śriyaḥ pati śrīmati śāsituṃ jagajjagannivāso vasudevasadmani / vasan dadarśāvatarantamambarāddhiraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ // 1.01 gataṃ tiraścīnamanūrusāradheḥ prasiddhamūrdhvajvalanaṃ havirbhujaḥ / patatyadho dhāma visāri sarvataḥ kimedatityākulamīkṣitaṃ janaiḥ // 1.02 cayastaviṣāmityavadhāritaṃ purā tataḥ śarīrīti vibhāvitākṛtim / vibhurvibhaktāvayavaṃ pumāniti kramādamuṃ nārada ityabodhi saḥ // 1.03 navānadho 'dho bṛhataḥ payodharān samūḍhakarpūraparāgapāṇḍuram / kṣaṇaṃ kṣaṇotkṣiptagajendrakṛttinā sphuṭopamaṃ bhūtisitena śamghunā // 1.04 dadhānamambhoruhakesaradyutīrjaṭāḥ śaraccandra marīcirociṣam / vipākastuṅgāstuhinasthalīruho dharādarendraṃ vratatītatīriva // 1.05 piśaṅgamauñjīyujamarjunacchaviṃ vasānameṇājinamañnadyuti / suvarmasūtrākalitādharāmbarāṃ viḍambayantaṃ śitivāsasastanum // 1.06 vihaṅgarājāṅgaruhairivāyatairhiraṇmayorvīruhavallitatnubhiḥ / kṛtopavītaṃ himaśubhramuccakairghanaṃ ghanānte taṭitāṃ gaṇairiva // 1.07 nisargacitrojvalasūkṣmapakṣmaṇā lasadbisacchedasitāṅgasaṅginā / cakāsataṃ cārucamūrucarmaṇā kuthena nāgendramivendravāhanam // 1.08 ajasramāsphālitavallakīguṇakṣatojvalāṅguṣṭhanakhāṃśubhinnayā / puraḥ pravālairiva pūritārdhayā vibhāntamacchasphaṭikākṣamālayā // 1.09 raṇadbhirāghaṭṭanayā nabhasvataḥ pṛthagvibhinnaśrutimaṇḍalaiḥ svaraiḥ / sphuṭībhavadgrāmaviśeṣamūrcchanāmavekṣamāṇaṃ mahatīṃ muhurmuhuḥ // 1.10 nivartya so 'nuvrajataḥ kṛtānatīnatīndrayajñānanidhirnabhaḥ sadaḥ / samāsadatsāditadaityasaṃpadaḥ padaṃ mahendralāyacāru cakriṇaḥ // 1.11 patatpataṅgapratimastaponidhiḥ puro 'sya yāvanna bhuvi vlīyata / girestaḍitvāniva tāvaduccakairjavena pīṭhādutiṣṭhadacyutaḥ // 1.12 atha prayatnonnamitānatphaṇairdhṛte kathañcitphaṇināṃ gaṇairadhaḥ / nyadhāyiṣātāmabhi devakīsutaṃ sutena dhātuścaraṇau bhuvastale // 1.13 tamarghyamarghyādikayādipuruṣaḥ saparyayā sādhu sa paryapūjayat / gṛhānupaituṃ praṇayādabhīpsavo bhavanti nāpuṇyakṛtāṃ manīṣiṇaḥ // 1.14 na yāvadetāvudapaśyadutthitau janastuṣārāñjanaparvatāviva / svahastadatte munimāsane muniściraṃstāvadabhinyavīviśat // 1.15 mahāmahānīlaśilārucaḥ puro niṣedivān kaṃsakṛṣaḥ sa viṣṭare / śritodayādrerabhisāyamuccakairacūcuraccandramaso 'bhirāmatām // 1.16 vidhāya tasyāpacitiṃ praseduṣaḥ prakāmamaprīyata yajvanāṃ priyaḥ / grahītumāryānparicaryayā muhurmahānubhāvā hi nitāntamarthinaḥ // 1.17 aśeṣatīrthopahṛtāḥ kamaṇḍalornidhāya pāṇāvṛṣīṇābhyudīritāḥ / aghaughavidhvaṃsavidhau paṭīyasīrnatena mūrdnā hariragrahīdāpaḥ // 1.18 sa kāñcane yatra muneranujñayā navāmbudaśayāmavapurnyavikṣata / jigāya jambūjanitaśriyaḥ śriyaṃ sumeruśṛṅgasya tadā tadāsanam // 1.19 sa taptākārtasvarabhāsvarāmbaraḥ kaṭhoradhārādhipalāñchanacchaviḥ / vididyute bāḍavajātavedasaḥ śikhābhirāśliṣṭa ivāmbhasāṃ nidhiḥ // 1.20 rathāṅgapāṇeḥ paṭalena rociṣāmṛṣitviṣaḥ saṃvalitā virejire / calatpalāśāntaragocarastarotuṣāramūrteriva naktamaṃśavaḥ // 1.21 praphullatāpicchanibhairabhīṣubhiḥ śubhaiśca saptacchadapāṃsupāṇḍubhiḥ / parampareṇa cchuritāmalacchavī tadekavarṇāviva tau babhūvatuḥ // 1.22 yugāntakālamatisaṃhṛtātmano jaganti yasyāṃ savikāsamāsata / tanau mamustatra na kaiṭabhadviṣastapodhanabhyāgamasaṃbhavā mudaḥ // 1.23 nidādhadhāmānamivādhidīdhitiṃ mudāvikāsaṃ munimabhyupeyuṣī / vilocane bibhradadhiśritaśriṇī sa puṇḍarākākṣa iti sphuṭābhavat // 1.24 sitaṃsitimnā sutarāṃ munervapuḥ visāribhiḥ saudhamivātha lambhayan / dvijāvalivyājaniśākarāṃśubhiḥ śucismitāṃ vācamavocadacyutaḥ // 1.25 haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritai kṛtarṃ śubhai / śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye 'pi yogyatām // 1.26 jagatparyāptasahasrabhānunā na yanniyantuṃ samabhāvi bhānunā / prasahya tejobhirasaṃkhyatāṃ gatair adastvayā nunnamanuttamaṃ tamaḥ // 1.27 kṛtaḥ prajākṣemakṛtā prajāsṛjā supātranikṣenirākulātmanā / sadopayoge 'pi gurustvamakṣayo nidhiḥ śrutīnāṃ dhanasaṃpadāmiva // 1.28 vilokanenaiva tavāmunā mune kṛtaḥ kṛtārthosmi nibarhitāṃhasā / tathāpiśuśrūṣurahaṃ garīyasīrgiro 'thavā śreyasi kena vā tṛpyate // 1.29 gataspṛho 'pyāgamanaprayojanaṃ vadeti vaktuṃ vyavasīyate yayā / tanoti nastāmuditmagauravo gurustavaivāgama eva dhṛṣyatām // 1.30 itibruvantaṃ uvāca sa vratī na vācyamitthaṃ puruṣottama tvayā / tvameva sākṣātkaraṇīya ityataḥ kimasti kāryaṃ guru yogināmapi // 1.31 udīrṇarāgapratirodhakaṃ janairabhīkṣṇamakṣuṇṇatayātidurgamam / upeyuṣomokṣapathaṃ manasvinastvamagramūrtirnirapāyasaṃśrayā // 1.32 udāsitāraṃ nigrahītamānasairgṛhītamadhyātmadṛśā kathañcana / bahirvikaraṃ prakṛteḥ pṛthagviduḥ purātanaṃ tvāṃ puruṣaṃ purāvidaḥ // 1.33 niveśayāmāsitha helayoddhṛtaṃ phaṇābhṛtāṃ chādanamekamokasaḥ / jagataikasthapatistvamuccakairahīśvarastambhaśiraḥsubhūtalam // 1.34 ananyagurvāstava kena kevalaḥ purāṇamūrtemahimāvagamyate / manuṣyajanmāpi surāsurānguṇairbhavānbhavacchedakarai karotyadhaḥ // 1.35 laghūkariṣyannatibhārabhaṅgurāmamūṃ kila tvaṃ tridivādavātaraḥ / udūḍhalokatritayena sāṃprataṃ gururdharitrī kriyatetarāṃ tvayā // 1.36 nijojasojjāsayituṃ jagadrahāmupajihīthā na mahītale yadi / samāhitairapyanirūpitastataḥ padaṃ dṛśaḥ syāḥ katham īśa mādṛśām // 1.37 upaplutaṃ pātumado madoddhataistvameva viśvaṃbhara viśvamīśiṣe / ṛte raveḥ kṣālayituṃ kṣameta kaḥ kṣapātamaskāṇḍamalīmasaṃ tamaḥ // 1.38 karoti kaṃsādimahībhṛtāṃ vadhājjano mṛgāṇāmiva yattava stavam / hare hiraṇyākṣapuraḥsarāsuradvipadviṣaḥ pratyuta sā tiraskriyā // 1.39 pravṛtta eva svayamujjhiśramaḥ krameṇa peṣṭuṃ bhuvanadvaṣāmasi / tathāpi vācālatayā yunakti māṃ mithastvadābhāṣaṇalolupaṃ manaḥ // 1.40 tadindrasaṃdiṣṭamupendra yadvacaḥ kṣaṇaṃ mayā viśvajanīnamucyate / samastakāryeṣu gatena dhuryatāmahidviṣastadbhavatā niśamyatām // 1.41 abhūdabhūmi pratipakṣajanmanāṃ bhiyāṃ tanūjaspanadyutirditeḥ / yamindraśabdārthaniṣūdanaṃ harerharaṇyapūrvaṃ kaśipuṃ pracakṣate // 1.42 samatsareṇāsura ityupeyuṣā cirāya nāmnaḥ prathamābhidheyatāṃ / bhayasyapūrvāvatarastarasvinā manastu yena dyusadāṃ nyadhīyata // 1.43 diśāmadhīśāṃścaturo yataḥ surānapāsya taṃ rāgāhṛtāḥ siṣevire / avāpurārabhya tataścalā iti pravādamuccairayaśaskaraṃ śriyaḥ // 1.44 purāṇi durgāṇi niśātamāyudhaṃ balāni śūrāṇi ghanāścakañcukāḥ / svarūpaśobhaikaphalāni nākināṃ gaṇairyamāśaṅkya tadādi cakrire // 1.45 sa saṃcariṣṇu bhuvanāntareṣu yāṃ yadṛcchayāśiśriyādāśrayaḥ śriyaḥ / akāri tasyai mukuṭopalaskhalatkaraistrisandhyaṃ tridaśairdiśe namaḥ // 1.46 saṭācchaṭabhinnaghanena bibhratā nṛsiṃha saiṃhīmatanuṃ tanuṃ tvayā / sa mugdhakāntāstanasaṅgabhaṅgurairurovidāraṃ praticaskire nakhaiḥ // 1.47 vinodamicchannatha darpajanmano raṇena kaṇḍvāstridaśai samaṃ punaḥ / sa rāvaṇo nāma nikāmabhīṣaṇaṃ babhūva rakṣaḥ kṣatarakṣaṇaṃ divaḥ // 1.48 prabhurbubhūṣurbhuvanatrayasya yaḥ śiro 'tirāgāddaśamaṃ cikartiṣuḥ / atarkayadvighnamiveṣṭasādhasaḥ prasādamicchāsaddṛśaṃ pinākinaḥ // 1.49 samutkṣipanyaḥ pṛthivībhṛtāṃ varaṃ varapradānasya cakāra śūlinaḥ / trasattuṣārādrisutāsasaṃbhramasvayaṅgrahāśleṣasukhena niṣkrayam // 1.50 purīmavaskanda lunīhi nandanaṃ muṣāṇa ratnāni harāmarāṅganāḥ / vigṛhya cakre namucidviṣā balī ya itthamasvāsthyamahardivaṃ divaḥ // 1.51 salīlayātāni na bharturabhramorna citramuccaiśravasaḥ padakramam / anudrutaḥ saṃyati yena kevalaṃ balasya śatruḥ praśaśaṃsa śīghratām // 1.52 aśuknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam / praviśya hemādriguhāgṛhāntaraṃ nināya bibhyaddivasāni kauśikaḥ // 1.53 bṛhacchalāniṣṭhurakaṇṭhaghaṭṭanāvikīrṇalolāgnikaṇaṃ suradviṣaḥ / jagatprabhoraprasihiṣṇu vaiṣṇavaṃ na cakramasyākramatādhikandharaṃ // 1.54 bibhinnaśaṅkhaḥ kaluṣībhavanmuhurmadena dantīva manuṣyadharmaṇaḥ / nirastaghāṃbhīryamapāstapuṣpakaṃ prakampayāmāsa na mānasaṃ na saḥ // 1.55 raṇeṣu tasya prahitāḥ pracetasā saroṣahuṅkāraparāṅmukhīkṛtāḥ / praharturevoragarājarajjavo javena kaṇṭhaṃ sabhayāḥ prapedire // 1.56 parebharturmahiṣo 'munā dhanurvidhātumutkhātaviṣāṇamaṇḍalaḥ / hṛte 'pibhāre mahatastrapābharāduvāha duḥkhena bhṛśānṛtaṃ śiraḥ // 1.57 sṛpaśansaśaṅkaḥ samaye śucāvapi sthitaḥ karāgrairasamagrapātibhiḥ / aghagharmodakabindumauktikairalañcakārāsya vadhūrahaskaraḥ // 1.58 kalāsamagreṇagṛhānamuñcatā manasvinīrutkayituṃ paṭīyasā / visāsinastasya vitanvatāratiṃ na narmasācivyamakārinendunā // 1.59 vidagdhalīlocitadantapatrikāvidhitsayā nūnamanena māninā / na jātu vaināyakamekamuddhṛtaṃ viṣāṇamadyāpi punaḥ prarohati // 1.60 niśāntanārīparidhānadhūnanasphuṭāgasāpyūruṣu lolacakṣuṣaḥ / priyeṇa tasyānaparādhabādhitāḥ prakampanenānucakampire surāḥ // 1.61 tiraskṛtastasya janābhibhāvinā muhurmahimnā mahasāṃ mahīyasāṃ / babhāra bāṣpairdvaguṇīkṛtaṃ tanutanūnapāddhūmamavitānamādhijaiḥ // 1.62 parasyamarmavidhamujjhatāṃ nijaṃ dvijihvatādoṣamajihmagāmibhiḥ / tamiddhamārādhayituṃ sakarṇakaiḥ kulairna bheje phaṇināṃ bhujaṅgatā // 1.63 tadīyamātaṅgaghaṭāvighaṭṭitaiḥ kaṭasthalaproṣitadānavāribhiḥ / gṛhītadikkairapunarnivartibhiścirāya yāthārthyamalambi diggajaiḥ // 1.64 abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ surendravandīśvasitānilairyathā / sacandanāmbhaḥkaṇakomalaistathā vapurjalārdrāpavanairna nirvabau // 1.65 tapena varṣāḥ śaradā himāgamo vasantalakṣmyā śiśiraḥ sametya ca / prasūnakḷptiṃ dadhataḥ sadartavaḥ purosya vāstavyakuṭumbitāṃ yayau // 1.66 amānavaṃ jātamajaṃ kule manoḥ prabhāvinaṃ bhāvinnamantamātmanaḥ / mumoca jānannapi jānakīṃ na yaḥ sadabhimānaikadhanā hi māninaḥ // 1.67 smaratyado dāśarathirbhavānamuṃ vanāntādvanitāpahāriṇam / payodhimābaddhacalajjalābilaṃ vilaṅghyalaṅgāṃ nikaṣā haniṣyati // 1.68 atopapattiṃ chalanāparo 'parāmavāpya śailūṣa ivaiṣa bhūmikāṃ / tirohitātmā śiśupālasaṃjñayā pratīyate saṃprati sāpyasaḥ paraiḥ // 1.69 sa bāla āsīdvapuṣā caturbhujo mukhena pūrṇendunibhastrilocanaḥ / yuvākarākrāntamahībhṛduccakairasaṃśayaṃ saṃprati tejasā raviḥ // 1.70 svayaṃ vidhātā suradaityarakṣasāmanugrahāvagrahayoryadṛcchayā / daśānanādīnabhirāddhadaivatāvitīrṇavīryātiśayān hasatyasau // 1.71 balāvalepādadhunāpipūrvavaprabāddhyate tena jagajjigīṣuṇā / satīva yoṣitprakṛtiḥ suniścalā pumāṃsaṃmabyeti bhavāntareṣvapi // 1.72 tadenamullaṅghitaśāsanaṃ vidhervidhehi kīnāśaniketanātithim / śubhetarācāravipaktrimāpado vipādanīyā hi satāmasādhavaḥ // 1.73 hṛdayamavirodhodayadadūḍhadraḍhima dadhātu punaḥ purandarasya / ghanapulakapulomajākucāgradrutaparirambhanipīḍanakṣamatvam // 1.74 omityuktavato 'tha śāṅgiṇā iti vyāhṛtya vācaṃ nabhastasminnutpatite puraḥ suramunāvindoḥ śriyaṃ bibhrati / śatruṇāmaniśa vināśapiśunaḥ kruddhasya caidyaṃ prati vyomni bhrakuṭicchalena vadane ketuśacakārāspadam // 1.75 yiyakṣamāṇenāhūtaḥ pārthenātha dviṣanmuram / abhicaidyaṃ pratiṣṭhāsurāsītkāryadvayākulaḥ // 2.1 sārthamudhdhavasīribhyāmathāsāvasadatsadaḥ / gurukāvyānugāṃ bibhraccāndrīmabhinabhaḥ śriyam // 2.2 jājvalyamānā jagataḥ śāntaye samupeyuṣī / vyadyotiṣṭasabhāvedyāmasau naraśikhitrayī // 2.3 ratnastambheṣu saṃkrāntapratimāste cakāśire / ekākino 'pi paritaḥ pauruṣeyavṛtā iva // 2.4 adhyāsāmāsuruttuṅgahemapīṭhāni yānyamī / tairūhe keśārikrāntatrikūṭaśikhiropamā // 2.5 gurudvayāya guruṇorubhayoratha kāryayoḥ / harivipratiṣedhaṃ tamamācacakṣe vicakṣaṇaḥ // 2.6 dyotitāntaḥsabhaiḥ kundakuḍmalāgradataḥ smitaiḥ / snapitevābhavattasya śuddhavarṇā sarasvatī // 2.7 bhavadgirāmavasarapradānāya vacāṃsi naḥ / pūrvaraṅgaḥ prasaṅgāya nāṭakīyasya vastunaḥ // 2.8 karadīkṛtabhūpālo bhrātṛbhirjitvarairdiśām / vināpyasmadalaṃbhūṣṇurijyāyai tapasaḥ sutaḥ // 2.9 uttiṣṭhamānastu paro nopekṣyaḥ patyamicchatā / samau hi śiṣṭairāmnātau vartsyantāvāmayaḥ sa ca // 2.10 na dūye sātvatīsūnuryanmahyamaparādhyati / yattu dahyante lokamado duḥkhākarotimām // 2.11 mama tāvanmatamidaṃ śrūyatāmaṅga vāmapi / jñātasāro 'pi khalvekaḥ saṃdigdhe kāryavastuni // 2.12 yāvadarthapadāṃ vācamevamādāya mādhavaḥ / virarāma mahīyāṃsaḥ prakṛtyā mitabhāṣiṇaḥ // 2.13 tataḥ sapatnāpanayasmaraṇānuśayasphurā / oṣṭhena rāmo rāmoṣṭhabimbacumbanacuñcunā // 2.14 vivakṣitāmarthavidastatkṣaṇapratisaṃhṛtāṃ / prāpayanpavanavyādhergiramuttarapakṣatām // 2.15 ghūrṇayanmadirāsvādamadapāṭalitadyutī / revatīvadanocchiṣṭaparipūtapuṭe dṛśau // 2.16 āśleṣalolupavadhūstanakārkaśyasākṣiṇīṃ / mlāpayannabhimānoṣṇairvanamālāṃ mukhānilaiḥ // 2.17 dadhatsaṃndhyāruṇavyomasphurattārānukāriṇīḥ / dvaṣadveṣoparaktāṅgasaṅginīḥ svedavipruṣaḥ // 2.18 prollasatkuṇaḍalaprotapadmarāgadalatviṣā / kṛṣṇottarāsaṅgarucaṃ vidadhaccautapallavīm // 2.19 kakudmikanyāvaktrāntarvāsalabdhādhivāsayā / mukhamodaṃ madirayā kṛtānuvyādhamudvaman // 2.20 jagādavadanachadmapadmaparyantapātinaḥ / nayanmadhulihaḥ śvaityamudagradaśanāṃśubhiḥ // 2.21 yadvāsudevenādīnamanādīnavamīritam / vacasastasya sapadi kriyā kevalamuttaram // 2.22 naitallaghvapi bhūyasyā vaco vācātiśayyate / indhanaughadhagapyagnitviṣā nātyeti pūṣaṇam // 2.23 saṃkṣiptasyāpyato 'syaiva vākyasyārthagarīyasaḥ / suvistaratarā vāco bhūṣyabhūtā bhavantu mo // 2.24 virodhivacaso mūkānvagīśānapi kurvate / jaḍānapyanulomārthānpravācaḥ kṛtināṃ giraḥ // 2.25 ṣaḍguṇāḥ śaktayastisraḥ siddhayodayāstrayaḥ / grandhānadhītya vyākartumiti durmedhaso 'pyalam // 2.26 anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā / nimittādaparāddheṣordhānuṣkasyeva valgitam // 2.27 sarvakāryaśarīreṣu muktvāṅgaskandapañcakam / saugatānāmivātmānyo nāsti mantro mahībhṛtām // 2.28 mantro yodha ivādhīraḥ sarvāṅgaiḥ saṃvṛtairapi / ciraṃ na sthātuṃ parebhyo bhedaśaṅkayā // 2.29 ātmodayaḥ parajyānirdvayaṃ nītiritīyati / tadūrīkṛtya kṛtibhirvācaspatyaṃ pratāyate // 2.30 tṛptiyogaḥ pareṇāpimahimnā na mahātmanām / pūrṇaścandrodayākāṅkṣī dṛṣṭānato 'tra mahārṇavaḥ // 2.31 saṃpadāsusthiraṃmanyo bhavati svalpayāpi yaḥ / kṛtakṛtyo vidhirmanye na vardhayanti tasya tām // 2.32 śamūlaghātamaghnantaḥ parānnodyanti māninaḥ / pradhvaṃsitāndhatamasastatrodāharaṇaṃ raviḥ // 2.33 vipakṣamamakhilīkṛtya pratiṣṭhā khalu durlabhā / anītvā paṅkatāṃ dhūlimudakaṃ nāvatiṣṭhate // 2.34 dhriyateyāvadeko 'pi ripustāvatkutaḥ sukham / puraḥ klaśnāti somaṃ hi saiṃhikeyo 'suradruhām // 2.35 sakhāgarīyān śatruśchakṛtrimastau hi kāryataḥ / syātāmamitrau mitreca sahajaprakṛtāvapi // 2.36 upakartrariṇā saṃdhirna mitreṇāpakāriṇā / upakārāpakārau hi lakṣyaṃ lakṣamametayoḥ // 2.37 tvayāviprakṛtaścaidyo rukmiṇīṃ haratāhare / baddhamūlasyamūlaṃ hi mahadvairataroḥ striyaḥ // 2.38 tvayi bhaumaṃ gate jetumarautsītsa purīmimām / proṣitāryamaṇaṃ merorandhakārastaṭīmiva // 2.39 ālāpyālamidaṃ babhroyatsa dārānapāharat / kathāpi khalu pāpānāmalamaśreyase yataḥ // 2.40 virāddha evaṃ bhamatā virāddhā bahudhā ca naḥ / nirvatyate 'riḥ kriyayā sa śrutaśravasaḥ sutaḥ // 2.41 vidhāyavairaṃ sāmarṣenare 'rau yaḥ udāsate / prakṣipyodarciṣaṃ kakṣe śerate te 'bhimārutam // 2.42 manāganabhyavṛtyā vā kāmaṃ kṣāmyatatu yaḥ kṣamī / krayāsamabhihāreṇa virādyantaṃ kṣameta kaḥ // 2.43 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ / parākramaḥ paribhave vaiyātyaṃ surateṣviva // 2.44 mājīvanyaḥ parāvajñādukhadagdho 'pi jīvati / tasyājananirevāstu jananīkleśakāriṇaḥ // 2.45 padāhataṃ yadutthāya mūrdhānamadhirohati / svasthādevavapamāne 'pi dehinastadvaraṃ rajaḥ // 2.46 asaṃpādayataḥ kañcidarthaṃ jātikriyāguṇaiḥ / yadṛcchaśabdavatpuṃsaḥ saṃjñāyai janma kevalam // 2.47 tuṅgatvamitarā nādrau nedaṃ sindhāvāgādhatā / alaṅghanīyatāheturubhayaṃ tanmanasvini // 2.48 tulye 'parādhe svarbhānurbhānumantaṃ cireṇa yat / himāṃśumāśu grasate tanmradimnaḥ sphuṭaṃ phalam // 2.49 svayaṃ praṇate 'lpe 'pi paravāyāvupeyuṣī / nidarśanamasārāṇāṃ laghurbahutṛṇaṃ naraḥ // 2.50 tejasvimadhye tejasvī davīyānapi gaṇyate / pañcama pañcapasastapano jātavedasām // 2.51 akṛtvā helayā pādamuccairmūrdhasu vidvaṣām / kathaṅkāramanālambā kīrtidyāmadhirohati // 2.52 aṅgādhiropitaścandramā mṛgalāñchanaḥ / keśarī niṣṭhurākṣiptamṛgayūtho mṛgādhipaḥ // 2.53 caturthopāyasādhyetu ripau sāntvamapakriyā / svedyamāmajvaraṃ prājñaḥ ko 'mbhasā pariṣiñcati // 2.54 sāmavādāḥ sakopasya tasya pratyuta dīpakāḥ / prataptasyeva sahasā sarpiṣastoyabindavaḥ // 2.55 guṇānāmāyathātathyādarthaṃ viplāvayanti ye / amātyavyañjanārājñāṃ dūṣyāste śatrusaṃjñitāḥ // 2.56 svaśaktyupacaye kecitparasya vyasane 'pare / yānamāhustadāsīnaṃ tvāmutthāpayati dvayam // 2.57 lilaṅghayiṣato lokānalaṅghyānalaghīyasaḥ / yādavāmbhonidhīnrundhe veleva bhavataḥ kṣamā // 2.58 vijayasvayi senāyāḥ sākṣimātre 'pādiśyatām / phalabhāji samīkṣyokte buddherbhoga ivātmani // 2.59 hṛtehiḍimbaripuṇā rājñi dvaimāture yudhi / cirasya mittravyasani sudamo damaghoṣajaḥ // 2.60 nītirāpadi yadgamyaḥ parastanmānino hriye / vidhurvidhuntasyeva pūrṇastasyotsavāya saḥ // 2.61 anyaducchṛṅghalaṃ satvamanyatchchāstraniyantritaṃ / sāmānādhikaraṇyaṃ hi tejastamirayoḥ kutaḥ // 2.62 indraprasthagamastāvatkāri mā santu cedayaḥ / āsmākadantisānnidhyādvāmanībhūtabhūruhaḥ // 2.63 niruddhavīvadhāsāraprasārā gā iva vrajam / uparundhantu dāśārhāḥ purīṃ māhiṣmatīṃ dviṣaḥ // 2.64 yajatāṃ pāṇḍavaḥ svargamavatvindraspasvinaḥ / vayaṃ hanāma dviṣataḥ sarvaḥ svārthaṃ samīhate // 2.65 prāpyatāṃ vidyutāṃ saṃpadsaṃparkādarkarociṣām / śastraidviṣacchiraśchedaprocchalacchoṇitokṣitaiḥ // 2.66 itisaṃrambhiṇo vāṇīrbalasyālekhyadevatāḥ / sabhābhittipratidhvanairbhayādanvavadanniva // 2.67 niśamya tāḥ śeṣagavīramabhidhātumadhokṣajaḥ / śiṣyāya bṛhatāṃ pratyuḥ prastāvamadiśaddṛśā // 2.68 bhāratīmāhitabharāmathānuddhatamuddhavaḥ / tathyāmutathyānujavajjagādāgre gadāgrajam // 2.69 saṃpratyasāṃprataṃ vaktumukte musalapāṇinā / nirdhāriter'the lekhenakhalūktvā khaluvācikam // 2.70 tathāpi yanmayyapi te gururityasti gauravam / tatprayojakakartṛtvamupaiti mama jalpataḥ // 2.71 varṇai katipayaireva grathitasya svarairiva / anantā vāṅmayasyāho geyasyeva vicitratā // 2.72 bahvapi svecchayā kāmaṃ prakīrṇamabhidhīyate / anujjhitarthasaṃbandhaḥ prabandho durudāharaḥ // 2.73 mradīyasīmapi ghanāmanalpaguṇakalpitām / prasārayanti kuśalāścitrāṃ vācaṃ paṭīmiva // 2.74 viśeṣaviduṣaḥ śāstraṃ yattavodgrāhyate puraḥ / hetuḥ paricayasthairye vakturguṇanikaiva sā // 2.75 pajñotsāhavataḥ svāmī yatetādhātumātmani / tau hi mūlamudeṣyantyā jigīṣorātmasaṃpadaḥ // 2.76 sopadhānāṃ dhiyaṃ dhīrāḥ stheyasīṃ khaṭvayanti ye / tatrāniśaṃ niṣamṇṇāste jānate jātu na śramaṃm // 2.77 spṛśanti śaravattīkṣṇastokamantarviśanti ca / bahuspṛśāpi sthūlena sthīyate bahiraśmavat // 2.78 ārabhante 'lpamevājñāḥ kāmaṃ vyagrā bhavanti ca / mahārambhāḥ kṛtadhiyastiṣṭhanti ca nirākulāḥ // 2.79 upāyamasthitasyāpi naśyantyarthāḥ pramādyataḥ / hanti nopaśayastho 'pi śayālurmṛgayurmṛgān // 2.80 udetumatyajannīhāṃ rājasu dvadaśasvapi / jigīṣureko dinakṛdādityeṣviva kalpate // 2.81 buddhiśastraḥ prakṛtyaṅgo ghanasaṃvṛtikañcukaḥ / cārekṣaṇo dūtamukhaḥ papuruṣaḥ ko 'pi pārthivaḥ // 2.82 tejaḥ kṣamā vā naikāntaṃ kālajñasya mahīpateḥ / naikamojaḥ prasādo vā rasabhāvavidaḥ kaveḥ // 2.83 kṛtāpacāro 'pi parairanāviṣkṛtavikriyaḥ / asādhyaḥ kurute vā rasabhāvavidaḥ kaveḥ // 2.84 mṛduvyavahitaṃ tejo bhoktamarthānprakalpate / pradīpaḥ snehamādatte daśayābhyantarasthayā // 2.85 nālambate naiṣṭhikatāṃ na niṣīdati pauruṣe / śabdārthau satkaviriva dvayaṃ vidvānapekṣate // 2.86 sthāyinor'the pravartante bhāvāḥ saṃcāriṇo yathā / rasasyaikasya bhūyāṃsastathā neturmahībhṛtaḥ // 2.87 tantravāpavidā yogairmaṇḍalānyadhiṣṭhitā / sunigrahānarendreṇa phaṇīndrā iva śatravaḥ // 2.88 karapraceyāmuttuṅgaḥ prabhuśaktiṃ pratīyasīm / prajñābalabṛhanmūlaḥ phalatyutsāhapādapaḥ // 2.89 alpatvātprabalatvādvaṃśasyevetare svarāḥ / vijīgīṣonṛpatayaḥ prayānti parivāratāṃ // 2.90 apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ / vrajanti guṇatāmarthāḥ śabdā iva vihāyasaḥ // 2.91 yātavyapārṣṇigrāhādimālāyāmadhikadyutiḥ / ekārthatantuprotāyāṃ nāyako nāyakāyate // 2.92 ṣāḍguṇyamupayuñjīta śaktyapekṣo rasāyanaṃ / bhavantyasyevamaṅgāni sthāsnūni balavanti ca // 2.93 sthāne śamavatāṃ śaktyā vyāyāme vṛddhiraṅgināṃ / ayathābalamārambho nidānaṃ kṣayasaṃpadaḥ // 2.94 tadīśitāraṃ cedināṃ bhavāṃstamavamaṃsta mā / nihantyarīnekapade ya udāttaḥ svarāniva // 2.95 mā vedi yadasāveko jetavyaścedirāḍiti / rājayakṣmeva rogāṇāṃ samūha sa mahībhṛtāṃ // 2.96 saṃpāditaphalastena sapakṣaḥ parabhedanaḥ / kārmukeṇevaguṇinā bāṇaḥ saṃdhānameṣyati // 2.97 ye cānye kālayavanaśālvarukmidrumādayaḥ / tamaḥsvabhāvaste/pyenaṃ pradoṣamanuyāyinaḥ // 2.98 upajāpaḥ kṛtastena tānākopavatastvayi / āśu dīpayitālpo 'pi sāgnīnedhānivānilaḥ // 2.99 bṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati / saṃbhūyāmbhodhimabhyeti mahānadyā nagāpagā // 2.100 tasya mitrāṇyamitrāste ye ca ye cobhaye nṛpāḥ / abiyuktaṃ tvayainaṃ te gantārastvāmataḥ pare // 2.101 makhavighnāya sakalamitthamityutthāpya rājakam / hanta jātamajātāreḥ prathamena tvayāriṇā // 2.102 saṃbhāvya tvāmatibharakṣamaskandhaṃ sabāndhavaḥ / sahāyamadhvaradhurāṃ dharmarājo vivakṣate // 2.103 mahātmano 'nugṛhṇanti bhajamānānripūnapi / sapantīḥ prāpayantyabdhiṃ sindhavo naganimnagā // 2.104 cirādapi balātkāro balinaḥ siddhaye 'riṣu / chandānuvṛttiduḥḥsādhyāḥ suhṛdo vimanīkṛtāḥ // 2.105 manyase 'rivadhaḥ śreyānprītaye nākināmiti / puroḍāśabhujāmiṣṭamiṣṭaṃ kartumalantarāṃ // 2.106 amṛtaṃ nāma yatsanto mantrajihveṣu juhvati / śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā // 2.107 sahiṣye śatamāgāṃsi sūnosta iti yatvayā / pratīkṣyantatpratīkṣyāyai pitṛṣvasre pratiśrutam // 2.108 tīkṣṇā nāruntudā buddhiḥ karma śāntaṃ pratāpavat / nopatāpi manaḥ soṣamavāgekā vāgminaḥ sataḥ // 2.109 svayaṅkṛtaprasādasya tasyāhno bhānumāniva / samayāvadhimaprāpyaya nāntāyālaṃ bhavānapi // 2.110 kṛtvā kṛtyavidastīrtheṣvantaḥ praṇidhayaḥ padam / vidāṃ kurvantu mahatastalaṃ vidviṣambhasaḥ // 2.111 anutsūtrapadanyāsā sadvṛtti sannibandhanā / śabdavidyeva no bhāti rājanītiraspaśā // 2.112 ajñātadoṣairdeṣajñairuddūṣyobhayavetanaiḥ / bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ // 2.113 upeyivāṃsi kartāraḥ purīmājātaśatravīm / rājanyakānyupāyajñairekārthāni caraistava // 2.114 saviśeṣaṃ sute pāṇḍorbhaktiṃ bhavati tanvati / vairāyitārastaralāḥ svayaṃ matsariṇastarale // 2.115 ya ihātmavido vipakṣamadhye saha saṃvṛddhiyujo 'pi bhūbhujaḥ syuḥ / balipuṣṭakulādivānyapuṣṭaiḥ pṛthagasmādacireṇa bhāvitā taiḥ // 2.116 sahajadoṣacāpalasamuddhataścalitadurbalapakṣaparigrahaḥ / tava durāsadavīryavibhāvasau śalabhatāṃ labhatāmasuhṛdgaṇaḥ // 2.117 iti viśakalitārthamauddhavīṃvācamenāmanugatanayamārgamargalāṃ durnayasya / janitamudamudasthāduccakairucchritoraḥsthalaniyataniṣaṇṇaśrīśrutāṃ śuśruvānsaḥ // 2.118 kauberadigbhāgam apāsya mārgam āgastyam iva āśuḥ iva avatārṇaḥ / apetayuddhābhiniveśasaumyo hariharaprastham atha pratasthe // 3.1 jagatpavitraiḥ api taṃ na pādaiḥ spraṣṭuṃ jagatpūjyam ayujyata arkaḥ / yataḥ bṛhatpārvaṇacāru tasyātapatraṃ bibharāṃbabhūve // 3.2 mṛṇālasūtrāmalamantareṇa sthitaścalacāmarayordvayaṃ saḥ / bheje 'bhitaḥpātukasiddhasindhorabhūtapūrvāṃ rucamamburāśeḥ // 3.3 citrābhirasyopari maulibhājāṃ bhābhirmaṇīnāmaṇīyasībhiḥ / anekadhātucchuritāśmarāśergovanardhanasyākṛtiranvakāri // 3.4 tasyollasatkāñcanakuṇḍalāgrapratyuptagārugmatarasrabhāsā / avāpa bālyocitanīlakaṇṭhapicchāvacūḍākalanāmivoraḥ // 3.5 tamaṅgade mandarakūṭakoṭivyāghaṭṭanottejanatayā maṇīnām / baṃhīyasā dīptivitānakena cakāsayāmāsaturullasantī // 3.6 nisargaraktairvalayāvanaddhatāmrāśmaraśmicchuritairnakhāgraiḥ / vyadyotādyāpi surārivakṣovikṣobhajāsṛksnapitairivāso // 3.7 ubhauyadi vyomni pṛthakpravāhāvākāśagaṅgāpayasaḥ patetām / tenopamīyate tamālanīlamāmuktamuktālatamasya vakṣaḥ // 3.8 tenāmbhasāṃ sārasamayaḥ payodherdadhe maṇidīdhitidīpitāśaḥ / antarvasanbimbagatastadaṅge sākṣādivālakṣyata yatra lokaḥ // 3.9 muktāmayaṃ sārasānāvalambisabhāti sma dāmāprapadīyamānasya / aṅguṣṭhaniṣṭhyūtamivordhvamuccaistrisasrotasaḥ saṃtatadhārāmambhaḥ // 3.10 sa indranīlasasthalanīlamūrtī rarāja karpūrapiśaṅgavāsāḥ / visṛtvarairamburuhāṃ rajobhiryamasvasuścitra ivodabhāraḥ // 3.11 prasādhitasyāsya mudhādviṣo 'bhūdanyaiva lakṣmīriti yuktametat / vapuṣyaśeṣe 'khilalokakāntā sānanyakāntā hyurasītarā tu // 3.12 kapāṭavistīrṇamanoramoraḥsthalasthitaśrīlalanasya tasya / ānanditāśeṣajanā babhūva sarvaṅgasaṅginyaparaiva lakṣmīḥ // 3.13 prāṇacchidāṃ daityapaternakhānāmupeyuṣāṃ bhūṣaṇatāṃ kṣatena / prakāśakārkaśyaguṇai dadhānāḥ stanau taruṇyaḥ parivrurenam // 3.14 ākarṣatevordhvamatikraśīyānatyunnatatvātkucamaṇḍalena / nanāma madhyo 'tigurutvabhājā nitāntamākrānta ivāṅganānām // 3.15 yāṃ yāṃ priyaḥ praikṣata kātarāśkṣīṃ sā sā hriyā namramukhī babhūva / niḥḥśaṅgamanyā samamāhiterṣyāstatrāntare jaghruramuṃ kaṭākṣaiḥ // 3.16 tasyātasīsūna samānabhāso bhrāmyanmayūkhāvalīmaṇḍalena / cakreṇa reje yamunājalaughaḥ sphuranmahāgarta ivaikabāhuḥ // 3.17 virodhināṃ vigrahabhedadakṣā mūrteva śaktiḥ kvacitaskhalantī / nityaṃ hareḥ saṃnihitā nikāmaṃ modayati sma cetaḥ // 3.18 na kevalaṃ yaḥ svatayā murārerasādhāraṇatāṃ dadhānaḥ / atyarthamudvejayitā pareṣāṃ nāmnāpi tasyaiva nandako 'bhūt // 3.19 na nītamanyena natiṃ kadācikarṇāntikapraptaguṇaṃ krayāsu / vidheyamasyā bhavadantikasthaṃ śārṅgaṃ dhanurmitramiva draḍhīyaḥ // 3.20 pravṛddhamandrāmbudadhīranādaḥ kṛṣṇārṇavābhyarṇacaraikahaṃsaḥ / manedānilāpūrakṛtaṃ dadhāno nidhvānamaśrūyata pāñcajanyaḥ // 3.21 rarāja saṃpādakamiṣṭasiddheḥ sarvāsu dikṣvaprasidghamārgam / mahārathaḥ puṣyarathaṃ rathāṅgī kṣipraṃ kṣapānātha ivādhirūḍhaḥ // 3.22 dhvajāgradhāmā dadṛśe 'thaśauraiḥ saṃkrantamūrtirmaṇimedinīṣu / phaṇāvatastrāsayituṃ rasāyāstalaṃ vivakṣanniva pannagāriḥ // 3.23 yiyāsatastasya mahīdharandhrabhidapaṭīyānpaṭahapraṇādaḥ / jalāntarāṇīva mahārṇavaughaḥ śaśabdāntarāṇyantarāyāñcakāra // 3.24 yataḥ sa bhartā jagatāṃ jagāma dhartrā dharitryāḥ phaṇinātato 'dhaḥ / mahābharābhugnaśiraḥsahasrasahāyakavyagrabhujaṃ prasasre // 3.25 athoccakaistoraṇasaṅgabhaṅgabhayāvanamrākṛtaketanāni / kriyāphalānīva sunītibhājaṃ sainyāni somānvayanvayustam // 3.26 śyāmāruṇairvāraṇadānatoyairāloḍitāḥ kāññcanabhūparāḥ / ānemi magnaiḥ śitikaṇṭhapakṣakṣodadyutaścukṣudire rathaughaiḥ // 3.28 na laṅghayāmāsa mahājanānāṃ śirāṃsi naivoddhatimājagāma / aceṣṭatāṣṭāpadabhūmireṇuḥ padāhato yatsadṛśaṃ garimṇaḥ // 3.27 niruddhyamānā yadubhiḥ kathañcinmuhuryaduccikṣipuragrapādān / dhruvaṃ gurūnmārgarudhaḥ karāndrānullaṅghya gantuṃ turagāstatīṣuḥ // 3.29 avekṣitānāyatavalgamagre turaṅgibhiryatnaniruddhavāhaiḥ / prakīḍitānreṇubhiretya tūrṇaṃ ninyayurjananyaḥ pṛthukānpathibhyaḥ // 3.30 didṛkṣamāṇaḥ pratirathyamīyurmurārimārādanaghaṃ janaughāḥ / anekaśaḥ saṃstutamapyanalpā navaṃ navaṃ pratiraho karoti // 3.31 upeyuṣo vartma nirantarābhirasau nirucchvāsamanīkanībhiḥ / rathasya tasyāṃ puri dattacakṣurvidvānvidāmāsa śanairna yātam // 3.32 madhyesamudraṃ kakubhaḥ piśaṅgīryā kurvatī kāñcanavaprabhāsā / turaṅgakāntāmukhahavyavāhajvāleva bhitvā jalamullalāsa // 3.33 kṛtāspadā bhūmibhṛtāṃ sahasrairudanvadambhaḥparivītamūrtiḥ / anirvidā yā vidadhe vidhātrā pṛthivī pṛthivyāḥ pratiyātaneva // 3.34 tvaṣṭuḥ sadābhyāsagṛhītaśilpavidajñānasaṃpatprasarasya sīmā / adṛśyatādarśatalāmaleṣu chāyeva yā svarjaladherjaleṣu // 3.35 rathāṅgabhartre 'bhinavaṃ varāya yasyāḥ piteva pratipāditāyāḥ / premṇopakaṇṭhaṃ muhuraṅgabhājo ratnavalīrambudhirābabandha // 3.36 yasyāścaladvāridhivīcichchaṭocchalacchaṅkhakulākulena / vapreṇa parntacaroḍucakraḥ sumeruvapro 'hamanvakāri // 3.37 vaṇikpathe pūgakṛtāni yatra bhramāgatairambubhiramburāśiḥ / lolairalodyutibhāñji muṣṇanratnāni ratnākaratāmavāpa // 3.38 ambhucyutaḥ komalaratnarāśīnapāṃnidhiḥ phenapinaddhabhāsaḥ / trātape dātumivādhitalpaṃ vistārāyamāsa taraṅgahastaiḥ // 3.39 yacchālamuttaṅgatayā vijetuṃ dūrādudasthīyata sāgarasya / mahormibhivyāhatavāñchitārthairvīḍādivābhyāśagatairvililye // 3.40 kutūhalena javādupetya prākārabhityā sahasā niṣiddhaḥ / rasannarodīdbhṛśamambuvarṣavyājena yasyā bahirambuvāhaḥ // 3.41 yadaṅganarūpasarūpatāyāḥ kañcidguṇaṃ bhedakamicchatībhiḥ / ārādhito 'ddhā manurapsarobhiścakre prajāḥ svāḥ sanimeṣacihnāḥ // 3.42 sphurattuṣārāṃśumarīcijālairvinuhnutāḥ sphaṭikapaṅktīḥ / āruhya nāryaḥ kṣaṇadāsu yatra nabhogatā devya iva vyārājan // 3.43 kāntendukāntopalakuṭṭimeṣu pratikṣapaṃ harmyataleṣu yatra / uccairadhapātipayomuco 'pi samūhamūhuḥ payayasāṃ praṇālyaḥ // 3.44 ratau hriyā yatra niśāmyadīpāñjālagatābhyo 'dhigṛhaṃ gṛhiṇyaḥ / bibhyurbiḍālekṣaṇabhīṣaṇābhyo vaidūryakuḍyeṣu śaśidyutibhyaḥ // 3.45 yasyāmatiślakṣaṇatayā gṛheṣu vidhātumālekhyamaśuknuvantaḥ / cakruryuvānaḥ pratibimbitāṅgāḥ sajīvacitrā iva ratnabhittīḥ // 3.46 sāvarṇyabhājāṃ pratimāgatānāṃ lakṣyaiḥ smarapāṇḍutayāṅganānām / yasyāṃ kapolaiḥ kaladhautadhāmastambheṣu bheje maṇidarpaṇaśrīḥ // 3.47 śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnāṃ / yasyāmalindeṣu na cakrureva mugdhāṅganā gomayagomukhāni // 3.48 gopānasīṣu kṣaṇamāsthitānāmālambibhiścandrakāṇāṃ kalāpaiḥ / harinmaṇiśyāmatṛṇābhirāmaigṛhāṇi nīdhrairiva yatra rejuḥ // 3.49 bṛhattulairapipyatulairvatānamālāpinaddhairapi cāvitānai / reje vicitrairapi yā sacitraigṛhairviśālairapi bhūriśālai // 3.50 cikraṃsayā kṛtrimapattripaṃṅkateḥ kapotapālīṣu niketanānāṃ / mārjāramapyātaniścalāṅkaṃ yasyāṃ janaḥ kṛtrimameva mene // 3.51 kṣitipratiṣṭhopi mukhāravindairvadhūjanaścandramadhaścakāra / atītanakṣatrapathāni yatra prasādaśṛṅgāṇi vṛthādhyarukṣat // 3.52 ramyā iti prāptavatīḥ patākā rāgaṃ viviktā iti vardhayantīḥ / yasyāmasevanta namadvalīkāḥ samaṃ vadhūbhirvalabhīryuvānaḥ // 3.53 sugandhitāmapratiyatnapūrvāṃ bibhranti yatra pramadāya puṃsām / madhūni vaktrāṇi ca kāminīnāmāmodakarmavyatihāramīyuḥ // 3.54 ratāntare yatra gṛhāntareṣu vitardiniryūhaviṭaṅnīḍaḥ / rutāniśruṇvanvayasāṃ gaṇo 'ntevāsitvamāpa sphuṭamaṅganānām // 3.55 channe 'pi spaṣṭatareṣu yatra svacchāni nārīkucamaṇḍaleṣu / ākāśasāmyaṃ dadhurambarāṇi na nāmataḥ kevalamarthataḥ'pi // 3.56 yasyāmajihmā mahatīmapaṅgāḥ sīmānamatyāyatayo 'tyajantaḥ / janairajāskhalanai jātu dvayepyamucyanta vinītamārgāḥ // 3.57 paraspasphardhiparārghyarūpāḥ paurastriyo yatra vidhāya vedhāḥ / śrīnirmitaprāptaguṇakṣataikavarṇopamāvācyamalaṃ mamārja // 3.58 kṣuṇṇaṃ yadantaḥkaraṇenavṛkṣāḥ phalanti kalpopadāstadeva / adhyūṣuṣo yāmabhavañjanasya yāḥ sampadastā manaso 'pyagamyāḥ // 3.59 kalā dadhānaḥ sakalāḥ sbhābhirudbhāsayansaudhasitābhirāśāḥ / yāṃ revatījāniriyeṣa hātuṃ na rauhiṇīyo na ca rohiṇīśaḥ // 3.60 bāṇāhavavyāhataśaṃbhuśakterāsattimāsādya janārdanasya / śarīriṇā jaitraśareṇa yatra niḥśaṅghamūṣe makaradhvajena // 3.61 niṣevyamāṇena śivaimarudbhiradhyāsyamānā hariṇā cirāya / udraśmiratnāṅkuradhāmni sindhāvāhāsta merāvamarāvatīṃ yā // 3.63 snagdhāñjanasyamaruciḥ suvṛttaḥ badvā ivādvaṃsitavarṇakānteḥ / viśeṣako vā viśiśeṣa yasyāḥ śriyantrilokītilakaḥ sa eva // 3.62 tāmīkṣamāṇaḥ sa puraṃ purastātprāpatpratolīmatulapratāpaḥ / vajraprabhodbhāsisurāyudhaśrīryā devaseneva parairalaṅghyā // 3.64 prajā ivāṅgādaravindanābheḥ śaṃbhorjaṭājūṭataṭādivāpaḥ / mukhādivātha śrutayo vidhātuḥ purānnirīyurmurajiddhvajinyaḥ // 3.65 śliḥṣyadbhiranyonamukhāgrasaṅgaskhalatkhalīnaṃ haribhirvilolaiḥ / parasparotpīḍitajānubhāgā duḥkhena niśacakramuraśvavārāḥ // 3.66 nirantarāle 'pi vimucmāne dūraṃ pathi prāṇabhṛtāṃ gaṇena / tejomahadbhistamaseva dīpairdvīpairasaṃbadhamayāṃbabhūve // 3.67 śanairanīyanta rayātpatantorathāḥ kṣitiṃ hastinakhādakhedaiḥ / sayatnasūtāyataraśamibhugnagrīvāgrasaṃsaktayugaisturaṅgai // 3.68 balormibhistatkṣaṇahīyamānarathyābhujāyā valayairivāsyāḥ / prāyeṇaniṣkrāmaticakrapāṇai neṣeṭaṃ paro dvāravatītvamāsīt // 3.69 pārejalaṃnīranidherapaśyanmurārirānīlapalāśarāśīḥ / vanāvalīrutkalikāsahasrapratikṣaṇotkūlitaśaivalābhāḥ // 3.71 lakṣībhṛtaḥ'mbhodhitaṭādhivāsāndramānasau nīradanīlabhāsaḥ / latāvadhūsaṃprayujo 'divelaṃ bahūkṛtānsvāniva paśayati sma // 3.70 āśliṣṭabhūmiṃ rasitāramuccairloladdhvajākāra bṛhattaraṅgaṃ / phenāyamānaṃ patimāpagānāmasāvapasmāriṇamāśasaṅge // 3.72 pītvā jalānāṃ nidhinātigārdhyādvṛddhiṅgate 'pyātmani naiva māntīḥ / kṣiptā ivendoḥ sa ruco 'dhivelaṃ muktāvalīrākalayāñcakāra // 3.73 sāṭopamurvīmaniśaṃ nadantaḥ yaiḥ plavayiṣyanti samantataḥ'mī / tānyakadeśānnibhṛtaṃpayodheḥ so 'mbhāṃsi meghānpibataḥ dadarśa // 3.74 uddhṛtyameghaistata eva toyamarthaṃ munīndrairiva saṃpraṇītāḥ / ālokayāmāsa hariḥ patantīrnadīḥ smṛtirvadamivāmburāśim // 3.75 vikrīya diśyāni dhanānyurūṇidaipyānasāvuttamalābhabājaḥ / tarīṣu tatratyamaphalgu bhāṇḍaṃ sāṃyāntrikānāvāpataḥ'bhyanandat // 3.76 utpitsavo 'ntarnadabharturuccairgarīyasā niḥśvasitānilena / payāṃsi bhaktyā garuḍadhvajasya dhvājānivoccikṣipire phaṇīndrāḥ // 3.77 tamāgataṃ vīkṣya yugāntabandhumutsaṅgaśayyāśayamamburāśiḥ / pratyujjagāmeva gurupramodaprasāritottuṅgataraṅgabāhuḥ // 3.78 utsaṅgitāmbhaḥkaṇaka nabhasvānudanvataḥ svadalavānmamārja / tasyānuvelaṃ vrajataḥ'dhivelaṃmelālatāsephālanalabedhagandhaḥ // 3.80 uttālatālīvanasaṃpravṛttasamīrasīmantitaketakīkāḥ / āsedire lāvaṇasaindhavīnāṃ camūcaraiḥ kacchabhuvāṃ pradeśāḥ // 3.79 lavaṅgamālākalitāvataṃsāste nārikelāntarapaḥ pibantaḥ / āsvāditādrakramukāḥ samudrādabhyāgatasya pratipattimīyuḥ // 3.81 turagaśatākulasya paritaḥ paramekaturaṅgajanmanaḥ pramathitabhūbhṛtaḥ pratipathaṃ mathitasya bhṛśaṃ mahībhṛtā / paricalataḥ balānujabalasya puraḥ satataṃ dhṛtaśriyaściravigataśriyo jalanidheśca tadābhavadadantaraṃ mahat // 3.82 niśavāsadhūmaṃ saharatnabhārbhittvotthitaṃ bhūmimivoragāṇāṃ / nīlopalasyūtavicitradhātumasau giriṃ raivatakaṃ dadarśa // 4.1 gurvīrajasraṃ dṛṣadaḥ samantāduparyuparyambumucāṃvitānaiḥ / vindhyāyamānaṃ divasasya bhartumārgaṃ punā roddhumivonnamadbhiḥ // 4.2 krāntaṃ rucā śyāmalitābhirāmaṃlatābhirāmantritaṣaṭpadābhiḥ / śritaṃ śilāśyāmalatābhirāmaṃ latābhirāmanatritaṣaṭpadābhiḥ // 4.3 sahasrasaṃkhyair gaganaṃ pādair bhuvaṃ vyāpya vitiṣṭhamānam / vilocanasthānagatoṣṇaraśminiśākaraṃ sādhu hiraṇyagarbham // 4.4 kvacijjalāpāyavipāṇḍurāṇi dhautottarīyapratimacchavīni / abhrāṇibibhrāmumāṅgasaṅgavibhaktabhasmānamiva smarārim // 4.5 chāyāṃ nijastrīcaṭulālasānāṃ madena kiñciccaṭulālasānām / kurvāṇamutpiñjalajātapatrairvihaṅgamānāṃ jalajātapatrai // 4.6 skandhādhirūḍhojjvalanīlakaṇṭhānurvīruhaḥ śliṣṭatanūnahīndraiḥ / pranartitānekalatābhujāgrānrudrānanekāniva dhārayantam // 4.7 vilambinīlotpalakarṇapūrā kapolabhittīriva lodhragaurīḥ / navolapālaṅkṛtasaikatābhāḥ śucīrapaḥśaivalanīrdadhānam // 4.8 rājīvarājīvaśalolabhṛṅgaṃ muṣṇāntamuṣṇaṃ tatibhistarūṇām / kāntālakāntā lalanāḥ surāṇāṃ rakṣobhirakṣebhitamudvahantam // 4.9 mude murāreramaraiḥ sumerorānīya yasyopacitasya śṛṅgaiḥ / bhavanti noddāmagirāṃ kavīnāmucchrāyasaundaryaguṇā mṛṣodyāḥ // 4.10 yataḥ parārghyāni bhṛtānyanūnai prasthairmuhurbhūribhiruccikhāni / āḍhyādivaprāpaṇikādajasraṃ jagrāha ratnānyamitāni lokaḥ // 4.11 akhidhyatāsannamudagratāpaṃ raviṃ dadhāne 'pyaravindadhāne / bhṛṅgāvaliryasyataṭe nipītarasā namattāmarasā na mattā // 4.12 yatrādhirūḍhenamahīruhoccairunnidrapuṣpākṣisahasrabhājā / surādhipādhiṣṭhitahastimallalīlāṃ dadhau rājatagaṇḍaśailaḥ // 4.13 vibhinnavarṇāgaruḍāgrajena sūryasyarathyāḥ paritaḥ sphurantyā / ratnaiḥ punaryatra rucaṃ svāmāninyire vaṃśakarīranīlaiḥ // 4.14 yatrojjhitābhirmuhurambuvāhaiḥ samunnamadbhirna samunnamadbhi / vanaṃ babādhe viṣapāvakotthā vipannagānāmavipannagānām // 4.15 phaladbhiruṣṇāṃśukarābhimarśātkarśānavaṃ dhāma pataṅgakāntaiḥ / śaśaṃsa yaḥ pātraguṇādguṇānāṃ saṃkrāntimākrāntaguṇātirekām // 4.16 dṛṣaṭo 'pi śailaḥ sa muhurmurārerapūrvavadvismayamātatāna / kṣaṇekṣame yannavatāmupaiti tadevarūpaṃ ramaṇīyatāyāḥ // 4.17 uccāraṇajñe 'thagirādadhānamuccā raṇatpakṣigaṇāstaṭīstam / utkaṃ dharaṃ draṣṭumavekṣya śauriṇutkandharaṃ dāruka ityuvāca // 4.18 ācchāditāyatadadigambaramuccakairgām ākramyasaṃsthitamudagraviśālaśṛṅgam / mūrdhniskhalattuhinadīdhitikoṭimenam udvīkṣya ko bhuvi na vismayate nageśam // 4.19 udayativitatarḥdhvaraśamirajjāvahimarucau himadhāmni yāti cāstam / vahatigirirayaṃ vilambidhaṇaṭādvayaparivāritavāraṇendralīlām // 4.20 vahati yaḥ paritaḥ kanakasthalīḥ saharitā lasamānanavāṃśukaḥ / acaleṣabhavāniva rājate sa haritālasamānanavāṃśukaḥ // 4.21 pāścātyabhāgamiha sānuṣu sanniṣaṇṇāḥ paśyanti śāntamalasāndratarāṃśujālam / saṃpūrṇalabdhalalanālāpanopamānam utsaṅgasahgihariṇamasya mṛgāṅgamūrteḥ // 4.22 kṛtvāpuṃvatpādamuccairbhṛgubhyo mūrdhni grāvṇāṃ jarjarā nirjharaughāḥ / kurvanti dyāmutpatantaḥ smarārtasvarlokastrīgātranirṇamatra // 4.23 sthagayantyamūḥ śāmitacātakārtasvarā jaladāstaḍittulitakāntakārtasvarāḥ / jagatīrihasphuritacārucāmīkarāḥ savituḥ kacitkapiśayanti cāmī karāḥ // 4.24 utkṣiptamucchritasitāṃśukarāvalambairuttambhitoḍubhirativatarāṃ śirobhiḥ / śraddheyanirjharajalavyapadeśamasya viṣvaktaṭeṣu patati sphuṭamantarīkṣam // 4.25 ekatrasphaṭikataṭāṃśubhinnanīrā nīlāśmadyutibhidurāmbhaso 'paratra / kālindījalajanitaśriyaḥ śrayante vaidagdhīmiha saritaḥ surāpagāyāḥ // 4.26 itastataḥ'sminvilasanti meroḥ samānavapremaṇisānurāgāḥ / striyaśaca patyau surasundarībhiḥ samā navapremaṇisānurāgāḥ // 4.27 uccaimahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā / abhyeti bhasmaparipāṇḍuritasmarārer udvahnilocanalalāmalalāṭalīlām // 4.28 ayamatijaraṭhāḥ prakāmagurvīralaghuvilambipayodharoparuddhāḥ / satatamasugatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti // 4.29 dhūmākāraṃ dadhati puraḥ sauvarṇe varṇenāgneḥ sadṛśi taṭe paśyāmī / śyāmībhūtāḥ kusumasamūho 'līnāṃ līnāmālīmiha taravo bibhrāṇāḥ // 4.30 vyomaspṛśaḥ prathayatā kaladhautabhittīr unnidrapuṣpacaṇacampakapiṅgabhāsaḥ / saumeravīmadhigatena nitambaśobhām etena bhāratamilāvṛtavadvibhāti // 4.31 ruciracitratanūruhaśālibhirvicalitaiḥ paritaḥ priyakavrajaiḥ / vivadharatnamayairabhibātyasāvavayavairiva jaṅgamatāṃ gataiḥ // 4.32 kuśaśayairatra jalāśayoṣitā mudāramante kalabhāvikasvaraiḥ / pragīyate siddhagaṇaiśca yoṣitāmudārama kalabhāvikasvaraiḥ // 4.33 āsāditasya tamasā niyaterniyogādākāṅkṣataḥpunarapakramaṇena kālam / patyustvaṣāmiha mahauṣadhayaḥ kalatrasthānaṃ parainanabhibhūtamamūrvahanti // 4.34 vanaspatiskandhaniṣaṇṇabālapravālahastāḥ pramadā ivātra / puṣpekṣaṇailambhitalocakairvā madhuvratavrātavṛtairvratatyaḥ // 4.35 vihagāḥ kadambasurabhāviha gāḥ kalayantanukṣaṇamanekalayam / bhramayannupaiti muhurabhramayaṃ pavanaśca dhūtanavanīpavanaḥ // 4.36 vidvadbhirāgamaparairvivṛtaṃ kathañcicchrutvāpi durgrahamaniścitadhībhiranyaiḥ / śreyāndvijātiriva hantumaghāni dakṣaṃ gūṭhārthameṣa nidhimantragaṇaṃ bibharti // 4.37 bimboṣṭhaṃ bahu manute turaṅgavaktraś cumbantaṃ mukhamiha kiṃnaraṃ priyāyāḥ / śliṣyantaṃmuhuritaro 'pi taṃ nijastrīm uttuṅgastanabharabhaṅgabhīrumadhyām // 4.38 yadetadasyānutaṭaṃ vibhāti vanaṃ tatānekatamālatālam / na puṣpitātra sthagitārkarasmāvanāntatāne katamā latālam // 4.39 dantojjvalāsu vimalopalamekhalāntāḥ sadratnacitrakaṭakāsu bṛhannitambāḥ / asminbhajanti ghanakomalagaṇḍaśailā nāryo 'nurūpamadhivāsamadhityakāsu // 4.40 anaticirojjhitasya jaladena cirasthitabuddhyudayasya payaso 'nukṛtim / viralavikīrṇavajraśakalā sakalām iha vidadhāti dhautakaladhautamahī // 4.41 varjayantyā janaiḥ saṃgamekāntatas tarkayantyā sukhaṃ saṅgame kāntataḥ / yoṣayaiṣa smarāsannatāpāṅgayā sevyate 'nekayā saṃnnatāpaṅgayā // 4.42 saṃkīrṇakīcakavanaskhalitaikavālavicchedakātaradhiyaścalituṃ camaryaḥ / asminmṛduśvasanagarbhatadīyarandhraryatsvanaśrutisukhādiva notsahante // 4.43 muktaṃ muktāgauramiha kṣīramivābhrair vāpīṣvantarlīnamahānīladalāsu / śastrīśyāmairaṃśubhirāśu drutamambhaś chāyāmacchāmṛcchati nīlīsalilasya // 4.44 yā na yayau priyamanyavadhūbhyaḥ sāratarāgamanā yatamānam / tena saheta bibharti rasaḥ strī sā ratarāgamanāyatānām // 4.45 bhinneṣuratnakiraṇaiḥ kiraṇeṣvihendor uccāvacairupagateṣu sahasrasaṃkhyāṃ / doṣāpi nūnamahimāṃśurasau kileti vyākośakokanadatāṃ dadhate nalinyaḥ // 4.46 apaśaṅkamaṅkaparivartanocitāścalitāḥ puraḥ patimupetumātmajāḥ / anuroditīva karuṇena pattriṇāṃ virutena vatsalatayayaiṣa nimnagāḥ // 4.47 madhukaraviṭapānamitāstarupaṅktīrbibhrataḥ'sya viṭapānamitāḥ / paripākapiśaṅgalatārajasā rodhaścakāsti kapiśaṃ galatā // 4.48 prāgbhāgataḥ patadihedamupatyakāsu śṛṅgāritāyatamahebhakarābhamambhaḥ / saṃlakṣyatevividharatnakarānuviddham ūrdhvaprasāritasurādhipacāpacāru // 4.49 dadhāti ca vikasadvicitrakalpadrumakusumairabhigumphitānivaitāḥ / kṣaṇamalaghuvilambipicchadāmnaḥ śikharaśikhāḥ śikhiśekharānamuṣya // 4.50 savadhūkāḥ sukhino 'smannanavaratamamandarāmatāmarasadṛśaḥ / nāsevante rasavannavaratamamandarāgatāmarasadṛśaḥ // 4.51 ācchādya puṣpapaṭameva mahāntamantarāvartibhirgṛhakapotaśirodharābhaiḥ / śasvaṅgāni dhūmarucimāguravīṃ dadhānair dhūpāyatīva paṭalairnīradānām // 4.52 anyonyavyatikaracārubhirvicitrair atrasyannavamaṇirjanmabhirmayūkhaiḥ / vismerāngaganasadaḥ karotyamuṣminn ākāśeracitamabhitti citrakarma // 4.53 samīraśiśiraḥ śiraḥsuvasatā satā javanikā nikānasukhinām / bibhartijanayannayaṃ mudamapām apāyadhavalā valāhakatatīḥ // 4.54 mairttryādicittaparikarmavido vidhāya kleśaprahāṇamiha labdhasabījayogāḥ / khyātiṃ casattvapuruṣānyatayādhigamya vāñcanti tāmapi samādhibhṛtaḥ niroddhum // 4.55 marakatamayamedinīṣu bhānos taruviṭapāntarapātino mayūkhāḥ / avanataśitikaṇṭhakaṇṭhalakṣmīm iha dadhati śphuritāṇureṇujālāḥ // 4.56 yā bibharti kalavallakīguṇasvānamānamatikālimālayā / nātra kāntamupagītayā tayā svānamānamati kālimālayā // 4.57 sāyaṃ śaśāṅgakiraṇāhatacandrakāntanisyandinīranikareṇa kṛtābhiṣekāḥ / arkopalollasitavahnibhirahni taptās tīvraṃ mahāvratamivātra caranati vaprāḥ // 4.58 etasminnadhikapayaḥśriyaṃ vahantyaḥ saṃkṣobhaṃ pavanabhuvā javena nītāḥ / vālmīkerarahitarāmalakṣmaṇānāṃ sādharmyaṃ dadhati girāṃ mahāsarasyaḥ // 4.59 iha muhurmuditaiḥ kalabhai ravaḥ pratidiśaṃ kriyate kalabhairavaḥ / sphurati cānuvanaṃ camarīcayaḥ kanakaratnabhuvāṃ ca marīcayaḥ // 4.60 tvaksārarandhraparipūraṇalabdhagītir asminnasau mṛditapakṣmalarallakāṅgaḥ / kastūrikāmṛgavimardasugandhireti rāgīva saktimadhikāṃ viṣayeṣu vāyuḥ // 4.61 prītyai yūnāṃ vyavahitatapanāḥ prauḍhadvāntaṃ dinamiha jaladāḥ / doṣāmanyaṃ vidadhāti suratakrīḍāyāsaśramapaṭavaḥ // 4.62 bhagne nivāso 'yamihāsya puṣpaiḥ sadānataḥ yena viṣāṇi nāgaḥ / tīvrāṇi tenojjhati kopito 'sau sasānatoyena viṣāṇi nāgaḥ // 4.63 prāleyaśītalamacaleśvaramīśvaro 'pi sāndrabhacarmavasanāvaraṇādhiśete / sarvartunivṛttikare nivasannupaiti na dvandvaduḥkhamiha kiñcidakiñcano 'pi // 4.64 navanagavanalekhāśyāmadhyābhirābhiḥ sphaṭikakaṭakabhūmināṭayatyeṣa śailaḥ / ahiparikarabhājo bhāsmanairaṅgarāgair adhigatadhavalimnaḥ śūlapāṇerabhikhyām // 4.65 dadhadbhirabhitastaṭau vikacavārijāmbūnadair vinoditadinaklamāḥ kṛtarucaścajāmbūnadaiḥ / niṣevya madhu mādhavāḥ sarasamatra kādambaraṃ haranti rataye rahaḥ priyatamāṅgakādambaram // 4.66 darpaṇanirmalāsu patite ghanatimiramuṣi jyotiṣi raupyabhittiṣu puraḥ pratiphalati muhuḥ / vrīḍamasaṃṃmukho 'pi ramaṇairapahṛtavasanāḥ khāñcanakandarāsu taruṇīriha nayati raviḥ // 4.67 anukṛtiśikharaughaśrībhirabhyagate 'sau tvayi sarabhasamabhyuttiṣṭhatīvādriruccaiḥ / drutamarudupanunnairunnamadbhiḥ sahelaṃ haladharaparidhānaśyāmalairambuvāhaiḥ // 4.68 itthaṃ vyalīkāḥ priyatamā iva so 'vyalīkaḥ śuśrāva sūtatanayasya tadā vyalīkāḥ / rantuṃ nirantaramiyeṣa tato 'vasāne tāsāṃ girau ca vanarājipaṭaṃ vasāne // 5.1 taṃ sa dvipendratulitātulatuṅgaśṛṅgam abhyullasatkadalikāvanarājimuccaiḥ / vistāraruddhavasudho 'nvacalaṃ cacāla lakṣmīṃ dadhatpratigireralaghurbalaughaḥ // 5.2 bhāsvatkaravyatikarollasitāmbarāntas tāpatrapā iva mahājanadarśanena / saṃvivyurambaravikāsi camūsamutthaṃ pṛtvīrajaḥ karabhakaṇṭhakaḍāramāśaḥ // 5.3 āvartinaḥ śubhaphalapradaśuktiyuktāḥ saṃpannadevamaṇayo bhṛtarandhrabhāgāḥ / aśvāḥ pyadhurvasumatīmatirocamānās tūrṇaṃ payodhaya ivormibhirāpatatantaḥ // 5.4 ārakṣamagnamavamatya sṛṇiṃ śitāgram ekaḥ palāyata javena kṛtārtanādaḥ / anyapunarmuhurudaplavatāstabhāram anyonyataḥ pathi batābibhātamibhoṣṭrau // 5.5 āyāstamaikṣata janaśacaṭulāgrapādaṃ gacchantamuccalitacāmaracārumaśvam / nāgaṃ punarmṛdu salīlanimīlitākṣaṃ sarvaḥprayaḥ khalu bhavatayanurūpaceṣṭaḥ // 5.6 trastaḥ samastajanahāsakaraḥ kareṇos tāvatkharaḥ prakharamullalayāñcakāra / yāvaccalāsanavilolanitambabimbavisrastavastramavarodhavadhūḥ papāta // 5.7 śailopaśalyanipatadrathanemidhārāniṣpiṣṭaniṣṭhuraśilātalacūrṇagarbhāḥ / bhūreṇavonabhasi naddhapayodacakrāś cakravadaṅgaruhadhūmraruco visasruḥ // 5.8 udytkṛśānuśakaleṣu surābhighātād bhūmīsamāyātaśilāphalakācitaiṣu / parntavartmasu vcakramire mahāśvāḥ śailasya dardurapuṭāniva vādayantaḥ // 5.9 tejonirodhasamatāvahitena yantrā samaykkaśātrayavicāravātā niyuktaḥ / ārāṭṭajaścaṭulaniṣṭhurapātamuccaiś citraṃ cakāra padamardapulāyitena // 5.10 nīhārajālamālinaḥ punaruktasāndrāḥ kurnvadhūjanavilocanapakṣmamālāḥ / kṣuṇṇaḥ kṣaṇaṃ yadubalairdivamātitāṃsuḥ pāṃśurdisāṃ mukhamatutthayadutthito 'dreḥ // 5.11 ucchidya vidviṣa iva prasrabhaṃ mṛgendrān indrānujācarabhūtapatayo 'dhyavātsuḥ / vanyebhamastakanikhātanakhāgrayamuktamuktāphalaprakarabhāñji guhāgṛhāṇi // 5.12 vibhrāṇayā bahalayāvakaṅkapiṅkapicchāvacūḍāmanumādhavamāsa jagmuḥ / cañcvagradaṣṭacaṭulāhitapatākayānye svāvāsabhāgamuragāśanaketuyaṣṭyā // 5.13 chāyāmapāsya mahatīmapi vartamānām āgāminīṃ jagṛhire janatāsrūṇām / sarvo hi nopāgatamapyapacīyamānaṃ vardhiṣṇumāśrayamanāgatamabhyupaiti // 5.14 agragatena vasatiṃ parigṛhya ramyām āpātyasainikanirākarāṇākulena / yānto 'nyataḥ plutakṛtasvaramāśu dūrād udbāhunā juhuvavire muhurātmavargyāḥ // 5.15 siktā ivāmṛtarasena muhurjanānāṃ klānticchido vanavanaspatayastadānīm / śākhāvasaktavasanābharaṇābhirāmāḥ kalpadrumaiḥ saha vicitraphalairvirejuḥ // 5.16 yānājjanaḥ parijanairavatāryamāṇā rājñīrnarāpanayanākulasauvidallāḥ / srastāvaguṇṭhanapaṭāḥ kṣaṇalakṣyamāṇavakraśriyaḥ sabhayakautukamīkṣate sma // 5.17 kaṇṭhāvasaktamṛdubāhulatāturaṅgād rājāvarodhanavadhūravatārayantaḥ / āliṅganānyadhikṛtāḥ sphuṭamāpureva gaṇḍasthalīḥ śucitayā na cucumburāsām // 5.18 dṛṣṭveva nirjatakalāpabharāmadhastād vyākīrṇamānyakabarāṃ kabarīṃ taruṇyāḥ / prādudruvatsapadi candrakavāndrumāgrāt saṃgharṣiṇā saha guṇābhyadhikairdurāpam // 5.19 rociṣṇukāñcanacayāṃśupiśaṅgitāśā vaṃśadhvajairjaladasaṃhatimullikhantyaḥ / bhūbharturāyata nirantarasaṃnivṛṣṭāḥ pādā ivābhivabhurāvalayo rathānām // 5.20 chāyāvidhāyibhiranujjhitabhūtiśobhair ucchrāyibhirbahalapāṭaladhāturāgaiḥ / dūṣyairapi kṣitibhṛtāṃ dviradairudāratārāvalīviracanairvyarucannivāsāḥ // 5.21 utkṣaptapaṭakāntaralīyamānam andānilapraśamitaśramagharmatoyaiḥ / durvāpratānasahajāstaraṇeṣu bheje nidrasukhaṃ vasanasadmasu rājadāraiḥ // 5.22 prasvedavārisaviśeṣaviṣaktamaṅge kūrpāsakaṃ kṣatanakhakṣatamutkṣipantī / āvirbhavadvanapayodharabāhumūlā śātodarī yuvadṛśāṃ kṣaṇamutsavo 'bhūt // 5.23 yāvatsa eva samayaḥ samameva tāvad avyākulāḥ paṭamayānyabhito vitatya / paryāpatatkrayikalokamagaṇyapaṇyapūrṇapaṇā viṇuno vipaṇīrvibhejuḥ // 5.24 alpaprayojanakṛtorutaraprayātasair udgūrṇaloṣṭaguḍaiḥ parito 'nuviddham / udyātamudratamanokahajhālamadhyād anyāḥ śaśaṅguṇamanalpamavannavāpa // 5.25 trāsākulaḥ paripatanparito niketān puṃbhirna kaiścidapi dhanvabhiranvabandhi / tasthau tathāpi na mṛgaḥ kvacidaṅganānām ākarṇapūrṇanayaneṣuhatekṣaṇaśrīḥ // 5.26 āstīrṇatalparacitāvāsathaḥ kṣaṇena veśayājanaḥ kṛtanavakarmakāmyaḥ / khinnānakhinnamatirāpatato manuṣyān pratyagrahīcciraniviṣṭa ivopacāraiḥ // 5.27 sasnuḥ payaḥ papuranenijurambarāṇi jakṣurbisaṃ dhṛtavikāsibhisaprasūnā / sainyāḥ śriyāmanupabhoganirarthakatvadoṣapravādamamṛjannaganimangānām // 5.28 nābhihradaiḥ parigṛhītarayāṇi nimnaiḥ satrīṇāṃbṛhajjaghanasetunivāritāni / jagmurjalāni jalamuḍḍakavādyavalguvalgaddhanastanataṭaskhalitāni mandam // 5.29 ālolapuṣkaramukhollasitairabhīkṣṇamukṣāṃbabhūvurabhitovapurambuvarṣaiḥ / svedāyata śvasitanirastavegamugdhamūrdhanyaratnanikarairiva hāstikāni // 5.30 ye pakṣiṇaḥ prathamamambunidhiṃ gatāste ye 'pīndrapāṇitulāyudhalūnapakṣāḥ / tejagmuradripatayaḥ sarasīrvigāḍhum ākṣiptaketukuthasainyagajacchalena // 5.31 ātmānameva jaladheḥ pratibimbitāṅgam ūrmau mahatyabhimukhāpātitaṃ nirīkṣya / krodhādadhāvadapabhīrabhihantumanyanāgābhiyukta iva yuktamaho mahebhaḥ // 5.32 nādātumanyakarimuktamadāmbutiktaṃ dhūtāṅkuśena na vihātumapīcchatāmbhaḥ / ruddhe gajena saritaḥ saruṣāvatāre riktodapātrakaramāsta ciraṃ janaughaḥ // 5.33 panthānamāśu vijahīhi puraḥ stanau te paśyanpratidvaradakumbhaviśaṅgicetāḥ / stamberamaḥ pāriṇinaṃsurāvupaiti ṣiṅgairagadyata sasaṃbhramameva kācit // 5.34 kīrṇaṃ śanairanukapolamanekapānāṃ hastaurvigāḍhamadatāparujaḥ śamāya / ākarṇamullasitamambu vikāśikāśanīkāśamāpa samatāṃ sitacāmarasya // 5.35 gaṇḍūṣamujjhitavatā payasaḥ saroṣaṃ nāgena labdhaparavāraṇamārutena / ambhodhirodhasi pṛthupratimānabhāgaruddhorudantamusalaprasaraṃ nipete // 5.36 dānandadattayapi jalaiḥ sahasādhirūḍhe ko vidyamānagatirāsitumutsahate / yaddantinaḥ kaṭakaṭāhataṭānmimaṅkṣor maṅkṣūdapāti paritaḥ paṭalairasīnām // 5.37 antarjalaughamavagāḍhavataḥ kapolau hitvā kṣaṇaṃ vitatapakṣatirantarīkṣe / dravyaśrayeṣvapi gaṇeṣu rarāja nīlo varṇaḥ pṛthaggata ivāligaṇo gajasya // 5.38 saṃsarpibhiḥ payasi gairikareṇurāgair ambhojagarbharasasāṅganiṣaṅgiṇā ca / krīḍopabhogamanubhūya sarinmahebhāv anyonyavastraparivartamiva vyadhattām // 5.39 yāṃ candrakairmadajalasya mahānadīnāṃ netraśriyaṃ vikasato vidadhurgajendrāḥ / tāṃ pratyavāpuravilambitamuttaranto dhautāṅgalagnanavanīlapayojavastraiḥ // 5.40 pratyanyadanti niśitāṅguśadūrabhinnaniryāṇaniryadasṛjaṃ calitaṃ nipādī / roddhuṃ mahebhaparivraḍhimānamāgād ākrantito na vaśameti mahānparasya // 5.41 sevyo 'pi sānunayamākalanāya yantrā nītena vanyakaridānakṛtādhivāsaḥ / nābhāji kevalamabhāji gajena śākhī nānyasya gandhamapi mānabhataḥ sahante // 5.42 adrīndukuñcacarakuñjaragaṇḍakāṣasaṃkrāntadānapayaso vanapādapasya / senāgajena mathitasya nijaprasūnair mamle yathāgatamagāmi kulairalīnām // 5.43 noccairyadā tarutaleṣu mamustadānīm ādhoraṇairabhihitāḥ pṛthumūlaśākhāḥ / bandhāya cicchiduribhāstarasātmanaiva naivātmanīnamatha vā kriyate madāndhaiḥ // 5.44 uṣṇoṣṇaśīkarasṛjaḥ prabaloṣmaṇo 'ntarutphullanīlanalinodaratulyabhāsaḥ / ekānvaśālaśiraso haricandaneṣu nāgānbabandhurapārānmanujā nirāsuḥ // 5.45 kaṇḍūyataḥ kaṭubhuvaṃ kariṇo madena skandhaṃ sugandhimanulīnavatā nagasya / sthūlendranīlaśakalāvalikomalena kaṇaṭheguṇatvamalīnāṃ valayena bheje // 5.46 nirdhūtavītamapi bālakamullalantaṃ yantā krameṇa parisāntvanatarjanābhiḥ / śikṣāvaśena śanakairvaśamānināya śāśtraṃ hi niścitadhiyāṃ kva na siddhameti // 5.47 stambhaṃ mahāntamucitaṃ sahasā mumoca dānaṃ dadāvatitarāṃ sarasāgrahastaḥ / baddhaparāṇi parito nigaḍāneyalāvīt svātantryamujvalamavāpa kareṇurājaḥ // 5.48 jajñe janairmukulitatākṣamanādadāne saṃrabdhahastipakaniṣṭuracodanābhiḥ / gambhīravedini puraḥ kavalaṃ karīndre mando 'pi nāma na mahānavagṛhya sādhyaḥ // 5.49 kṣiptaṃ puro na jagṛhe muhurikṣukāṇḍaṃ nāpekṣate sma nikaṭopagatāṃ kareṇuṃ / sasmāra vāraṇapatiḥ parimīlitākṣam icchāvihāravanavāsamahotsavanām // 5.50 duḥkhena bhojayitumāśayitā śaśāka tuṅgāgrakāyamanamantamanādareṇa / utkṣiptahastataladattavidhānapiṇḍasnehasruti snapitabāhuribhādhirājam // 5.51 śuklāṃśukoparacitāni nirantarābhir veśmani rasmivitatāni narādhipānām / candrākṛtāni gajamaṇaḍalikābhiruccair nīlābhrapaṅktipariveṣamivādhijagmuḥ // 5.52 gatyūnamargagatayo 'pi gatorumārgāḥ svairaṃ samācakṛṣire bhuvi vellanāya / darpodayollasitaphenajalānusārasaṃlakṣyapalyayanavardhrapadāsturaṅgāḥ // 5.53 ājighrati praṇatamūrdhani bāhlaje 'śve tisyāṅgasaṅgamasukhānubhavotsukāyāḥ / nāsāvirokapavanollasitaṃ tanīyo romāñcatāmiva jagāma rajaḥ pṛthivyāḥ // 5.54 hemnaḥ sthalīṣu paritaḥ parivṛtya vājī dhunvanvapuḥ pravitatāyatakeśapaṅktiḥ / jvalākaṇāruṇarucā nikareṇareṇoḥ śeṣeṇatejasaḥ ivollasatā rarāja // 5.55 dantālikādharaṇaniścalapāṇiyugmam ardhodito haririvodayaśailamūrdhnaḥ / stokena nākramata vallabhapālamuccaiḥ śrīvṛkṣakī puruṣakonnamitāgrakāyaḥ // 5.56 reje janaiḥ snapanasāndratarārdramūrtir devairivānimiṣaddṛṣṭibhirīkṣyamāṇaḥ / śrīsaṃnidhānaramaṇīyataro 'śva uccair uccaiśravā jalanidheriva jātamātraḥ // 5.57 aśrāvi bhūmipatibhiḥ kṣaṇavītanidrair aśnunpuro haritakaṃ mudamādadhānaḥ / grīvāgralolakalakiṅgiṇīkānināda miśraṃ dadhaddaśanacarcuraśabdamaśvaḥ // 5.58 utkhāya darpacalitena sahaiva rajjvā kīlaṃ prayatnaparamānavadurgraheṇa / ākulyakāri kaṭakasturageṇa tūrṇam aśveti vidrutamanudrutāśvamanyam // 5.59 avyākulaṃ prakṛtamuttaradheyakarma dhārāḥ prasādhayituvyatikīrṇarūpāḥ / siddhaṃ mukhe navasu vāthiṣu kaścidaśvaṃ valgāvibhāgakuśalo gamayāṃbabhūva // 5.60 muktāsṛṇāni paritaḥ kacakaṃ carantas truṭyādvitānatanikāvyatiṣaṅgabhājaḥ / sasruḥ saroṣaparicārakavāryamāṇā damāñcalaskhalitalolapadaṃ turaṅgāḥ // 5.61 uttīrṇabhāralaghunāpyalaghūlapaughasauhityaniḥsahatareṇa taroradhastāt / romanthamantharacaladgurusāsnamāsāṃcakre nīmīladalasekṣaṇamaukṣakeṇa // 5.62 mṛtpiṇḍaśekharitakoṭibhirardhacandraṃ śṛṅgai śikhāgragatalakṣmamalaṃ hasadbhiḥ / ucchṛṅgitānyavṛṣabhā saritāṃ nadanto rodhāṃsi dhīramapacaskirire mahokṣāḥ // 5.63 medasvinaḥ sarabhasopagatānabhīkān bhaṅkatvā parānanaḍuho muhurāhavena / ūrjasvalena surabhīranuniniḥsapatnaṃ jagme jayoddhuraviśālaviṣāṇamukṣṇā // 5.65 bibhrāṇamāyatimatīmavṛthā śirodhiṃ pratyagratāmatirasāmadhikaṃ dadhanti / loloṣṭramauṣṭrakamudagramukhaṃ tarūṇām abhraṃlihāni lilihe navapallavāni // 5.64 sārdhaṃ kathañciducitaiḥ picumardapattrair āsyāntarālagatamāmradalaṃ mradīyaḥ / dāserakaḥsapadi saṃvalitaṃ niṣādair vipraṃ purā patagarāḍiva nirjagāra // 5.66 spaṣṭaṃ bahiḥ sthitavaterapi nivedayantaś ceṣṭāviśeṣamanujīvijanāya rājñām / vaitālikāḥ sphuṭapadaprakaṭārthamuccair bhogāvalīḥ kalagiro 'vasareṣu peṭhuḥ // 5.67 unnamratāmrapaṭamaṇḍapamaṇḍitaṃ tadānīlananāgakulasaṃkulamābabhāse / saṃdhyāśubhinnaghanakarburitāntarīkṣalakṣmīviḍambi śiviraṃ śivakīrtanasya // 5.68 dharasyoddhartāsitvamitinanu sarvatra jagati pratītastatkiṃ māmatibharamadhaḥ prāpipāyiṣuḥ / upālabdhevoccairgiripatiriti śrīpatimasau balākrāntaḥ kraḍaddviradamathitorvīruharavaiḥ // 5.69 atha riraṃsumamuṃ yugapadgirau kṛtayathāsvataruprasavaśriyā / ṛtugaṇena niṣevitumādadhe bhuvi padaṃ vipadantakṛtaṃ satāṃ // 6.1 navapalāśapalāśavanaṃ puraḥ sphuṭasphaṭaparāgatapaṅgajam / mṛdulatāntalatāntamalokayatsa surabhiṃ sumanobharaiḥ // 6.2 vilulitālakasaṃhṛtirāmṛśanmṛgadṛśāṃ śramavāri lalāṭajam / tanutaraṅgatatiṃ sarasāṃ dalatkuvalayaṃ valayanmarudāvavau // 6.3 tulayati sma vilocanatārakāḥ kurabakastabakavyatiṣahkiṇi / guṇavadāśrayalabdhaguṇodadaye mālinimālini mādhavayoṣitāṃ // 6.4 sphuṭamivojvalakāñcakāntibhiryutamaśokamaśobhata campakaiḥ / virahiṇāṃ hṛdayasya bhidābhṛtaḥ kapiśitaṃ piśitaṃ madanāgninā // 6.5 smarāhutāśanamurmuracūrṇatāṃ dadhurivāmravanasya rajaḥkaṇāḥ / nipātitāḥ paritaḥ pathikavrajānupari te paritepurato bhṛśam // 6.6 ratipatiprahiteva kṛtakrudhaḥ priyatameṣu vadhūranunāyikā / bakulapuṣparasāsavapeśaladhvaniragānniragāt madhupāvaliḥ // 6.7 priyasakhīsadṛśaṃ pratibodhitāḥ kimapi kāmyagirā