.4.180 tatrātmanā na śaktyaṃ tannānyotpattis tadasti vā / tenaitat kāraṇābhāvāt tadānīṃ nānubhūyate // 5.4.181 nānyathā hy arthasadbhāvo dṛṣṭaḥ sannupapadyate / jñānaṃ cen netyataḥ paścāt pramāṇam upajāyate // 5.4.182 na cāpy apratibandhena kevalena graho bhavet / viśiṣṭakāraṇābhāve 'py artho naivānubhūyate // 5.4.183 vyāpṛtaṃ cārthasaṃvittau jñānaṃ nātmānamṛcchati / tena prakāśakatve 'pi bodhāyānyat pratīkṣyate // 5.4.184 īdṛśaṃ vā prakāśatvaṃ tasyārthānubhavātmakam / na cātmānubhavo 'sty asyetyātmano na prakāśakam // 5.4.185 sati prakāśakatve ca vyavasthā dṛśyate yathā / rūpādau cakṣurādīnāṃ tathātrāpi bhaviṣyati // 5.4.186 prakāśakatvaṃ bāhye 'rthe śaktyabhāvāt tu nātmani / anyena vānubhāve 'sāv anavasthā prasajyate // 5.4.187 tatra tatra smṛtiṃ dṛṣṭvā sarvānubhavakalpanā / ekena tv anubhūtatve sarvaṃ tatraiva sambhavet // 5.4.188 tatrāpi smṛtir ity etan na lokānumataṃ vacaḥ / na hi vijñānasantānaṃ kaś cit smarati laukikaḥ // 5.4.189 ghaṭādāv agṛhīte 'rthe yadi tāvad anantaram / arthāpattyāv abudhyante vijñānāni punaḥ punaḥ // 5.4.190 yāvacchramaṃ tataḥ paścāt tāvatyeva smariṣyati / tadā tv akalpite 'py evaṃ smṛtivarndhyāsutādivat // 5.4.191 smṛtibhrāntaś ca yāpy atra paścāj jñāneṣu jāyate / tadaivārthasmṛter eṣāṃ tajñānādipramāṇatā // 5.4.192 yāvacchramaṃ ca tadbuddhis tatprabandhe mahaty api / śramād rucyānyasamparkād vicchedo viṣayeṣv iva // 5.4.193 tatrāpi smṛtir ity eṣāṃ prathame pratyaye yadi / tanmātragrahaṇād evaṃ nānavasthā prasajyate // 5.4.194 smaraṇaṃ tv atha sarveṣu tatsiddhyai grahaṇaṃ tathā / pramāṇavattvād āyātaḥ pravāhaḥ kena vāryate // 5.4.195 atha tānyādyavijñānaviṣayāṇīti kalpyate / nottarottarabuddhīnāṃ viśeṣa upapadyate // 5.4.196 vijñānaviṣayatvaṃ ca yasya sarvāsu buddhiṣu / ghaṭavijñāna tajñānaviśeṣas tena durlabhaḥ // 5.4.197 smaran yathaiva vijñānaṃ nirākāraṃ smaratyayam / tathā smaran gṛhītārthaṃ nirākāratayā smaret // 5.4.198 jñānapṛṣṭena yo 'py ūrdhvaṃ parāmarśo bhavaty asau / tasyārtheṣv abhyupāyatvān na tu grāhyatvakāritaḥ // 5.4.199 pratyāsannatvasambandhau grāhyatvāsambhavāc cyutau / viṣayatvena vāpy etau staḥ kiṃ deśāvibhāgataḥ // 5.4.200 arthākārasya yo 'py ukto mithyājñāneṣv asambhavaḥ / dośakālānyathāmātrasambhavaḥ keṣu cit kṛtaḥ // 5.4.201 pratyakṣād anyavijñānam atītānāgatair api / janyate 'rthe bhavantīṣu vāsanāsvasatīṣu vā // 5.4.202 yaḥ punar nānubhūto 'rtho na vāpy anubhaviṣyate / vāsanābhāvatas tatra tavāpy anubhavaḥ katham // 5.4.203 vināpi vāsanātaś ced buddhir utpadyate tataḥ / vāsanāyā nimittatvam abhyupetaṃ virudhyate // 5.4.204 vāsanā ced bhavet tatra sā ca saṃvittipūrvikā / tathā sati ca pūrvatra gṛhītaḥ kvāpy asau dhruvam // 5.4.205 evaṃ ca naiva vaktavyam atyantābhavanaṃ kva cit / anyathānupapatyā hi siddhā janmāntare 'stitā // 5.4.206 duṣṭatvena ca vijñānam anyathāpi vyavasthitam / pṛthivyādiṣu gṛhṇīyād ākāraṃ tannibandhanam // 5.4.207 tānyapāsya tu naivārthe kva cid ākārakalpanā / na jñānaṃ hy anavaṣṭambham ātmānaṃ labdhum arhati // 5.4.208 vijñānasyaiva vā kāryaṃ yady eṣo 'nye ca kalpitāḥ / viśeṣaḥ ko 'tra yenāyam atyantāsannitīṣyate // 5.4.209 tasmād bhrāntir api tv eṣāṃ kalpayantyartham eva naḥ / kalpayatyanyathā santaṃ na tv ātmānaṃ vyavasyati // 5.4.210 tataś ca bādhakajñānād vācoyuktir iyaṃ bhavet / arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate // 5.4.211 dvicandrādimatiṣv evam, tārakādimatau tathā / strītvādyanyatra dṛṣṭaṃ syāt, kathañ cid veha sambhavet // 5.4.212 śabdamātrapratīyā vā, dṛṣṭair vā kaiś cid iṅganāt / saṃstyānaprasavasthānair yathā pātañjale mate // 5.4.213 tena liṅgatrayasyātra sadbhāvaḥ syāt pramāṇavān / apekṣābhedataś cātra virodho 'pi na vidyate // 5.4.214 kuṇapādimatau caivaṃ sārvarūpye vyavasthite / vāsanāḥ sahakāriṇyo vyavasthākāradarśane // 5.4.215 svapratyayānukāro hi bahvākāreṣu vastuṣu / nirdhāraṇe bhaved dhetur nāpūrvākārakalpane // 5.4.216 tathā dīrghaghaṭatvādau bhinnāpekṣānibandhanā / ākārabhedasampattir aviruddhā bhaviṣyati // 5.4.217 nānekākārasaṃvitter nirākāratvakalpanā / yuktā, pratītibhedāt tu bahvākāratvasambhavaḥ // 5.4.218 saṃvitteś ca viruddhānām ekasminn api sambhavaḥ / ekākāraṃ bhaved ekam iti neśvarabhāṣitam // 5.4.219 tathaiva tadupetavyaṃ yad yathaivopalabhyate / na cāpy aikāntikaṃ tasya syād ekatvaṃ ca vastunaḥ // 5.4.220 tasmād deśādisadbhāvanimittaiḥ pratyayaiḥ pṛthak / vastvākārāḥ pratīyerann udbhavābhibhavātmakāḥ // 5.4.221 yugapadgrāhāṇāṃ ca yo yadākāravācinam / śabdaṃ smarati tenāsāv ākāraḥ sampratīyate // 5.4.222 nityaṃ satsu tathā loke rūpādiṣu ghaṭe pṛthak / cakṣurādyanurodhena saṃvittir vyavatiṣṭhate // 5.4.223 evam eva ghaṭatvādau sarvān prati bhavaty api / vācakasmṛtibhedena saṃvittir vyavatiṣṭhate // 5.4.224 tasmād bahiḥ sthito 'py ātmā narāṇāṃ cakṣurādibhiḥ / prāpya vāprāpya vā buddher viṣayatvena kalpyate // 5.4.225 vadanti laukikā yac ca yādṛg jñānaṃ tathā bahiḥ / te punar jñānasaṃvittyā tathārthaṃ prati jānate // 5.4.226 grāhakatvena vijñānaṃ yathārthaṃ naḥ samarpayet / tādṛgarthaḥ sa ityevaṃ teṣāṃ vā tadupāyataḥ // 5.4.227 laiṅgikāsattvam aprāptair etair bāhyārthavādibhiḥ / jñānānubhavam utkramya bāhya eva pratīyate // 5.4.228 yathā loke ca tadbuddhir vācyam evaṃ parīkṣakaiḥ / na yādṛgantarākāras tādṛg bāhyo 'vakalpate // 5.4.229 utpadyamānā gṛhyeta dhīrarthagrahaṇe yadi / pūrvapakṣasya kiṃ siddham, kathaṃ cārthāntaraṃ vadet // 5.4.230 bāhyārthavādinaṃ brūte bhavān kiṃ naivam icchati / pratibandho na tasyāsti gṛhṇātyarthāntaraṃ yadā // 5.4.231 uttaraṃ grahakābhāvāl liṅgābhāvāc ca nāsti naḥ / tadā grahaṇam ity etat, anyatarkeṣu cocyate // 5.4.232 teṣu tarkeṣu vijñānam arthakāle 'vagamyate / tathā satyarthanāśaḥ syād ity etadupadiśyate // 5.4.233 nanv ity etadasambaddhaṃ pareṣṭasyaiva codanāt / paurvāpryavibhāgo 'pi prāguktena virudhyate // 5.4.234 kṣaṇikatvena yuktaṃ syāj jñātatvam atha cet tadā / bhūtakālāśrayād brūyād, pṛthoktasya punarvacaḥ // 5.4.235 atrāpi na svasiddhāntamūce vyājāt parasya tu / bhrāntatvād anyathā pakṣaṃ gṛhītveti sma pṛcchati // 5.4.236 sahotpattyupalabdhā hi jñānasyaikāntataḥ sthitiḥ / prāgūrdhvaṃ vārthasaṃvitter yugapad veti cintyate // 5.4.237 evaṃ cārthasya saṃvitteḥ paścāj jñānāvabodhanam / bravītu nūnam etasya paścād utpadyate 'pi tat // 5.4.238 na caitac chaktyate tasmād utpatter apakarṣaṇam / karomi tāvat tatkālā saṃvittir api setsyati // 5.4.239 prāk ca tadgrahaṇe siddhe bāhyābhyantarayor dhruvam / vivekādarśanam, tasmād idam, pūrvaṃ ca coditam // 5.4.240 yugapad gṛhyamāṇe 'pi nākāro 'rthasya lakṣyate / tasmād arthasya saṃvittiḥ pūrvaṃ yatnena sādhyate // 5.4.241 yas tv etasyottaro granthaḥ prāg evāsau nirūpitaḥ / na tv etat sādhanaṃ sākṣāt pūrvaṃ buddher abodhane // 5.4.242 na parāmṛśyate 'rthātmā jñāto 'py ajñātavad yataḥ / tasān na grahaṇaṃ pūrvaṃ buddheḥ kiṃ kena saṅgatam // 5.4.243 ataḥ pūrvopalabdhyā yo buddhyākāro 'tra vāñchitaḥ / tannirākaraṇenaiva phalatvād granthavarṇanā // 5.4.244 kāmaṃ buddher iti tv etadarthādhīnatvam ucyate / na cārtharūpād bhedena dhiyām asti nirūpaṇam // 5.4.245 pararūpanirūpyaṃ ca na meyaṃ mṛgatoyavat / asadgrāhyānusāreṇa jñānasaṃvedyatā tava // 5.4.246 svacchatvāt tu svarūpasya kalpitā grāhyatā dhiyām / vāsanopaplavāt tena na meyaṃ pāramārthikam // 5.4.247 nimittaniyatatvaṃ tu samānam ubhayor api / nijaśaktyanusāritvāj jñānabāhyārthavādinoḥ // 5.4.248 tantvarthair api kasmād vaḥ kriyate kevalaḥ paṭaḥ / nārabhyate ghaṭaḥ kiṃ tair mṛtpiṇḍārthena vā paṭaḥ // 5.4.249 tantumṛtpiṇḍavijñāne hy anuyojye mate yadi / arthaparyanuyogo 'pi tadvad eva prasajyate // 5.4.250 arthārambhavyavasthā cet sāmarthyaniyamāśrayā / jñānārambhavyavasthāyāṃ sāmarthyaṃ kena vāryate // 5.4.251 tasmād yatrobhayor doṣaḥ parihāro 'pi vā samaḥ / naikaḥ paryanuyoktavyas tādṛgarthavicāraṇe // 5.4.252 deśakālanimittāni vyañjakānyarthavādinaḥ / śaktīnāṃ kāraṇasthānāṃ svakāryaniyamaṃ prati // 5.4.253 śaktayo 'pi ca bhāvānāṃ kāryārthāpattikalpitāḥ / prasiddhāḥ pāramārthikyaḥ pratikāryaṃ vyavasthitāḥ // 5.4.254 bhavatas tu na vijñānād bhinnābhinnā nirūpyate / śaktiḥ saṃvṛtisadbhāvam utsṛjya paramārthataḥ // 5.4.255 vāsanaiva ca yuṣmābhiḥ śaktiśabdena gīyate / nimittaniyatatvaṃ ca vāsanāyā yad ucyate // 5.4.256 tasyāś cāsambhavenaitad apārārthyāc ca durlabham / deśakālanimittādi na ca te 'sti niyāmakam // 5.4.257 matvaitad api cety āha bhāṣyakāraḥ paraṃ prati / tasmād aparihāro 'yaṃ tantubhyas te yathā paṭaḥ // 5.4.258 tathā me tantubuddhibhyaḥ paṭabuddhir itīdṛśaḥ / evamādyapramāṇābhyāṃ na tāvad bāhyaśūnyatā // 5.4.259 āgamasya tu naiveha vyāpāraḥ, ato 'nyathāpi vā / nopamā sadṛśābhāvāt, nārthāpattir viparyayāt // 5.4.260 tasmād abhāvagamyatvaṃ śūnyatāyāḥ sthitaṃ hi naḥ / evaṃ pramāṇato 'siddhā yaiḥ prameyāśrayocyate // 5.4.261 bāhyasyāṇusamūhāder grāhyasyāsambhavekṣaṇāt // 5.4.262 tairāntarāsambhavato yathoktād jñeyatvam anyasya balād upeyam / grāhyā na ceṣṭāḥ paramāṇavo 'taḥ satyaḥ samūhaḥ pratipādanīyaḥ // 5.4.263 iti bahirviṣayapratipādanād tadabhāvakṛtā matisaṃvṛtiḥ / ubhayatattvavidāṃ paramārthataḥ, kṣamam idaṃ dhuri dharmavicāraṇe // 5.4.264 pratyakṣāvyabhicāritvād evaṃlakṣaṇakaṃ ca yat / prasiddham anumānādi na parīkṣyaṃ tad apy ataḥ // 5.5.1 pramātā jñātasambandhaḥ, ekadeśyatha vocyate / karmadhārayapakṣo vā sambandhinyekadeśatā // 5.5.2 dvayaṃ vā jñātasambandham upalabdhaṃ parasparam / tasyaikadeśaśabdābhyām ucyete samudāyinau // 5.5.3 sambandho vyāptir iṣṭātra liṅgādharmasya liṅginā / vyāpyasya gamakatvaṃ ca vyāpakaṃ gamyam iṣyate // 5.5.4 yo yasya deśakālābhyāṃ samo nyūno 'pi vā bhavet / sa vyāpyo vyāpakas tasya samo vābhyadhiko 'pi vā // 5.5.5 tena vyāpye gṛhīte 'rthe vyāpakas tasya gṛhyate / na hy anyathā bhavaty eṣā vyāpyavyāpakatā tayoḥ // 5.5.6 vyāpakatvagṛhītas tu vyāpyo yady api vastutaḥ / ādhikye 'py aviruddhatvād vyāpyaṃ na pratipādayet // 5.5.7 vispaṣṭaṃ dṛṣṭam etac ca goviṣāṇitvayor mitau / vyāpyatvād gamikā gāvo vyāpikā na viṣāṇitā // 5.5.8 tena yatrāpy ubhau dhrmau vyāpyavyāpakasammatau / tatrāpi vyāpyataiva syād aṅgaṃ na vyāpitā miteḥ // 5.5.9 tena dharmyantareṣv eṣā yasya yenaiva yādṛśī / deśe yāvati kāle vā vyāpyatā prāṅ nirūpitā // 5.5.10 tasya tāvati tādṛk sa dṛṣṭo dharmyantare punaḥ / vyāpyāṃśo vyāpakāṃśasya tathaiva pratipādakaḥ // 5.5.11 bhūyodarśanagamyā ca vyāptiḥ, sāmānyadharmayoḥ / jñāyate bhedahānena, kva cic cāpi viśeṣayoḥ // 5.5.12 kṛttikodayamālakṣya rohiṇyāsattikḷptivat / vyāpteś ca dṛśyamānāyāḥ kaś cid dharmaḥ prayojakaḥ // 5.5.13 asmin saty amunā bhāvyam iti śaktyā nirūpyate / anye paraprayuktānāṃ vyāptīnām upajīvakāḥ // 5.5.14 tair dṛṣṭair api naiveṣṭā vyāpakāṃśāvadhāraṇā / ye tu tān api visrabdhaṃ sādhyasiddhyau prayuñjate // 5.5.15 sulabhaiḥ pratihetvādidoṣair bhrāmyanti te ciram / teṣv āgamaviruddhatvaṃ svayaṃ ceṣṭavighātitā // 5.5.16 alaukikavivādāś ca varṇyas te haitukais tataḥ / niṣiddhitvena hiṃsānām adharmatvaṃ prayujyate // 5.5.17 tadabhāve na tatsiddhir hiṃsātvād aprayojakāt / hetudvayaprayukte ca mithyātve sarvabuddhiṣu // 5.5.18 jñānatvotpattimattvādisādhako naprayojakaḥ / traivarṇikaprayuktā ca yāgādeḥ svargahetutā // 5.5.19 na manuṣyatvamātreṇa śūdrasthena prayujyate / kṛtasāvayavatvādiprayuktā ca vināśitā // 5.5.20 prayatnānantarajñānasadṛśair na prayujyate / jātimattvendriyatvādi vastusanmātrabandhanam // 5.5.21 śadānityatvasiddhyarthaṃ ko vaded yo na tārkikaḥ / tasmād ya eva yasyārtho dṛṣṭaḥ sādhanaśaktitaḥ // 5.5.22 sa eva gamakas tasya na prasaṅgānvito 'pi yaḥ / upāttaś caikadeśābhyāṃ dharmy apy atraikadeśatā // 5.5.23 apārārthye hi dhūmādeḥ svarūpair naikadeśatā / sa eva cobhayātamāyaṃ gamyo gamaka eva vā // 5.5.24 asiddhenaikadeśena gamyaḥ siddhena bodhakaḥ / ataḥ pṛthagabhinno vāprayoktāṇāṃ vivakṣaya // 5.5.25 anityaḥ kṛtako yasmād dhūmavān agnimān iti / dharmyabhinnam upādānam, bhedo 'trāgnir itīdṛśe // 5.5.26 ekadeśaviśiṣṭaś ca dharmyevātrānumīyate / na hi tannirapekṣatve sambhavaty anumeyatā // 5.5.27 na dharmamātraṃ siddhatvāt, tathā dharmī, tathobhayam / vyastaṃ vāpi samastaṃ vā svātantryeṇānumīyate // 5.5.28 ekadeśasya liṅgatvaṃ sādhyenānugamo 'sya ca / dvayaṃ ca na syād iṣṭaṃ sat pakṣeṣv eṣu yathākramam // 5.5.29 anityatvādayo dharmāḥ kṛtakatvādayo na hi / dhvaninānugamo naiṣāṃ nobhayasyobhayena vā // 5.5.30 sambandho 'py anupādānān nāmnā ṣaṣṭhyāpi vā mitau / na cāpy anugamas tena liṅgasyeha nidarśyate // 5.5.31 na cākāradvayaṃ tasya sādhyasādhanabhāg bhavet / tasmad arthagṛhītatvānmatubarthasya gamyatā // 5.5.32 na svāntantryeṇa mantavyā, yathā daṇḍyādiśabdataḥ / viśīṣṭārthapratītau syāt sambandho nāntarīyakaḥ // 5.5.33 viśeṣaṇaviśeṣyatvam āpannau dvāv imāv ataḥ / gamyau, aṅgāṅgibhāvas tu kaiś cid iṣṭo vikalpataḥ // 5.5.34 sarvathā dharmiṇo dharmo dharmeṇa tv avagamyate / viśeṣaṇaviśeṣyatve na viśeṣo 'vadhāryate // 5.5.35 tatrotaraṃ vadanty anye yadi dharmī viśeṣaṇam / hetudharmeṇa samandhas tasyāprādhānyataḥ sphuṭaḥ // 5.5.36 pradhānatvād dhi dharmeṇa sambandho vākyato bhavet / tatrāsambhavataḥ paścāt kalpyo 'sau dharminā saha // 5.5.37 dhvaner ity atha vā vācyam, anvayasya tu darśane / bhedopāttasya dharmasya guṇābhāvo na duṣyati // 5.5.38 agner deśaviśiṣṭatve na caitat pakṣalakṣaṇam / viśiṣṭatāsya deśena bhaved evamprakārikā // 5.5.39 yo 'gniḥ so 'sti kva cid deśe yo dṛṣṭo yatra tatra vā / agniḥ pūrvānubhūto vā deśamātreṇa saṅgataḥ // 5.5.40 yo 'gniḥ so 'nena yukto vā, yo dṛṣṭo 'nena so 'tha vā / yo 'yaṃ sa deśamātreṇa yuktaḥ, pūrveṇa vāpy ayam // 5.5.41 etaddeśaviśiṣṭo vā yo 'yam agnir iti, iha tu / pūrvayoḥ siddhasādhyatvaṃ pareṣu syād viruddhatā // 5.5.42 vyāptir etena deśena sarvāgnīnāṃ na yujyate / nāpi pūrvasya, nāpy eṣa vahniḥ sarvair viśiṣyate // 5.5.43 deśaiḥ, pūrveṇa vāpy asya na deśena viśeṣyatā / etaddeśaviśiṣṭo 'yam ity etat kathyate katham // 5.5.44 yadā deśānapekṣo 'gnir nāyam ity avadhāryate / agneḥ pūrvataraṃ cātra deśa evāvadhāryate // 5.5.45 tajjñānakālabuddhaś ca na deśaḥ syād viśeṣaṇam / deśasya parvatādes tu svarūpe pāvakād ṛte // 5.5.46 gṛhīte 'gniviśiṣṭasya punarjñānaṃ na duṣyati / tasmād dharmaviśiṣṭasya dharmiṇaḥ syāt prameyatā // 5.5.47 sā deśasyāgniyuktasya, dhūmasyānyaiś ca kalpitā / nanu śabdavad eva syāl liṅgamyaṃ viśiṣaṇam // 5.5.48 naivam, na hy atra liṅgasya śaktyanekatvakalpanā / na ca tasyānumeyatvam, viśeṣyaś cāvadhāritaḥ // 5.5.49 viśiṣṭatvena cājñānāt tanmātrasyānumeyatā / nanu dhūmaviśeṣyatve hetoḥ pakṣaikadeśatā // 5.5.50 naitad asti, viśeṣe hi sādhye sāmānyahetutā / dhūmatajjānasambandhasmṛtiprāmāṇyakalpane // 5.5.51 phalena viṣayaikatvaṃ tadvyāpārāt puroditam / prameyadhīpramāṇatvaṃ bhāṣyakāras tu manyate // 5.5.52 pratyakṣāniyamoktaś ca sarvatraivānuṣajyate / anumānagṛhītasya tenaiva pratipādanam // 5.5.53 parebhyo vāñchatā vācyaḥ pūrvapakṣo yathoditaḥ / tatra dharmiṇam uddiśya sādhyadharmo vidhīyate // 5.5.54 niyamas tadvipakṣāc ca kalpyate nāvirodhinaḥ / asannikṛṣṭavācā ca dvayam atra jihāsitam // 5.5.55 tādrūpyeṇa paricchittis tadviparyayato 'pi ca / pramitasya pramāṇe hi nāpekṣā jāyate punaḥ // 5.5.56 tādrūpyeṇa paricchinne pramāṇaṃ niṣphalaṃ param / vaiparītyaparicchinne nāvakāśaḥ parasya tu // 5.5.57 mūle tasya hy anutpanne pūrveṇa viṣayo hṛtaḥ / pratyakṣādeś ca ṣaṭkasya yenaivārtho 'vadhāritaḥ // 5.5.58 tenaivottarabādhaḥ syād, vikalpāder asambhavāt / agrāhyatā tu śabdādeḥ pratyakṣeṇa virudhyate // 5.5.59 teṣām aśrāvaṇatvādi viruddham anumānataḥ / na hi śrāvaṇatā nāma pratyakṣeṇāvagamyate // 5.5.60 sānvayavyatirekābhyāṃ gamyate badhirādiṣu / tridhā śabdavirodhaḥ syāt pratijñādivibhāgataḥ // 5.5.61 pratijñāpūrvasañjalpasarvalokaprasiddhitaḥ / yāvajjīvam ahaṃ maunīty uktimātreṇa bādhyate // 5.5.62 sarvavākyamṛṣātve tu dharmoktyaivātmabādhanam / dharmyuktyāhaṃ yato jātaḥ sā vandhyā jananī mama // 5.5.63 bauddhasya śabdanityatvaṃ pūrvopetena bādhyate / candraśabdābhidheyatvaṃ śaśino yo niṣedhati // 5.5.64 sa sarvalokasiddhena candrajñānena bādhyate / jñātagogavayākāraṃ prati yaḥ sādhayed idam // 5.5.65 na gor gavayasādṛśyaṃ tasya bādhopamānataḥ / gehāvagatanāstitvo jīvaṃś caitro yadā bahiḥ // 5.5.66 nāstīti sādhyate bādhas tatrārthāpattito bhavet / agnāvadāhake sādhye śabde cānabhidhāyake // 5.5.67 śrotrādināstitāyāṃ ca śabdānityatvasādhane / śrutārthāpattibādho 'tra yadāptoktinivārite // 5.5.68 divābhujau niṣidhyeta hetunā rātribhojanam / śaśaśṛṅgādisadbhāvavirodho 'nupalabdhitaḥ // 5.5.69 evaṃ ca dharmasambandhabādhas tāvad udāhṛtaḥ / dharmadharmyubhayeṣāṃ ca svarūpasvaviśeṣayoḥ // 5.5.70 śrutyarthākṣiptayor vākye vācyaḥ sarvapramāṇakaḥ / tṛṇādivikriyāhetor agnimaddhimasādhane // 5.5.71 pratyakṣāvagatāc chaityāt tadviśeṣotthabādhanam / adharmo vihito duḥkhaṃ karotyalpam itīha tu // 5.5.72 vihitatvād adharmasya svarūpasyaiva bādhanam / tathā duḥkhanimittatvaṃ viśeṣas tasya bādhyate // 5.5.73 ayathārthā dhiyaḥ sarvāḥ ity ukte dvayabādhanam / svarūpasvaviśeṣābhyām, taddhīmithyātvasādhanāt // 5.5.74 kṣaṇikātyantamithyātve viśeṣau ca dvayor iha / darśanād ekadeśasyety anenaitad vyudasyate // 5.5.75 yatraikasyobhayor vāpi saṃśayādhīviparyayāḥ / śaityān na dāhako bahniś cākṣuṣatvād anityatā // 5.5.76 śabdasyetyevamādau tu dvayoḥ siddho viparyayaḥ / kṛtakatvaguṇatvādau parokte yājñikaṃ prati // 5.5.77 svokte caivamprakāre syād asiddho 'nyatarasya tu / bāṣpādibhāvasandigdho dvayor anyatarasya vā // 5.5.78 dhūmas tridhāpy asiddhaḥ syāt, evaṃ tāvat svarūpataḥ / eta eva prakārāḥ syur āśrayāsiddhikalpane // 5.5.79 jñāte 'pi hi svarūpeṇa nātaddharme 'sti hetutā / sarvatra dṛṣṭakāryatvād ātmā sarvagatas tv iti // 5.5.80 bauddhaṃ pratyāśrayāsiddhaḥ, laukikādes tu saṃśayaḥ / bāṅmātrāsiddhimātreṇa vyavahārāprakalpanāt // 5.5.81 dvābhyāṃ yo 'sattvato jñātas tadvaco dūṣaṇaṃ matam / itarat sādhanaṃ tu syād vādinā yadi sādhyate // 5.5.82 nirākaraṇasiddhau vā dūṣaṇaṃ prativādinaḥ / sandehaviparītatvahetū cātra nirākṛtau // 5.5.83 jñātasambandhavacanāt, trayaḥ saṃśayahetavaḥ / san sādhye tadabhāve vā dvābhyāṃ vyāvṛtta eva ca // 5.5.84 dvau viruddhārthasambaddhau yāv ekatraikadeśini / prameyānityatāmūrtidharmāḥ sādhāraṇā dvayoḥ // 5.5.85 nityāyatnotthayatnotthānityeṣu dviranityataḥ / nityā bhūrgandhavattvena syād asādhāraṇas tvayam // 5.5.86 niścayaikāṅgavaikalyād eṣa saṃśayakāraṇam / sādhāraṇo yathā dṛṣṭo buddhidvayanimittakaḥ // 5.5.87 viruddhaikānavāpteś ca saṃśaye kāraṇaṃ matam / atrāsādhāraṇo nāsti tadabhāvamukhena tu // 5.5.88 dvayāsattvavirodhāc ca mataḥ saṃśayakāraṇam / sandigdhahetutā caiṣāṃ viṣayāpekṣayocyate // 5.5.89 nirṇayasyāpi hetutvaṃ dṛṣṭaṃ sādhyāntare yataḥ / vyavacchedānvayau labdhvā, niṣkriyādāv amūrtivat // 5.5.90 kṣityekadeśasiddhatve gandhavattvasya hetutā / yatrāpratyakṣatā vāyor arūpatvena sādhyate // 5.5.91 sparśāt pratyakṣatā vāsau viruddhāvyabhicāritā / ke cij jātyantaraṃ caināṃ varṇayantyapare punaḥ // 5.5.92 sādhāraṇatvam aṃśena samastaṃ vāpy ananvayam / pratijñā yatra bādhyeta pūrvoktair yasya sādhanaiḥ // 5.5.93 tat parājayataḥ kāryo nirṇayo bādhavarjanāt / kva cit saṃśayahetū yau pratyekatvena lakṣitau // 5.5.94 saṅghāte nirṇayas tābhyāmūrdhvatākākavattvavat / pratyekaṃ saṃhatau vāpi gamakāvavirodhinau // 5.5.95 tasmād bhinnau viruddhārthau hetū cātra nidarśitau / ṣoḍhā viruddhatām āhuś caturddhā vaikadhāpi vā // 5.5.96 śrutyarthoktasya bādhāyāṃ pratijñārthasya hetunā / nityatve kṛtakatvasya dharmabādhād viruddhatā // 5.5.97 bādho dharmaviśeṣasya yadā tv evaṃ prayujyate / arthavacchabdarūpaṃ syāt prāksambandhāvadhāraṇāt // 5.5.98 vibhaktimattvāt paścādvat svarūpeṇeti cāśrite / asvarūpārthayogas tu paścāc chabdasya dṛśyate // 5.5.99 tena prāg api sambandhād asvarūpārthatā bhavet / ihapratyayahetutvād dravyāder vyatiricyate // 5.5.100 samavāyo yathehāyaṃ ghaṭa ityādisaṅgatiḥ / atrāpy asamavāyatvaṃ saṃyogasyeva sidhyati // 5.5.101 tena dharmisvarūpasya vaiparītyād viruddhatā / yac ca sattāvad ekatvaṃ samavāyasya kalpitam // 5.5.102 tatra saṃyogavadbhedāt syād viśeṣaviruddhatā / nityam ātmāstitā kaiś cid yadā sautrāntikaṃ prati // 5.5.103 sādhyate 'vayavābhāvād vyomavad dvayabādhanam / tadobhayaviśeṣasya bādho 'yaṃ sādhyate yadā // 5.5.104 pārārthyaṃ cakṣurādīnāṃ saṅghātāc chayanādivat / śayane saṅghapārārthyaṃ bhautikavyāptahetuke // 5.5.105 ātmānaṃ prati pārārthyam asiddham iti bādhanam / asaṃhataparārthatve dṛṣṭe saṃhatatāpi ca // 5.5.106 anahaṅkārikatvaṃ ca cakṣurādeḥ prasajyate / gamakasyaikadeśasya vyāptir gamyeti bhāṣitum // 5.5.107 sādhyasādharmyavaidharmyadṛṣṭāntaḥ pratipādyate / tatra hetvartham uddiśya sādhyopādānam iṣyate // 5.5.108 uddeśyo vyāpyate dharmo vyāpakaś cetaro mataḥ / yadvṛttayoḥ prāthamyam ity ādyuddeśalakṣaṇam // 5.5.109 tadvṛttam eva kāraś ca syād upādeyalakṣaṇam / vadatyarthaṃ svaśaktyā ca śabdo vaktranapekṣayā // 5.5.110 sādhyahetutvam arthānāṃ vyāptiśaktyanurodhataḥ / tatrājñānād yadā vakta sahacāravivakṣayā // 5.5.111 viparyayeṇa vā hetau na vyāptatvaṃ vivakṣati / vivakṣann api vā śabdaṃ tadyogyaṃ na vaded yadi // 5.5.112 ghaṭe kṛtakanāśitve nāśivyāptaṃ kṛtena vā / na tadeṣṭasya hetutvam, syād aniṣṭasya caiva tat // 5.5.113 tasmād vyāpyatvarūpeṇa vācyo hetutvasammataḥ / yadā samyak prayukte 'pi vākye 'rtho na tathā bhavet // 5.5.114 sādhyahetūbhayavyāptiśūnyatvāt paramārthataḥ / nityo dhvaniramūrttatvāt karmavat paramāṇuvat // 5.5.115 ghaṭavad vyomavaccāpi, tadasadvādinaṃ prati / dharmyasiddhāv api hy evaṃ dṛṣṭāntābhāsatā bhavet // 5.5.116 tat sadbhāve 'pi ca vyomni dvayayukte 'pi kīrtite / karmādyālocanād vyāptir hetor nāstīti varjanam // 5.5.117 vyāptyā sādharmya ukte ca na vaidharmyam apekṣyate / sahabhāvitvadṛṣṭyā tu yadā vyāptiṃ na lakṣayet // 5.5.118 paraḥ sādharmyadṛṣṭāntāt tac ca nāpekṣate yadā / vaktā vā sahabhāvitvaṃ śuddhaṃ tena vaded yadā // 5.5.119 viparītānvayaṃ vāpi tat samādhitsayā tadā / pūrvajñānopamardena vaidharmyeṇeṣṭasādhanam // 5.5.120 sāhityamātraṃ pūrvoktaṃ hetos tatropayujyate / vyāpyavyāpakabhāvo hi bhāvayor yādṛg iṣyate // 5.5.121 tayor abhāvayos tasmād viparītaḥ pratīyate / dhūmabhāve 'gnibhāvena vyāpte 'nagnis tataś cyutaḥ // 5.5.122 adhūma eva vidyetetyevaṃ vyāpyatvamaśnute / tathānagnāvadhūmena vyāpte dhūmas tatacyutaḥ // 5.5.123 anyatrānavakāśatvād vyāpyate dhruvam agninā / vyāpakau tu yadocyete bhāvābhāvau tadā tataḥ // 5.5.124 naiva vyāpyād vipakṣasya pracyutiḥ kathitā bhavet / tasmād dhūmena sādhyatvam agneḥ prārthayate yadā // 5.5.125 tadānagnir adhūmena vyāpto vācyaḥ, na cānyathā / anagnyadhūmasāhitye vyāpter vāpi viparyaye // 5.5.126 na prastutopakāraḥ syād anyad vāpi prasādhyate / yatrāpy arthasya śūnyatvaṃ dvābhyām ekena vā bhavet // 5.5.127 yad anityaṃ tu tan mūrtam aṇuvad buddhivat khavat / sādhyena vyāptisiddhyaiva vyatireko 'tra kathyate // 5.5.128 yasyāyaṃ nāsty asau hetus tena sādhyena nāpyate / tena dṛṣṭe 'pi sāhitye na sarvo gamya iṣyate // 5.5.129 sahadṛṣṭir na sambandho vyāptir naiva ca tāvatā / mūrtānityatvayukte 'pi tasmād aṅgīkṛte ghaṭe // 5.5.130 karmādau vyāptyabhāvena na dṛṣṭāntatvam iṣyate / aśeṣāpekṣitatvāc ca saukaryāc cāpy adarśanāt // 5.5.131 sādhane yadyapīṣṭo 'tra vyatireko 'numāṃ prati / tāvatā na hy anaṅgatvaṃ yuktiḥ śābde hi vakṣyate // 5.5.132 bodhaprasaṅgo bhedānāṃ na cāvyāpter bhaviṣyati / astisāmānyavastveṣu vyāpitā tatra gamyatām // 5.5.133 ke cit sādharmyadṛṣṭānte vyāptyāpi kathite punaḥ / vaidharmyoktim apīcchanti, vyāvṛttiniyamecchayā // 5.5.134 hetau sādharmyadṛṣṭāntāt sādhyenaivāvadhārite / vyāvṛttiḥ sarvataḥ prāptā sādhyābhāve niyamyate // 5.5.135 tat tu mandaphalaṃ yasmāt pakṣe 'py evaṃ nirūpitam / vyāpakābhāvamātraṃ hi vyāpyān nityaṃ nivartate // 5.5.136 tasmād yathaiva śuklatve paṭasyokte virodhinām / nivṛttir na tu dairdhyādes tathātrāpi bhaviṣyati // 5.5.137 dvaividhyaṃ nopapannaṃ tu yathaiva hy agnidhūmayoḥ / pratyakṣadṛṣṭaḥ sambandho gatiprāptyos tathaiva hi // 5.5.138 āditye 'nupalabdhiś cen na deśe 'py adhunātane / kva cit tatropalabdhiś ced devadatte 'pi dṛśyatām // 5.5.139 yadi dharmyantarāpekṣā tatra sāmānyadṛṣṭatā / syād agnidhūmayoḥ saiva, tasmād evaṃ pracakṣate // 5.5.140 pratyakṣadṛṣṭasambandhaṃ yayor eva viśeṣayoḥ / gomayendhanatajjanyaviśeṣādimatiḥ kṛtā // 5.5.141 taddeśasthena tenaiva gatvā kālāntare 'pi tam / yadāgnir budhyate, tasya pūrvabodhāt punaḥ punaḥ // 5.5.142 sandihyamānasadbhāvavastubodhāt pramāṇatā / viśeṣadṛṣṭam etac ca likhitaṃ vindhyavāsinā // 5.5.143 ākṛtyor eva caiṣeṣṭā vyavacchedena kena cit / hetusādhyavyavastheti viśeṣo nopadarśitaḥ // 5.5.144 agnidhūmāntaratve ca vācye sāmānyato mitau / sāmānyadṛṣṭam ekāntād atretyāditya ucyate // 5.5.145 pratyakṣaviṣayatvaṃ ca sāmānyasya prasādhitam / vastutvaṃ ca, atra hetur vā dvayasyāpy abhidhīyate // 5.5.146 dhūmād agnyanumānasya vastvālambanatā bhavet / abhāvānyapramāṇatvāt svārthe śrotrādibuddhivat // 5.5.147 sāmānyasya ca vastutvaṃ pratyakṣagrāhyatāpi ca / abhāvānyaprameyatvād asādhāraṇavastuvat // 5.5.148 sāmānyaṃ nānumānena vinā yasya pratīyate / na ca liṅgavinirmuktam anumānaṃ pravartate // 5.5.149 asāmānyasya liṅgatvaṃ na ca kena cid iṣyate / na cānavagataṃ liṅgaṃ kiñ cid asti prakāśakam // 5.5.150 tasya vāpy anumānena syād anyena gatiḥ punaḥ / tadutpattiś ca liṅgāt syāt sāmānyajñānasaṃhitāt // 5.5.151 tasya cāpy anumānatvāt bhavel liṅgena codbhavaḥ / anumānāntarād eva jñānenaivaṃ ca kalpane // 5.5.152 liṅgaliṅgyanumānānām ānantyād ekaliṅgini / gatir yugasahasreṣu bahuṣv api na vidyate // 5.5.153 atha sāmānyabhūte 'pi liṅge 'nyasmād gatir bhavet / pramāṇād apramāṇād vā, tathā liṅgigatir bhavet // 5.5.154 evam apy anumānasya nityocchedaḥ prasajyate / pramāṇāntaram eva syāt sāmānyasyāvabodhakam // 5.5.155 apramāṇāvabuddhād vā liṅgāl liṅgini yā matiḥ / sāpi mithyā bhaven nityaṃ bāṣpajātāgnibuddhivat // 5.5.156 nanv apramāṇabhūtāpi sambandhasmṛtir iṣyate / yathā liṅgigatau hetus tathā liṅgagatir bhavet // 5.5.157 tatra yat pūrvavijñānaṃ tasya prāmāṇyam iṣyate / tadupasthānamātreṇa smṛteḥ syāc caritārthatā // 5.5.158 na tu liṅgagatau kiñ cit pramāṇam upapadyate / tadabhāvāsmṛtiś cātra na kathañ cit pravartate // 5.5.159 smārtam etadabhedena vijñānam iti yo vadet / tasya vandhyāsute 'py asti nūnaṃ smaraṇaśaktatā // 5.5.160 na cāsādhāraṇo 'rthātmā sāmānyajñānakāraṇam / yasmān nāsyāvinābhāvas tena dṛṣṭaḥ kathañ cana // 5.5.161 syād vā sambandhadṛṣṭyāsau sāmānyaṃ kṛtakatvavat / na hy asādhāraṇaṃ vastu pūrvatreha ca vidyate // 5.5.162 na cāpy avyapadeśasya vikalparahitasya ca / vinā pūrvānusandhānāl liṅgatvam upapadyate // 5.5.163 kalpyante ca viśeṣā ye te 'py aliṅgam ananvayāt / etasmād eva hetoḥ syāt tajñānasyāpy aliṅgatā // 5.5.164 sāmānyarūpatāyāṃ vā tathaivānavadhāraṇam / kva cid vā dṛṣṭasambandhe sarvaḥ pratyāyako bhavet // 5.5.165 sambandhānubhavo 'vaśyam eṣitavyaś ca liṅganaḥ / anumānapravṛttes tu prāg jñānaṃ tatra nāsti te // 5.5.166 na cāpi vāsanāmātrāl liṅgajñānasya sambhavaḥ / liṅgijñānaṃ ca tadvat syāt trirūpāl liṅgato na tat // 5.5.167 tatrābhāvasya liṅgatvaṃ na cāsāv ānumānikaḥ / pramāṇāntaragamyatvāt tatra doṣo na jāyate // 5.5.168 pratyakṣāvagatāl liṅgād yasya liṅgigatir bhavet / tasya nāto 'dhikaṃ kiñ cit prārthanīyaṃ prasajyate // 5.5.169 yatrāpy anumitāl liṅgāl liṅgini grahaṇaṃ bhavet / tatrāpi maulikaṃ liṅgaṃ pratyakṣād eva gamyate // 5.5.170 liṅgatvaṃ kṛtakatvādau kriyāyāḥ kārakasya vā / pratyakṣatvaṃ ca tasyeṣṭam iti dūraṃ na gamyate // 5.5.171 evaṃ śabdopamānādau sāmānyāśrayatā yataḥ / taddaussthityena daussthityaṃ sarvatrātaḥ prasajyate // 5.5.172 tasmāt pratyakṣapūrvatvaṃ pramāṇāntara iṣyate / pratyakṣatvaṃ ca sāmānye nānyathā hi gatir bhavet // 5.5.173 pratyakṣālambanatvaṃ ca viśeṣasya kathaṃ bhavet / yadā vastvantarāpekṣaḥ sāmānyāṃśaḥ sa kīrtyate // 5.5.174 rūpādayo hi sāmānyaṃ sarve nīlādyapekṣayā / svaviśeṣānapekṣyātha nīlādīnāṃ samānatā // 5.5.175 te cāpi tāvat sāmānyaṃ yāvat syuḥ paramāṇavaḥ / dvyaṇukasyāpi yadrūpaṃ tad dhi sādhāraṇaṃ dvayoḥ // 5.5.176 na cāntyena viśeṣeṇa vyavahāro 'sti kasya cit / na ca pratyakṣatā tasya saṅghāte kevalasya vā // 5.5.177 bhedenāgṛhyamāṇasya nābhedo grāhyatāṃ vrajet / na ca bhinneṣv abhinnatvabuddher grāhyatvasambhavaḥ // 5.5.178 samudāyo na vāpy asti bhavatāṃ na ca sarvadā / sarveṣām asatārthena pratyayotpattisambhavaḥ // 5.5.179 na caikajātiyogena vināsti samudāyatā / samudāye 'pi cāṇutvaṃ naiteṣām apagacchati // 5.5.180 sāmānyam ity adṛśye 'pi tena sāmānya eva naḥ / vyāsaṅginī bhavaty eṣā dhīrvināpy ekakalpanāt // 5.5.181 vyāsajya vartamānasya sāmānyasya yathendriyaiḥ / grahaṇaṃ tadvad eva syāt prativyaktiniveśinaḥ // 5.5.182 mīmāṃsakaiś ca nāvaśyam iṣyante paramāṇavaḥ / yadbalenopalabdhasya mithyātvaṃ kalpayed bhavān // 5.5.183 samūharūpaṃ pratyakṣam adṛśyaiḥ paramāṇubhiḥ / yo 'pahnute śaśasyāpi so 'bhāvaṃ śṛṅgato vadet // 5.5.184 samūhaparamārthatve sthite tatsiddhihetukā / yadi nāmāvagamyeta paramāṇvastitā punaḥ // 5.5.185 tasmād yad gṛhyate vastu yena rūpeṇa sarvadā / tat tathaivābhyupetavyaṃ sāmānyam atha vetarat // 5.5.186 sattādisāmānyam apekṣya sarvaṃ gotvādi sādhāraṇatām upaiti / tasmād asādhāraṇam akṣagamyaṃ vadan na sāmānyam apahnuvīta // 5.5.187 sāmānyarupeṇa na gṛhyate cet, kiṃ vāstyasādhāraṇabuddhir atra / yadvastu lokaḥ pratipadyate 'smin dvidhāpi tacchaktyata eva vaktum // 5.5.188 pratyakṣādiṣu vaktavyaṃ śabdamātrasya lakṣaṇam / adatitvariteneha kiṃ śāstrād abhidhīyate // 5.6.1 sāmānyalakṣaṇaṃ tyaktvā viśeṣasyaiva lakṣaṇam / na śakyaṃ kevalaṃ vaktum ito 'py asya na vācyatā // 5.6.2 yac coktaṃ śabdavijñānād arthe jñānam itīdṛśamū / aviśiṣṭaṃ viśiṣṭasya na tacchāstrasya lakṣaṇam // 5.6.3 pravṛttir vā nivṛttir vā nityena kṛtakena vā / puṃsāṃ yenopadiśyeta tacchāstram abhidhīyate // 5.6.4 svarūpakathanaṃ yat tu kasya cit tatra dṛśyate / tadaṅgatvena tasyāpi śāstratvam avagamyate // 5.6.5 bhāvanāyāṃ samastāyāṃ vākyād evopajāyate / pravṛttir vā nivṛttir vā tacchāstraṃ na padād yataḥ // 5.6.6 aparīkṣāmiṣeṇāpi lakṣaṇāni vadannayam / na svatantropayogitvanirapekṣāṇi jalpati // 5.6.7 tatra yallokavākyasthaṃ kathayecchabdalakṣaṇam / vedaṃ vyākhyātukāmasya tannātīvopayujyate // 5.6.8 pratyakṣādyupayogaṃ tu varṇamātrāditaḥ puraḥ / śāstrārthajñānavelāyāṃ matvā tallakṣaṇaṃ kṛtam // 5.6.9 yat tu gāmānayetyādivākyasthaṃ śabdalakṣaṇam / tasya nehopayogo 'sti tasmāc chāstragataṃ kṛtam // 5.6.10 veśeṣaś ca na sāmānyam antareṇāsti kaś cana / tasmāt tam apy udāhṛtya