prakṛtīśobhayātmādivyāpārarahitaṃ calam / karmatatphalasaṃbandhavyavasthādisamāśrayam // 1 // guṇadravyakriyājātisamavāyādyupādhibhiḥ / śūnyamāropitākāraśabdapratyayagocaram // 2 // spaṣṭalakṣaṇasaṃyuktapramādvitayaniścitam / aṇīyasā'pi nāṃśena miśrībhūtāparātmakam // 3 // asaṃkrāntimanādyantaṃ pratibimbādisannibham / sarvaprapañcasandohanirmuktamagataṃ paraiḥ // 4 // svatantraśrutinissaṃgo jagaddhitavidhitsayā / analpakalpāsaṅkhyeyasātmībhūtamahādayaḥ // 5 // yaḥ pratītyasamutpādaṃ jagāda gadatāṃvaraḥ / taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ // 6 // aśeṣaśaktipracitātpradhānādeva kevalāt / kāryabhedāḥ pravarttante tadrūpā eva bhāvataḥ // 7 // yadi tvasadbhavetkāryaṃ kāraṇātmani śaktitaḥ / kartuṃ tannaiva śakyeta nairupyādviyadabjavat // 8 // kasmācca niyatānyeva śālibījādibhedataḥ / upādānāni gṛhṇanti tulye'sattve'paraṃ na tu // 9 // sarvaṃ ca sarvato bhāvādbhavedutpattidharmakaṃ / tādātmyavigamasyeha sarvasminnaviśeṣataḥ // 10 // śaktīnāṃ niyamādeṣāṃ naivamityapyanuttaraṃ / śakyameva yataḥ kāryaṃ śaktāḥ kurvanti hetavaḥ // 11 // akāryātiśayaṃ yattu nīrūpamavikāri ca / vikṛtāvātmahānyāptestatkriyeta kathaṃ nu taiḥ // 12 // kāryasyaivamayogācca kiṃkurvatkāraṇaṃ bhavet / tataḥ kāraṇabhāvo'pi bījāderna vikalpate // 13 // sukhādyanvitametacca vyaktaṃ vyaktaṃ samīkṣyate / prasādatāpadainyādikāryasyehopalabdhitaḥ // 14 // tatastanmayasambhūtaṃ tajjātyanvayadarśanāt / kuṭādibhedavattacca pradhānamiti kāpilāḥ // 15 // tadatra sudhiyaḥ prāhustulyā satve'pi codanā / yattasyāmuttaraṃ vaḥ syāttattulyaṃ sudhiyāmapi // 16 // yadi dadhyādayaḥ santi dugdhādyātmasu sarvathā / teṣāṃ satāṃ kimutpādyaṃ hetvādisadṛśātmanām // 17 // hetujanyaṃ na tatkāryaṃ sattāto hetuvittivat / ato nābhimato heturasādhyatvātparātmavat // 18 // athāstyatiśayaḥ kaścidabhivyaktyādilakṣaṇaḥ / yaṃ hetavaḥ prakurvāṇā na yānti vacanīyatām // 19 // prāgāsīdyadyasāvevaṃ na kiṃciddattamuttaraṃ / no cetso'satkathaṃ tebhyaḥ prādurbhāvaṃ samaśnute // 20 // nātaḥ sādhyaṃ samastīti nopādānaparigrahaḥ / niyatādapi no janma na ca śaktirna ca kriyā // 21 // sarvātmanā ca niṣpatterna kāryamiha kiṃcana / kāraṇavyapadeśo'pi tasmānnaivopapadyate // 22 // sarvaṃ ca sādhanaṃ vṛttaṃ viparyāsanivartakaṃ / niścayotpādakaṃ cedaṃ na tathā yuktisaṅgatam // 23 // na sandehaviparyāsau nivarttyau sarvadā sthiteḥ / nāpi niścayajanmāsti tata eva vṛthā'khilam // 24 // athā'pi niścayo'bhūtassamutpadyeta sādhanāt / nanu tenaiva sarve'mī bhaveyurvyabhicāriṇaḥ // 25 // avyakto vyaktibhāktebhya iti cedvyaktirasya kā / na rūpātiśayotpattiravibhāgādasaṅgateḥ // 26 // na tadviṣayasaṃvittirnopalambhāvṛtikṣayaḥ / nityatvādupalambhasya dvitīyasyāpyasaṃbhavāt // 27 // traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam / yadvattadvadasatve'pi na sarvaṃ sarvakārakam // 28 // avadhīnāmaniṣpatterniyatāste na śaktayaḥ / satve tu niyamastāsāṃ yuktaḥ sāvadhiko na nu // 29 // naivaṃ teṣāmaniṣpattyā mābhūcchabdastathāparam / sarvopādhiviviktasya vasturūpasya na kṣatiḥ // 30 // na nāma rūpaṃ vastūnāṃ vikalpā vācakāśca yat / viśvakalpāḥ pravarttante yathā'bhyāsamabhedini // 31 // utpādo vastubhāvastu so'satā na satā tathā / sambadhyate kalpikayā kevalaṃ tvasatā dhiyā // 32 // yadidaṃ vastuno rūpamekānantaramīkṣyate / prāgāsīnneti tadbījaṃ prāgbhūte tvidamasti na // 33 // kṣīrādiṣu ca dadhyādi śaktirūpeṇa yanmatam / kā śaktistatra dadhyādi yadi dṛśyeta dugdhavat // 34 // anyaccetkathamanyasya bhāve'bhaktyānyaducyate / nahi satvasya