parapuṣṭayā / priyatamāya vapurgurumatsaracchidurayāduranāciṃ aṅganāḥ // 6.8 madhukarairapavādakarairiva smṛtibhuvaḥ pathikāḥ hariṇā iva / kalatayā vacasaḥ parivādinīsvarajitā vaśamāyayuḥ // 6.9 samabhisṛtya rasādavalambitaḥ pramadayā kusumāvacicīrṣayā / avinamanna rarājavṛthoccakairanṛtayā nṛtayā vanapādapaḥ // 6.10 idamapāsya virāgi parāgīralikadambakamamburuhāṃ tatīḥ / stanabhareṇa jitastabakānamannavalate valate 'bhimukhaṃ tava // 6.11 surabhiṇiśvasite dadhatastṛṣaṃ navasudhāmadhure ca tavādhare / alamaleriva gandharasāvamū mama na saumanasau manaso mude // 6.12 iti gadantamanantaramaṅganā bhujayugonnamanoccatarastanī / praṇayinaṃ rabhasādudaraśriyā valibhayādalibhayādiva sasvaje // 6.13 vadanasaurabhalobhaparibhramadbhramarasaṃbhramasaṃbhṛtaśobhayā / calitayā vidadhe kalamekhalākalakalo 'lakaloladṛśānyayā // 6.14 ajagaṇan gaṇaśaḥ priyamagrataḥ praṇatamapyabhimānitayā na yāḥ / sati madhāvabhavanmadanavyathā vidhuritā dhuritāḥ kukurastriyaḥ // 6.15 kusumakārmukakārmukasaṃhitadrutaśilīmukhakhaṇḍitavigrahāḥ / maraṇamapyaparāḥ pratipedire kimu muhurmuhurgatabhartṛkāḥ // 6.16 rurudhiṣā vadanāmburuhaśriyaḥ sutanu satmalaṅkaraṇāya te / tadapi samprati sannihite madhāvadhigamaṃ dhigamaṅgalamaśruṇaḥ // 6.17 tyajati kaṣṭāmasāvacirādasūn virahavedanayetyaghaśaṅgibhiḥ / priyatayā gaditāstvayi bāndhavairavitathā vitathāḥ sakhi mā giraḥ // 6.18 na khalu dūragato 'pyadhivartate mahamasāviti bandhutayoditaiḥ / praṇayino niśamayya vadhūrbahiḥ svaramṛtairamṛtairiva nirvavau // 6.19 madhurayā madhubodhitamādhavīmadhusamṛddhisamedhitamedhayā / madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage // 6.20 aruṇitākhiśailavanā muhurvidadhatī pathikān paritāpinaḥ / vikacakiṃśukasaṃhatiruccakairudavahaddavahavyavahaśriyam // 6.21 ravituraṅgatanūruhatulyatāṃ dadhati yatra śirīṣarajorucaḥ / upayayau vidadhannavamallikāḥ śucirasau cirasaurabhasaṃpadaḥ // 6.22 dalitakomalapāṭalakuḍmale nijavadhūśvasitānuvidhāyini / maruti vāti vilāsibhirunmadabhramadalau madalaulyamupādade // 6.23 nidadhire dayitorasi tatkṣaṇaspanavārituṣārabhṛtaḥ stanāḥ / sarasacandanareṇuranukṣaṇaṃ vicakare ca kareṇa varorubhiḥ // 6.24 sphuradadhīrataḍinnayanā muhuḥ priyamivāgalitorupayodharā / jaladharāvalirapratipālitasvasamayā samayāñjagatīdharam // 6.25 gajakadambakamecakamuccakairnabhasi vīkṣya navāmbudamambare / abhisasāra na vallabhamaṅganā na cakame ca kamekarasaṃ rahaḥ // 6.26 anuyayau vividhopalakuṇḍaladyutivitānakasaṃvalitāṃśukam / dhutatanurvalayasya payomucaḥ śabalimā balimānamuṣo vapuḥ // 6.27 drutasamīracalaiḥ kṣaṇalakṣitavyavahitā viṭapairiva mañjarī / natatamālanibhasya nabhastaroracirarocirarocata vāridaiḥ // 6.28 paṭalamambumucāṃ pathikāṅganā sapadi jīvitasaṃśayameṣyatī / sanayanāmbusakhījana saṃbhramādvidhurabandhurabandhuramaikṣata // 6.29 pravasataḥ sutarāmudakampayadvilakandalakampanalālitaḥ / namayati sma vanāni manasvinījananamano ghanamārutaḥ // 6.30 jaladapaṅktiranartayadunmadaṃkalavilāpi kalāpikadambakam / kṛtasamārjanamardalamaṇḍaladhvanijayā nijayā svanasaṃpadā // 6.31 navakadambajo 'ruṇitāmbarairadhipurandhri śilīndhrasugandhibhiḥ / manasi rāgavatāmanurāgitā navanavā vanavāyubhirādadhe // 6.32 śamitatāpamapoḍhamahīrajaḥ prathamabindubhirambumuco 'mbhasāṃ / praviralairacalāṅganamaṅganājanasugaṃ na sugandhi na cakrire // 6.33 dviradavalakṣamalakṣyata sphuritabhṛṅgamṛcchavi ketakam / ghanaghanaughavighaṭṭanayā divaḥ kṛśasikhaṃ śaśikhaṇḍamiva cyutam // 6.34 dalitamauktikacūrṇavipāṇḍavaḥ sphuritanirjharaśīkaracāravaḥ / kuṭajapuṣpaparāgakaṇāḥ sphuṭaṃ vidadhire dadhireṇuviḍambanām // 6.35 navapayaḥkaṇakomalamālatīkusumasaṃtatisaṃtatasaṅgibhiḥ / pracalitoḍunibhaiḥ paripāṇḍimāḥ śubharajobharajo 'libhirādade // 6.36 nijarajaḥ paṭavāsamivākiraddhṛtapaṭopamavārimucāṃ diśāṃ / priyaviyuktavadhūjanacetasāmanavanī navanīpavanāvaliḥ // 6.37 praṇayakopabhṛto 'pi parāṅmukhāḥ sapadi vāridharāravabhīravaḥ / praṇayinaḥ parirabdhumathāṅganā vavalire valirecitamadhyamāḥ // 6.38 vigatarāgaguṇo 'pi jano na kaścalati vāti payodanabhasvati / abhihite 'libhirevamivoccakairananṛte nanṛte navapallavaiḥ // 6.39 aramayan bhavanādaciradyuteḥ kila bhayādamapayātumanicchavaḥ / yadunarendragaṇaṃ taruṇāgaṇāstamatha manmathamantharabhāṣiṇaḥ // 6.40 dadatamantaritāhimadīdhitiṃ khagakulāya kulāyanilāyitām / jaladakālamabodhakṛtaṃ diśāmaparāthāpa rathavayavāyudhaḥ // 6.41 sa vikacotpalacakṣuṣamaikṣata kṣitibhṛto 'ṅagagatāṃ dayitāmiva / śaradamacchagaladvasanopamākṣamadhanāmaghanāśanakīrtanaḥ // 6.42 jagati naiśamaśītakaraḥ karairviyati vāridavṛndamayaṃ tamaḥ / jalajarājiṣu naindramadidravanna mahatāmahatāḥ kva ca nārayaḥ // 6.43 samaya eva karoti balābalaṃ praṇigatavanta itīva śarīriṇām / śaradi haṃsaravāḥ paruṣīkṛtasvaramayūramayū ramaṇīyatām // 6.44 tanuruhāṇi puro vijitadhvanerdhavalapakṣavihaṅgamakūjitaiḥ / jagalurakṣamayeva śikhaṇḍinaḥ paribhavo 'ribhavo hi suduḥsahaḥ // 6.45 anuvanaṃ vanarājivadhūmukhe bahalarāgajavādharacāruṇi / vikacabāṇavalayo 'dhikaṃ rurucire rucirekṣaṇavibhramāḥ // 6.46 kanakabhaṅgapiśaṅgadalairdadhe sarajasāruṇakeśaracārubhiḥ / priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā // 6.47 mukhasarojarucaṃ madapāṭalāmanucakāra cakoradṛśāṃ yataḥ / dhṛtanavātapamutsukatāmato na kamalaṃ kamalambhayadambhasi // 6.48 vigatasasyajidhatsamaghaṭṭayatkalamagopavadhūrna mṛgavrajam / śrutatadīritakomalagītakadhvanimiṣe 'nimeṣekṣaṇamagrataḥ // 6.49 kṛtamadaṃ nigadanta ivākulīkṛtajagatrayamūrjamataṅgajam / vavurayukchadagucchasugandhayaḥ satatagāstatagānagiro 'libhiḥ // 6.50 vigatavāridharāvaraṇāḥ kvacidadṛśurullasitāsitāsitāḥ / kvacidivendragajājinakañcukāḥ śaradi nīradinīryadevo diśaḥ // 6.51 vilulitāmanilaiḥ śaradaṅganā navasaroruhakeśarasambhavām / vikarituṃ parihāsavidhitsayā harivadhūriva dhūlimudhakṣipat // 6.52 haritapatramayīva marudgaṇaiḥ sragavanaddhamanoramapallavā / madhuriporabhitāmramukhī mudaṃ divi tatā vitatāna śukāvaliḥ // 6.53 smitasaroruhanetrasarojalāmatisitaṅgavihaṅgahasaddivam / akalayan muditāmiva sarvataḥ sa śaradanturadihmukhām // 6.54 gajadvayasīrapi haimanastuhinayan saritaḥ pṛṣatāṃ patiḥ / salilasantatimadhvagayoṣitāmatunatātanutāpakṛtaṃ dṛśāṃ // 6.55 idamayuktamaho mahadeva yadvaratanoḥ smarayatyanilo 'nyadā / smṛsayauvanasoṣmapayodharān satuhinastu hinastu viyoginaḥ // 6.56 priyatamena yayā saruṣā sthitaṃ na saha sā sahasā parirabhya tam / ślathayituṃ kṣaṇamakṣamatāmaṅganā na saha sā sahasā kṛtavepathuḥ // 6.57 bhṛśamadūyata yādharapallavakṣatiranāvaraṇā himamārutaiḥ / daśanaraśmipaṭena ca sītkṛtairnivāsiteva sitena sunirvavau // 6.58 vraṇabhṛtā sutanoḥ kalasīkṛtasphuritadantamarīcimayaṃ dadhe / sphuṭamivāvaraṇaṃ himārutairmṛdutayā dutayādharalekhayā // 6.59 dhṛtatuṣārakaṇasya nabhasvatastarulatāṅgulitarjanavibhramāḥ / pṛthu nirantaramiṣṭabhujāntaraṃ vanitayānitayā na viṣehire // 6.60 himaṛtāvapi tāḥ sma bhṛśasvido yuvatayaḥ sutarāmupakāriṇau / prakaṭayatyanurāgamakṛtrimaṃ smaramayaṃ ramayanti vilāsinaḥ // 6.61 kusumayanphalinīravaimardavikāsibhirahitahuṃkṛtiḥ / upavanaṃ nirabharsayata priyānviyuvatīryuvatīḥ śiśirānilaḥ // 6.62 upaciteṣu pareṣvasamarthatāṃ vrajati kālavaśādbalavānapi / tapasi mandagabhastirabhīṣumānnahi mahāhimanikaro 'bhavat // 6.63 abiṣiṣeṇayiṣuṃ bhuvanāni yaḥ smaramivākhyāta lodhraracaścayaḥ / kṣubhitasainyaparāgavipāṇḍuradyutirayaṃ tirayannubhūddiśaḥ // 6.64 śiśiramāsamapāsya guṇosya naḥ ka iva śītaharasya kucoṣmaṇaḥ / iti dhiyāstaruṣaḥ parirebhire ghanamato namato 'numatān priyāḥ // 6.65 adhilavaṅgamamī rajasādhikaṃ malinitāḥ sumanodalatālinaḥ / sphuṭamiti prasavena puro 'hasatsapadi kundalatā dalatālinaḥ // 6.66 atisurabhibhāji puṣpaśriyāmatunutaratayeṣa santānakaḥ / taruṇaparabhṛtaḥ svanaṃ rāgiṇāmatanuta rataye vasantānakaḥ // 6.67 nojjhituṃ yuvatimānasanirāse dakṣamiṣṭamadhuvāsarasāṃ / cūtamāliralināmatirāgādakṣamiṣṭa madhuvāsarasāram // 6.68 jagadvaśīkartumimāḥ smarasya prabhāvanīke tanavai jayantīḥ / ityasya tene kadalīrmadhuśrīḥ prabhāvanī ketanavaijayantīḥ // 6.69 smararāgamayī vapustamisrā parisastāra raverasatyavaśam / priyamāpa divāpi kokile strī paritastārarave rasatvaśyam // 6.70 vapurambuvihāramihaṃ śucinā ruciraṃ kamanīyatarā gatimā / ramaṇena ramaṇyacirāṃśulatāruciraṅkamanīyata rāgamitā // 6.71 mudamabdabhuvāmapāṃ mayūrāḥ sahasāyanta nadī papāṭa lābhe / alinā ratamālinī śillīndhre saha sāyantanadīpapāṭalābhe // 6.72 kuṭajāni vīkṣya śikhibhiḥ śikharīndraṃ samayāvanau ghanamadabhramarāṇi / gaganaṃ ca gītaninadasya giroccaiḥ samayā vanaughanamadabhramarāṇi // 6.73 abhīṣṭhamāsādya cirāya kāle samuddhṛtāśāṃ kamanī cakāśe / yoṣinmanojanmasukhodayeṣu samuddhṛtāśaṅgamanīcakāśe // 6.74 stanayoḥ samayena yāṅganānāmabhinaddhārasamā na sā rasena / parirambharuciṃ tatirjalānāmabhinaddhā rasamānasārasena // 6.75 jātaprītiryā madhureṇānuvanāntaṃ kāme kānte sārasikākurutena / tatsamparka prāpya purā mohanalīlāṃ kāmekānte sā rasikā kā kurute na // 6.76 kāntājanena rahasi prasabhaṃ gṛhītakeśe rate smarasahāsavatopitena / premṇā manastu rajanīṣvapi haimanīṣu ke śerate sma rasahāsavatopitena // 6.77 gatavatāmapi vismayamuccakairasakalāmalapallavalīlayā / madhukṛtāmasakṛdgiramāvalī rasakalāmalapallavalīlayā // 6.78 kurvantamityatibhareṇa nagānavācaḥ puṣpaivirāmamalināṃ ca na gānavācaḥ / śrīmānsamastamanusānu girauvihartu bibhratyacodi sa mayūragirā vihartum // 6.79 anugiramṛtubhirvitāyamānāmatha sa vilokayituṃ vanāntalakṣmīm / niragamadabhirāddhumadṛtānāṃ bhavati mahatsu na niṣphalaḥ prayāsaḥ // 7.1 dadhati sumanaso vanāni bahvīryuvatiyutā yadavaḥ prayātumīṣuḥ / manasimahāstramanyathāmī na kusumapañcakamalaṃ visoḍhum // 7.2 avasamadhigamya taṃ harantayo hṛdayamayatnakṛtojvalasvarūpāḥ / avaniṣu padamaṅganāstadānīṃ nyadadhata vibhramasampado 'ṅaganāsu // 7.3 nakharuciracindracāpaṃ lalitagateṣu gatāgataṃ dadhānā / mukharitavalayaṃ pṛthau nitambe bhujalatikā muhuraskhalattaruṇyāḥ // 7.4 atiyapariṇāhvavān vitene bahutaramarpitakiṅkiṇīkaḥ / alaghuni jaghanasthale 'parasyā dhvanimadhikaṃ kalamekhalākalāpaḥ // 7.5 gurunibiḍanitambabimbabhārākramaṇanipīḍitamaṅganājanasya / caraṇayugamasusruvatpadeṣu svarasamasaktamalaktakacchalena // 7.6 tava sapadi samīpamānaye tāmahamiti tasya mayāgrato 'bhyadhāyi / atirabhasākṛtālaghupratijñāmanṛtagiraṃ guṇagauri mā kṛthā mām // 7.7 na ca sutanu na vedmi yanmahīyānasunirasastava niścayaḥ pareṇa / vitathayati na jānātu madvaco 'sāviti ca tathāpi sakhīṣu me 'bhimānaḥ // 7.8 satatamanabhibhāṣaṇaṃ mayā te pariṇamitaṃ bhavatīmanānayantayā / tvayi taditi virodhaniścitāyāṃ bhavati bhavatvasuhṛjjanaḥ sakāmaḥ // 7.9 gatadhṛtiravalambituṃ batāsūnanalamanālapanādahaṃ bhavatyāḥ / praṇayati yadi na prasādabuddhirbhava mama mānini jīvite dayāluḥ // 7.10 priyamiti vanitā nitāntamāgaḥsmaraṇasaroṣaṣakaṣāyitākṣī / caraṇagatasakhīvaco 'nurodhāt kila kathamapyanukūlayāñcakāra // 7.11 drutapadamiti mā vayasya yāsirnanu sutanuṃ paripālayānuyāntīm / nahi na viditakhedamedatīyastanajaghanodvahane tavāpi cetaḥ // 7.12 iti vadati sakhījane 'nurāgāddayitatamāmaparaściraṃ pratīkṣya / tadanugamavaśādanāyatāni nyadhita mimāna ivāvaniṃ padāni // 7.13 yadi mayi laghimānamāgatāyāṃ tava dhṛtirasti gatāsmi sampratīyam / drutatarapadapātamāpapāta priyamiti kopapadena kāpi saṃkhyā // 7.14 aviralapulakaḥ saha vrajantyāḥ pratipadamekataraḥ stanastaruṇyāḥ / ghaṭitavighaṭitaḥ priyasya vakṣastaṭabhuvi kandukavibhramaṃ babhāra // 7.15 aśithilamaparāvasajya kaṇṭhe dṛḍhaparirabdhabṛhadbahistanena / hṛṣitatanuruhā bhujena bhartṛrmṛdumamṛdu vyatividdhamekabāhuṃ // 7.16 muhurasusamamādhnatī nitāntaṃ praṇaditakāñci nitambamaṇḍalena / viṣamitapṛthuhārayaṣṭi tiryakkucamitaraṃ tadurasthale nipīḍya // 7.17 gurutarakalanūpurānunādaṃ salalitanartitavāmapādapadmā / itaradatilolamādadhānā padamatha manmathamantharaṃ jagāma // 7.18 ladhulalitapadaṃ tadaṃsapīṭhadvayanihitobhayapāṇipallavānyā / sakaṭhinakucacūcukapraṇodaṃ priyamabalā savilāsamanvināya // 7.19 jaghanamelaghapīvaroru kṛcchrādurunibirīsanitambabhārakhedi / dayitatamaśirodharāvalambisvabhujalatāvibhavena kācidūhe // 7.20 anuvapurapareṇa bāhumūlaprahitabhujākalitastanena ninye / nihitadaśanavāsasā kapole viṣamavitīrṇapadaṃ balādivānyā // 7.21 anuvanamasitabhruvaḥ sakhībhiḥ saha padavīmaparaḥ purogatāyāḥ / urasi sarasarāgapadalekhāpratimatayānuyayāvasaṃśayānaḥ // 7.22 madanarasamahaughapūrṇanābhīhradaparivāhitaromarājayastāḥ / sarita iva savibhramaprayātapraṇaditahaṃsakabhūṣaṇā virejuḥ // 7.23 śrutipathamadhurāṇi sārasānāmanunadi suśruvire rutāni tābhiḥ / vidadhati janatāmanaḥśaravyavyadhapaṭumanmathacāpanādaśaṅkām // 7.24 madhumathanavadhūrivāhvayanti bhramarakulāni jaguryadutsukāni / tadabhinayamivāvalirvanānāmatanuta nūtanapallavāṅugulībhiḥ // 7.25 asakalakalikākulīkṛtāliskhalanavikīrṇavikāsikeśarāṇām / marudavaniruhāṃ rajo vadhūbhyaḥ mupaharan vicakāra korakāṇi // 7.26 upavanapavanānupātadakṣairalibhiralābhi yadaṅganājanasya / parimalaviṣayastadunnatānāmanugamane khalu sampado 'grataḥsthāḥ // 7.27 rathacaraṇadharāṅganākarābjavyatikarasampadupāttasaumanasyāḥ / jagati sumanasastadādi nūnaṃ dadhati parisphuṭamarthato 'bhidhānam // 7.28 abhimukhapatitairguṇaprakarṣādavajitamuddhatimujvalāṃ dadhānaiḥ / tarukisalayajālamagrahastaiḥ prasabhamanīyata bhaṅgamaṅganānāṃ // 7.29 muditamadhubhujo bhujena śākhāścalitaviśṛṅkhalaśaṅkhakaṃ dhuvatyāḥ / taruratiśāyitāparāṅganāyāḥ śirasi mudeva mumoca puṣpavarṣam // 7.30 anavaratarasena rāgabhājā karajaparikṣatilabdhasaṃstavena / sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle // 7.31 priyamabhikusumodyatasya bāhornavanakhamaṇḍanacāru mūlamanyā / muhuritarakarāhitena pīnastanataṭarodhi tirodadhe 'ṃśukena // 7.32 vitatavalivibhāvyapāṇḍulekhākṛtaparabhāghavilīnaromarājiḥ / kṛśamapi kṛśatāṃ punarnayantī vipulataronmukhalocanāvalagnaṃ // 7.33 prasakalakucabandhuroddhuroraḥprasabhavibhibhinnatanūttarīyabandhā / anamavadudarocchvasaddukūlasphuṭataralakṣyagabhīranābimūlā // 7.34 vyavahitamavijānātī kilāntavarṇabhuvi vallabhamābhimukhyabhājam / adhiviṭapi salīlamagrapuṣpagrahaṇapadena ciraṃ vilambya kācit // 7.35 atha kila kathite sakhībhiratra kṣaṇamapareva sasaṃbhramā bhavantī / śithilitakusumākulāgrapāṇiḥ pratipadasaṃyamitāṃśukāvṛtāṅgī // 7.36 kṛtabhayaparitoṣasannipātaṃ sacakitasasmitavaktravārijaśrīḥ / manasijagurutatkṣaṇopadiṣṭaṃ kimapi rāsena rasantaraṃ bhajantī // 7.37 avanadavadanenduricchatīva vyavadhimadhīratayā yadasthitāsmai / aharata sutarāmato 'sya cetaḥ sphuṭamabhibhūṣayati striyastrapaiva // 7.38 kisalayaśakaleṣvavācanīyāḥ pulakini kevalamaṅgakenidheyāḥ / nakhapadalipayo 'pi dīpitārthāḥ praṇidadhire dayitairanaṅgalekhāḥ // 7.39 kṛtakṛtakaruṣā sakhīmapāsya tvamakuśaleti kayācidātmanaiva / abhimatamabhi sābhilāṣamāviṣkṛtabhujamūlamabandhi mūrdhni mālā // 7.40 abhimukhamupayāti mā sma kiñcittvamabhidadhāḥ paṭale madhuvratānām / madhusurabhimukhābjagandhalabdheradhikamadhitvadanena mā nipāti // 7.41 sarajasamakarandanirbharāsu prasavavibhūtiṣu bhūruhāṃ viraktaḥ / dhruvamamṛtapanāmavāñchayāsāvadharamamuṃ madhupastavājihīte // 7.42 iti vadati sakhījane nimīladviguṇitasāndratarākṣipakṣmamālā / apadatalibhayena bharturaṅgaṃ bhavati hi viklavatā guṇo 'ṅganānām // 7.43 mukhakamalakamunnamayya yūnā yadabhinavoḍhavadhūrbalādacumbi / tadapi na kila bālapallavāgragrahayāparayā vivide vidagdhasakyā // 7.44 vratativitatibhistirohitāyāṃ pratiyuvatau vadanaṃ priyaḥ priyāyāḥ / yadadhayadadharāvalopanṛtyatkaravalayasvanitena tadvivavre // 7.45 vilasitamanukurvatī purastāddharaṇiruhādhiruho vadhūrlatāyāḥ / ramaṇamṛjutayā puraḥ sakhīnāmakalitacāpaladoṣamāliliṅga // 7.46 salalikamavalambya pāṇināṃse sahacaramucchratagucchavāñchayānyā / sakalakalabhakumbhavibhramābhyāmurasi rasādavatastare stanābhyāṃ // 7.47 mṛducaraṇatalāgraduḥsthitatvādasahatarā kucakumbhayorbharasya / upariniravalambanaṃ priyasya nyapatadathoccataroccicīṣayānyā // 7.48 uparijatarujāni yājamānāṃ kuśalatayā parirambhalolupo 'nyaḥ / prathitapṛthupayodharāṃ gṛhāṇa svayamiti mugdhavadhūmudāsa dorbhyām // 7.49 idamidamiti bhūruhāṃ prasūnairmuhuratilobhayatā puraḥpuro 'nyā / anurahasamanāyi nāyakena tvarayati rantumaho janaṃ manobhūḥ // 7.50 vijanamiti balādamuṃ gṛhītvā kṣaṇamatha vīkṣya vipakṣamantiko 'nyā / abhipatitumanā laghutvabhīterabhavadamuñacati vallabhe 'tigurvī // 7.51 adhirajani jagāma dhāma tasyāḥ priyatamayeti ruṣā srajāvanaddhaḥ / padamapi calituṃ yuvā na sehe kimiva na śaktiharaṃ sasādhvasānāṃ // 7.52 na khalu vayamamuṣya dānayogyāḥ pibati ca pāti ca yāsakau rahastvāṃ / vraja vicapamamuṃ dadasva tasyai bhavatu yataḥ sadṛśościrāya yogaḥ // 7.53 tava kitava kimāhitairvṛthā naḥ kṣitiruhapallavapuṣpakarṇapūraiḥ / nanu janaviditairbhavadvyalīkaiściraparipūritameva karṇayugmam // 7.54 muhurupahasitāmivālinādairvitarasi naḥ kālikāṃ kimarthamenām / vasatimupagatena dhāmni tasyāḥ śaṭha kalireṣa mahāṃstvayādya dattaḥ // 7.55 iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakeśareṇa / śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca // 7.56 vinayati sudṛśo dṛśaḥ parāgaṃ praṇayini kausumamānanānilena / tadahitayuvaterabhīkṣṇamakṣṇordvayamapi roṣarajhobhirāpupūre // 7.57 sphucamidamabhicāramantra eva pratiyuvaterabhidhānamaṅganānām / varatanuramunopahūya patyā mṛdukusumena yadāhatāpyamūrcchat // 7.58 samadanamavataṃsite 'dkarṇaṃ praṇayavatā kusume sumadhyamāyāḥ / vrajadapi laghutāṃ babhūva bhāraḥ sapadi hiraṇmayamaṇḍanaṃ sapatnyāḥ // 7.59 avajitamadhunā tavāhamakṣṇo rucitayetyavanamya lajjayeva / śravaṇakuvalayaṃ vilāsavatyā bhramararutairupakarṇamācacakṣe // 7.60 avacitakusumā vihāya vallīryuvatīṣu komalamālyamālinīṣu / padamupadadhire kulānyalīnāṃ na paricayo malinātmanāṃ pradhānam // 7.61 ślathaśirasijapātabhārādiva nitarāṃ natimadbhiraṃsabhāgaiḥ / mukulitanayanairmukhāravindairghanamahatāmiva pakṣmaṇāṃ bhareṇa // 7.62 adikamaruṇimānamudvahadbhirvikasadaśītamarīciraśamijālaiḥ / paricitaparicumbanābhiyogādapagatakuṅkumareṇubhiḥ kapolaiḥ // 7.63 avasitalalitakriyeṇa bāhvorlalitatareṇa tanīyasā yugena / sarasakisalayānurañjitairvā karakamalaiḥ punaruktabhābhiḥ // 7.64 smarasarasamuraḥsthalena patyurvinimayasaṃkramitāṅgarāgarāgaiḥ / bhṛśamatiśayakhedasampadeva stanayugalairitaretaraṃ niṣaṇṇaiḥ // 7.65 atanukucabharānatena bhūyaḥ śramajanitānatinā śarīrakeṇa / anucitagatisādaniḥsahatvaṃ kalabhakarorubhirūrubhirdadhānaiḥ // 7.66 apagatanavayāvakaiścirāya kṣitigamanena punarvitīrṇarāgaiḥ / kathamapi caraṇotpalaiścaladbhirbhṛśāviniveśātparasparasya // 7.67 muhuriti vanavibhramābhiṣaṅgādatami tadā nitarāṃ nitambinībhiḥ / mṛdutaratanavo 'nalasāḥ prakṛtyā ciramapi tāḥ kimuta prayāsabhājaḥ // 7.68 pratamamalaghumauktakābhamāsīcchramajalamujjvalagaṇḍamaṇḍaleṣu / kaṭhinakucataṭāgrapāti paścādatha śatasarkaratāṃ jagāma tāsām // 7.69 vipulakamapi yauvanoddhatānāṃ ghanapulakodayakomalaṃ cakāśe / parimalitamapi priyaiḥ prakāmaṃ kucayugamujjvalameṣa kāminīnām // 7.70 aviratakusumāvacāyakhedānnihitabhujālatayaikayopakaṇṭham / vipulataranirantarālagnastanapihitapriyavakṣasā lalambe // 7.71 abhimatamabhitaḥ kṛtāṅgabhaṅgā kucayugamunnativittamunnamayya / tanurabhilaṣitaṃ klamacchalena vyavṛṇuta vellitabāhuvallarīkā // 7.72 himalatasadṛśaḥ śramodabindūnupanayatā kila nūtanoḍhavadhvāḥ / kucakalaśakiśorakau kathañcittaralatayā taruṇena paspṛśāte // 7.73 gatvodrekaṃ jaghanapuline ruddhamadhyapradeśaḥ kramannūrudrumabhujalatāḥ pūrṇanābhīhradāntāḥ / ullaṅghyoccaiḥ kucataṭabhuvaṃ plāvayan rokūpān svedapūro yuvatisaritāṃ vyāpa gaṇḍasthalāni // 7.74 priyakaraparimārgadaṅganānāṃ yadābhūt punaradhikataraiva svedatoyodayaśrīḥ / atha vapurabhiṣektuṃ tāstadāmbhobhirīṣurvanaviharaṇakhedamlānamamlānaśobhāḥ // 7.75 āyāsādalaghutarastanaiḥ svanadbhiḥ śrāntānāmavikacalocanāravindaiḥ / abhyambhaḥ kathamapi yoṣitāṃ samūhaistairurvīnihitacalatpadaṃ pracele // 8.1 yāntīnāṃ samamasitabhruvāṃ natatvādaṃsānāṃ mahati nitāntamantare 'pi / saṃsaktaivipulatayā mitho nitambaiḥ sambādhaṃ bṛhadapi tadbabhūva vartma // 8.2 nīrandhradruśiśirāṃ bhuvaṃ vrajantīḥ sāśaṅkaṃ muhuriva kautukātkaraistāḥ / pasparśa kṣaṇamanilākulīkṛtānāṃ śākhānāmatuhinaraśmirantarālaiḥ // 8.3 ekasyāstapanakaraiḥ karālitayā bibhrāṇaḥ sapadi sitoṣṇāvaraṇatvam / sevāyai vadanasarojanirjitaśrīrāgasya priyamiva candramāścakāra // 8.4 svaṃ rāgādupari vitanvatottarīyaṃ kāntena prativāritātapāyāḥ / sacchatrādaparavilāsinīsamūhacchāyāsīdadhikatarā tadāparasyāḥ // 8.5 saṃsparśasukhopacīyamāne sarvāṅge karatalalagnavallabhāyāḥ / kauśeyaṃ vrajadapi gāḍhatāmajasraṃ sasraṃse vigalitanīvi nīrajākṣyāḥ // 8.6 gacchantīralasamavekṣya vismayinyastāstanvīrna vidadhire gatāni haṃsyaḥ / buddhvā vā jitamapareṇa kāmamāṣkurvīta svaguṇamapatrapaḥ ka eva // 8.7 śrīmadbhirjitapulināni mādhavīnāmārohairnibiḍabṛhannitambabimbaiḥ / pāṣāṇaskhalanavilolamāśu nūnaṃ vailakṣyādyayuravarodhanāni sindhoḥ // 8.8 muktābhiḥ salilarayāstaśuktimuktābhiḥ kṛtaruci saikataṃ nadīnām / strīlokaḥ parikalayāñcakāra tulyaṃ palyaṅkairvigalitahāracārubhiḥ svaiḥ // 8.9 ādhrāya śramajamanindyabandhuṃ niśvāsaśvasanamasaktamaṅganānām / āraṇyāḥ sumanasa īṣire na bhṛṅgairaucityaṃ gaṇayati ko viśeṣakāmaḥ // 8.10 āyāntyāṃ nijayuvatau vanātsaśaṅkaṃ barhāṇāmaparaśikhaṇḍinīṃ bhareṇa / ālokya vyavadadhataṃ puro mayūraṃ kāminyaḥ śradadhuranārjavaṃ nareṣu // 8.11 ālāpaistulitaravāṇi mādhavīnāṃ mādhuryādamalapatatriṇāṃ kulāni / antardhāmupayayurutpalāvalīṣu prāduṣkātka iva jitaḥ puraḥ pareṇa // 8.12 mugdhāyāḥ smaralaliteṣu cakravākyā niśaṅkaṃ dayitatamena cumbitāyāḥ / praṇeśānabhi vidadhurvadhūtahastāḥ sītkāraṃ samucitamuttaraṃ taruṇyaḥ // 8.13 utkṣiptasphuṭitasaroruhārghyamuccaiḥ sasnehaṃ vihagarutairivālapanto / nārīṇāmatha sarasī saphenahāsā prītyeva vyatanuta pādyamūrmihastaiḥ // 8.14 nityāyā nijavasaternirāsire yadrāgeṇa śriyamaravindataḥ karāgraiḥ / vyaktatvaṃ niyatamanena ninyurasyāḥ sāpatnyaṃ kṣitisutavidviṣo mahiṣyaḥ // 8.15 āskandan kathamapi yoṣito na yāvadbhīmatyaḥ priyakaradhāryamāṇahastāḥ / autsukyāttvaritamamūstadambu tāvatsaṃkrāntapratimatayā dadhāvivāntaḥ // 8.16 tāḥ pūrvaṃ sacakitamāgamayya gādhaṃ kṛtvātho mṛdu padamantarāviśantyaḥ / kāminyo mana iva kāminaḥ sarāgairaṅgaistajjalamanurañjayāṃbabhū // 8.18 saṃkṣobhaṃ payasi muhurmahebhakumbhaśrībhājā kucayugalena nīyamāne / viśleṣaṃ yugamagamadrathāṅganāmnorudvṛttaḥ ka iva sukhāvahaḥ pareṣāṃ // 8.17 āsīnā taṭabhuvi sasmitena bhartrā rambhoruvatirutaṃ sarasyanicchuḥ / dhunvānā karayugamīkṣituṃ vilāsāñśītāluḥ salilagatena sicyate sma // 8.19 necchantī samamunā saro 'vagāḍhuṃ rodhastaḥ pratijalamīritā sakhībhiḥ / āślakṣadbhayacakitekṣaṇaṃ navoḍhā voḍhāraṃ vipadi na dūṣitātibhūmiḥ // 8.20 tiṣṭhantaṃ payasi pumāṃsamaṃsamātre taddaghnaṃ tadavayatī kilātmano 'pi / abhyetuṃ sutanurabhīriyeṣa maugdhyādāśleṣi drutamamunā nimajjatīti // 8.21 ānābheḥ sarasi natabhruvāvagāḍhe cāpalyādatha payasastaraṅgahastaiḥ / ucchrāyistanayugamadhyarohi labdhasparśānāṃ bhavati kuto 'thavāvyavasthā // 8.22 kāntānāṃ kuvalayamapyapāstamakṣṇoḥ śobhābhirna mukharucāhamekameva / saṃharṣādalivirutairitīva gāyallolormau payasi mahotpalaṃ nanarta // 8.23 trasyantī calaśapharīvighaṭṭitorūvāmorūratiśayamāpa vibhramasya / kṣubhyanti pasabhamaho vināpi hetorlīlābhiḥ kimu sati kāraṇe ramaṇyaḥ // 8.24 ākṛṣṭavapurlataistaradabhistasyāmbhastadatha saromahārṇavasya / akṣobhi prasṛtavilobāhupakṣairyoṣāṇāṃmurubhirurojagaṇaḍasśailaiḥ // 8.25 gāmbhīryaṃ dadhadapirantumaṅganābhiḥ saṃkṣobhaṃ jadhanavighaṭṭanena nītaḥ / ambhodhivikasitavārijānano 'sau maryādāṃ sapadi vilaṅghayāṃbabhūva // 8.26 ādātuṃ dayitamivāvagāḍhamārādūrmīṇāṃ tatibhirabhiprasāryamāṇaḥ / kasyāścidvitatacalacchikhāṅgulīko lakṣmīvān sarasi rarāja keśahastaḥ // 8.27 unnidrapriyakamanoramaṃ ramaṇyāḥ saṃreje sarasi vapuḥ prakāśameva / yuktānāṃ vimalatayā tiraskriyāyai nākrāmannapi hi bhavatyalaṃ jalaughaḥ // 8.28 kiṃ tāvatsarasi sarojametadāhosvinmukhamavabhāsate yuvatyāḥ / saṃśayya kṣaṇamiti niścikāya kaścidvivyokairbakasahavāsināṃ parokṣaiḥ // 8.29 śṛṅgāṇi drutakanakojvalāni gandhāḥ kausumbhaṃ pṛthukucakumbhasaṅgivāsaḥ / mārdvīkaṃ prayatamasannidhānaṃmāsannārīṇāmiti jalakelisādhanāni // 8.30 uttuṅgādanilacalāṃśukāstaṭāntāccetobhiḥ saha bhayadarśitanāṃ priyāṇāṃ / śreṇibhirgurubhiratūrṇamutpatantayastoyeṣu drutataramaṅganā nipetuḥ // 8.31 mugdhatvādaviditakaitavaprayogā gacchantyaḥ sapadi parājayaṃ taruṇyaḥ / tā kāntaiḥ saha karapuṣkareritāmbuvyātyukṣīmabhisaraṇaglahāmadīvyan // 8.32 yogyasya trinayanalocanārcirnidagdhasmarapūtanādhirājyalakṣmyāḥ / kāntāyāḥ karakalaśodyataiḥ payobhiravaktrendorakṛtamahābhiṣekamekaḥ // 8.33 śiñcantyāḥ kathamapi bāhumunnamayya preyāṃsaṃ manasijaduḥkhadurlāyāḥ / sauvarṇaṃ valayamavāgalatkarāgrāllavaṇyaśriya iva śeṣamaṅganāyāḥ // 8.34 snihyantī dṛśamaparā nidhāya pūrṇaṃ mūrtena praṇayarasena vāriṇeva / kandarpapravaṇamānāḥ sakhīsisikṣālakṣyeṇa pratiyuvamañjaliṃ cakāra // 8.35 ānandaṃ dadhati mukhe karodakena śyāmāyā dayitatamena sicyamāne / īrṣyantyā vadanamasiktamapyanalpasvedāmbusnapitamajāyatetarasyāḥ // 8.36 udvīkṣya priyakarakuḍmalāpaviddhairvakṣojadvayamabhiṣiktamanyanāryāḥ / ambhobhirmuhurasicadvadhūramarṣadātmīyaṃ pṛthutaranetrayugamamuktaiḥ // 8.37 kurvadbhimukharucimujjavalāmajasraṃ yaistoyairasicata vallabhāṃ vilāsī / taireva pratiyuvaterakāri dūrātkāluṣyaṃ śaśadharadīdhiticchaṭācchaiḥ // 8.38 rāgāndhīkṛtanayanena nāmadheyavyatyāsādabhimukhamīritaḥ priyeṇa / māninyā vapuṣi patannisargamando bhindāno hṛdayamasāhi nodavajraḥ // 8.39 premṇoraḥ praṇayini siñcati priyāyāḥ saṃtāpaṃ navajalavipruṣo gṛhītvā / uddhūtāḥ kaṭhinakucasthalābhighātādāsannāṃ bhṛśamaparāṅganāmadhākṣuḥ // 8.40 saṃkrāntaṃ priyatamavakṣaso 'ṅgarāgaṃsādhvasyāḥ sarasi hariṣyate 'dhunāmbhaḥ / tuṣṭvaivaṃ sapadi hṛte 'pi tatra tepe kasyaścitsphuṭanakhalakṣmaṇaḥ sapatnyā // 8.41 hṛtāyāḥ pratisakhikāminānyanāmnā hrīmatyāḥ sarasi galanmukhendukānteḥ / antadhiṃ drutamiva kartumaśruvarṣairbhūmānaṃ gamayitumīṣire payāṃsi // 8.42 siktāyāḥ kṣaṇamabhiṣicya pūrvamanyāmanyasyāḥ praṇayavatā batābalāyaḥ / kālimnā samadhita manyureva vaktraṃ prāpākṣṇorgaladapaśabdamañjanāmbhaḥ // 8.43 udvoḍhuṃ kanakavibhūṣaṇānyaśaktaḥ sadhrīcā valayitapadmanālasūtraḥ / ārūḍhaprativanitākaṭākṣabhāraḥ sādhīyo gurarabhavadbhujastaruṇyāḥ // 8.44 ābaddhapracuraparārghyakiṅkiṇīko rāmāṇāmanavaratodagāhabhājām / nārāvaṃ vyatanuta mekhalākalāpaḥ kasminvā sajalaguṇe girāṃ paṭutvam // 8.45 paryacche sarasi hṛteṃ'śuke payobhirlolākṣe suratagurāvapatrapiṣṇoḥ / suśreṇyā dalavasanena vīcihastanyastena drutamakṛtābjini sakhātvam // 8.46 nārībhirgurujaghanasthalānāṃ āsyaśrīvijitavikāsivārijānām / lolatvādapaharatāṃ tadaṅgarāgasaṃjajñe sa kaluṣa āśayo jalānām // 8.47 saugandhaṃ dadhadapi kāmamaṅganānāṃ dūratvādgatamānanopamānam / nedīyo jitamiti lajjayeva tāsāmālole payasi manotpalaṃ mamajja // 8.48 prabhraṣṭai sarabhasamambhaso 'vagāhakrīḍābhirvidalitayūthikāpiśaṅgaiḥ / ākalpaiḥ sarasi hiraṇmayairvadhūnāmaurvāgnidyutiśakalairiva vyarāji // 8.49 āsmākī yuvatidṛśāmasau tanoti cchāyeva śriyamanapāyinīṃ kimebhiḥ / matvaivaṃ svaguṇapidhānasābhyasūyaiḥ panīyairiti vidadhāvire 'ñjanāni // 8.50 nirdhaute sati haricandane jalaughairāpāṇḍorgataparabhāgayāṅganāyāḥ / ahnāya stanakalaśadvayādupeye vicchedaḥ sahṛdayayeva hārayaṣṭyā // 8.51 anyūnaṃ guṇamamṛtasya dhārayantī samphullasphuritasaroruhāvataṃsā / preyobhiḥ saha