sāmānyaṃ lakṣayet sukham // 5.6.11 sāmānyarūpam apy etadadhikārād viśiṣyate / codanā copadeśaś ca śāstram evety udāhṛtam // 5.6.12 yathā ca codanāśabdo vaidikyām eva vartate / śabdajñānārthavijñānaśabdau śāstre tathā sthitau // 5.6.13 pratyakṣādyaparīkṣyatve tadantarbhāvahetukam / śāstrasyāpy aparīkṣyatvamanayaiva dhiyoditam // 5.6.14 tatrānumānam evedaṃ bauddhair vaiśeṣikaiḥ śritam / bhedaḥ sāṃkhyādibhis tv iṣṭo na tūktaṃ bhedakāraṇam // 5.6.15 pūrvasaṃskārayuktāntyavarṇavākyādikalpanā / vivakṣādi ca dhūmādau nāstīty etena bhinnatā // 5.6.16 yair uktā tatra vaidharmyavikalpasamajātitā / dhūmānityaviṣāṇyādiviśeṣān na hi bhinnatā // 5.6.17 tailakṣaṇyaparityāgo yāvan na pratipādyate / tāvad viśeṣamātreṇa vadato jātitā bhavet // 5.6.18 yatheṣṭaviniyogena pratītir yāpi śabdataḥ / na dhūmāder itīhāpi vyabhicāro 'ṅgavṛttibhiḥ // 5.6.19 hastasaṃjñādayo ye 'pi yadarthapratipādane / bhaveyuḥ kṛtasaṅketāste na liṅgam iti sthitiḥ // 5.6.20 puruṣākṣiptatayāṃ ca tathaiva vyabhicāritā / padavaidikavākyānāṃ na satyavyāpitā bhavet // 5.6.21 sambandhātubhavaś cāyaṃ so 'nyatrāpi vilakṣaṇaḥ / etasmin puruṣāpekṣā deśāpekṣāgnidhūmayoḥ // 5.6.22 kālādyapekṣayā cānyaḥ, uktā cānyair abhinnatā / āptavādāvisaṃvādasāmānyād anumānataḥ // 5.6.23 na cāpūrvādiśabdānāṃ bhedāt sarvatra bhinnatā / na cehāśvādiśabdebhyo bhedas teṣāṃ pratīyate // 5.6.24 na cāpy ajñātasambandhaṃ padaṃ kiñ cit prakāśakam / sambandhān anubhūtyāto na syād ananumānatā // 5.6.25 tulyākāratayāpy atra śabdajñānārthataddhiyām / agnidhūmeṣv adṛṣṭatvān na bhedas tannivāraṇāt // 5.6.26 pratibimbeṣv anaikānto bimbaṃ yādṛgghi darpaṇe / tādṛṅ mukhādi budhyante, na cātrānanumānatā // 5.6.27 pratyakṣatā tadāpy atra tadānyair vyabhicāritā / yatra pādādi bambena gatānām anumīyate // 5.6.28 ekavākyāt sakṛc coktān nāpy anekasya tatkṣaṇam / syād viruddhāviruddhasya bodhād etasya bhinnātā // 5.6.29 liṅgasyāpi hi tādrūpyaṃ dṛṣṭaṃ hetuviruddhayoḥ / virodhān nānumānaṃ cet, syād anāgamatāpi te // 5.6.30 yatra caikārthatā vākye tatra syād anumānatā / sakṛduccarite cāsmin vivakṣaikaiva dṛśyate // 5.6.31 yas tv anirdhānaṃ ca dhūmādau vyabhicāritam / sa liṅge 'py asphuṭe dṛṣṭas tasmān naitena bhidyate // 5.6.32 dṛṣṭāntānabhidhānaṃ ca dhūmādau vyabhicāritam / prasiddhatvād dhi tatrāpi na dṛṣṭānto 'bhidhīyate // 5.6.33 anabhyas te tv apekṣante śabde sambandhinaḥ smṛtim / atra pratyukta ity evaṃ budhyante hi cirāt kva cit // 5.6.34 paroktā hetavaś cātra nābhedasya nivāritāḥ / śabdānumānayor aikyaṃ dhūmād agnyanumānavat // 5.6.35 anvayavyatirekābhyām ekapratyakṣadarśanāt / sambandhapūrvakatvāc ca pratipattir ito yataḥ // 5.6.36 pratyakṣānyapramāṇatvāt tadadṛṣṭārthabodhanāt / sāmānyaviṣayatvāc ca traikālyaviṣayāśrayāt // 5.6.37 kaiś cin mīmāṃsakair ukto bhedo 'tra viṣayāntarāt / pūrvābhyāṃ hy aparicchinne śāstram arthe pravartate // 5.6.38 tatrāpi nāgamatvaṃ syāt puruṣokte, tathās tu cet / pratyayaḥ kin nimitto 'rthe, vaktṛbuddheḥ, kuto nv asau // 5.6.39 na śabdārthasya sāliṅgaṃ na śabdo 'syāḥ kathañ cana / viśeṣo gamyate tābhyāṃ na caitasyānumeyatā // 5.6.40 tena vaktur abhiprāye pratyakṣādyanirūpite / puruṣoktir api śroturāgamatvaṃ prapadyate // 5.6.41 na cāpy ananumeyatvam āgamārthasya śakyate / liṅgaṃ hi śabda evāsya dhūmo 'gner iva kalpyate // 5.6.42 na cāpy ananumeyavāt pramāṇāntaragamyatā / rūpasyāśrāvaṇatvena na hy apratyakṣateṣyate // 5.6.43 evaṃ sati svayūthyā na ke cin nātiprapañcinaḥ / anumānaviśeṣo 'yam īdṛg dharmasya bodhakaḥ // 5.6.44 bhaviṣyatyartharūpaṃ tu liṅgaṃ dharme nirākṛtam / saṃjñānumānatecchā tu na duṣyedāgame 'pi naḥ // 5.6.45 lakṣaṇena tv abhinnatvaṃ yadi śabdānumānayoḥ / vedajñānāpramāṇatvaṃ syād atallakṣaṇatvataḥ // 5.6.46 āptavādāvisaṃvādasāmānyān nṛvacassu hi / lakṣaṇenānumānatvāt prāmāṇyaṃ siddhimṛcchati // 5.6.47 vede tv āptanarābhāvāt sambandhānubhavād ṛte / lakṣaṇaṃ nānumānasyety aprāmāṇyaṃ prasajyate // 5.6.48 nanv ekadeśasatyatve tasya syād anumānatā / vedatvād agnihotrādau vāyukṣepiṣṭhavākyavat // 5.6.49 nādityayūpe 'naikāntāt, tadvad vā gauṇatā bhavet / nātaḥ pratyanumānānām evaṃ pūrvoktayā viśā // 5.6.50 tasmāl lakṣaṇabhedena yadi śabdapramāṇatā / samā loke ca vede ca siddhā vedapramāṇatā // 5.6.51 tena cāptopadeśatvaṃ na syād āgamalakṣaṇam / nāptasya sambhavo vede, loke nāsmāt pramāṇatā // 5.6.52 purastād varṇitaṃ hy etat, tsmāc chabdena yā matiḥ / tasyāḥ svataḥ pramāṇatvaṃ na cet syād doṣadarśanam // 5.6.53 anumānena caitasya prāmāṇyaṃ kevalaṃ samam / pade tāvat kṛto yatnaḥ parair ity atra varṇyate // 5.6.54 viṣayo 'nyādṛśas tāvad dṛśyate liṅgaśabdayoḥ / sāmānyaviṣayatvaṃ ca padasya sthāpayiṣyati // 5.6.55 dharmādharmaviśiṣṭaś ca liṅgīty etac ca sādhitam / na tāvad anumānaṃ hi yāvat tadviṣayaṃ na tat // 5.6.56 sāmānyād atiriktaṃ tu śābde vākyasya gocaraḥ / sāmarthyād anumeyatvād aśrute 'pi padāntare // 5.6.57 saṃkhyādimān padārthaś cet, na tāvat so 'vyayādiṣu / yatrāpi te pratīyante tatra vyakter viśeṣaṇam // 5.6.58 padāntarābhidheyasya tādarthyāc ca kriyātmanaḥ / vākyārthe 'pi padaṃ yatra gomadādi prayujyate // 5.6.59 saty apy atra viśeṣṭatve siddhatvān naiva pakṣatā / tāvān eva hi tatrārtho yaḥ pūrvam avadhāritaḥ // 5.6.60 bhedabuddheś ca vaiṣamyaṃ prakṛtipratyayārthayoḥ / viśeṣaṇaviśeṣyārthasvātantryagrahaṇaṃ na ca // 5.6.61 viśeṣyapūrvikā tatra buddhiś cātra viparyayaḥ / atha śabdo 'rthavattvena pakṣaḥ kasmān na kalpyate // 5.6.62 pratijñārthaikadeśo hi hetus tatra prasajyate / pakṣe dhūmaviśeṣe ca sāmānyaṃ hetur iṣyate // 5.6.63 śabdatvaṃ gamakaṃ nātra gośabdatvaṃ niṣetsyate / vyaktir eva viśiṣyāto hetuś caikā prasajyate // 5.6.64 bhaved vyañjakabhedāc cet, na tv evaṃ pratyayo 'sti naḥ / kathaṃ cāsya viśiṣṭatvaṃ na tāvad deśakālataḥ // 5.6.65 tatpratītiviśiṣṭaś cet, paraṃ kim anumīyate / na pratyāyanaśaktiś ca viśeṣasyānumīyate // 5.6.66 viśeṣāṇāṃ na śaktir hi saikadeśe 'gnijātivat / sāmānyasyaiva śaktatvaṃ pakṣo hetus tad eva ca // 5.6.67 tasmād arthaviśiṣṭasya na śabdasyānumeyatā / kathaṃ ca pakṣadharmatvaṃ śabdasyeha nirūpyate // 5.6.68 na kriyākartṛsambandhād ṛte sambandhanaṃ kva cit / rājā bharttā manuṣyasya tena rājñaḥ sa ucyate // 5.6.69 vṛkṣas tiṣṭhati śākhāsu tā vā tatreti tasya tāḥ / deśe 'gnimati dhūmasya kartṛtvaṃ bhavanaṃ prati // 5.6.70 kāryakāraṇabhāvādau kriyā sarvatra vidyate / na cānavagatākāraḥ sambandho 'stīti gamyate // 5.6.71 na cāsty asati sambandhe ṣaṣṭhītatpuruṣo 'pi vā / tasmān na pakṣadharmo 'yam iti śakyā nirūpaṇā // 5.6.72 nivṛtte 'nyatra sambandhe ye 'pi tadviṣayātmanā / vadeyuḥ pakṣadharmatvaṃ śabdasyānupalabdhivat // 5.6.73 tair apy etannirūpyaṃ tu śabdas tadviṣayaḥ katham / na taddeśādisadbhāvo nābhimukhyādi tasya vā // 5.6.74 tasmād utpādayaty eṣa yato 'rthaviṣayā matim / tena tadviṣayaḥ śabda iti dharmatvakalpanā // 5.6.75 tatra vācakatāyāṃ ca siddhāyāṃ pakṣadharmatā / na pratītyaṅgatāṃ gacchen na caivam anumānatā // 5.6.76 gamakatāc ca dharmatvaṃ dharmatvād gamako yadi / syād anyonyāśrayatvaṃ hi tasmān naiṣāpi kalpanā // 5.6.77 na cāgṛhītasambandhāḥ svarūpavyatirekataḥ / śabdaṃ jānanti yenātra pakṣadharmamatir bhavet // 5.6.78 na ca svarūpamātreṇa dhūmādeḥ pakṣadharmatā / na cāpi pūrvasambandham apekṣyaiṣā prasajyate // 5.6.79 dhūmavān ayam ity evam apūrvasyāpi jāyate / pakṣadharmamatiḥ, tena bhidyetottaralakṣaṇāt // 5.6.80 na tv atra pūrvasambandhād adhikā pakṣadharmatā / na cārthapratyayāt pūrvam ity anaṅgam iyaṃ bhavet // 5.6.81 na ca dharmī gṛhīto 'tra yena taddharmatā bhavet / parvatādir yathā deśaḥ prāgdharmatvāvadhāraṇāt // 5.6.82 yaś cātra kathyate dharmī prameyo 'sya sa eva naḥ / na cānavadhṛte tasmiṃs taddharmatvāvadhāraṇam // 5.6.83 prāk sa cet pakṣadharmatvād gṛhītaḥ kiṃ tataḥ param / paṣadharmādibhir jñātair yena syād anumānitā // 5.6.84 anvayo na ca śabdasya prameyeṇa nirūpyate / vyāpāreṇa hi sarveṣām anvitatvaṃ pratīyate // 5.6.85 yatra dhūmo 'sti tatrāgner astitvenānvayaḥ sphuṭaḥ / na tv evaṃ yatra śabdo 'sti tatrārtho 'stīti niścayaḥ // 5.6.86 na tāvat tatra deśe 'sau tatkāle vāvagamyate / bhaven nityavibhutvāc cet, sarvārtheṣu ca tat samam // 5.6.87 tena sarvatra dṛṣṭatvād vyatirekasya cāgateḥ / sarvaśabdair aśeṣārthapratipattiḥ prasajyate // 5.6.88 athaivaṃ deśakālābhyām asatyatvaprakalpane / vācakapratyayaṃ kaś cid brūyād arthadhiyānvitam // 5.6.89 naivam apy asti dṛṣṭo hi vināpy arthadhiyā kva cit / vācakapratyayo 'smābhir avyutpannanarān prati // 5.6.90 dvitīyādiprayoge ca bhaved anvayakalpanā / śatakṛtvaḥ prayukte 'pi na ca dṛṣṭārthadhīḥ kva cit // 5.6.91 nanu ye jñātasambandhās teṣāṃ dṛṣṭo 'nvayaḥ sphuṭaḥ / yady evam anvayāt pūrvaṃ sambandhaḥ ko 'pi kalpitaḥ // 5.6.92 nāṅgam arthadhiyām eṣā bhaved anvayakalpanā / anvayādhīnajanmatvam anumānasya ca sthitam // 5.6.93 jñāte pratītisāmarthye tadvaśād eva jāyate / paścād anvaya ity eṣa kāraṇaṃ katham ucyate // 5.6.94 tasmāt tannirapekṣaiva śabdaśaktiḥ pratīyate / na ca dhūmānvayāt pūrvaṃ śaktatvam avagamyate // 5.6.95 vyatireko 'py avijñātād arthāc chabdadhiyau yadi / so 'pi paścāt sthitatvena nārthapratyayasādhanam // 5.6.96 sambandhaṃ yaṃ tu vakṣyāmastasya nirṇayakāraṇam / syād anvayo 'tirekaś ca na tv arthādhigamasya tau // 5.6.97 tasmād ananumānatvaṃ cābde pratyakṣavad bhavet / trairūpyarahitatvena tādṛgviṣayavarjanāt // 5.6.98 sati cāsya pramāṇatve bhedābhedanirūpanā / yuktā na tu padajñānāt padārtho 'tra pramīyate // 5.6.99 padaṃ prayujyamānaṃ hi caturddhārthe prayujyate / pratyakṣe ca parokṣe ca jñāte 'jñāte 'pi vā purā // 5.6.100 tatra yat pūrvavijñāte pratyakṣe ca prayujyate / pramite ca prayuktatvād anuvādo 'dhikād vinā // 5.6.101 adṛṣṭapūrve tv ajñānaṃ sambandhapratyayo 'pi vā / sambandho na ca tasyārthaḥ, yo 'rthaḥ sa tv anyagocaraḥ // 5.6.102 parokṣe 'nanubhūte ca nābhidheye matir bhavet / parokṣaś cānubhūtaś ca yas tatra smṛtir iṣyate // 5.6.103 pramite ca pravṛttatvāt smṛter nāsti pramāṇatā / paricchedaphalatvād dhi prāmāṇyam upajāyate // 5.6.104 tādātvikaparicchedaphalatvena pramāṇatā / pratyabhijñānavat kasmāt smṛter api na kalpyate // 5.6.105 yāvān pūrvaparicchinnas tāvān evāvadhāryate / smṛtyā tadanusāreṇa tadāsattve 'sya naiva dhīḥ // 5.6.106 padam abhyadhikābhāvāt smārakān na viśiṣyate / padādhikyaṃ bhavet kiñ cit tatpadasya na gocaraḥ // 5.6.107 prāṇam anumānaṃ vā yady api syāt padānmitiḥ / vākyārthasyāgamārthatvād doṣo nāgamavādinām // 5.6.108 vākyārthe tu padārthebhyaḥ sambandhānubhavād ṛte / buddhir utpadyate tena bhinnā 'sāvakṣabuddhivat // 5.6.109 vākyādhikaraṇe cāsya hetoḥ siddhir bhaviṣyati / sarveṣāṃ ca paroktānāṃ vākyabuddhāvasiddhatā // 5.6.110 vākyeṣv adṛṣṭeṣv api sārthakeṣu padārthavinmātratayā pratītim / dṛṣṭvānumānavyatirekabhītāḥ kliṣṭāḥ padābhedavicāraṇāyām // 5.6.111 kīdṛggavaya ityevaṃ pṛṣṭo nāgarikair yadi / bravītyāraṇyako vākyaṃ yathā gaur gavayas tathā // 5.7.1 etasminn upamānatvaṃ prasiddhaṃ śabare punaḥ / tasyāgamābahirbhāvād anyathaivopavarṇitam // 5.7.2 puruṣapratyayenaiva tatrārthaḥ sampratīyate / tadīyavacanatvena tasmād āgama eva saḥ // 5.7.3 sadṛśād upajāyeta yā matiḥ sadṛśāntare / dhyānādismṛtitulyatvāt sā pramāṇaṃ kathaṃ bhavet // 5.7.4 deśakālādibhedena yathānyatra viśiṣyate / prameyaṃ naivam asty atra nagarasthānusārataḥ // 5.7.5 śrutātideśavākyānām āraṇye gavaye matiḥ / yā sopamānaṃ keṣāñ cid gosādṛśyānurañjitā // 5.7.6 pratyakṣo gavayas tāvat sādṛśyasmṛtir atra tu / nanu sādṛśyayukte 'rthe na smṛtir nendriyād gatiḥ // 5.7.7 pūrvavākyārthavijñānān nādhikyaṃ gavaye yadi / smaraṇād aviśiṣṭatvāt saṅgater na pramāṇatā // 5.7.8 atha tv adhikatā kā cit pratyakṣādivaśād bhavet / yāvaddhīndriyasambandhas tat pratyakṣam iti sthitam // 5.7.9 syaryamāṇasya cāṃśasya vivedenāpramāṇatā / śrutātideśavākyatvaṃ na cātīvopayujyate // 5.7.10 ye 'pi hy aśrutatadvākyās teṣām api bhavaty ayam / pratyakṣadṛṣṭagotvānāṃ vane gavayadarśinām // 5.7.11 atha saṃjñānusandhānaṃ teṣāṃ nāstīti varṇyate / na nāma vastu tat tāvat sarvathā taiḥ pratīyate // 5.7.12 na ca śabdārthasambandhaḥ prameyo 'tra tadeṣyate / sādṛśyāvadhṛte vākye vākyād avagato hy asau // 5.7.13 na cāsya pratyabhijñānaṃ punarutpadyate vane / śaktyor atīndriyatvena smṛtir eva hi seṣyate // 5.7.14 śabdānuviddhabodhe 'pi pratyakṣam upapāditam / tasmāt sādṛśyayuktārthaḥ prameyo 'pūrva ucyatām // 5.7.15 vyavasāyātmakatvaṃ tu pratyakṣasya yadeṣyate / jātyādivat tadā tena sādṛśyaṃ kiṃ na mīyate // 5.7.16 pratyakṣābhāsam etat tu nirvikalpakavādinām / prameyavastvabhāvāc ca nābhipretā pramāṇatā // 5.7.17 sādṛśyasyāpi vastutvaṃ na śakyam apabādhitum / bhūyo 'vayavasāmānyayogo jātyantarasya tat // 5.7.18 sadṛśāvayavatvaṃ tu yatra padmadalākṣivat / tat svāvayavasāmānyabhūmnā teṣā bhaviṣyati // 5.7.19 evaṃ jātiguṇadravyakriyāśaktisvadharmataḥ / ekaikadvitrisāmastyabhedād etasya citratā // 5.7.20 na dharmā eva sādṛśyaṃ bhūyastā vā tadāśrayā / bhūyastvavaddhi jātyādi sadṛśatvena dṛśyate // 5.7.21 yamayoḥ katham etac ced, dṛṣṭatvāt kim ihocyate / kva cid dhi bhūyasām etat kva cid alpīyasām api // 5.7.22 naitāvatā viśeṣeṇa vastutvaṃ tasya hīyate / sāmānyāny api caitāni nāśīnyāśrayanāśataḥ // 5.7.23 anantāśrayayogāc ca na nāśo 'nyatra vidyate / tena sarvaṃ na sāmānyaṃ nityatvena prakalpyate // 5.7.24 sāmānyānāṃ na vā nāśaḥ kva cid abhyupagamyate / sarvasya hy āśrayaḥ kaś cid asti deśāntarādiṣu // 5.7.25 teṣāṃ bhūyas tayā cedaṃ sādṛśyam atiricyate / tāni vyastāni santy evaṃ pratyakṣe 'pi kva cit kva cit // 5.7.26 sadṛśāvayavatvaṃ tu yatra nāma pratīyate / tad apy avayavānāṃ syāt samānavayavāntaraiḥ // 5.7.27 evaṃ tāvad yato nāsti parābhedaprakalpanā / tataḥ paraṃ tu sāmānyaṃ bhavet sādṛśyavarjitam // 5.7.28 pradhānānāṃ tu sāmānyaṃ yatraikaṃ sampratīyate / sa eveti bhavet tatra tadbhede sadṛśatvadhīḥ // 5.7.29 citrādau yatra sādṛśyaṃ sāmānyaṃ tatra kiṃ bhavet / tatrāpi pṛthivīvarṇaviśeṣādisamānatā // 5.7.30 rūpagandharasānāṃ ca kasya cit tulyatā kva cit / nāvaśyaṃ sarvasāmānyāt sādṛśyam upajāyate // 5.7.31 pṛthivyādiṣu caiteṣāṃ satām eva svabhāvataḥ / pariṇāmādibhir vyaktir yathādṛṣṭyavadhāryate // 5.7.32 na hi śaktyātmanā kiñ cid asajjama prapadyate / dharmāṇāṃ na ca nānātvam, asti cāvāntararasthitiḥ // 5.7.33 vastutve sati cāsyaivaṃ sambandhasya ca cakṣuṣā / dvayor ekatra vā dṛṣṭeḥ pratyakṣatvaṃ na vāryate // 5.7.34 sāmānyavac ca sādṛśyam ekaikatra samāpte / pratiyoginyadṛṣṭe 'pi tasmāt tadupapadyate // 5.7.35 tatra yady api gāṃ smṛtvā tadbhānam upajāyate / sannidhergavayasthatvād bhaved indriyagocaraḥ // 5.7.36 tasmād yat smaryate tat syāt sādṛśyena viśeṣitam / prameyam upamānasya sādṛśyaṃ vā tadanvatam // 5.7.37 pratyakṣeṇāvabuddhe 'pi sādṛśye gavi ca smṛteḥ / viśiṣṭasyānyato 'siddher upamānanapramāṇatā // 5.7.38 pratyakṣe 'pi yathā deśe smaryamāṇe ca pāvake / viśiṣṭaviṣayatvena nānumānāpramāṇatā // 5.7.39 yatra tv asadṛśād eva kalpayitvopajāyate / sādṛśyapratyayas tatra tadābhāsatvakalpanā // 5.7.40 bādhakapratyayāc caiṣā sādṛśyābhāsatā matā / yathā palālakūṭasya sādṛśyaṃ kuñjarādinā // 5.7.41 samīpastho 'pi jānāti sādṛśyaṃ neti tatra hi / na bādhyate samīpādau yat tu sādṛśyam eva tat // 5.7.42 na caitasyānumānatvaṃ pakṣadharmādyasambhavāt / prāk prameyasya sādṛśyaṃ na dharmatvena gṛhyate // 5.7.43 gavaye gṛhyamāṇaṃ ca na gavām anumāpakam / pratijñārthaikadeśatvād gogatasya na liṅgatā // 5.7.44 gavayaś cāpy asambandhān na gor liṅgatvamṛcchati / sādṛśyaṃ na ca sarveṇa pūrvaṃ dṛṣṭaṃ tadanvayi // 5.7.45 ekasminn api dṛṣṭe 'rthe dvitīyaṃ paśyato vane / sādṛśyena sahaivāsmiṃs tadaivotpadyate matiḥ // 5.7.46 śṛṅgitvāder athocyeta sambandhāl liṅgatā gavi / na, teṣāṃ gavayajñānavyāpāraṃ pratyupakṣayāt // 5.7.47 yadi tebhyaḥ pratītiḥ syān niḥsādṛśyaiva sā bhavet / na gauḥ śṛṅgādisadṛśī sadṛśī gavayena tu // 5.7.48 sadṛśapratyayaṃ dṛṣṭvā śṛṅgādipratyayāt param / gavayapratyayād eva gojñānam upajāyate // 5.7.49 sadṛśāvayavatve tu teṣām evopamā bhavet / na ca śṛṅgādayo yatra tatra gaur anumīyate // 5.7.50 itthaṃ cānumimānasya bhrāntajñānaṃ prasajyate / nagarasthe tu gojñānaṃ smaraṇān nātivartate // 5.7.51 bhinnānumānād upameyam uktam, sauryādivākyair asahāyi dṛṣṭam / sādṛśyato 'gnyādiyutaṃ kathaṃ nu, pratyāyayed ity upayujyate naḥ // 5.7.52 pratinidhir api caivaṃ vrīhisādṛśyayogād bhavati tadapacāre yatra nīvārajātau / tad api phalam abhīṣṭaṃ lakṣaṇasyopamāyāḥ pratikṛtir api gauṇair bodhyate yatra cānyaiḥ // 5.7.53 matir api ca tathaiva drāgivotpadyate 'sminn / itaraviṣayabodhe 'saty apītthaṃ ca bādhaḥ // 5.7.54 pramāṇaṣaṭkavijñāto yatrārtho nānyathā bhavet / adṛṣṭaṃ kalpayed anyaṃ sārthāpattir udāhṛtā // 5.8.1 dṛṣṭaḥ pañcabhir apy asmād bhedenoktā śrutodbhavā / pramāṇagrāhiṇītvena yasmāt pūrvavilakṣaṇā // 5.8.2 tatra pratyakṣato jñānād dāhād dahanaśaktatā / vahner anumitāt sūrye yānāt tacchaktiyogyatā // 5.8.3 śrutārthāpattir atraiva parastād abhidhāsyate / gavayopamitā yā gaus tajjñānagrāhyatā matā // 5.8.4 abhidhānaprasiddhyartham arthāpattyāvabodhitāt / śabde bodhakasāmarthyāt tannityatvaprakalpanam // 5.8.5 abhidhā nānyathā sidhyed iti vācakaśaktatām / arthāpattyāvagamyaivaṃ tadananyagateḥ punaḥ // 5.8.6 arthāpattyantareṇaiva śabdanityatvaniścayaḥ / darśanasya parārthatvād ity asminn abhidhāsyate // 5.8.7 pramāṇābhāvanirṇītacaitrābhāvaviśeṣitāt / gehāc caitrabahirbhāvasiddhir yā tv iha darśitā // 5.8.8 tām abhāvotthitām anyām arthāpattim udāharet / pakṣadoṣeṣu cānyāsāmudāharaṇavistaraḥ // 5.8.9 abhāvāvagatāc caitrād bahirbhāvasya sūcanam / pakṣadharmādyanaṅgatvād bhinnaivāpy anumānataḥ // 5.8.10 bahirdeśaviśiṣṭe 'rthe deśe vā tadviśeṣite / prameye yo gṛhābhāvaḥ pakṣadharmas tv asau katham // 5.8.11 tadabhāvaviśiṣṭaṃ tu gṛhaṃ dharmo na kasyacit / gṛhābhāvaviśiṣṭas tu tadāsau na pratīyate // 5.8.12 gamyate tu gṛhaṃ tatra na ca caitraḥ pratīyate / na cātrādarśanaṃ hetur yathābhāve 'bhidhāsyate // 5.8.13 tena veśmanyadṛṣṭatvād iti hetur na kalpyate / adarśanād abhāve ca prameyasyāvadhārite // 5.8.14 bahirbhāvamatir nāsau tenādarśanahetukā / caitrābhāvasya hetutvaṃ gehe 'bhāvaś ca saṃsthitaḥ // 5.8.15 pūrvaṃ na cāgṛhītasya dharmiṇaḥ syāt prameyatā / na cātra bāhyadeśo vā caitro vā gṛhyate purā // 5.8.16 nadīpūreṇa yā vṛṣṭir upariṣṭāt pratīyate / deśe katham adṛṣṭe tu pakṣadharmatvasambhavaḥ // 5.8.17 vṛṣṭimatparadeśatvaṃ nadīpuravato 'tra tu / deśasya pratipadyante yadvārthāpattir eva sā // 5.8.18 jīvataś ca gṛhābhāvaḥ pakṣadharmo 'tra kalpyate / tatsaṃvittir bahirbhāvaṃ na cābuddhvopajāyate // 5.8.19 agnimattānapekṣā tu dhūmavattā pratīyate / na tadgrahaṇavelāyām agnyadhīnaṃ hi kiñcana // 5.8.20 gehābhāvas tu yaḥ śuddho vidyamānatvavarjitaḥ / sa mṛteṣv api dṛṣṭatvād bahirvṛtter na sādhakaḥ // 5.8.21 vidyamānatvasaṃsṛṣṭagṛhābhāvadhiyānayā / gehād utkālitaś caitro vidyate bahir eva hi // 5.8.22 gehābhāvatvamātraṃ tu yat svatantraṃ pratīyate / na tāvatā bahirbhāvaś caitrasyaivāvadhāryate // 5.8.23 siddhe sadbhāvavijñāne gehābhāvadhiyātra tu / gehād utkālitā sattā bahir evāvatiṣṭhate // 5.8.24 tenāsya nirapekṣasya vyabhicāro mṛtādinā / yasya tv avyabhicāritvaṃ na tato 'nyat pratīyate // 5.8.25 tasmāt pratyakṣato gehe caitrābhāve hy abhāvataḥ / jñāte yat sattvavijñānaṃ tad evedaṃ bahiḥ sthitam // 5.8.26 pakṣadharmātmalābhāya bahirbhāvaḥ praveśitaḥ / tadviśiṣṭo 'numeyaḥ syāt pakṣadharmānvayādibhiḥ // 5.8.27 pakṣadharmādivijñānaṃ bahiḥ sambodhato yadi / taiś ca tadbodhato 'vaśyam anyonyāśrayatā bhavet // 5.8.28 anyathānupapattau tu prameyānupraveśitā / tādrūpyeṇaiva vijñānān na doṣaḥ pratibhāti naḥ // 5.8.29 avinābhāvitā cātra tadaiva parikalpyate / na prāg avadhṛtety evaṃ saty apy eṣā na kāraṇam // 5.8.30 gṛhābhāvabahirbhāvau na ca dṛṣṭau niyogataḥ / sāhitye 'pi pramāṇaṃ ca tayor anyan na vidyate // 5.8.31 anyathānupapattyaiva hy ekenānyat pratīyate / tathā na kalpyate tac cet sāhityaṃ na pratīyate // 5.8.32 tena sambandhavelāyāṃ sambandhyanyataro dhruvam / arthāpattyāvagantavyaḥ paścād asty anumānatā // 5.8.33 gṛhadvāri sthito yas tu bahirbhāvaṃ prakalpayet / yadaikasminn ayaṃ deśe na tadānyatra vidyate // 5.8.34 tadāpy avidyamānatvaṃ na sarvatra pratīyate / na caikadeśe nāstitvād vyāptir hetor bhaviṣyati // 5.8.35 nanv atrāvidyamānatvaṃ gamyate 'nupalabdhitaḥ / sā cāprayatnasādhyatvād ekasthasyaiva sidhyati // 5.8.36 naitayānupalabdhyātra vastvabhāvaḥ pratīyate / taddeśāgamanāt sā hi dūrastheṣv asti satsv api // 5.8.37 gatvā gatvā tu tān deśān yady artho nopalabhyate / tato 'nyakāraṇābhāvād asann ity avagamyate // 5.8.38 nanu cāgnyādyabhāve 'pi dhūmādivyatirekiṇām / taddeśāgamanāt spaṣṭo vyatireko na sidhyati // 5.8.39 yasya vastvantarābhāvaḥ prameyas tasya duṣyati / mama tv adṛṣṭamātreṇa gamakaḥ sahacāriṇaḥ // 5.8.40 nanv evam itaratrāpi sambandho 'nupalabdhitaḥ / caitrābhāvasya bhāvena dṛṣṭatvād upapadyate // 5.8.41 sāhitye mitadeśatvāt prasiddhe cāgnidhūmayoḥ / vyatirekasya cādṛṣṭer gamakatvaṃ prakalpyate // 5.8.42 iha sāhityam evedam ekasya sahabhāvinaḥ / anantadeśavarttitvān na tāvad upapadyate // 5.8.43 nanu deśāntaraṃ śūnyaṃ caitreṇaivaṃ pratīyate / taddeśavyatiriktatvāt samīpasthitadeśavat // 5.8.44 viruddhāvyabhicāritvaṃ tadvad eva hi gamyate / samīpadeśabhinnatvāt caitrādhiṣṭhitadeśavat // 5.8.45 puruṣasya tu kārtsnyena yad ekatropalambhanam / tasyānyathā na siddhiḥ syād ity anyeṣv asya nāstitā // 5.8.46 tenārthāpattipūrvatvam atra yatra ca kāraṇe / kāryādarśanataḥ śakter astitvaṃ sampratīyate // 5.8.47 kāryasya nanu liṅgatvaṃ na sambandhānapekṣaṇāt / dṛṣṭvā sambandhitāṃ caiṣā śaktir gamyeta nānyathā // 5.8.48 taddarśane tadānīṃ ca pratyakṣāder asambhavāt / arthāpatteḥ pramāṇatvaṃ trailakṣaṇyād vinā bhavet // 5.8.49 anumānād abhinnatvān noktau jayaparājayau / vadhyaghātakabhāvena yau sarpanakulādiṣu // 5.8.50 pīno divā na bhuṅkte cety evamādivacaḥ śrutau / rātribhojanavijñānaṃ śrutārthāpattir ucyate // 5.8.51 tām arthagocarāṃ kecid apare śabdagocarām / kalpayanty āgamāc cainām abhinnāṃ pratijānate // 5.8.52 prāyaśaś cānayā vede vyavahāro vyavasthitaḥ / so 'vaidikaḥ prasajyeta yady eṣā bhidyate tataḥ // 5.8.53 vacanasya śrutasyaiva so 'py arthaḥ kaiścid āśritaḥ / tadarthopaplutasyānyair iṣṭo vākyāntarasya tu // 5.8.54 na tāvac chrūyamāṇasya vacaso 'rtho 'yam iṣyate / na hy anekārthatā yuktā vākye vācakatā tathā // 5.8.55 padārthānvayarūpeṇa vākyārtho hi pratīyate / na rātryādipadārthaś ca divāvākyena gamyate // 5.8.56 na divādipadārthānāṃ saṃsargo rātribhojanam / na bhedo yena tadvākyaṃ tasya syāt pratipādakam // 5.8.57 anyārthavyāpṛtatvāc ca na dvitīyārthakalpanā / tasmād vākyāntareṇāyaṃ buddhisthena pratīyate // 5.8.58 tasya cāgamikatve 'pi yat tad vākyaṃ pratīyate / pramāṇaṃ tasya vaktavyaṃ pratyakṣādiṣu yad bhavet // 5.8.59 na hy anuccārite vākye pratyakṣaṃ tāvad iṣyate / nānumānaṃ na cedaṃ hi dṛṣṭaṃ tena saha kvacit // 5.8.60 yadi tv anupalabdhe 'pi sambandhe liṅgateṣyate / taduccāraṇamātreṇa sarvavākyamatir bhavet // 5.8.61 na cārthāpattigamyāni sarvaiḥ sarvavacāṃsi hi / sambaddhāny upalabdhāni yena teṣv anumā bhavet // 5.8.62 na ca sattānumānena viśeṣo vānumīyate / iha vākyaviśeṣasya sattaiva tv avagamyate // 5.8.63 pūrvasiddhaḥ svatantro 'rthaḥ svatantreṇa viśeṣitaḥ / dharmādharmaviśiṣṭo 'tra nānumeyaḥ pratīyate // 5.8.64 atha śrutasya vākyasya mīyate tadviśiṣṭatā / tataḥ pakṣo 'bhyupetaḥ syād aprasiddhaviśeṣaṇaḥ // 5.8.65 kiñ ca liṅgāntarābhāvād etasya yadi liṅgatā / pratijñārthaikadeśatvaṃ padavat te prasajyate // 5.8.66 tadvad eva nirākāryā vacaso dharmadharmitā / nāgṛhīte hi taddharmo gṛhīte nānumeyatā // 5.8.67 kriyākārakasambandhād ṛte nāsti tu dharmatā / avācakatayā caitan na dharmo viṣayātmanā // 5.8.68 pratīter vācakatvaṃ cet prasaktānekaśaktitā / anumāviṣayotthaṃ tu dharmatvaṃ niṣphalaṃ bhavet // 5.8.69 padārthair api tadvākyaṃ nāsambandhāt pratīyate / sāmānyānyanyathāsiddher viśeṣaṃ gamayanti hi // 5.8.70 na tu vākyāntareṇaiṣāṃ vinā kiñcin na sidhyati / na cāpy anyaḥ prakāro 'sti tena vākyena saṅgatau // 5.8.71 athaitad vāci kalpyeta vākyam anyat tathaiva ca / prasaṅgāt tatra dūre 'pi nāsambandhāt pramucyate // 5.8.72 tataś ca prathamād eva varaṃ jñātum asaṅgatāt / anvayavyatirekau ca pratiṣedhyau pade yathā // 5.8.73 śrutavākyena sādṛśyaṃ nāśrutasyāsti kiñcana / tasmād anupamānatvam arthasyāpy anayā diśā // 5.8.74 upamānatvaliṅgatve vākyaṃ prati nivārite / arthe 'pi caivam eva syāt tasmāt pūrveṣv asambhavaḥ // 5.8.75 ataḥ śrutasya vākyasya yad arthapratipādanam / tadātmalābha eva syād vinā nety etad iṣyate // 5.8.76 etadarthād vinā nāyam ity arthaḥ kiṃ na kalpyate / vākyārthavac ca kiṃ nāyam āgamārthaḥ pratīyate // 5.8.77 savikalpakavijñānaiḥ śabdaḥ pūrvaṃ pratīyate / labdhaprayojane vākye paraṃ nāgamikaṃ ca naḥ // 5.8.78 nanu cāsati sambandhe sati vānavadhārite / gamyajñānam idaṃ vākyaṃ prasajyetāpramāṇakam // 5.8.79 sambandhasya pramāṇatvaṃ sthitaṃ kiñceśvarājñayā / pratyakṣasya pramāṇatvaṃ kathaṃ vā saṅgater vinā // 5.8.80 astīndriyārthasambandhas tatra cen nānapekṣaṇāt / na hi pratyakṣavelāyāṃ sarveṇāsau nirūpyate // 5.8.81 yenāpi tu nirūpyeta paścād anubhavād asau / na syād eva pramāṇāṅgam asatā tulya eva saḥ // 5.8.82 aprāpyakāriṇī yeṣāṃ cakṣuḥśrotre ca te yathā / tajjñānasya pramāṇatvam icchanty evaṃ bhaviṣyati // 5.8.83 tasmād asattve sattve vā sambandhasya yad eva naḥ / jāyetābhaṅguraṃ jñānaṃ tasyaiva syāt pramāṇatā // 5.8.84 na cāpy asyāḥ pramāṇatve kaścid vipratipadyate / bhedābhede visaṃvādaḥ kṛtas tatra ca nirṇayaḥ // 5.8.85 kṛte yatra ca sambandhād buddhir eva na jāyate / tatra ki kriyatāṃ so 'pi prāmāṇye naiva kāraṇam // 5.8.86 smṛtyā śrutir yā parikalpyate 'smin liṅgādibhir yā viniyojikā ca / phalādibhir yat paripūraṇaṃ ca sambandhadṛk tatra na kācid asti // 5.8.87 tat sarvam ityādy asamañjasaṃ syān na cediyaṃ syād anumānato 'nyā / evaṃsvabhāvāpy anumānaśabdaṃ labheta ced asti yathepsitaṃ naḥ // 5.8.88 pramāṇapañcakaṃ yatra vasturūpe na jāyate / vastusattāvabodhārthaṃ tatrābhāvapramāṇatā // 5.9.1 vastvasaṅkarasiddhiś ca tatprāmāṇyasamāśrayā / kṣīre dadhyādi yan nāsti prāgabhāvaḥ sa ucyate // 5.9.2 nāstitā payaso dadhni pradhvaṃsābhāva iṣyate / gavi yo 'śvādyabhāvas tu so 'nyonyābhāva ucyate // 5.9.3 śiraso 'vayavā nimnā vṛddhikāṭhinyavarjitāḥ / śaśaśṛṅgādirūpeṇa so 'tyantābhāva ucyate // 5.9.4 kṣīre dadhi bhaved evaṃ dadhni kṣīraṃ ghaṭe paṭaḥ / śaśe śṛṅgaṃ pṛthivyādau caitanyaṃ mūrtir ātmani // 5.9.5 apsu gandho rasaś cāgnau vāyau rūpeṇa tau saha / vyomni saṃsparśitā te ca na ced asya pramāṇatā // 5.9.6 na ca syād vyavahāro 'yaṃ kāraṇādivibhāgataḥ / prāgabhāvādibhedena nābhāvo bhidyate yadi // 5.9.7 na cāvastuna ete syur bhedās tenāsya vastutā / kāryādīnām abhāvaḥ ko yo 'bhāvaḥ kāraṇāditaḥ // 5.9.8 yadvānuvṛttivyāvṛttibuddhigrāhyo yatas tv ayam / tasmād gavādivad vastu, prameyatvāc ca gamyate // 5.9.9 na caupacārikatvaṃ vā bhrāntir vāpi yadṛcchayā / bhavaty ato na sāmānyaviśeṣātmakatā mṛṣā // 5.9.10 pratyakṣāder anutpattiḥ pramāṇābhāva ucyate / sātmanaḥ pariṇāmo vā vijñānaṃ vākyavastuni // 5.9.11 svarūpapararūpābhyāṃ nityaṃ sadasadātmake / vastuni jñāyate kaiś cid rūpaṃ kiñ cit kadā cana // 5.9.12 yasya yatra yadodbhūtir jighṛkṣā vopajāyate / cetyate 'nubhavas tasy tena ca vyapadiśyate // 5.9.13 tasyopakārakatvena varttate 'śastadetaraḥ / ubhayor api saṃvittāv ubhayānugamo 'sti hi // 5.9.14 ayam eveti yo hy eṣa bhāve bhavati nirṇayaḥ / naiṣa vastvantarābhāvasaṃvittyanugamād ṛte // 5.9.15 nāstīty api ca saṃvittir na vastvanugamād ṛte / jñānaṃ na jāyate kiñ cid upaṣṭambhanavarjitam // 5.9.16 pratyakṣādyavatāras tu bhāvāṃśo gṛhyate yadā / vyāpāras tadanutpatter abhāvāṃśe jighṛkṣite // 5.9.17 na tāvad indriyair eṣā nāstīty utpadyate matiḥ / bhāvāṃśenaiva saṃyogo yogyatvādindriyasya hi // 5.9.18 nanu bhāvād abhinnatvāt samprayogo 'sti tena ca / na hy atyantam abhedo 'sti rūpādivad ihāpi naḥ // 5.9.19 dharmayor bheda iṣṭo hi dharmyabhede 'pi naḥ sthite / udbhavābhibhavātmatvād grahaṇaṃ cāvatiṣṭhate // 5.9.20 idam eva nimittaṃ ca vivekasya pratīyate / bhāvābhāvadhiyor akṣaiḥ sambandho 'kṣānapekṣaṇam // 5.9.21 rūpāder api bhedaṃ ca ke cid grāhakabhedataḥ / varṇayanti yathaikasya puṃsaḥ putrādirūpatām // 5.9.22 buddhimātrakṛto bhedo rūpādau nityam eva hi / na ca deśādyabhinnānāṃ samudāyāvakalanā // 5.9.23 sadguṇadravyarūpeṇa rūpāder ekateṣyate / svarūpāpekṣayā caiṣāṃ parasparavibhinnatā // 5.9.24 yadi tadvadapekṣātra na syād bhedo 'tra naiva hi / sadasadrūpatā buddher bhaved anyataratra naḥ // 5.9.25 tatsambandhe sad ityevaṃ tadrūpatvaṃ pratīyate / nāsty atredam itīdaṃ tu tadasaṃyogahetukam // 5.9.26 gṛhītvā vastusadbhāvaṃ smṛtvā ca pratiyoginam / mānasaṃ nāstitājñānaṃ jāyate 'kṣānapekṣaṇāt // 5.9.27 svarūpamātraṃ dṛṣṭvāpi paścāt kiñ cit smarann api / tatrānyanāstitāṃ pṛṣṭas tadaiva pratipadyate // 5.9.28 na cāpy atrānumānatvaṃ liṅgābhāvāt pratīyate / bhāvāṃśo nanu liṅgaṃ syāt, tadānīṃ nājighṛkṣaṇāt // 5.9.29 abhāvāvagater janma bhāvāṃśe hy ajighṛkṣite / tasmin pratīyamāne tu nābhāve jāyate matiḥ // 5.9.30 na caiṣa prakṣadharmatvaṃ padavat pratipadyate / saha sarvair abhāvaiś ca bhāvo naikāntato gataḥ // 5.9.31 kva cid bhāve 'pi sadbhāvo jñāto yasya kadā cana / tasyābhāvo 'pi tatraiva kadā cid avagamyate // 5.9.32 yatrāpy adṛṣṭapūrvatvaṃ yadabhāvasya tatra ca / tadabhāvamatir dṛṣṭā sambandhe 'kṣānapekṣayā // 5.9.33 kasya cid yadi bhāvasya syād abhāvena kena cit / sambandhadarśanam, tatra sarvamānaṃ prasajyate // 5.9.34 gṛhīte 'pi ca bhāvāṃśe naivābhāve 'nyavastunaḥ / sarvatra matir ityevaṃ vyabhicārād aliṅgatā // 5.9.35 sambandhe gṛhyamāṇe ca sambandhigrahaṇaṃ dhruvam / tatrābhāvamatiḥ kena pramāṇopajāyate // 5.9.36 tadānīṃ na hi liṅgena sambandhigrahaṇaṃ bhavet / tatrāvaśyam abhāvasya pramāṇāntarato gatiḥ // 5.9.37 pratyakṣāder anutpattir na tu liṅgaṃ bhaviṣyati / na viśeṣaṇasambandhas tasyāḥ sāmānyato bhavet // 5.9.38 na cāpy abhāvasāmānye pramāṇam upajāyate / vyabhicārād viśeṣās tu pratīyeran kathaṃ tayā // 5.9.39 na cānavagataṃ liṅgaṃ gṛhyate ced asāv api / abhāvatvād abhāvena gṛhyetānyena hetunā // 5.9.40 sa cānyena grahītavyo nāgṛhīte hi liṅgatā / tadgṛhītir hi liṅgena syād anyenety anantatā // 5.9.41 liṅgābhāve tathaiva syād anavastheyam ity ataḥ / kvāpy asya syāt pramāṇatvaṃ liṅgatvena vinā dhruvam // 5.9.42 nāstīti dhīḥ phalaṃ caiṣā pratyakṣāder ajanmanaḥ / tasyaiva ca pramāṇatvam ānantaryāt pratīyate // 5.9.43 trilakṣaṇena yā buddhir janyate sānumeṣyate / na cānutpattirūpasya kāraṇāpekṣitā kva cit // 5.9.44 mānaṃ katham abhāvaś cet, prameyaṃ cāsya kīdṛśam / meyo yadvadabhavo hi mānam apy evam iṣyatām // 5.9.45 bhāvātmake tathā meye nābhāvasya pramāṇatā / tathābhāvaprameye 'pi na bhāvasya pramāṇatā // 5.9.46 bhāvātmakasya mānatvaṃ na ca rājājñayā sthitam / paricchedaphalatvād dhi prāmāṇyaṃ syād dvayor api // 5.9.47 yadi cāsya pramāṇatvam abhāvatvena neṣyate / vastunaḥ kāraṇatvaṃ hi dṛṣṭam ity abhimānitā // 5.9.48 na liṅgatvaprameyatve bhavetāṃ tadvad eva hi / tathā sati ca pūrvokto vyavahāro na sidhyati // 5.9.49 pramāṇānām anutpatter nābhāvasyāpi dharmatā / yatrābhāvo 'sti tenāsyāḥ sambandho naiva vidyate // 5.9.50 yo na sannihitas tatra tasya dharmo bhaved iyam / na ca tasya prameyatvaṃ dharmadharmitvavarjanāt // 5.9.51 abhāvena tu sambandho bhavet tadviṣayatvataḥ / tajjānād viṣayatvaṃ ca jñāne meyaṃ na vidyate // 5.9.52 saṃyogasamavāyādisambandho naiva vidyate / nāgṛhīte hi dharmatvaṃ gṛhīte siddhasādhanam // 5.9.53 abhāvaśabdavācyatvāt pratyakṣādeś ca bhidyate / pramāṇānām abhāvo hi prameyāṇām abhāvavat // 5.9.54 abhāvo vā pramāṇena svānurūpeṇa mīyate / prameyatvād yathā bhāvas tasmād bhāvātmakāt pṛthak // 5.9.55 karmāṇi sarvāṇi phalaiḥ samastaiḥ sarvair yathāvac ca yadaṅgakāṇḍaiḥ / na saṅgatānīha parasparaṃ ca nāṅgaṃ tadetat prabhavaṃ kratūnām // 5.9.56 yuktyāgamābhyām iti tarkito 'yaṃ pramāṇaṣaṭkaṃ pravibhajya bhāṣye / tato 'dhikaṃ yad dvayam iṣṭam anyair bhedo na tasyety api siddham etat // 5.9.57 iha bhavati śatādau sambhavādyāsahasrānmatir aviyutabhāvāt sānumānād abhinnā / jagati bahu na tathyaṃ nityam aitihyam uktaṃ bhavati tu yadi satyaṃ nāgamād bhidyate tat // 5.9.58 paralokaphalāḥ pūrvam ākṣiptāś codanāḥ paraiḥ / idānīm aihikākṣepaḥ, sūtrakāreṇa codyate // 5.10.1 citrāpaśuphalatvādiviṣayāś codaṇā mṛṣā / pratyakṣādyadhikāre 'pi tair arthāsaṅgatir yataḥ // 5.10.2 yadīdṛk tanmṛṣā dṛṣṭaṃ vipralipsor yathā vacaḥ / nadītīre phalānīti tatrādṛśyāni tāni cet // 5.10.3 na vā paśuphalā citrā svakāle tadadānaḥ / snānabhujyādivat te 'pi tatsādhyā na bhavanti vā // 5.10.4 tadutpattāvasadbhāvāt svarge tṛptisukhādivat / vaidharmyeṇobhayatrāpi bhavetāṃ sukham ardane // 5.10.5 ānantaryam ayuktaṃ cet, na sāmarthyāvabodhanāt / śabdaikadeśabhūtena tena tat pratipāditam // 5.10.6 kālāntarānupādānāt karmasvābhāvyato 'pi ca / codyamānasya citrāder ānantaryaṃ viśeṣaṇam // 5.10.7 atra tāvadasaṃvādo virodhaś cottarasya tu / svargayānaviruddho hi bhasmībhāvo 'tra dṛśyate // 5.10.8 yajñāyudhivaco mithyā pratyakṣeṇa virodhataḥ / sādharmyeṇa śilāvākyaṃ vaidharmyeṇāptabhāṣitam // 5.10.9 śarīrād yadi cānyaḥ syān nāsau yajñāyudhī bhavet / na cāsya yajamānatvaṃ sadbhāvo 'pi ca durlabhaḥ // 5.10.10 yadi syād vidhiśabdo 'tra naivādarśanato bhavet / viśeṣo 'syeti bhedena nopāttaṃ syād idaṃ tataḥ // 5.10.11 vidhiśabde bhaviṣyattvaṃ phalasya parikalpya hi / virodhaparihāraḥ syād vartamāne 'pi nāsty asau // 5.10.12 phalaṃ ca na bhaved evaṃ bhasmībhāvād vidhāv api / tatsāmarthyena yā cānyā kalpanā tāṃ niṣedhati // 5.10.13 prāyaś caivamprakāratvam arthavādeṣu dṛśyate / mantreṣu ceti te sarve pakṣīkāryāḥ prayatnaḥ // 5.10.14 evaṃ saty agnihotrādivākyeṣv api mṛṣārthatā / vedavākyaikadeśatvāc citrādivacaneṣv api // 5.10.15 svapakṣasādhanaṃ tāvat na mṛṣā vaidikaṃ vacaḥ / svārthe vaktranapekṣatvāt padārthapadabuddhivat // 5.11.1 tatkṛtaḥ pratyayaḥ samyaṅ nityavākyodbhavatvataḥ / vākyabuddhivad eva atra pūrvoktāś cāpi hetavaḥ // 5.11.2 nityān śabdārthasambandhānāśrityoktena hetunā / svataḥ prāmāṇyasiddhyartham aprāmāṇye nir kṛte // 5.11.3 asambandhodbhavatvena paro mithyātvam abravīt / sambandho 'sti ca nityaś cety uktam autpattikādinā // 5.11.4 mithyā tv asya nirāsārthaṃ tatparair neṣyate dvayam / naiva cāsty atra sambandhaḥ kṛtako veti vakṣyate // 5.11.5 asambhavena śeṣāṇāṃ saṃśleṣaḥ pariśiṣyate / asminn eva ca sambandhe pratītir laukiko dhruvā // 5.11.6 tanniṣedhamataḥ prāha na śabdo 'rthena saṅgataḥ / taddeśānantarādṛṣṭer vindhyo himavatā yathā // 5.11.7 evam artho dvayaṃ vāpi sādhanīyam asaṅgatam / kṣuretyādi ca siddhyarthahetor uktam athāparaḥ // 5.11.8 śaktirūpaṃ gṛhītvāha saṃśleṣo yadi vāryate / sambandhasiddhasādhyatvam atha sambandhamātrakam // 5.11.9 pitāputrādisambandhair anekāntaḥ prasajyate / ekabhūmyādisambandhād dṛṣṭānte sādhyahīnatā // 5.11.10 vācyavācakasambandhaniṣedhe lokabādhanam / virodhaś ca svavākyena na hi sambandhavarjitaiḥ // 5.11.11 pratijñārthaṃ padaiḥ śākyaḥ pratīpādayituṃ paraḥ / abhidhānakriyāyāṃ hi karmatvaṃ vācyasaṃśritam // 5.11.12 śabdānāṃ karaṇatvaṃ vā kartṛtvaṃ vā nirūpitam / pratipattāv upādānāt sāhitye ca vivakṣite // 5.11.13 niyamyate yadekasyāṃ sambandhaḥ so 'rthaśabdayoḥ / tatra yady apy asambandhaḥ kārakāṇāṃ parasparam // 5.11.14 tathāpi yatkriyā tasyām upakāryopakāritā / sa kriyāsaṅgateḥ paścāt sambandhaḥ kīrtyate tayoḥ // 5.11.15 na cātrāpy avinābhāva upayogīti sādhitam / saṃjñeti gamakatvaṃ cen na tadaṅgam iyaṃ bhavet // 5.11.16 gamayantīṃ śrutiṃ dṛṣṭvā kalpyate vyavahārataḥ / na caiṣā gamayatyarthaṃ sambandhe 'navadhārite // 5.11.17 tasmād gamakatā paścād dhūmāder iva jāyate / sānaṅgaṃ tadvad eva syād neyaṃ dhūmādibhiḥ samā // 5.11.18 nirūpite 'vinābhāve tatra tatkāritā hy asau / gamakatvena pūrvaṃ ca tatra notpadyate matiḥ // 5.11.19 iha vācakatāyāḥ prāṅ nāvinābhāvitāmatiḥ / yad eva ceha sambandhaṃ vṛddhebhyaḥ pratipadyate // 5.11.20 tadaiva gamako 'syāyam iti nānyasvarūpataḥ / kathayanti kva cit tāvad boddhavyo 'smād ayaṃ tv iti // 5.11.21 kva cid vācaka ity evaṃ vācyo 'yam iti cocyate / kva cid uccaritācchabdād dṛṣṭvārthaviṣayāṃ kriyām // 5.11.22 keṣāñ cit tatra boddhṛtvam anumānāt pratīyate / etenāsmād yataḥ śabdād artho 'yam avadhāritaḥ // 5.11.23 tena nūnam imau siddhau vācyavācakaśaktikau / itthaṃ vācakatā siddhā saṅkīrṇāpi tataḥ param // 5.11.24 anvayavyatirekābhyāṃ niṣkṛṣṭe 'rthe niyamyate / bahujātiguṇadravyakarmabhedāvalamvinaḥ // 5.11.25 pratyayāt sahasā jātā śrautalākṣaṇikātmakāt / na lokaḥ kāranābhāvān nirdhārayitum icchati // 5.11.26 balābalādisiddhyarthaṃ vākyajñāstu viviñcate / kakṣāntaritasāmānyaviśeṣeṣu hi durbalaḥ // 5.11.27 sāmānyavacanaḥ śabdo jāyate lakṣaṇābālāt / tenāvaśyaṃ vivektavyaṃ jāyate lakṣaṇābalāt // 5.11.28 kiyad vā nityasambandhād abhidheyena lakṣyate / tatra prayogabāhulyāt tadviśeṣeṣv asatsv api // 5.11.29 prayogāt parasāmānye sati vācyaprayogataḥ / sāsnādyekārthasambandhigotvamātrasya vācakaḥ // 5.11.30 gośabda iti vijñānam anvayavyatirekajam / tasmād gamakataivādau abhidhāyakatā punaḥ // 5.11.31 tannimitteti sambandhaḥ saṃjñāsaṃjñitvalakṣaṇaḥ / sambandhaniyamo 'yaṃ tu yā 'vinābhāvitocyate // 5.11.32 sambandhagrahaṇāt pūrva yasmān na gamayaty ataḥ / gavāder nābhidhāśaktir devadattapade yathā // 5.11.33 yathaiva gamakaḥ śabdo vyavahārāt pratīyate / tathaiva śaktivijñānaṃ tasyopāyo 'vagamyate // 5.11.34 svarūpagrahaṇaṃ cāsya yathā vyāpriyate phale / tathā sambandhivijñānaṃ nāśaktis tatkṛtā bhavet // 5.11.35 yatsādhakatamatvena kasya cit kiñ cid ucyate / tasyānugrāhakāpekṣā na svaśaktivighātinī // 5.11.36 na hi tat kāraṇaṃ loke vede vā kiñ cid īdṛśam / itikartavyatāsādhye yasya nānugrahe 'rthitā // 5.11.37 pratyātmaniyatatvāc ca yathaiva karaṇaṃ bhavet / bāhyāntaravibhāgena kva cit syād vā vivakṣayā // 5.11.38 udvigno hy andhakāreṇa kaś cid evaṃ bravīty api / kiṃ cakṣuṣā mamaitena dṛṣṭaṃ dīpena yanmayā // 5.11.39 nityavṛttau tu nāndhānāṃ dṛṣṭir dīpaśatair api / rūpādidarśane yasmāt tasmāc cakṣuḥ prakāśakam // 5.11.40 śarīrātmamanoyogād asādhāraṇātābalāt / vijñānāsattibhāvāc ca cakṣuḥ kāraṇam iṣyate // 5.11.41 tathaivehāpi sambandhajñānam aṅgaṃ prasiddhitaḥ / gauravāt karaṇatvena mataṃ cet kena vāryate // 5.11.42 yathā cakṣur itīdaṃ tu vyabhicāritvam ucyate / devadatte 'pi cāvyaktāṃ śaktim icchanti yuktitaḥ // 5.11.43 prakāśe 'vasthite bāhye nāndho rūpaṃ pratīyate / phalānantaryataś cāpi cakṣuḥ karaṇam iṣyate // 5.11.44 puruṣādhīnavijñānas tebhyaḥ prāganirūpitaḥ / yaḥ saṃjñāsaṃjñisambandhaḥ sa ceṣṭaś ced dhruvaṃ kṛtaḥ // 5.11.45 bhinnadeśādyadhiṣṭhānād yathā rajjughaṭādiṣu / samaṃ nāsty anayoḥ kiñ cit tenāsaṅgatatā svataḥ // 5.11.46 ādhārātmani viñāte sukham ādheyabodhanam / tasyaiva tāvat prastāvād atha gaur ity ato 'bravīt // 5.12.1 pratyakṣe 'pi visaṃvādo yeṣāṃ kaḥ svayam uttaram / tebhyo dadyād iti jñātvā vṛddhānāṃ matam abravīt // 5.12.2 tatrārthapratyayadvāraṃ kṛtaṃ śabdanirūpaṇam / yair āsatāṃ tu te tāvat pratyakṣeṇa parīkṣyate // 5.12.3 pratyakṣaṃ nāsamarthaṃ nastena cārthe 'vadhārite / na hetur balavān anyaḥ parīkṣyeta yatas tataḥ // 5.12.4 tasmāc chrotraparicchinno yady arthaṃ gamayen na vā / sarvathā tasya śabdatvaṃ lokasiddhaṃ na hīyate // 5.12.5 yadi tv arthagatau śaktir na syād asya tataḥ punaḥ / vastvantaraṃ prakalpyeta vinā śabdaprasiddhitaḥ // 5.12.6 agnyādīn gamayanto 'pi śabdā dhūmādayo na hi / na vā 'pratyāyakatvāt syād ekavarṇeṣv aśabdatā // 5.12.7 na ca prāgarthavijñānāś chotragrāhye na śabdadhīḥ / na cārthajñānataḥ paścād aśrautre 'pi ca śabdatā // 5.12.8 parasparānapekṣāś ca śrotrabuddhyā svarūpataḥ / varṇā evāvagamyante na pūrvāparavastunī // 5.12.9 alpīyasāpi yatnena śabdam uccaritaṃ matiḥ / yadi vā gṛhṇāti varṇaṃ vā sakalaṃ sphuṭam // 5.12.10 pṛthaṅ na copalabhyante varṇasyāvayavāḥ kva cit / na ca varṇeṣv anusyūtā dṛśyante tantuvat paṭe // 5.12.11 teṣām anupalabdheś ca na jñātā liṅgasaṅgatiḥ / nāgamas tatparaś cāsti nādṛṣṭe copamā kva cit // 5.12.12 na cāpy anupapattiḥ syād varṇasyāvayavair vinā / yathānyāvayavānāṃ hi vināpy avayavāntaraiḥ // 5.12.13 pratyakṣeṇāvabuddhaś ca varṇo 'vayavavarjitaḥ / kiṃ na syād, vyomavac cātra liṅgaṃ tadrahitā matiḥ // 5.12.14 tadvac cāsyaikabuddhitvād deśabhede 'py abhinnatā / nanu bhedamatir na syāt, tavāpy ekatvadhīḥ kutaḥ // 5.12.15 sāmānyeṣu mamaikā dhīs tadvyaktiṣu ca bhedadhīḥ / na hīṣṭaṃ bhedamātraṃ hi na syād ekatvadhīr yataḥ // 5.12.16 vyaktes tāvan na sāmānyaṃ bhinnarūpaṃ pratīyate / varṇeṣv anyatra śabdatvān nānyac ced varṇa eva saḥ // 5.12.17 sa eveti matir nāpi sādṛśyam, na ca tat kva cit / vināvayavasāmānyād varṇeṣv avayavā na ca // 5.12.18 pratyakṣaviṣayatvāc ca nānyāpoho 'pi yujyate / vācakaś cātra liṅgaṃ vā na tadānīṃ pratīyate // 5.12.19 gakārādiṣu sāmānyaṃ śabdatvaṃ kalpyate yathā / gotvaṃ ca śābaleyādau tathaitat kiṃ na kalpyate // 5.12.20 śābaleyagakāradīn niṣpannān vyaktirūpataḥ / sāmānyadhīr na gṛhṇātīty ato jātir apīṣyate // 5.12.21 na tu drutādibhede 'pi niṣpannā sampratīyate / gavyaktyantaravyāvṛttā gavyaktir aparā sphuṭā // 5.12.22 tenaikatvena varṇasya buddhir ekopajāyate / viśeṣabuddhisadbhāvo bhaved vyañjakabhedataḥ // 5.12.23 yathaiva tava gatvādi gamyamānaṃ drutādibhiḥ / viśeṣair api nānekam evaṃ varṇo 'pi no bhavet // 5.12.24 tvayāpi vyañjakavyaktibhedād bhedo 'bhyupeyate / mamāpi vyañjakair nādair bhedabuddhir bhaviṣyati // 5.12.25 tena yat prārthyate jāte tad varṇād eva labhyate / vyaktilabhyaṃ ca nādebhya iti gatvādidhīr yathā // 5.12.26 kalpayitvāpi tatpaścād vibhutvaikatvanityatāḥ / pratyekavṛttitā cāsya bhaveyur mahataḥ śramāt // 5.12.27 dvayasiddhas tu varṇātmā nityatvādi yathaiva ca / kalpitasyeṣyate tadvat siddhasyaivābhyupeyatām // 5.12.28 pratyekasamavāye ca kleśo naiva bhaviṣyati / vyañjaneṣu ca dhībhedo naiva tādṛk pratīyate // 5.12.29 dṛśyate 'janurāgeṇa bhedo yo nāma, tatra naḥ / vivedo 'sty eva na hy eṣa kevalānāṃ pratīyate // 5.12.30 akṣv apy evaṃ paropādhir drutādipratyayo yathā / varṇā ''śritatvād varṇatvavyañjanapratyayo yathā // 5.12.31 gakāro 'tyantaniṣkṛṣṭagatvādhāro na gamyate / gānyabuddhyanirūpyatvāt paraiḥ kalpitagatvavat // 5.12.32 avastutvena sādhyatvān niṣedhād dhetusādhyayoḥ / sapakṣe 'nyatarāsiddhir na doṣāyātra jāyate // 5.12.33 varṇatvāc cāpi sādhyo 'yaṃ yakārādivad eva ca / vyatirekasya cādṛṣṭer nātra dṛṣṭaṃ nirvartakam // 5.12.34 gotvādivāraṇe tv eva dṛṣṭabādhaḥ sphuṭo bhavet / nānyathā hi matis tatra syāt sāmānyaviśeṣayoḥ // 5.12.35 na cāpy atraikavastutve bhedo vyañjakabhedataḥ / na piṇḍavyatirekeṇa vyañjako 'tra dhvanir yathā // 5.12.36 piṇḍavyaṅgyaiva gotvādir jātir nityaṃ pratīyate / tena bhinneṣu piṇḍeṣu jātir ekā pratīyate // 5.12.37 nanu yasya dvayaṃ śrotraṃ tasya buddhidvayaṃ bhavet / bhavato 'tīndriyatvāt tu kathaṃ nādair viśeṣadhīḥ // 5.12.38 nādena saṃskṛtāc chrotrād yadā śabdaḥ pratīyate / tadupaśleṣas tat asya bodhaṃ ke cit pracakṣate // 5.12.39 naiva vā grahaṇaṃ teṣāṃ śabde buddhis tu tadvaśāt / saṃskārānukṛteḥ so 'pi mahatvādyavabudhyate // 5.12.40 madhuraṃ tiktarūpeṇa śvetaṃ pītatayā tathā / gṛhṇanti pittadoṣeṇa viṣayaṃ bhrāntacetasaḥ // 5.12.41 tathā vegena dhāvanto nāvyārūḍhāś ca gacchataḥ / parvatādīn vijānanti bhrameṇa bhramataś ca tān // 5.12.42 maṇḍūkavasayāktākṣā vaṃśānuragabuddhibhiḥ / vyaktyalpatvamahattvābhyāṃ sāmānyaṃ ca tadāśrtayam // 5.12.43 gṛhṇanti yadvadetāni nimittagrahaṇād vinā / vyañjakasthamabudhvaiva vyaṅgye bhrāntir bhaviṣyati // 5.12.44 varṇāntaratvam evāhuḥ ke cid dīrghapluptādiṣu / na hi drutādivat tatra prayoho nāntarīyakaḥ // 5.12.45 tathā ca sati sāmānyaṃ triṣvatvaṃ kaiś cid iṣyate / sāmānyakalpanā tv anyair na yuktety abhidhīyate // 5.12.46 atvam ity ucyamānaṃ hi na dīrghaplutayor bhavet / ātvaṃ na hrasvaplutayos traimātryaṃ na ca pūrvayoḥ // 5.12.47 sarvasādhāraṇatvena tad vijñātuṃ na śakyate / pratyekaṃ śābaleyādirūpe gotvaṃ yathā sphuṭam // 5.12.48 avarṇakulaśabdo 'pi sthānasāmyād vanādivat / samudāyārthavācīti na jātivacano bhavet // 5.12.49 svato hrasvādibhedas tu nityavāde virudhyate / sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam // 5.12.50 tasmād uccāraṇaṃ tasya mātrākālaṃ pratīyate / dvimātraṃ vā trimātraṃ ā na varṇo mātrikaḥ svayam // 5.12.51 dīrghāder nanv anaṅgatvaṃ vācakādharmato bhavet / itthaṃ pratīyamānāḥ syur varṇā na pratipādakāḥ // 5.12.52 yādṛśāt pūrvadṛṣṭo 'sāv artho gamyate tādṛśāt / bhrāntyā kathaṃ pratītiś cet, nāsāv artham iti prati // 5.12.53 yathāśvādijavaḥ puṃsāṃ kāryāṅgatvaṃ prakalpayet / paradharmo 'pi varṇānāṃ dhvanidharmās tathaiva naḥ // 5.12.54 nanu dīrghādyanityatvād anityo vācako bhavet / ānupūrvīvad evāsya parihāro bhaviṣyati // 5.12.55 tathodāttādibhedānāṃ saṃskāravaśagā matiḥ / teṣāṃ dīrghādivad bhedo na kadā cit pratīyate // 5.12.56 tatraikavarṇarūpatve bhedo 'pi syād drutādivat / nātra varṇāntaravyaktir iva dhvanyantarodbhavaḥ // 5.12.57 ta eva mṛdutīvratvaśīghratvādisamanvitāḥ / abhede cāpi varṇasya dhvanīnāṃ dviprakāratā // 5.12.58 ke cit svarūpabodhārthāḥ ke cid bodhānuvartinaḥ / yugapatkramarūpeṇa saṃskārotpādahetavaḥ // 5.12.59 tatra dīrghādibodhaḥ syāt pūrveṣāṃ pracayo yadā / varṇātmaiva hi kālena tāvatā taiḥ pratīyate // 5.12.60 yugapatpracitais taiś ca syād udāttādikalpanā / pracaye tv itareṣāṃ syād vatibhedo drutādikaḥ // 5.12.61 varṇātmanyavabuddhe 'pi tadrūpām eva te matim / śanair utpādayanti, iti nānyo varṇaḥ pratīyate // 5.12.62 vyaktyākṛtikṛto bhedo yady apy ekāntato bhavet / varṇeṣu jaimineḥ pakṣas tathāpi na virudhyate // 5.12.63 nityatvayatnaḥ sarvo 'pi gatvādiṣu bhaviṣyati / gakārādivacaś caitat teṣv eva na virotsyate // 5.12.64 vicchinnayatnavyaṅgyaiś ca nityaiḥ sarvagatair api / vyatiriktapadārambho varṇair nātropapadyate // 5.12.65 anārabdhe ca gośabde gośabdatvaṃ kathaṃ bhavet / varṇasāmānyavac cāpi na tatkalpanam arhati // 5.12.66 varṇātmanām abhedāc ca siddhā sāmānyadhīr api / samudāyo 'pi tebhyo 'syo vāraṇīyo 'nayā diśā // 5.12.67 abhedasamudāyas tu teṣāṃ dharmo na duṣyati / teṣām asti hi sāmarthyam arthapratyāyanaṃ prati // 5.12.68 yāvanto yādṛśo ye ca yadarthapratipādane / varṇāḥ prajñātasāmarthyāste tathivāvabodhakāḥ // 5.12.69 teṣāṃ tu guṇabhūtānām arthapratyāyanaṃ prati / sāhityam ekakartrādikramaś cāpi vivakṣitaḥ // 5.12.70 kartraikatve nimitte ca krame sati niyāmakam / prayuñjānasya yat pūrvaṃ vṛddhebhyaḥ kramadarśanam // 5.12.71 yaugapadyaṃ tv aśakyatvān naiva teṣām ihāśritam / kartṛbhedaś ca tatra syāt, na caivaṃ dṛśyate 'bhidhā // 5.12.72 yugapad dṛśyasāmarthyā naiva śaktāḥ krame yathā / bhāvās tathā krame śaktā yaugapadye na śaknuyuḥ // 5.12.73 dṛṣṭaś ca pūrṇamāsādeḥ kramaḥ saṃhatyakāriṇaḥ / abhyāsānāṃ ca loke 'pi svādhyāyagrahaṇādiṣu // 5.12.74 sādhanāditrayāṇāṃ ca vyāpārasyaikakālatā / sarvatrāstīti neha syād upālambhaḥ kramaṃ prati // 5.12.75 niṣpannā eva dṛśyante vyāpārāḥ sarva eva hi / sūkṣmā vyāpārabhedās tu dṛśyate na kadā cana // 5.12.76 ekasādhanasāṃsthāś ca vyāpārāvayavā yadā / svarūpato nirīkṣyante yaugapadyam asat tadā // 5.12.77 kiṃ punar bahavo bhinnā bhinnasādhanasaṃśritāḥ / bhaveyur yaugapadyena vyāpārāḥ kramavartinaḥ // 5.12.78 yadā tv ādyaparispandād prabhṛtyā phalalābhataḥ / kriyā pūrvaparībhūtā lakṣyate varttate tadā // 5.12.79 tenātrāpi vivakṣātaḥ prabhṛtyā 'rthāvabodhanāt / sākalyenekṣyamāṇe syād vyāpāre varttamānatā // 5.12.80 pratyekaṃ ye punas tatra vyāpārās tannirūpaṇam / phalāniṣpattito na syān nāstitvaṃ na ca tāvatā // 5.12.81 phalānumeyatāyāṃ ca vyāpārasya phalaṃ prati / kārakāṇāṃ yathāsthānaṃ vyāpāre vartamānatā // 5.12.82 avaśyam bhāvinī nityaṃ pratyāsattiś ca kasya cit / na tāvatā vyapetatvāt itareṣām anaṅgatā // 5.12.83 dvyantaraikāntaratvena gakārau kārayor dhruvam / arthaṃ pratyāyane śaktis tatra sthau gamakau yataḥ // 5.12.84 yathā visarjanīyasya vyavadhāne na śaktatā / tathaivetarayoḥ śaktir ānantarye na vidyate // 5.12.85 na ca yatraikaśo 'śaktis tatra sarveṣv aśaktatā / tathā hy aṅgāni dṛśyante śālyādivahanādiṣu // 5.12.86 śaktis tatrāsti kā cid dhi vahane sā samṛddhyate / saṅghātena tu varṇānāṃ pratyekaṃ kā cidīkṣyate // 5.12.87 na hy arthāvayavaḥ kaś cit pratyekaṃ taiḥ pratīyate / samastasyātha vā kaś cid bodhaleśo 'tra jāyate // 5.12.88 rathasyāpi tu yat kāryaṃ śālyādivahanaṃ na tat / pratyekaṃ dṛśyate kiñ cin manāg api yathehitam // 5.12.89 atha yatkiñcid ucyeta vahane tad ihāpi naḥ / svātmapratyayahetutvaṃ varṇeṣv arthe 'pi vā kva cit // 5.12.90 yasyānavayavaḥ sphoṭo vyajyate varṇabuddhibhiḥ / so 'pi paryanuyogena vaivaitena vimucyate // 5.12.91 tatrāpi prativarṇaṃ hi padasphoṭo na gamyate / na cāvayavaśo vyaktis tadabhāvān na cātra śrīḥ // 5.12.92 pratyekaṃ cāpy aśaktānāṃ samudāye 'py aśaktayā / tatra yaḥ parihāras te sa no 'trāpi bhaviṣyati // 5.12.93 sadbhāvavyatirekau ca tathāvayavavarjanam / tavādhikaṃ bhavet tasmād yatno 'sāv arthabuddhiṣu // 5.12.94 nānyathānupapattiś ca bhaved arthamatiṃ prati / tad evāsyā nimittaṃ syāj jāyate yadanantaram // 5.12.95 sā ca varṇadvayajñāne 'tīte 'ntyajñānataḥ parā / bhavatītīdṛg evāsyā nimittam avakalpate // 5.12.96 vinā saṃskārakalpena tadanantaravṛttitaḥ / kṛtānugrahasāmarthyo varṇo 'ntyaḥ pratipādakaḥ // 5.12.97 eṣa eva tu saṃskāra iti ke cit pracakṣate / adṛṣṭakalpanātītaṃ tāvan mātraṃ hi dṛśyate // 5.12.98 atha vā vāsanaivāstu saṃskāraḥ, sarva eva hi / dṛḍhajñānagṛhīte 'rthe saṃskāro 'stīti manvate // 5.12.99 tasyārthabuddhihetutve visaṃvādo 'sya nirṇaye / tadbhāvabhāvitāhetur anyatreva pratīyate // 5.12.100 saṃskāre niṣpramāṇe tu pūrvavṛttattvakalpanam / niṣpramāṇakam eveti nānugrahaphalaṃ bhavet // 5.12.101 yady api smṛtihetutvaṃ saṃskārasya vyavasthitam / kāryāntareṣu sāmarthyaṃ na tasya pratiṣidhyate // 5.12.102 tena saṃskārasadbhāvo nānenaivaṃ prakalpyate / tasyārthabuddhihetutvam adṛṣṭaṃ kevalaṃ kṛtam // 5.12.103 śabdapakṣe 'pi tac caitad adṛṣṭatvān na mucyate / kāryabodhanaśaktatvaṃ tulyaṃ saṃskāraśabdayoḥ // 5.12.104 kṣīṇārthāpattir evaṃ ca na sphoṭaṃ parikalpayet / saṃskārakalpanā pūrvam avaśyam bhāvinī hi te // 5.12.105 dhvanibhyo 'py aparas tāvan neṣyetārthamatiṃ prati / te vā yady upalabhyeran varṇāḥ pratyakṣato na ca // 5.12.106 varṇānāṃ yaugapadyena yadi cāvaśyam arthitā / nityatvāt sarvadā tat syān na tu kāraṇatā tathā // 5.12.107 itthaṃ kramagṛhītānāṃ yugapad yātha vā parā / sthitiḥ sā kāraṇaṃ tu syān nityam arthadhiyaṃ prati // 5.12.108 yad vā pratyakṣataḥ pūrvaṃ kramajñāneṣu yat param / samastavarṇavijñānaṃ tadarthajñānakāraṇam // 5.12.109 tatra jñāne ca varṇānāṃ yaugapadyaṃ pratīyate / nāvaśyaṃ yaugapadyena pratyakṣasthena tad bhavet // 5.12.110 citrarūpāṃ cā tāṃ buddhiṃ sadasadvarṇagocarām / ke cid āhur yathā varṇo gṛhyate 'ntaḥ pade pade // 5.12.111 antyavarṇe 'pi vijñāte pūrvasaṃskārakāritam / smaraṇaṃ yaugapadyena sarveṣv anye pracakṣate // 5.12.112 sarveṣu caivam artheṣu mānasaṃ sarvavādinām / iṣṭaṃ samuccayajñānaṃ kramajñāneṣu satsv api // 5.12.113 na cet tadābhyupeyeta kramadṛṣṭeṣu naiva hi / śatādirūpaṃ jāyeta tatsamuccayadarśanam // 5.12.114 tena śrotramanobhyāṃ syāt kramād varṇeṣu yady api / pūrvajñānaṃ parastāt tu yugapat smaraṇaṃ bhavet // 5.12.115 tadārūḍhās tato varṇā na dūre 'rthāvabodhanāt / śabdārthamatis tena laukikair abhidhīyate // 5.12.116 citrabuddhyānayā bhrāntyā varṇebhyo vyatirekataḥ / paścād gaur iti vijñānaṃ pratyakṣaṃ kaiś cid iṣyate // 5.12.117 vailakṣaṇyaṃ tu tasyeṣṭam ekaikajñānataḥ sphuṭam / varṇarūpāvabodhāt tu na tadarthāntaraṃ bhavet // 5.12.118 yadi cārthāntaratvaṃ syād ekaikasmād trayasya tat / varṇatrayaparityāge buddhir nānyatra jāyate // 5.12.119 gaur ity ekamatitvaṃ tu naivāsmābhir nivāryate / tadgrāhyaikārthatābhyāṃ ca śabde syād ekatāmatiḥ // 5.12.120 śaidhyād alpāntaratvāc ca gośabde sābhaved api / devadattādiśabdeṣu sphuṭo bhedaḥ pratīyate // 5.12.121 na gauṇaḥ śabda ity evaṃ granthasambandhanaṃ bhavet / asy akṣareṣu hetutvaṃ tatparaṃ vacanaṃ hi tat // 5.12.122 śabdād iti ca hetutvaṃ pañcamyātrābhidhīyate / bhavatpakṣe 'pi caikāntāj jñānena vyavadhir bhavet // 5.12.123 gauṇo 'nyathā prasiddho vā prayujyetānyathā yadi / na cānyādṛṅnimittatvaṃ kasya cit sampratīyate // 5.12.124 svavyāpāravyavāyo hi sarvasminn eva kārake / dṛṣṭo vyāpāra īdṛk tu śabdasyety avyavetatā // 5.12.125 gakārāder yadā cānyo na loke śabda ucyate / tadā tasmāt pratīte 'rthe śabdād iti kathaṃ bhavet // 5.12.126 śabdajñānādisaṃskāravyaktasphoṭakṛte 'tha vā / pratyaye śabdajanyatvam iti gauṇaṃ prasajyate // 5.12.127 saṃskārajananārthaṃ ca na śabdoccāraṇaṃ matam / arthapratītim uddiśya prayuktasya kramādayam // 5.12.128 tasmāt tādarthyataḥ śabdaḥ phalena vyapadiśyate / samuccayāvabodhe tu vyavadhānaṃ na kena cit // 5.12.129 yadi cāpūrvasaṃskāra itikartavyateṣyate / varṇo 'ntyo gamakas tasya śabdatvān mudhyatā bhavet // 5.12.130 varṇā vā dhvanayo vāpi sphoṭaṃ na padavākyayoḥ / vyañjanti vyañjakatvena yathā dīpaprabhādayaḥ // 5.12.131 sattvād ghaṭādivac ceti sādhanāni yathāruci / laukikavyatirekeṇa kalpite 'rthe bhavanti hi // 5.12.132 nārthasya vācakaḥ sphoṭo varṇebhyo vyatirekataḥ / ghaṭāvivat, na dṛṣṭena virodho dharmasiddhitaḥ // 5.12.133 pratiṣedhet tu yo varṇān tajjñānānantarodbhavān / dṛṣṭabādho bhavet tasya śaśicandraniṣedhavat // 5.12.134 varṇotthā vārthadhīreṣā tajjñānānantarodbhavā / yedṛśī sā tadutthā hi dhūmāder iva bahnidhīḥ // 5.12.135 dīpavad vā gakārādir gavādeḥ pratipādakaḥ / dhruvaṃ pratīyamānatvāt, tatpūrvaṃ pratipādanāt // 5.12.136 varṇātiriktaḥ pratiṣidhyamānaḥ padeṣu mandaṃ phalam ādadhāti / kāryāṇi vākyāvayavāśrayāṇi satyāni katuṃ kṛta eṣa yatnaḥ // 5.12.137 ākṛtivyatirikte 'rthe sambandho nityatāsya ca / na sidhyetām iti jñātvā tad vācyatvam ihocyate // 5.13.1 tatsadbhāvaprasiddhyartham atra tāvat prayatyate / vācyatve vakṣyate yuktir vyaktyā saha balābale // 5.13.2 jātim evākṛtiṃ prāhur vyaktir ākriyate yayā / sāmānyaṃ tac ca piṇḍānām ekabuddhinibandhanam // 5.13.3 tannimittaṃ ca yatkiñcit sāmānyaṃ śabdagocaram / sarva evecchatīty evam avirodho 'tra vādinām // 5.13.4 sarvavastuṣu buddhiś ca vyāvṛttyanugamātmikā / jāyate dvyātmatvena vinā sā ca na siddhyati // 5.13.5 viśeṣamātra iṣṭe ca na sāmānyamatir bhavet / sāmānyamātrabodhe tu nirnimittā viśeṣadhīḥ // 5.13.6 na cāpy anyatarā bhrāntir upacāreṇa ceṣyate / dṛḍhatvāt sarvadā buddher bhrāntis tadbhrāntivādinām // 5.13.7 mukhyayoś cāpy adṛṣṭatvān nopacāreṇa kalpanā / bāhyārthaviṣayatvaṃ ca buddhīnāṃ pratipāditam // 5.13.8 anyonyāpekṣitā nityaṃ syāt sāmānyaviśeṣayoḥ / viśeṣāṇāṃ ca sāmānyaṃ te ca tasya bhavanti hi // 5.13.9 nirviśeṣaṃ na sāmānyaṃ bhavec chaśaviṣāṇavat / sāmānyarahitatvāc ca viśeṣās tadvad eva hi // 5.13.10 tadanātmakarūpeṇa hetū vācyāvimau punaḥ / tena tātyantabhedo 'pi syāt sāmānyaviśeṣayoḥ // 5.13.11 sāmānyabuddhiśaktitvaṃ viśeṣeṣv eva yo vadet / vinā vastvantarāt, tena vācyā śaktis tu kīdṛśī // 5.13.12 grāhyā kiṃ vāpy asambodhā bhinnaikā vā tathaiva ca / gṛhyate yadi saikā ca jātir evānyaśabdikā // 5.13.13 bhaven nirviṣayā buddhir yadi śaktir na gṛhyate / na hi sadbhāvamātreṇa viśayaḥ kaś cid iṣyate // 5.13.14 parasparavibhinnatvād viśeṣā naikabuddhibhiḥ / gṛhyante viṣayāsattvāc chaktiś caiṣāṃ na vidyate // 5.13.15 bhinnatve vāpi śaktīnām ekabuddhir na labhyate / viśeṣaśaktyabhede ca tāvanmātramatir bhavet // 5.13.16 bhinnā viśeṣaśaktibhyaḥ sarvatrānugatāpi ca / pratyekaṃ samavetā ca tasmāj jātir apīṣyatām // 5.13.17 tenātmadharmo bhedānām ekadhīviṣayo 'sti naḥ / sāmānyam ākṛtir jātiḥ śaktir vā so 'bhidhīyatām // 5.13.18 nanu bhinne 'pi sattādau sāmānyam iti jāyate / buddhir vināpi sāmānyād anyasmāt sā kathaṃ bhavet // 5.13.19 vanopanyāsatulyo 'yam upanyāsaḥ kṛtas tvayā / bhrāntitvena hi naitasyā bhrāntir gotvādidhīr api // 5.13.20 śabdāt pūrvaṃ hi sarveṣu gavādāv iva naikadhīḥ / vastutvaṃ cātra sāmānyaṃ dharmaṃ ke cit pracakṣate // 5.13.21 evaṃ tu kalpyamāne syāt sāmānyānām anantatā / punas tena sahānyeṣu sāmānyamatir asti hi // 5.13.22 viśeṣeṣv api vastutvāt sāmānyam iti dhīr bhavet / sattādiṣv iva, ttenaitat sāmānyaṃ nopapadyate // 5.13.23 tasmād ekasya bhinneṣu yā vṛttis tannibandhanaḥ / sāmānyaśabdaḥ sattādāv ekadhīkaraṇena vā // 5.13.24 piṇḍeṣv eva ca sāmānyam, nāntarā gṛhyate yataḥ / na hy ākāśavadicchanti sāmānyaṃ nāma kiñ cana // 5.13.25 yad vā sarvagatatve 'pi vyaktiḥ śaktyanurodhataḥ / śaktiḥ kāryānumeyā hi vyaktidarśanahetukā // 5.13.26 tena yatraiva dṛśyeta vyaktiḥ śaktaṃ tad eva tu / tenaiva ca na sarvāsu vyaktiṣv etat pratīyate // 5.13.27 bhinnatve 'pi hi kāsāñ cic chaktiḥ kāś cid aśaktikāḥ / na ca paryanuyogo 'sti vastuśakteḥ kadā cana // 5.13.28 vahnir dahati nākāśaṃ ko 'tra paryanuyujyatām / na cānyā mṛgyate yuktir yathā sandṛśyate tathā // 5.13.29 na hi yuktyantaraṃ nāstīty etaj jñānam anarthakam / dharmaś cāvyabhicāryasya na mṛgya upalakṣaṇe // 5.13.30 nānumānāvagamyaṃ tat, pratyakṣe lakṣaṇena kim / svābhāvikaś ca sambandho jātivyaktyor na hetumān // 5.13.31 tenaitasya prasiddhyarthaṃ nānyat sāmānyam iṣyate / śaktisiddhivadetasya svabhāvo 'tra na vāryate // 5.13.32 yad vā naimittikatve 'pi tāvanmātrapratīkṣaṇāt / viśeṣeṣv eva labdheṣu keṣu cin nānyavāñchanam // 5.13.33 na vyañjantyapare kasmād, yatas teṣu na dṛśyate / tebhyo 'pi na nivṛttyarthaṃ mṛgyo hetuḥ svabhāvataḥ // 5.13.34 sāmānyaṃ nānyadiṣṭaṃ cet tasya vṛtter niyāmakam / gotvenāpi vinā kasmād gobuddhir na niyamyate // 5.13.35 yathā tulye 'pi bhinnatve keṣu cid vṛttyapekṣitā / gotvāder animitte 'pi tathā buddhir bhaviṣyati // 5.13.36 viṣayeṇa hi buddhīnāṃ vinā notpattir iṣyate / viśeṣād anyad icchanti sāmānyaṃ tena tad dhruvam // 5.13.37 tā hi tena vinotpannā mithyāḥ syur viṣayād ṛte / na tv anyena vinā vṛttiḥ sāmānyasyeha duṣyati // 5.13.38 aniṣyamāṇe sāmānye vṛttiḥ śabdānumānayoḥ / naiva syāt, na hi sambandho bhedair ānantyato bhavet // 5.13.39 anubhūtatayā vāsau puruṣasyopayujyate / jātivyaktyos tu sambandhe nānubhūtyā prayojanam // 5.13.40 siddhe viṣayarūpe ca gotvādāv indriyaiḥ punaḥ / arthāpattyupalabdhā syāc chaktir ekā niyāmikā // 5.13.41 na cātmahetum evāsau siddhaṃ bādhitum arhati / śaktiś ca naitayā buddhyā, nendriyaiḥ sā hi gṛhyate // 5.13.42 sāmānyāntarayogānām aniṣṭhā yā ca varṇyate / tayā sāmānyanāśaḥ syāt sa ca dṛṣṭena bādhyate // 5.13.43 sambandhas tasya hetur vā tadgrahe na ca kāraṇam / svarūpato gṛhīte 'rthe paścād etad vikalpyate // 5.13.44 sāsnādyekārthasambandhi gotvam ity upalakṣaṇam / na ca svasamavāyy eva kevalaṃ cihnam iṣyate // 5.13.45 sāsnādibhyas tu piṇḍasya bhedo nātyantato yadā / sāmānyasya ca piṇḍebhyas tadā syād etad uttaram // 5.13.46 kasmāt sāsnādimatsv eva gotvaṃ yasmāt tadātmakam / tādātmyam asya kasmāc cet svabhāvād iti gamyatām // 5.13.47 upalabdhyanusāreṇa vyavasthāsiddhir īdṛśī / svato gotvādibhedas tu na tu vyañjakabhedataḥ // 5.13.48 sā bhūd drutādivanmithyā, nyañjakasya tu kiṃkṛtaḥ / bhedo hastyādipiṇḍebhyaḥ, svataś cet, iha tatsamam // 5.13.49 vyaṅgyajātiviśeṣāc cet, prāptam anyonyasaṃśrayam / tasmāt svābhāviko bhedo jātivyaktyoḥ pratīyate // 5.13.50 anekānanyavṛttittvān na sāmānyaviśeṣayoḥ / ekavastvātmatā yuktā varaṃ tenaupacārikam // 5.13.51 bhinnebhyaś cāpy abhinnatvād bhedas tat svātmavad bhavet / ekasmād vāpy abhinnatvād vyaktyekatvaṃ pratīyate // 5.13.52 ekānekatvam ekasya tathānyānanyatā katham / tat sāmānyaṃ viśeṣaś cety evamādi ca duṣkaram // 5.13.53 virodhas tāvad ekāntād vaktum atra na yujyate / sāmānyānanyavijñāte viśeṣe naikavṛttitā // 5.13.54 sāmānyānanyavṛttitvaṃ viśeṣātmaikabhāvataḥ / evañ ca parihartavyā bhinnābhinnatvakalpanā // 5.13.55 kena cid dhy ātmanaikatvaṃ nānātvaṃ cāsya kena cit / sāmānyasya tu yo bhedaṃ brūte tasya viśeṣataḥ // 5.13.56 darśayitvābhyupetavyam, viśeṣaikyaṃ ca jātitaḥ / yathā kalmāṣavarṇasya yatheṣṭaṃ varṇanigrahaḥ // 5.13.57 citratvād vastuno 'py evaṃ bhedābhedāvadhāraṇam / sāmānyāṃśe tu niṣkṛṣya bhedo yena prasādhyate // 5.13.58 tasya hetor asiddhatvaṃ siddhaś cet siddhasādhanam / bhedebhyo 'nanyarūpeṇa sāmānyaṃ gṛhyate yadā // 5.13.59 tadāviśeṣamātreṇa vastu pratyavabhāsate / tadudbhūtyā ca sāmānyaṃ tadbhāvānuguṇaṃ sthitam // 5.13.60 sad apy agrāhyarūpatvād asadvat pratibhāti naḥ / viśeṣān api sāmānyād yadā bhedena buddhyate // 5.13.61 tadā sāmānyamātratvam evam eva pratīyate / yadā tu śabalaṃ vastu yugapat pratipadyate // 5.13.62 tadānyān anyabhedādi sarvam eva pralīyate / na ca tat tādṛśaṃ kaś cic chabdaḥ śaknoti bhāṣitum // 5.13.63 sāmānyāṃśān apoddhṛtya padaṃ sarvaṃ pravarttate / samastavastvapekṣāṃ ca padārthānām apoddhṛtim // 5.13.64 ke cid āhur asadrūpam, aṃśatvaṃ tu na vāryate / sārūpyam eva sāmānyaṃ piṇḍānāṃ yena kalpyate // 5.13.65 tena sārūpyaśabdena kiṃ punaḥ pratipadyate / samānarūpabhāvaś cej jātiḥ sāsmābhir iṣyate // 5.13.66 sādṛśyam atha sārūpyaṃ kasya keneti kathyatām / na tāvacchālaleyena bāhuleyādayaḥ samāḥ // 5.13.67 viśeṣarūpataḥ, ye 