sadbhāvaḥ sadbhāvo duḥkhamohayoḥ // 35 // satvādyanugataṃ vyaktaṃ na siddhaṃ naḥ kathaṃcana / āntaratvātsukhādīnāṃ vyaktatvāttatsvasaṃvidaḥ // 36 // ekatraiva ca śabdādau bhāvanājātibhedataḥ / saṅgādayaḥ saṃbhavino lakṣyante niyatāḥ sphuṭam // 37 // ekavastvanupātitve citrā saṃvitprasajyate / adṛṣṭādivaśānno cenna syādvastvanuyāyinī // 38 // tryākāraṃ vastuno rūpamekākārāśca tadvidaḥ / tāḥ kathaṃ tatra yujyante bhāvinyastadvilakṣaṇāḥ // 39 // prasādodvegavaraṇānyekasminpuṃsi yoginām / jāyante na ca tadrūpaḥ pumānabhimataḥ paraiḥ // 40 // siddhe'pi triguṇe vyakte na pradhānaṃ prasidhyati / ekaṃ tatkāraṇaṃ nityaṃ naikajātyanvitaṃ hi tat // 41 // ayaḥśalākākalpā hi kramasaṅgatamūrttayaḥ / dṛśyante vyaktayaḥ sarvāḥ kalpanāmiśritātmikāḥ // 42 // mṛdvikārādayo bhedā naikajātyanvitāstathā / siddhā naikanimittāśca mṛtpiṇḍādervibhedataḥ // 43 // caitanyādyanvitatve'pi naikapūrvatvamiṣyate / puruṣāṇāmamukhyaṃ cettadihāpi samaṃ na kim // 44 // pradhānahetvabhāve'pi tataḥ sarvaṃ prakalpate / śakterbhedena vaicitryaṃ kāryakāraṇatādikam // 45 // sarvotpattimatāmīśamanye hetuṃ pracakṣate / nācetanaṃ svakāryāṇi kila prārabhate svayam // 46 // yatsvārambhakāvayavasanniveśaviśeṣavat / buddhimaddhetugamyaṃ tattadyathā kalaśādikam // 47 // dvīndriyagrāhyamagrāhyaṃ vivādapadamīdṛśam / buddhimatpūrvakaṃ tena vaidharmyaiṇāṇavo matāḥ // 48 // tattvādīnāmupādānaṃ cetanāvadadhiṣṭhitam / rūpādimattvāttantvādi yathā dṛṣṭaṃ svakāryakṛt // 49 // dharmādharmāṇavassarve cetanāvadadhiṣṭhitāḥ / svakāryārambhakāḥ sthitvā pravṛttesturitantuvat // 50 // sargādau vyavahāraśca puṃsāmanyopadeśajaḥ / niyatatvātprabuddhānāṃ kumāravyavahāravat // 51 // mahābhūtādikaṃ vyaktaṃ buddhimaddhetvadhiṣṭhitam / yāti sarvasya lokasya sukhaduḥsvanimittatām // 52 // acetanatvakāryatvavināśitvādihetutaḥ / vāsyādivadatasspaṣṭaṃ tasya sarvaṃ pratīyate // 53 // sarvakartṛtvasiddhau ca sarvajñatvamayatnataḥ / siddhamasya yataḥ kartā kāryarūpādivedakaḥ // 54 // vimaterāspadaṃ vastu pratyakṣaṃ kasya citsphuṭam / vastusattvādihetubhyaḥ sukhaduḥkhādibhedavat // 55 // tadatrāsiddhatā hetoḥ prathame sādhane yataḥ / sanniveśo na yogākhyaḥ siddho nāvayavī tathā // 56 // dṛśyatvenābhyupetasya dvayasyānupalambhanāt / sādhanānanvitaṃ cedamudāharaṇamapyataḥ // 57 // cakṣuḥsparśanavijñānaṃ bhinnābhamupajāyate / ekālambanatā nāsti tayorgandhādivittivat // 58 // tatsāmarthyasamudbhūtakalpanānugatātmakam / pratisandhānavijñānaṃ samudāyaṃ vyavasyati // 59 // jalānalādi naivedaṃ dvīndriyagrāhyamastyataḥ / āśrayāsiddhatā'siddheryathā'bhihitadharmiṇaḥ // 60 // sanniveśaviśiṣṭatvaṃ yādṛgdevakulādiṣu / karttaryanupalabdhe'pi yaddṛṣṭau buddhimadgatiḥ // 61 // tādṛgeva yadīkṣyeta tanvagādiṣu dharmiṣu / yuktaṃ tatsādhanādasmādyathā'bhīṣṭasya sādhanam // 62 // anvayavyatirekābhyāṃ yatkāryaṃ yasya niścitam / niścayastasya taddṛṣṭāviti nyāyo vyavasthitaḥ // 63 // sanniveśaviśeṣastu naivāmīṣu tathāvidhaḥ / tanu tarvādibhedeṣu śabda eva tu kevalaḥ // 64 // tādṛśaḥ procyamānastu sandigdhavyatirekatām / āsādayati valmīke kumbhakārakṛtādiṣu // 65 // nanu jātyuttaramidaṃ dharmabhedavikalpanāt / sāmānyameva kāryādi sādhanaṃ pratipāditam // 66 // atadrūpaparāvṛttaṃ vastumātramanityatām / tādātmyatsādhayatyeṣa na nyāyo'stīha sādhane // 67 // dhūmātmā dhavalo dṛṣṭaḥ pāvakāvyabhicāravān / sitābhidheyatāmātrānna himādapi tadgatiḥ // 68 // sāmānyapratibandhe tu viśeṣāśrayaṇī yadā / codanā kriyate tatra jātyuttaramudāhṛtam // 69 // gośabdavācyatāmātrāddigādīnāṃ viṣāṇitā / saṃsiddhyedanyathā hyeṣa nyāyo nāśrīyate yadi // 70 // yadi tu pratibandho'sminpramāṇe nopapadyate / tadatra yuktitaḥ siddhe na vivādo'sti kasyacit // 71 // kintu nityaikasarvajñanityabuddhisamāśrayaḥ / sādhyavaikalyato'vyāpterna siddhimupagacchati // 72 // tathāhi saudhasopānagopurāṭṭālakādayaḥ / anekānityavijñānapūrvakatvena niścitāḥ // 73 // ata evāyamiṣṭasya vighātakṛdapīṣyate / anekānityavijñānapūrvakatvaprasādhanāt // 74 // buddhimaddhetumātre hi pratibandhastvayoditaḥ / dvitīye punarasmābhirvispaṣṭamabhidhīyate // 75 // kramākramavirodhena nityā no kāryakāriṇaḥ / viṣayāṇāṃ kramitvena tajjñāneṣvapi ca kramaḥ // 76 // kramabhāvīśvarajñānaṃ kramivijñeyasaṅgateḥ / devadattādivijñānaṃ yathā jvālādigocaram // 77 // aṇusaṃhatimātraṃ ca ghaṭādyasmābhiriṣyate / tatkārakaḥ kulālādiraṇūnāmeva kārakaḥ // 78 // na vyāvṛttastato dharmaḥ sādhyatvenābhivāñchitaḥ / aṇūdāharaṇādasmādvaidharmyeṇa prakāśitāt // 79 // buddhimatpūrvakatvaṃ ca sāmānyena yadīṣyate / tatra naiva vivādo no vaiśvarūpyaṃ hi karmajam // 80 // nityaikabuddhipūrvatvasādhane sādhyaśūnyatā / vyabhicāraśca saudhāderbahubhiḥ karaṇekṣaṇāt // 81 // etadeva yathāyogyamavaśiṣṭeṣu hetuṣu / yojyaṃ dūṣaṇamanyacca kiñcinmātraṃ prakāśyate // 82 // sthitvā pravṛttiraṇvāderna siddhā kṣaṇabhaṅgataḥ / vyabhicāraśca tenaiva tasyāpi kramavṛttitā // 83 // pralaye luptavijñānasmṛtayaḥ puruṣā na naḥ / ābhāsvarādisambhūtestata eveha saṃbhavāt // 84 // vimukhasyopadeṣṭṛtvaṃ śraddhāgamyaṃ paraṃ yadi / vaimukhyaṃ vitanutvena dharmādharmavivekataḥ // 85 // anumānavirodhaśca vyāpteḥ sarvatra sādhane / na viruddhena dharmeṇa vyāptirhetoḥ prakalpate // 86 // neśvaro janmināṃ heturutpattivikalatvataḥ / gaganāmbhojavatsarvamanyathā yugapadbhavet // 87 // ye vā krameṇa jāyante te naiveśvarahetukāḥ / yathoktasādhanodbhūtā jaḍānāṃ pratyayā iva // 88 // teṣāmapi tadudbhūtau viphalā sādhanābhidhā / nityatvādacikitsyasya naiva sā sahakāriṇī // 89 // yeṣu satsu bhavaddṛṣṭamasatsu na kadāca / tasyānyahetutāklṛptāvanavasthā kathaṃ na te // 90 // kartṛtvapratiṣedhācca sarvajñatvaṃ nirākṛtam / boddhavyaṃ tadbalenaiva sarvajñatvopapādanāt // 91 // yathoktadoṣaduṣṭāni mābhūvansādhanāni vā / tathā'pi karturnaikatvaṃ vyabhicāropadarśanāt // 92 // ekakarturasiddhau ca sarvajñatvaṃ kimāśrayam / tatsiddhau sādhanaṃ proktaṃ jaimanīyeṣu rājate // 93 // prakṛtīśvarayorevaṃ hetutvapratiṣedhanāt / pratyekaṃ sahitaṃ kartṛ nobhayaṃ janmināmidam // 94 // sāhityaṃ sahakāritvādetayoḥ kalpyate ca yat / tatsyādatiśayādhānādekārthakriyayā'pi vā // 95 // na yuktā kalpanā''dyasya nirvikāratayā tayoḥ / na dvitīyasya kāryāṇāṃ yaugapadyaprasaṅgataḥ // 96 // athocyate pradhānasya trirūpatvaṃ vyavasthitam / tatrāyaṃ rajasā yuktaḥ sargaheturmaheśvaraḥ // 97 // udbhūtavṛttisattvaṃ tu yadā saṃśrayate punaḥ / tadā sarvasya lokasya sthiteryāti nimittatām // 98 // udbhūtaśaktirūpeṇa tamasā yujyate yadā / pralayaṃ sarvajagatastadā kila karotyayam // 99 // rajaḥsatvādirūpādi tadevaṃ sahakāriṇaḥ / krameṇaivāsya vartante kāryāṇāṃ nākramastataḥ // 100 // ihocyate tayorekakriyākāle samasti kim / tadanyakāryaniṣpattisāmarthyaṃ yadi vā na tat // 101 // yadyasti sargakāle'pi dvayamapyaparaṃ bhavet / evamanyasya sadbhāve dvayamanyatprasajyate // 102 // na hi tatpararūpeṇa punaranyasya kārakam / svarūpaṃ ca tadevāsya tatkriyāviratiḥ kutaḥ // 103 // tatsāmarthyaviyoge tu naiva tajjanakaṃ bhavet / anyadā śaktiśūnyatvādviyadambhoruhādivat // 104 // utkaṭaṃ śaktirūpaṃ ca yadi tanmātrakāraṇam / sarvadā tadbhaveddhetornityarūpasya sannidheḥ // 105 // na cāparaṃparairiṣṭamato naivānyato'pi tat / nāpi svatantramevedaṃ kādācitkatvasaṃbhavāt // 106 // svato bhāve hyahetutvaṃ svakriyāyā virodhataḥ / apekṣayā hi bhāvānāṃ kādācitkatvasaṃbhavaḥ // 107 // tathā hi na hyabhāvasya svātmani vyāpṛtirmatā / niṣpannasyātmano'pyasyāmavasthāyāṃ prasiddhitaḥ // 108 // aniṣpannātmatatvastu naiva vyāpriyate kvacit / sarvaśaktiviyuktatvādākāśakamalādivat // 109 // sarvahetunirāśaṃsaṃ bhāvānāṃ janma varṇyate / svabhāvavādibhiste hi nāhuḥ svamapi kāraṇam // 110 // rājīvakesarādīnāṃ vaiciñyaṃkaḥ karoti hi / mayūracandrakādirvā vicitraḥ kena nirmitaḥ // 111 // yathaiva kaṇṭakādīnāṃ taikṣṇyadikamahetukam / kādācitkatayā tadvadduḥkhādīnāmahetutā // 112 // sarojakesarādīnāmanvayavyatirekavat / avasthātiśayākrāntaṃ bījapaṅkajalādikam // 113 // pratyakṣānupalambhābhyāṃ niścitaṃ kāraṇaṃ yadā / kimityanyastadā heturamīṣāṃ paripṛcchyate // 114 // niyatau deśakālau ca bhāvānāṃ bhavataḥ katham / yadi taddhetutā naiṣāṃ syuste sarvatra sarvadā // 115 // kvacitkadācitkasmiṃścidbhavanto niyatāḥ punaḥ / tatsāpekṣā bhavantyete tadanyaparihārataḥ // 116 // tadapekṣā tathāvṛttirapekṣā kāryatocyate / pratyakṣā ca tathā vṛttiḥ siddhāsteneha hetavaḥ // 117 // tatsvābhāvikavādo'yaṃ pratyakṣeṇa prabādhyate / pratyakṣānupalambhābhyāṃ heturūpasya niścayāt // 118 // mā vā pramāṇasattā bhūddhetusadbhāvasiddhaye / tathā'pi mānābhāvena naivārthāsatvaniścayaḥ // 119 // yasmādarthasya sattāyā vyāpakaṃ na ca kāraṇam / pramāṇaṃ bhedasadbhāvādvyabhicārāttadudbhavāt // 120 // yaśca naivaṃvidho bhāvastasya naiva nivṛttitaḥ / eekāntikamasaṃbandhādgamyate'nyanivarttanam // 121 // sarvādṛṣṭiśca sandigdhā svādṛṣṭirvyabhicāriṇī / vindhyādrirandhradūrvāderadṛṣṭāvapi satvataḥ // 122 // ahetukatvasiddhyarthaṃ na ceddhetuḥ prayujyate / na cāpramāṇikī siddhirataḥ pakṣo na siddhyati // 123 // tatsiddhaye ca hetuścetprayujyeta tathā'pi na / siddhestaddhetujanyatvātpakṣaste saṃprasiddhyati // 124 // tathāhi jñāpako heturvaco vā tatprakāśakam / siddhernimittatāṃ gacchansādhyajñāpakamucyate // 125 // ataḥ kāraka evāyaṃ jñāpako heturucyate / sādhyānutpādakatvāttu kārako na prakāśyate // 126 // tasmātsahetavo'nye'pi bhāvā niyatajanmataḥ / sādhyārthaviṣayaṃ yadvajjñānaṃ sādhanabhāvi te // 127 // nāśotpādāsamālīḍhaṃ brahma śabdamayaṃ param / yattasya pariṇāmo'yaṃ bhāvagrāmaḥ pratīyate // 128 // iti saṃcakṣate ye'pi te vācyāḥ kimidaṃ nijam / śabdarūpaṃ parityajya nīlāditvaṃ prapadyate // 129 // na vā tatheti yadyādyaḥ pakṣaḥ saṃśrīyate tadā / akṣaratvaviyogaḥ syātpaurastyātmavināśataḥ // 130 // athāpyanantaraḥ pakṣastatra nīlādivedane / aśruterapi vispaṣṭaṃ bhavecchabdātmavedanam // 131 // yena śabdamayaṃ sarvaṃ mukhyavṛttyā vyavasthitam / śabdarūpāparityāge pariṇāmābhidhānataḥ // 132 // agauṇe caivamekatve nīlādīnāṃ vyavasthite / tatsaṃvedanavelāyāṃ kathaṃ nāstyasya vedanam // 133 // asyāvittau hi nīlāderapi na syātpravedanam / eekātmyādbhinnadharmatve bhedo'tyantaṃ prasajyate // 134 // viruddhadharmasaṅgo hi bahūnāṃ bhedalakṣaṇam / nānyathā vyaktibhedānāṃ kalpito'pi bhavedasau // 135 // pratibhāvaṃ ca yadyekaḥ śabdātmā bhinna iṣyate / sarveṣāmekadeśatvamekākārā ca vidbhavet // 136 // prativyakti tu bhede'sya brahmānekaṃ prasajyate / vibhinnānekabhāvātmarūpatvādvyaktibhedavat // 137 // nityaśabdamayatve ca bhāvānāmapi nityatā / tadyaugapadyataḥ siddheḥ pariṇāmo na saṅgataḥ // 138 // ekarūpatirobhāve hyanyarūpasamudbhave / mṛdādāviva saṃsidhyetpariṇāmastu nākrame // 139 // athāpi kāryarūpeṇa śabdabrahmamayaṃ jagat / tathā'pi nirvikāratvāttato naiva kramodayaḥ // 140 // anyānyarūpasaṃbhūtau tasmādekasvarūpataḥ / vivṛttamartharūpeṇa kathaṃ nāma taducyate // 141 // atadrūpaparāvṛttamṛdrūpatvopalabdhitaḥ / kumbhakośādibhedeṣu mṛdātmaiko'tra kalpate // 142 // nīlapītādibhāvānāṃ natvevamupalabhyate / aśabdātmaparāvṛttirabījā kalpanā'pi tat // 143 // athāvibhāgamevedaṃ brahmatattvaṃ sadā sthitam / avidyopaplavālloko vicitraṃ tvabhimanyace // 144 // tatrāpi vedyate rūpamavidyopaplutairjanaiḥ / yannīlādiprakāreṇa tyāgādāne nibandhanam // 145 // tadrūpavyatirekeṇa brahmarūpamalakṣitam / kathaṃ vyutthitacetobhirastitvena pratīyate // 146 // na tatpratyakṣataḥ siddhamavibhāgamabhāsanāt / nityādutpattyayogena kāryaliṅgaṃ ca tatra na // 147 // dharmisatvāprasiddhestu na svabhāvaḥ prasādhakaḥ / na caitadatirekeṇa liṅgaṃ sattāprasādhakam // 148 // jñānaṃ jñeyakramātsiddhaṃ kramavatsarvamanyathā / yaugapadyena tatkāryaṃ vijñānamanuṣajyate // 149 // jñānamātre'pi naivāsya śakyarūpaṃ tataḥ param / bhavatīti prasaktā'sya vandhyāsūnusamānatā // 150 // viśuddhajñānasantānā yogino'pi tato na tat / vidanti brahmaṇo rūpaṃ jñāne vyāpṛtya saṅgateḥ // 151 // pradhānapariṇāmena samaṃ ca brahmadarśanam / taddūṣaṇānusāreṇa boddhavyamiha dūṣaṇam // 152 // anye tvīśasadharmāṇaṃ puruṣaṃ lokakāraṇam / kalpayanti durākhyātasiddhāntānugabuddhayaḥ // 153 // samastavastupralaye'pyaluptajñānaśaktimān / ūrṇanābha ivāṃśūnāṃ sa hetuḥ kila janminām // 154 // asyāpīśvaravatsarvaṃ vacanīyaṃ niṣedhanam / kimarthaṃ ca karotyeṣa vyāpāramimamīdṛśam // 155 // yadyanyena prayuktatvānna syādasya svatannnatā / athānukampayā kuryādekāntasukhitaṃ jagat // 156 // ādhidāridyaśokādivividhāyāsapīḍitam / janaṃ tu sṛjatastasya kā'nukampā pratīyate // 157 // sṛṣṭeḥ prāganukampyānāmasattve nopapadyate / anukampā'pi yadyogāddhātā'yaṃ parikalpyate // 158 // na cāyaṃ pralayaṃ kuryātsadā'bhyudayayoginām / tadadṛṣṭavyapekṣāyāṃ svātantryamavahīyate // 159 // pīḍāhetumadṛṣṭaṃ ca kimarthaṃ sa vyapekṣate / upekṣaiva punastatra dayāyoge'sya yujyate // 160 // krīḍārthā tasya vṛttiścetkrīḍāyāṃ na prabhurbhavet / vicitrakrīḍanopāyavyapekṣātaḥ śiśuryathā // 161 // krīḍāsādhyā ca yā prītistasyā yadapi sādhanam / tatsarvaṃ yugapatkuryādyadi tatkṛtiśaktimān // 162 // krameṇāpi na śaktaḥ syānno cedādau sa śaktimān / nāvibhaktasya yujyete śaktyaśaktī hi vastunaḥ // 163 // atha svabhāvato vṛttiḥ sargādāvasya varṇyate / pāvakādeḥ prakṛtyaiva yathā dāhādikarmaṇi // 164 // yadyevamakhilā bhāvā bhaveyuryugapattataḥ / tadutpādanasāmarthyayogikāraṇasannidheḥ // 165 // svahetubalasaṃbhūtā niyatā eva śaktayaḥ / asarvakālabhāvinyo jvalanādiṣu vastuṣu // 166 // anyathā yaugapadyena sarvaṃ kāryaṃ samudbhavet / teṣāmapi na cedeṣa niyamo'bhyupagamyate // 167 // prakṛtyaivāṃśuhetutvamūrṇanābhe'pi neṣyate / prāṇibhakṣaṇalāmpaṭyāllālājālaṃ karoti yat // 168 // yathākathaṃcidvṛttiścedbuddhimattā'sya kīdṛśī / nāsamīkṣya yataḥ kāryaṃ śanako'pi pravarttate // 169 // śauryātmajādayo ye'pi dhātāraḥ parikalpitāḥ / etenaiva prakāreṇa nirastāste'pi vastutaḥ // 170 // anye punarihātmānamicchādīnāṃ samāśrayam / svato'cidrūpamicchanti nityaṃ sarvagataṃ tathā // 171 // śubhāśubhānāṃ karttāraṃ karmaṇāṃ tatphalasya ca / bhoktāraṃ cetanāyogāccetanaṃ na svarūpataḥ // 172 // jñānayatnādisambandhaḥ kartṛtvaṃ tasya bhaṇyate / sukhaduḥkhādisaṃvittisamavāyastu bhoktṛtā // 173 // nikāyena viśiṣṭābhirapūrvābhiśca