sarasī niṣevyamāṇā raktatvaṃ vyadhita vadhūdṛśāṃ surā ca // 8.52 snāntīnāṃ bṛhadamalodabinducitrai rejāte ruciradṛśāmurojakumbhau / hārāṇāṃ maṇibhirupāśritau samantādutsūtrairguṇavadupaghnakāmyayeva // 8.53 ārūḍhaḥ patita iti svasambhavo 'pi svacchānāṃ pariharaṇīyatāmupaiti / karṇebhyaścyutamasitolpalaṃ vadhūnāṃ vīcibhistaṭamanu yannirāsurāpaḥ // 8.54 dantānāmadharamayāvakaṃ padāni pratyagrāstanumavilepanāṃ nakhāṅgāḥ / āninyuḥ śriyamadhitoyamaṅganānāṃ śobhāyai vipadi sadāśritā bhavanti // 8.55 kasyāścinamukhamanu dhautapatralekhaṃ vyātene salilabharāvalambinībhiḥ / kiñcalkavyatikarapiñcarāntarābhiścitraśrīralamalakāgravallarībhiḥ // 8.56 vakṣebhyo ghanamanulepanaṃ yadūnāmuttaṃsānāharata vāri mūrdhajebhyaḥ / netrāṇāṃ madarucirakṣataiva tasthau cakṣuṣyaḥ khalu mahatāṃ parairalaṅghyaḥ // 8.57 yo bāhyaḥ sa khalu jalairnirāsi rāgo yaścitte sa tu tadavastha eva teṣām / dhīrāṇāṃ vrajati hi sarva eva nāntaḥpātitvādabhibhavanīyatāṃ parasya // 8.58 phenānāmurasiruheṣu hāralīlā celaśrīrjaghanasthaleṣu śaivalānām / gaṇḍeṣu sphuṭaracanābjapatrtravallī paryāptaṃ payasi vibhūṣaṇaṃ vadhūnām // 8.59 bhraśdbhirjalamabhi bhūṣaṇairvadhūnāmaṅgebhyo gurubhiramajji lajjayeva / nirmālyairatha nanṛte 'vadhīritānāmapyuccairbhavati laghīyasāṃ hi dhārṣṭyam // 8.60 āmṛṣṭastilakarucaḥ srajo nirastā nīraktaṃ vasanamapākṛtoṅgarāgaḥ / kāmaḥ strīranuśāyavāniva svapakṣavyāghātāditi sutarāṃ cakāra cārūḥ // 8.61 śītārtiṃ balavadupeyuṣateva nīrairāsekācchiśirasamīrakampitena / rāmāṇāmabhinavayauvanoṣmabhājorāśleṣi stanataṭayornavaṃśukena // 8.62 ścyotadbhiḥ samadhikamāttamaṅgasaṅgāllāvaṇyantanumadivāmbu vāsaso 'ntaiḥ / uttere taralataraṅgalīlāniṣṇātairatha sarasaḥ priyāsamūhaiḥ // 8.63 divyānāmapi kṛtavismayāṃ purastādambhastaḥ sphuradaravindacāruhastām / udvīkṣyaśriyamiva kāñciduttarantīṃmasmārṣījjalanidhimanmathanasya śauriḥ // 8.64 ślakṣṇaṃ yatparihitametayoḥ kilāntardhānārthaṃ tadukasekasaktamūrvoḥ / nārīṇāṃ vimalatarau samullasantyā bhāsantardadhatururūdukūlameva // 8.65 vāsāṃsi nyavasata yāni yoṣitastāḥ śubhrābhradyutibhirahāsi tairmudeva / atyākṣuḥ snapanagalajjalāni yāni sthūlāśrusrutibhirarodiḥ taiḥ śuceva // 8.66 ārdratvadatiśāyinīmupeyivadbhiḥ saṃsaktiṃ bhṛśamapi bhūriśovadhūtaiḥ / aṅgebhyaḥ kathamapi vāmalocanāṃ viśleṣo bata navaraktakaiḥ prapede // 8.67 pratyaṃsaṃ vilulitamūrdhajā cirāya snānārdraṃ vapurudavāpayat kilaikā / nājānādabhimatamantike 'bhivīkṣya svedāmbudravamabhavattarāṃ punastat // 8.68 sīmantaṃ nijamanubadhnatī karābhyāmālakṣyastanataṭabāhumūlabhāgā / bhartrānyā muhurabhilaṣyatā nidadhye naivāho viramati kautukaṃ priyebhyaḥ // 8.69 svacchāmbhaḥsnapanavidhautamaṅgamoṣṭhastāmbūladyutiviśado vlāsinīnām / vāsaśca pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ // 8.70 iti dhautapurandhrimatsarānsarasimajjanena śriyamāptavato 'tiśāyinīmapamalāṅgabhāsaḥ / avalokya tadaiva yādavānaparavārirāśeḥ śisiretararociṣāpyapāṃ tatiṣu maṅktumīṣe // 8.71 abhitāpasaṃpadamathoṣṇarucirnijatesāmasahamāna iva / payasi prapitsuraparāmbunidheradhiroḍhumastagirimabhyapatat // 9.1 gatayā puraḥ pratigavākṣamukhaṃ dadhatī ratena bhṛśamutsukatāṃ / muhurantārālabhuvamastagireḥ savituśca yoṣidamimīta dṛśā // 9.2 viralāta pacchaviranuṣṇavapuḥ parito vipāṇḍu dadhadabhraśiraḥ / abhavadgataḥ pariṇatiṃ śithilaḥ paramandasūryanayano divasaḥ // 9.3 aparāhnaśītalatareṇa śanairanilena lolitalatāṅgulaye / nilayāya śākhina ivāhrayate dudurākulāḥ khagakulāni giraḥ // 9.4 upasaṃdhyamāsta tanu sānumataḥ śikhareṣu tatkṣaṇamaśītarucaḥ / karajālamastamaye 'pi satāmutitaṃ khalūccatarameva padam // 9.5 pratikūlamupagate hi vidhau viphalatvameti bahusādhanatā / avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi // 9.6 navakuṅkumāruṇapayodharayā svakarāvasaktarucirāmbarayā / atisaktimetya varuṇasya diśā bhṛśamanvarajyadatuṣārakaraḥ // 9.7 gatavatyarājata japākusumastabakadyutau dinakare 'vanatim / bahalānurāgakuruvindadalapratibaddhamadhyamiva digvalayam // 9.8 drutaśātakumbhanibhamaṃśumato vapurardhamagnavapuṣaḥ payasi / ruruce viriñcinakhabhinnabṛhaddaṇaḍakaikatarakhaṇḍamiva // 9.9 anurāgavantamapi locanayordadhataṃ vapuḥ sukhamatāpakaram / nirakāsayadravimapetavasuṃ viyadālayādaparadiggaṇikā // 9.10 abhitigmaraśmi ciramaviramādavadhānakhinnamanimeṣatayā / vigalannamadhuvratakulāśrujalaṃ nmamīladabjanayanaṃ nalinī // 9.11 avibhāvyatārakamadṛṣṭahimadyutibimbamastamitabhānu nabhaḥ / avasannatāpamatamisramabhādapadoṣataiva viguṇasya guṇaḥ // 9.12 rucidhāmni bhartari bhṛśaṃ vimalāḥ paralokamabhyupagate vivaśuḥ / jvalanaṃ tviṣaḥ kathamitarathā sulabho 'nyajanmani sa eva patiḥ // 9.13 vihitāñjalirjanatayā dadhatī vikasatkusumbhakusumāruṇatām / ciramujjhitāpi tanuraujjhadasau na pitṛprasūḥ prakṛtimātmabhuvaḥ // 9.14 atha sāndrasāndhyakiraṇāruṇitaṃ harihetihūti mithunaṃ patatoḥ / pṛthagutpapāta virahārtidaladdhṛdayasrutāsṛganuliptamiva // 9.15 nilayaḥ śriyaḥ satatametaditi prathitaṃ yadeva jalajanma tayā / divasātyayāttadapi muktamaho capalājanaṃ prati na codyamadaḥ // 9.16 divaso 'numitramagamadvalayaṃ kimihāsyate bata mayābalayā / rucibharturasya virahādhigamāditi saṃdhyayāpi sapadi vyagami // 9.17 patite pataṅgamṛgarāji nijapratibimbaroṣita ivāmbunidhau / atha nāgayūthamalināni jagatparitastamāṃsi paritastarire // 9.18 vyasarannu bhūdharaguhāntarataḥ pacalaṃ bahirbhahalapaṅkaruci / divasāvasānapaṭunastamaso bahiretya cādhikamabhakta guhāḥ // 9.19 kimalambatāmbaravilagnamadhaḥ kimavardhatordhvamavanītalataḥ / visasāra tiryagatha digbhya iti pracurībhavanna niradhāri tamaḥ // 9.20 sthagitāmbarakṣititale paritastimire janasya dṛśamandhayati / dadhire rasāñjanamapūrvataḥ priyaveśmavartma sudṛśo dadṛśuḥ // 9.21 avadhārya kāryagurutāmabhavanna bhayāya sāndratamasantamasam / sutanoḥ stanau ca dayitopagame tanuromarājipathavepathave // 9.22 dadṛśe 'pi bhāskararucāhni na yaḥ sa tamīṃ tamobirabhigamya tatām / dyutimagrahīdgrahagaṇo laghavaḥ prakaṭībhavanti malināśrayataḥ // 9.23 anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dhīpaśikhāḥ / samayena tena cirasuptamanobhavabodhanaṃ samamabodhiṣata // 9.24 vasudhāntaniḥsṛtamivāhipateḥ paṭalaṃ phaṇāmaṇisahasrarucām / sphuradaṃśujālamatha śītarucaḥ kakubhaṃ samaskuruta mādhavanīm // 9.25 viśadaprabhāparigataṃ vibabhāvudayācalavyavahitenduvapuḥ / mukhamaprakāśadaśanaṃ śanakaiḥ savilāsahāsamiva śakradiśaḥ // 9.26 kalayā tuṣārakiraṇasya puraḥ parimandabhinnatimiraughajaṭam / kṣaṇamabhyapadyata janairna mṛṣā gaganaṃ gaṇādipatimūrtiriti // 9.27 navacandrakākusumakīrṇatamaḥkabarībhṛto malayajārdramiva / dadṛśe lalāṭataṭahāri harerharito mukhe tuhinaraśmidalam // 9.28 prathamaṃ kalābhavadathārdhamatho himadīdhitirmahadabhūduditaḥ / dadhati dhruvaṃ kramaśa eva na tu dyutiśālino 'pi sahasopacayam // 9.29 udamajji kaiṭabhajitaḥ śayanādapanidrapāṇḍurasarojarucā / prathamaprabuddhanadarājasutāvadanenduneva tuhinadyutinā // 9.30 atha lakṣamaṇāgatakāntavapurjaladhiṃ vilaṅghya śaśidāśarathiḥ / parivāritaḥ parita ṛkṣagaṇaistiraugharākṣasakulaṃ bibhide // 9.31 upajīvati sma satataṃ dadhataḥ parimugdhatāṃ vaṇigivoḍupateḥ / ghanavīthavīthimavatīrṇavato nidhirambhasāmupacayāya kalāḥ // 9.32 rajanīmavāpya rucamāpa śaśī sapadi vyabhūṣayadasāvapi tām / avilambitakramamaho mahatāmitaretarakṛtimaccaritam // 9.33 divasaṃ bhṛśoṣṇarucipādahatāṃ rudatīmivānavaratalirutaiḥ / muhurāmṛśan mṛgadharo 'grakarairudaśisvasat kumudinīvanitām // 9.34 pratikāminīti dadṛśuścakitāḥ smarajanmagharmapayasopacitām / sudṛśobhibhartṛśaśairaśmigalajjalabindumindumaṇidāruvadhūm // 9.35 amṛtadravairvidadhabjadṛśāmamapamārgamoṣadhipatiḥ sma karaiḥ / parito visarpi paritāpi bhṛśaṃ vapuṣo 'vatārayati mānaviṣam // 9.36 amalātmasu pratiphalannabhitastaruṇīkapolaphalakeṣu muhuḥ / visasāra sāndrataramindurucāmadhikāvabhāsitadiśāṃ nikaraḥ // 9.37 upagūḍhavelamalaghūrmibhujaiḥ saritāmacukṣupadadhīśamapi / rajanīkaraḥ kimiva citramado yadurāgiṇāṃ gaṇamanaṅgalaghum // 9.38 bhavanodareṣu parimandatayā śayito 'lasaḥ sphaṭikayaṣṭirucaḥ / avalambya jālakamukhopagatānudatiṣṭhadindukiraṇānmadanaḥ // 9.39 avibhāviteṣuviṣayaḥ prathamaṃ madano 'pi nūnamabhavattamasā / udite diśaḥ prakaṭayatyamunā yadagharmadhāmni dhanurācakṛṣe // 9.40 yugapadvikāsamudayādgamite śaśinaḥ śilīmukhagaṇo 'labhata / drutametya puṣpadhanuṣo dhanuṣaḥ kumude 'ṅganāmanasi cāvasaram // 9.41 kakubhāṃ mukhāni sahasojjvalayan dadhadākulatvamadhikaṃ rataye / adidīpadinduraparo dahanaḥ kusumeṣumatrinayanaprabhavaḥ // 9.42 iti niścitapriyatamāgatayaḥ sitadīdhitāvadayavatyabalāḥ / pratikarma kartumucakramire samaye hi sarvamupakāri kṛtam // 9.43 samamekameva dadhatuḥ sutanoru hārabhūṣaṇamurojataṭau / ghaṭate hi saṃhatatayā janitāmidameva nirviratāṃ dadhatoḥ // 9.44 kadalīprakāṇḍarucirorutarau jaghanasthalīparisare mahati / raśanākalāpakaguṇena vadhūrmakaradhvajadviradamākalayat // 9.45 adareṣvalaktakarasaḥ sudṛśāṃ viśadaṃ kapolabhuvi lodhrarajaḥ / navamañjanaṃ nayanapaṅkajayorbibhide na śaṅkhanihitātpayasaḥ // 9.46 sphuradujvalādharadalairvisaddaśanāṃśukeśakaraiḥ paritaḥ / dhṛtamugdhagaṇḍaphalakairvibabhuvikasadbhirāsyakamalaiḥ pramadāḥ // 9.47 bhajate videśamadhikena jitastadanupraveśamathavā kuśalaḥ / mukhamindurujjvalakapolamataḥ pratimācchalena sudṛśāmaviśat // 9.48 dhruvamāgatāḥ pratihatiṃ kaṭhine madaneṣavaḥ kucataṭemahati / itarāṅgavanna yadidaṃ garimaglapitāvalagnamagamattanutāṃ // 9.49 na manoramāsvapi viśeṣavidāṃ niraceṣṭa yogyamidamiti / gṛhameṣyati priyatame sudṛśāṃ vasanāṅgarāgasumanaḥsu manaḥ // 9.50 vapuranvalipta parirambhasukhavyavadhānabhīrukatayā na vadhūḥ / kṣamasya vāḍhamidameva hi yatpriyasaṃgameṣvanavalepamadaḥ // 9.51 nijapāṇipallavatalaskhalanādabhināsikavivaramutpatitaiḥ / aparā parīkṣya śanakairmumude mukhavāsamāsyakamalaśvasanaiḥ // 9.52 vidhṛte divā savayasā ca puraḥ paripūrṇamaṇḍalavikāśabhṛti / himadhāmni darpaṇatale ca muhuḥ svamukhaśriyaṃ mṛgadṛśo dadṛśuḥ // 9.53 adhijānu bāhumupadhāya namatkarapallavārpitakapolatalam / udakaṇṭhi kaṇṭhaparivartikalasvarasūnyagānapayāparayā // 9.54 praṇayaprakāśanavido madhurāḥ sutarāmabhīṣṭajanacittahṛtaḥ / prajighāya kāntamanu mugdhatarastaruṇījano dṛśa ivātha sakhīḥ // 9.55 na ca me 'vagacchati yathā laghutāṃ karuṇāṃ yathā ca kurute sa mayi / nipuṇaṃ tathainamupagamya vaderabhidūti kāciditi saṃdidiśe // 9.56 dayitayā mānaparayāparayā tvaritaṃ yayāvagaditāpi sakhī / kimu coditāḥ priyahitārthakṛtaḥ kṛtino bhavanti suhṛdaḥ suhṛdām // 9.57 pratibhidya kāntamaparādhakṛtaṃ yadi tāvadasya punareva mayā / kriyate 'nuvṛttirucitaiva tataḥ kalayedamānamanasaṃ sakhi mām // 9.58 avadhīrya dhairyakalitā dayitaṃ vidadhe virodhamatha tena saha / tava gopyate kimiva kartumidaṃ na sahāsmi sāhasamasāhasikī // 9.59 tadupetya mā sma tamupālabhathāḥ kla doṣamasya na hi vidma vayam / iti sampradhārya ramaṇāya vadhūrvihitāgase 'pi visasarja sakhīṃ // 9.60 nanu sandiśeti sudṛśoditayā trapayā na kiñcana kilābhidadhe / nijamaikṣi mandamaniśaṃ niśitaiḥ kraśitaṃ śarīramaśīraśaraiḥ // 9.61 bruvate sma dūtya upasṛtya narāntaravatpragalbhamatigarbhagiraḥ / suhṛdarthamīhitamajihmadhiyāṃ prakṛtervirājati viruddhamapi // 9.62 mama rūpakīrtimaharadbhuvi yastadanu praviṣṭahṛdayeyamiti / tvayi matsarādiva nirastadayaḥ sutarāṃ kṣiṇoti khalu tāṃ madanaḥ // 9.63 tava sā kathāsu parighaṭṭayati śravaṇaṃ yadaṅgulimukhena muhuḥ / ghanatāṃ dhruvaṃ nayati tena bhavadguṇapūgapūritamatṛptatayā // 9.64 upatapyamānamalaghūṣṇibhiḥ śvasitaiḥ sitetarasarojadṛśaḥ / dravatāṃ na netumadharaṃ kṣamate navanāgavallidalarāgarasaḥ // 9.65 dadhati sphuṭaṃ ratpateriṣavaḥ śitatāṃ yadutpalapalāśadṛśaḥ / hṛdayaṃ nirantarabṛhatkaṭhinastanamaṇaḍalāvaraṇamapyabhidan // 9.66 kusumādapi smitadṛśaḥ sutarāṃ sukumāramaṅgamiti nāparathā / aniśaṃ nijairakaruṇaḥ karuṇaṃ kusumeṣuruttapāti yadviśikhaiḥ // 9.67 viṣatāṃ niṣevitamapakriyayā samupaiti sarvamiti satyamadaḥ / amṛtutasru'pi virahādbhavato yadamūṃ dahanti himaraśmirucaḥ // 9.68 uditaṃ priyāṃ prati sahārdamiti śradadhīyata priyatamena vacaḥ / viditeṅgite hi pura eva jane sapadīritāḥ khalu laganti giraḥ // 9.69 dayitāhṛtasya yuvabhirmanasaḥ parimūḍhatāmiva gataiḥ prathamam / udite tataḥ sapadi labdhapadaiḥ kṣaṇadākare 'nupadibhiḥ prayaye // 9.70 nipapāta sambhramabhṛtaḥ śravaṇādasitabhruvaḥ praṇaditāsikulam / dayitāvalokavikasannayanaprasarapraṇunnamiva vāriruham // 9.71 upanetumunnatimateva divaṃ kucayoryugena tarasā kalitāṃ / rabhasotthitāmupagataḥ sahasā parirabhya kañcana vadhūmarudhat // 9.72 anudehamāgatavataḥ pratimāṃ pariṇāyakasya gurumudvahatā / mukureṇa vepathubhṛto 'tibharāt kathamapyapāti na vadhūkarataḥ // 9.73 avanamya vakṣasi nimagnakucadvitayena gāḍhamupagūḍhavatā / dayitena tatkṣaṇacaladraśanākalakiṅkiṇīravamudāsi vadhūḥ // 9.74 kararuddhanīvi dayitopagatau galitaṃ tvarāvirahitāsanayā / kṣaṇadṛṣṭahāṭakaśilāsadṛśasphuradūrubhitti vasanaṃ vavase // 9.75 pidadhānamanvagupagamya dṛśau bruvate janāya vada ko 'yamiti / abhidhātumadhyavasasau na girā pulakaiḥ priyaṃ navavadhūnyagadat // 9.76 uditorusādamativepathumatsudṛśo 'bhibhartṛ vidhuraṃ trapayā / vapurādarātiśayaśaṃsi punaḥ pratipattimūḍhamapi vāḍhamabhūt // 9.77 pimandharābhiralaghūrubharādadhiveśma patyurupacāravidhau / skhalitābhirapyanupadaṃ pramadāḥ praṇayātibhūmimagamangatibhiḥ // 9.78 madhurānnatabhrū lalitaṃ ca dṛśoḥ sakaraprayogacaturaṃ ca vacaḥ / prakṛti sthameva nipuṇāgamitaṃ sphucanṛttalīlamabhavatsutanoḥ // 9.79 tadayuktamaṅga tava viśvasṛjā na kṛtaṃ yadīkṣaṇasahasratayam / prakaṭīkṛtā jagati yena khalu sphuṭamindratādya mayi gotrabhidā // 9.80 na vibhāvayatyaniśamakṣigatāmapi māṃ bhavānatisamīpatayā / hṛdayasthitāmapi punaḥ paritaḥ kathamīkṣate bahirabhīṣṭatāmām // 9.81 iti gantumicchumabhidhāya puraḥ kṣaṇadṛṣṭipātavikasadvadanām / svakarāvalambanavimuktagalatkalakāñañci kāñcidaruṇattaruṇaḥ // 9.82 apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuṣe mṛgākṣyā / kalayannapi savyatho 'vatasthe 'śakunena skhalitaḥ kiletaro 'pi // 9.83 ālokya priyatamamaṃśuke vinīvau yattasthe nāmitamukhendu mānavatyā / tannūnaṃ padamavalokayāṃbabhūve mānasya drutamapayānamāsthitasya // 9.84 sudṛśaḥ sarasavyalīka taptastarasāslaṣṭavataḥ sayauvanoṣmā / kathamapyabhavatsmarānaloṣmaṇaḥ stanabhāro na nakhaṃpacaḥ priyasya // 9.85 dadhatyurojadvayamurvaśītalaṃ bhuvo gateva svayamurvaśī talam / babhau mukhenāpratimena kācana śriyādhikā tāṃ prati menakā ca na // 9.86 itthaṃ nārīrghaṭayitumalaṃ kāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ / ācāryatvaṃ ratiṣu vilasanmanmathaśrīvilāsā hrīpratyūhapraśamakuśalāḥ śīdhavaścakrurāsām // 9.87 sañjitāni surabhīṇyatha yūnāmullasannayanavāriruhāṇi / āyuṣaḥ śughaṭitāni surāyāḥ pātratāṃ priyatamāvadanāni // 10.1 sopacāramupaśāntavicāraṃ sānutarṣamanutarṣapadena / te muhūrtamatha mūrtamapīpyan prama mānamavadhūya vadhūḥ svāḥ // 10.2 kāntākāntavadanapratibimbe bhagnabālasahakārasugandhau / svāduni praṇaditālini śīte nirvivāra madhunīndriyavargaḥ // 10.3 kāpiśāyanasugandhi vighūrṇannunmado 'dhiśayituṃ samaśeta / phulladṛṣṭi vadanaṃ pramadānāmabjacāru caṣakaṃ ca ṣaḍaṅdhriḥ // 10.4 bimbitaṃ bṛtaparisruti jānan bhājane jalajamityabalāyāḥ / ghrātumakṣi patati bhramaraḥ sma bhrāntibhāji bhavati kva vivekaḥ // 10.5 dattamiṣṭatamayā madhu patyurbāḍamāpa pibato rasavattām / yatsuvarṇamukuṭāṃśubhirāsāccetanāvirahitairapi patim // 10.6 svadanena sutanoravicārādoṣṭhataḥ samacariṣṭa raso 'tra / anyamanyadiva yanmanadhu yūnaḥ svādamiṣṭamataniṣṭa tadeva // 10.7 bibhratau madhuratāmatimātraṃ rāgibhiryugapadeva papāte / ānanairmadhuraso vikasadabhirnāsikābhirasitotpalagandhaḥ // 10.8 pativatyabhimate madhutulyasvādamoṣṭhakaṃ vidadaṅkṣau / labhyate sma pariraktatayātmā yāvakena viyatāpi yuvatyāḥ // 10.9 kasyacitsamadanaṃ madanīyaprayasīvadanapānaparasya / svāditaḥ sakṛdivāsava eva pratyuta kṣaṇavidaṃśapade 'bhūt // 10.10 pītaśītadhumadhurairmidhunānāmānanaiḥ parihṛtaṃ caṣakāntaḥ / vrīḍayā rudadivālivirāvairnīlanīrajamagacchadadhastāt // 10.11 prātibhatrisarakeṇa gatānāṃ vakravākyaracanāramaṇīyaḥ / gūḍhasūcitarahasyasahāsaḥ subhruvāṃ pravavṛte parihāsaḥ // 10.12 hāvakāri hasitaṃ vacanānāṃ khauśalaṃ dṛśi vikāraviśeṣāḥ / cakire bhṛśamṛjorapi vadhvāḥ kāmineva taruṇena madena // 10.13 aprasannamaparāddhari patyau kopadīptamurarīkṛtadhairyam / kṣālitaṃ nu śamitaṃ nu vadhūnāṃ dravitaṃ nu hṛdayaṃ madhuvāraiḥ // 10.14 santameva ciraprakṛtatvādaprakāśitamaddyutaṅge / vibhramaṃ madhumadaḥ pramadānāṃ dhātulīnamupasarga ivārtham // 10.15 sāvaśeṣapadamuktamupekṣā srastamālyavasanābharaṇeṣu / gantumutthimakāraṇataḥ sma dyotayanti madavibhramamāsām // 10.16 madyamandavigalattrapamīṣaccakṣurunmiṣitapakṣma dadhatyā / vīkṣyate sma śanakairnavavadhvā kāminomukhamadhomukhayaiva // 10.17 yā kathañaacana sakhīvacanena prāgabhipriyatamaṃ prajagalbhe / vrīḍājāḍyamabhajanmadhupā sā svāṃ madātprakṛtimeti hi sarvaḥ // 10.18 chāditaḥ kathamapi trapayayāntaryaḥ priyaṃ prati cirāya ramaṇyāḥ / vāruṇīmadaviśaṅaagamathāviścakṣuṣo 'bhavadasāviva rāgāḥ // 10.19 āgatānagaṇitapratiyātān vallabhānabhisisārayiṣūṇām / prāpi cetasi savipratisāre subhruvāmavasaraḥ sarakeṇa // 10.20 mā punastamabhisīsaramāgaskāriṇaṃ madavimohitacittā / yoṣidityabhilāṣa na hālāṃ dustyajaḥ khalu sukhādapi mānaḥ // 10.21 hrīvimohamaharaddayitānāmantikaṃ ratisukhāya nināya / saprasādamiva sevitamāsītsadya eva phaladaṃ madhu tāsām // 10.22 dattamāttamadanaṃ dayitena vyāptamatiśākena rasena / sasvade mukhasuraṃ pramadābhyo nāma rūḍhamapi ca vyudapādi // 10.23 labdhasaurabhaguṇo madirāṇāmaṅganāsyacaṣakasya ca gandhaḥ / moditāliritaretarayogādanyatāmabhajatātiśayaṃ nu // 10.24 mānabhaṅgapacaṭunā suratecchāṃ tanvatā prathayatā dṛśi rāgam / lebhire sapadi bhāvayatāntaryoṣitaḥ praṇayineva madena // 10.25 pānadhautanavayāvakarāgaṃ subhruvo nibhṛtacumbanadakṣāḥ / preyasāmadhararāgarasena svaṃ kilādharamupāli rarañjuḥ // 10.26 arpitaṃ rasitavatyapi nāmagrāhamanyayuvaterdayitena / ujjhati sma madamapyapibantī vīkṣya madyamitarā tu mamāda // 10.27 anyānyavanitāgatacittaṃ cittanāthamabhiśaṅkitavatyā / pītabhūrisurayāpi namede nirvṛtirhimanaso madahetuḥ // 10.28 kopavatyanunayānagṛhītvā prāgatho madhumadāhitamohā / kopitaṃ virahakheditacittā kāntameva kalayantyanuninye // 10.29 kurvatā mukulitākṣiyugānāmaṅgasādamavasāditavagacām / īrṣyayeva haratā hriyamāsāṃ tadguṇaḥ svayamakāri madena // 10.30 gaṇḍabhittiṣu purā sadṛśīṣu vyāñji nāñjitadṛśāṃ pratimenduḥ / pānapāṭalitakāntiṣu paścāllodhracūrṇatilakākṛtirāsīt // 10.31 uddhatairiva parasparasaṅgādīritānyubhayataḥ kucakumbhaiḥ / yoṣitāmatimadena jughūrṇurvibhramātiśayapuṃsi vapūṃṣi // 10.32 cārutā vapurabhūṣayadāsāṃ tāmanūnanavayauvanayogaḥ / taṃ punarmakaraketanalakṣakṣmīstāṃ mado dayitasaṃgamabhūṣaḥ // 10.33 kṣībatāmanugatāsvanuvelaṃ tāsu roṣaparitoṣavatīṣu / agrahīnna saśaraṃ dhanurujjhāmāsa nūjjhitaniṣaṅgamanaṅgaḥ // 10.34 śahaṅgayānyayuvatau vanitābhiḥ pratyabhedi dayitaḥ sphuṭameva / na kṣamaṃ bhavati tatvavicāre matsareṇa hatasaṃvṛti cetaḥ // 10.35 ānanairvicakase hṛṣitābhirvallabhānabhi tanūbhirabhāvi / ārdratāṃ hṛdayamāpa ca roṣo lolati sma vacaneṣu vadhūnām // 10.36 rūpamapratividhānamanojñaṃ prema kāryamanapekṣya vikāsi / cāṭu cākṛtakasaṃbhramamāsāṃ kārmaṇatvamagamanramaṇeṣu // 10.37 līlayaiva sutanostulayitvā gauravāḍhyamapi lāvaṇikena / mānavañjanavidā vadanena krītameva hṛdayaṃ dayitasya // 10.38 sparśabhāji viśadacchavicārau kalpite mṛgadṛśāṃ suratāya / sannatiṃ dadhati peturajasraṃ dṛṣṭayaḥ priyatame śayane ca // 10.39 yūni rāgataralairapi tiryakpātibhiḥ śrutiguṇena yutasya / dīrghadarśibhirakāri vadhūnāṃ laṅghanaṃ na nayanaiḥ śravaṇasya // 10.40 saṃkathecchurabhidhātumanīśā saṃmukhī na ca babhūva didṛkṣuḥ / sparśanena dayitasya natabhrūraṅgacapalāpi cakampe // 10.41 uttarīyavinayāttrapamāṇā rundhatī kila tadīkṣaṇamārgam / ācariṣṭa vikaṭena vivoḍhurvakṣasaiva kucamaṇaḍalamanyā // 10.42 aṃśukaṃ hṛtavatā tanubāhusvastikāpihitamugdhakucāgrā / bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā // 10.43 saṃjahāra sahasā parirabdhapreyasīṣu virahayya virodham / saṃhitaṃ ratipatiḥ smitabhinnakrodhamāśu taruṇeṣu maheṣum // 10.44 sraṃsamānamupayantari vadhvāḥ śliṣṭavatyupasapakṣi rasena / ātmanaiva rurudhe kṛtineva svasaṅgi vasanaṃ jaghanena // 10.45 pīḍite pura uraḥ pratiṣedhaṃ bhartari stanayugena yuvatyāḥ / spaṣṭameva dalataḥ pratināryastanmayatvamabhavaddhṛdayasya // 10.46 dīpitasmaramurasyapapīḍaṃ vallabhe ghanamabhiṣvajamāne / vakratāṃ na yayatuḥ kucakumbhau subhruvaḥ kaṭhinatātiśayena // 10.47 saṃpraveṣṭumiva yoṣita īṣuḥ śliṣyatāṃ hṛdayamiṣṭatamānām / ātmanaḥ satatameva tadantarvartino na khalu nūnamajānan // 10.48 snahanirbharamadatta vadhūnāmārdratāṃ vapurasaṃśayamantaḥ / yūni gāḍhaparirambhiṇi vastraknopamambu vavṛṣe yadanena // 10.49 na sma māti vapuṣaḥ pramadānāmantariṣṭatamasaṅgamajanmā / tadbahurbahiravāpya vikāsaṃ vyānaśe tanuruhāṇyapi harṣaḥ // 10.50 yatpriyavyatikarādvanitānamaṅgajena pulakena babhūve / prāpi tena bhṛśamucchvasibhirnīvibhiḥ sapadi bandhanamokṣaḥ // 10.51 hrībharādavanataṃ parirambhe rāgavānavaṭujeṣvavakṛṣya / arpitoṣṭhadalamānanapadmaṃ yoṣito mukulitākṣamadhāsīt // 10.52 palvopamitasāmyasapakṣaṃ daṣṭatyadharabimbamabhīṣṭe / paryakūji sarujeva taruṇyāstāralolavalayena kareṇa // 10.53 kenacitanmadhuramulbaṇarāgaṃ bāṣpataptamadhikaṃ viraheṣu / oṣṭhapallavamavāpya muhūrta subhruvaḥ sarasamakṣi cucumbe // 10.54 recitaṃ parijanena mahīyaḥ kevalābhiratadampati dhāma / sāmyamāpa kamalāsakhaviṣvaksenasevitayugāntapayodheḥ // 10.55 āvṛtānyapi nirantaramuccairyoṣitāmurasijadvatayena / rāgiṇāmita ito vimṛśadbhiḥ pāṇibhirjagṛhire hṛdayāni // 10.56 kāmināmasakalāni vibhugnaiḥ svadavārimṛdubhiḥ karajāgraiḥ / ākriyanta kaṭhineṣu kathañcitkāminīkucataṭeṣu padāni // 10.57 soṣmaṇaḥ stanaśilāśikharāgrādāttagharmasalilaistaruṇānām / ucchvasatkamalacāruṣu hastainimnanābhisarasīṣu nipete // 10.58 āmṛśadbhirabhito valivīcirlolamānavitatāṅgulihastaiḥ / subhruvāmanubhavātpratipede muṣṭimeyamiti maghyamabhīṣṭaiḥ // 10.59 prāpya nābhinadamajjanamāśu prasthitaṃ nivasanagrahaṇāya / aupanīvikamarundha kila strī vallabhasya karamātmakarābhyām // 10.60 kāminaḥ kṛtaratotsavakālakṣepamākulavadhūkarasaṅgi / mekhalāguṇavilagnamasūyāṃ dīrghasūtramakarotparidhānam // 10.61 ambaraṃ vinayataḥ priyapāṇeryoṣitasya karayoḥ kalahasya / vāraṇamiva vidhātumabhīkṣṇaṃ kakṣyayā ca valayaiśca śiśiñce // 10.62 granthimudgrathayituṃ hṛdayadeśe vāsasaḥ spṛśati mānadhanāyāḥ / bhrūyugeṇa sapadi pratipede romabhiśca samameva vibhedaḥ // 10.63 āśu laṅghitavatīṣṭakarāgre nīvīmardhamukulīkṛtadṛṣṭyā / raktavaiṇika hatādharatantrīmaṇḍalakvaṇitacāru cukūje // 10.64 āyatāṅgulirabhūdatiriktaḥ subhruvāṃ kraśimaśālini madhye / śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena // 10.65 cakrureva lalanoruṣu rājīḥ sparśalobhavaśalolakarāṇām / kāmināmanibhṛtānyapi rambhāsta mbhakomalataleṣu nakhāni // 10.66 ūrumūlacapalekṣaṇamaghnan yairvataṃsakusumaiḥ priyametāḥ / cakrire sapadi tāni yathārtha manmathasya kusumāyudhanāma // 10.67 dhairyamulbaṇamanobhavabhavā vāmatāṃ ca vapurarpitavatyaḥ / vrīḍitaṃ lalita sauratadhārṣṭyaastenire 'bhiruciteṣu taruṇyaḥ // 10.68 pāṇirodhamavirodhavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ / kāminaḥ sma kurute karabhorurhaari śuṣkaruditaṃ ca sukha'pi // 10.69 vāraṇārthapadagadgadavācāmīrṣyayā muhurapatrapayā ca / kurvate sma sudṛśāmanukūlaṃ pratikūlikatayaiva yuvānaḥ // 10.70 anyakālaparihāryamajasraṃ taddvayena vidadhe dvayameva / dhṛṣṭatā rahasi bhartṛṣu tābhirnirdayatvamitarairabalāsu // 10.71 bāhupīḍanakacagrahaṇābhyāmāhatena nakhadantanipātaiḥ / bodhitastanuśayataruṇīnāmunmimīla viśadaṃ viṣameṣu // 10.72 kāntayā sapadi ko 'pyupagūḍhaḥ prauḍhapāṇirapanetumiyeṣa / saṃhatastanatiraskṛtadṛṣṭirbhraṣṭameva na dukūlamapaśyat // 10.73 āhataṃ kucataṭena taruṇyāḥ sādhu soḍhamamuneti papāta / truṭyataḥ priyatamorasi hārātpuṣpavṛṣcaṭariva mauktikavṛṣṭiḥ // 10.74 sītkṛtāni maṇitaṃ karuṇoktiḥ snigdhamuktamalamarthavacāṃsi / hāsabhūṣaṇaravāśca ramaṇyāḥ kāmasūtrapadatāmupajagmuḥ // 10.75 uddhatairnibhṛtamekamanekaiśchadavanmṛgadṛśāmavirāmaiḥ / śrūyate sma maṇitaṃ kalakāñcīnūpuradhvanibhirakṣatameva // 10.76 īdṛśasya bhavataḥ khatametallāghavaṃ muhuratīva rateṣu / kṣiptamāyatamadarśayadurvyā kāñcidāma jaghanasya mahatvam // 10.77 prapyate sma gatacitrakacitraiścatramārdranakhalakṣmakapolaiḥ / dadhrire 'tha rabhasacyutapuṣpāḥ svabindukusumānyalakāntāḥ // 10.78 yadyadeva ruruce rucirebhyaḥ subhruvo rahasi ttadakurvan / ānukūlikatayā hi narāṇāmākṣipanti hṛdayāni taruṇyaḥ // 10.79 prāpya manmatharasādatibhūmiṃ durvahastanabharāḥ suratasya / śaśramuḥ śramajalārdralalāṭaśliṣṭakeśamasitāyatakeśyaḥ // 10.80 saṃgatābhirucitaiścalitāpi prāgamucyata cireṇa sakhīva / bhūya eva samagaṃsta ratānte hrīvadhūbhirasahā virahasya // 10.81 prekṣaṇīyakameva kṣaṇamāsan hrīvibhaṅguravilocanapātāḥ / saṃbhramadrutagṛhītadukūlacchādyamānavapuṣaḥ suratāntāḥ // 10.82 aprabhūtamatanīyasi tanvī kāñcidhāmnipihitaikataroru / kṣaumamākulakarā vicakarṣa kāntāpallavamabhīṣṭatamena // 10.83 mṛṣṭacandanaviśeṣakabhaktirmraṣaaṭabhūṣaṇakadarthitamālyaḥ / sāparādha iva maṇḍanamāsīdātmanaiva sudṛśāmupabhogaḥ // 10.84 yoṣitaḥ patitakāñcanakāñcau mohanātirabhasena nitambe / mekhaleva paritaḥ sma vicitrā rājate vananakhakṣatalakṣmīḥ // 10.85 bhātu nāma sudṛśāṃ daśanāṅkaḥ pāṭalo dhavalagaṇaḍataleṣu / dantavāsasi samānaguṇaśrīḥ saṃmukho 'pi parabhāgamavāpa // 10.86 subhruvāmadhipayodharapīṭhaṃ pīḍanaistruṭitavatyapi patyuḥ / ṇuktamauktikalaghuguṇaśeṣā hārayaṣcirabhavat gurureva // 10.87 viśramārthamupagūḍhamajasraṃ yatpriyaiḥ prathamaratyavasāne / yoṣitāmuditamanmathamādau taddvitīyasuratasya babhūva // 10.88 āstṛte 'bhinavapallavapuṣpairapyanārataratābhiratābhyaḥ / dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayāpi vadhūbhyaḥ // 10.89 yoṣitāmatitarāṃ nakhalūnaṃ gātramujjavalatayā na khalūnam / kṣobhamāśu hṛdayaṃ nayadūnāṃ rāgavṛddhimakaronna yadūnām // 10.90 iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgananavaratarataśrīsaṅginastānavekṣya / abhajata parivṛttiṃ sātha paryastahastā rajaniravanatendurlajjayādhomukhīva // 10.91 śrutisamadhikamuccaiḥ pañcamaṃ pīḍayantaḥ satatamamṛṣabhahīnaṃ bhinnakīkṛtya ṣaḍjam / praṇijagadurakākuśrāvakasnigdhakaṇṭhāḥ pariṇatimiti rātrermāgadhā mādhavāya // 11.1 ratirabhasavilāsābhyāsatāntaṃ na yāvan nayanayugamamīlattāvadevāhato 'sau / rajaniviratiśaṃsī kāminīnāṃ bhaviṣyadvirahavihitanidrābhaṅgamuccairmṛdaṅgaḥ // 11.2 sphuṭataramupariṣṭādalpamūrterdhruvasya sphurati suramunīnāṃ maṇḍalaṃ vyastamet / śakaṭamiva mahīyaḥ śaiśave śārṅgapāṇeś capalacaraṇakābjapreraṇottuṅgitāgram // 11.2 praharakamapanīya svaṃ nididrāsatoccaiḥ pratipadamupahūtaḥ kenacijjāgṛhīti / muhuraviśadavarṇāṃ nidrayā śūnyaśūnyāṃ dadadapi giramantarbuddhyate no manuṣyaḥ // 11.4 vipulataranitambābhogaruddhe ramaṇyāḥ śayitumanadhigacchañjīviteśo 'vakāśam / ratiparicayanaśyannaindratandraḥ kathañcid gamayati śayanīye śarvarī kiṃ karotu // 11.5 kṣaṇaśayitavibuddhāḥ kalpayantaḥ prayogān udadhimahati rājye kāvyavaddurvigāhe / gahanamapararātraprāptabuddhiprasādāḥ kavaya iva mahīpāścintayantyarthajātam // 11.6 kṣititaṭaśayanāntādutthitaṃ dānapaṅgaplutabahulaśarīraṃ śāyayatyeṣa bhūyaḥ / mṛducaladaparāntodīritāndūninādaṃ gajapatimadhirohaḥ pakṣakavyatyayena // 11.7 