'pi tatsaṃsthānādibhiḥ samāḥ / śābaleya iveti syāt tatra buddhir na gaur iva // 5.13.68 śābaleyo 'yam iti vā bhrāntyā gaur iti nāsti dhīḥ / śābaleyasvarūpaṃ ca na gaur ity avatiṣṭhate // 5.13.69 tadanyeṣu hi gobuddhir na syāt susadṛśeṣv api / dṛśyate sā na cānyatra gorūpaṃ tatra vidyate // 5.13.70 na cānyo gauḥ prasiddho 'sti tatsādṛśyena dhīr bhāvet / na cāpi sa iti jñānaṃ sadṛśeṣv asti sarvadā // 5.13.71 sarvapuṃsām ato bhrāntir naiṣā bādhakavarjanāt / sarvajñānāni mithyā ca prasajyante 'tra kalpane // 5.13.72 viśeṣagrahaṇābhāvād eva gauḥ kaś ca kathyatām / babhūva yady asau pūrvam asmadādes tadagrahāt // 5.13.73 sādṛśyāvadhṛtir nāstīty ato godhīr na labhyate / na cāvayavasāmānyair vinā sādṛśyakalpanā // 5.13.74 sāmānyapratyayotpādo na viśeṣeṣu jāyate / vyaktitaś cātireko 'sya syān na veti vicārite // 5.13.75 sāmānyam eva sādṛśyaṃ bhaved vā vyaktimātrakam / tena nātyantabhinno 'rthaḥ sārūpyam iti varṇitam / 5.13.76.1 granthe vindhyanivāsena bhrānteḥ sādṛśyam ucyate // 5.13.76.2 agonivṛttiḥ sāmānyaṃ vācyaṃ yaiḥ parikalpitam / gotvaṃ vastv eva tair uktam ago 'pohagirā sphuṭam // 5.14.1 bhāvāntaram abhāvo hi purastāt pratipāditaḥ / tatrāśvādinivṛttyātmā bhāvaḥ ka iti kathyatām // 5.14.2 neṣṭo 'sādhāraṇas tāvad viṣayo nirvikalpanāt / tathā ca śābaleyādeḥ, asāmānyaprasaṅgataḥ // 5.14.3 śābaleyādirūpaṃ hi na sāmānyaṃ parasparam / na vaikamitareṣāṃ vastatrānantārthatā bhavet // 5.14.4 na ca sākṣād viśeṣasya te 'pohyā iti yuktimat / na śābaleyavijñānam agovyāvṛttibandhanam // 5.14.5 nivṛttyā bāhuleyādes tadvijñānaṃ pravartate / kuryād agonivṛttiṃ cen nāpohetātmavad dhi tān // 5.14.6 tenāṃśenānapohaś ca svarūpeṇāpy apohanam / kalpyate ced virodhaḥ syāt samamākṣepavāraṇe // 5.14.7 tasmāt prātyātmikai rūpair ago 'poho na yujyate / samudāye 'pi naiteṣām agovyāvṛttisambhavaḥ // 5.14.8 sarvopalabdhau tadbuddhir vyāsajyaivaṃ pravartate / na pratyekaṃ bhaved eṣā, na samasteṣv aśaktitaḥ // 5.14.9 tasmāt sarveṣu yad rūpaṃ pratyekaṃ pariniṣṭhitam / gobuddhis tannimittā syād gotvād anyac ca nāsti tat // 5.14.10 nanu ca prāgabhāvādau sāmānyaṃ vastu neṣyate / sattaiva hy atra sāmānyam anutpattyādirūṣitā // 5.14.11 tām utpattyādyanusyūtāṃ satteti pratijānate / anyāpohānuviddhā tu saivābhāvaḥ pratīyate // 5.14.12 anityatvaṃ vināśākhyakriyāsāmānyam ucyate / abrāhmaṇatvaṃ kin tu syād bhinneṣu kṣattriyādiṣu // 5.14.13 puruṣatvaṃ catuḥsaṃstham, viśeṣeṣu ca nāstidhīḥ / sāmānyapratyayaś caiṣu pratyekam upajāyate // 5.14.14 tenātra brāhmaṇābhāvaḥ sāmānyaṃ syād avastu tat / gotvādāv api tenaiva sāmānyapratyayo bhavet // 5.14.15 kaiś cit tv atraikaśabdatvam akṣādāv iva kalpitam / jātitrayasya, naivaṃ tu sambhavatyaghaṭādiṣu // 5.14.16 nātra hy anantake bhede sādhāraṇyaṃ nirūpyate / tasmāt kriyāguṇāḥ ke cid dhetavo 'nanyavartinaḥ // 5.14.17 puruṣatvaṃ nañā caitad brāhmaṇebhyo nivartitam / cāturvarṇyaprasaktaṃ sad gamyate 'rthādibhir yathā // 5.14.18 yady apy avāntarā nāsti triṣu jātir vyavasthitā / nañsāmārthyān naratvaṃ tu tryādhāraṃ sampratīyate // 5.14.19 śabdasāmarthyabhedena varṇeṣu matibhinnatā / puṃstve tricaturādhāre paryudāsasvarūpataḥ // 5.14.20 dūrāntike kṣaṇe śaktir gṛdhravāyasacakṣuṣoḥ / yathā rūpe tathā puṃstve pumabrāhmaṇaśabdayoḥ // 5.14.21 brāhmaṇavyatiriktārthavṛtti puṃstvam itīdṛśam / vākyaṃ yatra pravarteta tatrābrāhmaṇadhīpade // 5.14.22 pārthivatvādisāmānyam evam evāghaṭādiṣu / ghaṭatvādivinirmuktaṃ viṣayaḥ sampratīyate // 5.14.23 asādhāraṇabhāvāc ca nañā śabdo viśeṣitaḥ / tāvanmātreṇa rahite sāmānye vyavatiṣṭhate // 5.14.24 viśeṣe pratiṣiddhe hi sāmānyaṃ yadanantaram / sāmānyākāṅkṣiṇaṃ śabdaṃ niruṇad dhi tadātmani // 5.14.25 prathamātikrame tasya kāraṇaṃ naiva vidyate / brāhmaṇatvād ato 'petaṃ naratvam avaśiṣyate // 5.14.26 vyudasya brāhmaṇatvaṃ ca nañi jāte viśeṣaṇe / naratvodasanaṃ yat tu kalpetāśrutam eva tat // 5.14.27 tasmād yasyaiva te bhedā niṣiddhyeraṃs tadarthataḥ / bhedāntarasthaṃ sāmānyam, loke 'py evaṃ pratīyate // 5.14.28 prasaṅginyāṃ ca tadbuddhau niṣedho 'rthād apīṣyate / tanmātrarahite cārthe sādṛśyāt tanmatir bhavet // 5.14.29 sādṛśyam eva vā vācyam iṣṭam abrāhmaṇādiṣu / tac cāvayavasāmānyād, vināpy etena lakṣyate // 5.14.30 kva cid vināpi sādṛśyāt sāhacaryādihetukā / nañyuktaśabdavṛttiḥ syād yathā vakṣyaty anīkṣaṇe // 5.14.31 īkṣaṇavyatiriktā hi kriyā tatrāpy apekṣitā / pratyāsatter na saṅkalpam atikramya pratīyate // 5.14.32 nāmadhātvarthayogī ca naiva nañ pratiṣedhakaḥ / vadato 'brāhmaṇādharmāv anyamātravirodhinau // 5.14.33 yatrāpy ākhyātasambandhāt pratiṣedhaḥ pratīyate / tatraudāsīnyavastv eva pratipattā 'valambate // 5.14.34 tasmād vastuny apohāḥ syuḥ, api cāvastukalpane / prāgntyebhyo viśeṣebhyo na kiñ cid vastu labhyate // 5.14.35 na cāntyair vyavahāro 'sti, śakyaṃ naiṣāṃ nirūpaṇam / apohaśabdavācyātha śūnyatānyaprakārikā // 5.14.36 tasyāṃ cāśvādibuddhīnātmāṃśagrahaṇaṃ bhavet / tatrānyāpohavācyatvaṃ mudhaivābhyupagamyate // 5.14.37 sāmānyaṃ vasturūpaṃ hi buddhyākāro bhaviṣyati / śabdārtho 'rthānapekṣo hi vṛthāpohaḥ prakalpitaḥ // 5.14.38 vasturūpā ca sā buddhiḥ śabdārtheṣūpajāyate / tena vastv eva kalpeta vācyaṃ buddhyanapohakam // 5.14.39 asaty api ca bāhye 'rthe vākyārthapratibhā tathā / padārthe 'pi tathaiva syāt kim apohaḥ prakalpyate // 5.14.40 buddhyantarād vyavacchedo na ca buddheḥ pratīyate / svarūpotpādamātrāc ca nānyam aṃśaṃ bibharti sā // 5.14.41 bhinnasāmānyavacanā viśeṣavacanāś ca ye / sarve bhaveyuḥ paryāyā yady apohasya vācyatā // 5.14.42 nanu bhedād apohānāṃ prasaṅgo 'yaṃ na yujyate / sāmānyāpohakḷptyā ced vastumātre samaṃ tava // 5.14.43 bhidyante mama vastutvāt sāmānyāni parasparam / asaṅkīrṇasvabhāvāni na caikatvaṃ vitanvate // 5.14.44 saṃsṛṣṭaikatvanānātvavikalparahitātmanām / avastutvād apohānāṃ tva syād bhinnatā katham // 5.14.45 yadi vā bhidyamānatvād vastvasādhāraṇāṃśavat / avastutve tv anānātvāt paryāyatvān na mucyate // 5.14.46 nanu cāpohyabhedena bhedo 'pohasya setsyati / na viśeṣaḥ svatas tasya parataś caupacārikaḥ // 5.14.47 tenaivādhārabhedenāpy asya bhedo na yujyate / na hi sambandhibhedena bhedo vastuny apīṣyate // 5.14.48 kim utāvastvasaṃsṛṣṭam anyataś cānivartitam / anavāptaviśeṣāṃśaṃ yat kim apy anirūpitam // 5.14.49 tasmād yathaiva bhede 'pi piṇḍānāṃ naiva bhidyate / tathaivāpohyabhede 'pi nāneko 'yaṃ bhaviṣyati // 5.14.50 bhede vā pratipiṇḍaṃ syād ago 'pohaḥ, tathā sati / sāmānyaṃ śābaleyāder iti neṣṭaṃ prasidhyati // 5.14.51 saṃsargiṇo 'pi cādhārā yaṃ na bhindanti rūpataḥ / apohyaiḥ sa bahirbhūtair bhidyetety atikalpanā // 5.14.52 agavyaśvātirekaḥ syād anaśvaś ca gavādhikaḥ / śeṣaṃ hastyādyapohyaṃ tu dvayor api na bhidyate // 5.14.53 tatraikabhedād bhedo 'stu bahvabhedād abhinnatā / bhūyasāṃ syāt sadharmatvam ity abhedaḥ prasajyate // 5.14.54 gauś ca hastyādyapohena nāśvarūpād viśeṣyate / karoti tadapohaṃ ced aikarūpyaṃ virudhyate // 5.14.55 sarvaśabdeṣu caikaikam apohyamatiricyate / tatrāsādhāraṇatvena tanmātrāpohyatā bhavet // 5.14.56 tato 'śvāpoharūpatvāt siṃhādiḥ sarva eva te / tannimittam ago 'pohaṃ bibhrad ucyeta gaur iti // 5.14.57 sarvāpoho yadīṣyeta, sa vaktavyaḥ kathaṃ punaḥ / yadi pratyekarūpeṇa nāpohyānantatā bhavet // 5.14.58 bhinnatvāc cāpy apohyānāṃ bhinno 'pohaḥ prasajyate / tatraikasmin bhavet piṇḍe 'nantajātisamanvayaḥ // 5.14.59 tato gaur iti sāmānyaṃ vācyam ekaṃ na sidhyati / jātyantaramatiś caiṣu bhavej jātyantareṣv iva // 5.14.60 samudāyātmanā nāpi bhaved eṣām apohyatā / samudāyo hi naikena vinā dharmeṇa jāyate // 5.14.61 nāpy ekadeśatā teṣām asti nāpy ekakālatā / vyatiriktaś ca saṅghātas teṣāṃ kaś cin na vidyate // 5.14.62 yadi tv avyatiriktaḥ syād ānanyaṃ tadavasthitam / yadi sāmānyarūpeṇa te 'pohyante, na vastutā // 5.14.63 kathaṃ vā vastv apohyeta, nābhāvo bhāvamṛcchati / apohyamāne cābhāve bhāva evāvaśiṣyate // 5.14.64 apohyabhedakḷptiś ca nābhāvābhedato bhavet / tadbhedo 'pohabhedāc cet, prāptam anyonyasaṃśrayam // 5.14.65 gosāmānyasya bhinnatvād agaur ity eṣa bhidyate / agaur ity asya bhedena gosāmānyaṃ ca bhidyate // 5.14.66 agāvo 'śvādayaś ca syus te 'py abhāvātmakāḥ punaḥ / karkādyapekṣayā te 'pi tathety evaṃ na gamyate // 5.14.67 kim apohyam, kva cāpohaḥ, gopiṇḍeṣv evam eva ca / tatra syād dvayam apy etadantyeṣu paramāṇuṣu // 5.14.68 na cāntyeṣu dvayor asti vyavahāro bhidāṃ prati / gavāśvaparamāṇūnāṃ viśeṣaś ca na vidyate // 5.14.69 svarūpajātisaṃsthānaparimāṇādilakṣaṇaḥ / kim apohyaṃ kva cāpohas tatrāpi na viśiṣyate // 5.14.70 na cāprasiddhasārūpyānapohaviṣayātmanā / śaktaḥ kaś cid api jñātuṃ gavādīnaviśeṣataḥ // 5.14.71 apohyān api cāśvādīnekadharmānvayād ṛte / na nirūpayituṃ śaktis tatrāpoho na siddhyati // 5.14.72 na cānvayavinirmukte pravṛttir liṅgaśabdayoḥ / tābhyāṃ ca na vināpoho na cāsādhāraṇe 'nvayaḥ // 5.14.73 apohaś cāpy aniṣpannaḥ sāhacaryaṃ kva dṛśyatām / tasminn adṛśyamāne ca na tayoḥ syāt pramāṇatā // 5.14.74 na cādarśanamātreṇa tābhyāṃ pratyāyanaṃ bhavet / sarvatraiva hy adṛṣṭatvāt pratyāyyaṃ nāvaśiṣyate // 5.14.75 athāsaty api sārūpye syād apohasya kalpanā / gavāśvayor ayaṃ kasmād ago 'poho na kalpyate // 5.14.76 śābaleyāc ca bhinnatvaṃ bāhuleyāśvayoḥ samam / sāmānyaṃ nānyadiṣṭaṃ cet kvāgo 'pohaḥ pravartatām // 5.14.77 indriyair nāpy ago 'pohaḥ prathamaṃ vyavasīyate / nānyatra śabdavṛttiś ca kiṃ dṛṣṭvā sa prayujyatām // 5.14.78 pūrvoktena prabandhena nānumāpy atra vidyate / sambandhānubhāvo 'py asya tena naivopapadyate // 5.14.79 nivṛttivācinaḥ śabdā na prasiddhāś ca yān prati / teṣām agor asiddhatvān na sāmānyanirākriyā // 5.14.80 agośabdābhidheyatvaṃ gamyatāṃ ca kathaṃ punaḥ / na dṛṣṭo yatra gośabdaḥ sambandhānubhavakṣaṇe // 5.14.81 ekasmāt tarhi gopiṇḍād yadanyat sarvam eva tat / bhaved apohyam ity evaṃ na sāmānyasya vācyatā // 5.14.82 siddhaś cāgaur apohyeta goniṣedhātmakaś ca saḥ / tatra gaur eva vaktavyo nañā yaḥ pratiṣidhyate // 5.14.83 sa ced agonivṛttyātmā bhaved anyonyasaṃśrayaḥ / siddhaś ced gaur apohyārthaṃ vṛthāpohaprakalpanā // 5.14.84 gavyasiddhe tv agaur nāsti tadabhāve ca gauḥ kutaḥ / nādhārādheyavṛttyādisambandhaś cāpy abhāvayoḥ // 5.14.85 na cāsādhāraṇaṃ vastu gamyate 'pohavat tayā / kathaṃ vā parikalpyeta sambandho vastvavastunoḥ // 5.14.86 svarūpasattvamātreṇa na ca kiñ cid viśeṣaṇam / svabuddhyā rajyate yena viśeṣyaṃ tad viśeṣaṇam // 5.14.87 na cāpy aśvādiśabdebho jāyate 'pohabodhanam / viśiṣṭabuddhir iṣṭeha na cājñātaviśeṣaṇā // 5.14.88 na cānyarūpam anyādṛk kuryāj jñānaṃ viśeṣaṇam / kathaṃ cānyādṛśe jñāte tad ucyeta viśeṣaṇam // 5.14.89 athānyathā viśeṣye 'pi syād viśeṣaṇakalpanā / tathā sati hi yatkiñcit prasajyeta viśeṣaṇam // 5.14.90 abhāvarūpagamye ca na viśeṣye 'sti vastutā / viśeṣitam apohena vastu vācyaṃ na te 'sty ataḥ // 5.14.91 yady apy apohanirmukte na vṛttiḥ śabdaliṅgayoḥ / yuktā tathāpi buddhis tu jñātur vastvavalambate // 5.14.92 na cāsādhāraṇaṃ vastu buddhau viparivarttate / na cāpi nirvikalpatvāt tasya yuktā viśeṣyatā // 5.14.93 śabdenāgamyamānaṃ ca viśeṣyam iti sāhasam / tena sāmānyam eṣṭavyaṃ viṣayo buddhiśabdayoḥ // 5.14.94 yadā cāśabdavācyatvān na vyaktīnām apohyatā / tadāpohyeta sāmānyaṃ tasyāpohāc ca vastutā // 5.14.95 nāpohyatvam abhāvānām abhāvābhāvavarjanāt / vyakto 'pohāntare 'pohas tasmāt sāmānyavastunaḥ // 5.14.96 abhāvasya ca yo 'bhāvaḥ sa cet tasmād vilakṣaṇaḥ / bhāva eva bhaven no ced gaur agaus te prasajyate // 5.14.97 yady apy aneṣu śabdeṣu vastunaḥ syād apohyatā / sacchabdasya tv abhāvākhyān nāpohyaṃ bhinnam iṣyate // 5.14.98 tatrāsato 'pi bhāvatvam itikleśo mahān bhavet / tadasiddhau na sattāsti na cāsattā prasidhyati // 5.14.99 na cāpi vāsanābhedād bhedaḥ sadrūpatāpi vā / apohānāṃ prakalpyeta, na hy avastuni vāsanā // 5.14.100 smṛtiṃ muktvā na cāsty asyāḥ śaktiyogaḥ kriyāntare / tasmān nānyādṛśe sārthe karoty anyādṛśīṃ matim // 5.14.101 bhavadbhiḥ śabdabhedo 'pi tannimitto na labhyate / na hy asādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ // 5.14.102 bhinnatvāc cāpi naivaikā vāsanā taiḥ prakalpyate / na cāsti śabdavastv ekaṃ vāsanāṃ yat kariṣyati // 5.14.103 tatra śabdāntarāpohe sāmānye parikalpite / tathaivāvasturūpatvāc chabdabhedo na kalpyate // 5.14.104 vācakānāṃ yathā caivaṃ vācyavācakayor mithaḥ / na cāpy apohyabhedena bhedo 'stīty upapāditam // 5.14.105 nāgṛhītaś ca gamakaḥ śabdāpohaḥ kathañ cana / pratyakṣaṃ na ca tacchaktaṃ na ca sto liṅgavācakau // 5.14.106 yataḥ syād grahaṇaṃ tasya, liṅgādīnāṃ ca kalpane / na vyavastheti vācyaivaṃ vinā pratyakṣamūlataḥ // 5.14.107 na gamyagamakatvaṃ syād avastutvād apohayoḥ / bhavatpakṣe, yathā loke khapuṣpaśaśaśṛṅgayoḥ // 5.14.108 vṛṣṭimeghāsator dṛṣṭvā yady anaikāntikaḥ vadet / vastv evātrāpi matpakṣe bhavatpakṣe 'py adaḥ kutaḥ // 5.14.109 vidhirūpaś ca śabdārtho yena nābhyupagamyate / na bhaved vyatireko 'pi tasya tatpūrvako hy asau // 5.14.110 niṣedhadvayayogitvād asato yāpy abhāvatā / savastuke bhavet sāpi na tucche buddhyasambhavāt // 5.14.111 nanu yuktyānayaivāyaṃ vastunāpi na bhidyate / apohas tena doṣo 'tra pūrvokto na bhaviṣyati // 5.14.112 siddham evaṃ madiṣṭaṃ syāt, naivānyā gatir asti hi / abhāve vastubuddhir vā yad vā vastunyabhāvadhīḥ // 5.14.113 tatrābhāvātmakatve syān nirnimittaiva vastudhīḥ / vastuny abhāvabodhas tu sidhyaty anyam apekṣya tu // 5.14.114 apohamātravācyatvaṃ yadi cābhyupagamyate / nīlotpalādiśabdeṣu śabalārthābhidhāyiṣu // 5.14.115 viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ / na siddhiḥ, na hy anīlatvavyudāse 'nutpalacyutiḥ // 5.14.116 nāpi tatretaras tasmān na viśeṣyaviśeṣaṇe / śabdayor nāpi te syātām abhidheyānapekṣayoḥ // 5.14.117 sāmānādhikaraṇyaṃ ca na bhinnatvād apohayoḥ / arthataś caitad iṣyeta kīdṛśyādheyatā tayoḥ // 5.14.118 na cāsādhāraṇaṃ vastu gamyate 'nyac ca nāsti te / agamyamānam aikārthyaṃ śabdayoḥ kvopayujyate // 5.14.119 athānyāpohavad vastu vācyam ity abhidhīyate / tatrāpi paratantratvād vyāptiḥ śabdena durbalā // 5.14.120 khaṇḍe bhinnavyapohyatvād yathaiva madhurādibhiḥ / śuklādivyāptyabhāvena nākṣepo na viśeṣaṇam // 5.14.121 tathaivāsadvyudāsāṃśāvacchinnārthāvadhāraṇe / nāghaṭādinivṛttyaṃśavyāptiḥ śabdāt pratīyate // 5.14.122 vyāptiś ced artharūpeṇa sattayaivaṃ hi sā bhavet / na ghaṭatvādimān arthaḥ kaś cin na vyāpyate tayā // 5.14.123 na ca vastutayā vyāptis tayā śabdasya vāryate / pratītiṃ prati tulyas tu vyāpāro vastvavastunoḥ // 5.14.124 nirbhāgo 'pi hi vastvātmā śabdair bhāgena gamyate / na hi sacchabdavijñānād ghaṭādyarthaḥ pratīyate // 5.14.125 tenānākṣepadoṣo 'sti, bhāktadoṣaś ca vidyate / viśeṣaṇatvān mukhyatvam apohasya hi jātivat // 5.14.126 tasmāt tadvati gauṇatvān nābhidheyatvasambhavaḥ / avastutvān na mukhyaś cet, na syād evaṃ viśeṣaṇam // 5.14.127 bhedāś cāpohavantaḥ syus teṣāṃ cāvācyatoditā / ānantyavyabhicārābhyām, anyo nāsti tv apohavān // 5.14.128 nāpohavattvam anyad dhi bhedāpohāntare 'sti te / tac cāpi kalpyamānaṃ syād abhāvo bhāva eva vā // 5.14.129 vastu cej jātir eva syād avastutve 'pi pūrvavat / sambandho vaiṣa kalpyeta tasya ceṣṭā na vācyatā // 5.14.130 na caiko 'pohavān artho vartate 'rthāntare kva cit / tasmād api na sāmānyaṃ vācyaṃ na ca viśeṣaṇam // 5.14.131 nātmanyavidyamānatvād viśeṣo 'pohasūcakaḥ / tasmān na tair viśeṣyatvaṃ prakṛṣṭatvena nīlavat // 5.14.132 arthākṣepo 'pi nāsty eva sandehāl liṅgaliṅgivat / na sāmānyātmanāpohas tair vinā na ca siddhyati // 5.14.133 evam eva tv anākṣepaḥ syād apohena vastunaḥ / yataḥ śaśaviṣāṇe 'pi tadapohasya sambhavaḥ // 5.14.134 liṅgasaṃkhyādisambandho na vāpohasya vidyate / vyakter avyapadeśyatvāt taddvāreṇāpi nāsty asau // 5.14.135 na hy asādhāraṇatvena sāpohenāpi gamyate / na cāpy agamyamānasya vastunaḥ syād viśeṣyatā // 5.14.136 liṅgasaṃkhyādyapohānāṃ nopakāraḥ svarūpataḥ / vastunaś copakāryatvaṃ kathaṃ śabdaiḥ pratīyate // 5.14.137 na vinānupalabdhyā ca syād abhāvamatiḥ kva cit / na cābhāvaprameyatvaṃ gotvāder iha gamyate // 5.14.138 ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate / na paryudāsarūpaṃ hi niṣedhyaṃ tatra vidyate // 5.14.139 na neti hy ucyamāne 'pi niṣedhasya niṣedhanam / pacatīty aniṣiddhaṃ tu svarūpeṇāvatiṣṭhate // 5.14.140 sādhyatvapratyayaś cātra tathābhūtādirūpaṇam / niṣpannatvād apohasya nirnimittaṃ prasajyate // 5.14.141 vidhyādāv artharāśau ca nānyāpohanidarśanam / nañaś cāpi nañā yuktād apohaḥ kīdṛśo bhavet // 5.14.142 cādīnām api nañyogo naivāstīty anapohanam / vākyārtho 'nyanivṛttiś ca vyapadeṣṭuṃ na śakyate // 5.14.143 ananyāpohaśabdādau vācyaṃ na ca nirūpyate / prameyajñeyaśabdāder apohyaṃ kuta eva tu // 5.14.144 apohyakalpanāyāṃ tu varaṃ vastv eva kalpitam / jñānākāraniṣedhāc ca nāntarārthābhidheyatā // 5.14.145 na cāpy apohyatā, tasmān nāpohas teṣu sidhyati / evam ityādiśabdānāṃ na vāpohyaṃ nirūpyate // 5.14.146 virodhitvena bhedānām apoho yadi kalpyate / virodho 'pohatas tatra virodhāc cāpy apohanam // 5.14.147 na sāmānyāpahāritvaṃ vidhirūpeṇa tatra te / palaśādīn apohyāto vṛkṣaṃ harati śiṃśapā // 5.14.148 sāmānyādyanapohaś ca nāvirodhena kalpyate / na hi śabdasvarūpāṇāṃ syād viruddhāviruddhatā // 5.14.149 na ca vastusvarūpeṇa tasya śabdair asaṅgateḥ / prāk śabdavyāpṛter nāpi sāpohānāṃ pratīyate // 5.14.150 anyenānavabuddhe 'rthe sadā śabdaḥ pravartate / sāmānyātmakatā tasya kena rūpeṇa gamyate // 5.14.151 śabdānurūpataś cet syād anyāpohanirūpaṇam / bhinnatvād vṛkṣatarvāder apohaḥ kena vāryate // 5.14.152 śabdaspṛṣṭer vināpoho na ca liṅgena gamyate / na viruddhāviruddhatvaṃ tasya liṅgāc ca sidhyati // 5.14.153 adṛṣṭatvād vyudāsas tu purastād eva vāritaḥ / sāmānyaśabdo bhedena neṣyate vācakātmanā // 5.14.154 vyudāsas tatra durvāraḥ, kathañ cid dṛṣṭatā punaḥ / brāhmaṇe kṣattriyasyāpi paryudāsaḥ prasajyate // 5.14.155 ākāṅkṣaṇādathātyāgas tulyo dravyakriyādiṣu / vṛkṣeṇāto 'napohaḥ syāt tiṣṭhatyāder asaṃśayam // 5.14.156 puruṣasya tathā rājño vyudāse na viśeṣyatā / avyudāsatvapakṣe ca syān nīlotpalatulyatā // 5.14.157 vṛkṣatvapārthivadravyasajjñeyeṣu yaducyate / prātilomyānulomyena vidhau sarvārthabodhanam // 5.14.158 tadayuktam, na sarvo hi śabdaḥ sarvatra dṛśyate / deśāvibhāgato vṛttir netrasyāpi rasādiṣu // 5.14.159 grāhakatvena vṛttis tu pratijāti vyavasthitā / cakṣurādivad evātra saṅkaro na bhaviṣyati // 5.14.160 nivṛttaceṣṭe śabde ca vyāptyavyāptikṛtaṃ punaḥ / sattvāder bodhakatvaṃ syād ekanyūnātirekataḥ // 5.14.161 tavaiva doṣaḥ syād eṣa viśeṣe yasya varttate / sāmānyaśabdaḥ, vācyānāṃ bhedo nāpy asti vastutaḥ // 5.14.162 api caikatvanityatvapratyekasamavāyitāḥ / nirupākhyeṣv apoheṣu kurvato 'sūtrakaḥ paṭaḥ // 5.14.163 tasmād yeṣv eva śabdeṣu nañyogas teṣu kevalam / bhaved anyanivṛttyaṃśaḥ svātmaivānyatra gamyate // 5.14.164 jñeyārthānyānapohatvaṃ pramāṅgatvāt tvagādivat / yenoktaṃ tasya nañyuktaiḥ śabdaiḥ syād vyabhicāritā // 5.14.165 pakṣīkuryād yadā sarvāṃs tadāthāvītahetubhiḥ / anaikānto virodhaś ca sarvalokaprasiddhitaḥ // 5.14.166 nāpohata itīdaṃ ca kārakatvena ced bhavet / kevalāpohabuddher vā tataḥ syāt siddhasādhyatā // 5.14.167 athānyāpohavatyarthe vṛttir nāstīti sādhyate / tataḥ prāk pakṣabādhaḥ syād gotve 'thāśvādyabhāvataḥ // 5.14.168 sādhyahīnaś ca dṛṣṭāntaś cakṣurādy api tasya hi / varttate 'pohavatyeva taṃ yady api na budhyate // 5.14.169 athānyāpohanirbhāsā na buddhiḥ siddhasādhanam / apoharūpam apy etad vastv ity eva hi gamyate // 5.14.170 athāpohanimittāsya vṛttir arthe niṣidhyate / vyatirekāṅgateṣṭatvāt punaḥ prāk pakṣabādhanam // 5.14.171 anumāne tathā caitad ity anaikāntiko bhavet / sandehabādhajātena pratyakṣeṇāpi cetasā // 5.14.172 viruddhatā ca hetoḥ syāt, śabdaḥ śrotrādivad yataḥ / ātmāntaḥ karaṇākāśaiḥ svavācitvaṃ jahāti vāḥ // 5.14.173 vidhirūpapravṛttir vā śabdo 'pohena varttate / anumānāṅgabhūtatvād yathaiva pratiṣedhakaḥ // 5.14.174 jātiṃ vā na bravīty eṣa vyaktiṃ vā tadviśeṣitām / pramāyām aṅgabhūtatvāt tvakśrotrādi yathaiva ca // 5.14.175 evaṃ sādhanamārgeṇa vācyāvācyanirūpaṇā / nāvātiṣṭhata ity atra kathyate lokavartmanā // 5.14.176 sāsnādibhir viśiṣṭatvam ākṛter ucyate katham / yadāvayavisambandhi gotvaṃ nāvayave sthitam // 5.15.1 ekāvayavisambandhas teṣāṃ gotvena vidyate / tenāsādhāraṇatvāt te syur gotvasyopalakṣaṇam // 5.15.2 piṇḍe sattādijātīnāṃ bahvīnāṃ samavetatā / tābhyo viśiṣyate gotvaṃ sāsnādibhir asaṃśayam // 5.15.3 na caite vyañjakās tasya guṇavad vā viśeṣaṇam / tathā hi nāgṛhīteṣu teṣu syād gotvabodhanam // 5.15.4 teṣāṃ ca vyañjakaiḥ svaiḥ syāt punargrahaṇakalpanā / tathā satyanavasthā syāt na syād gotvāvadhāraṇam // 5.15.5 sarveṣu ca gṛhīteṣu sāsnādiṣu bhavenmatiḥ / gotve, na caiṣu sarveṣu yugapad buddhisambhavaḥ // 5.15.6 tasmāt sadbhāvamātreṇa mahattvādau yathaiva dhīḥ / kriyate 'vayavaiḥ piṇḍe tathā jātiguṇādiṣu // 5.15.7 yady evam agṛhīteṣu teṣu kiṃ sā na jāyate / taddeśavyatirekeṇa grāhyaṃ yena na vidyate // 5.15.8 gṛhyamāṇe tu gotvādau nāntarīyakahetukaḥ / sāsnādeḥ kasya cid bodhas taddeśatvena jāyate // 5.15.9 tadanatyantabhedād vā tadviśiṣṭeti kīrtyate / bādhaḥ parānumānasya na pratyakṣeti bodhyate // 5.15.10 pareṣāṃ sādhanaṃ hy atra nākṛtiḥ piṇḍataḥ pṛthak / taddhīhānāv avijñānāt paṅktiyūthavanādivat // 5.15.11 sarvatra lokasiddhatvān na vācyaṃ sādhanaṃ svayam / niṣedhatāṃ pareṣāṃ tu virodhaṃ lokato vadet // 5.15.12 visaṃvādo na dṛśyeta yadi pratyakṣatākṛteḥ / pramāṇe 'pi visaṃvādāt tārkikeṣu kuto nv iyam // 5.15.13 rūpādāv api teṣāṃ hi pratyakṣatvena sammate / vivādaḥ, naiva lokas tu jātau vipratipadyate // 5.15.14 vyavahārā hi dṛśyante sāmānyārthanibandhanāḥ / dadhitakrādidānādau kauṇḍinyabrāhmaṇādiṣu // 5.15.15 ākṛtir jātir evātra saṃsthānaṃ na prakalpyate / na hi vāyvagniśabdādau kiñ cit saṃsthānam iṣyate // 5.15.16 anyadanyac ca saṃsthānaṃ pratipiṇḍaṃ pratīyate / saṃyogātmakatāyāṃ tu vibhāgeṣu vinaśyati // 5.15.17 atha saṃsthānasāmānyam, aśvādāv api tatsamam / na gotvena vinā hy etad vyavacchinnaṃ pratīyate // 5.15.18 sarvapratikṛtīnāṃ ca saṃsthāne saty apīdṛśe / na gotvādimatir dṛṣṭā, tasmāj jātiḥ pṛthak tataḥ // 5.15.19 rucakādiṣu sāmānyaṃ rucakatvād yudāhṛtam / bhinneṣu caiṣu sāmānyaṃ suvarṇatvaṃ pratīyate // 5.15.20 vardhamānakabhaṅge ca rucakaḥ kriyate yadā / tadā pūrvārthinaḥ śokaḥ prītiś cāpy uttarārthinaḥ // 5.15.21 hemārthinas tu mādhyasthaṃ tasmād vastu trayātmakam / notpādasthitibhaṅgānām abhāve syān matitrayam // 5.15.22 na nāśena vinā śoko notpādena vinā sukham / sthityā vinā na mādhyasthyam, tena sāmānyanityatā // 5.15.23 mudgamāṣatilādau ca yatra bhedo na lakṣyate / tatraikabuddhinirgrāhyā jātir indriyagocaraḥ // 5.15.24 ārād dṛṣṭe ca puruṣe sandeho brāhmaṇādiṣu / na syād yadi na gṛhyeta sāmānyaṃ cakṣurādinā // 5.15.25 tasyopalakṣaṇaṃ cāpi kva cit kena cid iṣyate / rūpādīnāṃ viśeṣeṇa deśakālādy apekṣayā // 5.15.26 suvarṇaṃ bhidyate rūpāt tāmratvāder asaṃśayam / tailād ghṛtaṃ vilīnaṃ ca gandhena ca rasena ca // 5.15.27 bhasmapracchādito vahniḥ sparśanenopalabhyate / aśvatvādau ca dūrasthe niścayo jāyate svanaiḥ // 5.15.28 saṃsthānena ghaṭatvādi brāhmaṇatvādi yonitaḥ / kva cid ācārataś cāpi samyag rājānupālitāt // 5.15.29 pratyekasamavetatvaṃ dṛṣṭatvān na virotsyate / tathā saty api nānātvaṃ naikabuddher bhaviṣyati // 5.15.30 na hi sambandhibhedena svarūpaikatvabādhanam / vibhutvāvayavābhāvau pratipādyau ca śabdavat // 5.15.31 yathā ca vyatirekaiva dṛśyamānā punaḥ punaḥ / kālabhede 'py abhinnaiva jātir bhinnāśrayā satī // 5.15.32 kārtsyāvayavaśo vṛttiḥ praṣṭuṃ jātau na yujyate / na hi bhedavinirmukte kārtsnyabhāgavikalpanam // 5.15.33 tasmād vyaktiṣu jātīnāṃ vṛttir astīti gamyate / viśeṣāvasarābhāvāt tanmātraivāvatiṣṭhate // 5.15.34 yā cāvayavaśo vṛttiḥ sraksūtrādiṣu dṛśyate / bhūtakaṇṭhaguṇādeś ca pratipiṇḍaṃ samāptitaḥ // 5.15.35 tatrāvayavayogitvam avibhutvaṃca kāraṇam / ākṛtes tadabhāvena na prasaktamado dvayam // 5.15.36 na ca dvaividhyam eveti vṛtter asti niyāmakam / trividhāpi hi dṛṣṭatvāt sambhaved dvividhā yathā // 5.15.37 itaratra na dṛṣṭaṃ cet sragādiṣv api tatsamam / naiva hy anyonyatulyatvaṃ tayor nāpy anayā saha // 5.15.38 na hy anyasminn adṛṣṭatvād vahner auṣṇyaṃ praṇaśyati / na cānumānagamyeyaṃ vāñched yena nidarśanam // 5.15.39 svarūpataś ca dṛṣṭāyā vṛtter na pararūpataḥ / nirākriyopapadyeta tadviśeṣam apaśyatām // 5.15.40 aṅgāṅgāsambhavāc cāpi yā pradhānanirākriyā / sā 'yuktaiva, anumānena pratyakṣajñānabādhanāt // 5.15.41 tasmād asambhavo yasya tanmātrasyaiva bādhanam / yuktaṃ na tāvatānyo 'pi sambhavan bādham arhati // 5.15.42 tena vaiśeṣikoktāpi jātiḥ sarvagatā satī / vyajyate yatra piṇḍena varṇavat tatra gṛhyate // 5.15.43 tasmāt piṇḍeṣu gobuddhir ekagotvanibandhanā / gavābhāsaikarūpyābhām ekagopiṇḍabuddhivat // 5.15.44 na śābaleyād gobuddhis tato 'nyālambanāpi vā / tadabhāve 'pi sadbhāvād ghaṭe pārthivabuddhivat // 5.15.45 pratyekasamavetārthaviṣayā vāpi gomatiḥ / pratyekaṃ kṛtsnabuddhitvāt pratyekavyaktibuddhivat // 5.15.46 pratyekasamavetāpi jātir ekaikabuddhitaḥ / nañyukteṣv api vākyeṣu brahmaṇādinivartanam // 5.15.47 na ca sādṛśyaviṣayā godhīs tādrūpyajanmataḥ / prāmāṇye sati yadvad dhi pratyabhijñaikavastuni // 5.15.48 naikarūpamatir gotve mithyā vaktuṃ ca śakyate / nātra kāraṇadoṣo 'sti bādhakapratyayo 'pi vā // 5.15.49 yadā vyaktyatirekeṇa grāhyatvād anyatākṛteḥ / vanavannāsty anaikāntāt tatrāsambaddhatā katham // 5.15.50 sādhanaṃ cen mayocyeta yujyeta vyabhicāritā / dūṣaṇatvadhiyā tv etad asambaddhatvam ucyate // 5.15.51 nāstitvahetor uktaiṣā pratyakṣeṇa viruddhatā / parasya sādhanaṃ hy atra yat tat pūrvam udāhṛtam // 5.15.52 pratyakṣābhāsatā cātra naivāsti vanabuddhivat / kasya cin na hi mithyātvāt sarvaṃ mithyety asaṅgatiḥ // 5.15.53 yathā vanādibuddhīnāṃ mithyātvān na rasādidhīḥ / mithyaivaṃ jātibuddhiḥ syād viśeṣo vābhidhīyatām // 5.15.54 vṛkṣebhyo vyatirekeṇa vane yaikamatir bhavet / dūratvadoṣāt tatra syād ākṛtau tu na vidyate // 5.15.55 sannikṛṣṭasya vṛkṣeṣu buddhyekatvaṃ nivartate / kena cit tu prakāreṇa jātibuddhir na naśyati // 5.15.56 yaikatvadhīr vinā śabdāt saivaṃ tāvan nirākṛtā / vanaśabdānuraktā tu madhyasthasyāpi jāyate // 5.15.57 mithyātvakalpanā tv asyāḥ pratyakṣāder asambhavāt / jātiḥ sarvapramāṇais tu tadrūpaivāvagamyate // 5.15.58 pramāṇāntaradṛṣṭe ca padam arthe prayujyate / tasmād dṛṣṭe prayuktasya mithyātvaṃ syād vanādiṣu // 5.15.59 ke cin nityaṃ vanaikatvaṃ śabdagamyaṃ samāśritāḥ / anyaiḥ saṅgatyabhāve 'pi satyaṃ tat syād rasādivat // 5.15.60 mithyātvaṃ yadasaṅgatyā tadajñāne prasajyate / jñāyamānasya doṣas tu na tu kaś cid asaṅgateḥ // 5.15.61 pramāṇāntaragamye 'rthe padaṃ nityaṃ prayujyate / dharmo 'yaṃ na ca sarveṣāṃ padānām abhyupeyate // 5.15.62 asty eva saṅgatiś cātra vṛkṣā hi bahavo vanam / te pramāṇāntarāj jñātāḥ, saṃkhyā caiṣānyavastuni // 5.15.63 nānekasyaikaśabdyaṃ ced, ekaśeṣavad iṣyatām / tatra saṃkhyāvivṛddhiś ced, astu tanmātravarjanam // 5.15.64 tasmāt sāmānyadṛṣṭena siddhaikatvasya saṅgatiḥ / tenānyānavagamyāpi saṃkhyā syāt sūryayānavat // 5.15.65 ke cid bahutvasāmānyam āhur vṛkṣasthitaṃ vanam / tatra caikatvam asty eva, vanatvaṃ vāpi vidyate // 5.15.66 vināpy ekāśrayatvena yathaivāvayavo tathā / asaṃyuktair abhivyaktir dṛṣṭatvān na virotsyate // 5.15.67 anyatrāpi ca tadbuddheḥ sāmānyaṃ tad abhaviṣyati / yathā ca bhramaṇatvādibhaṅgiṣv avayaveṣv api // 5.15.68 vyaktaṃ nānāśrayatve 'pi gṛhyate vanatā tathā / yadvaikakāryahetutvād ekagośabdavad vanam // 5.15.69 nityaṃ ye vyastavijñātā vṛkṣā neṣṭā hi te vanam / yad vā lakṣaṇayaikatvaṃ deśakālakriyādibhiḥ // 5.15.70 dravyaikatvād vināpīṣṭaṃ paṅktiyūthavanādiṣu / vṛkṣāṇāṃ samudāye ca vanadhīr jāyate yathā // 5.15.71 naivaṃ gosamudāye 'pi gotvadhīr upajāyate / yādṛśī vṛkṣadhīs tatra gotvadhīr api tādṛśī // 5.15.72 vanavan nāpṛthaksiddheḥ samudāyatvakalpanā / na ca sāsnādisaṅghātas tadbuddhyālambanaṃ bhavet // 5.15.73 kṣīṇeṣu piṇḍabuddhyaiṣu tatsāmānye hi gotvadhīḥ / tenāvayavyabhāve 'pi sāmānyaṃ vyatiricyate // 5.15.74 pūrvoktād eva tu nyāyāt sidhyed atrāvayavy api / tasyāpy atyantabhinnatvaṃ na syād avayavaiḥ saha // 5.15.75 vyaktibhyo jātivac caiṣa na niṣkṛṣṭaḥ pratīyate / kaiś cid avyatiriktatvaṃ kaiś cic ca vyatiriktatā // 5.15.76 dūṣitā sādhitā vāpi na ca tatra balābalam / kadā cin niścitaṃ kaiś cit tasmān madhyasthatā varam // 5.15.77 tato 'nyānanyate nasya sto na staś ceti kīrttyate / tasmāc citravadevāsya mṛṣā syād ekarūpatā // 5.15.78 vastvanekatvavādāc ca na sandindhāpramāṇatā / jñānaṃ sandihyate yatra tatra na syāt pramāṇatā // 5.15.79 ihānaikāntikaṃ vastv ityevaṃ jñānaṃ suniścitam / niṣkṛṣyāvayavān buddhyā yāvayavyapratītatā // 5.15.80 buddhisthatvād vināśasya saulūkyasyāpi yujyate / vṛttiś cāvayaveṣv asya vyāsajyaiva pratīyate // 5.15.81 tataḥ kārtsnyādisampraśnaḥ pratyākhyeyo 'tra jātivat / sāsnādiguṇahetuś cen nānyasmin gotvadhīr bhavet // 5.15.82 bhinna eva hi sāsnādiḥ piṇḍāt piṇḍāntareyataḥ / na cāvayavasāmānyaṃ pareṣām upapadyate // 5.15.83 tasmāt sāsnādito 'nyena gotvadhīr upajanyate / vanāntareṣa yā buddhir vanam ity upajāyate // 5.15.84 tasyās tad eva vṛkṣatvaṃ grāhyaṃ bahvāśrayaṃ viduḥ / ekatve 'py ākṛter yadvad bahutvaṃ vyaktyapekṣayā // 5.15.85 bahutve hi tathā vyakter ekatvaṃ jātyapekṣayā / ekānekābhidhāne ca śabdā niyataśaktayaḥ // 5.15.86 ke cid vyaktiṃ tv asaṃkhyākāṃ gamayanty ambarādiṣu / eko vrīhiḥ suniṣpannaḥ iti jātiṃ svasaṃkhyayā // 5.15.87 patnīsannahanādau tu vyaktim ākṛtisaṃkhyayā / kapiñjalādijātes tu pratītir vyaktisaṃkhyayā // 5.15.88 vyaktijātī vadanty anye dravyāvayavasaṃkhyayā / asmān iti yathaikasmin pāśānaditir ity api // 5.15.89 tatra vrīhyādiśabdānāṃ saṃkhyāyogo yathāruci / vanadārādiśabdās tu pravartante vyavasthayā // 5.15.90 jaṅgame sthāvare cārthe yathā yūthavanādayaḥ / tatra vyaktau ca jātau ca dārādiś cet prayujyate // 5.15.91 vyakter avayavānāṃ ca saṃkhyām ādāya vartate / vanaśabdaḥ punarvyaktīr jātisaṃkhyāviśeṣitāḥ // 5.15.92 bahvīrāhātha vā jātiṃ bahuvyaktisamāśrayām / evaṃ paṅktyādiśabdānāṃ saṃyogādi viśeṣaṇam // 5.15.93 sarveṣāṃ kiñ cid astīti na nirālambanaikadhīḥ / tulyaṃ pratyakṣayā ''kṛtyā vane yat tadasad yadi // 5.15.94 vṛkṣās tatra tayā tulyā iti śūnyatvavāditā / pratyakṣābhāsagamyatvād vṛkṣebhyo 'nyat tu tadvanam // 5.15.95 nā''kṛtyā saha tasyāsti sparddhā pratyakṣagamyayā / athā''kṛtyā vanaṃ tulyaṃ sadbhāvena prasajyate / 5.15.96.1 jātipakṣavimokena vanasiddhāntadūṣaṇam // 5.15.96.2 iti nigaditam etallokasiddhaiḥ padārthair vyavahṛtir iha śāstre na