drutatarakaradakṣāḥ kṣiptavaiśakhaśaile dadhati dadhani dhīrānāravānvāriṇīva / śaśinamiva suraughāḥsāramuddhartumete kalaśimudadhigurvī vallavā loḍayanti // 11.8 anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇya kalpe / kathamapi parivṛttā nidrayāndhā kila strī mukulitanayanaivā śiliṣyati prāṇanātham // 11.9 gatamanugatavīṇairekatāṃ veṇunādaiḥ kalamavikalatālaṃ gāyakairbodhahetoḥ / asakṛdanavagītaṃ gītamākarṇayantaḥ sukhamukulitanetrā yānti nidrāṃ narendrāḥ // 11.10 pariśithilitakarṇagrīvamāmīlitākṣaḥ kṣaṇamayamanubhūya svapnamūrdhvajñureva / rirasayiṣati bhūyaḥ śaṣpamagre vikīrṇaṃ paṭutaracapalauṣṭhaḥ prasphuratprothamaśvaḥ // 11.11 udayamuditadīptiryāti yaḥ saṃgatau me patati na varaminduḥ so 'parāmeṣa gatvā / smitaruciriva sadyaḥ sābhyasūyaṃ prabheti sphurati viśadameṣā pūrvakāṣṭhāṅganāyāḥ // 11.12 ciraratiparikheda prāptanidrāsukhānāṃ caramamapi śayitvā pūrvameva prabuddhāḥ / aparicalitagātrāḥ kurvatena priyāṇāmaśithilabhujacakrāśleṣabhedaṃ taruṇyaḥ // 11.13 kṛtadhavalimabhedaiḥ kuṅkumeneva kiñcinmalayaruharajobhirbhūṣayanpaścimāśām / himaruciraruṇimnā rājate rajyamānairjaraṭhakamalakandacchedagaurairmayūkhaiḥ // 11.14 dadhadasakalamekaṃ khaṇḍitāmānamadbhiḥ śriyamaparamapūrṇāmucchvasadbhiḥ palāśaiḥ / kalaravamupagīte ṣaṭpadaughena dhattaḥ kumudakamala ṣaṇḍe tulyarūpāmavasthām // 11.15 madarucimaruṇenodgacchatā lambhitasya tyajata iva cirāya sthāyinīmāśu lajjām / vasanamiva mukhasya sraṃsate saṃpratīdaṃ sitakarakarajālaṃ vāsavāśāyuvatyāḥ // 11.16 avirataratalīlāyāḥsajātaśramāṇām upaśamamupayāntaṃ niḥsahe 'ṅge 'ṅganānām / punaruṣasi viviktaimarmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ // 11.17 animiṣamavirāmā rāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya / idamudavasitānāmasphuṭālokasaṃpannayanamiva sanidraṃ ghūrṇate daipamarciḥ // 11.18 vikacakamalagandhairandhayanbhṛṅgamālāḥ surabhitamakarandaṃ mandamāvāti vātaḥ / pramadanamadanamādyadyauvanoddāmarāmāramaṇarabhasakhedasvedavicchedadakṣaḥ // 11.19 lulitanayanatārāḥ kṣāmavaktrendubimbā rajanaya iva nindrāklāntanīlotpalākṣyaḥ / timiramiva dadhānāḥ sraṃsinaḥ keśapāśān avanipatigṛhebhyo yāntyamūrvāravadhvaḥ // 11.20 śiśirakiraṇakāntaṃ vāsarānte 'bhisārya śvasanasurabhigandhiḥ sāmprataṃ satvareva / vrajati rajanireṣā tanmayūkhāṅgarāgaiḥ parimalitamanindyairambarāntaṃ vahantī // 11.21 navakumudavanaśrīhāsakeliprasaṅgād adhikaruciraśeṣāmapyuṣāṃ jāgaritvā / ayamaparadiśo 'ṅge muñcati srastahastaḥ śiśayiṣurapi pāṇḍuṃ mlānamātmānaminduḥ // 11.22 sarabhasaparirambhārambhasaṃrambhabhājā yadadhiniśamapāstaṃ vallabhenāṅganāyāḥ / vasanamapi niśānte neṣyate tatpradātu rathacaraṇaviśālaśreṇilolekṣaṇena // 11.23 sapadi kumudinībhirmīlitaṃ hā kṣapāpi kṣayamagamadapetāstārakāstāḥ samastāḥ / iti dayitakalatraścintayannaṅgamindur vahati kṛśamaśeṣaṃ bhraṣṭaśobhaṃ śuceva // 11.24 vrajativiṣayamakṣṇāmaṃśumālī na yāvat timiramakhilamastaṃ tāvadevāruṇena / paraparibhavi tejastanvatāmāśu kartuṃ prabhavati hi vipakṣocchedamagresaro 'pi // 11.25 vigatatimirapaṅgaṃ paśyati vyoma yāvad dhuvati virahakhinnaḥ pakṣatī yāvadeva / rathacaraṇasamāhvastāvadautsukyanunnā saridaparataṭāntādāgatā cakravākī // 11.26 muditayuvamanaskāstulyameva pradoṣe rucamadadhurubhayyaḥ kalpitā bhūṣitāśca / parimalarucirābhirnyakkṛtāstu prabhāte yuvatibhirupabhogānnīrucaḥ puṣpamālāḥ // 11.27 vilulitakamalaughaḥ kīrṇavallīvitānaḥ prativanamavadhūtāśeṣaśākhiprasūnaḥ / kvacidayamanavasthaḥ sthāsnutāmeti vāyurvadhukusumavimardedgandhiveśmāntareṣu // 11.28 nakhapadavalinābhīsandhibhāgeṣu lakṣyaḥ kṣatiṣu ca daśanānāmaṅganāyāḥ saśeṣaḥ / api rahasi kṛtānāṃ vāgvihīno 'pijātaḥ suratavilasitānāṃ varṇako varṇako 'sau // 11.29 prakaṭamalinalakṣmā mṛṣṭapatrāvalīkair adhigataratiśobhaiḥ pratyuṣaḥ proṣitaśrīḥ / upahasita ivāsau cāndramāḥ kāminīnāṃ pariṇataśarakāṇḍāpāṇḍubhirgaṇḍabhāgaiḥ // 11.30 sakalamapi nikāmaṃ kāmalolānyanārīratirabhasavimardairbhinnavatyaṅgarāge / idamatimahadevāścaryamāścaryadhāmnastava khalu mukharāgo yanna bhedaṃ prayātaḥ // 11.31 prakaṭataramimaṃ mā drākṣuranyā ramaṇyaḥ sphuṭamiti saviśaṅgaṃ kāntayā tulyavarṇaḥ / caraṇatalasarojākrāntisaṃkrāntayāsau vapuṣi nakhavilekho lākṣayā rakṣitaste // 11.32 tadavitathamavādīryanmama tvaṃ priyajanaparibhuktaṃ yaddukūlaṃ dadhānaḥ / madadhivasatimāgāḥkāmināṃ maṇḍanaśrīrvrajati hi saphalatvaṃ vallabhālokanena // 11.33 navanakhapadamaṅgaṃ gopayasyaṃśukena sthagayasi punaroṣṭhaṃ pāṇinā dantadaṣṭam / pratidiśamaparastrīsaṅgaśaṃsī visarpannavaparimalagandhaḥ kena śakyo varītum // 11.34 itikṛtavacanāyāḥ kaścidabhetya bibhyadgalitanayanavāreryāti pādāvanāmam / karuṇamapi samarthaṃ mānināṃ mānabhede ruditamuditamastraṃ yoṣitāṃ vigraheṣu // 11.35 madanamadanavikāsaspaṣṭadhārṣṭyedayānāṃ ratikalahavikīrṇairbhūṣaṇairarciteṣu / vidadhati na gṛheṣūtphullapuṣpopahāraṃ viphalavinayayatnāḥ kāminīnāṃ vayasyāḥ // 11.36 karajadaśanacihnaṃ niśamaṅge 'nyanārījanitamiti saroṣamīrṣyayā śaṅkamānām / smarasi na khalu dattaṃ mattayaitattvayaiva striyamanunayatītthaṃ vrīḍamānāṃ vilāsī // 11.37 kṛtagurutarahāracchedamāliṅgya patyau pariśithilitagātre gantumāpṛcchamāne / vigalitanavamuktāsthūlabhāṣpāmbubindu stanayugamabalāyāstatkṣaṇaṃ roditīva // 11.38 bahujagadapurastāttasya mattā kilāhaṃ cakara ca kila cāṭu prauḍhayoṣidvadasya / viditamiti sakhībhyo rātrivṛttaṃ vicintya vyapagatamadayāhni vrīḍitaṃ mugdhavadhvā // 11.39 aruṇajalajarājīmugdhahastāgrapādā bahulamadhupamālākajjalendīvarākṣī / anupatati virāvaiḥ patriṇāṃ vyāharantī rajanimacirajātā pūrvasandhyā suteva // 11.40 pratiśaraṇamaśīrṇajyotiragnyāhitānāṃ vidhivihitaviribdhaiḥ sāmidhenīradhītya / kṛtaguruduritaughadhvaṃsamadhvaryuvaryair hutamayamupalīḍhe sādhu sāmnāyyamagniḥ // 11.41 prakṛtajapavidhīnāmāsyamudraśmidantaṃ muhurapihitamoṣṭhyairakṣarairlakṣyamanyaiḥ / anukṛtimanuvelaṃ ghaṭṭitodghaṭṭitasya vrajati niyamabhājāṃ mugdhamuktāpuṭasya // 11.42 navakanakapiśaṅgaṃ vāsarāṇāṃ vidhātuḥ kakubhi kuliśapāṇerbhāti bhāsāṃ vitānam / janitabhuvanadāhārambhamambhāṃsi dagdhvā jvalitamiva mahābdherūrdhvamaurvānalārciḥ // 11.43 vitatapṛthuvaratrātulyarūpairmayūkhaiḥ kalaśa iva garīyāndigbhirākṛṣyamāṇaḥ / kṛtacapalavihaṅgālāpakolāhalābhir jalanidhijalamadhyādeṣa uttāryater'kaḥ // 11.44 payasi salilarāśernaktamantarnimagnaḥ sphuṭamaniśamatāpi jvālayā bāḍavāgneḥ / yadayamidamidānīmaṅgamudyandadhāti jvalitakhadirakāṣṭhāṅgāragauraṃ vivasvān // 11.45 atuhinarucināsau kevalaṃ nodayādriḥ kṣaṇamuparigatena kṣmābhṛtaḥ sarva eva / navakaranikareṇa spaṣṭabandhūkasūnastabakaracitamete śekharaṃ bibhratīva // 11.46 udayaśikhariśṛṅgaprāṅgaṇeṣveva riṅgan sakamalamukhahāsaṃ vīkṣitaḥ padminībhiḥ / vitatamṛdukarāgraḥ śabdayantyā vayobhiḥ paripatati divo 'ṅgake helayā bālasūryaḥ // 11.47 kṣaṇamayamupaviṣṭaḥ kṣmātalanyastapādaḥ praṇatiparamavekṣya prītamahnāya lokam / bhuvanatalamaśeṣaṃ pratyavekṣiṣyamāṇaḥ kṣitidharapīṭhādutthitaḥ saptasaptiḥ // 11.48 pariṇatamadirābhaṃ bhāskareṇoṃśubāṇais timirakarighaṭāyāḥ sarvadikṣu kṣatāyāḥ / rudhiramiva vahantyo bhānti bālātapenacchuritamubhayarodhovāritaṃ vāri nadyaḥ // 11.49 dadhatiparipatantyo jālavātāyanebhyas taruṇatapanabhāso mandirābhyantareṣu / praṇayiṣu vanitānāṃ prātaricchatsu gantuṃ kupitamadanamuktottaptanārācalīlām // 11.50 adhirajani vadhūbhiḥ pītamaireyariktaṃ kanakacaṣakametadrocanālohitena / udayadahimarocirjyotiṣākrāntamantarmadhuna iva tathaivāpūrṇamadyāpi bhāti // 11.51 sitaruciśayanīye naktamekāntamuktaṃ dinakarakarasaṅgavyaktakausumbhakānti / nijamiti ratibandhorjānatīmuttarīyaṃ parihasati sakhī strīmādadānāṃ dinādau // 11.52 plutamiva śiśirāṃśoraṃśubhiryanniśāsu sphaṭikamayarājadrājatādristhalābham / aruṇitamakaṭhorairveśma kāśmīrajāmbhaḥsnapitamiva tadetadbhānubhirbhāti bhānoḥ // 11.53 sarasanakhapadāntardaṣṭakeśapramokaṃ praṇayini vidadhāne yoṣitāmullasantyaḥ / vidadhati daśanānāṃ sītkṛtāviṣkṛtānām abhinavaravibhāsaḥ padmarāgānukāram // 11.54 aviratadayitāṅgāsaṅgasañcaritena churitamabhinavāsṛkkāntinā kuṅkumena / kanakanikaṣarekhā komalaṃ kāminīnāṃ bhavati vapuravāptacchāyamevātape 'pi // 11.55 sarasijavanakāntaṃ bibhradabhrāntavṛttiḥ karanayanasahasraṃ hetumālokaśakteḥ / akhilamatimahimnā lokamākrāntavantaṃ haririva haridaśvaḥ sādhu vṛtraṃ hinasti // 11.56 avatamasabhidāyai bhāsvatāmyudgatena prasabhamuḍugaṇo 'sau darśanīyo 'pyapāstaḥ / nirasitumarimicchorye tadīyāśrayeṇa śriyamadhigatavantaste 'pi hantavyapakṣe // 11.57 pratiphalati karaughe saṃmukhāvasthitāyāṃ rajatakaṭakabhittau sāndracandrāṃśugauryām / bahirabhihatamadreḥ saṃhataṃ kandarāntargatamapi timiraughaṃ gharmabhānurbhinatti // 11.58 bahirapi vilasantyaḥ kāmamāninyire yad divasakararuco 'ntaṃ dhvāntamantargṛheṣu / niyataviṣayavṛtterapyanalpapratāpakṣatasakalavipakṣastejasaḥ sa svabhāvaḥ // 11.59 ciramatirasalaulyādbandhanaṃ lambhitānāṃ punarayamudayāya prāpya dhāma svameva / dalitadalakapāṭaḥ ṣaṭpadānāṃ saroje sarabhasa iva guptisphoṭamarkaḥ karoti // 11.60 yugapadayugasaptistulyasaṃkhyairmayūkhair daśaśatadalabhedaṃ kautukenāśukṛtvā / śriyamalikulagītairlālitāṃ paṅkajāntarbhavanamadhiśayānāmādarātpaśyatīva // 11.61 adayamiva karāgraireṣa nipīḍya sadyaḥ śaśadharamaharādau rāgavānuṣṇaraśmiḥ / avakirati nitāntaṃ kāntiniryāsamabdasrutanavajalapāṇḍuṃ puṇḍarīkodareṣu // 11.62 pravikasati cirāya dyotitāśeṣaloke daśaśatakaramūrtāvakṣiṇīva dvitīye / sitakaravapuṣāsau lakṣyate saṃprati dyaur vigalitakiraṇena vyaṅgitaikekṣaṇeva // 11.63 kumudavanamapaśri śrīmadambhojaṣaṇḍaṃ tyajati mudamulūkaḥ prītimāścakravākaḥ / udayamahimaraśmiryāti śītāṃśurastaṃ hatavidhilasitānāṃ hī vicitro vipākaḥ // 11.64 kṣaṇamatuhinadhāmni preṣya bhūyaḥ purastād upagatavati pāṇigrāhavaddigvadhūnām / drutataramupayāti sraṃsamānāṃśuko 'sāv upapātiriti nīcaiḥ paścimāntena candraḥ // 11.65 pralayamakhilatārālokamahnāya nītvā śriyamanatiśayaśrīḥ sānurāgāṃ dadhānaḥ / gaganasalilarāśiṃ rātrikalpāvasāne madhuripuriva bhāsvāneṣa eko 'dhiśete // 11.66 kṛtasakalajagadvibodho 'vadhūtāndhakārodayaḥ kṣayitakumudatārakaśrīrviyogaṃ nayankāminaḥ / bahutaraguṇadarśanādabhyupetālpadoṣaḥ kṛtī tava varada karotu suprātamahnāmayaṃ nāyakaḥ // 11.67 itthaṃ rathāśvebhaniṣādināṃ prage gaṇo nṛpāṇāmatha toraṇādbahiḥ / prasthānakālakṣamaveṣakalpanākṛtakṣaṇakṣepamudaikṣatācyutam // 12.1 svakṣaṃ supatraṃ kanakojvaladyutiṃ javena nāgāñjitavantamuccakaiḥ / āruhya tārkṣya nabhasīva bhūtale yayāvanudghātamukhena so 'dhvanā // 12.2 hastasthitākhaṇḍitacakraśālinaṃ dvajendrakāntaṃ śritavakṣasaṃ śriyā / satyānuraktaṃ narakasya jiṣṇavo guṇairnṛpāḥ śāṅgiṇamanyayāsiṣuḥ // 12.3 śuklaiḥ satārairmukulīkṛtaiḥ sthūlaiḥ kumudvatīnāṃ kumudākarairiva / vyuṣṭaṃ prayāṇaṃ ca viyogavedanāvidūnanārīkamabhūtsamaṃ tadā // 12.4 utkṣiptagātraḥ sma viḍambayannabhaḥ samutpatiṣyantamagendramuccakaiḥ / ākuñcitaprohanirūpitakramaṃ kareṇurārohayate niṣādinam // 12.5 svairaṃ kṛtāsphālanalalitānpuraḥ sphuratnūndarśitalāghavakriyāḥ / vaṅgāvalagnaikasavalgapāṇayasturaṅgamānāruruhusturaṅgiṇaḥ // 12.6 ahnāya yāvanna cakāra bhūyase niṣedivānāsanabandhamadhvane / tīvrotthitāstāvadasahyaraṃhaso viśṛṅkhalaṃ śṛṅkhalakāḥ pratasthire // 12.7 gaṇḍojvalāmujjvanābhicakrayā virājamānāṃ navayodaraśriyā / kaścitsukhaṃ prāptumanāḥ susārathī rathīṃ yuyojādhidhurāṃ vadhūmiva // 12.8 utthātumicchanvidhṛtaḥ puro balānnidhīyamāne bharabhāji yantrake / ardhojjhitodgāravijharjharasvaraḥ svanāma ninye ravaṇaḥ sphuṭārthatām // 12.9 nasyāgṛhīto 'pi dhuvanviṣāṇayoryugaṃ sasūtkāravivartitatrikaḥ / goṇīṃ janana sma nidhātumuddhṛtāmanukṣaṇaṃ nokṣataraḥ pratīcchati // 12.10 nānāvidhāviṣkṛsāmajasvaraḥ sahasravartmā capalairduradhyayaḥ / gāndharvabhūyṣṭhatayā samānatāṃ sa sāmavedasya dadhau balodadhiḥ // 12.11 pratyanyanāgaṃ caltastarāvatā nirasya kuṇṭhaṃ dadhatānyamaṅkuśam / mūrdhānamūrdhvāyatadantamaṇḍalaṃ dhuvannarodhi dviradāṃ niṣādinā // 12.12 samūrcchaducchṛṅkhalaśaṅkhanisvanaḥ svanaḥ prayāte paṭahasya śārṅgiṇi / svānininye nitarāṃ mahāntyapi vyathāṃ dvayeṣāmapi medinīghṛtām // 12.13 kālīyakakṣodavilepanaśriyaṃ diśaddiśamullasadaṃśumaddyuti / khātaṃ khuraimudgabhujāṃ vipaprate gireradhaḥ kāñcanabhūmijaṃ rajaḥ // 12.14 mandraigajānāṃ rathamaṇḍalasvanairnijuhnuve tādṛśameva bṛṃhitam / tārairbabhūve parabhāgalābhataḥ pariśphuṭaisteṣu turaṅgaheṣitaiḥ // 12.15 anvetukāmo 'vamatāṅguśagrahastirogataṃ sāṅguśamudvahañśiraḥ / sthūloccayenāgamadantikagatāṃ gajo 'grayātāgrakaraḥ kareṇukām // 12.16 yanto 'spṛśantaścaraṇairivāvaniṃ javātprakīrṇairabhitaḥ prakīrṇakaiḥ / adyāpi senāturagāḥ savismayairalūnapakṣā iva menire janaiḥ // 12.17 ṛjvīrdadhānairavatatya kandharāścalāvacūḍāḥ kalāgharghararāravaiḥ / bhūmirmahatyapyavilambitakramaṃ kramelakaistakṣaṇameva cicchide // 12.18 tūrṇa praṇetrā kṛtanādamuccakaiḥ praṇoditaṃ vesarayugmadhvani / ātmīyanemikṣatasāndramedinīrajaścayākrāntabhayādivādravat // 12.19 vyāvṛttavaktrairakhilaiścamūcarairvrajidbhireva kṣaṇamīkṣitānanāḥ / valgadgarīyaḥstanakamprakañcukaṃ yayusturaṅgādhiruho 'varodhikāḥ // 12.20 pādaiḥ puraḥ kūbariṇāṃ vidāritāḥ prakāmamākrāntatalāstato gajaiḥ / bhagnonnatānantarapūritāntarā babhurbhuvaḥ kṛṣṭasamīkṛtā iva // 12.21 durduntamupakṛtya nirastasādinaṃ sahāsahākāramalokayajjanaḥ / paryāṇataḥ srastamurovilambinasturaṅgamaṃ pradrutamekayā diśā // 12.22 bhūbhṛdbhirapyaskhalitāḥ khalūnnatairapyapahnavānā saritaḥ pṛthūrapi / anvarthasaṃjñayaiva paraṃ trimārgagā yayāvasaṃkhyaiḥ pathibhiścamūrasau // 12.23 trastau samāsannakareṇusūtkṛtānniyantari vyākulamuktarajjuke / kṣiptāvarodhāṅganamutpathena gāṃ vilaṅghya laghvīṃ karabhau babhañjatuḥ // 12.24 srastāṅgasandhau vigatāśāpāṭave rujā nikāmaṃ vikalīkṛte rathe / āptena tatkṣaṇā bhiṣajeva tatkṣaṇaṃ pracakrame laṅghanapūrvakaḥ kramaḥ // 12.25 dhūrbhaṅgasaṃkṣobhavidāritoṣṭrikā galanmadhuplāvitadūravartmani / sthāṇau niṣaṅgiṇyanasi kṣaṇaṃ puraḥ śuśoca lābhāya kṛtakrayo vaṇik // 12.26 bheribhirākruṣṭamahāguhāmukho dhvajāṃśukaistarjitakandalīvanaḥ / uttaṅgamātaṅgajitālaghūpalo balaiḥ sa paścātkiyate sma bhūdharaḥ // 12.27 vanyebhadānānilagandhadadurdhurāḥ kṣaṇaṃ tarucchedavinoditakrudhaḥ / vyāladvipā yantṛbhirunmatiṣṇavaḥ kathaṃcidīrādapanayena ninyire // 12.28 tairvajayantīvanarājirājibhirgiripraticchandamahāmataṅgajaiḥ / bahvyaḥ prasarpajjanatānānadīśatairbhuvo balairantarāyāmababhūvire // 12.29 tasthemuhūrta hariṇīvilocanaiḥ sadṛśi dṛṣṭvā nayanāni yoṣitām / tvātha satrāsamanekavibhramakriyāvikārāṇi mṛgaiḥ palāyyata // 12.30 nimnāni duḥkhādavatārya sādibhiḥ sayatnamākṛṣṭakaśāḥ śanaiḥ śanaiḥ / utteruruttālakhurāravaṃ drutāḥ ślathīkṛtapragrahamarvatāṃ vrajāḥ // 12.31 adhyadhvamārūḍhavataiva kenacitpratīkṣamāṇena janaṃ muhurdhṛtaḥ / dākṣyaṃ hi sadyaḥ phaladaṃ yadagrataścakhāda dāserayuvā vanāvalīḥ // 12.32 śaureḥ pratāpopanatairitastataḥ samāgataiḥ praśrayanamramūrtibhiḥ / ekātapatrā pṛthivībhṛtāṃ gaṇairabhūdabahucchātratayā patākinī // 12.33 āgacchato 'nūcigajasya ghaṇḍayoḥ svanaṃ samāpakarṇya samākulāṅganāḥ / dūrāpavartitabhāravāhaṇāḥ patho 'pasrustvaritaṃ camūcarāḥ // 12.34 ojasvivarṇojvalavṛttaśālinaḥ prasādino 'nujjhita gotrasaṃvidaḥ / ślokānupendrasya puraḥ sma bhūyaso guṇānsamuddiśya paṭhanti vandinaḥ // 12.35 niḥśśeṣamākrāntamahītalo jalaiścalansamudro 'pi samujjhati sthitim / grāmeṣu sainyairakarodavāritaiḥ kimavyavasthāṃ calito 'pi keśavaḥ // 12.36 kośātakīpuṣpagulucchakāntibhirmukhairvinidrolbaṇabāṇacakṣuṣaḥ / grāmīṇavadhvastamalakṣitā janaiściraṃ mṛtānāmupari vyalokayan // 12.37 goṣṭheṣu goṣṭhīkṛtamaṇḍalāsanānsanādamutthāya muhuḥ sa valgataḥ / grāmyānapaśyatkapiśaṃ pipāsataḥ svagotrasaṅkīrtanabhāvitātmanaḥ // 12.38 paśyankṛtārthairapi vallavījano janādhināthaṃ na yayau vitṛṣṇatām / ekāntamaugdhyānavabuddhavibhramaiḥ prasiddhavistāraguṇairvilocanaiḥ // 12.39 prītyā niyuktāṃllihatī stanandhayānnigṛhya pārīmubhayena jānunoḥ / vardhiṣṇudhārādhvani rohiṇīḥ payaściraṃ nidadhau duhataḥ sa goduhaḥ // 12.40 abhyājato 'bhyāgatatūrṇatarṇakānniryāṇahastasya purodudhukṣataḥ / vargādgavāṃ huṃkṛticāru niryatīmarirmadhoraikṣata gomatatallikām // 12.41 sa vrīhiṇāṃ yāvadapāsituṃ gatāḥ śukānmṛgaistāvadupadrutaśriyām / kaidārikāṇāmabhitaḥ samākulāḥ sahāsamālokayati sma gopikāḥ // 12.42 vyeddhumasmānavadhānataḥ purā calatyasavityupakarṇayannasau / gītāni gopyāḥ kalamaṃ mṛgavrajo na nūnamattīti harivyalokayat // 12.43 līlācalatstrīcaraṇāruṇotpalaskhalattulākoṭininādakomalaḥ / śaurerupānūpamāpāharanmanaḥ svanāntarādunmadasārasāravaḥ // 12.44 uccairgatāmaskhalitāṃ garīyasīṃ tadātidūrādapi tasya gacchataḥ / eke samūhurbalareṇusaṃhatiṃ śirobhirājñāmapare mahībhṛtaḥ // 12.45 prāyeṇa nīcānapi medinībhṛto janaḥ samenaiva pathādhirohati / senā murāreḥ patha eva sā punarmahāmahīdhrānparito 'dhyarohayat // 12.46 dantāgranirbhinnapayodamunmukhāḥ śiloccayānāruruhurmahīyasaḥ / tiryakkaṭaplāvimadāmbunimnagāvipūryamāṇaśravaṇodaramaṃ dvipāḥ // 12.47 ścyotamanmadāmbhakaṇakena kenacijjanasya jīmūtakadambakadyutā / nagena garīyasoccakairarodhi panthāḥ pṛthudantaśālinā // 12.48 bhagnadrumāścakruritastato diśaḥ samullasatketananākulāḥ / piṣṭādripṛṣṭhāstarasā ca dantinaścalannijāṅgācaladurgamā bhuvaḥ // 12.49 ālokayāmāsa harirmahīdharānadhiśrayantīrgajatāḥ paraḥśatāḥ / utpātavātapratikūlapātinīrupatyakābhyo bṛhatīḥ śilā iva // 12.50 śailādhirohābyasanādhikoddhuraiḥ payodharairāmalakīvanāśritāḥ / taṃ parvatīyapramadāścacāyire vikāsavisphāritavibhramekṣaṇāḥ // 12.51 sāvajñamunmīlya vilocane sakṛtkṣaṇaṃ mṛjendreṇa suṣupsunā punaḥ / sainyānna yātaḥ samayāpi vivyathe kathaṃ surājaṃbhavamanmathāthavā // 12.52 utsedhanirdhūtamahīruhāṃ dhvajairjanāvaruddhoddhatasindhuraṃhasām / nāgairadhikṣiptamahāśilaṃ muhurbalaṃ babhūvopari tanmahībhṛtām // 12.53 śmaśrūyamāṇe maghujālake tarorgajena gaṇḍaṃ kaṣatā vidhūnite / kṣudrābhirakṣudratarābhirākulaṃ vidaśyamānena janena dudruve // 12.54 nīte palāśinyucite śarīravatgajāntakenāntamadāntakarmaṇā / saṃcerurātmāna ivāparaṃ kṣaṇātkṣamāruhaṃ dehamiva plavaṃgamāḥ // 12.55 prahvānatīva kvaciduddhatiśritaḥ kvacitprakāśānatha gahvaranāpi / sāmyādapetāniti vāhinī harestadāticakrāma girīngurūnapi // 12.56 sa vyāptavatyā parito 'pathānyapi svasenayā sarvapathīnayā tayā / ambhobhirullaṅghita tuṅgarodhasaḥ pratīpanāmnīḥ kurute sma nimnagāḥ // 12.57 yāvadvyagāhanta na dantināṃ ghaṭāsturaṅgamaistāvadudīritaṃ khuraiḥ / kṣiptaṃ samīraiḥ saritāṃ puraḥ patajjalānyanaiṣīdraja eva paṅkatām // 12.58 rantuṃ kṣatottuṅganitambabhūmayo muhurvrajantaḥ pramadaṃ madoddhatāḥ / paṅgaṃ karāpākṛtaśaivalāṃśukāḥ samudragāṇāmudapādayannibhāḥ // 12.59 rugṇorurodhaḥ paripūritāmbhasaḥ samasthalīkṛtya purātanīrnadīḥ / kūlaṃkaṣaughāḥ saritasthāparāḥ pravartayāmāsuribhā madāmbubhiḥ // 12.60 padmairananvītavadhūmukhadyuto gatāḥ na haṃsaiḥ śriyamātapatrajām / dūre 'bhavanbhojavalayasya gacchataḥ śailopamātītagajasya nimnagāḥ // 12.61 snagdhāñjanaśyāmatanūbhirunnatairnirantarālā kariṇāṃ kadambakaiḥ / senā sudhākṣālitasaudhasaṃpadāṃ purāṃ bahūnāṃ parabhāgamāpa sā // 12.62 prāsadaśobhātiśayālubhiḥ pathi prabhonivāsāḥ paṭaveśmabhirbabhuḥ / nūnaṃ sahānena viyogaviklavā puraḥ puraśrīrapi niryayau tadā // 12.63 varṣma dvipānāṃ viruvanta uccakairvanecarebhyaściramācacakṣire / gaṇḍasthalāgharṣagalanmadodakadravadramaskandhanilāyino 'layaḥ // 12.64 āyāmavadbhiḥ kariṇāṃ ghaṭāśatairadhaḥkṛtāṭṭālasapaṅktiruccakaiḥ / dūṣyairjitodagragṛhāṇi sā camūratītya bhūyāṃsi purāṇyavartata // 12.65 uddhūtamuccairdhvajinābhiraṃśubhiḥ prataptamabhyarṇatayāvivasvataḥ / āhlādikahlārasamīraṇāhate puraḥ papātāmbhasi yamune rajaḥ // 12.66 yā gharmabhānostanayāpi śītalaiḥ svasā yamasyāpi janasya jīvanaiḥ / kṛṣṇāpi śuddheradhikaṃ vidhātṛbhirvihantumahāṃsi jalaiḥ paṭīyasī // 12.67 yasyā mahānīlataṭīriva drutāḥ prayānti pītvā himapiṇḍapāṇḍurāḥ / kālīrapāstābhirivānurañjitāḥ kṣaṇena bhinnāñjanavartā ghanāḥ // 12.68 vyaktaṃ balīyān yadi heturāgamādapūrayatsā jaladhiṃ na jāhnavī / gaṅgaughanirbhasmitaśambhukandharāsavarṇamarṇaḥ kathamanyathāsya tat // 12.69 abhyudyatasya kramituṃ javena gāṃ tamālanīlā girāṃ dhṛtāyatiḥ / sīmeva sā tasya puraḥ kṣaṇaṃ babhau balāmburāśermahato mahāpagā // 12.70 lolairaritraiścaraṇairivābhito javātvrajantībhirasau sarijjanaiḥ / naubhiḥ pratere paritaḥ plavoditabhramīnimīlallalanāvalambitaiḥ // 12.71 tatpūrvamaṃsadvayasaṃ dvipādhipāḥ kṣaṇaṃ sahelāḥ parito jagāhire / sadyastatasteruranāratasrutasvadānavāripracurīkṛtaṃ payaḥ // 12.72 prothaiḥ sphuradbhiḥ sphuṭaśabdamunmukhaisturaṅgamairāyatakīrṇavāladhi / utkarṇamudvāhitadhīrakandharairatīryatāgre taṭadattadṛṣṭibhiḥ // 12.73 tīrtvā janenaiva nitāntadustarāṃ nadīṃ pratijñāmiva tāṃ garīyasīm / śṛṅgairapaskīrṇamahattaṭībhuvāmaśobhatoccairnaditaṃ kakudmatām // 12.74 sīmantyamānā yadubhūbhṛtāṃ balairbabhau taridbhirgavalāsitadyutiḥ / sindūritānekapakaṅgaṇāṅkitā taraṅgiṇī veṇirivāyatā bhuvaḥ // 12.75 avyāhatakṣipragataiḥ samucchritānanujjhitadrāmabirgarīyasaḥ / nāvyaṃ payaḥkecidatāriṣurbhujaiḥ kṣipadbhirūrmīnaparairivormibhiḥ // 12.76 vidalitamahākūlāmukṣṇāṃ viṣāṇavighaṭṭanairalaghucaraṇākṛṣṭagrāhāṃ vipaṇibhirunmadaiḥ / sapadi saritaṃ sā śrībharturbṛhadrathamaṇḍalaskhalilamullaṅghyaināṃ jagāma varūthinī // 12.77 yamunāmatītamatha śuśruvānamumuṃ tapasastanūja iti nādhunocyate / sa yadācalannijapurādaharniśaṃ nṛpatestadādi samacāri vārtayā // 13.1 yadubharturāgamanalabdhajanmanaḥ pramadādamāniva pure mahīyasi / sahasā tataḥ sa sahito 'nujanmabhirvasudhādhipo 'bhimukhamasyaniryayau // 13.2 rabhasapravṛttakurucakradundubhidhvanibhirjanasya badhirīkṛtaśruteḥ / samavādi vaktṛbhirabhīṣṭasaṅkathāprakṛtārthaśeṣamatha hastasaṃjñayā // 13.3 apadāntaraṃ ca paritaḥ kṣitikṣitāmapatandrutabhramitahemanemayaḥ / javimārutāñcitaparasparopamakṣitireṇuketuvasanāḥ patākinaḥ // 13.4 drutamadhvanannupari pāṇivṛttayaḥ paṇavā ivāśvacaraṇakṣatā bhuvaḥ / nanṛtuśca vāridharadhīravāraṇadhvanihṛṣṭakūjitakalāḥ kalāpinaḥ // 13.5 vrajatorapi praṇayapūrvamekatāmasurāripāṇḍusutasainyayostadā / raruṣe viṣāṇibhiranukṣaṇaṃmitho madamūḍhabuddhiṣu vivekitā kutaḥ? // 13.6 avaloka eva nṛpateḥ sma dūrato rabhasādrathādavatarītumicchataḥ / avatīrṇavānprathamamātmanā harirvinayaṃ viśeṣayati sambhrameṇa saḥ // 13.7 vapuṣā purāṇapuruṣaḥ puraḥ kṣitau paripuñjyamānapṛthuhārayaṣṭinā / bhuvanairnato 'pi vihitāttmagauravaḥ praṇanāma nāma tanayaṃ pitṛṣvasuḥ // 13.8 mukuṭāṃśurañjitaparāgamagrataḥ sa na yāvadāpa śirasā mahītalam / kṣitipena tāvadanapekṣitakramaṃ bhujapañjareṇa rabhasādagṛhyata // 13.9 na mamau kapāṭataṭavistṛtaṃ tanau muravairimavakṣa urasi kṣamābhujaḥ / bhujayostathāpi yugalena dīrghayorvikaṭīkṛtena parito 'bhiṣasvaje // 13.10 gatayā nirantaranivāsamadhyuraḥ parinābhi nūnamavamucya vārijam / kurarājanirdaya nipīḍanābhayānmukhamadhyarohi muravidviṣaḥ śriyā // 13.11 śirasi sma jighrati surāribandhane chalavāmanaṃ vinayavāmanaṃ tadā / yaśaseva vīryavijitāmaradrumaprasavena vāsitaśiroruhe nṛpaḥ // 13.12 sukhavedanāhṛṣitaromakūpayā śithilīkṛte 'pi vasudevajanmani / kurubharturaṅgalatayā na tatyaje vikasatkadambanikurambacārutā // 13.13 itarānapi kṣitibhujo 'nujanmanaḥ pramanāḥ pramodapariphullacakṣuṣaḥ / sa yathocitaṃ janasabhājanocitaḥ prasabhoddhṛtāsurasabho 'sabhājayat // 13.14 samapetya tulyamahasaḥ śilāghanānghanapakṣadīrghatarabāhuśālinaḥ / pariśiśliṣuḥ kṣitipatīnkṣitīśvarāḥ kuliśātpareṇa girayo girīniva // 13.15 ibhakumbhatuṃṅgakaṭhinetaretarastanabhāradūravinivāritodarāḥ / pariphullagaṇḍaphalakāḥ parasparaṃ parirebhire kukurakauravastriyaḥ // 13.16 rathavājipattikariṇīsamākulaṃ tadanīkayoḥ samagata dvayaṃ mithaḥ / dadhire pṛthakkariṇa eva dūrato mahatāṃ hi sarvamathavā janātigam // 13.17 adhiruhyatāmiti mahībhṛtoditaḥ kapiketunārpitakaro rathaṃ hariḥ / avalambitailavilapāṇipallavaḥ śrayati sma meghamiva meghavāhanaḥ // 13.18 rathamāsthitasya ca purābhivartinastisṛṇāṃ purāmiva ripormuradviṣaḥ / atha dharmamūrtiranurāgabhāvitaḥ svayamādita pravayaṇaṃ prajāpatiḥ // 13.19 śanakairathāsya tanujālakāntarasphuritakṣapākarakarotkarākṛti / pṛthuphenakūṭamiva nimnagāpatermarutaśca sūnuraghuvatprakīrṇakam // 13.20 vikasatkalāyakusumāsitadyuteralaghūḍupāṇḍu jagatāmadhīśituḥ / yamunāhradoparigahaṃsamaṇḍaladyutijiṣṇu jiṣṇurabhṛtoṣṇavāraṇam // 13.21 pavanātmajendrasutamadhyavartinā nitarāmaroci rucireṇa cakriṇā / dadhateva yogamubhayagrahāntarasthitikāritaṃ durudharākhyamindunā // 13.22 vaśinaṃ kṣiterayanayāviveśvaraṃ niyamo yamaśca niyataṃ yatiṃ yathā / vijayaśriyā vṛtamivārkamārutāvanusasratustamatha dasrayoḥ sutau // 13.23 muditaistadeti ditijanmanāṃripāvavinīyasambhramavikāsibhaktibhiḥ / upasedivadbhirupadeṣṭarīva tairvavṛte vinītamavinītaśāsibhiḥ // 13.24 gatayorabhedamiti sainyayostayoratha bhānutajahnutanayāmbhasoriva / pratināditāmaravimānamānakairnitarāṃ mudā paramayeva dadhvane // 13.25 makhamākṣituṃ kṣitipaterupeyuṣāṃ paritaḥ prakalpitaniketanaṃ bahiḥ / uparudhyamānamiva bhūbhṛtāṃ balaiḥ puṭabhedanaṃ danusutāriraikṣata // 13.26 pratinādapūritadigantaraḥ patanpuragopuraṃ prati sa sainyasāgaraḥ / ruruce himācalaguhāmukhonmukhaḥ payasāṃ pravāha iva saurasaindhavaḥ // 13.27 asakṛdgṛhītabahudehasambhavastadasau vibhaktanavagopurāntaram / puruṣaḥ puraṃ praviśati sma pañcabhiḥ samamindriyairiva narendrasūnubhiḥ // 13.28 tanubhistrinetranayanānavekṣitasmaravigrahadyutibhiradyutannarāḥ / pramadāśca yatra khalu rājayakṣmaṇaḥ parato niśākaramanoramairmukhaiḥ // 13.29 avalokanāya suravidviṣāṃ dviṣaḥ paṭahapraṇādavihitopahūtayaḥ / avadhīritānyakaraṇīyasatvarāḥ pratirathyamīyuratha paurayoṣitaḥ // 13.30 abhivīkṣya sāmikṛtamaṇḍanaṃ yatīḥ kararuddhanīvigaladaṃśukāḥ striyaḥ / dadhire 'dhibhitti paṭahapratisvanaiḥ sphuṭamaṭṭahāsamiva saudhapaṅktyaḥ // 13.31 rabhasena hārapadadantakāñcayaḥ pratimūrdhajaṃ nihitakarṇapūrakāḥ / parivartitāmbarayugāḥ samāpatanvalayīkṛtaśravaṇapūrakāḥ striyaḥ // 13.32 vyatanodapāsya caraṇaṃ prasādhikākarapallavādrasavaśena kācana / drutayāvakaikapadacitritāvaniṃ padavīṃ gateva girijā harārdhatām // 13.33 vyacalanviśaṅkaṭakaṭīrakasthalīśikharaskhalanmukharamekhalākulāḥ / bhavanāni tuṅgatapanīyasaṃkramakramaṇakvaṇatkanakanūpurāḥ striyaḥ // 13.34 adhirukmamandiragavākṣamullasatsadṛśo rarāja murajiddidṛkṣayā / vadanāravindamudayādrikandarāvivarodarasthatamivendumaṇḍalam // 13.35 adhirūḍhayā nijaniketamuccakaiḥ pavanāvadhūtavasanāntayaikayā / vihitopaśobhamupayāti mādhave nagaraṃ vyarocata patākayeva tat // 13.36 karayugmapadmamukulāpavarjitaiḥ prativeśma lājakusamairavākiran / avadīrṇaśuktipuṭamuktamauktikaprakarairiva priyarathāṅgamaṅganāḥ // 13.37 himamuktacandraruciraḥ sapadmako madayandvijāñjanitamīnaketanaḥ / abhavatprasāditasuro mahotsavaḥ pramadājanasya sa cirāya mādhavaḥ // 13.38 dharaṇīdharendrahiturbhayādasauviṣamekṣaṇaḥ sphuṭamamūrna paśyati / madanenavītabhayamityadhiṣṭhitāḥ kṣaṇamīkṣate sma sa purovilāsinīḥ // 13.39 vipulena sāgaraśayasyakukṣiṇā bhuvanāni yasya papire yugakṣaye / madavibhramāsakalayā pape punaḥ sa purastriyaikatamayaikayā dṛśā // 13.40 adhikonnamadghanapayodharaṃ muhuḥ pracalatkalāpikalaśaṅkhakasvanā / abhikṛṣṇamaṅgulimukhena kācana drutamekakarṇavivaraṃ vyaghaṭṭayat // 13.41 paripāṭalābjadalacāruṇāsakṛccalitāṅgulīkisalayena pāṇinā / saśiraḥprakampamaparā ripuṃ madhoranudīrṇavarṇanibhṛtārthamāhvayat // 13.42 nalināntikopahitapallavaśriyā vyavadhāya cāru mukhamekapāṇinā / sphuritāṅgulīvivaraniḥsṛtollasaddaśanaprabhāṅguramajṛmbhatāparā // 13.43 valayārpitāsitamahopalaprabhābahulīkṛtapratanuromarājinā / harivīkṣaṇākṣaṇikacakṣuṣānyayā karapallavena galadambaraṃ dadhe // 13.44 nijasaurabhabhramitabhṛṅgapakṣativyajanānilakṣayitagharmavāriṇaḥ / abhiśauri kācidanimeṣadṛṣṭinā puradevateva vapuṣā vyabhāvyata // 13.45 abhiyāti naḥ satṛṣa eva cakṣuṣo harirityakhidyata nitambinījanaḥ / na viveda yaḥ satatamenamīkṣate na vitṛṣṇatāṃ vrajati khalvasāvapi // 13.46 akṛtasvasadmagamanādaraḥ kṣaṇaṃ lipikarmanirmita iva vyatiṣṭhata / gatamacyutena saha śūnyatāṃ gataḥ pratipālayanmana ivāṅganājanaḥ // 13.47 alasairmadena sudṛśaḥ śarīrakaiḥ svagṛhānprati pratiyayuḥ śanaiḥ śanaiḥ / alaghuprasārita vilocanāñjalidrutapītamādhavarasaughanirbharaiḥ // 13.48 navagandhavārivirajīkṛtāḥ puro ghanadhūpadhūma kṛtareṇuvibhramāḥ / pracuroddhatadhvajavilambivāsasaḥ puravīthayo 'tha hariṇātipetire // 13.49 upanīya bindusaraso mayena yā maṇidāru cāru kila vārṣaparvaṇam / vidadhe 'vadhūtasurasadmasampadaṃ samupāsadatsapadi saṃsadaṃ sa tām // 13.50 adhirātri yatra nipatannabholihāṃ kaladhautadhautaśilāveśmanāṃ rucau / punarapyavāpadiva dugdhavāridhikṣaṇagarbhavāsamanidāghadīdhitiḥ // 13.51 layaneṣu lohitakanirmitā bhuvaḥ śitiratnaraśmiharitīkṛtāntarāḥ / jamadagnisūnupitṛtarpaṇīrapovahati sma yā viralaśaivalā iva // 13.52 viśadāśmakūṭaghaṭitāḥ kṣapākṛtaḥ kṣaṇadāsu yatra ca rucekatāṃ gatāḥ / gṛhapaṅktayaściramatīyire janaistamasīva hastaparimarśasūcitāḥ // 13.53 nilayeṣunaktamasitāśmanāṃ cayairbisinīvadhūparibhavaspuṭāgasaḥ / muharatrasadbhirapi yatra gauravācchaśalāñchanāṃśava upāṃśu jadhnire // 13.54 sukhinaḥ puro 'bhimukhatāmupāgataiḥ pratimāsu yatra gṛharatnabhittiṣu / navasaṅgamairabibharuḥ priyājanaiḥ pramadaṃ trapābharaparāṅmukhairapi // 13.55 tṛṇavāñchayā muhuravāñcitānanānnicayeṣu yatra haritāśmaveśmanām / rasanāgralagnakiraṇāṅkurāñjano hariṇāngṛhītakavalānivaikṣata // 13.56 vipulālavālabhṛtavāridarpaṇapratimāgatairabhivirejurātmabhiḥ / yadupāntikeṣu dadhato mahīruhaḥ sapalāśarāśimiva mūlasaṃhatim // 13.57 uragendramūrdharuharatnasannidhermuhurunnatasya rasitaiḥ payomucaḥ / abhavanyadaṅgaṇabhuvaḥ samucchvasannavavālavāyajamaṇisthalāṅkurāḥ // 13.58 nalinī nigūḍhasalilā ca yatra sā sthalamityadhaḥ patati yā suyodhane / anilātmajaprahasanākulākhilakṣitipakṣayāgamanimittatāṃ yayau // 13.59 hasituṃ pareṇa paritaḥ parisphuratkaravālakomalarucāvupekṣitaiḥ / udakarṣi yatra jalaśaṅkayā janairmuhurindranīlabhuvi dūramambaram // 13.60 abhitaḥ sado 'tha haripāṇḍavau rathādamalāṃśumaṇḍalasamullasattanū / avateraturnayananandanau nabhaḥ śaśibhārgavāvudayaparvatādiva // 13.61 tadalakṣyaratnamayakuḍyamādarādabhidhātarīta ita ityatho nṛpe / dhavalāśmaraśmipaṭalāvibhāvitapratihāramāviśadasau sadaḥ śanaiḥ // 13.62 navahāṭakeṣṭakacitaṃ dadarśa sa kṣitipasya pastyamatha tatra saṃsadi / gaganaspṛśāṃ maṇirucāṃ cayena yatsadanānyudayasmayata nākināmapi // 13.63 udayādrimūrdhni yugapaccakāsatordinanāthapūrṇaśaśinorasambhavām / rucimāsane ruciradhāmni bibhratāvalaghunyatha nyaṣadatāṃ nṛpācyutau // 13.64 sutarāṃ sukhena sakalaklamacchidā sanidādhamaṅgamiva mātariśvanā / yadunandanena tadudanvataḥ payaḥ śasineva rājakulamāpa nandathum // 13.65 anavadyavādyalayagāmi komalaṃ navagītamapyanavagītatāṃ dadhat / sphuṭasātvikāṅgikamanṛtyadujjvalaṃ savilāsalāsikavilāsanījanaḥ // 13.66 sakale ca tatra gṛhamāgate harau nagare 'pyakālamahamādideśa saḥ / satatotsavaṃ taditi nūnanmunmudo rabhasena vismṛtamabhūnmahībhṛtaḥ // 13.67 harirākumāramakhilābhidhānavitsvajanasya vārtamayamayamanvayuṅkta ca / mahatīmapi śriyamavāpya vismayaḥ sujano na vismarati jātu kiñcana // 13.68 martyalokaduravāpamavāptarasodayaṃ nūtanatvamatiriktatayānupadaṃ dadhat / śrīpatiḥ patirasāvavaneśca parasparaṃ saṅkathāmṛtamanekamasisvadatāmamubhau // 13.69 taṃ jagāda giramudgiranniva snehamāhitavikāsayā dṛśā / yajñakarmaṇi manaḥ samādadhadvāgvidāṃ varamakamadvado nṛpaḥ // 14.1 lajjate na gaditaḥ priyaṃ paro vaktureva bhavati trapādhikā / vrīḍametina tava priyaṃ vadanhrīmatātrabhavataiva bhūyate // 14.2 toṣameti vitathaiḥ stavaiḥ paraste ca tasya sulabhāḥ śarīribhiḥ / asti na stutivaco 'nṛtaṃ tava stotrayogyana ca tena tuṣyasi // 14.3 bahvapi priyamayaṃ tava bruvanna vrajatyanṛtavāditāṃ janaḥ / sambhavanti yadadoṣadūṣite sārva sarvaguṇasampadastvayi // 14.4 sā vibhūtiranubhāva sampadāṃ bhūyasī tava yadāyatāyati / etadūḍhagurubhāra bhārataṃ varṣamadya mama vartate vaśe // 14.5 saptatantumadhigantumicchataḥ kurvanugrahamanujñayā mama / mūlatāmupagate prabho tvayi prāpi dharmamayavṛkṣatā mayā // 14.6 sambhṛtopakaraṇena nirmalāṃ kartumiṣṭimabhivāñchatā mayā / tvaṃ samīraṇa iva pratīkṣitaḥ karṣakeṇa valajānpupūṣatā // 14.7 vītavighnamanaghena bhāvitā sannidhestava makhena me 'dhunā / ko vihantumalamāsthitodaye vāsaraśriyamaśītadīdhitau // 14.8 svāpateyamadhigamya dharmataḥ paryapālayamavīvṛdhaṃ ca yat / tīrthagāmī karavai vidhānatastajjuṣasva juhavāni cānale // 14.9 pūrvamaṅga juhudhi tvameva vā snātavatyavabhṛthe tatastvayi / somapāyini bhaviṣyate mayā vāñchitottamavitānayājinā // 14.10 kiṃ vidheyamanayā vidhīyatāṃ tvatprasādajitayārthasampadā / śādhi śāsaka jagattrayasya māmāśravo 'smi bhavataḥ sahānujaḥ // 14.11 taṃ vadantamiti viṣṭaraśravāḥ śrāvayannatha samastabhūbhṛtaḥ / vyājahāra daśanāṃśumaṇḍalavyājahāra śabalaṃ dadhadvapuḥ // 14.12 sāditākhilanṛpaṃ mahanmahaḥ samprati svanayasaṃpadaiva te / kiṃ parasya sa guṇaḥ samaśnute pathyavṛttirapi yadyarogitām // 14.13 tatsurājñi bhavati sthite punaḥ kaḥ kratuṃ yajatu rājalakṣaṇam / uddhṛtau bhavati kasya vā bhuvaḥ śrīvarāhamapahāya yogyatā // 14.14 śāsane 'pi guruṇi vyavasthitaṃ kṛtyavastuṣu niyuṅkṣva kāmataḥ / tvatprayojanaghanaṃ dhanañjayādanya eva iti māṃ ca māvagāḥ // 14.15 yastaveha savane na bhūpatiḥ karma karmakaravatkariṣyati / tasya neṣyati vapuḥ kabandhatāṃ bandhureva jagatāṃ sudarśanaḥ // 14.16 ityudīritagiraṃ nṛpastvayi śreyasi sthitavati sthirā mama / sarvasampaditi śaurimuktavānudvahanmudamudasthita kratau // 14.17 ānanena śaśinaḥ kalāṃ dadhaddarśanakṣayitakāmavigrahaḥ / āplutaḥ sa vimalairjalairabhūdaṣṭamūrtidharamūrtiraṣṭamī // 14.18 tasya sāṃkhyapuruṣeṇa tulyatāṃ bibhrataḥ svayamakurvataḥ kriyāḥ / kartṛtā tadupalambhato 'bhavadvṛttibhāji karaṇe yathartviji // 14.19 śabditāmanapaśabdamuccakairvākyalakṣaṇavido 'nuvākyayā / yājyayā yajanakarmiṇo 'tyajandravyajātamapadiśya devatām // 14.20 saptamabhedakarakalpitasvaraṃ sāma sāmavidasaṅgamujjagau / tatra sūnṛtagiraśca sūrayaḥ puṇyamṛgyajuṣamadhyagīṣata // 14.21 baddhadarbhamayakāñcidāmayā vīkṣitāni yajamānajāyayā / śuṣmaṇi praṇayanādisaṃskṛte tairhavīṃṣi juhavāṃbabhūvire // 14.22 nāññjasā nigadituṃ vibhaktibhirvyaktibhiśca nikhilābhirāgame / tatra karmaṇi viparyaṇīnaman mantramūhakuśalaḥ prayogiṇaḥ // 14.23 saṃśayāya dadhatoḥ sarūpatā dūrabhinnaphalayoḥ kriyāṃ prati / śabdaśāsanavidaḥ samāsayorvigrahaṃ vyavasasuḥ svareṇa te // 14.24 lolahetirasanāśataprabhāmaṇḍalena lasatā hasanniva / prājyamājyamasakṛdvaṣaṭkṛtaṃ nirmalīmasamalīḍha pāvakaḥ // 14.25 tatra mantrapavitaṃ haviḥ kratāvaśnato na vapureva kevalam / varṇasampadamatisphuṭāṃ dadhannāma cojjvalamabhūddhavirbhujaḥ // 14.26 sparśamuṣṇamucitaṃ dadhacchikhī yaddadāha haviradbhutaṃ na tat / gandhato 'pi hutahavyasambhavāddehināmadahadoghamaṃhasām // 14.27 unnamansapadi dhūmrayandiśaḥ sāndratāṃ dadhadadhaḥkṛtāmbudaḥ / dyāmiyāya dahanasya ketanaḥ kīrtayanniva divaukasāṃ priyam // 14.28 nirjitākhilamahārṇavauṣadhisyandasāramamṛtaṃ vavalgire / nākinaḥ kathamapi pratīkṣituṃ hūyamānamanale viṣehire // 14.29 tatra nityavihitopahūtiṣu proṣiteṣu patiṣu dyuyoṣitām / gumphitāḥ śirasi veṇayo 'bhavanna praphullasurapādapasrajaḥ // 14.30 prāśurāśu havanīyamatra yattena dīrghamamaratvamadhyaguḥ / uddhatānadhika medhitaujaso dānavāṃśca vibudhāḥ vijigyire // 14.31 nāpacāramagamankkaccitkriyāḥ sarvamatra samapādi sādhanam / atyaśerata parasparaṃ dhiyaḥ sattriṇāṃ narapateścasaṃpadaḥ // 14.32 dakṣiṇīyamavagamya paṅktiśaḥ paṅktipāvanamatha dvijavrajam / dakṣiṇaḥ kṣitipatirvyaśiśraṇaddakṣiṇāḥ sadasi rājasūyakīḥ // 14.33 vāripūrvamakhilāsu satkriyālabdhaśuddhiṣu dhanāni bījavat / bhāvi bibhrati phalaṃ mahaddvijakṣetrabhūmiṣu narādhipo 'vapat // 14.34 kiṃ nu citramadhivedi bhūpatirdakṣayandvijagaṇānapūyata / rājataḥ pupuvire nirenasaḥ prāpya te 'pi vimalaṃ pratigraham // 14.35 sa svahastakṛtacihnaśāsanaḥ pākaśāsanasamānaśāsanaḥ / āśaśāṅkatapanārṇavasthitorviprasādakṛta bhūyasīrbhuvaḥ // 14.36 śuddhamaśrutivirodhi bibhrataṃ śāstramujjvalavarṇasaṅkaraiḥ / pustakaiḥ samamasau gaṇaṃ muhurvācyamānamaśṛṇoddvijanmanām // 14.37 tatpraṇītamanasāmupeyuṣāṃ draṣṭumāhavanamagrajanmanām / ātitheyamanivāritātithiḥ kartumāśramaguruḥ sa nāśramat // 14.38 mṛgyamāṇamapi yaddurāsadaṃ bhūrisāramupanīya tatsvayam / āsatāvasarakāṅkṣiṇo bahistasya ratnamupadīkṛtaṃ nṛpāḥ // 14.39 eka eva vasu yaddadau nṛpastatsamāpakamatarkyata kratoḥ / tyāgaśālini tapaḥsute yayuḥ sarvapārthivadhanānyapi kṣayam // 14.40 prītirasya dadato 'bhavattathā yena tatpriyacikīrṣavo nṛpāḥ / sparśitairadhikamāgamanmudaṃ nādhiveśma nihitairupāyanaiḥ // 14.41 yaṃ laghunyapi laghūkṛtāhitaḥ śiṣyabhūtamaśiṣatsa karmaṇi / saspṛhaṃ nṛpatibhirnṛpo 'parairgauraveṇa dadṛśetarāmasau // 14.42 ādyakolatulitāṃ prakampanaiḥ kampitāṃ muhuranīdṛgātmani / vāciropitavatāmunā mahīṃ rājakāya viṣayā vibhejire // 14.43 āgatādvyavasitena cetasā sattvasampadavikārimānasaḥ / tatra nābhavadasau mahāhave śātravādiva parāṅmukho 'rthinaḥ // 14.44 naikṣatārthinamavajñayā muhuryācitastu na ca kālamākṣipat / nāditālpamatha na vyakatthayaddattamiṣṭamapi nānvaśeta saḥ // 14.45 nirguṇo 'pi vimukho na bhūpaterdānaśauṇḍamanasaḥ puro 'bhavat / varṣukasya kimapaḥ kṛtonnaterambudasya parihāryamūṣaram // 14.46 prema tasya na guṇeṣu nādhikaṃ na sma veda na guṇāntaraṃ ca saḥ / ditsayā tadapi pārthivo 'rthinaṃ guṇyaguṇya iti na vyajīgaṇat // 14.47 darśanānupadameva kāmataḥ svaṃ vanīyakajane 'dhigacchati / prārthanārtharahitaṃ tadābhavaddīyatāmiti vaco 'tisarjane // 14.48 nānavāptavasunār'thakāmyatā nācikitsitagadena rogiṇā / icchatāśitumanāśuṣā na ca pratyagāmi tadupeyuṣā sadaḥ // 14.49 svādayanrasamanekasaṃskṛtaprākṛtairakṛtapātrasaṅkaraiḥ / bhāvaśuddhisahitairmudaṃ jano nāṭakairiva babhāra bhojanaiḥ // 14.50 rakṣitāramiti tatra karmaṇi nyasya duṣṭadamanakṣamaṃ harim / akṣatāni niravartayattadā dānahomayajanāni bhūpatiḥ // 14.51 eka eva susakhaiṣa sunvatāṃ śaurirityabhinayādivoccakaiḥ / yūparūpakamanīnamadbhujaṃ bhūścaṣālatulitāṅgulīyakam // 14.52 itthamatra vitatakrame kratau vīkṣya dharmamatha gharmajanmanā / arghadānamanucodito vacaḥ sabhyamabhyadhita śantanoḥ sutaḥ // 14.53 ātmanaiva guṇadoṣakovidaḥ kiṃ na vetsi karaṇīyavastuṣu / yattathāpi na gurūnnapṛcchasi tvaṃ kramo 'yamiti tatra kāraṇam // 14.54 snātakaṃ gurumabhīṣṭamṛtvijaṃ saṃyujā ca saha medinīpatim / arghabhāja iti kīrtayanti ṣaṭ te ca te yugapadāgatāḥ sadaḥ // 14.55 śobhayanti paritaḥ pratāpino mantraśaktivinivāritāpadaḥ / tvanmakhamukhabhuvaḥ svayambhuvo bhūbhujaśca paralokajiṣṇavaḥ // 14.56 ābhajanti guṇinaḥ pṛthakpṛthakpārtha satkṛtimakṛtrimāmamī / eka eva guṇavattamo 'thavāpūjya ityayamapīṣyate vidhiḥ // 14.57 atra caiṣa sakale 'pibhāti māṃ pratyaśeṣaguṇabandhurarhati / bhūmidevanaradevasaṅgame pūrvadevaripurarhaṇāṃ hariḥ // 14.58 martyamātramavadīdharadbhavānmainamānamitadaityadānavam / aṃśa eṣa janatātivartino vedhasaḥ pratijanaṃ kṛtasthiteḥ // 14.59 dhyeyamekamapathe sthitaṃ dhiyaḥ stutyamuttamamatītavākpatham / āmananti yamupāsyamādarād dūravartinamatīva yoginaḥ // 14.60 padmabhūriti sṛjañjagadrajaḥ satvamacyuta iti sthitiṃ nayan / saṃharanhara iti śritastamasraidhameṣa bhajati tribhirguṇaiḥ // 14.61 sarvavedinamanādimāsthitaṃ dehināmanujighṛkṣayā vapuḥ / kleśakarmaphalabhogavarjitaṃ puṃviśeṣamamumīśvaraṃviduḥ // 14.62 bhaktimanta iha bhaktavatsale santatasmaraṇarīṇakalmaṣāḥ / yānti nirvahaṇamasya saṃsṛtikleśanāṭakaviḍambanāvidheḥ // 14.63 grāmyabhāvamapahātumicchavo yogamārgapatitena cetasā / durgamekamapunarnivṛttaye yaṃ viśanti vaśinaṃ mumukṣavaḥ // 14.64 āditāmajananāya dehināmantatāṃ ca dadhate 'napāyine / bibhrate bhuvamadhaḥ sadātha ca brahmaṇo 'pyupari tiṣṭhate namaḥ // 14.65 kevalaṃ dadhati kartṛvācinaḥ pratyayāniha na jātu karmaṇi / dhātavaḥ sṛjatisaṃhṛśāstayaḥ stautiratra viparītakārakaḥ // 14.66 pūrvameṣa kila sṛṣṭavānapastāsu vīryamanivāryamādadhau / tacca kāraṇamabhūddhiraṇmayaṃ brahmaṇo 'sṛjadasāvidaṃ jagat // 14.67 matkuṇāviva purā pariplavau sindhunāthaśayane niṣeduṣaḥ / gacchataḥ sma madhukaiṭabhau vibhoryasya naidrasukhavighnatāṃ kṣaṇam // 14.68 śrautamārgasukhagānakovidabrahmaṣaṭcaraṇagarbhamujjvalam / śrīmukhendusavidhe 'pi śobhate yasya nābhisarasīsaroruham // 14.69 satyavṛttamapi māyinaṃ jagadvṛddhamapyucitanidramarbhakam / janma bibhratamajaṃ navaṃ budhā yaṃ purāṇapuruṣaṃ pracakṣate // 14.70 skandhadhūnanavisārikesarakṣiptasāgaramahāplavāmayam / uddhṛtāmiva muhūrtamaikṣata sthūlanāsikavapurvasundharām // 14.71 divyakesarivapuḥ suradviṣo naiva labdhaśamamāyudhairapi / durnivāraraṇakaṇḍu komalairvakṣa eṣa niradārayannakhaiḥ // 14.72 vāridheriva karāgravīcibhirdiṅmataṅgajamukhānyabhighnataḥ / yasya cārunakhaśuktayaḥ sphuranmauktikaprakaragarbhatāṃ dadhuḥ // 14.73 dīptinirjitavirocanādayaṃ gāṃ virocanasutādabhīpsataḥ / ātmabhūravarajākhilaprajaḥ svarpateravarajatvamāyayau // 14.74 kiṃ kramiṣyati kilaiṣa vāmano yāvaditthamahasanna dānavāḥ / tāvadasya na mamau nabhastale laṅghitārkaśaśimaṇḍalaḥ kramaḥ // 14.75 gacchatāpi gaganāgramuccakairyasya bhūdharagarīyasāṅghriṇā / krāntakandhara ivābalo baliḥ svargabharturagamatsubandhatām // 14.76 kāmato 'sya dadṛśurdivaukaso dūramūrumalinīlamāyatam / vyomni divyasaridambupaddhatispardhayeva yamunaughamutthitam // 14.77 yasya kiñcidapakartumakṣamaḥ kāyanigrahagṛhītavigrahaḥ / kāntavaktrasadṛśākṛtiṃ kṛtī rāhurindumadhunāpi bādhate // 14.78 sampradāyavigamādupeyuṣīreva nāśamavināśivigrahaḥ / smartumapratihatasmṛtiḥ śrutīrdatta ityabhavadatrigotrajaḥ // 14.79 reṇukātanayatāmupāgataḥ śātitapracurapatrasaṃhati / lūnabhūribhujaśākhamujjhitacchāyamarjunavanaṃ vyadhādayam // 14.80 eṣa dāśarathibhūyametya ca dhvaṃsitoddhatadaśānanāmapi / rākṣasīmakṛta rakṣitaprajastejasādhikavibhīṣaṇāṃ purīm // 14.81 niṣprahantumamareśavidviṣāmarthitaḥ svayamatha svayaṃbhuvā / samprati śrayati sūnutāmayaṃ kaśyapasya vasudevarūpiṇaḥ // 14.82 tāta nodadhiviloḍanaṃ prati tvadvinātha vayamutsahāmahe / yaḥ surairiti suraughavallabho ballavaiśca jagade jagatpatiḥ // 14.83 nāttagandhamavadhūya śatrubhiśchāyayā ca śamitāmaraśramam / yo 'bhimānamiva vṛtravidviṣaḥ pārijātamudamūlayaddivaḥ // 14.84 yaṃ sametya ca lalāṭalekhayā bibhrataḥ sapadi śaṃbhuvibhramam / caṇḍamārutamiva pradīpavaccedipasya niravādvilocanam // 14.85 yaḥ kolatāṃ ballavatāṃ ca bibhraddaṃṣṭrāmudasyāśu bhujāṃ ca gurvīm / magnasya toyāpadi dustarāyāṃ gomaṇḍalasyoddharaṇaṃ cakāra // 14.86 dhanyo 'si yasya harireṣa samakṣa eva dūrādapi kratuṣu yajvabhirijyate yaḥ / datvārghamatrabhavate bhuvaneṣu yāvatsaṃsāramaṇḍalamavāpnuhi sādhuvādam // 14.87 bhīṣmoktaṃ taditi vaco niśamya samyak sāmrājyaśriyamadhigacchatā nṛpeṇa / datter'dhe mahati mahībhṛtāṃ puro 'pi trailokye madhubhidabhūdanargha eva // 14.88 athatatra pāṇḍutanayena sadasi vihitaṃ muradviṣaḥ / mānamasahata na cedipatiḥ paravṛddhimatsari mano hi māninām // 15.1 pura eva śārṅgiṇi savairamatha punaramuṃ tadarcayā / manyurabhajadavagāḍhataraḥ samadoṣakāla iva dehinaṃ jvaraḥ // 15.2 abhitarjayanniva samastanṛpagaṇamasāvakampayat / lolamukuṭamaṇiraśmi śanairaśanaiḥ prakampitajagattrayaṃ śiraḥ // 15.3 sa vamanruṣāśru ghanagharmavigaladurugaṇḍamaṇḍalaḥ / svedajalakaṇakarālakaro vyarucatprabhinna iva kuñjarastridhā // 15.4 sa nikāmagharmitamabhīkṣṇamadhuvadavadhūtarājakaḥ / kṣiptabahulajalabindu vapuḥ pralayārṇavotthita ivādiśūkaraḥ // 15.5 kṣaṇamāśliṣaddghaṭitaśailaśikharakaṭhināṃsamaṇḍanaḥ / stambhamupahitavidhūtimasāvadhikāvadhūnitasamastasaṃsadam // 15.6 kanakāṅgadadyutibhirasya gamitamarucatpiśaṅgatām / krodhamayaśikhiśikhāpaṭalaiḥ paritaḥ parītamiva bāhumaṇḍalam // 15.7 kṛtasannidhānamiva tasya punarapi tṛtīyacakṣuṣā / krūramajani kuṭilabhru gurubhrukuṭīkaṭhoritalalāṭamānanam // 15.8 atiraktabhāvamupagamya kṛtamatiramuṣya sāhase / dṛṣṭiragaṇitabhayāsilatāmalambate sma sabhayā sakhīmiva // 15.9 karakuḍmalena nijamūrumurutaranagāśmakarkaśam / trastacapalacalamānajanaśrutabhīmanādamayamāhatoccakaiḥ // 15.10 iti cakrudhe bhṛśamanena nanu mahadavāpya vipriyam / yāti vikṛtimapi saṃvṛtimatkimu yannisarganiravagrahaṃ manaḥ // 15.11 prathamaṃ śarīrajavikārakṛtamukulabandhamavyathī / bhāvikalahaphalayogamasau vacanena kopakusumaṃ vyacīkasat // 15.12 dhvanayansabhāmatha sanīraghanaravagabhīravāgabhīḥ / vācamavadadatiroṣavaśādatiniṣṭhurasphuṭatarākṣaramasau // 15.13 yadapūpujastvamiha pārtha murajitamapūjitaṃ satām / prema vilasati mahattadaho dayitaṃ janaḥ khalu guṇīti manyate // 15.14 yadarājñi rājavadihārghyamupahitamidaṃ muradviṣi / grāmyamṛga iva havistadayaṃ bhajate jvalatsu na mahīśavahniṣu // 15.15 anṛtāṃ giraṃ na gadasīti jagati paṭahairvighuṣyase / nindyamatha ca harimarcayatastava karmaṇaiva vikasatyasatyatā // 15.16 tava dharmarāja iti nāma kathamidamapaṣṭhu paṭhyate / bhaumadinamabhidadhatyathavā bhṛśamapraśastamapi maṅgalaṃ janāḥ // 15.17 yadi vārcanīyatama eṣa kimapi bhavatāṃ pṛthāsutāḥ / śauriravanipatibhirnikhilairavamānanārthamiha kiṃ nimantritaiḥ // 15.18 athavā na dharmamasubodhasamayamavayāta bāliśāḥ / khāmamayamiha vṛthāpālito hatabuddhirapraṇihitaḥ saritsutaḥ // 15.19 svayameva śantanutanūja yamapi gaṇamarghyamabhyadhāḥ / tatra muraripurayaṃ katamo yamanindyabandivadabhiṣṭuṣe vṛthā // 15.20 avanībhṛtāṃ tvamapahāya gaṇamatijaḍaḥ samunnatam / nīci niyatamiha yaccapalo nirataḥ sphuṭaṃ bhavasi nimnagāsutaḥ // 15.21 pratipattumaṅga ghaṭate ca na tava nṛpayogyamarhaṇam / kṛṣṇa kalaya nanu ko 'hamiti sphuṭamāpadāṃ padamanātmaveditā // 15.22 asurastvayā nyavadhi ko 'pi madhuriti kathaṃ pratīyate / daṇḍadalitasaraghaḥ prathase madhusūdanastvamiti sūdayanmadhu // 15.23 mucukundatalpaśaraṇasya magadhapatiśātitaujasaḥ / siddhamabala sabalatvamaho tava rohiṇītatanayasāhacaryataḥ // 15.24 chalayanprajāstvamanṛtena kapaṭapaṭuraindrajālikaḥ / prītimanubhavasi nagnajitaḥ sutayeṣṭasatya iti sampratīyase // 15.25 dhṛtavānna cakramaricakrabhayacakitamāhave nijam / cakradhara iti rathāṅgamadaḥ satataṃ bibharṣi bhuvaneṣu rūḍhaye // 15.26 jagati śriyā virahito 'pi yadudadhisutāmupāyathāḥ / jñātijanajanitanāmapadāṃ tvamataḥ śriyaḥ patiriti prathāmagāḥ // 15.27 abhiśatru saṃyati kadācidavihitaparākramo 'pi yat / vyomni kathamapi cakartha padaṃ vyapadiśyate jagati vikramītyataḥ // 15.28 pṛthivīṃ bibhartha yadi pūrvamidamapi guṇāya vartate / bhūmibhṛditi parahāritabhūstvamudāhriyasva kathamanyathā janaiḥ // 15.29 tava dhanyateyamapi sarvanṛpatitulito 'pi yatkṣaṇam / klāntakarataladhṛtācalakaḥ pṛthivītale tulitabhūbhṛducyase // 15.30 tvamaśaknuvanna śubhakarmanirataḥ paripākadāruṇam / jetumakuśalamatirnarakaṃ yaśase 'dhilokamajayaḥ sutaṃ bhuvaḥ // 15.31 sakalairvapuḥ sakaladoṣasamuditamidaṃ guṇaistava / tyaktamapaguṇa guṇastritayatyajanaprayāsamupayāsi kiṃ mudhā // 15.32 tvayi pūjanaṃ jagati jālma kṛtamidamapākṛte guṇaiḥ / hāsakaramaghaṭate nitarāṃ śirasīva kaṅkatamapetamūrdhaje // 15.33 mṛgavidviṣāmiva yaditthamajani miṣatāṃ pṛthāsutaiḥ / asya vanaśuna ivāpacitiḥ paribhāva eva bhavatāṃ bhuvo 'dhipāḥ // 15.34 avadhījjanaṅgama ivaiṣa yadi hatavṛṣo vṛṣaṃ nanu / sparśamaśucivapurarhati na pratimānanāṃ tu nitarāṃ nṛpocitām // 15.35 yadi nāṅganeti matirasya mṛdurajani pūtanāṃ prati / stanyamaghṛṇamanasaḥ pibataḥ kila dharmato bhavati sā jananyapi // 15.36 śakaṭavyudāsatarubhaṅgadharaṇidharadhāraṇādikam / karma yadayamakarottaralaḥ sthiracetasāṃ ka iva tena vismayaḥ // 15.37 ayamugrasenatanayasya nṛpaśuraparaḥ paśūnavan / svamivadhamasukaraṃ puruṣaiḥ kurute sma yatparamametadadbhutam // 15.38 itivācamuddhatamudīrya sapadi saha veṇudāriṇā / soḍharipubalabharo 'sahanaḥ sa jahāsa dattakaratālamuccakaiḥ // 15.39 kaṭunāpi caidyavacanena vikṛtimagamanna mādhavaḥ / satyaniyatavacasaṃ vacasā sujanaṃ janāścalayituṃ ka īśate // 15.40 na cataṃ tadeti śapamānamapi yadunṛpāḥ pracukrudhuḥ / śaurisamayanigṛhītadhiyaḥ prabhucittameva hi jano 'nuvartate // 15.41 vihitāgaso muhurasaṅghyanijavacanadāmasaṃyataḥ / tasya katitha iti tatprathamaṃ manasā samākhyadaparādhamacyutaḥ // 15.42 smṛtivartma tasya na samastamapakṛtamiyāya vidviṣaḥ / smartumadhigataguṇasmaraṇāḥ paṭavo na doṣamakhilaṃ khalūttamāḥ // 15.43 nṛpatāvadhikṣipati śaurimatha surasaritsuto vacaḥ / smāha calayati bhuvaṃ maruti kṣubhitasya nādamanukurvadambudheḥ // 15.44 atha gauraveṇa parivādamaparigaṇayaṃstamātmanaḥ / prāha murariputiraskaraṇakṣubhitaḥ sma vācamiti jāhnavīsutaḥ // 15.45 vihitaṃ mayādya sadasīdamapamṛṣitamacyutārcanam / yasya namayatu sa cāpamayaṃ caraṇaḥ kṛtaḥ śirasi sarvabhūbhṛtām // 15.46 itibhīṣmabhāṣitavacor'thamadhigatavatāmiva kṣaṇāt / kṣobhamagamadatimātramatho śiśupālapakṣapṛthivībhṛtāṃ gaṇaḥ // 15.47 śititārakānumitatāmranayanamaruṇīkṛtaṃ krudhā / bāṇavadanamudadīpi bhiye jagataḥ sakīlamiva sūryamaṇḍalam // 15.48 pravidāritāruṇatarogranayanakusumojjvalaḥ sphuran / prātarahimakaratāmratanurviṣajadrumo 'para ivābhavaddrumaḥ // 15.49 aniśāntavairadahanena virahitavatāntarārdratām / kopamarudabhihitena bhṛśaṃ narakātmajena taruṇeva jajvale // 15.50 abhidhitsataḥ kimapi rāhuvadanavikṛtaṃ vyabhāvyata / grastaśaśadharamivopalasatsitadantapaṅkti mukhamuttamaujasaḥ // 15.51 kupitākṛtiṃ prathamameva hasitamaśanairasūcayat / kruddhamaśanidalitādritaṭadhvani dantavakramaricakrabhīṣaṇam // 15.52 pratighaḥ kuto 'pi samupetya narapatigaṇaṃ samāśrayat / jāmiharaṇajanitānuśayaḥ samudācacāra nija eva rukmiṇaḥ // 15.53 caraṇena hanti subalaḥ sma śithilitamahīdhrabandhanām / tīrataralajalarāśijalāmavabhugnabhogiphaṇamaṇḍalāṃ bhuvam // 15.54 kupiteṣu rājaṣu tathāpi rathacaraṇapāṇipūjayā / cittakalitakalahāgamano mudamāhukiḥ suhṛdivādhikāṃ dadhau // 15.55 gurukoparuddhapadamāpadasitayavanasya rodratām / vyāttamaśitumiva sarvajagadvikarālamāsyakuharaṃ vivakṣataḥ // 15.56 vivṛtorubāhuparigheṇa sarabhasapadaṃ nidhitsatā / hantumakhilanṛpatīnvasunā vasane vilambini nije vicaskhale // 15.57 iti tattadā vikṛtarūpamabhajattadavibhinnacetasam / mārabalamiva bhayaṅkaratāṃ haribodhisatvamabhi rājamaṇḍalam // 15.58 ramasādudasthuratha yuddhamanucitabhiyo 'bhilāṣukāḥ / sāndramukuṭakiraṇocchalitasphaṭikāṃśavaḥ sadasi medinībhṛtaḥ // 15.59 sphuramāṇanetrakusumoṣṭhadalamabhṛtabhūbhṛdaṅghripaiḥ / dhūtapṛthubhujalataṃ calitairdrutavātapātavanavibhramaṃ sadaḥ // 15.60 harimapyamaṃsata tṛṇāya kurupatimajīgaṇanna vā / mānatulitabhuvanatritayāḥ saritaḥ sutādabibhayurnabhūbhṛtaḥ // 15.61 guruniḥśvasannatha vilolasadavathuvapurvacoviṣam / kīrṇadaśanakiraṇāgnikaṇaḥ phaṇavānivaiṣa visasarja cedipaḥ // 15.62 kimaho nṛpāḥ samamamībhirupapatisutairna pañcabhiḥ / vadhyamabhihata bhujiṣyamamuṃ saha cānayā sthavirarājakanyayā // 15.63 athavādhvameva khalu yūyamagaṇitamarudgaṇaujasaḥ / vastu kiyadidamayaṃ na mṛdhe mama kevalamasya mukhamīkṣituṃ kṣamaḥ // 15.64 vidaturyamuttamaśeṣapariṣadi nadījadharmajau / yātu nikaṣamadhiyuddhamasau vacanena kiṃ bhavatu sādhvasādhu vā // 15.65 acirānmayā saha gatasya samaramuragārilakṣmaṇaḥ / tīkṣṇaviśikhamukhapītamasṛkpatatāṃ gaṇaiḥ pibatu sārdhamurvarā // 15.66 abhidhāya rūkṣamiti mā sma gama iti pṛthāsuteritām / vācamanunayaparāṃ sa tataḥ sahasāvakarṇya niriyāya saṃsadaḥ // 15.67 gṛhamāgatāya kṛpayā ca kathamapi nisargadakṣiṇāḥ / kṣāntimahitamanaso jananīsvasurātmajāya cukupurna pāṇḍavāḥ // 15.68 calitaṃ tato 'nabhihatecchamavanipatiyajñabhūmitaḥ / tūrṇamatha yayumivānuyayurdamaghoṣasūnumavanīśasūnavaḥ // 15.69 viśikhāntarāṇyatipapāta sapadi javanaiḥ sa vājibhiḥ / draṣṭumalaghurabhasāpātitā vanitāścakāra na sakāmacetasaḥ // 15.70 kṣaṇamīkṣataḥ pathi janena kimidamiti jalpatā mithaḥ / prāpya śibiramaviśaṅkimanāḥ samanīnahaddrutamanīkinīmasau // 15.71 tvaramāṇaśāṅkhikasavegavadanapavanābhipūritaḥ / śailakaṭakataṭabhinnaravaḥ praṇanāda sāṃnahaniko 'sya vārijaḥ // 15.72 jagadantakālasamavetaviṣadaviṣameritāravam / dhīranijaravavilīnagurupratiśabdamasya raṇatūryamāvadhi // 15.73 sahasā sasabhramavilolasakalajanatāsamākulam / sthānamagamadatha tatparitaścalitoḍumaṇḍalanabhaḥsthalopamām // 15.74 dadhato bhayānakataratvamupagatavataḥ samānatām / dhūmapaṭalapihitasya gireḥ samavarmayansapadi medinībhṛtaḥ // 15.75 parimohiṇā parijanena kathamapi cirādupāhṛtam / varma karatalayugena mahattanucūrṇapeṣamapiṣadruṣā paraḥ // 15.76 raṇasaṃmadodayavikāsibalakalakalākulīkṛte / śārimaśakadhiropayituṃ dvirade madacyuti janaḥ kathañcana // 15.77 paritaśca dhautamukharukmavilasadahimāṃśumaṇḍalāḥ / tenuratanuvapuṣaḥ pṛthivīṃ sphuṭalakṣyatejasa ivātmajāḥ śriyaḥ // 15.78 pradhimaṇḍaloddhataparāgaghanavalayamadhyavartinaḥ / peturaśanāya ivāśanakairguruniḥsvanavyathitajantavo rathāḥ // 15.79 dadhataḥ śaśāṅkitaśaśāṅkaruci lasaduraśchadaṃ vapuḥ / cakruratha saha purandhijanairayathārthasiddhiṃ sarakaṃ mahībhṛtaḥ // 15.80 dayitāya sāsavamudastamapatadavasādinaḥ karāt / kāṃsyamupahitasarojapatadbhramaraughabhāraguru rājayoṣitaḥ // 15.81 bhṛśamaṅgasādakaruṇatvamaviśadadṛśaḥ kapolayoḥ / vākyamasakalamapāsya madaṃ vidadhustadīyaguṇamātmanā śucaḥ // 15.82 sudṛśaḥ samīkagamanāya yuvabhiratha saṃbabhāṣire / śokapihitagalaruddhagirastarasāgatāśrujalakevalottarāḥ // 15.83 vipulācalasthalaghanena jigamiṣubhiraṅganāḥ priyaiḥ / pīnakucataṭanipīḍadaladvaravārabāṇamurasāliliṅgire // 15.84 na mumoca locanajalāni dayitajayamaṅgalaiṣiṇi / yātamavanibhavasannabhujānna galadviveda valayaṃ vilāsinī // 15.85 pravivatsataḥ priyatamasya nigaḍamiva cakṣurakṣipat / nīlanalinadaladāmaruci pratipādayugmamaciroḍhasundarī // 15.86 vrajataḥ kva tāta vajasīti paricayagatārthamasphuṭam / dhairyamabhinaduditaṃ śiśunā jananīnirbhatsanavivṛddhamanyunā // 15.87 śaṭha nākalokalalanābhiraviratarataṃ riraṃsase / tena vahasi mudamityavadadraṇarāgiṇaṃ ramaṇamīrṣyayāparā // 15.88 dhriyamāṇamapyagaladaśru calati dayite natabhruvaḥ / snehamakṛtakarasaṃ dadhatāmidameva yuktamatimugdhacetasām // 15.89 saha kajjalena virarāja nayanakamalāmbusantatiḥ / gaṇḍaphalakamabhitaḥ sutanoḥ padavīva śokamayakṛṣṇavartmanaḥ // 15.90 kṣaṇamātrarodhi calitena katipayapadaṃ natabhruvaḥ / srastabhujayugagaladvalayasvanitaṃ pratikṣutamivopaśuśruve // 15.91 abhivartma vallabhatamasya vigaladamalāyatāṃśukā / bhūminabhasi rabhasena yatī virarāja kācana samaṃ maholkayā // 15.92 samaronmukhe nṛpagaṇe 'pi tadanumaraṇodyataikadhīḥ / dīnaparijanakṛtāśrujalo na bhaṭījanaḥ sthiramanāḥ vicaklame // 15.93 viduṣīva darśanamamuṣya yuvatiratidurlabhaṃ punaḥ / yāntamanimiṣamatṛptamanāḥ patimīkṣate sma bhṛśayā dṛśaḥ pathaḥ // 15.94 sampratyupeyāḥ kuśalī punaryudhaḥ sasnehamāśīriti bharturīritā / sadyaḥ prasahya dvitayena netrayoḥ pratyācacakṣe galatā bhaṭastriyāḥ // 15.95 kācitkīrṇā rajobhirdivamanuvidadhe bhinnavaktrendulakṣmīr aśrīkāḥ kāścidantardiśa iva dadhire dāhamudbhrāntasatvāḥ / bhremurvātyā ivānyāḥ pratipadamaparā bhūmivatkampamāpuḥ prasthāne pārthivānāmaśivamiti puro bhāvi nāryaḥ śaśaṃsuḥ // 15.96 damaghoṣasutena kaścana pratiśiṣṭaḥ pratibhānavānatha / upagamyahariṃ sadasyadaḥ sphuṭabhinnārthamudāharadvacaḥ // 16.1 abhidhāya tadā tadapriyaṃ śiśupālo 