svatantrābhyupetaiḥ / bhavati ca janadṛṣṭyā jātipaṅktyādibhedo yadi tu na ghaṭate 'sau naiva bādho 'sti kaś cit // 5.15.97 bhavetāṃ nāma śabdārthau yāvetāvuditau tvayā / yadarthas tu prayāso 'yaṃ sa sambandho nirūpyatām // 5.16.1 pūrvam evopadiṣṭaḥ san sambandhaḥ kin tu pṛcchyate / svarūpākathanāc caitad uttaraṃ nopapadyate // 5.16.2 kim auṣadhaṃ jvarasyeti pṛṣṭo yadi vaded idam / yenāsau naśyatīty evaṃ kiṃ tena kathitaṃ bhavet // 5.16.3 tatra ke cid vanty eva pūrvatrāparitoṣataḥ / praśnaḥ punarupakrāntaḥ sambandhāntaram icchatā // 5.16.4 yaḥ saṃjñāsaṃjñisambandhaḥ pratītyuttaro yataḥ / sā cānyapūrvikā tasmān nāsya pratyāyanāṅgatā // 5.16.5 ajānāno 'pi saṃjñātvaṃ sambandhāntaradarśanāt / buddhyate 'rthaṃ tataḥ paścāt kaś cit saṃjñeti manyate // 5.16.6 tam evānyo 'vinābhāvam atra sambandham icchati / na hi tasmād vinā śabde jñāte syād arthabodhanam // 5.16.7 tattvayuktam, na bhāṣye 'sti tādṛksambandhakīrtanam / yadi hy etāvatocyeta kiṃ nānuktaḥ pratīyate // 5.16.8 prayuktaś cāvinābhāvasaṃjñā lokāt tu gamyate / saṃjñetyagamyamāne 'pi gamakatvaṃ pratīyate // 5.16.9 tasmāt sa eva śabdārthacintāvyavahito 'dhunā / nityānityavicārārthaṃ sambandhaḥ smāryate punaḥ // 5.16.10 yacchabde jñāta ity evaṃ śaktir evātra kīrtyate / kartṛtvaṃ karaṇatvaṃ vā yat tasyārthābhidhāṃ prati // 5.16.11 svato naivāsti śaktatvaṃ vācyāvācakayor mithaḥ / pratītiḥ samayāt puṃsāṃ bhaved akṣinikocavat // 5.16.12 samayaḥ pratimartyaṃ yā pratyuccāraṇam eva vā / kriyate jagadādau vā sakṛdekena kena cit // 5.16.13 pratyekaṃ vāpi sambandho bhidyetaiko 'tha vā bhavet / ekatve kṛtako na syād, bhinnaś ced bhedadhīr bhavet // 5.16.14 bhinnatve pratisambandhaṃ śaktiḥ kalpyābhidhā prati / ekasmin jñātaśaktau vā nānyenārthamatir bhavet // 5.16.15 atha yo yasya puṃsaḥ syāt sa tena pratipadyate / yasyānekena sambandhaḥ kṛtas tasya kathaṃ bhavet // 5.16.16 ekārthānāṃ vikalpaś cet, netarātyantabādhanāt / samuccayo 'pi naiteṣāṃ vyavahāre 'vagamyate // 5.16.17 kiñ cid evaikamādāya vyavahāro hi dṛśyate / bahubhiḥ kṛtasambandhe na caiko gamako bhavet // 5.16.18 śabdārthayor abhede 'pi pumbahutve 'pi kartari / nāyaṃ veti matir dṛṣṭā vikalpo 'to na yujyate // 5.16.19 gośabde sakṛdukte ca bhinneṣu pratipattṛṣu / vikalpyamāne sambandhe kaś cid budhyeta netare // 5.16.20 samuccayo nṛbhedāc cet, na, vaktraikyād asambhavāt / vaktṛśrotṛdhiyor bhedād vyavahāraś ca duṣyati // 5.16.21 vaktur anyo hi sambandho buddhau śrotus tathāparaḥ / śrotuḥ kartuṃ ca sambandhaṃ vaktā kaṃ pratipadyatām // 5.16.22 pūrvadṛṣṭo hi yas tena śrotur naiva karoti tam / yaṃ karoti navaṃ so 'pi na dṛṣṭaḥ pratipādakaḥ // 5.16.23 sarvathā śrotṛsiddhiś ced, asiddhaṃ netaro vadet / ghaṭādāv api tulyaṃ cet, na, sāmānyaprasiddhitaḥ // 5.16.24 yady api jñātasāmarthyā vyaktiḥ kartuṃ na śakyate / kriyate yā na tasyāś ca śaktiḥ kārye 'vadhāritā // 5.16.25 tathāpy ākṛtitaḥ siddhā śaktir utpādanādiṣu / tasyā na cādimattāsti, sambandhas tvādimāṃs tava // 5.16.26 yadi tatrāpi sāmānyaṃ nityam abhyupagamyate / tathāpy asmanmataṃ siddham, na tu dvyākārasambhavaḥ // 5.16.27 śaktir eva hi sambandho bhedaś cāsyā na vidyate / sā hi kāryānumeyatvāt tadbhedam anuvartate // 5.16.28 anyathānupapattyā ca śaktisadbhāvakalpanam / na caikayaiva siddhe 'rthe bahvīnāṃ kalpaneṣyate // 5.16.29 sambandhākhyānakāle ca gośabdādāv udīrite / ke cit sambandhabuddhyārthaṃ buddhyante nāpare tathā // 5.16.30 tatra sambandhanāstitve sarvo 'rthaṃ nāvadhārayet / astitve sarvabodhaś cet, na kaiś cid anupagrahāt // 5.16.31 jñāpakatvād dhi sambandhaḥ svātmajñānam apekṣate / tenāsau vidyamāno 'pi nāgṛhītaḥ prakāśakaḥ // 5.16.32 vidyamānasya cārthasya dṛṣṭam agrahaṇaṃ kva cit / na tv atyantāsato 'stitvaṃ kāṃś cit pratyupapadyate // 5.16.33 viruddhau sadasadbhāvau na syātām ekavastuni / nanu tulyaṃ virodhitvaṃ jñātājñātatvayor api // 5.16.34 jñānaṃ hi puruṣādhāraṃ tadbhedān na virotsyate / puruṣāntarasaṃsthaṃ ca nājñānaṃ tena bādhyate // 5.16.35 sambandhādhāratāyāṃ ca virodhaḥ sadasattvayoḥ / pratyuktatvāc ca bhedasya tadvaśān nāvirodhitā // 5.16.36 andhānandhasamīpasthaḥ śuklo 'ndhair nāvagamyate / gamyate cetarais tasya sadasattvena tāvatā // 5.16.37 śaktyaśaktyor narāṇāṃ tu bhedāt tatrāvirodhitā / na hy anyo darśanasyāsti sambandhād dhetur atra hi // 5.16.38 evam evendriyais tulyaṃ vyavahāropalambhanam / yeṣāṃ syāt te 'vabhotsyante tato 'rthaṃ netare 'ndhavat // 5.16.39 ādhānavat sakṛś caitat tantreṇopakariṣyati / smaraṇaṃ bhetsyate cāsya vahnipraṇayanādivat // 5.16.40 sarveṣām anabhijñānāṃ pūrvapūrvaprasiddhitaḥ / siddhaḥ sambandha ity evaṃ sambandhādir na vidyate // 5.16.41 pratyuccāraṇanirvṛttir bhāṣya eva nirākṛtā / sargādau ca kriyā nāsti, tādṛkkālo hi neṣyate // 5.16.42 yadi tv ādau jagat sṛṣṭvā dharmādharmau sasādhanau / yathā śabdārthasambandhān vedān kaś cit pravartayet // 5.16.43 jagaddhitāya vedasya tathā kiñ cin na duṣyati / sarvajñavat tu dussādham ity atraitan na saṃśritam // 5.16.44 yadā sarvam idaṃ nāsīt kvāvasthā tatra gamyatām / prajāpateḥ kva vā sthānaṃ kiṃ rūpaṃ ca pratīyatām // 5.16.45 jñātā ca kas tadā tasya yo janān bodhayiṣyati / upalabdher vinā caitat katham adhyavasīyatām // 5.16.46 pravṛttiḥ katham ādyā ca jagataḥ sampratīyate / śarīrāder vinā cāsya katham icchāpi sarjane // 5.16.47 śarīrādy atha tasya syāt, tasyotpattir na tatkṛtā / tadvadanyaprasaṅgo 'pi, nityaṃ yadi tad iṣyate // 5.16.48 pṛthivyādāv anutpanne kimmayaṃ tatpunarbhavet / prāṇināṃ prāyaduḥkhā ca sisṛkṣāsya na yujyate // 5.16.49 sādhanaṃ cāsya dharmādi tadā kiñ canna vidyate / na ca nissādhanaḥ kartā kaś cit sṛjati kiñ cana // 5.16.50 nādhāreṇa vinā sṛṣṭirūrṇanābher apīṣyate / prāṇināṃ bhakṣaṇāc cāpi tasya lālā pravarttate // 5.16.51 abhāvāc cānukampyānāṃ nānukampāsya jāyate / sṛjec ca śubham evaikam anukampāprayojitaḥ // 5.16.52 athāśubhād vinā sṛṣṭiḥ sthitir vā nopapadyate / ātmādhīnābhyupāye hi bhavet kiṃ nāma dṛṣkaram // 5.16.53 tathā cāpekṣamāṇasya svātantryaṃ pratihanyate / jagac cāsṛjatas tasya kiṃ nāmeṣṭaṃ na sidhyati // 5.16.54 prayojanam anuddiśya na mando 'pi pravartate / evam eva pravṛttiś cec caitanyenāsya kiṃ bhavet // 5.16.55 krīḍārthāyāṃ pravṛttau ca vihanyeta kṛtārthatā / bahuvyāpāratāyāṃ ca kleśo bahutaro bhavet // 5.16.56 saṃhārecchāpi caitasya bhaved apratyayāt punaḥ / na cakaiś cid asau jñātuṃ kādā cid api śakyate // 5.16.57 svarūpeṇopalabdhe 'pi sraṣṭṛtvaṃ nāvagamyate / sṛṣṭyādyāḥ praṇino ye ca budhyantāṃ kiṃ nu te tadā // 5.16.58 kuto vayam ihotpannāḥ iti tāvan na jānate / prāgavasthāṃ ca jagataḥ sraṣṭṛtvaṃ ca prajāpateḥ // 5.16.59 na ca tadvacanenaiṣāṃ pratipattiḥ suniścitā / asṛṣṭvāpi hy asau brūyād ātmaiśvaryaprakāśanāt // 5.16.60 evaṃ vedo 'pi tatpūrvastatsadbhāvādibodhane / sāśaṅko na pramāṇaṃ syāt, nityasya vyāpṛtiḥ kutaḥ // 5.16.61 yadi prāg apy asau tasmād arthādāsīn na tena saḥ / sambaddha iti tasyānyas tadartho 'nyaprarocanā // 5.16.62 stutivākyakṛtaś caiṣa janānāṃ mativibhramaḥ / paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute matim // 5.16.63 upākhyānādirūpeṇa vṛttir vedavad eva naḥ / dharmādau bhāratādīnāṃ bhrāntis tebhyo 'py ato bhavet // 5.16.64 ākhyānānupayogitvāt teṣu sarveṣu vidyate / stutinindāśrayaḥ kaś cid vedas tac codito 'pi vā // 5.16.65 vedasyādipravṛttau ca nākṛtatvamatir bhavet / pralayeṣu sthitiś cāsya sāśaṅkā syāt prajāpatau // 5.16.66 kartṛsargavināśānām athānāditvakalpanā / saivaṃ yuktāyathedānīṃ bhūtānāṃ dṛśyate kramāt // 5.16.67 pralaye 'pi pramāṇaṃ naḥ sarvocchedātmake na hi / na ca prayojanaṃ tena syāt prajāpatikarmaṇā // 5.16.68 na ca karmavatāṃ yuktā sthitis tadbhogavarjitā / karmāntaraniruddhaṃ hi phalaṃ na syāt kriyāntarāt // 5.16.69 sarveṣāṃ tu phalāpetaṃ na sthānam upapadyate / na cāpy anupabhogo 'sau kasya cit karmaṇaḥ phalam // 5.16.70 aśeṣakarmanāśe vā punaḥ sṛṣṭir na yujyate / karmāṇāṃ vāpy abhivyaktau kiṃ nimittaṃ tadā bhavet // 5.16.71 īśvarecchā yadīṣyeta, saiva syāl lokakāraṇam / īśvarecchāvaśitve hi niṣphalā karmakalpanā // 5.16.72 na cānimittayā yuktam utpattuṃ hīśvarecchayā / yad vā tasyā nimittaṃ yat tad bhūtānāṃ bhaviṣyati // 5.16.73 sanniveśaviśiṣṭānām utpattiṃ yo gṛhādivat / sādhayec cetanādhiṣṭhāṃ dehānāṃ tasya cottaram // 5.16.74 kasya cid dhetumātratvaṃ yady adhiṣṭhātṛteṣyate / karmabhiḥ sarvajīvānāṃ tatsiddheḥ siddhasādhanam // 5.16.75 icchāpūrvakapakṣe 'pi, tatpūrvatvena karmaṇām / icchānantarasiddhis tu dṛṣṭānte 'pi na vidyate // 5.16.76 anekāntaś ca hetus te taccharīrādinā bhavet / utpattimāṃś ca taddeho dehatvād asmadādivat // 5.16.77 atha tasyāpy adhiṣṭhānaṃ tenaivety avipakṣatā / aśarīro hy adhiṣṭhātā nātmā muktātmavad bhavet // 5.16.78 kumbhakārādyadhiṣṭhānaṃ ghaṭādau yadi ceṣyate / neśvarādhiṣṭhitatvaṃ syād, asti cet sādhyahīnatā // 5.16.79 yathāsiddhe ca dṛṣṭānte bhaved dhetor viruddhatā / anīśvaravināśyādikartṛmattvaṃ prasajyate // 5.16.80 kulālavac ca naitasya vyāpāro yadi kalpate / acetanaḥ kathaṃ bhāvas tadicchām anurudhyate // 5.16.81 tasmān na paramāṇvāder ārambhaḥ syāt tadicchayā / puruṣasya ca śuddhasya nāśuddhā vikṛtir bhavet // 5.16.82 svādhīnatvāc ca dharmādes tena kleśo na yujyate / tadvaśena pravṛttau vā vyatirekaḥ prasajyate // 5.16.83 svayaṃ ca śuddharūpatvād asattvāc cānyavastunaḥ / svapnādivadavidyāyāḥ pravṛttis tasya kiṃ kṛtā // 5.16.84 anyenopaplave 'bhīṣṭe dvaitavādaḥ prasajyate / svābhāvikīm avidyāṃ tu nocchettuṃ kaś cid arhati // 5.16.85 vilakṣaṇopapāte hi naśyet svābhāvikī kva cit / na tv ekātmābhyupāyānāṃ hetur asti vilakṣaṇaḥ // 5.16.86 pumānakartā yeṣāṃ tu teṣām api guṇaiḥ kriyā / katham ādau bhavet, tatra karma tāvan na vidyate // 5.16.87 mithyājñānaṃ na trāsti rāgadveṣādayo 'pi vā / manovṛttir hi sarveṣāṃ na cotpannaṃ tadā manaḥ // 5.16.88 karmaṇāṃ śaktyavasthānāṃ yair uktā bandhahetutā / sā na yuktā na kāryaṃ hi śaktisthāt kāraṇād bhavet // 5.16.89 dadhiśaktir na hi kṣīre dādhikārambham arhati / dadhyārambhasya sā hetus tato 'nyā dādhikasya tu // 5.16.90 kāraṇāc chaktyavasthāc ca yadi kāryaṃ prajāyate / bandhaḥ punaḥ prasajyeta phale datte 'pi karmaṇā // 5.16.91 śaktyavasthatvam eveṣṭaṃ vināśe 'pi hi karmaṇām / prāk cāpi śaktisadbhāvād anuṣṭhānaṃ vṛthā bhavet // 5.16.92 śaktyavasthaṃ ca rāgādi kiṃ neṣṭaṃ bandhakāraṇam / karmādattaphalatvāc cet, nāvyaktim api tad vrajet // 5.16.93 tacchaktyaprayogitvān na jñānaṃ mokṣakāraṇam / karmaśaktyā na hi jñānaṃ virodham upagacchati // 5.16.94 yady apy ajñānajanyatvaṃ karmaṇām avagamyate / rāgādivat tathāpy eṣāṃ na jñānena nirākriyā // 5.16.95 karmakṣayo hi vijñānād ity etac cāpramāṇavat / phalasyālpasya vā dānaṃ rājaputrāparādhavat // 5.16.96 adyatve 'pi hi śaktisthaṃ yadi syāt karmakāraṇam / tataḥ pradhānakāle 'pi yujyate kāraṇābhidhā // 5.16.97 manovṛttir idānīṃ tu hetur nāsti ca sā tadā / manasāṃ saṅkarāc cāpi tadā syāt karmasaṅkaraḥ // 5.16.98 gasmān naiṣo 'dhikārākhyo bandhahetuḥ prakalpate / yogyatve 'py adhikārākhye viprayogo na yujyate // 5.16.99 caitanyaṃ yogyatā puṃsaḥ prakṛtes tadanātmatā / bhoktṛbhogyatvayos te ca na tābhyām apagacchataḥ // 5.16.100 utpattau karmaṇāṃ ceṣṭam ajñānaṃ kāraṇaṃ yadi / tannāśāt syād anutpattis teṣāṃ na phalavarjanam // 5.16.101 jñānaṃ mokṣanimittaṃ ca gamyate nendriyādinā / na ca sāṅkhyādivijñānān mokṣo vedena codyate // 5.16.102 ātmā jñātavya ity etanmokṣārthaṃ na ca coditam / karmapravṛttihetutvam ātmajñānasya lakṣyate // 5.16.103 vijñāte cāsya pārārthye yāpi nāma phalaśrutiḥ / sārthavādo bhaved eva na svargādeḥ phalāntaram // 5.16.104 sukhopabhogarūpaś ca yadi mokṣaḥ prakalpyate / svarga eva bhaved eṣa paryāyeṇa, kṣayo ca saḥ // 5.16.105 na hi kāraṇavat kiñ cid akṣayitvena gamyate / tasmāt karmakṣayād eva hetvabhāve na mucyate // 5.16.106 na hy abhāvātmakaṃ muktvā mokṣanityatvakāraṇam / na ca kriyāyāḥ kasyāś cid abhāvaḥ phalam iṣyate // 5.16.107 tatra jñātātmatattvānāṃ bhogāt pūrvakriyākṣaye / uttarapracayāsattvād deho notpadyate punaḥ // 5.16.108 karmajanyopabhogārthaṃ śarīraṃ na pravartate / tadabhāve na kaś cid dhi hetus tatrāvatiṣṭhate // 5.16.109 mokṣārthī na pravarteta tatra kāmyaniṣiddhyoḥ / nityanaimittike kuryāt pratyavāyajihāsayā // 5.16.110 prārthyamānaṃ phalaṃ jñātaṃ na cānicchor bhaviṣyati / ātmajñe caitad astīti tajjñānam upayujyate // 5.16.111 sargapralayavijñānaṃ samastajagadāśrayam / svaśarīravidāṃ puṃsāṃ nādhikyenopayujyate // 5.16.112 tasmād adyavad evātra sargapralayakalpanā / samastakṣayajanmabhyāṃ na sidhyatyapramāṇikā // 5.16.113 sarvajñavanniṣedhyā ca sraṣṭuḥ sadbhāvakalpanā / na ca dharmādṛte tasya bhavel lokād viśiṣṭhatā // 5.16.114 na cānanuṣṭhito dharmo nānuṣṭhānam ṛte mateḥ / na ca vedādṛte sā syād vedo na ca padādibhiḥ // 5.16.115 tasmāt prāg api sarve 'mī sraṣṭurāsan padādayaḥ / syāt tatpūrvakatā cāsya caitanyād asmadādivat // 5.16.116 evaṃ ye yuktibhiḥ prāhus teṣāṃ durlabham uttaram / aneṣyo vyavahāro 'yam anādir vedavādibhiḥ // 5.16.117 pratyakṣādāv upakṣīṇe yo 'numānena ḍitthavat / sambandhitvān niyoktāraṃ gavādāv api kalpayet // 5.16.118 gavādiśabdasambandhaṃ sarvo 'nyasmāt prapadyate / madvat tadvyavahāritvāt tasyaitat pratisādhanam // 5.16.119 devadattādiśabde 'pi prasaktaivam anāditā / sambandhasya, balīyastvād dṛṣṭabādhān nivartate // 5.16.120 tatrāpi śaktinityatvam, niyogasya tv anityatā / tadgatāc cāpy anityatvāc chaktau bhrāntiḥ pravartate // 5.16.121 gavādiṣu tu na bhrāntir niyogānāditā yataḥ / yo yo gṛhītaḥ sarvasmāt pūrvaṃ sambandhadarśanāt // 5.16.122 siddhaḥ sambandha ity evaṃ sambandhādir na vidyate / yadā cāptapraṇītatvāc chabdo 'rthaṃ pratipādayet // 5.16.123 na svaśaktyā tadāptatvaṃ mitau na smaryate katham / yathā bauddhādayo yāvad buddhādyuktaṃ na jānate // 5.16.124 na tāvat pratipadyante bodhe vākyena saty api / samaye kathyamāne 'nyair asmaranto 'pi pāṇinim // 5.16.125 ādaicaḥ pratipadyante vṛddhiṃ kartuṃ smṛtir vṛthā / sūtrasthaḥ pāṇinis tatra svasaṃjñāṃ pratipādayet // 5.16.126 gauḥ sāsnādimatīty evaṃ vākyaṃ tv atra na vidyate / asambandhāc ca sarveṣām evaṃ kartum asambhavaḥ // 5.16.127 tasmān na pratipattiḥ syāt kathañ cit kartṛvarjitā / dṛṣārthavyavahāratvād vṛddhyādau sambhaved api // 5.16.128 dharmāya niyamo 'trāpi na vinā pāṇiner bhavet / ākārānugamo yo hi vṛddhyā syād āśvalāyane // 5.16.129 nāsāv apāṇinīyatve sādhur ity avagamyate / dṛṣṭe bhavatu mā vā bhūt kartṛsampratipannatā // 5.16.130 vaidido vyavahāras tu na kartṛsmaraṇād ṛte / burgeṣu gavi gośabdaprayogo gamyate katham // 5.16.131 gatvā cet kena cid dṛṣṭaḥ, sambanddhā kiṃ na gacchati / īśvaratvād agatiś cāsya na kva cit pratibadhyate // 5.16.132 bahūnāṃ kāryataś cāpi saṅgānaṃ kena vāryate / ekatra kathitaṃ cāpi lokenānyatra nīyate // 5.16.133 vṛddhyādiva, ato vyākhyā dvitīyaivātra śobhanā / kāṃś cit prasiddhasambandhān abhyupetya vaded yadi // 5.16.134 sambandhakaraṇam, tatra ke siddhā iti durvadam / na tāvad anya evāsan śabdā iti hi yuktimat // 5.16.135 viśeṣo 'dyatanānāṃ ca gavādīnāṃ na dṛśyate / śabdārthānāditāṃ muktvā sambandhānādikāraṇam // 5.16.136 na syād anyad, ato vede sambandhādir na vidyate / upāyarahitatvena sambandhakaraṇānumā // 5.16.137 anākhyānānumānaṃ tu dṛṣṭenaiva viruddhyate / buddhānāṃ dṛśyamānā ca pratipattiḥ punaḥ punaḥ // 5.16.138 upāya iti taddhānirasiddhāvagatiṃ prati / hastasaṃjñādyupāyo hi siddho nādyakriyāsu naḥ // 5.16.139 na hy asau jñātasāmarthyo vinānyair vyavahartṛbhiḥ / śabdavṛddhābhidheyāṃś ca pratyakṣeṇātra paśyati // 5.16.140 śrotuś ca pratipannatvam anumānena ceṣṭayā / anyathā 'nupapattyā ca buddhyec chaktiṃ dvayāśritām / 5.16.141.1 arthāpattyāvabuddhyante sambandhaṃ tripramāṇakam // 5.16.141.2 citrādiniṣphalatve 'pi yaduktaṃ sādhanadvayam / tatra hetor asiddhatvam ānantaryaṃ hy acoditam // 5.17.1 ānantaryaśrutiś cātra sāmārthyād api neṣyate / nāviśeṣā phalotpattiḥ karmaṇā nopapadyate // 5.17.2 karmaṇāṃ cāpi vaicitryād deśakālādyapekṣaṇāt / kasya cic cārddhabhuktatvāt karmānyat pratibadhyate // 5.17.3 tenānantaryaniṣpattiḥ phalasyehāpramāṇikā / pratyakṣādivisaṃvādo na śabde doṣamāsajet // 5.17.4 ānantaryavisaṃvādo nāviśeṣapravartinīm / codanāṃ bādhituṃ śaktaḥ sphuṭād viṣayabhedataḥ // 5.17.5 yā tu mardanasādharmyād ānantaryā 'numā kṛtā / bādhyate 'nupalabdhyāsau samānaviṣayā yataḥ // 5.17.6 dṛṣṭārthasyāpi sevāder āyātam api satphalam / utpadyate cireṇaiva pratibandhena kena cit // 5.17.7 uptamātre na hi vrīhau phalam utpadyate kva cit / athāṅkuro 'pi tatra syāt, svargo 'py astīti gamyatām // 5.17.8 sthūlībhūtaś cireṇaiṣa bhogyatvaṃ pratipadyate / sarvasyotpadyamānasya kramaḥ svābhāvikaḥ sthitaḥ // 5.17.9 anantaraphalatvaṃ tu citrāder yadi sādhyate / tataḥ syāt siddhasādhyatvam anyadā na phalaṃ bhavet // 5.17.10 vyabhicārāc ca sevādeḥ paśvādeḥ sādhanāntaram / kim apy adṛṣṭam asty eva tatrānyanniṣpramāṇakam // 5.17.11 īśvarecchādhikārādiśabdaliṅgādivarjanāt / kṛtaṃ kadā cic citrādiśabdena tv avagamyate // 5.17.12 nirnimittā na cotpattiḥ, na hi sarvāpramāṇatā / bodhayan na ca śabdo 'tra prāmāṇyād ativarttate // 5.17.13 yeṣāṃ tv iha phalāny eva citrādīnīti kalpanā / nirnimittaṃ phalaṃ teṣāṃ syād ihākṛtakarmaṇām // 5.17.14 citrādīnāṃ phalaṃ tāvat kṣīṇaṃ tatraiva janmani / na ca svargaphalasyeha kaś cid aṃśo 'nuvartate // 5.17.15 naiva hy anyaphalaṃ karma sādhayen naḥ phalāntaram / gautamīye 'pi taccheṣas tasmāc citrādyapekṣayā // 5.17.16 svābhāvikatve siddhe ca karmānantarabhāvy api / phalaṃ kriyānimittatvaṃ na kathañ cit prapadyate // 5.17.17 tatra mlecchādivat sarve karmākṛtvāpi vaidikam / palaṃ labhanta ity evaṃ naṣṭā vedapramāṇatā // 5.17.18 anantaraṃ niyogena paśvādi ca bhaved yadi / pratyakṣaphalataiva syāt trivṛtpānavirekavat // 5.17.19 janmāntarānubhūtaṃ ca na smaryata itīdṛśam / na bhāṣyaṃ na ca sūtraṃ syād aprāpte śāstram arthavat // 5.17.20 tasmāt kālāviśeṣeṇa codanārtho yathā sthitaḥ / sa tathaivānugantavyo nādhiko niṣpramāṇakaḥ // 5.17.21 sarveṣāṃ karmavaiguṇyāt phalābhāvaṃ vadanti ye / ānantaryam upetyaiva te svābhāvikavādinaḥ // 5.17.22 svargasyāmuṣmikatvaṃ tu ṣaṣṭhādye sthāpayiṣyate / paśvāder niyamābhāvo yogasiddhir itīha tu // 5.17.23 yadā kadā cid bhavad etad iṣyate phalaṃ hi paśvādi na sāmparāyikam / tathā sthitasyaiva hi tasya sādhanaṃ vidhīyate yo 'pi bhṛśaṃ tvarānvitaḥ // 5.17.24 sādhāraṇaṃ yat tu palaṃ bahūnāṃ svabhāvatas tādṛśaṃ eva ceṣṭam / sarvasya vā ''san na tayaiva kāmyaṃ vṛṣṭyādi tac caihikam eva yuktam // 5.17.25 kamipadam aviśiṣṭaṃ yady api śrūyate vā bhavati phalaviśeṣī nānyathā kāmyate hi / phalati yadi ni sarva tat kadā cit tadaiva dhruvam aparam abhuktaṃ karma śāstrīyamās te // 5.17.26 sākṣād yady api sambandho nātmano yajñasādhanaiḥ / tathāpi lakṣaṇāvṛttyā śarīradvārako bhavet // 5.18.1 pratyakṣatvaṃ ca dehasthaṃ bhāktam ātmani kalpitam / ātmanaḥ svargayānaṃ vā śarīrasyopacaryyate // 5.18.2 nairātmyenātra cākṣiptāḥ sarvā eva hi codanāḥ / sādhyasādhanasambandhas tadukto na hi siddhyati // 5.18.3 tā hi kartuḥ phalenāhuḥ sambandhaṃ kvāpi janmani / na ca vijñānamātratve bhoktṛkartṛtvasambhavaḥ // 5.18.4 śarīravinipātāc ca paraṃ nānyad yadeṣyate / adattaphalaiṣṭyādau tadā tadvacanaṃ mṛṣā // 5.18.5 tasmād vedapramāṇārtham ātmātra pratipādyate / yady api prakṛtaṃ vākyaṃ vyākhyāyetārthavādataḥ // 5.18.6 śarīrendriyabuddhibhyo vyatiriktatvam ātmanaḥ / nityatvaṃ ceṣyate, śeṣaṃ śarīrādi vinaśyate // 5.18.7 nityaḥ kartṛtvabhoktṛtve pratipanno 'pi san yadā / na karmaphalasambandhaṃ bhogakāle 'vabudhyate // 5.18.8 mayā yat tu kṛtaṃ karma tasyedaṃ bhujyate phalam / śubhāśubhaṃ mayaiveti tadā ko 'sya raso bhavet // 5.18.9 aprāmṛśyamāne hi svakarmapratyaye phale / na viśeṣo bhavet kaś cit svaparātmopabhogayoḥ // 5.18.10 kurvann apy aśubhaṃ karma tenaivaṃ cintayen naraḥ / na smariṣyāmi bhoge 'ham iti naitad vivarjayet // 5.18.11 tatra nityatvapakṣe 'pi kṛtanāśākṛtāgamau / phalatas tulyarūpau ced vṛthā tatpratipādanam // 5.18.12 naiṣa doṣaḥ, na bhoge hi smṛtir na upayujyate / na pravṛtir nivṛttir vā bhogakāle smṛter bhavet // 5.18.13 tadaṅgaṃ yaḥ parāmarśas tadastitvaṃ ca mṛgyate / prāk pravṛttes tu so 'sty eva viduṣāṃ śāstrataḥ sphuṭaḥ // 5.18.14 paścād api ca śāstrajñā vimṛśanty eva ke cana / teṣām evādhikāraś ca mā bhūd aviduṣāṃ tu saḥ // 5.18.15 parāmarśaś ca sarvatra nāsti sarvapramāṇakaḥ / na cānyenāparāmṛṣṭe syād anyasyāpramāṇatā // 5.18.16 nāvabudhyeta yas tv evaṃ mamāsmāt karmaṇaḥ phalam / bhaviṣyatīty avidvattvād daivād evātra na kriyā // 5.18.17 aparāmṛśyamāne 'pi svāpakāle sukhāśraye / sambhoge mṛduśayyādau prākpravṛttiś ca dṛśyate // 5.18.18 bhogakāle 'nusandadhyāt phalaṃ yadi tu kaś cana / rathādikarmavad yāge śāstraṃ syād aprakalpakam // 5.18.19 tava nityavibhutvābhyām ātmāno niṣkriyā yadi / sukhaduḥkhāvikāryāś ca kīdṛśo kartṛbhoktṛtā // 5.18.20 atha kartṛtvavelāyāṃ duḥkhādeś cāpi janmani / prāgrūpād anyathātvaṃ syān nityatāsya virudhyate // 5.18.21 nānityaśabdavācyatvam ātmano vinivāryate / vikriyāmātravācitve na hy ucchedo 'sya tāvatā // 5.18.22 syātām atyantanāśe 'sya kṛtanāśākṛtāgamau / na tv avasthāntaraprāptau loke bālayuvādivat // 5.18.23 avasthāntarabhāvyetat phalaṃ mama śubhāśubham / iti jñātvānutiṣṭhaṃś ca vijahac ceṣṭate janaḥ // 5.18.24 anavasthāntaraprāptir dṛśyate na ca kasya cit / anucchedāt tu nānyatvaṃ bhoktur loko 'vagacchati // 5.18.25 sukhaduḥkhādyavasthāś ca gacchann api naro mama / caitanyadravyasattādirūpaṃ naiva vimuñcati // 5.18.26 duḥkhinaḥ sukhyavasthāyāṃ naśyeyuḥ sarva eva te / duḥkhitvaṃ cānuvarteta vināśe vikriyātmake // 5.18.27 tasmād ubhayahānena vyāvṛttyanugamātmakaḥ / puruṣo 'bhyupagantavyaḥ kuṇḍalādiṣu svarṇatvat // 5.18.28 na ca kartṛtvabhoktṛtve puṃso 'vasthāsam āśrite / tenāvasthāvatas tattvāt karttaivāpnoti tatphalam // 5.18.29 na cāvasthāntarotpāde pūrvātyantaṃ vinaśyati / uttarānuguṇatvāt tu sāmānyātmani līyate // 5.18.30 svarūpeṇa hy avasthānām anyonyasya virodhitā / aviruddhas tu sarvāsu sāmānyātmā pravartate // 5.18.31 nairātmyavādapakṣe tu pūrvam evāvabudhyate / madvināśāt phalaṃ nasyānmatto 'nyasyātha vā bhavet // 5.18.32 iti naiva pravṛttiḥ syān na ca vedapramāṇatā / janmānare 'bhyupete 'pi jñānamātrātmavādinām // 5.18.33 jñānānāṃ kṣaṇikatvād dhi kartṛbhoktranyatā bhavet / niṣkriyatvāvibhutvābhyāṃ na ca dehāntarāśritiḥ // 5.18.34 kartā ya eva santāno nanu bhoktā sa eva naḥ / vijñānakṣaṇabhedas tu tvadavasthāntaraiḥ samaḥ // 5.18.35 kartṛtvam eva duḥsādhaṃ dīrghakāleṣu karmasu / satsu jñānasahastreṣu kulakalpopamaṃ hi tat // 5.18.36 vyatirikto hi santāno yadi nābhyupagamyate / santāninām anityatvāt kartā kaś cin na labhyate // 5.18.37 bhoktur atyantabhedāc ca prasajyetākṛtāgamaḥ / kṛtanāśaṃ tu na brūmaḥ kṛtaṃ naiva hi kena cit // 5.18.38 santānānanyatāyāṃ tu vācoyuktyantareṇa te / tatra coktam, na cāvastu santānaḥ kartṛtāṃ vrajet // 5.18.39 santānakṣaṇikatve ca tad eva, akṣaṇikas tv atha / siddhāntahāniḥ, evaṃ ca so 'pi dravyāntaraṃ bhavet // 5.18.40 ekā cāvyatiriktā ca santānibhyo 'tha santatiḥ / bhedābhedau prasaṅktavyau grāhyagrāhakayor yathā // 5.18.41 tasmād atyantabhedo vā kathañ cid vāpi bhinnatā / santānasyety ayaṃ cātmā syād vaiśeṣikasāṃkhyayoḥ // 5.18.42 santāno 'yaṃ sa eveti na tv abhedād vinā bhavet / vāyudopādisantāne vāyutvādir na bhidyate // 5.18.43 jñānatvenāpy abhinnatvaṃ śūnyavāde nirākṛtam / tathaiva karmabhir veṣṭā phalārthaṃ cittavāsanā // 5.18.44 na cātra vāsanākālaṃ kiñ cic cittam avasthitam / avastutvāc ca santānaḥ karmabhinaiva vāsyate // 5.18.45 tatpāramparyajāte 'pi bhuñjāne karmaṇaḥ phalam / tādātmyena vinā spaṣṭau kṛtanāśākṛtāgamau // 5.18.46 santānāntarajebhyaś ca yo hetuphalabhāvataḥ / viśeṣaḥ so 'pi dussādhaḥ, parihāro na cānayoḥ // 5.18.47 tasminn asaty api brūyāḥ parihāraṃ tvam anyathā / samānapṛthivīvāsajñānatvādyaviśeṣataḥ // 5.18.48 samāna iti nāpy etadekatvānugamād vinā / tena yaccittajaṃ tasya santāna iti vo mṛṣā // 5.18.49 na hi yacchabdatacchabdau vartete bhinnavastuni / tenaikātmakataiṣṭavyā tatsantānātmavādibhiḥ // 5.18.50 nanv anyatvaṃ vidanto 'pi putrādiphalasiddhaye / pravartante yathā tadvajjñānasantānino 'pi naḥ // 5.18.51 anyatve ca samāne 'pi yathā vaṃśāntarodbhavāḥ / na labhante phalaṃ tadvat santānāntarajāḥ kṣaṇāḥ // 5.18.52 na tāvad buddhir atraivam, api cātmaphalecchayā / putrādibharaṇe vṛttiḥ syāt tad apy atra nāsti te // 5.18.53 phalāntaram anuddiśya na ca putrādi bibhrati / vinaṣṭasya tu nātmīyasantānabharaṇāt phalam // 5.18.54 yas tv anenaiva mārgeṇa phalāntaram apīcchati / svasantānyantarair bhogyaṃ tatsantānāny upakārakam // 5.18.55 anavasthedṛśī tasya svopabhogād ṛte bhavet / naiva hy anyo 'pi santānī kaś cit tasyātmavanmataḥ // 5.18.56 yāvad yāvac ca dūrasthe santānini phalaṃ bhavet / tāvat tāvac ca tannaśyet sutarāṃ viprakarṣataḥ // 5.18.57 bharaṇaṃ yadapatyānāṃ tiryagādiṣu dṛśyate / ajñānaṃ śaraṇaṃ tatra prājñānāṃ tu na yujyate // 5.18.58 dehāntare ca buddhīnāṃ sañcāro nopapadyate / pūrvadehād bahir bhāvo na ca tāsāṃ pratīyate // 5.18.59 vāyunā preryamāṇaṃ hi jvālādyanyatra sañcaret / buddheḥ kāraṇadeśāt tu preraṇaṃ nāsti kena cit // 5.18.60 amūrtatvāt svayaṃ nāsāvutplutyā 'nyatra gacchati / jīvaddehe 'pi tenāsyā gamanaṃ nopapadyate // 5.18.61 antarābhavadehas tu niṣiddho vindhyavāsinā / tadastitve pramāṇaṃ hi na kiñ cid avagamyate // 5.18.62 sahasā jāyate tac ca sahasaiva vinaśyati / sūkṣmarūpādiyuktaṃ cety utprekṣāmātram eva tat // 5.18.63 saty api jñānasañcāras tatra syān niṣpramāṇakaḥ / tena cānyaśarīreṣu punarnikṣepakalpanā // 5.18.64 kalalādiṣu vijñānam astīty etac ca sāhasam / asañjātendriyatvād dhi na tatrārtho 'vagamyate // 5.18.65 na cārthāvagater anyad rūpaṃ jñānasya yujyate / mūrcchādāv api tenāsya sadbhāvo nopapadyate // 5.18.66 na cāpi śaktirūpeṇa tadā dhīr avatiṣṭhate / nirāśrayatvāc chaktīnāṃ sthitir na hy avakalpate // 5.18.67 yadi bhūtendriyādhārā jñānaśaktir bhavet tataḥ / tac caitanyaṃ prasajyeta na ca janmāntaraṃ bhavet // 5.18.68 pariṇāmavivekādyaiḥ śaktyabhivyaktyanugrahāt / tebhya eva bhaved buddhir na buddhyantarapūrvikā // 5.18.69 tathaivottarakāle 'pi pūrvabuddher yad ucyate / buddhyantaraprasūtatvaṃ dṛṣṭānto 'tra na vidyate // 5.18.70 athādhāravinirmuktā śaktiḥ syāt kalalādiṣu / paścād vijñānasiddhyartham ātmā śaktyabhidho bhavet // 5.18.71 śaktyādhāraprakḷptau vā nātmano 'nyaḥ prakalpyate / jvālābudbudavad vṛttir na cādhārād dhiyām // 5.18.72 jñānaśaktisvabhāvo 'to nityaḥ sarvagataḥ pumān / dehāntarakṣamaḥ kalpyaḥ so 'gacchann eva yokṣyate // 5.18.73 yajamānatvam apy ātmā sakriyatvāt prapadyate / na parispanda evaikaḥ kriyā naḥ kaṇabhojivat // 5.18.74 na ca svasamavetaiva kartṛbhiḥ kriyate kriyā / kriyā dhātvarthamātraṃ syād anyādhāre 'pi kartṛtā // 5.18.75 sattājñānādirūpāṇāṃ kartā tāvat svayaṃ pumān / yo 'pi bhūtaparispandas tatrādhiṣṭānato bhavet // 5.18.76 taduddeśapravṛtteś ca yā yā dehendriyaiḥ kriyā / kriyate puruṣeṇaiva sā sā sarvā kṛtocyate // 5.18.77 naiva hy eṣāṃ pravṛttiḥ syāt puruṣeṇāparigrahe / asvātantryād ato naiṣāṃ parispande 'pi kartṛtā // 5.18.78 tatkarmopārjitaiś cetaiḥ kriyamāṇeṣu karmasu / kartṛtā yajamānānām ṛtvikparaśukarmavat // 5.18.79 yathā parikrayāmnānād ṛtvigdvārā kriyeṣyate / gamanādividhes tadvad bhūtadvāratvam āśritam // 5.18.80 krayo yathātmano nāsti gamanādi tathaiva hi / vidhīyate ca tenātra paradvārāsya kartṛtā // 5.18.81 yathā vā devadattasya cchedane kāṣṭhasaṃśrite / kartṛtvam evaṃ puṃsaḥ syāc charīragamanādiṣu // 5.18.82 vyāpārāntaratas tatra kartṛtvaṃ ced ihāpi naḥ / saṅkalpasattvavattvābhyāṃ pumāniṣṭaḥ prayojakaḥ // 5.18.83 sādhāraṇyena kartṛtvaṃ sattvavattvena karmasu / saṅkalpanaiḥ punarbhedāt pratikarmāsya kartṛtā // 5.18.84 na ca sarvatra tulyatvaṃ syāt prayojakakarmaṇām / calanena hy asiṃ yoddhā prayuṅkte cchedanaṃ prati // 5.18.85 senāpatis tu vācaiva bhṛtyānāṃ viniyojakaḥ / rājā sannidhimātreṇa viniyuṅkte kadā cana // 5.18.86 tasmād acalato 'pi syāc calane kartṛtātmanaḥ / yathaivābhidyamānasya devadattasya bhettṛtā // 5.18.87 karmāntarair yadā dānaṃ svavyāpāraḥ sa eva vā / bhūtakriyāsu puṃsaḥ syāt, tāni bhūtāntaraiḥ punaḥ // 5.18.88 tāni bhūtāntarebhyaś cety evamādir na vidyate / karmakṣayāt tv anātmīyaiḥ kṛtaṃ karma na limpati // 5.18.89 anvārambhaṇamānādāvaudumbaryādivarttini / svarūpāsambhavād yaṣṭuḥ śarīreṇaiva kartṛtā // 5.18.90 tasmād yathākṛtau śāstraṃ pravṛttaṃ vyaktim āśrayet / tathā puṃsi pravṛttasya bhūtendriyasamāśrayaḥ // 5.18.91 parair abhigatān pūrvam ātmahetun nirasyati / nety etāvad avacchedyam, vidharmāṇa ime yataḥ // 5.18.92 athāvasthāntaraṃ tatra tathā mṛtyur apīṣyatām / etāvan iha bhedaḥ syāc charīre dṛḍha eva yā / prāṇādyapagatis tatra nimittaṃ na pratīyate // 5.18.94 guṇo dravyavināśād vā vināśam upagacchati / guṇāntaropapātād vā tasmād utkṛtya nāśyate // 5.18.95 na tāvat tad dvayaṃ mṛtyau sarvasyaivopalabhyate / avinaṣṭaśarīrasya prāṇādiś cāpagacchati // 5.18.96 tasmān na dehadharmatvaṃ prāṇāder iti gamyate / tasmin dṛṣṭe 'py asadbhāvāt sragvilepanagandhavat // 5.18.97 bahirvṛttitvam apy asti prāṇāder iti gamyate / parendriyaiḥ, sukhādis tu nāntaratvāt pratīyate // 5.18.98 prahṛṣṭavadanatvādiliṅgagamyaṃ sadaiva hi / antaḥsthiter na dṛṣṭiś cet, pāṭite 'py anupagrahāt // 5.18.99 antaḥśarīre rūpādi pāṭitasyopalabhyate / na sukhādiḥ, ago 'syāsau na manobuddhivad guṇaḥ // 5.18.100 guṇatvād āśritatvaṃ hi sukhādeḥ syād rasādivat / ya āśritaḥ sa ātmā, iti bruvāṇasyaitaduttaram // 5.18.101 puṇānāṃ paratantratvāt guṇavān anumīyate / siddhe guṇatve tat tv asmān pratyasiddhaṃ sukhādiṣu // 5.18.102 bhedena kim upanyastā tulyanyāyecchayā smṛtiḥ / ubhayaṃ na hy adṛṣṭe 'rthe vāsanātaś ca siddhyati // 5.18.103 upalabdhimanāśritya smṛtyaivecchopajāyate / upalabdhisamāno 'syāḥ kartā naikāntato bhavet // 5.18.104 upalabdhyanusāreṇa smṛtyātmā punar iṣyate / samānas tena kartāsti tadarthaṃ punar ucyate // 5.18.105 tatrāpi tu samānāyāṃ santatau vāsanā yataḥ / tasmāt saty api bhinnatve smaraṇaṃ vyavatiṣṭate // 5.18.106 hetuṣv evaṃ parokteṣu pratiṣiddheṣu samprati / ahampratyayavijñeyaḥ svayamātmopapādyate // 5.18.107 ahaṃ yāmīty ahaṃśabdaḥ śarīrārthaḥ prayujyate / gantṛtvāt tasya, na hy ātmā gamanaṃ pratipadyate // 5.18.108 smaraṇapratyabhijñāne bhavetāṃ vāsanāvaśāt / anyārthaviṣaye, jñātuḥ pratyabhijñā tu durlabhā // 5.18.109 ahaṃ vedmīty ahaṃ buddhir jñātāram adhigacchati / tatra syād jñātṛvijñānaṃ tadādhāro 'tha vā pumān // 5.18.110 kṛtaṃ bhūtendriyāṇāṃ ca caitanyapratiṣedhanam / samastavyastasaṅghātavivekapariṇāminām // 5.18.111 sāṅkhyādibhiḥ, aśuddhatvāt saṅghātāt sanniveśataḥ / mṛtavac ca śarīratvād bhūtatvād bāhyabhūtavat // 5.18.112 cetanatve hi sarveṣāṃ na sambandhaḥ parasparam / samatvāt, ekacaitanye 'nyasyāṅgatvaṃ virudhyate // 5.18.113 saṅghātasanniveśau ca na staḥ pārārthyavarjitau / bhoktā ca cetanaḥ kaś cid astīty atrāviruddhatā // 5.18.114 yadi syād jñānamātraṃ ca kṣaṇikaṃ jñātṛ tatra vaḥ / na bhavet pratyabhijñānaṃ pūrvajñātari samprati // 5.18.115 jñātavān aham evedaṃ puredānīṃ ca vedmy aham / tasya jñānakṣaṇaḥ ko nu viṣayaḥ parikalpyatām // 5.18.116 pūrvavṛtte hi viṣaye jñātavān iti sambhavet / jānāmīti na satyaṃ syān nedānīṃ vetty asau tataḥ // 5.18.117 yadīdānīntano grāhyo jānāmīty upapadyate / jñātavān ity ado 'satyaṃ naivājñāsīdayaṃ yataḥ // 5.18.118 ubhayagrāhyatāṃ tu dvayam apy anṛtaṃ bhavet / na hy etau jñātavantau vā jānīto vādhunā punaḥ // 5.18.119 santāno na ca tadgrāhyo dvairūpyasyāsambhavāt / jñātavān na hy asau pūrvam avastutvān na vādhunā // 5.18.120 sāmānyaṃ na ca kiñ cit te jñātṛ pūrvāparakṣaṇe / sādṛśyāt pratyabhijñā cen na syād asadṛśeṣu sā // 5.18.121 gām ahaṃ jñātavān pūrvam aśvaṃ jānāmy ahaṃ punaḥ / atha jñātṛtvasāmānyaṃ tat syād dehāntareṣv api // 5.18.122 tatra sarveṇa vijñāte bhaved aham iti smṛtiḥ / ekasantānaje cāpi sa iti syāt kṣaṇe matiḥ // 5.18.123 yathā dehāntarajñāne ghaṭādau vā bahiḥ sthite / jñātari pratyabhijñāṃ ca vāsanā kartum arhati // 5.18.124 nātasmin sa iti jñānaṃ na hy asau bhrāntikāraṇam / na cāhampratyayo bhrāntir iṣṭo bādhakavarjanāt // 5.18.125 jñātur anyaś ca viṣayas tasya na syāt svabhāvataḥ / ahaṃ pratyayavijñeyo jñātā naḥ sarvadaiva hi // 5.18.126 guruḥ sthūlaḥ kṛśo vāham iti dehe 'pi yā matiḥ / bhrāntiḥ sā, bhedarūpaṃ hi guru me tad itīṣyate // 5.18.127 idaṃ mamedṛśaṃ cakṣurmano me bhrāntam ity api / indriyeṣv api bhedena vyavahāraś ca dṛśyate // 5.18.128 ajñātṛtvasya siddhatvād virodhād bhedavaty api / pratyāsattinimittas tu syād abhedamatir bhramaḥ // 5.18.129 mamātmeti matibhedavyapadeśena yātmanaḥ / tatrāvasthātmanā bhedaṃ jñānasyāśritya kalpanā // 5.18.130 mametyetasya mukhyārtho nātmano 'nyaḥ pratīyate / tenāsau bhedahetuḥ syād, bhedaś ca jñānahetukaḥ // 5.18.131 ye cehājñātanānātvās teṣāṃ deheṣv ahaṃ matiḥ / tatrāpy ātmābhimānenety ahambuddhir dhruvātmani // 5.18.132 ye tu vijñātanānātvās te deheṣv anahaṃkṛtāḥ / jānāmy aham itīdaṃ tu jñānaṃ naiva nivarttate // 5.18.133 tannivṛttau na teṣāṃ syād dhyānaṃ śiṣyopadeśane / pravṛttir dṛśyate sā ca, tenātmā taiḥ pratīyate // 5.18.134 śāstrādavardhavijñāte yady ahaṃ jñātavān iti / nāvagacchet tataḥ sarvaḥ pravartetāditaḥ punaḥ // 5.18.135 tenāsmāt pratyabhijñānāt sarvalokāvadhāritāt / nairātmyavādabādhaḥ syāt, ete ca pratihetavaḥ // 5.18.136 hyastanāhammatigrāhyo jñātādyāpy anuvarttate / ahaṃpratyayagamyatvād idānīntaboddhṛvat // 5.18.137 eṣa vā hyo bhavej jñātā jñātṛtvāt tat eva vā / hyastanajñātṛvat, teṣāṃ pratyayānāṃ ca sādhyatā // 5.18.138 ekasantānasambandhijñātrahampratyayatvataḥ / hyastanādyatanāḥ save tulyārthaś caikabuddhivat // 5.18.139 vedādevātmanāstitvaṃ yo nāma pratipadyate / virodhaṃ vātmanā brūyāt taṃ prati brāhmaṇābhidhā // 5.18.140 anyathānupapatteś ca vidhinātmanyapekṣite / astitvadyotanād etair arthākṣiptasamarthanam // 5.18.141 śāntāyāṃ vācyaśaktāyām ātmā kena prakāśyate / ātmanaiva prakāśyo 'yam ātmā jyotir itīritam // 5.18.142 agrāhya iti sāmānyāt sarveṇeti pratīyate / ātmajyotiṣṭvavacanāt parair ity avatiṣṭhate // 5.18.143 arthād evārthabuddhir yā sā śuddhaivopamocyate / sādṛśyabodhanaṃ śabdair upamānāgamau punaḥ // 5.18.144 ātmajñānāvinābhūtadṛṣṭaceṣṭānirūpaṇāt / pareṣām ātmavijñānam anumānād udāhṛtam // 5.18.145 sadasannāśyanāśātmaparikīrtanam ūḍhayā / coditaḥ pūrvapakṣo 'yam iti siddhāntam abravīt // 5.18.146 avināśī svarūpeṇa puruṣo yā tu nāśitā / mātrāṇāṃ sā 'dhikārāṇām, bhūtādīnām asaṃjñitā // 5.18.147 ity āha nāsti kyanirākariṣṇur ātmāstitāṃ bhāṣyakṛdatra yuktyā / dṛḍhatvam etadviṣayaś ca bodhaḥ prayāti vedāntaniṣevaṇena // 5.18.148 yady anityatvapakṣe 'pi śabdād artho 'vagamyate / anādir vyavahāraś ca nityatvaṃ kiṃ nu sādhyate // 6.1 satyam icchanti te 'py evaṃ nyāyas tatra parīkṣyate / na parābhyupagatyaiva prāmāṇyam avatiṣṭhate // 6.2 yadā hi kṣaṇikaḥ śabdo na śakto 'rthāvadhāraṇe / yuktyāvadhāryate tatra nirmalā vedadhīr bhavet // 6.3 nirmūlair api vijñānair dṛṣṭārtheṣu bhaved gatiḥ / śrutimātrāśrayatvāt tu dharmo dauḥsthityam āśritaḥ // 6.4 anādivyavahāratvam ādimad vastusaṃśrayam / pratyākhyeyam, ghaṭatvādijātau vyaktibhramo hi saḥ // 6.5 sthite kūṭasthanityatve vyavahārasya nityatā / kūṭasthena vinaitena na tasyālambanaṃ bhavet // 6.6 prasiddhatvād ṛte sarvo vyavahāro hi neṣyate / tasmād vedapramāṇārthaṃ nityatvam iha sādhyate // 6.7 parasparāvinābhāvād anityakṛtakatvayoḥ / kāraṇaṃ dvayasiddhyarthaṃ kiñ cit kasya cid ucyate // 6.8 nānādeśāvagamyatvād yugapat tulyabuddhibhiḥ / asmābhiḥ, kṛtakaḥ śabdo bhaved akṣaralekhyavat // 6.9 yaugapadyopalambhād vā bhedo bhedāc ca kāryatā / avibhutve hi yugapannaiko nānāvagamyate // 6.10 kārtyena cāvagamyatvād ekadeśe ghaṭādivat / śabdasyāvibhūtā, tasmād anyatāsya mukhāntare // 6.11 ekaḥ sann ekadeśastho yadaikena prayujyate / tadā vaktrantare na syād ekavaktṛmukhādivat // 6.12 kāryatve syāt kriyābhedāt phalabhedaḥ pratikriyam / tenaikabuddhiḥ sādṛśyāt sphuṭe 'nyatve 'vakalpate // 6.13 nityatve tv ekabuddheḥ syān na kiñ cid bhrāntikāraṇam / kāmaṃ deśā iti nyāyāt tac caikatvaṃ viruddhyate // 6.14 na ca vyañjakabhedena deśabhedopalambhanam / pradīpair bhinnadeśasthair na bhinno vyajyate ghaṭaḥ // 6.15 vyomānavayavaṃ caiṣāṃ dhvanīnām āśrayo matam / savyaṅgyānām ataḥ sarvair vyaktir ekatra te bhavet // 6.16 vastvantaravikāryatvāt smṛtisādṛśyasādhitāt / ikārāder anityatvaṃ dadhikṣīraguḍādivat // 6.17 hetuvṛddhyanusāritvāt kāryatāsya ghaṭādivat / na hi dīpasahasre 'pi vyañjake varddhate ghaṭaḥ // 6.18 anaikāntikatā tāvaddhetūnām iha kathyate / prayatnānantarā dṛṣṭir nitye 'pi na viruddhyate // 6.19 tasmāt tatraiva dṛṣṭatvād anyatrādṛṣṭakalpanā / prāgūrdhvānupalabdho ced dhetutvena vivakṣite // 6.20 jātyaulūkyasya, sāṃkhyasya caitanyenātmavartinā / śākyasyāpi tv anaikāntaḥ kṣaṇikavyatirekibhiḥ // 6.21 pratisaṃkhyāpratisaṃkhyānirodhavyom abhistribhiḥ / buddhipūrvaṃ vināśe hi pratisaṃkhyānirodhadhīḥ // 6.22 abuddhipūrvakas teṣāṃ nirodho 'pratisaṃkhyayā / tau ca dvāv apy anāśitvād iṣṭāvakṛtakāv api // 6.23 āhuḥ svabhāvasiddhaṃ hi te vināśam ahetukam / hetur yasya vināśo 'pi tasya dṛṣṭo 'ṅkurādivat // 6.24 vināśasya vināśas tu nāsti tasmād akṛtrimaḥ / bhavati hy agnisambandhāt kāṣṭād aṅgārasantatiḥ // 6.25 mudgarādihatāc cāpi kapālaṃ jāyatte ghaṭāt / svābhāviko vināśas tu jātamātrapratiṣṭitaḥ // 6.26 sūkṣmaḥ sadṛśasantānadṛtter anupalakṣitaḥ / yadā vilakṣaṇo hetuḥ patet sadṛśasantatau // 6.27 vilakṣaṇena kāryeṇa sthūlo 'bhivyajyate tadā / tenāsadṛśasantāno hetoḥ sañjāyate yataḥ // 6.28 tenaivākriyamāṇo 'pi nāśo 'bhivyajyate sphūṭaḥ / sa mudgaraprahārādiprayatnānantarīyakaḥ // 6.29 yasmād akṛtako dṛṣṭo, hetuḥ syād vyabhicāryataḥ / ākāśam api nityaṃ sad yadā bhūmijalāvṛtam // 6.30 vyajyate tadapohena svananotsecanādibhiḥ / prayatnānantaraṃ jñānaṃ tadā tatrāpi dṛśyate // 6.31 tenānaikāntiko hetur yaduktaṃ tatra darśanāt / atha sthagitam apy etad asty evety anumīyate // 6.32 tirohitānabhivyakteḥ śabdabuddhiprabandhavat / śabdasyaivānavasthānād iti hetuṃ vaded yadi // 6.33 asthānād ity ayaṃ hetus tadānaikāntiko bhavet / ākāśadhīprabandho hi tadā tasmin na tiṣṭati // 6.34 tirohitānabhivyakteḥ śabdabuddhiprabandhavat / śabdasyaivānavasthanād iti hetuṃ vaded yadi // 6.35 asiddha eva vaktavyas tato 'bhivyaktivādinā / tadvyāpārakṛtatve 'pi vyaṅgyair mūlodakādibhiḥ // 6.36 kutakatve 'pi teṣāṃ hi notpattiḥ khananādinā / na cāccāraṇato 'nyāsti śabdasyotpādikā kriyā // 6.37 nibandharyasatīty evaṃ viśiṣṭe 'pi, tathaiva naḥ / abandhāḥ syur yaditeṣām abodho hetvabhāvataḥ // 6.38 vyañjakābhāvataḥ śabde 'py abodho badhirādivat / tasyaiva vā nibandhṛtve bhaved dhetor asiddhatā // 6.39 atha pūrvāparāsattvaṃ hitus tatrāpy asiddhatā / sann eva sādhānābhāvāc chabdo naivopalabhyate // 6.40 kṣaṇikaṃ sādhanaṃ cāsya buddhir apy anuvartate / meghāndhakāraśarvaryā vidyujjanitadṛṣṭivat // 6.41 yathā ghaṭāder dīpādir abhivyañjaka iṣyate / cakṣuṣo'nugrahād evaṃ dhvaniḥ syāc chrītrasaṃskṛteḥ // 6.42 na ca paryanuyogo 'tra kenākāreṇa saṃskṛtiḥ / utpattāv api tulyatvāc chaktis tatrāpy atīndriyā // 6.43 nityaṃ kāryānumeyā ca śaktiḥ kim anuyujyate / tadbhāvabhāvitāmātraṃ pramāṇaṃ tatra gamyate // 6.44 ato 'tīndriyayaivete śaktyā śaktim atīndriyām / indriyasyādadhānāḥ syuḥ śabdābhivyaktihetavaḥ // 6.45 vyañjako nānyajātiś cet, śrotraṃ śabdasya te katham / pārthivānāṃ ghaṭādīnāṃ pradopādiś ca taijasaḥ // 6.46 ātmādisamprayoge ca kāryaiḥ syāt tulyajātitā / jātir yā kā cid iṣṭā cet sā no 'trāpi bhaviṣyati // 6.47 upalabdhinimittāc ca nānyad vyañjakam ucyate / tasmād yathopalabdhatvāt sa jātivyañjako bhavet // 6.48 tathā tadavinābhāvād vijātīyo bhaviṣyati / vāyavīyānabhijñatvāt tālvādisthābhimānataḥ // 6.49 anabhivyañjakatvārtham āhoparatayor api / vāyavīradhiyaivoktaṃ na nūnam iti cottaram // 6.50 abhighātavacas taḥ prāgevaṃ gūḍhadhiyāvubhau / yadi śabdam itīhāpi tredhābhivyaktisambhavaḥ // 6.51 sā hi syāc chabdasaṃskārādindriyasyobhayasya vā / tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi // 6.52 nirbhāgasya vibhor na syād ekadeśe hi saṃskriyā / na cāsyādhārabhedena saṃskāraniyamo bhavet // 6.53 yataḥ śabdo nirādhāro vyomātmādivad eva ca / athāpy ākāśam ādhāras tatrānavayave 'sati // 6.54 na syāt pradeśasaṃskāraḥ, kṛtsnaśabdamater api / na hi sāmastyarūpeṇa yāvad vyoma vyavasthitaḥ // 6.55 śaktyate sakalo boddhum ekadeśena saṃskṛtaḥ / ākāśaśrotrapakṣe ca vibhutvāt prāptitulyatā // 6.56 dūrabhāve 'pi śabdānām iti jñānaṃ prasajyate / śrotrasya caivam ekatvaṃ sarvaprāṇabhṛtāṃ bhavet // 6.57 tenaikaśrutivelāyāṃ śṛṇuyuḥ sarva eva te / tasyānavayavatvāc ca na dharmādharmasaṃskṛtaḥ // 6.58 nabhodeśo bhavec chrotraṃ vyavasthādvayasiddhayate / vaiśeṣikādisiddhānteṣv evaṃ tāvat prasajyate // 6.59 kāpile 'pi vibhutvena śrotrāder iyam eva dik / sakṛc ca saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet // 6.60 ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate / etad eva prasaṅktavyaṃ viṣayasyāpi saṃskṛtau // 6.61 samānadeśavartitvāt saṃskāro 'py aviśeṣataḥ / sthiravāyvapanītyā ca saṃskāro 'sya bhavan bhavet // 6.62 dṛṣṭaṃ vāvaraṇāpāye taddeśānyopalambhanam / saṃskṛtāsaṃskṛtatve ca śabdaikatve na siddhyataḥ // 6.63 ekāvasthābhyupeto vā sarvair jñāyeta vā na vā / pratyekābhihitā doṣāḥ syur dvayor api saṃskṛtau // 6.64 tena prādeśikaṃ jñānaṃ na kṛtatvād vinā bhaved / uttaraṃ śrotrasaṃskārād bhāṣyakāreṇa varṇitam // 6.65 tadbhedāt śrutibhedaś ca pratiśrotṛ vyavasthitaḥ / nāvaśyaṃ śrotram ākāśam asmābhiś cābhyupeyate // 6.66 na cānavayavaṃ vyoma jainasāṃkhyaniṣedhataḥ / tenākāśaikadeśo vā yad vā vastvantaraṃ bhavet // 6.67 kāryārthāpattigamyaṃ naḥ śrotraṃ pratinaraṃ sthiram / yady api vyāpi caikaṃ ca tathāpi dhvanisaṃskṛtiḥ // 6.68 adhiṣṭhāneṣu sā yasya tacchabdaṃ pratipatsyate / athāpīndriyasaṃskāraḥ so 'py adhiṣṭhānadeśataḥ // 6.69 śabdaṃ na śroṣyati śrotraṃ tenāsaṃskṛtaśaṣkuli / aprāptakarṇadeśatvād dhvaner na śrotrasaṃskriyā // 6.70 ato 'dhiṣṭhānabhedena saṃskāraniyamasthitiḥ / nanv ekasminn adhiṣṭhāne labdhasaṃskāram indriyam // 6.71 bodhakaṃ sarvadeheṣu syād ekendriyavādinaḥ / puṃsā dehapradeśeṣu vijñānotpattir iṣyate // 6.72 tena pradhānavaideśyād viguṇā sā tu saṃskṛtiḥ / niṣpradeśo 'pi cātmā naḥ kārtsnyena ca vidann api // 6.73 śarīra eva gṛhṇātīty evam ukte na dṛṣyati / ekatve 'pi yathākāśaṃ dravyaiḥ sāvayavaiḥ pṛthak // 6.74 saṃsargabhedaṃ labhate saṃskārāsaṃskṛto tathā / vyomno 'navayavavyāptisadbhāve 'pi bhuviṣṭhitān // 6.75 dvyāśrayatvaṃ na saṃsargo ghaṭādīnanurudhyate / bādhiryādivyavasthānam anenaiva ca hetunā // 6.76 tadevābhogyam anyasya dharmādharmavaśīkṛtam / yathā tatra vasann eva svāmitvād avaropitaḥ // 6.77 na bhogaṃ labhate tadvadbadhiro 'nyatra śṛṇvati / śrotraśabdāśrayāṇāṃ ca na nāmāvayavāḥ svayam // 6.78 na caikadeśavṛttitvaṃ tathāpy etan na duṣyati / vyañjakānāṃ hi vāyūnāṃ bhinnāvayavadeśatā // 6.79 jātibhedaś ca tenaiva saṃskāro vyavatiṣṭhate / anyārthaṃ prerito vāyur yathā'nyaṃ na karotivaḥ // 6.80 tathānyavarṇaṃ saṃskāraśakto nānyaṃ kariṣyati / anyais tālvādisaṃyogair varṇo nānyo yathaiva te // 6.81 tathā dhvanyantarākṣepo na dhvanyantarasāribhiḥ / tasmād utpattyabhivyaktyoḥ kāryārthāpattitaḥ samaḥ // 6.82 sāmarthyabhedaḥ sarvatra, syāt prayatnavivakṣayoḥ / viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ // 6.83 naraiḥ sāmarthyabhedāc ca na sarvair avagamyate / yathaivotpadyamāno 'yaṃ na sarvair avagamyate // 6.84 digdeśādivibhāgena sarvān prati bhavann api / tathaiva yatsamīpasthair nādaiḥ syād yasya saṃskṛtiḥ // 6.85 tair eva śrūyate śabdo na dūrasthaiḥ kathañ cana / dvayasaṃskārapakṣe tu mṛṣā doṣadvaye vacaḥ // 6.86 yenānyataravaikalyāt sarvaiḥ sarvo na gṛhyate / sarvalokaprasiddhāṃ ca vivakṣānusṛtāṃ śrutim // 6.87 anugacchadibhir ekāntāt kāryo mārgaḥ parokṣakaiḥ / tatra ye tāvad icchanti prāksaṃyogavibhāgataḥ // 6.88 śabda utpadyate tasmād anyas tatsadṛśaḥ punaḥ / tadanantaradeśe 'nyas tādṛganyas tataḥ paraḥ // 6.89 vīcītaraṅgavṛttyaivam antyaḥ śrotreṇa gṛhyate / adṛṣṭakalpanā tasmin pakṣe bahvī prasajyate // 6.90 śabdabhede na tāvan naḥ prajñābhedaḥ pravarttate / ārambhakatvaṃ śabdasya niṣkriyasyāpramāṇakam // 6.91 deśāntaragataṃ kārya nāmūrtasyābhighnataḥ / deśeyattānimittaṃ ca nārambhaniyamaṃ prati // 6.92 na ca diṅniyame hetur anuvātagates tathā / sadṛśaṃ vā sajātiṃ vā karotīti ca duṣkaram // 6.93 ārambhasarvadikkatve na ca hetuḥ pratīyate / niranvayair vinaśyadbhir na cātyantāsatāṃ kriyā // 6.94 jñānasantānavaccaiṣāṃ santāno nāvakalpate / vegavatsakriyatvābhyāṃ taraṅgāṇāṃ tu yujyate // 6.95 kāryadeśāntarārambho yāvadvegaṃ ca tatkriyā / ārambhapratibandho 'sya na ca kuḍyādibhibhaṃvet // 6.96 na hy asūrttasya sadbhāvo sūrtamadhye vihanyate / na ca kuḍyādibhir vyoma nāśyate sāryate 'pi vā // 6.97 na tirodhīyate tasmāt kuḍyamadhye 'pi tad dhruvam / ākāśaṃ tatra na syāc cet kuḍyasthānaṃ virudhyate // 6.98 tan madhyāvayavānāṃ ca, na hi tiṣṭhati te ghane / athāvṛtyātmakadravyasaṃyogarahitaṃ nabhaḥ // 6.99 śabdotpādaṃ bibhartīti tatra nyāyo na kaś cana / anyathāpy upapannatvāt nārthāpattyaitad iṣyate // 6.100 na pramāṇāntaraṃ ceyaṃ pramāṇadvayavādinām / sambandhānupalabdheś ca nānumānena kalpanā // 6.101 brūyāt sāmānyadṛṣṭaṃ ced, bhaved dhetor viruddhatā / sajātīyakaraḥ śabdo guṇatvāc cendriyādivat // 6.102 aśabdārambhakas tadvat syād adeśāntare tathā / yatra hy avayavā deśe paṭādīnāṃ vyavasthitāḥ // 6.103 tatraiva tadguṇāḥ sarve tadārabdho 'vayavy api / tadguṇāś cāpi taddeśās tenaiṣām ekadeśatā // 6.104 tadvadādyā pṛthagdeśāḥ śabdāḥ sarve bhavanti hi / śabdaṃ nārabhate śabdaḥ śabdatvād antyaśabdavat // 6.105 evaṃ vibhāgasaṃyogau tadbhāvād antyayogavat / jainakāpilanirdiṣṭaṃ śabdaśrotrādisarpaṇam // 6.106 sādhīyo 'smāt, tad apy atra yuktyā naivāvatiṣṭhate / śabdasyāgamanaṃ tāvad adṛṣṭaṃ parikalpitam // 6.107 mūrtisparśādimattvaṃ ca teṣām abhibhavaḥ satām / tvagagrāhyatvam anye ca bhāgāḥ sūkṣmāḥ prakīrtitāḥ // 6.108 teṣām adṛśyamānānāṃ kathaṃ ca racanākramaḥ / kīdṛśād racanābhedād varṇabhedaś ca jāyate // 6.109 dravatvena vinā caiṣāṃ saṃśleṣaḥ kathyate katham / āgacchatāṃ ca viśleṣo na bhaved vāyunā katham // 6.110 laghavo 'vayavā hy ete nibaddhā na ca kena cit / vṛkṣādyabhihatānāṃ ca viśleṣo loṣṭavad bhavet // 6.111 ekaśrotrapraveśe ca nānyeṣāṃ syāt punaḥ śrutiḥ / na cāvāntaravarṇānāṃ nānātvasyāsti kāraṇam // 6.112 na caikasyaiva sarvāsu gamanaṃ dikṣu yujyate / śrotrāgamanapakṣe ca, tan na, vṛttiś ca gacchati // 6.113 tadadṛṣṭadvayaṃ tasya, dūrasthena ca vikriyā / prāptiḥ sarvagatatvāc cet, tulyā dūragateṣv api // 6.114 vikriyāvikriye tatra sarvaiḥ syātāṃ na bhedataḥ / asambaddhavikāritvam apīṣṭaṃ tatra pūrvavat // 6.115 asambandhasamānatve nāsanno hi viśiṣyate / amūrtā śrotravṛttiś ca na mūrtena vihanyate // 6.116 tatra vyavahitaḥ śabdaḥ kimarthaṃ nopalabhyate / śrtotrasya vikriyāyāṃ ca neyattāyā niyāmakam // 6.117 nānuvātādibhis tasya vṛtteś ca preraṇaṃ bhavet / anuvātaṃ vihanyeta, prativātaṃ ca sā vrajet // 6.118 tadgataṃ hy anuvātatvaṃ syān na śabdagataṃ tadā / yeṣāṃ tv aprāpta evāyaṃ śabdaḥ śrotreṇa gṛhyate // 6.119 teṣām aprāptitulyatvaṃ dūravyavahitādiṣu / tatra dūrasamīpasthagrahaṇāgrahaṇe same // 6.120 syātāṃ na ca kramo nāpi tīvramandādisambhavaḥ / tasmāc chrotriyadṛṣṭāpi kalpaneyaṃ parīkṣyatām // 6.121 prayatnābhihato vāyuḥ koṣṭhyo yātītyasaṃśayam / sa saṃyogavibhāgau ca tālvāder anurudhyate // 6.122 vegavattvāc ca so 'vaśyaṃ yāvad vegaṃ pratiṣṭhate / tasyātmavayavānāṃ ca stimitena ca vāyunā // 6.123 saṃyogā viprayogāś ca jāyante gamanād dhruvam / karṇavyomani sa prāptaḥ śaktiṃ śrotre niyacchati // 6.124 tadbhāve śabdabodhāc ca saṃskāro 'dṛṣṭa iṣyate / utpattiśaktivat so 'pīty adhikaṃ no na kiñ cana // 6.125 tathaiva tadviśeṣo 'pi viśiṣṭagrahaṇād bhavet / śabdotpatter niṣiddhatvād anyathānupapattitaḥ // 6.126 viśiṣṭasaṃskṛter janma dhvanibhyo 'dhyavasīyate / tadbhāvabhāvitā cātra śaktyastitvā'vavodhinī // 6.127 śrotraśaktivad eveṣṭā, buddhis tatra hi saṃhṛtā / kuḍyādipratibandho 'pi yujyate mātariśvanaḥ // 6.128 śrotradeśābhighāte 'pi tena tīvrapravartinā / tasya ca kramavartitvāt kṣayi vegātmasaṃpadaḥ // 6.129 saṃskārakramatīvratvamandatādinimittatā / imam eva ca saṃskāraṃ śabdagrahaṇakāraṇam // 6.130 ke cit tu paṇḍitam manyāḥ śrotram ity abhimanvate / saṃjñāsañcāraṇāc caiṣāṃ bahumānaḥ svacetasi // 6.131 mudhaiṣāṃ bahumāno 'yaṃ vastvanutpādya kiñ cana / dhvanijanyād dhi saṃskārāc chrotraṃ nānyat pradarśitam // 6.132 taṃ muktvā śrotraśabdena kiṃ dṛṣṭam adhikaṃ ca taiḥ / evañ jātīyakān arthān phalena pratipāditān // 6.133 lokaḥ saṃskāraśabdena sāmānyenaiva jalpati / śrotraśabdo viśeṣeṇa tatrāvijñātasaṅgatiḥ // 6.134 siddhaṃ svārthaṃ parityajya nābhidhānena vartate / ādāvaparibhāṣyatvaṃ bhāṣyakāro yadabravīt // 6.135 padārtheṣu bhavet teṣāṃ tadatikramaṇaṃ phalam / saṃskāravyatirikte ca sarvalokasya vastuni // 6.136 śrotraśabdaḥ prasiddhaḥ san svāc chandyenāpanīyate / indriyāṇām abhivyaktir garbhasthasyaiva dehinaḥ // 6.137 prākkāryād āgamaiḥ siddhā tatpradveṣeṇa laṅghyate / na ca śabdārthasambandhaḥ kartuṃ yogyaḥ kathañ cana // 6.138 kṣaṇikaśrotrapakṣe ca so 'vaśyaṃ kṛtako bhavet / saṃskāre tulyam etac cet, na saṃskārāntarasthiteḥ // 6.139 saṃskāraśabdavācyā hi ke cid varṣaśatāny api / dhriyante tena tacchabdasambandho na vinaśyati // 6.140 śrotraśabdaḥ punaḥ pūrva saṃskārād uttaratra tu / ekadeśanibaddhe hi sarvadārthe pratiṣṭhitaḥ // 6.141 śakyaṃ ca ghriyamāṇatvam indriyatvāt tvagāditvat / vaktuṃ śrotrasya tenātra kṣaṇikotpattyasambhavaḥ // 6.142 yadi ca dhvanisasamparkāc chrotram evopajāyate / badhirasyāpi tajjanma kimarthaṃ nopalabhyate // 6.143 yad yasya nāsti tat tasya sutarāṃ jananakṣamam / tasmād apekṣitaṃ śrotraṃ badhirasyāpi jāyatām // 6.144 saṃskāre 'py aviśiṣṭaṃ cet, nāsāv upahatendriye / śrotramācchāditaṃ doṣaiḥ saṃskartuṃ dhvanayo 'kṣamāḥ // 6.145 utpadyamānapakṣe tu na kiñ cit pratibandhanam / śrotram ākāśadeśaṃ ca bhautikendriyavādinaḥ // 6.146 yamāhus tasya sadbhāvaḥ prāgdhvaneḥ kena vāryate / siddhasya ca padārthasya yānyataḥ kāryaṃ yogyatā // 6.147 saṃskāraśabdavācyatvāt sā yuktyā vāryate kayā / lokāgamaprasiddheṣu padārtheṣv anyathā vacaḥ // 6.148 tanmudhākhedakāri syād goviṣāṇāśanopamam / yadi tv avaśyaṃ kartavyastārkikoktiviparyayaḥ // 6.149 tato vedānusāreṇa kāryā dikśrotratāmatiḥ / diśaḥ śrotram iti hy etat pralayeṣv abhidhīyate // 6.150 tac ca prakṛtigāmitvavacanaṃ cakṣurādivat / sūryam asya tathā cakṣuruktaṃ gamayatād iti // 6.151 tejaḥ prakṛtivijñānaṃ tathā śrotraṃ digātmakam / dik ca sarvaṃgataukā ca yāvad vyoma vyavasthitā // 6.152 karṇacchidraparicchannā śrtotram ākāśadeśavat / yāvāṃś ca kaṇabhugnyāyo nabhobhāgaprakalpane // 6.153 digbhāge tu samasto 'sau, āgamāt tu viśiṣyate / tasmād digdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ // 6.154 karṇacchidraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ / tasmāt svato 'navasthānaṃ parastādity asiddhatā // 6.155 pratyayasyānavasthānaṃ vyomny api sthagite 'sti naḥ / na ca tasmin vināśitvaṃ dravye 'dravyātmake sati // 6.156 tatrānumānabuddhiś cet, śabde 'py astīti gamyatām / karoter yac ca karmatvāt kṛtakatvam udāhṛtam // 6.157 arthas tāvadasiddho 'yam abhidhānam athocyate / tatrāpi vyabhicāritvaṃ tatkriyājanmavādinaḥ // 6.158 gomayādāvatajjanye 'py eṣa śabdo hi dṛśyate / yathā kathañ cid iṣṭaṃ cet kāryatvaṃ gomayādiṣu // 6.159 tathāpy ākāśamātratvaṃ kuruṣv ety atra dṛśyate / varaṇābhāvamātratvāt kāryam eveti cet, na tat // 6.160 bauddhānām api nābhāvaḥ svayaṃsiddho hi janyate / mṛdāṃ deśāntaraprāptir vyāpāraphalam atra hi // 6.161 anāvṛtyātmakaṃ vyoma nityam eva vyavasthitam / nityasya karaṇābhāvāt prayoge 'sminn athocyate // 6.162 bhrāntatvaṃ gauṇatā veti śabde 'py evaṃ bhaviṣyati / prāgbhāgo yaḥ surāṣṭrāṇāṃ mālavānāṃ sa dakṣiṇaḥ // 6.163 prāgbhāgaḥ punar etaṣāṃ teṣām uttarataḥ sthitaḥ / tena sūryoditer deśau bhinnāv ubhayavāsinām // 6.164 dṛṣṭau saviturekatve 'py ato 'naikāntiko bhavet / paśyanty eke ca yaddeśāv udayās tamayau raveḥ // 6.165 tāvatyevābhimanyante parastāt tannivāsinaḥ / na ca bhinnā nirīkṣyante tena nādityabhinnatā // 6.166 madhyāhne sarvaṃ puṃsāṃ syād ekaṃ copari darśanam / yo yo gṛhītaḥ sarvasmāt purataḥ savitekṣyate // 6.167 tadantarādhikātmā ca bhāti tenāgrataḥ sthitaḥ / viprakṛṣṭāntarāṇāṃ ca stokadeśe 'pi dṛśyate // 6.168 siddhabhinnāgradeśānāṃ dūradeśasamānatā / tatrāpi viprakṛṣṭasya sannidhyadhyāsakāritā // 6.169 deśabhrāntir bhavet puṃsāṃ tattaddeśam apaśyatām / śabde tu kiṃnimittaiṣā, tatrāpi vyāpitākṛtā // 6.170 yo yo gṛhītaḥ sarvasmin deśe śabdo 'pi dṛśyate / na cāsyāvayavāḥ santi yena vartteta bhāgaśaḥ // 6.171 śabdo varttata ity evam, tatra sarvātmakaś ca saḥ / vyañjakadhvanyadhīnatvāt taddeśe tu sa gṛhyate // 6.172 na ca dhvanīnāṃ sāmarthyaṃ vyāptuṃ vyoma nirantaram / tenāvicchinnarūpeṇa nāsau sarvatra gṛhyate // 6.173 dhvanīnāṃ bhinnadeśatvaṃ śrutis tatrānurudhyate / apūritāntarālatvād vicchedaś cāvasīyate // 6.174 teṣāṃ cālpakadeśatvāc chabdasyāvibhutāmatiḥ / gatimadvegavattvābhyāṃ te cāyānti yato yataḥ // 6.175 śrotā tatas tataḥ śabdamāyāntam iva manyate / sūryasya bhinnadeśatvaṃ nanv ekena na gṛhyate // 6.176 na nāma sarvathā tāvad dṛṣṭāsyānekadeśatā / saviśeṣaṇahetuś cet tathāpi vyabhicāritā // 6.177 dṛśyate bhinnadeśo 'yam ity eko 'pi hi buddhyate / jalapātreṣu caikena nānekaḥ savitekṣyate // 6.178 yugapat, na ca bhedasya pramāṇaṃ tulyavedanāt / āhaikena nimittena pratipātraṃ pṛthak pṛthak // 6.179 bhinnāni pratibimbāni jāyante yugapanmama / atra brūmo yadā tāvajjale saureṇa tejasā // 6.180 sphuratā cākṣuṣaṃ tejaḥ pratisrotaḥ pravarttitam / svadeśa eva gṛhṇāti savitāram anekadhā // 6.181 bhinnamūrtiṃ yathā pātraṃ tadāsyānekatā kutaḥ / īṣannimīlite 'ṅgulyā yathā cakṣuṣi dṛśyate // 6.182 pṛthageko 'pi bhinnatvāc cakṣurvṛttes tathaiva naḥ / anye tu codayanty atra pratibimbodayaiṣiṇaḥ // 6.183 sa eva cet pratīyeta kasmān nopari dṛśyate / kūpādiṣu kuto 'dhastāt pratibimbekṣaṇaṃ bhavet // 6.184 prāṅmukho darpaṇaṃ paśyan syāc cet pratyaṅmukhaḥ katham / tatraiva bodhayed arthaṃ bahiryātaṃ yadindriyam // 6.185 tata etad bhaved evaṃ śarīre tat tu bodhakam / apsūryadarśināṃ nityaṃ cakṣurdvedhā pravarttate // 6.186 ekamūrdhvamadhastāc ca tatrordhvāṃśaprakāśitam / adhiṣṭhānānṛjusthatvān nātmā sūryaṃ prapadyate // 6.187 pāramparyārpitaṃ santamavāgvṛttyā tu budhyate / ūrdhvavṛttes tadekatvādavāgiva ca manyate // 6.188 adhastād eva tenārkaḥ, sāntarālaḥ pratīyate / evaṃ prāgbhūtayā vṛttyā pratyagvṛttisamarpitam // 6.189 budhyamāno mukhaṃ bhrāntyā pratyagity avagacchati / anekadeśavṛttau vā saty api pratibimbake // 6.190 samānabuddhigamyatvān nānātvaṃ naiva vidyate / vaktṛvaktrapradeśānāṃ bhinnatvād bhinnadeśatā // 6.191 śrotrāgamanapakṣe syāt taddeśe tv ekadeśatā / adhiṣṭhānābahirvṛtter anyasmin saty apīndriye // 6.192 taddeśāḥ karṇaśaṣkulyo gṛhyeran gamane sati / iyaṃ tu vaktranekatve śrotraikatve ca kalpanā // 6.193 vaktaryekatra bhinneṣu śrtotṛṣu syād viparyayaḥ / tatra hi śrotradeśānāṃ bhinnatvād bhinnadeśatā // 6.194 tadāgame tu vaktrekyādekadeśatvasambhavaḥ / dhvanyāgatyā yadi bhrāntir itaratrāpi sā samā // 6.195 bhinnavyañjakatālvādideśabhedād bhaviṣyati / sūtreṇa yugapadbhāvaḥ śrotraikatvād udāhṛtaḥ // 6.196 atas tadanusāreṇa yady apītyādikīrtanam / deśabhedena bhinnatvam ity etac cānumānikam // 6.197 pratyakṣas tu sa eveti pratyayas tena bādhakaḥ / paryāyeṇa yathā caiko bhinnān deśān vrajann api // 6.198 devadatto na bhidyeta tathā śabdo na bhidyate / jñātaikatvo yathaivāsau dṛśyamānaḥ punaḥ punaḥ // 6.199 na bhinnaḥ kālabhedena tathā śabdo na deśataḥ / paryāyād avirodhaś ced, vyāpitvād api dṛśyatām // 6.200 dṛṣṭasiddhau hi yo dharmaḥ sarvathā so 'bhyupeyate / varṇāntaravikāryatvād iti yoktā vināśitā // 6.201 ukte ca hetusiddhyartha sādṛśyasmaraṇe punaḥ / tatra smṛter asiddhatvam, na hy evaṃ pāṇiner vacaḥ // 6.202 ikārapariṇāmena yakāraḥ kriyatām iti / siddhe śabdārthasambandhe tacchāstraṃ hi pravarttate // 6.203 prayoganiyamārthāya na caivaṃ siddhatā bhavet / bhinnaprasiddhayos tena dadhi dadhyeti śabdayoḥ // 6.204 ācakṣāṇena sādhutvaṃ dadhītyautsargikaḥ kṛtaḥ / anvākhyātuṃ svarūpeṇa dadhyaśabdaṃ ca veditum // 6.205 svaśāstre laghubodhārtham ekatvam iva darśitam / tatrāci parataḥ siddhaṃ dadhyaśabdaṃ nivarttayan // 6.206 dadhīti śāstrataḥ prāptaḥ so 'yaṃ tenaiva vāryate / ikprayogaprasaṅge tu yaṇ sādhur iti gamyate // 6.207 paramārthas tu naivāsmin vikāro 'bhūt kadā cana / kevalaṃ yat tu sādṛśyaṃ tadanaikāntikīkṛtam // 6.208 kunde dadhyavikāre 'pi tatsādṛśyaṃ hi dṛśyate / nāsti sarvātmanā taccecchabde 'pi sthānamātrakam // 6.209 tenaitayor asiddhatvāt mūlahetor asiddhatā / kāraṇānuvidhāyitvaṃ yac cālpatvamahattvayoḥ // 6.210 tadasiddhaṃ na varṇo hi vardhate na padaṃ kva cit / varṇāntarajanau tāvat tatpadatvaṃ vihanyate // 6.211 apadaṃ hi bhaved etad yadi vā syāt padāntaram / varṇo 'navayavatvāt tu vṛddhihrāsau na gacchati // 6.212 vyomādivad ato 'siddhā vṛddhir asya svarūpataḥ / atha tādrūpyavijñānaṃ hetur ity abhidhīyate // 6.213 tathāpi vyabhicāritvaṃ śabdatve 'pi hi tanmatiḥ / vyaktyalpatvamahattve ca yad yathānuvidhīyate // 6.214 tathaivānuvidhānārthaṃ dhvanyalpatvamahattvayoḥ / vyaṅgyānāṃ caitadastīti loke 'py aikāntikaṃ na tat // 6.215 darpaṇālpamahattve 'pi dṛśyate 'nupatanmukham / na syād avyaṅgyatā tasya tatkriyājanyatāpi vā // 6.216 na cāsyoccāraṇādanyā vidyate janikā kriyā / yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ // 6.217 alpāyām alpadhīr evam atyantākṛtake sati / tenātraivaṃ paropādhiḥ śabdavṛddhau matibhramaḥ // 6.218 na casyūlatvasūkṣmatve lakṣyete śabdavṛttinī / buddhitīvratvamandatve mahattvālpatvakalpanā // 6.219 sā ca paṭvī bhavaty eva mahātejaḥprakāśite / mandaprakāśite mandā ghaṭādāv api sarvadā // 6.220 evaṃ dīrghādayaḥ sarve dhvanidharmā iti sthitam / nādo vāyuguṇas tadvān vāyur vā yadi kalpyate // 6.221 varṇānāṃ śrotragamyatvān na ca ye śrotragocarāḥ / tatrāvarṇātmakaḥ śabdaḥ śaṅkhādeḥ śrūyate katham // 6.222 dhvanīnāṃ śrotragamyatvaṃ tasmāt ke cit pracakṣate / mārutapreritās te ca kurvanti śrotrasaṃskṛtim // 6.223 varṇavyaktau ca dṛṣṭatvāt teṣāṃ nādṛṣṭakalpanā / anye tu varṇayanty atra pūrvoktadhvanivādinaḥ // 6.224 marutām eva nānātvād ghoṣaśrutyupapādanam / tatra tālvādisaṃyogavibhāgaiḥ preritāḥ sphuṭam // 6.225 vyañjanti varṇam anye tu śabdatvaṃ sarvavarṇabhāk / varṇasarvagatatvāt tu nāpadyeta nirāśrayam // 6.226 na ca paryanuyogaḥ syāt kva varṇe vyaktir ity ayam / eta eva ca te pūrvam uktā bodhānuvarttinaḥ // 6.227 yeṣāṃ pracayanānātvād vṛttibhedaḥ pratīyate / yad vā jātyantaraṃ santu sarvathā kāryahetukam // 6.228 tvatpakṣavad dhvanīnāṃ naḥ śaktibhedaprakalpanam / darśanasya parārthatvaṃ yadi nāma pratīyate // 6.229 śabdasya kim ihāyātaṃ yena nityo 'bhyupeyate / anityeṣv api dṛṣṭatvād dvīpajvālāghaṭādiṣu // 6.230 parārthadarśanatvasya dharmatve 'pi na hetutā / vinā sādharmyadṛṣṭāntād viruddho vā bhaved ayam // 6.231 nityānām aprayogitvam aṇūnām api daśyate / arthapratyāyanaṃ caiṣa janmanaiva kariṣyati // 6.232 vināpi sthāsnurūpeṇa saṃyogādīn yathā kriyā / pūrvālocanam etasya bhūtasmṛtyā ca karmavat // 6.233 tasmān na viniyojyatvāt prāgastitvaṃ ghaṭādivat / prakāśitaṃ yathā cārthaṃ tejasā kena cit purā // 6.234 na vā bhūyopi buddhyante śabdād api tathā bhavet / darśanasya parārthatve yadasiddhyādi codyate // 6.235 tatkāṣṭhadahano vahnirabdāhārthaṃ niyujyate / anumānaprayoge hi vaktum ityādi yujyate // 6.236 arthāpattir iyaṃ coktā pakṣadharmādivarjitā / yadi nāśini nitye vā vināśiny eva vā bhavet // 6.237 śabde vācakasāmarthyam, tato dūṣaṇam ucyatām / phalavad vyavahārāṅgabhūtārthapratyayāṅgatā // 6.238 niṣphalatvena śabdasya yogyatvād avadhāryate / parīkṣyamāṇas tenāsya yuktyā nityavināśayoḥ // 6.239 sa dharmo 'bhyupagantavyo yaḥ pradhānaṃ na bādhate / na hy aṅgāṅgānurodhena pradhānaphalabādhanam // 6.240 yujyate, nāśipakṣe ca tadekāntāt prasajyate / na hy adṛṣṭārthasambandhaḥ śabdo bhavati vācakaḥ // 6.241 tathā cet syād apūrvo 'pi sarvaḥ sarvaṃ prakāśayet / sambandhadarśanaṃ cāsya nānityasyopapadyate // 6.242 sambandhajñānasiddhiś ced dhruvaṃ kālāntarasthitiḥ / anyasmin jñātasambandhe na cānyo vācako bhavet // 6.243 gośabdejñātasambandhe nāśvaśabdo hi vācakaḥ / athānyo 'pi svabhāvena kaś cid evāvabodhakaḥ // 6.244 tatrānibandhane na syāt ko 'sāv iti viniścayaḥ / yataḥ pratyaya ity evaṃ vyavahāro 'vakalpate // 6.245 śrotāṇāṃ syād apītthaṃ tu vaktāṇāṃ nāvakalpate / ajñātvā kam asau śabdam ādāv eva vivakṣati // 6.246 jānāti ced avaśyaṃ sa pūrvaṃ tenāvadhāritaḥ / tejaḥ pratyakṣaśeṣatvān na tattve 'pi prakāśakam // 6.247 sadṛśatvāt pratītiś cet, taddvāreṇāpy avācakaḥ / kasya caikasya sādṛśyāt kalpyatāṃ vācako 'paraḥ // 6.248 adṛṣṭasaṅgatitvena sarveṣāṃ tulyatā yataḥ / arthavān pūrvadṛṣṭaś cet, tasya tāvān kutaḥ kṣaṇaḥ // 6.249 dvistrir vānupalabdho hi nārthavān sampratīyate / apratītānyaśabdānāṃ tatkāle 'sāv anarthakaḥ // 6.250 sa evānyaśrutīnāṃ syād arthavān iti vismayaḥ / athāsya vidyamānā 'pi kaiś cid artho na gamyate // 6.251 tattulyam uttarasyeti kiṃ sādṛśyena vācakaḥ / anarthakatvam asya syād arthānanyaśrutīn prati // 6.252 pūrvasminn api tatsattvāt sarvānarthakatā bhavet / arthavatsadṛśatvena yo vā śrutavatāṃ mataḥ // 6.253 mukhyo 'sāvaśrutīnāṃ syāt, tadekatve na yujyate / sambandhākaraṇe yuktis taduktam iti kathyate // 6.254 śabdānityatvapakṣe 'pi viśeṣeṇa sa duṣkaraḥ / śabdaṃ tāvad anuccārya sambandhakaraṇaṃ kutaḥ // 6.255 na coccāritaṣṭasya sambandhena prayojanam / tenāsambaddhya naṣṭatvāt pūrvas tāvad anarthakaḥ // 6.256 uttaro 'kṛtasambandho vijñāyetārthavān katham / śabdoccāraṇasambandhakaraṇavyāvahārikāḥ // 6.257 kriyāḥ kramasvabhāvatvāt kaḥ kuryād yugapat kva cit / deśakālādibhedānāṃ puṃsā śabdāntaraśruteḥ // 6.258 pūrvaṃ kṛtrimasambandhe 'py ekaḥ śabdo na sidhyati / sambandhakathane 'py asya syād evaiṣā nirākṛtiḥ // 6.259 naṣṭāsadvarttamāneṣu nākhyānasya hi sambhavaḥ / arthavān kataraḥ śabdaḥ śroturvaktrā ca kathyatām // 6.260 yadā pūrvaśrutaṃ śabdaṃ nāsau śaknoti bhāṣitum / na tāvad arthavantaṃ sa bravīti sadṛśaṃ badet // 6.261 nārthavatsadṛśaḥ śabdaḥ śrotus tatropapadyate / arthavadgrahaṇābhāvāt, na cāsāvarthavān svayam // 6.262 vaktuḥ śrotṛtvavelāyām etad eva prasajyate / evaṃ ca sarvavaktāṇāṃ na śabdaḥ kvacidarthavān // 6.263 bhaved yady api sambandhaḥ sargādau kasya cit kṛtaḥ / tasminn abuddhe naiva syād ekasmāt sadṛśe matiḥ // 6.264 atha tatkālajaiḥ pumbhis tasmin śabde 'vadhārite / pravṛtter anumīyeta tatsādṛśyaparamparā // 6.265 tatra sambandhamārgeṇa pūrvoktena prasajyate / smāryaṃ tanmūlasādṛśyaṃ tadadhīnārthaniścayāt // 6.266 vastuny utpattibhinne ca dūrādārabhya kalpitam / stokastokaviśeṣeṇa sādṛśyaṃ viprakṛṣyate // 6.267 svaravyañjanamātrādibhedāc chabde viśeṣataḥ / śālāmālā 'balāvelāśīletyādiprakalpanāt // 6.268 sādṛśyāt pratipattau ca bhrāntijñānaṃ prasajyate / dhūme vṛṣṭe 'gnisambandhe bāṣpād iva kṛśānuṣīḥ // 6.269 evam astv iti cet brūyān naitadbādhakavarjanāt / tāvatā siddham iti cet, śabdābhedo 'pi sidhyati // 6.270 tathā bhinnam abhinnaṃ vā sādṛśyaṃ vyaktito bhavet / evam ekam anekaṃ vā nityaṃ vānityam eva vā // 6.271 bhinnatvaikatvanityatve jātir eva prakalpyate / abhedānityanānātve pūrvoktenaiva tulyatā // 6.272 vyaktyananyat tathaikaṃ ca sādṛśyaṃ nityam iṣyate / vyaktinityatvamāpannaṃ tathā saty asmadohitam // 6.273 na cāvayavasāmānyarūpā sadṛśatā tava / varṇābhede hi sā sidhyen na cābhedas tvayeṣyate // 6.274 gośabdatvādigatvādi pūrvam eva nirākṛtam / varṇavyaktaya eva syur nityās tenāvabodhakāḥ // 6.275 gośabde 'vasthite 'smākaṃ tadaśaktijakāritā / gāvyāder api gobuddhir mūlaśabdānusāriṇī // 6.276 syāt sādṛśyanimittā ced gauraśabdād api dhruvam / tenāvyāvṛttir iṣṭātra gośabdād eva sā hi dhīḥ // 6.277 nanv ānupūrvyanityatvād anityo vācako bhavet / padaṃ vācakam iṣṭaṃ hi kramādhīnā ca tanmatiḥ // 6.278 varṇāḥ sarvagatatvād vo na svataḥ kramavṛttayaḥ / anityadhvanikāryatvāt kramasyāto vināśitā // 6.279 puruṣādhīnatā cāsya tadvivakṣāvaśād bhavet / varṇānāṃ nityatā tena niṣphalā paramāṇuvat // 6.280 yathā saty aṇunityatve ghaṭe tadracanātmake / na nityataivaṃ varṇeṣu nityeṣu padanāśitā // 6.281 na ca kramād vinā varṇā vijñātāḥ pratipādakāḥ / kramasyaiva padatvaṃ vastasmādevaṃ prasajyate // 6.282 padaṃ varṇātiriktaṃ tu yeṣāṃ syāt kramavarjitam / teṣām evārthavatyeṣā śabdanityatvakalpanā // 6.283 na tāvad ānupūrvyasya padatvaṃ naḥ prasajyate / na hi vastvantarādhāram etad dṛṣṭaṃ prakāśakam // 6.284 dvaye saty api tenātra vijñeyo 'rthasya vācakaḥ / varṇāḥ kiṃ nu kramopetāḥ kiṃ nu varṇāśrayaḥ kramaḥ // 6.285 kramaḥ kramavatām aṅgam iti kiṃ yuktisādhyatā / dharmamātram asau teṣāṃ na vastvantaram iṣyate // 6.286 itthaṃ pratīyamānāḥ syur varṇās tenāvabodhakāḥ / na ca kramasya kāryatvaṃ pūrvasiddhaparigrahāt // 6.287 vaktā na hi kramaṃ kañ cid svātantryeṇa prapadyate / yathaivāsya parair uktis tathaivainaṃ vivakṣati // 6.288 paro 'py evam ataś cāsya, sambandhavadanityatā / tenaivaṃ vyavahārāt syād akauṭasthye 'pi nityatā // 6.289 yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā / varṇānām api nanv evam akauṭasthye 'pi setsyati // 6.290 nityeṣu satsu varṇeṣu vyavahārāt kramodayaḥ / ghaṭādiracanā yadvannityeṣu paramāṇuṣu // 6.291 tadabhāve hi nirmūlā racanā nāvadhāryate / aṇukalpāś ca varṇāṃśā na santīty upapāditam // 6.292 parair uktān bravīmīti vivakṣā cedṛśī dhruvam / tathā ca nityatāpattiḥ, na cānyaccihnam asti vaḥ // 6.293 tajjātīyatvasādṛśye niṣiddhe, yat tu sambhavet / śabdatvena sajātitvaṃ tulyaṃ śabdāntareṣu tat // 6.294 jātyā yathā ghaṭādīnāṃ vyavahāropalakṣaṇam / tathaiva cānupūrvyāder jātidvāreṇa setsyati // 6.295 tālvādijātayas tāvat sarvapuṃsāṃ vyavasthitāḥ / vaktā tāvad dhvanīṃs tābhir upalakṣya nirasyati // 6.296 teṣāṃ ca jātayo bhinnāḥ śabdābhivyaktihetavaḥ / yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ // 6.297 tatra tālvādisaṃyogavibhāgakramapūrvakam / dhvanīnām ānupūrvyaṃ syāj jātyā cobhayanityatā // 6.298 yathaiva bhramaṇādīnāṃ bhāgair jātyā ca lakṣitaiḥ / kramānuvṛttir evaṃ syāt tālvādidhvanivarṇabhāk // 6.299 vyaktīnām eva vā saukṣmyāj jātidharmāvadhāraṇam / tadvaśena ca varṇānāṃ vyāpitve 'pi kramagrahaḥ // 6.300 evaṃ dhvaniguṇān sarvān nityatvena vyavasthitān / varṇā anupatantaḥ syur arthabhedāvabodhinaḥ // 6.301 ānupūrvī ca varṇānāṃ hrasvadīrghaplutāś ca ye / kālasya pravibhāgās tair jāyante dhvanyupādhayaḥ // 6.302 kālaś caiko vibhur nityaḥ, pravibhakto 'pi gamyate / varṇavat, sarvabhāveṣu vyajyate kena cit kva cit // 6.303 varṇeṣu vyajyamānasya tasya pratyāyanāṅgatā / anyatrāpi tu sadbhāvāt tatsvarūpasya nityatā // 6.304 tasmān na padadharmo 'sti vināśo kaś cid īdṛśaḥ / tena nityaṃ padaṃ siddhaṃ varṇānityatvavādinām // 6.305 paradharme 'pi cāṅgatvam uktam aśvagajādivat / nityatāyāṃ ca sarveṣām arthapatteḥ pramāṇatā // 6.306 pade 'navayave cāpi vyañjakaiḥ kramavṛttibhiḥ / puruṣādhīnatāyāṃ ca na prāmāṇyaṃ prasajyate // 6.307 vākkyeṣu dṛṣṭam etac ca tannirbhāgatvavādinām / anyathānupapattyā tat sarvathā padanityatā // 6.308 parāthadarśanārthatvaṃ yenāyaṃ pratipadyate / sa dharmo hy anumānāya sambandhāpekṣitocyate // 6.309 na sādhanaprayogo 'yaṃ sūtrakāreṇa racyate / vṛttikāreṇa cārthas tu yogyo dvābhyāṃ nirūpitaḥ // 6.310 atrocyate sthiraḥ śabdo dhūmagotvādijātivat / sambandhānubhvāpekṣasāmānyārthāvabodhanāt // 6.311 anyāpohanasārūpyajātiliṅgatvakalpane / viśeṣāṇām aliṅgatvāt sarvasāmānyanityatā // 6.312 svavākyādivirodho vā parārthatvena kathyate / pratijñoccāryate sarvā sādhyārthapratipattaye // 6.313 na cānityā bravīty eṣā svārtham ity upapāditam / tenārthapratyayāpannān nityatvān nāśabādhanam // 6.314 arthābhidhānasāmarthyam abhyupetya ca sādhayet / pūrvābhyupagatenāpi nāśitvaṃ bādhate paraḥ // 6.315 arthapratītisāmarthyaiḥ pratiśāstram upāśritaiḥ / āgamenāpi nāśitvaṃ bādhyate sarvavādinām // 6.316 sarvalokaprasiddhyā ca bādhaḥ pūrvoktayā diśā / anumānavirodho 'pi prāguktenaiva hetunā // 6.317 pratyakṣeṇa viruddhatvaṃ saṅkhyābhāve 'bhidhāsyate / vaktavyaś caiṣa kaḥ śabdo nāśitvena prasādhyate // 6.318 triguṇaḥ paudgalo vā 'yam ākāśasyātha vā guṇaḥ / varṇād anyo 'tha nādātmā vāyurūpo 'rthavācakaḥ // 6.319 padavākyātmakaḥ sphoṭaḥ sārūpyānyanivarttane / eteṣām astv anityatvaṃ nāsmākaṃ teṣu nityatā // 6.320 aprasiddhaviśeṣyatvam āśrayāsiddhahetutā / athāsmad iṣṭaḥ pakṣaḥ syād dvayam etat samaṃ tava // 6.321 śabdamātram athocyeta śabdatvaṃ ca tathā sati / anityaṃ tac ca sarveṣāṃ nityam iṣṭaṃ viruddhyate // 6.322 yatkiñcid iha sāmānyaṃ nityaṃ sarveṇa kalpyate / anityatve hi naitat syād vyaktiṣu kāsu cit // 6.323 vyaktayaḥ śabdaśabdena na śakyante ca bhāṣitum / tāsāṃ jātyatireke ca pūrvokte eva dūṣaṇe // 6.324 āśrayān atireke tu jātāv iva virodhitā / aprasiddhaviśeṣyatvaṃ syāt pareṣāṃ ca pūrvavat // 6.325 anityavaṃ ca nāśitvaṃ yady ātyantikam ucyate / tato 'smān prati pakṣaḥ syād aprasiddhaviśeṣaṇaḥ // 6.326 yathā kathañ cid iṣṭā ced anityavyapadeśyatā / anabhivyaktyavasthātaḥ sābhivyaktyātmaneṣyate // 6.327 aikāntikavikalpe ca vyatirekavināśayoḥ / pūrvābhyupagamenāpi virodhaḥ sāṃkhyajainayoḥ // 6.328 pratyakṣaindriyakatvāder aulūkyānām asiddhatā / anekaśabdakalpyatvād ādyamadhyabhaveṣu ca // 6.329 antyaśabde 'pi pakṣe syād āśrayāsiddhatā mama / sarvaśabdeṣu sādhyeṣu hetur avyāpakas tava // 6.330 sāmānyair vyabhicāraś ca, jātimattve satīti cet / tathāpi, asiddham asmākaṃ tadvattvaṃ vyatiriktayā // 6.331 ananyayā tu tadvattā tavāsidhetyahetutā / athānuvṛttivyāvṛttihetunā yujyate matup // 6.332 tathāpy asty eva tadvattā teṣāṃ sāmānyabuddhitaḥ / gotvādiṣv api sāmānyaṃ sāmānyam iti no matiḥ // 6.333 vyāvarttate viśeṣebhyaḥ seti śabdena tulyatā / nityatvaṃ cānugāmyeṣām anityebhyo nivarttitam // 6.334 athātra gauṇamithyātve syātām varṇeṣu te same / yogīndriyāvagamyaiś ca vyabhicāro 'ṇubhis tava // 6.335 nityānām api teṣāṃ hi pratyakṣatvādisambhavaḥ / atha syāt tannivṛttyartham asmadādiviśeṣaṇam // 6.336 ahaṃpratyayavijñeyair ātmabhirvyabhicāritā / liṅgaśabdādyabhāvena manassaṃyogahetukam // 6.337 pratyakṣaṃ caitadekāntāt sukhādāv iva kalpyate / bāhyendriyāvagamyatvam atha kuryād viśeṣaṇam // 6.338 tathāpi vyabhicāryeva jātīnāṃ jātimattayā / ekārthasamavāyena jātir jātimatī hi vaḥ // 6.339 ādhāratvam athocyeta, nāmūrtā''dhīyate hy asau / samavāyaṃ yadi brūyāḥ, tvadīyaḥ so 'pi vāritaḥ // 6.340 abhedavṛttiṃ brūyāś cet, jātīnām api seṣyate / kleśaś ca nityavaidharmye kṛto bahuviśeṣaṇaiḥ // 6.341 svaśabdenaiva tāny uktvā tebhyo 'nyatvaṃ varaṃ kṛtam / evaṃ ca śakyate vaktaṃ nityatāpy ambarādivat // 6.342 tadbhinnā 'nityavṛkṣādivyatiriktatvahetukā / kevalaindriyakatve 'pi sāṃkhyabauddhaprakalpite // 6.343 jātyā sādhitayedānīṃ vyabhicāraḥ pratīyate / asiddhe pakṣadharmatve yathaiva prativādinaḥ // 6.344 na hetur labhyate, tadvadanvayavyatirekayoḥ / tatra yady apy asiddhā syāj jātiḥ sādhanavādinaḥ // 6.345 tāvat tathāpy ahetutvaṃ yāvat sā na nirākṛtā / kāryā caindriyakatve 'pi kiṃ vastv iti nirūpaṇā // 6.346 vyaktyananyatvanānātvabhedābhedeṣu ca sphuṭā / tatrāsādhāraṇāsiddha sādhyahīnasapakṣatāḥ // 6.347 vikalpitānusāreṇa vaktavyā vādyapekṣayā / viruddhāvyabhicāritvaṃ vakṣyamāṇaiś ca hetubhiḥ // 6.348 kevalākāśavarttitvād aulūkyasya vibhutvavat / tathā ca śrotragamyatvāc chabdatvavad iti sthitiḥ // 6.349 prāguktena vibhutvena vyomavac cāsya nityatā / sapakṣo 'pi vikalpyo 'tra śrutyarthe sādhyahīnatā // 6.350 vyaktilakṣaṇapakṣe 'pi jātyanyānanyakalpanā / anyatve dharmyasiddhir no 'nanyatve 'pi parān prati // 6.351 aviśeṣe 'pi nānityaṃ na nityaṃ vastu tanmama / aṃśo hy etasya jātyākhyo nityo dhvaṃsītaro mataḥ // 6.352 anityatā vikalpyātra, nāśaś cet sādhyahīnatā / mamānyathā tu bhavatām, ity eṣā dūṣaṇoktidik // 6.353 sarveṇa śabdarūpaṃ ca vācakaṃ nityam iṣyate / tatsvarūpe vivādas tu varṇās tatra ca sādhitāḥ // 6.354 sambandhanityatāyāḥ kiṃ śabdādhikaraṇe 'bhidhā / tādarthyāc chabdacintāyāḥ saiva hy atrādhikāritī // 6.355 yad vā sambandhanityatvadvāreyaṃ śabdanityatā / sādhyate, na vinaṣṭe hi śabde tannityatā bhavet // 6.356 anityānāṃ hi nityātmā yaḥ sambandhaḥ pratīyate / āśrayāṇām anucchedān na kva cit sa virudhyate // 6.357 na cānucchedarūpeṇa gośabdānām iha sthitiḥ / na caiṣāṃ gamyate bhedas tenaikasyaiva nityatā // 6.358 kṛtrimatve ca sambandhas tatprayogāpavarjanāt / tadekavyaktiniṣṭhatvān naiva sārvatriko bhavet // 6.359 pārthivadravyasattādilāṅgūlatvādisaṅkarāt / vinā prayogabhūyas tvaṃ na syād gotvāvadhāraṇā // 6.360 tasmād akṛtrimaḥ śabdo na kadā cid vinaṣyati / nityena nityasambandhād ākāśaparamāṇuvat // 6.361 yad vā sambandhanityatvaṃ sūtre 'smin naiva varṇyate / śabdanityatvamātre 'pi bhāṣyaṃ hy etasya yujyate // 6.362 sammugdhānekasāmānyaviṣayo hi sakṛcchrutaḥ / niṣkṛṣṭasvārthavācitvaṃ śabdo na pratipadyate // 6.363 bahubhiḥ śravaṇair eva prāṇitvādīni varjayet / śuklādigamanādīni sāsnālāṅgūlatādi ca // 6.364 śābaleyādikhaṇḍādivyaktīś ca svanibandhanāḥ / niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyate // 6.365 tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścān nāśayiṣyati / anapekṣatvasūtreṇa tac caitat sādhayiṣyate // 6.366 kriyāvatām abhede hi kriyāvṛttiṣu kṛtvasuc / tatprayogād dhruvaṃ tasya śabdasyāvarttate kriyā // 6.367 punaḥprayogavijñānaṃ na hi śabdāntare bhavet / tasyāṃ ca śabdasaṃkhyāyām aṣṭāv iti bhavecchrutiḥ // 6.368 bhuktavanto 'ṣṭakṛtvo 'dya brāhmaṇā iti dṛśyate / dravyabhede 'py anekāntaṃ matvā''ha kim ato yadi // 6.369 tasmāt tatparihārāya pramāṇāntaram ucyate / pratyabhijñānam etena prayogeṇopalakṣitam // 6.370 kṛtvasuc cāpi naivāyaṃ vyabhicārīti gamyate / yataḥ prayujyate caikabrāhmaṇatvavivakṣayā // 6.371 pramāṇaṃ pratyabhijñānaṃ dṛḍhendriyatayocyate / itaro 'siddhatām āha sādṛśyād grāhyadūṣaṇāt // 6.372 nityaṃ sadṛśa eveti yatra rūḍhā matir bhavet / sa iti pratyabhijñānaṃ bhrāntis tatrāvakalpate // 6.373 iha nityaṃ sa eveti vijñānaṃ jāyate dṛḍham / tadāstitvādhikatvāc ca prāmāṇyaṃ tasya sādhitam // 6.374 nityaprasaṅgadvāreṇa spaṣṭayor apy anityayoḥ / pratyabhijñānasadbhāvād anaikāntikatocyate // 6.375 na pratyakṣe iti tv etadasambaddham ivottaram / yato nātra pareṇoktā pratyakṣatvena nityatā // 6.376 pratyakṣatvād ghaṭādīnāṃ mā prasāṅkṣīddhi nityatā / atīndriyatvān mā bhuc ca vyomāder apy anityatā // 6.377 na ca nitye svarūpeṇa tenokte buddhikarmaṇī / yā tv anaikāntikatvoktiḥ sā tathaivāvatiṣṭhate // 6.378 na tayoḥ pratyabhijñānam etad eva kilocyate / pratyakṣatvaniṣedhena pratyakṣeṇa hi tad bhavet // 6.379 tena hetor abhāvo 'yaṃ vipakṣānujñayocyate / hetuṃ cāpy abhyanujñāya vipakṣo neti kathyate // 6.380 sādhyaṃ nityasvarūpaṃ ced etayoḥ pratyabhijñayā / tatrāsambaddhatā vācyā yoktā paṅktivane prati // 6.381 pratyabhijñānanityatve yāpy eṣānavadhāraṇā / anādarāya, na hy asmāt prakṛtaṃ mama duṣyati // 6.382 vyaktirūpeṇa vā yena nāśitvaṃ buddhikarmaṇoḥ / na tatra pratyabhijñānaṃ, ghaṭabuddhau hi nāsya dhīḥ // 6.383 yena tu pratyabhijñānaṃ śaktijātyātmanānayoḥ / tena nityatvam eveṣṭaṃ kathañ cit sarvavādinām // 6.384 evaṃ tu pratyabhijñānaṃ vācoktaṃ kliṣṭayānayā / na ca śakyaṃ nirākartuṃ sarvalokaprasiddhitaḥ // 6.385 yena nāma pramāṇena grahaṇaṃ buddhikarmaṇoḥ / tenaiva pratyabhijñānān nityatvaṃ kiṃ na siddhyati // 6.386 vāṅmātrāt pratyabhijñānaṃ śakyaṃ śabde 'pabhāṣitum / pratyabhijñānapekṣeṇa na pratyakṣeṇa kiñ cana // 6.387 rūpaśabdāvibhāgāc cety atraitat sādhayiṣyate / pratyakṣanityaṃ karmeti, tenaiṣātropavarṇanā // 6.388 nāsmābhiḥ pratyabhijñānaṃ nityasādhanam iṣyate / anityavādinas tv eṣā pratyakṣeṇa viruddhatā // 6.389 tenānaikāntiko nāyaṃ siddhāntāntaradūṣaṇam / dhīkarmasv api kiṃ naivam anityatvaṃ nivāryate // 6.390 taducyate vināśitvam anumānāt pratīyate / śabde pratyakṣagamye ca tena bādho balīyasā // 6.391 dhīkarmaṃ pratyabhijñānān nityatā tvānumānikī / tādṛśī nāśitāpīti na syāt tatra balābalam // 6.392 na hi te iti tenāha, yad vā hetor viśeṣaṇam / pratyakṣam, śrautratā ceyaṃ hetuḥ śabdatvavat kṛtaḥ // 6.393 yatkarmātīndriyādhāraṃ tadapratyakṣam ucyate / apratyakṣeti buddhiś ca śūnyavāde nirūpitā // 6.394 pratyakṣadravyavarttinyo dṛśyante yoḥ punaḥ kriyāḥ / tāsāṃ varṇavad eveṣṭaṃ nityatvaṃ pratyabhijñayā // 6.395 vyañjakābhāvataś cāsāṃ santatānupalabdhitā / yad evotpādakaṃ vaḥ syāt tad eva vyañjakaṃ mama // 6.396 tava śabdatvakartṛtve nitye api satī yathā / na nityam upalabhyete tathā me buddhikarmaṇī // 6.397 yathā vā śaktisadbhāve kutaś cit kāraṇād ṛte / na kāryāṇy upajāyante tathābhivyaktir iṣyatām // 6.398 vyaktibhyo 'nyatayā tāvat karma kleśena kalpyate / punarjātisahasrāṇāṃ tadbhede kliṣṭakalpanā // 6.399 tata ekatvanityatvapratyekasamavāyitāḥ / vṛttiś ca viprakīrṇeṣu karmabhāgeṣu nāśiṣu // 6.400 ekatvāc calanādīnāṃ tasmād ekātmikā matiḥ / prayatnāśrayanānātvād buddhibhedaḥ pravarttate // 6.401 naiva hy atrāpi vicchinnāḥ śābaleyādipiṇḍavat / karmavyaktīr vijānīmaḥ kalpayema dvayaṃ yataḥ // 6.402 śīghramandādibhede 'pi syāt prayatnādibhedataḥ / vyaktidvāro yathā jāteḥ, vyakter vā janane yathā // 6.403 buddhīnām api caitanyasvābhāvyāt puruṣasya naḥ / nityatvam ekatā ceṣṭā, bhedas tu viṣayāśrayaḥ // 6.404 svarūpeṇa yathā vahnir nityaṃ dahanakarmakaḥ / upanītaṃ dahatyarthaṃ dārhya nānyanna cānyathā // 6.405 yathā vā darpaṇaḥ svaccho yathā ca sphaṭiko 'malaḥ / yadyannidhīyate yogyaṃ tacchāyāṃ pratipadyate // 6.406 tathaiva nityacaitanyāḥ pumāṃso dehavṛttayaḥ / gṛhṇanti karaṇānītān rūpādīn, dhīr asau matā // 6.407 tenopanetṛsambandhabhaṅgitvād bhaṅgino matiḥ / nanityaṃ dāhako vahnir dāhyāsannidhinā yathā // 6.408 tatra bodhātmakatvena pratyabhijñāyate matiḥ / ghaṭahastyādibuddhitvaṃ tadbhedāl lokasammatam // 6.409 saiveti nocyate buddhir arthabhedānusāribhiḥ / na cāsyāḥ pratyabhijñānam arthabhede 'nupāśrite // 6.410 etanmanasi kṛtvā''ha nitye eveti bhāṣyakṛt / etayaiva diśā vācyā śuklāder api nityatā // 6.411 saṃsargamātrabhedena syāt tatrāpi hi bhedadhīḥ / svarūpaṃ tu tad eveti ko jātiṃ kathayiṣyati // 6.412 kva cid dravyeṇa saṃsargaḥ kva cin na syād guṇāntaraiḥ / śuklādes tena bhinnatvaṃ siddhaṃ bhāsuradhūsaraiḥ // 6.413 jvālādeḥ kṣaṇikatve 'pi pratyabhijñeti cet, na tat / tatrāpi pratyabhijñeyaṃ sāmānyaṃ nityam eva naḥ // 6.414 bhedabuddhis tu yatrāṃśe syāt kena cid upādhinā / tatra naḥ pratyabhijñānaṃ bhedabuddhyaiva vāritam // 6.415 hy astanoccāritas tasmād gośabdo 'dyāpi vidyate / gośabdajñānagamyatvād yathokto 'dyaiṣa gaur iti // 6.416 hyo vāsīd eṣa gośabdaḥ pūrvoktenaiva hetunā / yad vā gotvābhidhāyitvaṃ vācyo hetur dvayor api // 6.417 gośabdabuddhyā hy astanyā gośabdo 'yaṃ prakāśitaḥ / gośabdaviṣayatvena yathaivādyaprasūtayā // 6.418 iyaṃ vā taṃ vijānāti taddhetoḥ pūrvabuddhivat / ubhe vāpy ekaviṣaye bhavetām ekabuddhivat // 6.419 deśakālādibhinnā vā samastā gotvabuddhayaḥ / ekagośabdajanyāḥ syur godhītvād ekabuddhivat // 6.420 gośabdabuddhayo 'py evam ekagośabdagocarāḥ / gośabdaviṣayatvena kalpyantām ekabuddhivat // 6.421 gośabdatvaniṣedhāc ca nātra syāt siddhasādhyatā / ghaṭāder ekatāpattau jātyeṣṭaṃ siddhasādhanam // 6.422 vyaktīnām ekatārpattiṃ kuryāc ced anayā diśā / tasya dṛṣṭaviruddhatvaṃ vācyaṃ sarvapramāṇakam // 6.423 ye 'pi sthūlavināśānām anyathānupapattitaḥ / kalpayantyantarā sūkṣmaṃ vināśitvaṃ pratikṣaṇam // 6.424 te 'pi kṣaṇikanāśitvād adhikāṃ sthūlanāśitām / śabdānām avijānanto na śaktā nāśisādhane // 6.425 kṣaṇabhaṅgo ghaṭādīnāṃ vāryas tair eva sādhanaiḥ / tathaiva pratyabhijñānād, yāvad dṛṣṭaṃ na bādhate // 6.426 sādhanaṃ tu bruvāṇasya dīpajvālādidarśanāt / pūrvoktenaiva māgreṇa pratyakṣādiviruddhatā // 6.427 pūrvakṣaṇavināśe ca kalpyamāne niranvaye / uttarasyānimittatvād utpattir nopapadyate // 6.428 atyantāsann asau tasminn tāvad vyāpṛtikṣamaḥ / svayaṃ cābhāvadaṣṭatvāt kasmin kāle kariṣyate // 6.429 nāśotpādasamatve 'pi nairapekṣyāt parasparam / na kāryakāraṇatve staḥ, tadvyāpārānanugrahāt // 6.430 na hy alabdhātmakaṃ vastu parāṅgatvāya kalpte / na vinaṣṭaṃ, na ca sthānaṃ tasya kāryakṛtikṣamam // 6.431 jāyamānaṃ ca gandhādi ghaṭarūpe vinaśyati / tatkāryaṃ neṣyate tadvat tathā rūpāntarāṇy api // 6.432 tasmāt prākkāryaniṣpatter vyāpāro yatra dṛśyate / tad eva kāraṇaṃ tasya na tvānantaryamātrakam // 6.433 jvālāder api nāśitvaṃ naiva siddhaṃ pratikṣaṇam / laghavo 'vayavās tatra yānti deśāntaraṃ laghu // 6.434 prabhūtaṃ varttideśe hi tejastiṣṭhati piṇḍitam / tatra yāvad vrajaty ūrdhvaṃ tāvajjvāleti gamyate // 6.435 tato 'pi yadatikramya yāti tat syāt prabhātmakam / tataḥ paraṃ tu yad yāti tat saukṣmyān nāvadhāryate // 6.436 uttarāvayavai ruddhe mārge pūrve na yānti ca / yathottare vimuñcanti pūrve yānti tathā tathā // 6.437 saṃkrāntāv api tenaiṣāṃ tṛṇādau vṛddhyasambhavaḥ / śabde vṛddhyādyabhāvo 'pi dhvaniśaighryeṇa jāyate // 6.438 śarīre yauvanādyāptiḥ pariṇāmāc ca setsyati / tathā hi sanniveśādi pratyabhijñāyate janaiḥ // 6.439 tatrānyānanyavṛttīnām anekāntasvabhāvataḥ / utpattisthitināśānāṃ virodhaḥ prāṅnirākṛtaḥ // 6.440 ekasantānasambandhāt pratyabhijñānakalpanā / jñānasantatimārgeṇa vāryānyatvādyasambhavāt // 6.441 evaṃ sthitasya śabdasya śrutikālāt kṣaṇāntare / sambhāvyate vināśitvaṃ na bhūyo 'nyena hetunā // 6.442 yathā śastrādibhir bhedāj jarayā vā paṭādayaḥ / naṅkṣyantītyavagamyante naivaṃ śabde 'sti kāraṇam // 6.443 śabdo yathā paudgaliko niṣiddhaḥ, syād vāyavīyasya sa eva mārgaḥ / tasmād anirdhāritahetumārgaḥ sarvatra sākṣād bhavatīti nityaḥ // 6.444 padārthapadasambandhanityatve sādhite 'pi vaḥ / naiva vedapramāṇatvaṃ vākyārthaṃ prati sidhyati // 7.1 padāni gamayeyus taṃ pratyekaṃ saṃhatāni vā / vyatirikto 'tha vā śabdaḥ, padārthā vā 'pi pūrvavat // 7.2 tat pramāṇaṃ smṛtīnāṃ ca tathā sambandhataddhiyām / pratyekaṃ saṃhatatvena tadvad eva vikalpanam // 7.3 adṛṣṭasaṅgatitvena sarveṣām animittatā / anyaḥ pratīto na hy anyaṃ gamayiṣyaty asaṅgatam // 7.4 apratītaś ca sambandho nāpy asattvād viśiṣyate / na cā'vijñāyamānasya sadbhāvo 'pi pramāṇavān // 7.5 vākyavākyārthayor nāpi vastutvam upapadyate / spaṣṭaṃ padatadarthābhyām anyā'nanyā'nirūpaṇāt // 7.6 na tāvad avagamyete kaiś cit tadvyatirekataḥ / yaugapadyāgṛhīteś ca samudāyau na sidhyataḥ // 7.7 na sattāyaugapadyasya vyavahārāṅgateṣyate / arvanityatayā mā bhūd viśeṣānavadhāraṇam // 7.8 jñānānāṃ kramavarttitvād yaugapadye 'py asambhavaḥ / ena tatsamudāyo 'pi na vākyārthaḥ pratīyate // 7.9 sambandhapūrvakatvaṃ ca vākyavākyārthayoḥ sthitam / svatantreṣu hi vākyatvaṃ kadā cin nopalakṣyate // 7.10 sambandhaś cānapekṣatvāt kasya cin nāvakalpate / padāni tāvad varṇā vā svarūpair na kadācana // 7.11 anarthakeṣv adṛṣṭatvād apekṣante parasparam / na cānuccāritaḥ śabdaḥ śaknoty anyam apekṣitum // 7.12 yaugapadyaṃ tu nāsty eva na coccārya tirohitaḥ / apekṣaṇe 'pi sambandho naiva kaś cit pratīyate // 7.13 kāryakāraṇasaṃyogasamavāyādilakṣaṇaḥ / ekārthasamavāye 'pi sarveṣāṃ vyomni tulyatā // 7.14 tatroktānuktayogyāder na viśeṣyeṇa saṅgatiḥ / ekakāryaniyogo 'pi vyaṅgye janye 'tha vā bhavet // 7.15 vyaṅgyās tāvat pṛthagbhūtāḥ padārthāḥ padabhedataḥ / tathā tadviṣayāpy etair buddhir naikāpi jāyate // 7.16 yā tu svaviṣayā buddhiḥ pratiśabdam asāv api / na caikajñānajananaṃ bhinnais taiḥ kramavarttibhiḥ // 7.17 na cāvayavaśo bodhād aikyaṃ vākyatadarthayoḥ / na cāvayavabuddhīnāṃ bhrāntitvaṃ bādhakād ṛte // 7.18 ekanirbhāgatābuddher asatyāḥ satyatā katham / anurāgavyavacchedau buddhīnāṃ na ca siddhyataḥ // 7.19 kṣaṇikatvād ato 'rthatvaṃ neṣṭaṃ saṃsargabhedayoḥ / yadi dhriyata gobuddhiḥ śuklabuddhijanikṣaṇe // 7.20 tato 'nyābhyo nivartteta saṃsṛjyeta tathānayā / saṃsargo na ca buddhīnāṃ saṃyogāder asambhavāt // 7.21 ekātmavṛttitā tulyā ghaṭahastyādidhīṣv api / tathā nirantarotpattiḥ, nākāṅkṣā vātra śabdavat // 7.22 kṣaṇikā 'yugapadbhāve kā buddhiḥ kām apekṣate / ata eva viśiṣṭā dhīs tābhir naikopajanyate // 7.23 yataḥ kalpyeta sarvāsāṃ saṃsargas tadapekṣayā / na ca saṃsargavicchedanirbhāso 'ntaḥ prakalpitaḥ // 7.24 bāhyābhāso 'rtharūpeṇa pramāṇaṃ svapnavad bhavet / na ca kālatrayopetabāhyārthāsambhave sati // 7.25 pravartetāpi vijñānaṃ na cāsmin bāhyasambhavaḥ / anutpanne 'pi tenāsminn utpannaparikalpanā // 7.26 arthasaṃsargadṛṣṭyā vā saṃsargo 'tra prakalpyate / buddhyor na tāvad evaṃ syād viśeṣaṇaviśeṣyatā // 7.27 tathaiva śabdatadbuddhyor viśeṣotpattyasambhavāt / tāvān eva hi gośabdaḥ śuklaśabde 'pi kīrtite // 7.28 pūrvasattve 'pi tāvattā tasyaivaṃ taddhiyor api / viśeṣaṇaviśeṣyatvaṃ na syāc chuklatvagotvayoḥ // 7.29 na tayor anurāgo hi nā'vacchedaḥ parasparam / gotvena na hi śuklatvaṃ gotvaṃ vā tena rajyate // 7.30 anyonyātmany asadbhāvād vyaktyaṅgatvād dvayor api / vyaktiś ced anurajyeta tābhyāṃ tatrāpi śabdayoḥ // 7.31 na parasparasambandhaḥ syād atadgocarau hi tau / śabdair anucyamāne hi saty apy ekāśraye 'rthataḥ // 7.32 śabdānāṃ naiva sambandhaḥ pṛthivīsthagavāśvavat / ekārthasamavāye 'pi rūpāder naiva saṅgatiḥ // 7.33 na caikavyaktivṛttitve pramāṇaṃ gotvaśuklayoḥ / sambandhād etayos tatra syād ekavyaktikalpanā // 7.34 tadekatvāc ca sambandha evam anyonyasaṃśrayam / na cātra padam asty anyad yenaikavyaktidhīr bhavet // 7.35 na cā'syāḥ padavācyatvaṃ, vācyate 'pi na caikatā / gamyamānasya caikatvāt sambandho yadi kalpyate // 7.36 pārthivatvādyabhedena kiṃ na syād ghaṭavṛkṣayoḥ / śuklaśrutyā na gotvādiḥ kṛṣṇādibhyo nivarttyate // 7.37 svabhāvato 'vabodhaś ca tadvaśān nā'pasarpati / kṛṣṇādyapohanaṃ vācyaṃ śuklaśabdasya yady api // 7.38 tathāpi gogatatve 'sya pramāṇaṃ naiva sannidhiḥ / tadviṣaya eveti yāvacchabdena nocyate // 7.39 tāvat sarvam aśābdaṃ syāt svātantryeṇā'dhyavasyataḥ / sannidher anumīyeta tādṛśaṃ vacanaṃ yadi // 7.40 punaḥ saṇṇidhyadhīnaiva tasyaitadviṣayā'rthatā / tatrāpi śabdakḷptiś ced anavasthā bhaved iyam // 7.41 ṣaṭpramāṇā'tiriktatvāt tasmāt sannidhyanāśrayaḥ / sambandhakāraṇaṃ nāpi ṣaṣṭhī gavyupalabhyate // 7.42 satyām api tu sambandhaḥ śrautas tāvan nirākṛtaḥ / gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam // 7.43 śabdāntarair vibhaktyā vā dhūmo 'yaṃ jvalatītivat / saṃsarge cāpi bhede vā vākyārthe parikalpite // 7.44 tasya yāvat padārthatvān naikavākyatvasambhavaḥ / padārthavyatirekaś ca nāsti saṃsargabhedayoḥ // 7.45 na ca vastvantarā''rambhaḥ padārthais tadanugrahāt / na hi jātiguṇaiḥ kiṃ cit kāryamāraśyate bahiḥ // 7.46 tadabhāve 'vabodhaś ca jāto 'pi svapnavanmṛṣā / satām eva viśeṣāṇāṃ saṃnidher yo 'pi manyate // 7.47 vākyārthatvam abhivyaktau tasyāpi tadanekatā / prāksattve ca kutas teṣāṃ pramāṇaṃ pratyayair vinā // 7.48 na caiṣāṃ vastusattvaṃ ca tatpade 'stitvakāraṇaṃ / evam ādyā'ntyasarveṣāṃ pṛthaksaṃghātakalpane // 7.49 anyonyā'nugrahā'bhāvāt padānāṃ nāsti vākyatā / ādyaṃ yadi padaṃ sarvaiḥ saṃskriyeta viśeṣataḥ // 7.50 tatas tad eva vākyaṃ syād anyaś ca dyotako gaṇaḥ / evam antyeṣu sarveṣu pṛthagbhūteṣv avasthitam // 7.51 svatantreṣu hi vākyatvaṃ kathacinnopalakṣitam / sphoṭajātiniṣedhaś ca syāt padasphoṭajātivat // 7.52 vāryaḥ padakramo vākyaṃ yathā varṇakramaḥ padam / buddhyā na copasaṃhartuḥ kramo niṣkṛṣya śakyate // 7.53 padāny eva hi tadvanti vartante śrotrabuddhivat / tāvatsv eva padeṣv anyaḥ kramo 'nyaś ca pratīyate // 7.54 tatra yāvat kramaṃ bhedo vākyārthasya prasajyate / padāntarasya pārārthyādākhyātaṃ yo 'pi manyate // 7.55 vākyaṃ prādhānyayogena vākyārthaṃ cāpi bhāvanām / tatrāpi na bahirvastu kriyākārakasaṅgatiḥ // 7.56 na kārakāṇām anyonyaṃ na kriyāṇāṃ pratīyate / ukhāyāmodanaṃ kāṣṭhair devadattaḥ paced iti // 7.57 dravyāṇāṃ tāvad etasmin na sambandhaḥ parasparam / atyantabhedaniṣpannaṣaṣṭhyabhāvānapekṣaṇaiḥ // 7.58 tṛtīyādyapahāreṇa sannidher api bādhanāt / kāṣṭhādīnāṃ ca sambandhaḥ kriyayā na svarūpataḥ // 7.59 ārdrādidharmakaiḥ pākas taiḥ kṛto na hi dṛśyate / śaktiḥ kāraṇam iṣṭhā ced, amūrtā sāpi niṣkriyā // 7.60 śaktair api ca taiḥ pākas tiṣṭhadbhir naiva sādhyate / jvalanādimukhenātha teṣāṃ pākena saṅgatiḥ // 7.61 tathāpi karmaṇā kramaṃ na sādhyam iti durbham / bhinnārthasamavetatvān na ca sambandhasambhavaḥ // 7.62 na cānyakārakotpādye kārakaṃ kārakāntaram / jvalanādīni kurvanti na ca syuḥ pākasādhanam // 7.63 apākasādhanānāṃ ca kutas tenaikavācyatā / jvalanādigatā pāke śaktiś ced upacaryate // 7.64 kartṛtvāt tatra kāṣṭhādeḥ karaṇatvādi ca durlabham / mukhyaṃ kārakavaicitryam alabdhaṃ jvalanādiṣu // 7.65 kathaṃ tu pākavelāyām upacāreṇa labhyate / svavyāpāre ca kāṣṭhādeḥ karaṇatvādyasambhavaḥ // 7.66 viklidyanti jvalantīti bibhratīti ca darśanāt / na caiṣāṃ pākavelāyāṃ vyāpārāntaram iṣyate // 7.67 ekaprayogavat, tena kartṛtaiva prasajyate / pacinā cānupātteṣu jvalanādiṣv asaṅgatiḥ // 7.68 na hi sadbhāvamātreṇa tāni sambandhakāraṇam / na ca śabdāntarair eṣām upādānamataḥ paciḥ // 7.69 devadattakriyāvācī na syāt kāṣṭhādisaṅgataḥ / sarvavyāpāravācī cet pacir iṣṭas tathā sati // 7.70 kartṛtvam eva kāṣṭāder āpannaṃ devadattavat / dhātunoktakriye nityaṃ kārake kartṛteṣyate // 7.71 sarveṣāṃ bhāvanāsāmye na hy anyat kartṛlakṣaṇam / kāṣṭhādīni pacantīti vivakṣā yā ca dṛśyate // 7.72 sāpi naivopapadyeta yady anyat kartṛlakṣaṇam / ekadhātugṛhītānāṃ na cāsty aṅgapradhānatā // 7.73 na kārakaṃ tataḥ karttā prādhānyābhihitakriyam / ataḥ samapradhānānām abhidhā sadasattvayoḥ // 7.74 kva cit kārakavaicitryaṃ kva cid aikyaṃ na yujyate / pratyayenāpi naivātra jvalanādiparigrahaḥ // 7.75 kartṛmātraṃ tv asau brūyād atha vā tadgatā kriyām / tasmān na pacatīty atra kāṣṭhāder asti saṅgatiḥ // 7.76 sarvatra na ca dhātvarthaḥ pratyayārthena yujyate / bhāvanā pratyayārtho hi dhātvarthānāṃ ca tāṃ prati // 7.77 sādhyasādhanayogyānām upādānaṃ ca dhātubhiḥ / sādhyatvaṃ pākam ity evaṃ pākenaiva ca sādhanam // 7.78 pac ity etena rūpeṇa naiko 'py aṃśaḥ pratīyate / vidhibhāvanayoś caikapratyayagrāhyatākṛtaḥ // 7.79 dhātvarthāt prathamaṃ tāvat sambandho 'dhyavasīyate / vidhāv avasite tatra kevale bhāvanātmani // 7.80 paścāt sambadhyamāno 'pi na dhātvartho vidhīyate / vidhyahīnapravṛtteś ca na sa kāryaḥ śruto 'pi san // 7.81 evaṃ kārakavidhyantavidhānasyāpy asambhavaḥ / vidhyantatvaṃ prayājāder niṣedhavyam asaṅgatam // 7.82 asambaddhatvam eteṣāṃ vācyaṃ śuklagavādivat / tatrārthalakṣaṇā kā cit sambhaved api saṅgatiḥ // 7.83 vākyair eva tv asambaddhaiḥ sambandho na prakalpyate / ato 'nyonyāśrayatvaṃ syād ekamūlāprasiddhitaḥ // 7.84 evam aṃśatrayāsattvāj jāto nirviṣayo vidhiḥ / dhātvarthakārakāṇāṃ tu sākṣān naivaiṣa sidhyati // 7.85 vidher bhāvanayā rodhāt kartus teṣv apravartanāt / kriyākārakasambandhamūlatvāt sarvasaṅgatiḥ // 7.86 niṣedhyā tanniṣedhena svasvāmipitṛbandhuṣu / upasarganipātānāṃ kena cin na ca saṅgatiḥ // 7.87 parasparaṃ tv asiddhaiva svātantryeṇa ca nāmabhiḥ / kriyāviśeṣaṇatvāc ca vinā naivopasargatā // 7.88 vākyārtho 'sattvabhūtatvād etair na ca viśiṣyate / kriyādvārā'tha kalpyeta sāpi nākārakātmanaḥ // 7.89 asattvabhūm arthaṃ ca nādhyavasyati kārakam / viśeṣaṇatvam apy eṣāṃ naivārthānanurañjanāt // 7.90 ānarthakyānyavācitvaviparotaprasādhanāt / pralambate 'yam ityādau teṣāṃ kaś cid arthakaḥ // 7.91 prāsādādiṣu cānyo 'rtho viparītaḥ pratiṣṭhate / yena svārthāvirodhena viśeṣa upajanyate // 7.92 viśeṣaṇaṃ tadeveṣṭaṃ na tu yat svārthanāśakam / ābhimukhyordhvagatyādiviśeṣo yo 'vagamyate // 7.93 tasyāpi kartṛdharmatvān na dhātvarthāṅgateṣyate / kartrā ca saha sambandho nopasargasya vidyate // 7.94 aṃśatrayātiriktatvān nāpi bhāvanayā saha / pratiṣedhavikalpādeḥ sambandhaś ca virudhyate // 7.95 anyarūpaparicchedād vāhyavastvarthavādinām / svaśruteḥ prathamaṃ vastu sadbhāvena nirūpitam // 7.96 kathaṃ nañādibhiḥ paścād abhāvam upanīyate / virodhaś ca tayoḥ śrutyor asti nāstīti śabdavat // 7.97 vikalpe punarekasya śabdasyaiṣā virodhitā / gavādivac ca naiteṣāṃ svatantrārthāvadhāraṇam // 7.98 yena tatpūrvakaṃ santaṃ vākyārthaṃ yāyurātmanā / samudāye 'py asiddhatvāt yena vakṣyaty ahetutām // 7.99 gamyate cet yato 'vocat pratyekāśaktisiddhaye / asambandhāt padārthānām iti pūrvoktayā diśā // 7.100 sann apy ajñāyamānatvād asann ity abhidhīyate / aikaikaśye padārthānāṃ vākyārthe vyabhicāritā // 7.101 prāgasiddheḥ samastānām asādhāraṇaduṣṭatā / padārthān eva vākyārthaṃ yaḥ sāmastyena manyate // 7.102 gaur aśvaḥ puruṣo hastīty atrāpy asya prasajyate / vyastasya yo 'rthaḥ śabdasya na sāmastye jahāti tam // 7.103 taṃ cojjhati na viśrambhaḥ padārthaṃ prati labhyate / tatra dvitrādisāmānyavijñānaṃ kevalaṃ bhavet // 7.104 anekaśabdavijñānān na viśeṣāvadhāraṇam / padārthasaṅgate 'rthe ced vākyaṃ sākṣāt pravarttate // 7.105 padārthasaṃvidas tatra na syād dṛṣṭopakāritā / tenājñātapadārtho 'pi budhyetaiva svabhāvataḥ // 7.106 tān vānurudhyamānasya kāraṇaṃ syusta eva te / tatra coktam, ato nāsti vākyadhīmūlasambhavaḥ // 7.107 tataś cārthād bhavel loke, vedārthas tv apramāṇakaḥ / samayāt puruṣāṇāṃ vā guṇavṛddhyādivanmataḥ // 7.108 niṣkāraṇo 'pi sannartho yājñikaiḥ paribhāṣitaḥ / tatra coktaṃ kathāvat tu saṅghātāt pauruṣeyatā // 7.109 na cāptaḥ puruṣo 'trāsti, tena vedāpramāṇatā / atrābhidhīyate, yady apy asti mūlāntaraṃ na naḥ // 7.110 padārthānāṃ tu mūlatvaṃ dṛṣṭaṃ tadbhāvabhāvataḥ / satyaṃ na vācakaṃ vākyaṃ vākyārthasyopapadyate // 7.111 anyathāpy upapannatvāc chaktis tatrāpramāṇikā / pada eva hi varṇānāṃ śaktiḥ kleśena kalpitā // 7.112 tirobhāvād iha tv eṣāṃ bhavet kleśatareṇa sā / bahavaś cānusandheyā varṇāś ciratirohitāḥ // 7.113 padārtheṣūpayuktānāṃ punarvyāpārakalpanā / padārthānāṃ ca sāmarthyaṃ gamyamānam apahnutam // 7.114 ānantaryād dhi vākyārthas taddhetutvaṃ na muñcati / ekayaiva hi saṃskṛtyā kathaṃ kāryadvayaṃ bhavet // 7.115 na caiṣāṃ pūrvasaṃskārād anyo 'stīti pratīyate / na cānyavarṇavelāyāṃ teṣv ālocanasambhavaḥ // 7.116 padatadvācyasambandhabuddhivyavadhibādhanāt / pratyakṣasmṛtirūpāto na teṣv ekāsti vākyadhīḥ // 7.117 tasmāc ca vākyanirbhāsā vākyaṃ sā dhīr na kalpate / vākyam ity anayā buddhyā na cātmāṃśaḥ pratīyate // 7.118 na ca vākyārthabuddhyedaṃ śūnyavāde nirūpitam / vākyavākyārthyor aikye bāhyābhyantaravādinām // 7.119 vicchinnabhāgabuddhīnāṃ mṛṣātvaṃ niṣpramāṇakam / kalpyamāne 'pi naivaṃ ca vastubuddhir nivarttate // 7.120 teṣv eva ca padārtheṣu prakḷptastokaśaktiṣu / āvāpodvāparacanābhedād vākyeṣv anantā // 7.121 stokaśaktyupapanne 'rthe bahuśaktyapramāṇatā / vākyatacchaktyanantatve nārthāpattis tato bhavet // 7.122 na cāvayavabuddhīnāṃ sādṛśyād bhrāntikalpanā / na prasiddhāḥ pṛthagbhūtā mukhyā hy avayavāḥ kva cit // 7.123 nāvayavyantare yasmāt sarvavākyeṣv abhāgatā / satām avayavānāṃ hi syād vā sadṛśatā na vā // 7.124 sādṛśyaṃ narasiṃhādau yuktaṃ jātyantare sati / tatra hy avayavāḥ siddhāḥ prāksaṃyogavibhāginaḥ // 7.125 pāṇyādayo hi vicchinnā dṛśyante nṛśarīrataḥ / deheṣu ca pṛthagbuddhis teṣu sarveṣu jāyate // 7.126 tatra tatsadṛśatvād vā tatsāmānyena vaikatā / hastādiṣūpapanneti pratyabhijñānasambhavaḥ // 7.127 tadvad atrāpi sādṛśyaṃ yadi nāmāvadhāryate / siddhe 'vayavasatyatve mṛṣā nirbhāgakalpanā // 7.128 asatā yat tu sādṛśyam asataḥ parikalpyate / dhruvaṃ śaśaviṣāṇena kharaśṛṅgasya tad bhavet // 7.129 athāsattvena sādṛśyam atrāpy astīti manyate / sarvatraivaṃ samānatvāt kaś cin nāsadṛśo bhavet // 7.130 bhāgaś citre 'pi dṛṣṇādir dṛṣṭa eva sadṛktayā / ekadeśaś ca madye 'pi samyaktiktaraseṣu ca // 7.131 citrabuddhes tu naivāsti pratītir bhāgaśo mama / ākārābhāvataḥ, artho 'tra citraḥ sāvayavaḥ sa ca // 7.132 tasmān na padavarṇānām asattvāt sadṛśī gatiḥ / vākyasyāpi na sādṛśyaṃ tatrāvayavavarjanāt // 7.133 syād varṇapadaniṣkṛṣṭir na ca vākyasadṛktayā / tena na syād apoddhāras teṣām ālambanād ṛte // 7.134 na ca vyañjakabhedo 'pi padavarṇādṛte 'sti te / sūkṣmatvād, aṇukalpānāṃ dhvanīnāṃ parikalpanāt // 7.135 na ca kāryāntarārambhas tais tādṛgupapadyate / tenāṇumātraśabdāṃśagṛhītiḥ kevalā bhavet // 7.136 sator api ca nādānāṃ pṛthaktvakramavattvayoḥ / vyaṅgyābhāvena naivaiṣām abhivyaktiḥ prasidhyati // 7.137 kṛtsnasya yaugapadyena bhaved vāvagatir na vā / naiva prāksakalād vākyād grāhyaṃ kiñ cit tavāsti hi // 7.138 tad eva sakalaṃ vākyaṃ nyūnam anyadapekṣya ca / tadviruddham, na cābhinne nyūnasākalyakalpanā // 7.139 pṛthakprasiddhasadbhāvaṃ tripadaṃ ca catuṣpade / nāstīti yadi kalpyeta vṛkṣo na syāt tadā vane // 7.140 pṛthakprasiddhyamithyātvāt syād vākyāntaratā yadi / vākyāc chabdāntaratvaṃ syāt tathaiva padavarṇayoḥ // 7.141 tasmād yathā mahāvākye laghūnām anirākriyā / tathaiva padavarṇānāṃ nāsattvaṃ vākyabuddhiṣu // 7.142 kevalasyāprayogāc cet, mahadarthe laghor api / alpārthe tatprayuktaṃ cet svārthe tadvat padāni naḥ // 7.143 yady api vyavahāraṅgaṃ na pūrṇaṃ padavarṇayoḥ / tathāpy asty eva sadbhāvas tanmātre prayuyukṣite // 7.144 padārthamātram eveṣṭaṃ viśeṣe 'vagate kva cit / padaṃ prayuñjate ke cid varṇaṃ vārthasamanvitam // 7.145 granthādhyayanavelāyāṃ svarūpeṇāvadhāraṇam / pradhānaṃ padavarṇānāṃ vicchinnānām upāśritam // 7.146 tadā prasiddhasattvānāṃ cottaratrāsti sādhanam / na hi vākyārthabuddhyaiṣāṃ rūpaṃ kiñ cid viruddhyate // 7.147 yady apy eṣāṃ na sāmarthyaṃ kevalānāṃ tadudgame / aviruddhas tu sadbhāvaḥ kāryāśaktarathāṅgavat // 7.148 kevalasyāprayogitvaṃ tenānaikāntikīkṛtam / kāryād ṛte 'pi dṛṣṭir yā, sā śabde 'py upapāditā // 7.149 sadbhāve padavarṇānāṃ bhedo yaḥ paramāṇuvat / sarvābhāvas tataś ceti seyaṃ bālabibhīṣikā // 7.150 yathā tantvādayaḥ siddhāḥ paramāṇuṣu satsv api / tathā satsv api bhāgeṣu na varṇādi virotsyate // 7.151 kiñ cit sāvayavaṃ dṛṣṭvā na ca sarvaṃ prasajyate / ghaṭasāvayavatve 'pi na bhāgaḥ paramāṇuṣu // 7.152 tad atra padavarṇānāṃ bhedaṃ pratyakṣasādhitam / varṇāṃśānupapattyā kaḥ śaknuyādapabādhitum // 7.153 asattve ye ca dṛṣṭāntāḥ prakṛtipratyayādayaḥ / asiddhās te, yato loke tatsadbhāvaḥ pratīyate // 7.154 naiva hi prakriyāmātraṃ śāstrataḥ parikalpyate / pratyakṣaṃ hy eva tadrūpaṃ vācyam apy anyavācyavat // 7.155 krameṇa hi pratīyete prakṛtipratyayau pade / tadāgame tadartho 'pi svasaṃvedyaḥ krameṇa naḥ // 7.156 anvayavyatirekābhyām apy artho gamyate tayoḥ / amādyupajanāpāye vṛkṣārtho hy anugamyate // 7.157 vṛkṣaṃ vṛkṣeṇa cety atra vṛkṣatvaṃ tāvad eva hi / karmatvaṃ hīyate pūrvaṃ karaṇatvaṃ ca jāyate // 7.158 tathā vṛkṣaṃ ghaṭaṃ ceti karmatvam anugamyate / vṛkṣatvaṃ hīyate 'nyā ca ghaṭadhīrupajāyate // 7.159 tatra yo 'nveti yaṃ śabdam arthas tasya bhaved asau / anyathānupapattyā hi śaktis tatrāvatiṣṭhate // 7.160 yat kūpayūpasūpādau samāne 'py upabandhane / nāsty arthānugamaḥ kaś cit tan na śabdo 'parādhyati // 7.161 nānvayavyatirekābhyām apūrvārthāvadhāraṇam / saṃsṛṣṭe 'vagate 'rthe hi tābhyāṃ śaktir niyamyate // 7.162 tenānekātmakāc chabdād anekārthāvabodhane / siddhe yadāgame yo 'rthaḥ sa tasyaivāvadhāryate // 7.163 evaṃ pipīlikāpaṅkte reṇucakrānvaye sati / gajāśvopajanāpāye 'py atādarthyam aśaktitaḥ // 7.164 asty eva ca gajāśveṣu sāmānyaṃ reṇukāraṇam / dṛḍhaprāṇiviśeṣatvaṃ samastavyastalakṣitam // 7.165 dṛṣṭā pipīlikāpaṅktiḥ kevalā reṇuvarjitā / hastyādyanvayinī tena na hetutvaṃ prapadyate // 7.166 prakṛtipratyayādīnāṃ kevalāviniyogataḥ / yathaivārthā na dṛśyante tathā cānartham apy adaḥ // 7.167 nāmākhyātādisākalyavaikalyānugame sati / tadarthāsambhavo dṛṣṭaḥ padavākyāntarāśrayaḥ // 7.168 viprāśvaḥ pacate yātaṃ rājahastinyagāditi / tathānyarūpam anyādṛk rājñā dadhy atra gām iti // 7.169 vipraśabdau kva cid dṛṣṭānupasargārthavācinau / samudāyas tathānyatra brāhmaṇatvāvabodhakaḥ // 7.170 aśva ity api nāmedam ākhyātaṃ luṅi cedṛśam / ākhyātaṃ pacateśabdaḥ paca te iti vā dvayam // 7.171 strīdvitvaṃ puṃbahutvaṃ vā te ṣaṣṭhyartha caturthyatha / pacate iti sarvaṃ vā caturthyantaṃ śatuḥ padam // 7.172 yātaṃ loṇmadhyamadvitvamayātaṃ laṅi vā bhvet / kartṛniṣṭhādvitīyāntaṃ prathamāntaṃ napuṃsakam // 7.173 rājahastī samāso vā rājaloṇmadhyamo 'pi vā / hastinītyatha saptamyāmatha strīpratyayāntaram // 7.174 agāditi luṅantaṃ syādago vā pañcamīparaḥ / tānattītyatha vāpy evaṃ kvibanto 'yaṃ samāsabhāk // 7.175 evamarthavikalpena bhede 'rtho nāvatiṣṭhate / nirbhāge vācake vākye samastādasti nirṇyaḥ // 7.176 tasmān na yo yam anveti sarvadā tena so 'rthavān / anarthakatvavijñānāt tadrūpe 'pi padāntare // 7.177 tathā rājārthavān dṛṣṭo rājñety atra ca nāsty asau / dadhi gaur iti nāpīmau vidmo dadhy atra gāmiti // 7.178 anyasmiñ jñātasambandhe niṣiddho 'nyaś ca vācakaḥ / na ca sarvavikārāṇām ānantyāt saṅgatīkṣaṇam // 7.179 tasmād anarthakair eva vinā jātiguṇānvayāt / prakṛtipratyayādyantapadabhāgavivarjitaiḥ // 7.180 vākyair eva viśiṣṭho 'rthaḥ svatantraiḥ pratipādyate / bhāgaśaḥ kathitopāyair aśvakarṇājakarṇavat // 7.181 atra brūmaḥ padātmā na sarveṣv eteṣu bhidyate / kena cid dhaddharmabhedena jarā rājetivat kramāt // 7.182 padāvadhāraṇopāyān bahūnicchanti sūrayaḥ / kramanyūnātiriktatvasvaravākyasmṛtiśrutīḥ // 7.183 śeṣān arthān paricchidya svarūpair vākyagocarān / tatsambandhānurūpārthavācitvenānyanirṇayaḥ // 7.184 tatrāvadhṛtanāmārthair ākhyātāpekṣaṇena tat / ākhyāte sati nāmatvaṃ bhaved ubhayasambhave // 7.185 yathā ca puruṣākāre samāne 'py avagamyate / smaraṇād brāhmaṇatvādi prakṛtipratyayānvayāt // 7.186 tathānvākhyānabhedena prakṛtipratyayādibhiḥ / nāmākhyātavyavasthānaṃ smaraṇenopalakṣyate // 7.187 aprāptasmṛtyupāyānāṃ viveko 'yaṃ na jāyate / ajñāte pitṛsaṃbandhe tulyo 'sau brāhmaṇādiṣu // 7.188 tathā śrutyaiva sandigdhaṃ kiñ cin nirṇīyate padam / sāmānādhikaraṇyena prasiddhākhyātanāmabhiḥ // 7.189 nanv ayaṃ na vibhāgaḥ syāt padajātimanicchataḥ / nāmākhyātamatigrāhyāḥ kathaṃ varṇāsta eva te // 7.190 kena vā neṣyate jātiḥ padajātacatuṣṭaye / suptiṅkṛttaddhitāḥ santi tathā dhātvādijātayaḥ // 7.191 padaikye 'py aviruddheyam atyantānatirekiṇī / varṇā eveti cagranthe niṣiddhātyantabhinnatā // 7.192 bhramaṇatvādivac cāsau vyajyate kramavarttibhiḥ / antyavarṇe 'tha vā vyaktiḥ pūrvasaṃskṛtyapekṣiṇi // 7.193 yad vā yenaiva dharmeṇa vyaṅktuṃ jātyantaraṃ kṣamāḥ / varṇāḥ svarūpasāmye 'pi tenākhyātādibuddhiṣu // 7.194 vanapaṅktyādivac caiṣu samudāyeṣv asatsv api / bhinnākhyātādisāmānyavyavahāro bhaviṣyati // 7.195 dhātupratyayatadvācyasāmānyānām iyaṃ gatiḥ / taddhitākhyātakṛdrūpaṃ nityaṃ hi smaryate janaiḥ // 7.196 na cānvākhyānamātreṇa kalpitaṃ tacchabādivat / prayujyate hi yadrūpaṃ tadupāye na tiṣṭhati // 7.197 avadhyagrahaṇaṃ yat tu prakṛtipratyayau prati / anvākhyānavisaṃvādād ity etac ca na duṣyati // 7.198 tatra hy āptanaroktīnāṃ prāmāṇyam upapadyate / yad vā tulyabalatvena vikalpena matāntaram // 7.199 prakṛtiḥ pratyayāṃśo vā kaś cit tāvan na bhidyate / śiṣṭe vikaraṇādau tu yatheṣṭāṅgāṅgikalpanā // 7.200 dhūmādāv api vahnyaṃśo kaś cid aṃśo 'numāpakaḥ / anyaḥ sādhāraṇo yadvat tadvad atra bhaviṣyati // 7.201 yathā ca nityarūpatvān na tatrāṃśāntaroddhṛtiḥ / tathātrāgamako 'py aṃśo nityatve na vyavasthitaḥ // 7.202 yatra pratyayalopena prakṛtiḥ syāt kvibantabat / śuddhaḥ prakṛtilopena pratyayo vādhunādivat // 7.203 tanmātrasya dviśaktitvaṃ tatra śabdasvabhāvataḥ / vākyārthe taddhitāntādipadasāmarthyabhedavat // 7.204 ekadeśānumānena ke cid āhur dvayārthatām / apare 'rthaikadeśena bruvate 'nyārthalakṣaṇām // 7.205 tattvayuktaṃ yato nāsti lakṣaṇārūpatā mateḥ / mukhyatvenaiva buddhir naḥ kvibantādiṣu jāyate // 7.206 lakṣaṇādipravṛttiś ca na śāstreṇānugamyate / tatsaṅkare ca tenaiva vācyavācakanirṇayaḥ // 7.207 na ca tena sahaitasya vijñātā sahavācitā / lokaprayuktaśabdārtho nopāyatvāc ca mucyate // 7.208 ākhyātapratyayenāpi sahāsāv upalakṣitaḥ / kāmaṃ tadīyam apy arthaṃ gamayed anumānataḥ // 7.209 tāvatyaṃśe na kalpyau ca prakṛtipratyayau punaḥ / sa evārthadviśaktitve varaṃ kleśaḥ samāśritaḥ // 7.210 nirjñātaparimāṇasya smaraṇānugamād vinā / nānātvaṃ kalpayitvāsya kaḥ śaktiṃ kalpayiṣyati // 7.211 dadhyatreti yadanyādṛkpadaṃ pūrvāvadhāritāt / ke cid āhus tad evedam ajānantaryadūṣitam // 7.212 pratyabhijñāyate tad dhi sa cārthaḥ sampratīyate / ikāre tu yavijñānamakāraparasaṃhite // 7.213 atha vātmīyasiddhāntād yakāratve 'sya saty api / dadhivācyārthaṃ sāmarthyaṃ lakṣaṇād avagamyate // 7.214 tathā hy aśrutadadhyatro lakṣaṇānugamād vinā / vyutpannadadhiśabdo 'pi dadhyatreti na buddhyate // 7.215 vikārānantyato yas tu sambandhajñaptyasambhavaḥ / lakṣaṇāt tadvidukter vā nātikleśo bhaviṣyati // 7.216 kiyat padam iti jñānaṃ yat tu tatra na jāyate / svarāntaṃ vyañjanāntaṃ vā na cājñāte 'rthanirṇayaḥ // 7.217 taducyate padacchede tadapabhraṃśatāṃ vrajet / saṃhitāviṣaye cāsya smaryate sādhuśabdatā // 7.218 etasmiṃs tu pratīmo 'rtham agṛhītāvadhāv api / tena saty api vicchede pade bhedo 'rthabhedataḥ // 7.219 jñāyate cāvadhis tatra vyañjanānto na tūcyate / dadhiśabdāvabodhyatvān nityaṃ nityasamāsavat // 7.220 etena rājarājñādiśabdānāṃ dattam uttaram / kiñ cid aṃśasamānaṃ hi tadarthaṃ tatpadāntaram // 7.221 yat tu brāhmaṇavastrādau brāhmaṇārtho na gamyate / avadhyantaratas tatra tatpadāntarajṛmbhitam // 7.222 utsargasyāpavādena bādhaḥ kasya na sammataḥ / tad brāhmapadam utsṛṣṭaṃ bādhyate 'nyāvadhau pade // 7.223 tattvenāvadhim utkṛṣya yady ucyeta padāntaram / kena svārtho 'sya vāryeta devadattādiśabdavat // 7.224 evam evāśvakarṇādau samudāyaprasiddhitaḥ / vāryate 'vayavasyārtho vṛkṣādyarthāvadhāraṇāt // 7.225 arthaprakaraṇādhīnabādhitasvārthayor api / samastavyastayor bhūyaḥ sa evārthaḥ pratīyate // 7.226 gośuklādipadānāṃ tu samastavyastabhāvinām / svārthahānir na dṛṣṭeti kvānarthakyaṃ bhaviṣyati // 7.227 padārthānugataś caiṣa vādyārtho gamyate sadā / na viśiṣṭārthatā tasmād vākyasvātantryasādhinī // 7.228 na vimuñcanti sāmarthyaṃ vākyārtheṣu padāni naḥ / tanmātrāvasiteṣv eṣu padārthebhyaḥ sa gamyate // 7.229 aśābde cāpi vākyārthai na padārtheṣv aśābdatā / vākyārthasyeva naiteṣāṃ nimittāntarasambhavaḥ // 7.230 sambaddham eva caite 'rthaṃ gamayantyavinābhuvam / sāmānyaṃ svaviśeṣeṇa vinā na hy upapadyate // 7.231 na cānumānam eṣā dhīs tanmātreṇa prasajyate / pratijñārthaikadeśatvāt padārthānāṃ hy aliṅgatā // 7.232 padārthair anurakto 'sau vākyārthaḥ sampratīyate / nātmanā gamayantyenaṃ vinā, dhūmo 'gnimattvavat // 7.233 pakṣadharmatvam eteṣāṃ vākyārthe na ca gamyate / na hi deśādivat pūrvaṃ niṣpannaḥ sa pratīyate // 7.234 asattvabhūtamenaṃ hi pratipadyāmahe tataḥ / kriyākārakasaṃsargaviśiṣṭaḥ prāgasau kutaḥ // 7.235 dharmiṇy anavabuddhe ca na taddharmāvadhāraṇam / na ca prāgbodhakaṃ kiñ cid vākyārthasyopapadyate // 7.236 avabuddhe tu vākyārthe yadi taddharmatā bhavet / vijñāte 'rthe tataḥ kiṃ nu prameyam avaśiṣyate // 7.237 anvayaś ca padārthānāṃ na vākyārthair apekṣyate / sarvasminn eva sujñāno bhūtabhāvitirohite // 7.238 anyavākyārthasambandhajñānāc cānyo na gamyate / anyatvāc ca padārthānām, te cen nānyārthadhīr bhavet // 7.239 sāmānyadṛṣṭakḷptau vā labhyate na viśeṣadhīḥ / vākyārthāvagatiḥ sarvā tv asādhāraṇagocarā // 7.240 asambandhapratīteś ca prāmāṇyam upapāditam / sarvalokaprasiddhā ca pratipattir iha sphuṭā // 7.241 yatra kva cana vijñātān padārthān pratipadya hi / dūradeśādivār tāsu nāptokte dhīr vihanyate // 7.242 āptavādāvisaṃvādād atra ced anumānatā / nirṇayas tāvatā sidhyed buddhyutpattir na tatkṛtā // 7.243 anyad eva hi satyatvam āptavādatvahetukam / vākyārthaś cānya eveti jñātaḥ pūrvataraṃ tataḥ // 7.244 tatra ced āptavādena satyatvam anumīyate / vākyārthapratyayasyātra kathaṃ syād anumānatā // 7.245 janma tulyaṃ hi buddhīnām āptānāptagirāṃ śrutau / janmādhikopayogī ca nānumāyās trilakṣaṇaḥ // 7.246 śabdaprāmāṇyanirṇītyai padārthebhyo yatheṣyate / atyantādṛṣṭavākyārthapratipattis tathocyate // 7.247 bhāvanāvacanas tāvat tāṃ smārayati lokavat / anvayavyatirekābhyāṃ pratyayārthas tu seṣyate // 7.248 kaiś cit, anyais tu dhātvarthas tatsāmīpyopakārataḥ / aparaiḥ samudāyārthas tata eva hi gamyate // 7.249 pākādau yan na dṛṣṭāsau bhavatyādau tathaiva ca / vivekaphalamandatvāt pacatyādau yatheṣṭatā // 7.250 sā sādhyasādhanopāyasāmānyārthāvadhāraṇāt / anyalabhyaṃ viśeṣāṃśaṃ yaṃ kañ cid abhikāṅkṣati // 7.251 kāmāvagatasādhyatvaḥ svargaḥ kāṅkṣati bhāvanām / tatra sannidhiyogyatvāt sambandhaḥ kalpyate tayoḥ // 7.252 tataḥ sā kḷptasambandhā sādhanāṃśam apekṣate / dhātvarthāsādhanaṃ kiñ cin nānuṣṭhānaṃ hi siddhyati // 7.253 dhātuvācyaś ca yāgādir atṛtīyāparo 'pi san / svabhāvād bhāvanāsaktaḥ sādhyaṃ kiñ cid apekṣate // 7.254 pratyāsattinimitto 'yaṃ sambandhaḥ kalpyate 'nayoḥ / taṃ ca vispaṣṭam ākhyātuṃ yāgeneti prayujyate // 7.255 yathaupagavaśabdārthaṃ tasyāpatyam itīdṛśāt / kathayanti na caitasmin ṣaṣṭhyantopagusamabhavaḥ // 7.256 na kevalaṃ tṛtīyaiva karaṇatvaṃ niyacchati / pramāṇāntaragamye 'pi na kiñ cid viruṇaddhi sā // 7.257 prajñātakaraṇatve vā dhātau saty api neṣyate / aprātipadikatvena tṛtīyā yāgaśabdavat // 7.258 ato yā śabdasāmarthyalabhyā karaṇatā yajeḥ / kevalasyāprayogitvāt sā yāgeneti kathyate // 7.259 tathotpannakathaṃbhāvā bhāvanopāyamātrake / upāyo 'pi ca kartavyamātrākāṅkṣī niyamyate // 7.260 yogyatvasannidhānābhyām anyathānupapattitaḥ / sa ca svavākyalabhyo vā vākyāntaragato 'pi vā // 7.261 prakṛtipratyayau yadvadapekṣete parasparam / padaṃ padāntaraṃ yadvad vākyaṃ vākyāntaraṃ tathā // 7.262 karaṇaiḥ sādhyate kiñ cin nopāyarahitaiḥ phalam / prayājādividhānaṃ ca na ca syān niṣprayojanam // 7.263 prayojanāntarāt tatra pratyāsatter apekṣitaḥ / phalavadbhāvanāṃśasthakaraṇānugraho varam // 7.264 ekabhāvanayopāttās trayo 'py aṃśāḥ parasparam / upakāryopakāritvaṃ paścādanubhavanti te // 7.265 bhāvanāpekṣamāṇā hi sādhanaṃ kiṃ phalasya me / sādhanānugraḥ ko vetyanusyūtam apekṣate // 7.266 ākāṅkṣaivam avicchedasiddhā śuklagavādiṣu / ekakriyāgṛhīteṣu sambandhaś ca parasparam // 7.267 dravyadvāreṇa caiteṣāṃ viśeṣaṇaviśeṣyatā / itaropakṛtadravyavarttitvāt tatra karmaṇi // 7.268 dravyāntaram anicchantyā kriyayā ca parigrahāt / ekadravyāśrayaprāptir iti nānyonyasaṃśrayam // 7.269 parasparānurāgaś ca sutarām upakārakaḥ / arthāc cānyavyavacchedaḥ, sambandho 'to na duṣyati // 7.270 tatrānaikāntikānekavākyārthopaplave sati / anyonyātmavyavacchedād ekatra sthāpyate matiḥ // 7.271 ato 'nvayātirekābhyām anumā neyam iṣyate / ekārthaikāntikatvaṃ tadanyathaivātra labhyate // 7.272 evaṃ padārthavākyārthasaṅghātair upakalpitām / viśiṣṭāṃ bhāvanāṃ prāpya vṛttir vidhiniṣedhayoḥ // 7.273 yady apy anyair asaṃspṛṣṭāṃ vidhiḥ spṛśati bhāvanām / tathāpy aśaktito nāsau tanmātre paryavasyati // 7.274 anuṣṭheye hi viṣaye vidhiḥ puṃsāṃ pravartakaḥ / aṃśatrayeṇa cāpūrṇāṃ nānutiṣṭhati bhāvanām // 7.275 tasmāt prakrāntarūpo 'pi vidhis tāvat pratīkṣate / yāvad yogyatvam āpannā bhāvanānyānapekṣiṇī // 7.276 upasarganipātānāṃ prayoganiyame sati / arthas tadāgamanyāyāt syāt samāsapadeṣv iva // 7.277 vācakadyotakatvaṃ tu nātīvātropayujyate / tadbhāvād vācakatvaṃ vā parasyānugrahī 'stu vā // 7.278 īṣadarthādayas tāvat sākṣān nāmnaiva saṅgatāḥ / aprayuktakriyādvārā viśeṣādhānato 'pare // 7.279 āpiṅgaḥ pravayāś ceti dvayasyaitannidarśanam / kva cit prakṛṣṭatādīnāṃ bhāvanopanipātinām // 7.280 itikartavyatātvena pratipattiparigrahau / ekārthasamavāyitvāt kartṛdharmo 'pi bhāvanām // 7.281 gamiṣyati, na kartṛṇāṃ svarūpe sa hi kīrtyate / ye tv anyārthaṃ viruddhārthadhātuśaktyavalopinaḥ // 7.282 teṣāṃ tadaṅgataiveṣṭā dhātubhāgasamā hi te / praśabdenopasṛṣṭasya tiṣṭhater gatiśaktatā // 7.283 na hi praśabdavelāyāṃ gamane jāyate matiḥ / sāmānyataḥ kriyāśaktiḥ kḷptā dhātoḥ puraiva tu // 7.284 viśeṣa eva tatra syād itarasya dvaye punaḥ / yā ca śaktyantarodbhūtir iyam eva viśeṣyatā // 7.285 na sāmānyāparityāgī kevalo 'nyair viśeṣyate / ukter viśeṣaṇaṃ kiñ cid ucyamānaviśeṣaṇam // 7.286 tena śaktyapavādo 'yaṃ bhaved arthāpavādavat / tathaiva jvalanādīnāṃ pākasambandhiteṣyate // 7.287 itikartavyatāṃśatvāt pāke vā tatphale 'pi vā / odane sādhyamāne hi pākaḥ karaṇam iṣyate // 7.288 akṛtaḥ so 'pi nāstīti punaḥ karaṇavāñchanam / karaṇaṃ jvalanādīni tasya kāṣṭhādi vā tathā // 7.289 itikarttavyatākāṅkṣā yāvatkaraṇasaṃśrayā / itikarttavyatāpy anyadapekṣya karaṇaṃ bhavet // 7.290 jvalanādinimittā 'taḥ kāṣṭhādeḥ pākasaṅgatiḥ / karmaṇaḥ karmasādhyatvaṃ nāsmatpakṣe viruddhyate // 7.291 anātmasamavetasya nimittaṃ karma hīṣyate / jvalanādisvarūpaṃ ca na kāṣṭhādibharīpsitam // 7.292 pākaprayojitānāṃ hi tadvṛttir nāntarīyakī / kartṛtve 'pi ca kāṣṭhādeḥ pāke syāt karaṇāditā // 7.293 āvibhūtānyaśaktitvād ekatve cāpy apekṣayā / jvalanādiṣu sarveṣāṃ svātantryāt kartṛteṣyate // 7.294 tatsvātantryāvagatyaiva prayuṅkte hi prayojakaḥ / niyuktānāṃ tu tenaiṣāṃ karaṇatvādivācyatā // 7.295 udbhūtadevadattādivyāpārābhibhavād bhavet / yatra tv abhibhavas teṣāṃ naikenāpi vivakṣyate // 7.296 kāṣṭhādīni pacantīti prayogas tatra jāyate / ekaśabdagṛhīte 'pi guṇaprādhānyam iṣyate // 7.297 ākhyātapratyayopāttabhāvanākartṛsaṃkhyavat / tasmād yasya vivakṣyeta pradhānaṃ dhātubhiḥ kriyā // 7.298 sa kartā guṇabhūtānyavyāpāre karaṇāditā / itikartavyatāṃśena sarveṣāṃ tena saṅgatiḥ // 7.299 avāntarakriyāyogāt pradhānakriyayā saha / vikalpapratiṣedhāder virodho na ca vastunā // 7.300 abhāvam eva nañ prāha vartamānādikālikam / nāmadhātvarthayogī ca niṣedho 'nyārthabhāg bhavet // 7.301 tatra vastvantaronmuktaṃ vastv evānuguṇaṃ ca tat / ākhyātapratyayair yoge nivṛttyarthaḥ pratīyate // 7.302 tatra cājñātasandigdhaviparītārthavāraṇam / asti nāstīti sandehe pākṣikāstitvabodhanam // 7.303 nivartyate nañā, yad vā nāstitaivocyate satī / avyutpannasya tatraiva jāyate nāstitāmatiḥ // 7.304 astitvamāninaḥ saiva vāryate viparītadhīḥ / apūrvābhāvavijñānavirodhāt svayam eva tu // 7.305 nivartate 'stitābuddhir mṛgatṛṣṇādibuddhivat / tac caitadaniṣedhe 'pi sthāṇvādāv īdṛg eva naḥ // 7.306 tatrāpy ajñātasandigdhaviparītārthabādhanāt / abhāvasya ca vastutve purastāt pratipāmite // 7.307 ghaṭāditulyatā tasya, pratiṣedho na cāpy ayam / vidhāyakairasaṃyukto na hi nañ pratiṣedhakaḥ // 7.308 abhāvakathanaṃ hy etan nāvaśyaṃ prāptipūrvakam / na ca śabdena sadbhāvas tasya cārthasya bodhitaḥ // 7.309 astitvādyanapekṣaṃ hi sāmānyaṃ tena gamyate / astiśabdaprayogo 'pi tenaivātropapadyate // 7.310 jāter astitvanāsitve na ca kaś cid vivakṣati / nityatvāl lakṣyamāṇāyā vyaktes te hi viśeṣaṇe // 7.311 tenātra na virodhitvaṃ śrutyā pūrvoktayā nañaḥ / yatrāpy astīty upādāya prayujyeran nañādayaḥ // 7.312 tatra tasyāpavādatvāt pūrvajñānopamardanam / astitvaṃ vā sad evātra smaryate pūrvalakṣitam // 7.313 abhāvottarakālaṃ syād viśeṣe tadvivakṣite / vidhinā yujyate yatra na hanyān na pibediti // 7.314 tatrābhāvārthatā naiva svayaṃ so ruṇaddhi hi / anyathaiva pravarttante bhāvābhāvadhiyo 'parāḥ // 7.315 vyavasthitabahirvastuparicchedaphalātmikāḥ / anyathānāgatotpādyabhāvapreraṇavārikā // 7.316 antaḥsaṅkalpamūlātmā vṛttir vidhiniṣedhayoḥ / vikalpo 'py anayor eva viṣayeṣu pravarttate // 7.317 prāpteṣu pratiṣedhārtham aprāpteṣu vidhitsayā / yugapac ca viruddhārthapratipatter asambhavaḥ // 7.318 paryāyeṇa kadā cit tu kā cid vṛttir bhaviṣyati / prāptāprāptavikalpas tu naiveṣṭo lokavedayoḥ // 7.319 na vikalpārthavācī tu vāśabdo viṣayāntare / sthāṇur vā puruṣo veti yāti tiṣṭhati vety ayam // 7.320 sandehakathanārthaḥ syān na hi vastu vikalpate / viṣaye bāhya evaivaṃ pratiṣedhādisambhavaḥ // 7.321 na hi tatsambhavaḥ kaś cid jñāne svarasabhaṅgini / jñānaṃ yat tāvad utpannaṃ nānutpanaṃ tad iṣyate // 7.322 vināśe 'pi samānatvaṃ satyamithyāvabodhayoḥ / bāhyārthavādinas tvarthe yajjñānaṃ jāyate 'nyathā // 7.323 tanmithyātvopasaṃkhyānāt pūrvabadhādisambhavaḥ / tatrāpi tu na tadrūpaṃ bādhyate na ca bodhyate // 7.324 arthajñānādirūpāt tu phalato viprayujyate / pratibhānekadhā puṃsāṃ yady apy artheṣu jāyate // 7.325 tathāpi bāhya evārthas tasya vākyasya ceṣyate / vākyaprayojanatvena janyatvenātha vā yadi // 7.326 ucyate pratibhāpy artho na naḥ kiñ cid virudhyate / śabdādyutthāpitair jñānair ātmāṃśagrahaṇākṣamaiḥ // 7.327 yad bāhyamāpyate vastu sa tvarthaḥ pāramārthikaḥ / pratyakṣavyatiriktaṃ tu vijñānam upavarṇitam // 7.328 trikālaviṣayaṃ yasmād asannidhiradūṣaṇam / anekākāratā yāpi śūrabhīrudhiyaṃ prati // 7.329 vāsanānugrahāt soktā kuṇapādimater iva / bhāvanaiva ca vākyārthaḥ, sarvatrākhyātavattayā // 7.330 anekaguṇajātyādikārakārthānurañjitā / ekayaiva tu buddhyāsau gṛhyate citrarūpayā // 7.331 padārthā''hitasaṃskāracitrapiṇḍaprasūtayā / padārthapadabuddhīnāṃ saṃsargas tadapekṣayā // 7.332 padavyavadhinā caiṣāṃ nāsaṃsargo bhaviṣyati / tulyakakṣo hy asambandhī vyavadhāteti kīrtyate // 7.333 aṅgatvāt tu padair na syād aṅgivyavadhikalpanā / ekasmiṃś ca gṛhīte 'rthe sopāyo 'nyo 'py apekṣyate // 7.334 apekṣyā ca sarvo 'sau sambandhaṃ pratipadyate / padānām api sambandha evaṃ vākyeṣu sidhyati // 7.335 padārthapūrvakas tasmād vākyārtho 'yam avasthitaḥ / artharūpam ivāpannaṃ vākyaṃ vākyasya vākyasya gocaraḥ // 7.336 neṣyate na hy abhedena vṛttir astīti sādhitam / prasaṅgikādi yat kāryaṃ padārthopanibandhanam // 7.337 ākāṅkṣāviditapraśnau yau ca dṛṣṭau pikādiṣu / asatyaṃ tad, apoddhṛtya na caivaṃ kalpyiṣyati // 7.338 śaśaśṛṅgādyapoddhṛtya vākyārtho na hi dṛśyate / asatyair gamyamāne 'rthe satyatā nety udāhṛtam // 7.339 svarūpeṇāsato dṛṣṭaṃ nopāyatvaṃ hi kasya cit / avācakatvaṃ vākyasya tadbhūtānām itīritam // 7.340 hetuḥ syāt tannimittatm, mūlaṃ vārthasya kathyate / padārthamūlako hy eṣa na bhrāntir iti gamyatām // 7.341 sākṣād yady api kurvanti padārthapratipādanam / varṇās tathāpi naitasmin paryavasyanti niṣphale // 7.342 vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / pāke jvāleva kāṣṭhānāṃ padārthapratipādanam // 7.343 prayojanatayā caiṣām artham icchanti bhāvanām / kriyārtheneti tenāha samāmnāyaprayojanam // 7.344 śuklo gaur iti vākyārthavākyayor yadudāhṛtam / sambandhakathanārthaṃ tan na jñeyaṃ pāramārthikam // 7.345 na hi prayojanāpetaṃ vākyam uccāryate kva cit / prayojanakṣamaṃ nāpi padam ākhyātavarjitam // 7.346 gaur aśva iti vā śrutyā yad gotvādyavabodhitam / viśeṣe yadi tan na syāt tatra syāc chrutibādhanam // 7.347 jātivyaktī gṛhītvaiva vayaṃ tu śrutilakṣite / kṛṣṇādi yadi muñcāmaḥ kā śrutis tatra bādhyate // 7.348 lakṣaṇāto 'pi parato yaḥ sandehaḥ pravarttate / kā nāma pīḍyate tatra śuklaśrutyā nivartate // 7.349 agṛhṇatas tu śuklatvaṃ śrutis te bādhyatetarām / asya vākyam asambaddhaṃ sarvam evāprayojanam // 7.350 vākyārtho 'pīti bhāṣyeṇa solluṇṭham abhidhīyate / na sarvatrety anenāpi kva cit sā nety avocata // 7.351 prakṛtyarthānuraktāyāṃ buddhau nipatatā dhruvam / karmādīnāṃ viśeṣyatvam iti kā vā śrutir bhavet // 7.352 prakṛtipratyayau nāpi prayujyete ca kevalau / yena yuṣmadabhipretā śrutir labhyeta karhi cit // 7.353 yatrāpi nāma dṛśyete devalāvadhunādivavat / tatrāpy anyārthasaṃyuktāv iti pūrvaṃ nirūpitam // 7.354 ayam eva viśeṣaś ca kathyate padavākyayoḥ / arthavadbhāgatulyatve prakṛtipratyayārthataḥ // 7.355 dṛṣṭā yathā hi sākāṅkṣāḥ padārthāḥ kevalāḥ kva cit / svātantryeṇa gṛhītāś ca viśīṣṭārthāvabodhakāḥ // 7.356 prakṛtipratyayau naivaṃ kadā cid api lakṣitau / prakṛtyarthānurakto hi pratyayārthaḥ sadeṣyate // 7.357 paśyataḥ śvetimārūpaṃ hreṣāśabdaṃ ca śṛṇvataḥ / khuranikṣepaśabdaṃ ca śveto 'śvo dhāvatīti dhīḥ // 7.358 dṛṣṭā vākyavinirmuktā na padārthair vinā kva cit / mānasād ity ato nāsya vākyāgrahaṇam uttaram // 7.359 mānasenāparādhena padārthān ye na gṛhṇate / te tadvākyaṃ gṛhītvāpi nārthaṃ gṛhṇanti karhi cit // 7.360 vākyena tena nocyeta vākyārtho 'nyair nirūpaṇāt / tacchrutāv apy abodhād vā palāśeneva vṛkṣatā // 7.361 varṇā vā na bruvantyenaṃ tatsambandhyarthabodhanāt / sattve 'py agamakatvād vā vṛkṣatvam iva śiṃśapā // 7.362 padārthā gamayantyetaṃ pratyekaṃ saṃśaye sati / sāmastye nirṇayotpādāt sthāṇumūrddhasthakākavat // 7.363 tadabhāvāpratīter vā tadgamyo 'yaṃ bhaviṣyati / śrotrābhāvāpratīter hi śrautraṃ śabdaṃ pracakṣate // 7.364 sambandhākaraṇanyāyād vaktavyā vākyanityatā / saṅghātatvasya vaktavyam īdṛśaṃ pratisādhanam // 7.365 vedasyādhyayanaṃ sarva gurvadhyayanapūrvakam / vedādhyayanavācyatvād adhunādhyayanaṃ yathā // 7.366 bhārate 'pi bhaved evaṃ kartṛsmṛtyā tu bādhyate / vede 'pi tatsmṛtir yā tu sārthavādanibandhanā // 7.367 pāramparyeṇa kartāraṃ nādhyetāraḥ smaranti hi / teṣāmanevamātmatvād bhrāntiḥ seti ca vakṣyate // 7.368 teṣu ca dhriyamāṇeṣu na mūlāntarakalpanā / tathā hy adyatanasyāpi te kurvantīdṛśīṃ matim // 7.369 vacanāntarasādharmyāt kartuḥ sāmānyasamplave / samākhyayā viśeṣo 'yaṃ kaṭhādiravadhāryate // 8.1 anapekṣatvasūtre yā rūpāt kṛtakatoditā / vede sā dṛśyate spaṣṭā kṛtakārthābhidhāyini // 8.2 smṛtiprayojanābhāvāt kartṛmātre 'napekṣite / sāmānyasiddhyapekṣatvān na samākhyā niyāmikā // 8.3 anyathāpy upapannatvād iyaṃ pravacanādinā / na śaktā kartṛmūlāya, prokte ca smaraṇaṃ sthitam // 8.4 śrutyāder durbalā cāsau na śaktā tāni bādhitum / aṅgabhūyāṃsamekeyaṃ śabdarāśiṃ na bādhate // 8.5 kāmaṃ vā nirnimitteyaṃ śākhām ekāṃ vadiṣyati / śrutisāmānyamātraṃ hi nātra daṇḍena vāyate // 8.6 sati sādhāraṇatve vā sambhavena viśeṣaṇam / yathā vairūpasāmeti sattayaiva pratīyate // 8.7 avyāsaṅgi ca sarveṣu pravaktṛtvaṃ kaṭhādiṣu / tenaikavyapadeśyatvaṃ lakṣyate ḍitthamātṛvat // 8.8 anyais tulye 'pi sambandhe yat tair na vyapadiśyatem / na hy eṣa kartṛsaṃskāraḥ pārārthye caika iṣyate // 8.9 vidyamānanimittaṃ ca kathyate, nāsataḥ kriyā / sādhāraṇaṃ ca tīrthādi kena cid vyapadiśyate // 8.10 yadi cāpauruṣeyyeṣā nānityapratipādinī / pauruṣeyyās tu satyatvaṃ katham adhyavasīyate // 8.11 nityam eva nimittaṃ vā kaṭhatvaṃ jātir asti naḥ / kāṭhakādipravṛttyarthaṃ vyāvṛttaṃ caraṇāntarāt // 8.12 anityārthābhidhāyitvaṃ svayam evaiṣa muñcati / nityānityavikalpena vedastādarthyavarjanāt // 8.13 nityasya nitya evārthaḥ kṛtakasyāpramāṇatā / unmattavacanatvaṃ tu pūrvam eva nirākṛtam // 8.14 iti pramāṇatvam idaṃ prasiddhaṃ yuktyeha dharmaṃ prati codanāyāḥ / ataḥ paraṃ tu pravibhajya vedaṃ tredhā tato vakṣyati yasya yo 'rthaḥ // 8.15