'nuśayaṃ paraṃ gataḥ / bhavato 'bhimanāḥ samīhate saruṣaḥ kartumupetya mānanām // 16.2 vipulena nipīḍya nirdayaṃ mudamāyātu nitāntamunmanāḥ / pracurādhigatāṅganirvṛtiṃ paritastvāṃ khalu vigraheṇa saḥ // 16.3 praṇataḥ śirasā kariṣyate sakalairetya samaṃ dharādhipaiḥ / tava śāsanamāśu bhūpatiḥ paravānadya yatastvayaiva saḥ // 16.4 adhivahnipataṅgatejaso niyatasvāntasamarthakarmaṇaḥ / tava sarvavidheyavartinaḥ praṇatiṃ bibhrati kena bhūbhṛtaḥ // 16.5 janatāṃ bhayaśūnyadhīḥ parairabhibhūtāmavalambase yataḥ / tava kṛṣṇa guṇāstato narairasamānasya dadhatyagaṇyatām // 16.6 ahitādanapatrapastrasannatimātrojjhitabhīranāstikaḥ / vinayopahitastvayā kutaḥ sadṛśonyo guṇavānavismayaḥ // 16.7 kṛtagopavadhūraterghnato vṛṣamugre narake 'pi saṃprati / pratipattiradhaḥkṛtainaso janatābhistava sādhu varṇyate // 16.8 vihitāpacitirmahībhṛtāṃ dviṣatāmāhitasādhvaso balaiḥ / bhava sānucarastvamuccakairmahatāmapyupari kṣamābhṛtām // 16.9 ghanajālanibhairdurāsadāḥ parito nāgakadambakaistava / nagareṣu bhavantu vīthayaḥ parikīrṇā vanajairmṛgādibhiḥ // 16.10 sakalāpihitasvapauruṣo niyatavyāpadavardhitodayaḥ / ripurunnatadhīracetasaḥ satatavyādhiranītirastu te // 16.11 vikacotpalacārulocanastava caidyena ghaṭāmupeyuṣaḥ / yadupuṅgava bandhusauhṛdāttvayi pātā sasuro navāsavaḥ // 16.12 calitānakadundubhiḥ puraḥ sabalastvaṃ saha sāraṇena tam / samitau rabhasādupāgataḥ sagadaḥ saṃpratipattumarhasi // 16.13 samareṣu ripūnvinighnatā śiśupālena sametya saṃprati / suciraṃ saha sarvasātvatairbhava viśvastavilāsinījanaḥ // 16.14 vijitakrudhamīkṣatāmasau mahatāṃ tvāmahitaṃ mahībhṛtām / asakṛjjitasaṃyataṃ puro muditaḥ sapramadaṃ mahīpatiḥ // 16.15 iti joṣamavasthitaṃ dviṣaḥ praṇidhiṃ gāmabhidhāya sātyakiḥ / vadati sma vaco 'tha coditaścalitaikabhrū rathāṅgapāṇinā // 16.16 madhuraṃ bahirantarapriyaṃ kṛtināvāci vacastathā tvayā / sakalārthatayā vibhāvyate priyamantarbahirapriyaṃ yathā // 16.17 atikomalamekatonyataḥ sarasāmbhoruhavṛntakarkaśam / vahati sphuṭamekameva te vacanaṃ śākapalāśadeśyatām // 16.18 prakaṭaṃ mṛdu nāma jalpataḥ paruṣaṃ sūcayatorthamantarā / śakunādiva mārgavartibhiḥ paruṣādudvijitavyamīdṛśāt // 16.19 harimarcitavānmahīpatiryadi rājñastava ko 'tra matsaraḥ / nyasanāya sasaurabhasya kastarusūnasya śirasyasūyati // 16.20 sukumāramaho laghīyasāṃ hṛdayaṃ tadgatamapriyaṃ yataḥ / sahasaiva samudgirantyamī jarayantyeva hi tanmanīṣiṇaḥ // 16.21 upakāraparaḥ svabhāvataḥ satataṃ sarvajanasya sajjanaḥ / asatāmaniśaṃ tathāpyaho guruhṛdrogakarī tadunnatiḥ // 16.22 paritapyata eva nottamaḥ paritapto 'pyaparaḥ susaṃvṛtiḥ / paravṛddhibhirāhitavyathaḥ sphuṭanirbhinnadurāśayo 'dhamaḥ // 16.23 anirākṛtatāpasaṃpadaṃ phalahīnāṃ sumanobhirujjhitām / khalatāṃ khalatāmivāsatīṃ pratipadyeta kathaṃ budho janaḥ // 16.24 prativācamadatta keśavaḥ śapamānāya na cedibhūbhuje / anuhuṅkurute ghanadhvaniṃ na hi gomāyurutāni kesarī // 16.25 jitaroṣarayā mahādhiyaḥ sapadi krodhajito laghurjanaḥ / vijitena jitasya durmatermatimadbhiḥ saha kā virodhitā // 16.26 vacanairasatāṃ mahīyaso na khalu vyeti gurutvamuddhataiḥ / kimapaiti rajobhiraurvarairavakīrṇasya maṇermahārghatā // 16.27 paritoṣayitā na kaścana svagato yasya guṇo 'sti dehinaḥ / paradoṣakathābhiralpakaḥ svajanaṃ toṣayituṃ kilecchati // 16.28 sahajāndhadṛśaḥ svadurnaye paradoṣekṣaṇadivyacakṣuṣaḥ / svaguṇoccagiro munivratāḥ paravarṇagrahaṇeṣvasādhavaḥ // 16.29 prakaṭānyapi naipuṇaṃ mahatparavācyāni cirāya gopitum / vivarītumathātmano guṇānbhṛśamākauśalamāryacetasām // 16.30 kimivākhilalokakīrtitaṃ kathayatyātmaguṇaṃ mahāmanāḥ / vaditā na laghīyaso 'paraḥ svaguṇaṃ tena vadatyasau svayam // 16.31 visṛjantyavikatthinaḥ pare viṣamāśīviṣavannarāḥ krudham / dadhato 'ntarasārarūpatāṃ dhvanisārāḥ paṭahā ivetare // 16.32 narakacchidamicchatīkṣituṃ vidhinā yena sa cedibhūpatiḥ / drutametu na hāpayiṣyate sadṛśaṃ tasya vidhātumuttaram // 16.33 samanaddha kimaṅga bhūpatiryadi saṃdhitsurasau sahāmunā / harirākramaṇena saṃnati kila vibhrati bhiyetyasaṃbhavaḥ // 16.34 mahatastarasā vilaṅghayannijadoṣeṇa kudhīrvinaśyati / kurute na khalu svayecchayā śalabhānindhanamiddhadīdhitiḥ // 16.35 yadapūri purā mahīpatirna mukhena svayamagasā śatam / atha saṃprati paryapūpurattadasau dūtamukhena śārṅgiṇaḥ // 16.36 yadanargalagopurānanastvamito vakṣyasi kiñcidapriyam / vivariṣyati taccirasya naḥ samayodvīkṣaṇarakṣitāṃ krudham // 16.37 niśamya tadūrjitaṃ śinervacanaṃ napturanāpturenasām / punarujjhitasādhvaso dviṣāmabhidhatte sma vaco vacoharaḥ // 16.38 vivinakti na buddhidurvidhaḥ svayameva svahitaṃ pṛthagjanaḥ / yadudīritamapyadaḥ parairna vijānāti tadadbhutaṃ mahat // 16.39 vidureṣyadapāyamātmanā parataḥ śraddadhate 'thavā budhāḥ / na paropahitaṃ na ca svataḥ pramimīte 'nubhavādṛte 'lpadhīḥ // 16.40 kuśalaṃ khalu tubhyameva tadvacanaṃ kṛṣṇa yadabhyadhāmaham / upadeśaparāḥ pareṣvapi svavināśābhimukheṣu sādhavaḥ // 16.41 ubhayaṃ yugapanmayoditaṃ tvarayā sāntvamathetaracca te / pravibhajya pṛthaṅmanīṣayā svaguṇaṃ yatkila tatkariṣyasi // 16.42 athavābhiniviṣṭabuddhiṣu vrajati vyarthakatāṃ subhāṣitam / ravirāgiṣu śītarociṣaḥ karajālaṃ kamalākareṣviva // 16.43 anapekṣya guṇāguṇau janaḥ svaruciṃ niścayatonudhāvati / apahāya mahīśamarcicatsadati tvāṃ nanu bhīmapūrvajaḥ // 16.44 tvayi bhaktimatā na satkṛtaḥ kururājā gurureva cedipaḥ / priyamāṃsamṛgādhipojjhitaḥ kimavadyaḥ karikumbhajo maṇiḥ // 16.45 kriyate dhavalaḥ khalūccakairdhavalaireva sitetarairadhaḥ / śirasaudhamadhatta śṅkaraḥ surasindhormadhujittamaṅghriṇā // 16.46 abudhaiḥ kṛtamānasamvidastava pārthaiḥ kuta eva yogyatā / sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām // 16.47 aparādhaśatakṣamaṃ nṛpaḥ kṣamayātyeti bhavantamekayā / hṛtavatyapi bhīṣmakātmajāṃ tvayi cakṣāma samartha eva yat // 16.48 gurubhiḥ pratipāditāṃ vadhūmapahṛtya svajanasya bhūpateḥ / janako 'si janārdana sphuṭaṃ hatadharmārthatayā manobhuvaḥ // 16.49 anirūpirūpasaṃpadastamaso vānyabhṛtacchadacchaveḥ / tava sarvagatasya saṃprati kṣitipaḥ kṣipnurabhīśumāniva // 16.50 kṣubhitasya mahībhṛtastvayi praśamopanyasanaṃ vṛthā mama / pralayollasitasya vāridheḥ parivāho jagataḥ karoti kim // 16.51 prahitaḥ pradhanāya mādhavānahamākārayituṃ mahībhṛtā / na pareṣu mahaujasaśchalādapakurvanti malimlucā iva // 16.52 tadayaṃ samupaiti bhūpatiḥ payasāṃ pūra ivānivāritaḥ / avilambitamedhi vetasastaruvanmādhava mā sma bhajyathāḥ // 16.53 paripāti sa kevalaṃ śiśūniti tannāmani mā sma viśvasīḥ / taruṇānapi rakṣati kṣamī sa śaraṇyaḥ śaraṇāgatāndviṣaḥ // 16.54 na vidadhyuraśaṅkamapriyaṃ mahataḥ svārthaparāḥ pare katham / bhajate kupito 'pyudāradhīranunītiṃ natimātrakeṇa saḥ // 16.55 hitamapriyamicchasi śrutaṃ yadi saṃdhatsva purā na naśyasi / anṛtairatha tuṣyasi priyairjayatājjīva bhavāvanīśvaraḥ // 16.56 pratipakṣajidapyasaṃśayaṃ yudhi caidyena vijeṣyate bhavān / grasate hi tamopahaṃ muhurnanu rāhvāhvamaharpatiṃ tamaḥ // 16.57 acirājjitamīnaketano vilasanvṛṣṇigaṇairnamaskṛtaḥ / kṣitipaḥ kṣayitoddhatāntako haralīlāṃ sa viḍambayiṣyati // 16.58 nihatonmadaduṣṭakuñjarāddadhato bhūri yaśaḥ kramārjitam / na bibheti raṇe harerapi kṣitipaḥ kā gaṇanāsya vṛṣṇiṣu // 16.59 na tadadbhutamasya yanmukhaṃ yudhi paśyanti bhiyā na śatravaḥ / dravatāṃ nanu pṛṣṭhamīkṣate vadanaṃ so 'pi na jātu vidviṣām // 16.60 pratanūllasitāciradyutaḥ śaradaṃ prāpya vikhaṇḍitāyudhāḥ / dadhate 'ribhirasya tulyatāṃ yadi nāsārabhṛtaḥ payobhṛtaḥ // 16.61 malinaṃ raṇareṇubhirmuhurdviṣatāṃ kṣālitamaṅganāśrubhiḥ / nṛpamaulimarīcivarṇakairatha yasyāṅghiyugaṃ vilipyate // 16.62 samarāya nikāmakarkaśaṃ kṣaṇamākṛṣṭamupaiti yasya ca / dhanuṣā samamāśu vidviṣāṃ kulamāśaṅkitabhaṅgamānatim // 16.63 tuhināṃśumamuṃ suhṛjjanāḥ kalayantyuṣṇakaraṃ virodhinaḥ / kṛtibhiḥ kṛtadṛṣṭivibhramāḥ srajameke bhujagaṃ yathāpare // 16.64 dadhato 'sulabhakṣayāgamāstanumekāntaratāmamānuṣīm / bhuvi samprati na pratiṣṭhitāḥ sadṛśā yasya surairarātayaḥ // 16.65 ativismayanīyakarmaṇo nṛpateryasya virodhi kiñcana / yadumuktanayo nayatyasāvahitānāṃ kulamakṣayaṃ kṣayam // 16.66 calitordhvakabandhasampado makaravyūhanirūddhavartmanaḥ / ataratsvabhujaujasā muhurmahataḥ saṅgarasāgarānasau // 16.67 na cikīrṣati yaḥ smayoddhato nṛpatittaccaraṇopapagaṃ śiraḥ / caraṇaṃ kurute gatasmayaḥ smasāveva tadīyamūrdhani // 16.68 svabhujadvayakevalāyudhaścaturaṅgāmapahāya vāhinīm / bahuśaḥ saha śakradantinā sa caturdantamagacchadāhavam // 16.69 avicālitacārucakrayoranurāgādupagūḍhayoḥ śriyā / yuvayoridameva bhidyate yadupendrastvamatīndra eva saḥ // 16.70 bhūtabhūtirahīnabhogabhāgvijitānekapuro 'pi vidviṣām / rucimindudale karotyajaḥ paripūrṇendurucirmahīpatiḥ // 16.71 nayati drutamuddhatiśritaḥ prasabhaṃ bhaṅgamabhaṅgurodayaḥ / gamayatyavanītalasphuradbhujaśākhaṃ bhṛśamanyamunnatim // 16.72 adhigamya ca randhramantarā janayanmaṇḍalabhedamanyataḥ / khanati kṣatasaṃhati kṣaṇādapi mūlāni mahānti kasyacit // 16.73 ghanapatrabhṛto 'nugāminastarasākṛṣya karoti kāṃścana / dṛḍhamapyaparaṃ pratiṣṭhitaṃ pratikūlaṃ nitarāṃ nirasyati // 16.74 iti pūra ivodakasya yaḥ saritāṃ prāvṛṣijas taṭadrumaiḥ / kvacanāpi mahānakhaṇḍitaprasaraḥ krīḍati bhūbhṛtāṃ gaṇaiḥ // 16.75 alaghūpalapaṅktiśālinīḥ parito ruddhanirantarāmbarāḥ / adhirūḍhanitambabhūmayo na vimuñcanti cirāya mekhalāḥ // 16.76 kaṭakāni bhajanti cārubhirnavamuktāphalabhūṣaṇairbhujaiḥ / niyataṃ dadhate ca citrakairaviyogaṃ pṛthugaṇḍaśailataḥ // 16.77 itiyasya sasaṃpadaḥ purā yadavāpurbhavaneṣvaristriyaḥ / sphuṭameva samastamāpadā tadidānīmavanīdhramūrdhasu // 16.78 mahataḥ kukurāndhakadrumānatimātraṃ davavaddahannapi / aticitramidaṃ mahīpatiryadakṛṣṇāmavanīṃ kariṣyati // 16.79 paritaḥ pramitākṣarāpi sarvaṃ viṣayaṃ vyāptavatī gatā pratiṣṭhām / na khalu pratihanyate kutaścitparibhāṣeva garīyasī yadājñā // 16.80 yāmūḍhavānūḍhavarāhamūrtirmuhūrtamādau puruṣaḥ purāṇaḥ / tenohyate sāṃpratamakṣataiva kṣatāriṇā samyagasau punarbhūḥ // 16.81 bhūyāṃsa kvacidapi kāmamaskhalantastuṅgatvaṃ dadhati ca yadyapi dvaye 'pi / kallolāḥ salilanidheravāpya pāraṃ śīryante na guṇamahormayastadīyāḥ // 16.82 lokālokavyāhataṃ gharmaraśmeḥ śālīnaṃ vā dhāma nālaṃ prasartum / lokasyāgre paśyato dhṛṣṭamāśu krāmatyuccairbhūbhṛto yasya tejaḥ // 16.83 vicchittirnavacandanena vapuṣo bhinno 'dharo 'laktakair acchācche patitāñjane ca nayane śroṇyo 'lasanmekhalāḥ / prāpto mauktikahāramunnatakucābhogastadīyadviṣām itthaṃ nityavibhūṣaṇā yuvatayaḥ saṃpatsu cāpatsvapi // 16.84 vinihatya bhavantamūrjitaśrīyudhi sadyaḥ śiśupālatāṃ yathārthām / rudatāṃ bhavadaṅganāgaṇānāṅkaruṇāntaḥkaraṇaḥ kariṣyate 'sau // 16.85 itīrite vacasi vacasvināmunā yugakṣayakṣubhitamarudgarīyasi / pracakṣubhe sapadi tadamburāśinā samaṃ mahāpralayasamudyataṃ sadaḥ // 17.1 sarāgayā srutaghanagharmatoyayā karāhatidhvanitapṛthūrupīṭhayā / muhurmuhurdaśanavikhaṇḍitoṣṭhayā ruṣā nṛpāḥ priyatamayeva bhejire // 17.2 alakṣyata kṣaṇadalitāṅgade gade karodaraprahitanijāṃsadhāmani / samullasacchakalitapāṭalopalaiḥ sphuliṅgavānsphuṭamiva kopapāvakaḥ // 17.3 avajñayā yadahasaduccakairbalaḥ samullasaddaśanamayūkhamaṇḍalaḥ / ruṣāruṇīkṛtamapi tena tatkṣaṇaṃ nijaṃ vapuḥ punarayannijāṃ rucim // 17.4 yadutpatatpṛthutarahāramaṇḍalaṃ vyavartata drutamabhidūtamulmukaḥ / bṛhacchilātalakaṭhināṃsaghaṭṭitaṃ tato 'bhavadbhramitāmivākhilaṃ sadaḥ // 17.5 prakupyataḥ śvasanasamīraṇāhatisphuṭoṣmabhistanuvasanāntamārutaiḥ / yudhājitaḥ kṛtaparitūrṇavījanaṃ punastarāṃ vadanasarojamasvidat // 17.6 prajāpatikratunidhanārthamutthitaṃvyatarkayajjvaramiva raudramuddhatam / samudyataṃ sapadi vadhāya vidviṣāmatikrudhaṃ niṣadhamanauṣadhaṃ janaḥ // 17.7 parasparaṃ parikupitasya piṃṣataḥ kṣatormikākanakaparāgapaṅkilam / karadvayaṃ sapadi sudhanvano nijairanāratasrutibhiradhāvyatāmbubhiḥ // 17.8 nirāyatāmanalaśikhojjvalāṃ jvalannakhaprabhākṛtapariveṣasaṃpadaṃ / avibhramadbhramadanalolmukākṛtiṃ pradeśinīṃ jagadiva dagdhumāhukiḥ // 17.9 durīkṣatāmabhajata manmathastathā yathā purā paricitadāhadhārṣṭyāyā / dhruvaṃ puraḥ saśaramamuṃ tṛtīyayā haro 'pi na vyasahata vīkṣituṃ dṛśā // 17.10 vicintayannupanatamāhavaṃ rasāduraḥ sphurattanuruhamagrapāṇinā / parāmṛśatkaṭhinakaṭhorakāminīkucasthalapramuṣitacandanaṃ pṛthuḥ // 17.11 vilaṅghitasthitimabhivīkṣya rukṣayā riporgirāgurumapi gāndinīsutam / janaistadā yugaparivartavāyubhirvivartitā giripatayaḥ pratīyire // 17.12 vivartayanmadakaluṣīkṛte dṛśau karāhatakṣitikṛtabhairavāvaravaḥ / krudhā dadhattanumatilohinīmabhūtprasenajidgaja iva gairikāruṇaḥ // 17.13 sakuṅkumairaviralamambubindubhirgaveṣaṇaḥ pariṇatadāḍimāruṇaiḥ / sa matsarasphuṭitavapurviniḥsṛtairbabhau ciraṃ nicita ivāsṛjāṃ lavaiḥ // 17.14 sasaṃbhramaṃ caraṇatalābhitāḍanasphuṭanmahīvivaravitīrṇavartmabhiḥ / raveḥ karairanucitatāpitoragaṃ prakāśatāṃ śiniranayadrasātalam // 17.15 pratikṣaṇaṃ vidhuvati śāraṇe śiraḥ śikhidyutaḥ kanakakirīṭaraśmayaḥ / aśaṅkitaṃ yudhamadhunā viśantvamī kṣamāpatīniti nirarājayanniva // 17.16 dadhau calatpṛthurasanaṃ vivakṣayā vidāritaṃ vitatabṛhadbhujālataḥ / vidūrathaḥ pratibhayamāsyakandaraṃ calatphaṇādharamiva koṭaraṃ taruḥ // 17.17 samākule sadasi tathāpi vikriyāṃ mano 'gamanna murabhidaḥ paroditaiḥ / ghanāmbubhirbahulitanimnagājalairjalaṃ na hi vrajati vikāramambudheḥ // 17.18 parānamī yadapavadanta ātmanaḥ stuvanti ca sthitirasatāmasāviti / nināya no vikṛtimavismitaḥ smitaṃ mukhaṃ śaracchaśadharamugdhamuddhavaḥ // 17.19 nirākṛte yadubhiriti prakopibhiḥ spaśe śanairgatavati tatra vidviṣām / muradviṣaḥ svanitabhayānakānakaṃ balaṃ kṣaṇādatha samanahyatājaye // 17.20 muhuḥ pratiskhalitaparāyudhā yudhi sthavīyasīracalanitambanirbharāḥ / adaṃśayannarahitaśauryadaṃśanāstanūrayaṃ naya iti vṛṣṇibhūbhṛtaḥ // 17.21 durudvahāḥ kṣaṇamaparaistadantare raṇaśravādupacayamāśu bibhrati / mahībhujāṃ mahimabhṛtāṃ na saṃmamurmudo 'ntarāvapuṣi bahiśca kañcukāḥ // 17.22 saṃkalpaṃ dviradagaṇaṃ varūthinasturaṅgiṇo jayanayujaśca vājinaḥ / tvarāyujaḥ svayamapi kurvato nṛpāḥ punaḥ punastadadhikṛtānatatvaran // 17.23 yudhe paraiḥ saha dṛḍhabaddhakakṣayā kalakvaṇanmadhupakulopagītayā / adīyata dvipaghaṭayā savāribhiḥ karodaraiḥ svayamatha dānamakṣayam // 17.24 sumekhalāḥ sitataradantacāravaḥ samullasattanuparidhānasaṃpadaḥ / raṇaiṣiṇāṃ pulakabhṛto 'dhikandharaṃ lalambire sadasilatāḥ priyā iva // 17.25 manoharaiḥ prakṛtimanoramākṛtirbhayapradaiḥ samitiṣu bhīmadarśanaḥ / sadaivataiḥ satatamathānapāyibhirnijāṅgavanmurajidasevyatāyudhaiḥ // 17.26 avāritaṃ gatamubhayeṣu bhūriśaḥ kṣamābhṛtāmatha kaṭakāntareṣvapi / muhuryudhi kṣatasuraśatruśoṇitaplutapradhiṃ rathamadhirohati sma saḥ // 17.27 upetyaca svanagurupakṣamārutaṃ divastviṣā kapiśitadūradiṅmukhaḥ / prakampitasthiratarayaṣṭi tatkṣaṇaṃ patatpatiḥ padamadhiketanaṃ dadhau // 17.28 gabhīratāvijitamṛdaṅganādayā svanaśriyā hataripuhaṃsaharṣayā / pramodayannatha mukharānkalāpinaḥ pratiṣṭhate navaghanavadrathaḥ sma saḥ // 17.29 nirantarasthagitadigantaraṃ tataḥ samuccaladbalamavalokayañjanaḥ / vikautukaḥ prakṛtamahāplave 'bhavadviśṛṅkhalaṃ pracalitasindhuvāriṇi // 17.30 babṛṃhire gajapatayo mahānakāḥ pradadhvanurjayaturagā jiheṣire / asaṃbhavadgirivaragahvarairabhūttadā ravairdalita iva sva āśrayaḥ // 17.31 anārataṃ rasati jayāya dundubhau madhudviṣaḥ phaladalaghupratisvanaiḥ / viniṣpatanmṛgapatibhirguhāmukhairgatāḥ parāṃ mudamahasannivādrayaḥ // 17.32 jaḍīkṛtaśravaṇapathe divaukasāṃ camūrave viśati surādrikandarāḥ / anarthakairajani vidagdhakāminīratāntarakvaṇitavilāsakauśalaiḥ // 17.33 arātibhiryudhi sahayudhvano hatāñjighṛkṣavaḥ śrutaraṇatūryaniḥsvanāḥ / akurvata prathamasamāgamocitaṃ cirojjhitaṃ suragaṇikāḥ prasādhanam // 17.34 pracoditāḥ paricitayantṛkarmabhirniṣādibhirviditayatāṅkuśakriyaiḥ / gajāḥ sakṛtkaratalalolanālikāhatā muhuḥ praṇaditaghaṇḍamāyayuḥ // 17.35 savikramakramaṇacalairitastataḥ prakīrṇakaiḥ kṣipata iva kṣite rajaḥ / vyaraṃsiṣurna khalu janasya dṛṣṭayasturaṅgamādabhinavabhāṇḍabhāriṇaḥ // 17.36 calāṅgulīkisalayamuddhataiḥ karairanṛtyata sphuṭakṛtakarṇatālayā / madodakadravakaṭabhittisaṅgibhiḥ kalasvaraṃ madhupagaṇairagīyata // 17.37 asicyata praśamitapāṃśubhirmahī madāmbubhirdhṛtanavapūrṇakumbhayā / avādyata śravaṇasukhaṃ samunnamatpayodharadhvaniguru tūryamānanaiḥ // 17.38 udāsire pavanavidhūtavāsasastatastato gaganalihaśca ketavaḥ / yataḥ puraḥ pratiripu śārṅgiṇaḥ svayaṃ vyadhīyata dvipaghaṭayeti maṅgalam // 17.39 na śūnyatāmagamadasau niveśabhūḥ prabhūtatāṃ dadhati bale calatyapi / payasyabhidravati bhuvaṃ yugāvadhau saritpatirna hi samupaiti riktatām // 17.40 yiyāsitāmatha madhubhidvivasvatā jano jaranmahiṣaviṣāṇadhūsarām / puraḥ patatparabalareṇumālinīmalakṣayaddiśamabhidhūmitāmiva // 17.41 manasvināmuditagurupratiśrutiḥ śrutastathā na nijamṛdaṅganiḥsvanaḥ / yathā puraḥsamarasamudyatadviṣadvalānakadhvanirudakarṣayanmanaḥ // 17.42 yathā yathā paṭaharavaḥ samīpatāmupāgamatsa harivarāgrataḥ saraḥ / tathā tathā hṛṣitavapurmudākulā dviṣāṃ camūrajani janīva cetasā // 17.43 prasāriṇi sapadi nabhastale tataḥ samīraṇabhramitaparāgarūṣitā / vyabhāvyata pralayajakālikākṛtirvidūrataḥ pratibalaketanāvaliḥ // 17.44 kṣaṇena ca pratimukhatigmadīdhitipratiprabhāsphuradasiduḥkhadarśanā / bhayaṅkarā bhṛśamapi darśanīyatāṃ yayāvasāvasuracamūśca bhūbhṛtām // 17.45 payomucāmabhipatatāṃ divi drutaṃ viparyayaḥ parita ivātapasya saḥ / samakramaḥ samaviṣameṣvatha kṣaṇātkṣamātalaṃ balajalarāśirānaśe // 17.46 mamau puraḥ kṣaṇamiva paśyato mahattanūdarasthitabhuvanatrayasya tat / viśālatāṃ dadhati nitāntamāyate balaṃ dviṣāṃ madhumathanasya cakṣuṣi // 17.47 bhṛśasvidaḥ pulakavikāsimūrtayo rasādhike manasi niviṣṭasāhasāḥ / mukhe yudhaḥ sapadi raterivābhavansasambhramāḥ kṣitipacamūvadhūgaṇāḥ // 17.48 dhvajāṃśukairdhruvamanukūlamārutaprasāritaiḥ prasabhakṛtopahūtayaḥ / yadūnabhi drutataramudyatāyudhāḥ krudhā paraṃ rayamarayaḥ prapedire // 17.49 harerapi prati parakīyavāhinīradhisyadaṃ pravavṛtire camūcarāḥ / vilambituṃ na khalu sahā manasvino vidhitsataḥ kalahamavekṣya vidviṣaḥ // 17.50 upāhitairvapuṣi nivātavarmabhiḥ sphuranmaṇiprasṛtamarīcisūcibhiḥ / nirantaraṃ narapatayo raṇājire rarājire śaranikarācitā iva // 17.51 athoccakairjaraṭhakapotakandharātanūruhaprakaravipāṇḍuradyuti / valaiścalaccaraṇavidhūtamuccaraddhanāvalīrudacarata kṣamārajaḥ // 17.52 viṣaṅgibhirbhṛśamitaretaraṃ kvacitturaṅgamairupari niruddhanirgamāḥ / calācalairanupadamāhatāḥ khurairvibabhramuściramadha eva dhūlayaḥ // 17.53 garīyasaḥ pracuramukhasya rāgiṇo rajo 'bhavadvyavahitasatvamutkaṭam / sisṛkṣataḥ sarasijajanmano jagadbalasya tu kṣayamapanetumicchataḥ // 17.54 purā śarakṣatijanitāni saṃyuge nayanti naḥ prasabhamasṛñji paṅkatām / iti dhruvaṃ vyalagiṣurāttabhītayaḥ khamuccakairanalasakhasya ketavaḥ // 17.55 kvacillasadghananikurambakarburaḥ kvaciddhiraṇmayakaṇapuñjapiñjaraḥ / kvaciccharacchaśadharakhaṇḍapāṇḍuraḥ khurakṣatakṣititalareṇurudyayau // 17.56 mahīyasā mahati digantadantināmanīkaje rajasi mukhānuṣaṅgiṇi / visāritāmajihata kokilāvalīmalīmasā jaladamadāmburājayaḥ // 17.57 śiroruhairalikulakomalairamī mudhā mṛdhe mṛṣata yuvāna eva mā / baloddhataṃ dhavalitamūrdhajāniti dhruvaṃ janāñjarata ivākarodrajaḥ // 17.58 susaṃhatairdadhadapi dhāma nīyate tiraskṛtiṃ bahubhirasaṃśayaṃ paraiḥ / yataḥ kṣiteravayavasaṃpado 'ṇavastviṣāṃ nidherapi vapurāvarīṣata // 17.59 drutadravadrathacaraṇakṣatakṣamātalollasadbahularajo 'vaguṇṭhitam / yugakṣayakṣaṇaniravagrahe jagatpayonidherjala iva magnamābabhau // 17.60 samullasaddinakaravaktrakāntayo rajasvalāḥ parimalitāmbaraśriyaḥ / digaṅganāḥ kṣaṇamavilokanakṣamāḥ śarīriṇāṃ pariharaṇīyatāṃ yayuḥ // 17.61 nirīkṣituṃ viyati sametyakautukātparākramaṃ samaramukhe mahībhṛtām / rajastatāvanimiṣalocanotpalavyathākṛti tridaśagaṇaiḥ palāyyata // 17.62 viṣaṅgiṇi pratipadamāpibatyapo hatāciradyutini samīralakṣmaṇi / śanaiḥśanairupacitapaṅkabhārikāḥ payomucaḥ prayayurapetavṛṣṭayaḥ // 17.63 nabhonadīvyatikaradhautamūrtibhirviyadgatairanadhigatāni lebhire / calaccamūturagakhurāhatotpatanmahīrajaḥsnapanasukhāni diggajaiḥ // 17.64 gajavrajākramaṇabharāvanamrayā rasātalaṃ yadakhilamānaśe bhuvā / nabhastalaṃ bhahulatareṇa reṇunā tato 'gamattrijagadivaikatāṃ sphuṭam // 17.65 samasthalīkṛtavivareṇa pūritā mahībhṛtāṃ balarajasā mahāguhāḥ / rahastrapāvidhuravaghūratārthināṃ nabhaḥsadāmupakaraṇīyatāṃ yayuḥ // 17.66 gate mukhacchadapaṭasādṛśīṃ dṛśaḥ pathasthiro dadhati ghane rajasyapi / madānilairadhimadhucūtagandhibhirdvipā dvipānabhiyayureva raṃhasā // 17.67 madāmbhasā parigalitena saptadhā gajāñjanaḥ śamitarajaścayānadhaḥ / uparyavasthitaghanapāṃśumaṇḍalānalokayattatapaṭamaṇḍapāniva // 17.68 anyūnonnatayo 'timātrapṛthavaḥ pṛthvīdharaśrībhṛtaḥ stanvantaḥ kanakāvalībhirupamāṃ saudāmanīdāmabhiḥ / varṣantaḥ śamamānayannupalasacchṛṅgāralekhāyudhāḥ kāle kāliyakāyakālavapuṣaḥ pāṃsūngajāmbhomucaḥ // 17.69 sañjagmāte tāvapāyanapekṣau senāmbhodhī dhīranādau rayeṇa / pakṣacchedātpūrvamekatra deśe vāñchantau vā vindhyasahyau niletum // 18.1 pattiḥ pattiṃ vāhameyāya vājī nāgaṃ nāgaḥ syandanastho rathastham / itthaṃ senā vallabhasyeva rāgādaṅgenāṅgaṃ pratyanīkasya bheje // 18.2 rathyāghoṣairbṛṃhaṇairvāraṇānāmaikyaṃ gacchanvājināṃ hreṣayā ca / vyomavyāpī santataṃ dundubhīnāmavyakto 'bhūdīśiteva praṇādaḥ // 18.3 roṣāveśādgacchatāṃ pratyamitraṃ dūrotkṣiptasthūlabāhudhvajānām / dīrghāstiryagvaijayantīsadṛśyaḥ pādātānāṃ bhrejire khaḍgalekhāḥ // 18.4 vardhrābaddhā dhauritena prayātāmaśvīyānāmuccakairuccalantaḥ / raukmā rejuḥ sthāsakā mūrtibhājo darpasyeva vyāptadehasyaśeṣāḥ // 18.5 sāndratvakkāstalpalāśliṣṭakakṣā āṅgīṃ śobhāmāpnuvantaścaturthīm / kalpasyānte mārutenopanunnāśceluścaṇḍaṃ gaṇḍaśailā ivebhāḥ // 18.6 saṃkrīḍantī tejitāśvasya rāgādudyamyārāmagrakāyotthitasya / raṃhobhājāmakṣadhūḥ syandanānāṃ hāhākāraṃ prājituḥ pratyanandat // 18.7 kurvāṇānāṃ sāmparāyāntarāyaṃ bhūreṇūnāṃ mṛtyunā mārjanāya / sammārjanyo nūnamuddhūyamānā bhānti smoccaiḥ ketanānāṃ patākā // 18.8 udyannādaṃ dhanvibhirniṣṭhurāṇi sthūlānyuccairmaṇḍalatvaṃ dadhanti / āsphālyante kārmukāṇi sma kāmaṃ hastyārohaiḥ kuñjarāṇāṃ śirāṃsi // 18.9 ghaṇḍānādo nisvano ḍiṇḍimānāṃ graiveyāṇāmāravo bṛṃhitāni / āmetīva pratyavocan gajānāmutsāhārthaṃ vācamādhoraṇasya // 18.10 yātaiścāturvidhyamastrādibhedādavyāsaṅgaiḥ sauṣṭhavāllāghavācca / śikṣāśaktiṃ prāharandarśayanto muktāmuktairāyudhairāyudhīyāḥ // 18.11 roṣāveśādābhimukhyena kaucitpāṇigrāhaṃ raṃhasaivopayātau / hitvā hetīrmallavanmuṣṭighātaṃ ghnantau bāhūbāhavi vyāsṛjetām // 18.12 śuddhāḥ saṅgaṃ na kaucitprāptavanto dūrānmuktā śīghratāṃ darśayantaḥ / antaḥsenaṃ vidviṣāmāviśanto yuktaṃ cakruḥ sāyakā vājitāyāḥ // 18.13 ākramyājeragrimaskandhamuccairāsthāyātho vītaśaṅkaṃ śiraśca / helālolā vartma gatvātimartyaṃ dyāmārohanmānabhājaḥ sukhena // 18.14 rodorandhraṃ vyaśnuvānāni lolairaṅgasyāntarmāditaiḥ sthāvarāṇi / kecitgurvīmetya saṃyanniṣadyāṃ krīṇanti sma prāṇamūlyairyaśāṃsi // 18.15 vīryotsāhaślāghi kṛtvāvadānaṃ saṅgrāmāgre mānināṃ lajjitānām / ajñātānāṃ śatrubhiryuktamuccaiḥ śrīmannāma śrāvayanti sma nagnāḥ // 18.16 ādhāvantaḥ sammukhaṃ dhāritānāmanyairanye tīkṣṇakaukṣeyakāṇām / vakṣaḥpīṭhairātsarorātmanaiva krodhenāndhāḥ praviśanpuṣkarāṇi // 18.17 miśrībhūte tatra sainyadvaye 'pi prāyeṇāyaṃ vyaktamāsīdviśeṣaḥ / ātmīyāste ye parāñcaḥ purastādabhyāvartī saṃmukho yaḥ paro 'sau // 18.18 sadvaṃśatvādaṅgasaṃsaṅginītvaṃ nītvā kāmaṃ gauraveṇābababddhā / nītā hastaṃ vañcayitvā pareṇa drohaṃ cakre kasyacitsvā kṛpāṇī // 18.19 nīte bhedaṃ dhautadhārābhighātādambhodābhe śātraveṇāparasya / sāsṛgrājistīkṣṇamārgasya mārgo vidyuddīptaḥ kaṅkaṭe lakṣyate sma // 18.20 āmūlāntātsāyakenāyatena syūte bāhau maṇḍukaśliṣṭamuṣṭeḥ / prapyāsahyāṃ vedanāmastadhairyādapyabhraśyaccarma nānyasya pāṇeḥ // 18.21 bhitvā ghoṇāmāyasenādhivakṣaḥ sthūrīpṛṣṭho gārdhrapakṣeṇa viddhaḥ / śikṣāhetorgāḍharajjveva baddho hartuṃ vaktraṃ nāśakaddurmukho 'pi // 18.22 kuntenoccaiḥ sādinā hantumiṣṭānnājāneyo dantinastrasyati sma / karmodāraṃ kīrtaye kartukāmānkiṃvā jātyāḥ svāminohrepayanti // 18.23 jetuṃ jaitrāḥ śekire nārisainyaiḥ paśyanto 'dho lokamasteṣujālāḥ / nāgārūḍhāḥ pārvatāni śrayanto durgāṇīva trāsahīnāstrasāni // 18.24 viṣvadrīcīrvikṣapansainyavīcīrājāvantaḥ kvāpi dūraṃ prayātam / babhrāmaikobandhumiṣṭaṃ didṛkṣuḥ sindhau vādyo maṇḍalaṃ gorvarāhaḥ // 18.25 yāvaccakre nāñjanaṃ bodhanāya vyutthānajño hasticārī madasya / senāsvānāddantināmātmanaiva sthūlāstāvatprāvahandānakulyāḥ // 18.26 krudhyan gandhādanyanāgāya dūrādāroḍhāraṃ dhūtamūrdhāvamatya / ghorārāvadhvanitāśeṣadikke viṣke nāgaḥ paryāṇaṃsītsva eva // 18.27 pratyāsanne dantini prātipakṣe yantrā nāgaḥ prāstavaktracchado 'pi / krodhākrāntaḥ krūranirdāritākṣaḥ prekṣāṃcakre naiva kiñcinmadāndhaḥ // 18.28 tūrṇaṃ yāvannāpaninye niṣādī vāsaścakṣurvāraṇaṃ vāraṇasya / tāvatpūgairanyanāgādhirūḍhaḥ kādambānāmekapātairasīvyat // 18.29 āsthaddṛṣṭerācchadaṃ ca pramatto yantā yātuḥ pratyarībhaṃ dvipasya / bhagnasyoccairbarhabhāreṇa śaṅkoravavrāte vīkṣaṇe ca kṣaṇena // 18.30 yatnādrakṣansusthitatvādanāśaṃ niścatyanyaścetasā bhāvitena / antyāvasthākālayogyopayogaṃ dadhre 'bhīṣṭaṃ rāgamāpaddhanaṃ vā // 18.31 anyonyeṣāṃ puṣkarairāmṛśanto dānodbhedānuccakaibhugnavālāḥ / unmūrdhānaḥ sannipatyaparāntaiḥ prāyudhyanta spaṣṭadantadhvanībhāḥ // 18.32 drādhīyāṃsa saṃhatāḥ sthemabhājaścārūdagrāstīkṣṇatāmatyajantaḥ / dantā dantairāhatāḥ sāmajānāṃ bhaṅgaṃ jagmurna svayaṃ sāmajātāḥ // 18.33 mātaṅgānāṃ dantasaṃghaṭṭajanmā hemacchedachchāyācañcacchikhāgraḥ / lagno 'pyagniścāmareṣu prakāmaṃ māñjiṣṭheṣu vyajyate na sma sainyaiḥ // 18.34 oṣāmāse matsarotpātavātāśliṣyaddantakṣmāruhāṃ gharṣaṇotthaiḥ / yogāntairvā vahnibhirvāraṇānāmuccairmūrdhavyomni nakṣatramālā // 18.35 sāndrāṇbhodaśyāmale sāmajānāṃ vṛnde nītāḥ śoṇitaiḥ śoṇimānam / dantāḥ śobhāmāpurambhonidhīnāṃ kandodbhedā vaidrumā vāriṇīva // 18.36 ākampāgraiḥ ketubhiḥ sannipātaṃ tārodīrṇagraivanādaṃ vrajantaḥ / magnānaṅge gāḍhamanyadvipānāṃ dantānduḥkhāduttkhananti sma nāgāḥ // 18.37 utkṣapyoccaiḥ prasphurantaṃ radābhyāmīṣādantaḥ kuñjaraṃ śātravīyam / śṛṅgaprotaprāvṛṣeṇyāmbudasya spaṣṭaṃ prāpatsāmyamurvīdharasya // 18.38 bhagne 'pībhe sve parāvartya dehaṃ yoddhrā sārdhaṃ vrīḍayā muñcateṣūn / sākaṃ yantuḥ saṃmadenānubandhī dūno 'bhīkṣṇaṃ vāraṇaḥ pratyarodhi // 18.39 vyāptaṃ lokairduḥkhalabhyāpasāraṃ saṃraṃbhitvādetya dhīro mahīyaḥ / senāmadhyaṃ gāhate vāraṇaḥ sma brahmaiva prāgādidevodarāntaḥ // 18.40 bhṛṅgaśreṇīśyāmabhāsāṃ samūhairnārācānāṃ viddhanīrandhradehaḥ / nirbhīkatvādāhavenāhateccho hṛṣyanhastī hṛṣṭaromeva reje // 18.41 ātāmrābhā roṣabhājaḥ kaṭāntādāśūtkhāte mārgaṇe dhūrgatena / niścyotantī nāgarājasya jajñe dānasyāho lohitasyeva dhārā // 18.42 krāmandantau dantinaḥ sāhasikyādīṣādaṇḍau mṛtyuśayyātalasya / sainyairanyastatkṣaṇādāśaśaṅke svargasyoccairardhamārgādhirūḍhaḥ // 18.43 kurvañjyotsnāvipruṣāṃ tulyarūpastārastārājālasārāmiva dyām / khaḍgāghātairdāritāddantikumbhādābhāti sma procchalanmauktikaughaḥ // 18.44 dūrotkṣiptakṣipracakreṇa kṛttaṃ matto hastaṃ hastirājaḥ svameva / bhīmaṃ bhūmau lolamānaṃ saroṣaḥ pādenāsṛkpaṅkapeṣaṃ pipeṣa // 18.45 āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṃ gacchatopāṅmukhasya / labdhāyāmaṃ dantayoryugmameva svaṃ nāgasya prāpaduttambhanatvam // 18.46 labdhasparśaṃ bhūvyadhādavyathena sthitvā kiṃciddantayorantarāle / ūrdhvārdhāsicchinnadantapraveṣṭaṃ jitvottasthe nāgamanyena sadyaḥ // 18.47 hastenāgre vītabhītiṃ gṛhītvā kañcidvyālaḥ kṣiptavānūrdhvamuccaiḥ / āsīnānāṃ vyomni tasyaiva hetoḥ svargastrīṇāmarpayāmāsa nūnam // 18.48 kaṃciddūrādāyatena draḍhīyaḥprāsaprotasrotasāntaḥkṣatena / hastāgreṇa prāptamapyagrato 'bhūdānaiśvaryaṃ vāraṇasya grahītum // 18.49 tanvāḥ puṃso nanda gopātmajāyāḥ kaṃseneva sphoṭitāyāḥ gajena / divyā mūrtirvyomagairutpatantī vīkṣāmāse vismitaiścaṇḍikeva // 18.50 ākramyaikāmagrapādena jaṅghāmanyāmuccairādadānaḥ kareṇa / saṃsthitasvānaṃ dāruvaddāruṇātmā kañcinmadhyātpāṭayāmāsa dantī // 18.51 śocitvāgre bhṛtyayormṛtyubhājoraryaḥ premṇā no tathā vallabhasya / pūrvaṃ kṛtvā netarasya prasādaṃ paścāttāpādāpa dāhaṃ yathāntaḥ // 18.52 utplutyārādardhacandreṇa lūne vaktre 'nyasya krodhadaṣṭoṣṭhadante / sainyaiḥ kaṇṭhacchedalīne kabandhādbhūyo bibhye valgataḥ sāsipāṇeḥ // 18.53 tūryārāvairāhitottālatālairgāyantībhiḥ kāhalaṃ kāhalābhiḥ / nṛtte cakṣuḥśūnyahastaprayogaṃ kāye kūjankamburuccairjahāsa // 18.54 pratyāvṛttaṃ bhaṅgabhāji svasainye tulyaṃ muktairākiranti sma kaścit / ekaughena svarṇapuṅkhairdviṣantaḥ siddhāḥ mālyaiḥ sādhuvādairdvaye 'pi // 18.55 bāṇākṣiptārohaśūnyāsanānāṃ prakrāntānāmanyasainyaigrahītum / saṃrabdhānāṃ bhrāmyatāmājibhūmau vārī vāraiḥ sasmare vāraṇānām // 18.56 paunaḥ punyādasragandhena matto mṛdgankopāllokamāyodhanorvyāṃ / pāde lagnamatra mālāmibhendraḥ pāśīkalpāmāyatāmācakarṣa // 18.57 kaścinmūrcchāmetya gāḍhaprahāraḥ siktaḥ śītaiḥ śīkarairvāraṇasya / ucchvāsa prasthitā taṃ jighṛkṣurvyarthākūtā nākanārī mumūrccha // 18.58 lūnagrīvātsāyakenāparasya dyāmatyuccairānanādutpatiṣṇoḥ / trese mugdhaiḥ saiṃhikeyānukārādraudrākārādapsarovaktracandraiḥ // 18.59 vṛttaṃ yuddhe śūramāśliṣya kācidrantuṃ tūrṇaṃ merukuñjaṃ jagāma / tyaktvā nāgnau dehameti sma yāvatpatnī sadyastadviyogāsamarthā // 18.60 tyaktaprāṇaṃ saṃyuge hastinīsthā vīkṣya premṇā tatkṣaṇādudgatāsu / prāpyākhaṇḍaṃ devabhūyaṃ satītvādāśiśleṣa svaiva kañcitpurandhrī // 18.61 svargevāsaṃ kārayantyā cirāya pratyagratvaṃ pratyahaṃ dhārayantyā / kaścidbheje divyanāryā parasmiṃlloke lokaṃ prīṇayantyeha kīrtyā // 18.62 gatvā nūnaṃ vaibudhaṃ sadma ramyaṃ mūcchābhājāmājagāmāntarātmā / bhūyo dṛṣṭapratyayāḥ prāptasaṃjñāḥ sādhīyaste yadraṇāyādriyante // 18.63 kaścicchstrāpātamūḍho 'pavoḍhurlabdhvā bhūyaścetanāmāhavāya / vyāvartiṣṭa krośataḥ sakhyuruccaistyaktaścātmā kā ca lokānuvṛttiḥ // 18.64 bhinnoraskauśatruṇākṛṣya dūrādāsannatvātkaucidekeṣeṇaiva / anyo 'nyāvaṣṭambhasāmarthyayogārdhvāveva svargatāvapyabhūtām // 18.65 bhinnānastrairmohabhājo 'bhijātānhantuṃ lolaṃ vārayantaḥ svavargam / jīvagrāhaṃ grāhayāmāsuranye yogyenārthāḥ kasya na syājjanena // 18.66 bhagnairdaṇḍairātapatrāṇi bhūmau paryastāni prauḍhacandradyutīni / āhārāya pretarājasya raupyasthālānīva sthāpitāni sma bhānti // 18.67 rejurbhraṣṭā vakṣasaḥ kuṅkumāṅkā muktāhārāḥ pārthivānāṃ vyasūnām / hāsāllakṣyāḥ pūrṇakāmasya manye mṛtyordantāḥ pītaraktāsavasya // 18.68 nimneṣvodhībhūtamastrakṣatānāmasraṃ bhūmau yaccakāsāñcakāra / rāgārthaṃ tatkiṃ nu kausumbhamambhaḥ saṃvyānānāmantakāntaḥ purasya // 18.69 rāmeṇa triḥsaptakṛtvo hradānāṃ citraṃ cakre pañcakaṃ kṣatriyāstraiḥ / raktāmbhobhiḥstatkṣaṇādeva tasminsaṃkhye 'saṃkhyāḥ pravahandvīpavatyaḥ // 18.70 saṃdānāntādastribhiḥ śikṣitāstrairaviśyādhaḥ śātaśastrāvalūnāḥ / kūrmaupamyaṃ vktamantarnadīnāmaibhāḥ prāpannaṅghrayo 'sṛṅmayīnām // 18.71 padmākārairyodhavaktrairibhānāṃ karṇabhraṣṭaiścāmaraireva haṃsaiḥ / sopaskārāḥ prāvahannasratoyāḥ srotasvinyo vīciṣuccaistaradbhiḥ // 18.72 utkrāntānāmāmiṣāyopariṣṭādadhyākāśaṃ babhrumuḥ patravāhāḥ / mūrtāḥ prāṇāḥ nūnamadyāpyavekṣāmāsuḥ kāyaṃ tyajitāḥ dāruṇāstraiḥ // 18.73 ātanvadbhirdikṣu patrāgranādaṃ prāptaidūrādāśu tīkṣṇairmukhāgraiḥ / ādau raktaṃ sainikānāmajīvairjīvaiḥ paścātpatripūgairapāyi // 18.74 ojobhājāṃ yadraṇe saṃsthitānāmādattīvraṃ sārdhamaṅgena nūnam / jvālāvyājādudvamantī tadantastejastāraṃ dīptajihvā vavāśe // 18.75 nairantaryacchinnadehāntarālaṃ durbhakṣasya jvālinā vāśitena / yoddhurbāṇaprotamādīpya māṃsaṃ pākāpūrvasvādamāde śivābhiḥ // 18.76 glānicchedi kṣutprabodhāya pītvā raktāriṣṭaṃ śoṣitājīrṇaśeṣam / svāduṃkāraṃ kālakhaṇḍopadaṃśaṃ kroṣṭā ḍimbaṃ vyaṣvaṇadvyasvanañca // 18.77 kravyātpūgaiḥ puṣkarāṇyanakānāṃ pratyāśābhirmedaso dāritāni / ābhīlāni prāṇinaḥ pratyavasyankālo nūnaṃ vyadadāvānanāni // 18.78 kīrṇā reje sājibhūmiḥ samantādaprāṇadbhiḥ prāṇabhājāṃ pratīkaiḥ / bahvārambhairardhasaṃyojitairvā rūpaiḥ sraṣṭuḥ sṛṣṭikarmāntaśālā // 18.79 āyantīnāmaviratarayaṃrājakānīkinīnām itthaṃ sainyaiḥ samamalughubhiḥ śrīpaterūrmimadbhiḥ / āsīdoghairmuhuriva mahadvāridherāpagānāṃ dolāyuddhaṃ kṛtagurutaradhvānamauddhatyabhājām // 18.80 athottasthe raṇāṭavyāmasuhṛdveṇudāriṇā / nṛpāṅghripaughasaṃgharṣādagnivadveṇudāriṇā // 19.1 āpatantamamundūrādūrīkṛtaparākramaḥ / balo 'valokayāmāsa mātaṅgamiva kesarī // 19.2 jajaujojājijijjājī taṃ tato 'titatātitut / bhābho 'bhībhābhibhūbhārārārirarirīraraḥ // 19.3 bhavanbhavāya lokānāmākampitamahītalaḥ / nirghāta iva nirghoṣabhīmastasyāpatadrathaḥ // 19.4 rāme ripuḥ śarānājimaheṣvāsa vicakṣaṇe / kopādathainaṃ śitamā maheṣvā sa vicakṣaṇe // 19.5 diśamarkamivāvācīm mūrcchāgatamapāharat / mandapratāpaṃ taṃ sūtaḥ śīghramājivihāyasaḥ // 19.6 kṛtvā śineḥ śālvacamūṃ saprabhāvā camūrjitām / sasarja vaktraiḥ phullābjasaprabhā vācamūrjitām // 19.7 ulmukena drumaṃ prāpya saṃkucatpatrasaṃpadam / tejaḥ prakiratā dikṣu sapratāpamadīpyata // 19.8 pṛthoradhyakṣipadhṛdrukmī yayā cāpamudāyudhaḥ / tayaiva vācāpagamaṃ yayācāpamudāyudhaḥ // 19.9 samaṃ samantato rājñāmāpatantīranīkinīḥ / kārṣṇiḥ pratyagrahīdekaḥ sārasvāniva nimnagāḥ // 19.10 dadhānairghanasādṛśyaṃ lasadāyasadaṃśanaiḥ / tatra kāñcanasacchāyā sasṛje taiḥ śarāśaniḥ // 19.11 nakhāṃśumañjarīkīrṇamasautarurivoccakaiḥ / babhau vibhramaddhanuḥśākhāmadhirūḍhaśilīmukhām // 19.12 prapya bhīmamasau janyaṃ saujanyaṃ dadhadānate / vidhyanmumoca na ripūnaripūgāntakaḥ śaraiḥ // 19.13 kṛtasya sarvakṣitipairvijayāśaṃsayā puraḥ / anekasya cakārāsau bāṇairbāṇasya khaṇḍanam // 19.14 yābabhāra kṛtānekamāyā senā sasāratām / dhanuḥ sa karṣanrahitamāyāsenāsasāra tām // 19.15 ojo mahaujāḥ kṛtvādhastatkṣaṇāduttamaujasaḥ / kurvannājāvamukhyatvamanamannāma mukhyatām // 19.16 dūrādeva camūrbhallaiḥ kumāro hanti sa sma yāḥ / na punaḥ sāṃyugīṃ tāḥ sma kumāro hanti sasmayāḥ // 19.17 nipīḍya tarasā tena muktāḥ kāmamanāsthayā / upāyayurvilakṣatvaṃ vidviṣo na śilīmukhāḥ // 19.18 tasyāvadānaiḥ samare sahasā romaharṣibhiḥ / surairaśaṃsi vyomasthaiḥ saha sāro maharṣibhiḥ // 19.19 sugandhayaddiśaḥ śubhramamlāni kusumaṃ divaḥ / bhūri tatrāpatattasmādutpapāta divaṃ yaśaḥ // 19.20 soḍhuṃ tasya dviṣo nālamavayodharavā raṇam / ūrṇunāva yaśaśca dyāmapayodharavāraṇam // 19.21 keśapracuralokasya paryaskāri vikāsinā / śekhareṇeva yuddhasya śiraḥ kusumalakṣmaṇā // 19.22 sādaraṃ yuddhamānāpi tenānyanarasādaram / sā daraṃ pṛtanā ninye hīyamānā rasādaram // 19.23 ityāliṅgatāmālokya jayalakṣmyā jhaṣadhvajam / kruddhayeva krudhā sadyaḥ prapede cedibhūpatiḥ // 19.24 ahitānabhi vāhinyā sa mānī caturaṅgayā / cacāla vallgatkalabhasamānīcaturaṅgayā // 19.25 tatastatadhanurmaurvīvisphārasphāriniḥsvanaiḥ / tūryairyugakṣaye kṣubhyadakūpārānukāriṇī // 19.26 sakāranānārakāsa kāyasādadasāyakā / rasāhavāvāhasāra nādavādadavādanā // 19.27 lolāsikāliyakulā yamasyaiva svasā svayam / cikīrṣurullasallohavarmaśyāmā sahāyatām // 19.28 sāsenāgamanārambhe rasenāsīdanāratā / tāranādajanāmatta dhīranāgamanāmayā // 19.29 dhūtadhautāsayaḥ praṣṭhāḥ pratiṣṭhantakṣamābhṛtām / śauryanurāganikaṣaḥ sā hi velānujīvinām // 19.30 divaminyudhā gantuṃ komalāmalasampadam / dadhau dadhāno 'silatāṃ ko 'malāmalasampadam // 19.31 kṛtoruvegaṃ yugapadvyajigīṣanta sainikāḥ / vipakṣaṃ bāhuparighairjaṅghābhiritaretaram // 19.32 vāhanājani mānāse sārājāvanamā tataḥ / mattasāragarājebhe bhārīhāvajjanadhvani // 19.33 nidhvanajjavahārībhā bheje rāgarasāttamaḥ / tatamānavajārāsā senā mānijanāhavā // 19.34 abhagnavṛttāḥ prasabhādākṛṣṭā yauvanoddhataiḥ / cakranduruccakairmuṣṭigrāhyamadhyā dhanurlatāḥ // 19.35 kareṇuḥ pramthito 'neko reṇurghaṇṭāḥ sahasraśaḥ / kareṇuḥ śīkaro jajñe reṇustena śamaṃ yayau // 19.36 dhṛtapratyagraśṛṅgārarasarāgarapi dvipaiḥ / saroṣasambhramairbarbhre raudra eva raṇe rasaḥ // 19.37 na tasthau bhartṛtaḥ prāptamānasampratipattiṣu / raṇaikasargeṣu bhayaṃ mānasaṃ prati pattiṣu // 19.38 bāṇāhitapūrṇatūṇīrakoṭarairdhanviśākhibhiḥ / godhāśliṣṭabhujāśākhairabhūdbhīmā raṇāṭavī // 19.39 nānājāvavajānānā sā janaughaghanaujasā / parāniha'hānirāpa tānviyātatayānvitā // 19.40 viṣamaṃ sarvatobhadracakragomūtrikādibhiḥ / ślokairivamahākāvyaṃ vyūhaistadabhavadbalam // 19.41 saṃhatyā sātvatāṃ caidyaṃ prati bhāsvarasenayā / vavale yoddhumutpannapratimā svarasena yā // 19.42 vistīrṇamāyāmavatī lolalokanirantarā / narendramārgaṃ rathyeva papāta dviṣatāṃ balam // 19.43 vāraṇāgagabhīrā sā sārābhīgagaṇāravā / kāritārivadhā senā nāsedhā vāritārikā // 19.44 adhināgaṃ prajavino vikasatpicchacāravaḥ / peturbarhiṇadeśīyāḥ śaṅkavaḥ prāṇahāriṇaḥ // 19.45 pravṛttevikasaddhvānaṃsādhanepyaviṣādibhiḥ / vavṛṣevikasaddānaṃyudhamāpyaviṣāṇibhiḥ // 19.46 puraḥ prayuktairyuddhaṃ taccalitairlabdhaśuddhibhiḥ / ālāpairiva gāndharvamadīpyata padātibhiḥ // 19.47 kenacitsvāsinānyeṣāṃ maṇḍalāgrānavadyatā / prāpe kīrtiplutamahīmaṇḍalāgrānavadyata // 19.48 vihantuṃ vidviṣastīkṣṇaḥ samameva susaṃhateḥ / parivārātpṛthakcakre khaḍgaścātmā ca kenacit // 19.49 anyena vidadhe 'rīṇāmatimātrā vilāsinā / udgūrṇena camūstūrṇamatimātrāvilāsinā // 19.50 sahasrapūraṇaḥ kaścillūnamūrdhāsinā dviṣaḥ / tathordhva eva kābandhīmabhajannartanakriyām // 19.51 śastravraṇamayaśrīmadalaṅkaraṇabhūṣaṣitaḥ / dadṛśe 'nyo rāvaṇavadalaṅkaraṇabhūṣitaḥ // 19.52 dviṣadviśasanacchedanirastoruyugo 'paraḥ / siktaścāstrairubhayathā babhūvāruṇavigrahaḥ // 19.53 bhīmatāmaparo 'mbhodhisame 'dhita mahāhave / dākṣe kopaḥ śivasyeva samedhitamahā have // 19.54 dantauścicchidire kopātpratipakṣaṃ gajā iva / paranistriṃśanirlūnakaravālāḥ padātayaḥ // 19.55 raṇe rabhasanirbhinnadvipapāṭavikāsini / na tatra gatabhīḥ kaścidvipapāṭa vikāsini // 19.56 yāvanna satkṛtairbhartuḥ snehasyānṛṇyamicchubhiḥ / amarṣāditaraistāvattatyaje yudhi jīvitam // 19.57 ayaśobhidurāloke kopadhāmaraṇādṛte / ayaśobhidurā loke kopadhā maraṇādṛte // 19.58 skhalantī nakvacittaikṣṇādabhyagraphalaśālinī / amoci śaktiḥ śaktikairlohajā na śarīrajā // 19.59 apādi vyāpṛtanayāṃstathā yuyudhire nṛpāḥ / āpa divyā pṛtanayā vismayaṃ janatā yathā // 19.60 svaguṇairāphalaprāpterākṛṣya gaṇikā iva / kāmukāniva nālīkāṃstriṇantāḥ sahasāmucan // 19.61 vājinaḥ śatrusainyasya samārabdhanavājinaḥ / vājinaśca śarā madhyamaviśandrutavājinaḥ // 19.62 puraskṛtya phalaṃ prāptaiḥ satpakṣāśrayayaśālibhiḥ / kṛtapuṅkhatayā lebhe lakṣamapyāśu mārgaṇaiḥ // 19.63 raktaśrutiṃ japāsūnasamarāgāmiṣuvyadhāt / kaścitpuraḥ sapatneṣu samarāgamiṣuvyadhāt // 19.64 rayeṇa raṇakāmyantau dūrādupagatavibhau / gatāsurantarā dantī varaṇḍaka ivābhavat // 19.65 bhūribhirbhāribhirbhīrairbhūbhārairabhirebhire / bherīrebhibhirabhrābhairabhīrubhiribhairibhāḥ // 19.66 niśitāsilatālūnaistathā hastairna hastinaḥ / yudhyamānā yathā dantairbhagnairāpurvihastatāṃ // 19.67 nipīḍanādiva mitho dānatoyanāratam / vapuṣāmadayāpātādibhānāmabhito 'galat // 19.68 raṇāṅgaṇaṃ sara iva plāvitaṃ madavāribhiḥ / gajaḥ pṛthukarākṛṣṭaśatapatramaloḍayat // 19.69 śarakṣate gaje bhṛṅgaiḥ saviṣādiviṣādini / rutavyājena ruditaṃ tatrāsīdatisīdati // 19.70 antakasya pṛthau tatra śayanīya ivāhave / daśanavyasanādīyurmatkuṇatvaṃ mataṅgajāḥ // 19.71 abhīkamatikeneddhe bhītānandasyanāśane / kanatsakāmasenāke mandakāmakamasyati // 19.72 dadhato 'pi raṇe bhīmamabhīkṣṇaṃ bhāvamāsuram / hatāḥ parairabhimukhāḥ surabhūyamupāyayuḥ // 19.73 yenāṅgamūhe vraṇavatsarucā parato 'maraiḥ / samatvaṃ sa yayau khaḍgatsarucāparato 'maraiḥ // 19.74 nipātitasuhṛtsvāmipitṛvyabhrātṛmātulam / pāṇinīyamivāvaloki dhīraistatsamarājiram // 19.75 abhāvi sindhvā sandhyābhrasadṛgrudhiratoyayā / hṛte yoddhuṃ janaḥ pāṃśau sa dṛgrudhi rato yathā // 19.76 vidalatpuṣkarākīrṇāḥ patacchaṅkhakulākulāḥ / taratpatrarathā nadyaḥ prāsarpanraktavārijāḥ // 19.77 asṛgjano 'strakṣatimānavamajjavasādanam / rakṣaḥpiśācaṃ mumude navamajjavasādanam // 19.78 citraṃ cāpairapetajyaiḥ sphuradraktaśatahṛdam / payodajālamiva tadvīrāśaṃsanamābabhau // 19.79 bandhau vipanne 'nekena nareṇeha tadantike / aśoci sainye ghaṇṭābhirna reṇe hatadantike // 19.80 kṛttaiḥ kīrṇā mahī reje dantairgātraiśca dantinām / kṣuṇṇalokāsubhirmṛtyormusalolūkhalairiva // 19.81 yuddhamitthaṃ vidhūtānyamānavānabhiyo gataḥ / caidyaḥ parānparājigye mānavānabhiyogataḥ // 19.82 atha vakṣomaṇicchāyācchuritāpītavāsasā / sphuradindradhanurbhinnataḍiteva taḍittvatā // 19.83 nīlenānālanalinanilīnollalanālinā / lalanālālanenālaṃ līlālolena lālinā // 19.84 apūrvayeva tatkālasamāgamasakāmayā / dṛṣṭena rājanvapuṣā kaṭākṣairvijayaśriyā // 19.85 vibhāvī vibhavī bhābho vibhābhāvī vivo vibhīḥ / bhavābhibhāvī bhāvāvo bhavābhāvo bhuvo vibhuḥ // 19.86 upaitukāmaistatpāraṃ niścitairyogibhiḥ paraiḥ / dehatyāgakṛtodyogairadṛśyata paraḥ pumān // 19.87 taṃ śriyā ghanayānastarucā sāratayā tayā / yātayā tarasā cārustanayānaghayā śritam // 19.88 vidviṣo 'dviṣurudvīkṣya tathāpyāsannirenasaḥ / arucyamapi rogaghnaṃ nisargādeva bheṣajam // 19.89 viditaṃ divi ke 'nīke taṃ yātaṃ nijitājini / vigadaṃ gavi roddhāro yoddhā yo natimeti naḥ // 19.90 niyujyamānena puraḥ karmaṇyatigarīyasi / āropyamāṇoruguṇaṃ bhartrā kārmukamānamat // 19.91 tatra bāṇāḥ suparuṣaḥ samadhīyanta cāravaḥ / dviṣāmabhūtsuparuṣastasyākṛṣṭasya cāravaḥ // 19.92 paścātkṛtānāmapyasya narāṇāmiva patriṇām / yoyo guṇena saṃyuktaḥ sa sa karṇāntamāyayau // 19.93 prape rūpī purārepāḥ paripūrī paraḥ paraiḥ / ropairapārairupari pupūre 'pi puro 'paraiḥ // 19.94 diṅmukhavyāpinastīkṣṇānhradino marmabhedinaḥ / cikṣepaikakṣaṇenaiva sāyakānahitāṃśca saḥ // 19.95 śaravarṣī mahānādaḥ sphuratkārmukaketanaḥ / nīlacchavirasau reje keśavacchalanīradaḥ // 19.96 na kevalaṃ janaistasya laghusaṃdhāyino dhanuḥ / maṇḍalīkṛtamokāntādbalamaikṣi dviṣāmapi // 19.97 lokālokī kalo 'kalkakalilo 'likulālakaḥ / kālo 'kalo 'kaliḥ kāle kolakelikilaḥ kila // 19.98 akṣitārāsu vivyādha dviṣataḥ sa tanutriṇaḥ / dāneṣu sthūlalakṣyatvaṃ na hi tasya śarāsane // 19.99 vararo 'vivaro vairivivārī vārirāravaḥ / vivavāra varo vairaṃ vīro ravirivaurvaraḥ // 19.100 muktānekaśaraṃ praṇānaharadbhūyasāṃ dviṣāṃ / tadīyaṃ dhanuranyasya na hi sehe sajīvatām // 19.101 rājarājī rurojājerajire 'jo 'jaro 'rajāḥ / rejārijūrajorjārjī rarājarjurajarjaraḥ // 19.102 uddhatāndviṣatastasya nidhnato dvitayaṃ yayuḥ / pānārthe rudhiraṃ dhātau rakṣārthe bhuvanaṃ śarāḥ // 19.103 krūrārikāri kīrekakārakaḥ kārikākaraḥ / korakākārakarakaḥ karīraḥ karkaror'karuk // 19.104 vidhātumavatīrṇo 'pi laghimānamasau bhuvaḥ / anekamarisaṃghātamakarodbhūmivardhanam // 19.105 dārī daradaridro 'ridārūdāro 'dridūradaḥ / dūrādaraudrādadaradrodoruddārurādarī // 19.106 ekeṣuṇā saṅghatithāndviṣo bhindandrumāniva / sa janmāntararāmasya cakre sadṛśamātmanaḥ // 19.107 śūraḥ śauriraśiśirairāśāśairāśu rāśiśaḥ / śarāruḥ śrīśarīreśaḥ śuśūre 'riśiraḥ śaraiḥ // 19.108 vktāsīdaritāriṇāṃ yattadīyāstadā muhuḥ / manohṛto 'pi hṛdaye legureṣāṃ na patriṇaḥ // 19.109 nāmākṣarāṇāṃ malanā mā bhūdbharturataḥ sphuṭam / agṛhṇata parāṅganāmasūnasraṃ na mārgaṇāḥ // 19.110 ācchidya yodhasārthasya prāṇasarvasvamāśugāḥ / aikāgārikavadbhūmau dūrājjagmuradarśanam // 19.111 bhīmāstrarājinastasya balasya dhvajarājinaḥ / kṛtaghorājinaścakre bhuvaḥ sarudhirā jinaḥ // 19.112 māṃsavyadhocitamukhaiḥ śūnyatāṃ dadhadakriyam / śakuntibhiḥ śatrubalaṃ vyāpi tasyeṣubhirnabhaḥ // 19.113 dādado daddaduddādī dādādo dūdadīdadoḥ / duddādaṃ dadade dudde dadādadadado 'dadaḥ // 19.114 plutebhakumbhorasijairhṛdayakṣatijanmabhiḥ / prāvartayannadīrasrairdviṣāṃ tadyoṣitāṃ ca saḥ // 19.115 sadāmadabalaprāyaḥ samuddhṛraso babhau / pratītavikramaḥ śrīmanhārirharirivāparaḥ // 19.116 dvidhā tridhā caturdhā ca tamekamapi śatravaḥ / paśyantaḥ spardhayā sadyaḥ svayaṃ pañcatvamāyayuḥ // 19.117 sadaiva saṃpannavapū raṇeṣu sa daivasaṃpannavapūraṇeṣu / maho dadhe 'stāri mahānitāntaṃ mahodadhestārimahā nitāntam // 19.118 iṣṭaṃ kṛtvārthaṃ patriṇaḥ śārṅgapāṇer etyādhomukhyaṃ praviśanbhūmimāśu / śuddhayā yuktānāṃ vairivargasya madhye bhartrā kṣiptānāmetadevānurūpam // 19.119 satvaṃ mānaviśiṣṭamājirabhasādālambya bhavyaḥ puro labdhāghakṣayaśuddhiruddharataraśrīvatsabhūmirmudā / muktvā kāmamapāstabhīḥ paramṛgavyādhaḥ sa nādaṃ harer ekaughaiḥ samakālamabhramudayī ropaistadā tastare // 19.120 mukhamullasitatrirekhamuccairbhidurabhrūyugabhīṣaṇaṃ dadhānaḥ / samitāviti vikramānamṛṣyangatabhīrāhvatacedirāṇmurārim // 20.1 śitacakranipātasaṃpratīkṣyaṃ vahataḥ skandhagataṃ ca tasya mṛtyum / abhiśauri ratho 'thanoditāśvaḥ prayayau sārathirūpayā niyatyā // 20.2 abhicaidyamagādratho 'pi śaureravaniṃ jāguḍakuṅkumābhitāmraiḥ / guraneminipīḍanāvadīrṇavyasudehasrutaśoṇitairvilimpan // 20.3 sa nirāyataketanāṃśukāntaḥ kalanikvāṇakarālakiṅkiṇīkaḥ / virarāja ripukṣayapratijñāmukharo muktaśikhaḥ svayaṃ nu mṛtyuḥ // 20.4 sajalāmbudharāravānukārī dhvanirāpūritadiṅmukho rathasya / praguṇīkṛtakekamūrdhvakaṇṭhaiḥ śitikaṇṭhairupakarṇayāmbabhūve // 20.5 abhivīkṣya vidarbharājaputrīkucakāśmīrajacihnamacyutoraḥ / cirasevitayāpi cedirājaḥ sahasāvāpa ruṣā tadaiva yogam // 20.6 janitāśaniśabdaśaṅkamuccairdhanurāsphālitamadhvanannṛpeṇa / capalānilacodyamānakalpakṣayakālāgniśikhānibhasphurajjyam // 20.7 samakālamivābhilakṣaṇīyagrahasaṃdhānavikarṣaṇāpavargaiḥ / atha sābhisāraṃ śaraistarasvī sa tiraskartumupendramadhyavarṣat // 20.8 ṛjutāphalayogaśuddhibhājāṃ gurupakṣāśrayiṇāṃ śilīmukhānām / guṇinā natimāgatena sandhiḥ saha cāpena samañjaso babhūva // 20.9 aviṣahyatame kṛtādhikāraṃ vaśinā karmaṇi cedipārthivena / arasaddhanuruccakaidṛḍhārtiprasabhākarṣaṇavepamānajīvam // 20.10 anusantatipātinaḥ paṭutvaṃ dadhataḥ śuddhibhṛto gṛhītapakṣāḥ / vadanādiva vādino 'tha śabdāḥ kṣitibharturdhanuṣaḥ śarāḥ prasasruḥ // 20.11 gavalāsitakānti tasya madhyasthitaghorāyatabāhudaṇḍanāsam / dadṛśe kupitāntakonnmadbhrūyugabhīmākṛti kārmukaṃ janena // 20.12 taḍidujjvalajātarūpapuṅkhaiḥ khamayaḥśyāmamukhairabhidhvanadbhiḥ / jaladairiva raṃhasā patadbhiḥ pidadhe saṃhatiśālibhiḥ śaraughaiḥ // 20.13 śitaśalyamukhāvadīrṇameghakṣaradambhaḥ sphuṭatīvravedanānām / sravadasrutatīva cakravālaṃ kakubhāmaurṇaviṣuḥ suvarṇapuṅkhāḥ // 20.14 amanoramatāṃ yatī janasya kṣaṇamālokapathānnabhaḥ sadāṃ vā / rurudhe pihitāhimadyutirdhīrviśikhairantaritā cyutā dharitratrī // 20.15 vinivāritabhānutāpamekaṃ sakalasyāpi muradviṣo balasya / śarajālamayaṃ samaṃ samantāduru sadmeva narādhipena tene // 20.16 iti cedimahībhṛtā tadānīṃ tadanīkaṃ danusūnusūdanasya / vayasamiva cakramakriyākaṃ parito 'rodhi vipāṭapañcareṇa // 20.17 iṣuvarṣamanekamekavīrastadaripracyutamacyutaḥ pṛṣatkaiḥ / atha vādikṛtaṃ pramāṇamanyaiḥ prativādīva nirākarotpramāṇaiḥ // 20.18 pratikuñcitakūrpareṇa tena śravaṇopāntikanīyamānagavyam / dhvanati sma dhanurghanāntamattapracurakrauñcaravānukāramuccaiḥ // 20.19 urasā vitatena pātitāṃsaḥ sa mayūrāñcitamastakastadānīm / kṣaṇamālikhito nu sauṣṭhavena sthirapūrvāparamuṣṭirābabhau vā // 20.20 dhvanato nitarāṃ rayeṇa gurvyastaḍidākāracaladguṇādasaṃkhyāḥ / iṣavo dhanuṣaḥ saśabdamāśu nyapatannambudharādivāmbudharāḥ // 20.21 śikharonnataniṣṭhurāṃsapīṭhaḥ sthagayannekadigantamāyatāntaḥ / niravarṇi sakṛtprasārito 'sya kṣitibharteva camūbhirekabāhuḥ // 20.22 tamakuṇṭhamukhāḥ suparṇaketoriṣavaḥ kṣiptamiṣuvrajaṃ pareṇa / vibhidāmanayanta kṛtyapakṣaṃ nṛpaterneturivāyathārthavarṇāḥ // 20.23 dayitairiva khaṇḍitā murārerviśikhaiḥ saṃmukhamujjvalāṅgalekhaiḥ / laghimānamupeyuṣī pṛthivyāṃ viphalā śatruśarāvaliḥ papāta // 20.24 pramukhe 'bhihatāśca patravāhāḥ prasabhaṃ mādhavamuktavatsadantaiḥ / paripūrṇataraṃ bhuvo gatāyāḥ parataḥ kātaravatpratīpamīyuḥ // 20.25 itaretaratsannikarṣajanmā galasaṃghaṭṭavikīrṇavisphuliṅgaḥ / paṭalāni lihanvalāhakānāmapareṣu kṣaṇamajjvalatkṛśānuḥ // 20.26 śaradīva śaraśriyā vibhinne vibhunā śatruśilīmukhābhrajāle / vikasanmukhavārijāḥ prakāmaṃ babhurāśā iva yādavadhvajinyaḥ // 20.27 sa divaṃ samacicchadaccharaughaiḥ kṛtatigmadyutimaṇḍalāpalāpaiḥ / dadṛśe 'tha ca tasya cāpayaṣṭyāmiṣurekaiva janai sakṛdvisṛṣṭā // 20.28 bhavati sphuṭamāgato vipakṣānna sapakṣo 'pi hi nirvṛtervidhātā / śiśupālabalāni kṛṣṇamuktaḥ sutarāṃ tena tatāpa tomaraughaḥ // 20.29 guruvegavirāvibhiḥ patatrairiṣavaḥ kāñcanapiṅgalabhāsaḥ / vinatāsutavattalaṃ bhuvaḥ sma vyathitabhrāntabhujaṅgamaṃ viśanti // 20.30 śataśaḥ paruṣāḥ puro viśaṅkaṃ śiśupālena śilīmukhāḥ prayuktāḥ / paramarmabhido 'pi dānavāreraparādhā iva na vyathāṃ vitenuḥ // 20.31 vihitādbhutalokasṛṣṭimāye jamamicchankila māyayā murārau / bhuvanakṣayakālayoganidre nṛpatiḥ svāpanamastramājahāra // 20.32 salilārdravarāhadehanīlo vidadhadbhāskaramarthaśūnyasaṃjñam / pracalāyatalocanāravindaṃ vidadhe tadbalamandhakāraḥ // 20.33 guravo 'pi niṣadya yannidadrurdhanuṣi kṣmāpatayo na vācyametat / kṣayitāpadi jāgrato 'pi nityaṃ nanu tatraiva hi te 'bhavanniṣaṇṇāḥ // 20.34 ślathatāṃ vrajatastathā pareṣāmagaddhāraṇāśaktimujjhataḥ svām / sugṛhītamapi pramadabhājāṃ manasaḥ śāstramivāmastramagrapāṇeḥ // 20.35 ucitasvapano 'pi nīrarāśau svabalāmbhonidhimadhyagastadīnīm / bhuvanatrayakāryajāgarūkaḥ sa paraṃ tatra paraḥ pumānajāgaḥ // 20.36 athasūryarucīva tasya dṛṣṭāvudbhūtkaustubhadarpaṇaṃ gatāyām / paṭuḥ dhāma tato na cādbhutaṃ tadvibhurindvarkavilocanaḥ kilāsau // 20.37 mahataḥ praṇateṣviva prasādaḥ sa maṇeraṃśucayaḥ kakuṃmukheṣu / vyakasadvikasadvilocanebhyo dadadālokamanāvilaṃ balebhyaḥ // 20.38 prakṛtiṃ pratipādukaiśca pādaiścakḷṣe bhānumataḥ punaḥ prasartum / tamaso 'bhibhavādapāsya mūrcchāmupajīvatsahasaiva jīvalokaḥ // 20.39 ghanasaṃtamasairjavena bhūyo yaduyodhairyudhi redhire dviṣantaḥ / nanu vāridharoparodhamuktaḥ sutarāmuttapate patiḥ prabhāṇām // 20.40 vyavahāra ivānṛtābhiyogaṃ timiraṃ nirjitavatyathaprakāśe / ripurulbaṇabhīmabhogabhājāṃ bhujagānāṃ jananīṃ jajāpa vidyām // 20.41 pṛthudarvibhṛtastataḥ phaṇīndrā viṣamāśībhiranārataṃ vamantaḥ / abhavanyugapadvilolajihvāyugalīḍhobhayasṛkkabhāgamāviḥ // 20.42 kṛtakeśaviḍambanairvihāyo vijayaṃ tatkṣaṇamicchubhiśchalena / amṛtāgrabhuvaḥ pureva pucchaṃ baḍavābharturavāri kādraveyaiḥ // 20.43 dadhatastanimānamānapūrvyā babhurakṣiśravaso mukhe viśālāḥ / bharatajñakavipraṇītakāvyagrathitāṅkā iva nāṭakaprapañcāḥ // 20.44 saviṣaśvasanoddhatorudhūmavyavadhimlānamarīci pannagānām / uparāgavateva tigmabhāsā vapuraudumbaramaṇḍalābhamūhe // 20.45 śikhipicchakṛtadhvajāvacūḍakṣaṇasāśaṅkavivartamānabhogāḥ / yamapāśavadāśubandhanāya nyapatanvṛṣṇigaṇeṣu lelihānāḥ // 20.46 pṛthuvāridhivīcimaṇḍalāntarvilasatphenavitānapāṇḍurāṇi / dadhati sma bhujaṅgamāṅgamadhye navanirmokaruciṃ dhvajāṃśukāni // 20.47 kṛtamaṇḍalabandhamullasadbhiḥ śirasi pratyurasaṃ vilambamānaiḥ / vyarucajjanatā bhujaṅgabhogairdalitendīvaramālabhāriṇīva // 20.48 pariveṣṭitamūrtayaśca mūlāduragairāśirasaḥ saratnapuṣpaiḥ / dadhurāyatavalliveṣṭitānāmupamānaṃ manujā mahīruhāṇām // 20.49 bahulāñjanapaṅkapaṭṭanīladyutayo dehamitastataḥ śramantaḥ / dadhire phaṇinasturaṅgameṣu sphuṭapalyāṇanibaddhavardhralīlām // 20.50 prasṛtaṃ rabhasādayobhinīlā pratipadaṃ parito 'bhiveṣṭayantī / tanurāyatiśālinī mahāhergajamanduriva niścalaṃ cakāra // 20.51 atha sasmitavīkṣitādavajñācalitaikonnamitabhru mādhavena / nijaketuśiraḥśritaḥ suparṇādudapaptannayutāni pakṣirājām // 20.52 drutahemarucaḥ khagāḥ khagendrādalaghūdīritanādamutpatantaḥ / kṣaṇamaikṣiṣatoccakaiścamūbhirjvalataḥ saptaruceriva sphuliṅgāḥ // 20.53 upamānamalābhi lolapakṣakṣaṇavikṣiptamahāmbuvāhamatsyaiḥ / gaganārṇavamantarāsumeroḥ kulajānāṃ garuḍairilādharāṇām // 20.54 patatāṃ paritaḥ parisphuradbhiḥ paripiṅgīkṛtadiṅmukhairmayūkhaiḥ / sutarāmabhavadaddurīkṣyabimbastapanastatkiraṇairivātmadarśaḥ // 20.55 dadhurambudhimanthanādrimanthabhramaṇāyastaphaṇīndrapittajānām / rucamullasamānavainateyadyutibhinnāḥ phaṇabhāriṇo maṇīnām // 20.56 abhitaḥ kṣubhitāmburāśidhīradhvanirākṛṣṭasamūlapādapaughaḥ / janayannabhavadyugāntaśaṅkāmanilo nāgavipakṣapakṣajanmā // 20.57 pracalatpatagendrapatravātaprasabhonmūlitaśailadattamārgaiḥ / bhayavihvalamāśu dandaśūkairvivaśairāviviśe svameva dhāma // 20.58 khacaraiḥ kṣayamakṣaye 'hisainye sukṛtairduṣkṛtavattadopanīte / ayugāciriva jvalanruṣātho ripuraudarciṣamājuhāva mantram // 20.59 sahasā dadhaduddhatāṭṭahāsaśriyamuttrāsitajantunā svanena / viyatāyatahetibāhuruccairatha vetāla ivotpapāta vahniḥ // 20.60 calitoddhatadhūmaketano 'sau rabhasādambararohirohitāśvaḥ / drutamārutasārathiḥ śikhāvānkanakasyandanasundaraścacāla // 20.61 jvaladambarakoṭarāntarālaṃ bahulārdrāmbudapatrabaddhadhūmam / paridīpitadīrghakāṣṭhamuccaistaruvadviśvamuvoṣa jātavedāḥ // 20.62 gurutāpaviśuṣyadambuśubhrāḥ kṣaṇamālagnakṛśānutāmrabhāsaḥ / svamasāratayā maṣībhavantaḥ punarākāramavāpurāmbuvāhāḥ // 20.63 jvalitānalalolapallavāntāḥ sphuradaṣṭāpadapatrapītabhāsaḥ / kṣaṇamātrabhavāmabhāvakāle sutarāmāpurivāyatiṃ patākāḥ // 20.64 nikhilāmiti kurvataścirāyadrutacāmīkaracārutāmiva dyām / pratighātasamarthamastramagneratha meghaṅkaramasmaranmurāriḥ // 20.65 caturambudhigarbhadhīrakukṣervapuṣaḥ sandhiṣu līnasarvasindhoḥ / udaguḥ salilātmanastridhāmno jalavāhāvalayaḥ śiroruhebhyaḥ // 20.66 kakubhaḥ kṛtanādamāstṛṇantastirayantaḥ paṭalāni bhānubhāsam / udanaṃsiṣurabhramabhrasaṅghāḥ sapadi śyāmalimānamānayantaḥ // 20.67 tapanīyanikarṣarājigaurasphuraduttālataḍicchaṭāṭṭahāsam / anubaddhasamuddhatāmbuvāhadhvanitāḍambaramambaraṃ babhūva // 20.68 savituḥ paribhāvukairmarīcīnacirābhyaktamataṅgajāṅgabhābhiḥ / jaladairabhitaḥ sphuradbhiruccairvidadhe ketanateva dhūmaketoḥ // 20.69 jvalataḥ śamanāya citrabhānoḥ pralayāplāvamivābhidarśayantaḥ / vavṛṣurvṛṣanādino nadīnāṃ prataṭāropitavāri vārivāhāḥ // 20.70 madhurairapi bhūyasā sa medhyaiḥ prathamaṃ pratyuta vāribhirdidīpe / pavamānasakhastataḥ krameṇa praṇayakrodha ivāśamadvivādaiḥ // 20.71 paritaḥ prasabhena nīyamānaḥ śaravarṣairavasāyamāśrayāśaḥ / prabaleṣu kṛtī cakāra vidyudvyapadeśena ghaneṣvanupraveśam // 20.72 prayataḥ praśamaṃ hutāśanasya kvacidālakṣyata muktamūlamarciḥ / balabhitprahitāyudhābhighātāttruṭitaṃ patripaterivaikapatram // 20.73 vyagamansahasā diśāṃ mukhebhyaḥ śamayitvā śikhināṅghanāghanaughāḥ / upakṛtyanisargataḥ pareṣāmuparodhaṃ na hi kurvate mahāntaḥ // 20.74 kṛtadāhamudarciṣaḥ śikhābhiḥ pariṣiktaṃ muhurambhasā navena / vihitāmbudharavraṇaṃ prapede gaganaṃ tāpitapāyitāsilakṣmīm // 20.75 iti narapatirastraṃ yadyadāviścakāra prakupita iva rogaḥ kṣiprakārī vikāram / bhiṣagiva gurudoṣacchedinopakrameṇa kramavidatha murāriḥ pratyahaṃstattadāśu // 20.76 śuddhiṃ gatairapi parāmṛjubhirviditvā bāṇairajayyamavighaṭṭitamarmabhistam / marmātigairanṛjubhirnitarāmaśuddhair vāksāyakairatha tutoda tadā vipakṣaḥ // 20.77 rāhustrīstanayorakāri sahasā yenāślathāliṅganavyāpāraikavinodadurlalitayoḥ kārkaśyalakṣmīrvṛthā / tenākrośata eva tasya murajittatkālalolānalajvālāpallavitena mūrdhavikalaṃ cakreṇa cakre vapuḥ // 20.78 śriyā juṣṭaṃ divyaiḥ sapaṭaharavairanvitaṃ puṣpavarṣair vapuṣṭacaidyasya kṣaṇamṛṣigaṇaiḥ stūyamānaṃ nirīya / prakāśenākāśe dinakarakarānvikṣipadvismitākṣair narendrairaupendraṃ vapuratha viśaddhāma vīkṣāṃbabhūve // 20.79