saṅgatiḥ / buddhibhirvedanābhiśca janma tasyābhidhīyate // 174 // prāgāttābhirviyogastu maraṇaṃ jīvanaṃ punaḥ / sadehasya manoyogo dharmādharmābhisatkṛtaḥ // 175 // śarīracakṣurādīnāṃ vadhāddhiṃsā'sya kalpyate / itthaṃ nitye'pi puṃsyeṣā prakriyā vimalekṣyate // 176 // jñānāni ca madīyāni tanbādivyatirekiṇā / saṃvedakena vedyāni pratyayatvāttadanyavat // 177 // icchādayaśca sarve'pi kvacidete samāśritāḥ / vastutve sati kāryatvādrūpavatsa ca naḥ pumān // 178 // vastutvagrahaṇādeṣa na nāśe vyabhicāravān / hetumattve'pi nāśasya yasmānnaivāsti vastutā // 179 // rūpādipratyayāḥ sarve'pyekānekanimittakāḥ / mayeti pratyayenaiṣāṃ pratisandhānabhāvataḥ // 180 // narttakībhrūlatābhaṅge bahūnāṃ pratyayā iva / anyathā pratisandhānaṃ na jāyetānibandhanam // 181 // buddhīndriyādisaṃghātavyatiriktābhidhāyakam / ātmeti vacanaṃ yasmādidamekapadaṃ matam // 182 // siddhaparyāyabhinnatve yaccaivaṃ pariniścitam / yathānirdiṣṭadharmeṇa tadyuktaṃ paṭaśabdavat // 183 // prāṇādibhirviyuktaśca jīvaddeho bhavedayam / nairātmyāddhaṭavattasmānnaivāstyasya nirātmatā // 184 // sadyojātādyavijñānavedakenaiva vedyate / sarvamuttaravijñānaṃ majjñānatvāttadādyavat // 185 // madīyenātmanā yuktaṃ dūradeśanivarttyapi / kṣityādimūrttimattvāderasmadīyaśarīravat // 186 // evaṃ ca sattvanityatvavibhutvānāṃ viniścaye / ātmano na nirātmānaḥ sarvadharmā iti sthitam // 187 // tadatra prathame tāvatsādhane siddhasādhyatā / sarvajñādipravedyatvaṃ tvajjñānasyeṣyate yataḥ // 188 // prakāśakānapekṣaṃ ca svacidrūpaṃ prajāyate / anyavijñānamapyevaṃ sādhyaśūnyaṃ nidarśanam // 189 // tadākāroparaktena yadanyena pravedyate / tasyodāharaṇatve'pi bhavedanyena saṃśayaḥ // 190 // kvacitsamāśritatvaṃ ca yadīcchādeḥ prasādhyate / tatra kāraṇamātraṃ cedāśrayaḥ parikalpyate // 191 // iṣṭasiddhistadādhārastvāśrayaścenmatastava / tathā'pi gatiśūnyasya niṣphalā''dhārakalpanā // 192 // āśrayo badarādīnāṃ kuṇḍādirupapadyate / gatervibandhakaraṇādviśeṣotpādanena vā // 193 // nīrūpasya ca nāśasya kāryatvaṃ naiva yuktimat / ato viśeṣaṇaṃ vyarthaṃ hetāvuktaṃ parairiha // 194 // mayeti pratisandhānamavidyopaplavādidam / kṣaṇikeṣvapi sarveṣu kartrekatvādibhāsataḥ // 195 // mithyāvikalpataścāsmānna yuktā tattvasaṃsthitiḥ / sāmarthyabhedādbhinno'pi bhavatyekanibandhanam // 196 // ekānugāmikāryatve paurvāparyaṃ virudhyate / rūpaśabdādicittānāṃ śaktakāraṇasannidheḥ // 197 // ekānantaravijñānāt ṣaḍvijñānasamudbhavaḥ / yugapadvedyate vyaktamata iṣṭaprasādhanam // 198 // kramiṇāṃ tvekahetutvaṃ naivetyuktamanantaram / ato'numānabādhā'sminvyāptervyaktaṃ samīkṣyate // 199 // narttakībhrūlatābhaṅgo naivaikaḥ paramārthataḥ / anekāṇusamūhatvādekatvaṃ tasya kalpitam // 200 // ekakāryopayogitvādekaśabdasya gocaraḥ / sādhyo'pyevaṃvidho'bhīṣṭo yadi siddhaprasādhanam // 201 // buddhicittādiśabdānāṃ vyatiriktābhidhāyitā / naivaikapadabhāve'pi paryāyāṇāṃ samasti naḥ // 202 // ato'naikāntiko heturnanūkta tadviśeṣaṇam / ucyate naiva siddhaṃ taccetaḥparyāyatāsthiteḥ // 203 // ahaṅkārāśrayatvena cittamātmeti gīyate / saṃvṛttyā vastuvṛttyā tu viṣayo'sya na vidyate // 204 // nabhastalāravindādau yadekaṃ viniveśyate / kārakādipadaṃ tena vyabhicāro'pi dṛśyate // 205 // saṅketamātrabhāvinyo vācaḥ kutra na saṅgatāḥ / naivātmādipadānāṃ ca prakṛtyā'rthaprakāśanam // 206 // prāṇādīnāṃ ca sambandho yadi siddhaḥ sahātmanā / bhavettadā prasaṅgo'yaṃ yujyate 'saṅgato'nyathā // 207 // na vandhyāsutaśūnyatve jīvaddehaḥ prasajyate / prāṇādivirahe hyevaṃ tavāpyetatprasañjanam // 208 // na tāvadiha tādātmyaṃ bhedāṅgīkaraṇāttayoḥ / kāryakāraṇatā nāpi yaugapadyaprasaṅgataḥ // 209 // tadātmano nivṛttau hi tatsambandhavivarjitāḥ / kimamī vinivartante prāṇāpānādayastanoḥ // 210 // evaṃ ca sādhanaiḥ sarvairātmasatvāprasiddhitaḥ / nityavyāpitvayoruktaṃ sādhyahīnaṃ nidarśanam // 211 // anyaiḥ pratyakṣasiddhatvamātmanaḥ parikalpitam / svasaṃvedyo hyahaṅkārastasyātmā viṣayo mataḥ // 212 // tadayuktamahaṅkāre tadrūpānavabhāsanāt / na hi nityavibhutvādinirbhāsastatra lakṣyate // 213 // gauravarṇādinirbhāso vyaktaṃ tatra tu vidyate / tatsvabhāvo na cā''tmeṣṭo nāyaṃ tadviṣayastataḥ // 214 // yadi pratyakṣagamyaśca satyataḥ puruṣo bhavet / tatkimarthaṃ vivādo'yaṃ tatsattvādau pravarttate // 215 // tathā hi niścayātmā'yamahaṅkāraḥ pravarttate / niścayāropabuddhyośca bādhyabādhakatā sthitā // 216 // tasmādicchādayaḥ sarve naivātmasamavāyinaḥ / krameṇotpadyamānatvādbījāṅkuralatādivat // 217 // atha vā''dhyātmikāḥ sarve nairātmyākrāntamūrttayaḥ / vastusattvādihetubhyo yathā bāhyā ghaṭādayaḥ // 218 // sātmakatve hi nityatvaṃ taddhetūnāṃ prasajyate / nityāścārthakriyā'śaktā nātaḥ sattvādisambhavaḥ // 219 // ghaṭādiṣu samānaṃ ca yannairātmyaṃ niṣidhyate / parairjīvaccharīre'smiṃstadasmābhiḥ prasādhyate // 220 // itthamātmāprasiddhau ca prakriyā tatra yā kṛtā / nirāspadaiva sā sarvā vandhyāputra iva sthitā // 221 // vyāvṛttyanugamātmānamātmānamapare punaḥ / caitanyarūpamicchanti caitanyaṃ buddhilakṣaṇam // 222 // yathā'heḥ kuṇḍalāvasthā vyapaiti tadanantaram / saṃbhavatyārjavāvasthā sarpatvaṃ tvanuvarttate // 223 // tathaiva nityacaitanyasvabhāvasyātmano'pi na / niḥśeṣarūpavigamaḥ sarvasyānugamo'pi vā // 224 // kintvasya vinivarttante sukhaduḥkhādilakṣaṇāḥ / avasthāstāśca jāyante caitanyaṃ tvanuvarttate // 225 // syātāṃ hyatyantanāśe'sya kṛtanāśākṛtāgamau / sukhaduḥkhādibhogaśca naiva syādekarūpiṇaḥ // 226 // na ca kartṛtvabhoktṛtve puṃso'vasthāṃ samāśrite / tato'vasthāvatastattvātkarttaivāpnoti tatphalam // 227 // pumānevaṃvidhaścāyaṃ pratyabhijñānabhāvataḥ / pramīyate prabādhā ca nairātmyasyāmunaiva hi // 228 // ahaṃ vedmītyahaṃbuddhirjñātāraṃ pratipadyate / sa cātmā yadi vā jñānaṃ syādekāntavinaśvaram // 229 // yadyātmā viṣayastasyāścaturasraṃ tadā'khilam / kṣaṇikajñānapakṣe tu sarvamevātidurghaṭam // 230 // tathā hi jñātavānpūrvamahameva ca samprati / ahameva pravedmīti yā buddhirupajāyate // 231 // tasyā jñānakṣaṇaḥ ko nu viṣayaḥ parikalpyate / atītaḥ sāmprataḥ kiṃ vā kiṃ vā'sāvatha santatiḥ // 232 // tatrā''dye viṣaye jñāte jñātavāniti yujyate / jānāmīti na yuktaṃ ca nedānīṃ vettyasau tataḥ // 233 // varttamāne tu viṣaye pravedmītyupapadyate / jñātavānityasatyaṃ tu naivāsītprāgidaṃ yataḥ // 234 // ata eva dvayaṃ grāhyaṃ naiva tasyāḥ prakalpyate / na hyubhau jñātavantau vā jānīto vā'dhunā punaḥ // 235 // santāno'pi na tadgrāhyo dvitayasyāpyasaṃbhavāt / na hyasau jñātavānpūrvamavastutvānna vā'dhunā // 236 // tasmādayamahaṅkāro varttate yatra gocare / uktādanyatra siddho'sāvātmā śāśvatarūpavān // 237 // vyatītāhaṅkṛtigrāhyo jñātā'dyāpyanuvarttate / ahampratyayagamyatvādidānīntanaboddhṛvat // 238 // eṣa vā hyastano jñātā jñātṛtvāttata eva vā / hyastanajñātṛvatteṣāṃ pratyayānāṃ ca sādhyatā // 239 // ekasantānasambandhajñātrahampratyayatvataḥ / hyastanādyatanāḥ sarve tulyārthā ekabuddhivat // 240 // tadatra cintyate nityamekaṃ caitanyamiṣyate / yadi buddhirapi prāptā tadrūpaiva tathā sati // 241 // buddhīnāmapi caitanyasvābhāvyātpuruṣasya ca / nityatvamekatāceṣṭā bhedaścedbiṣayāśrayaḥ // 242 // svarūpeṇa tathā vahnirnityaṃ dahanadharmakaḥ / upanītaṃ dahatyarthaṃ dāhyaṃ nānyanna cānyadā // 243 // yathā vā darpaṇaḥ svaccho yathā vā sphaṭikopalaḥ / yadevā''dhīyate tatra tacchāyāṃ pratipadyate // 244 // tathaiva nityacaitanyāḥ pumāṃso dehavṛttayaḥ / gṛhṇanti karaṇānītān rūpādīndhīrasau ca naḥ // 245 // tenopanetṛsaṃrambhabhaṅgitvādbhaṅginī matiḥ / na nityaṃ dāhako vahnirdāhyāsannidhinā yathā // 246 // tatra bodhātmakatvena pratyabhijñāyate matiḥ / ghaṭahastyādibuddhitvaṃ tadbhedāllokasaṃmatam // 247 // saiveti nocyate buddhirarthabhedānusāribhiḥ / na cāstyapratyabhijñānamarthabhede'nupāśrite // 248 // nanu hastyādiśūnyāyāṃ bhūmāvāropakāriṇaḥ / pratyayā ye pravarttante bhedastatra kimāśrayaḥ // 249 // anyadeśādibhāvinyo vyaktayaścennibandhanam / sarvatrālambanaṃ yasmāddeśakālānyathātmakam // 250 // nanu taddeśasambandho naiva tāsāṃ tathā'sti tat / kimiti pratibhāsante tena rūpeṇa tatra ca // 251 // bhavanmate hi nākāro buddherbāhyastu varṇyate / na vivakṣitadeśe ca gajayaṣṭyādayaḥ sthitāḥ // 252 // sarvārthabodharūpā ca yadi buddhiḥ sadā sthitā / sarvadā sarvasaṃvittistatkimarthaṃ na vidyate // 253 // śabdopadhānā yā buddhī rasarūpādigocarā / saiva hīti na cedbhedāstvayā caivopapāditāḥ // 254 // samastadāhyarūpāṇāṃ na nityaṃ dahanātmakaḥ / kṛśānurapi niḥśeṣamanyathā bhasmasādbhavet // 255 // dāhyārthasannidhāveva tasya taddāhakātmatā / yuktā sarvārthadāho hi sakṛdevaṃ na sajyate // 256 // nīlotpalādisambandhāddarpaṇasphaṭikādayaḥ / tacchāyāvibhramotpādahetavaḥ kṣaṇabhaṅginaḥ // 257 // sopadhānetarāvastha eka eveti sarvadā / tacchāyastadviyukto vā sa dṛśyetānyathā punaḥ // 258 // sthiratvānnirvibhāgatvānmūrttānāmasahasthiteḥ / bibhartti darpaṇatalaṃ naiva cchāyāṃ kadācana // 259 // pārśvadvitayasaṃsthāśca suśuklaṃ sphaṭikopalam / samīkṣyante tadeṣo'pi na cchāyāṃ pratipannavān // 260 // bhedaḥ pratyupadhānaṃ ca sphaṭikādeḥ prasajyate / tacchāyāpratipattiścettasya vidyeta tātvikī // 261 // tasmādbhrāntiriyaṃ teṣu vicitrācintyaśaktiṣu / na buddhau bhrāntibhāvo'pi yukto bhedaviyogataḥ // 262 // abodharūpabhedaṃ tu samānaṃ sarvabuddhiṣu / āropya pratyabhijñānaṃ nānātve'pi pravarttate // 263 // avasthābhedabhedena śūnye'pyekāntataḥ sthite / sthirātmani.... .... ....ryatparaiḥ parikalpyate // 264 // sukhaduḥkhādyavasthāśca gacchannapi naro mama / caitanyadravyasattvādirūpaṃ naiva vimuñcati // 265 // na cāvasthāntarotpāde pūrvā'tyantaṃ vinaśyati / uttarānuguṇārthaṃ tu sāmānyātmani līyate // 266 // svarūpeṇa hyavasthānāmanyonyasya virodhitā / aviruddhastu sarvāsu sāmānyātmā pratīyate // 267 // tatra no cedavasthānāmekāntena vibhinnatā / puruṣāttadvyayotpāde syātāmasyāpi tau tathā // 268 // viruddhadharmasaṅge tu bheda ekāntiko bhavet / puṃsāmiva svabhāvena pratisvaṃ niyatena te // 269 // svarūpeṇaiva līyante yadyavasthāśca puṃsi vaḥ / duḥkhādyapyanubhūyeta tatsukhādisamudbhave // 270 // na cānyarūpasaṅkrāntāvanyasaṅkrāntisambhavaḥ / tādātmyena ca saṅkrāntirityātmodayavānbhavet // 271 // yadi kartṛtvabhoktṛtve naivāvasthāṃ samāśrite / tadavasthāvatastatvānna kartṛtvādisaṃbhavaḥ // 272 // tannityaśabdavācyatvaṃ nātmano vinivāryate / svarūpavikriyāvattvādvyucchedastasya vidyate // 273 // sarpo'pi kṣaṇabhaṅgitvātkauṭilyādīnprapadyate / sthirarūpe tu puṃsīva nāvasthāntarasaṅgatiḥ // 274 // nirālambana evāyamahaṅkāraḥ pravarttate / anādisattvadṛgbījaprabhāvātkvacideva hi // 275 // kecideva hi saṃskārāstadrūpādhyavasāyini / ādhipatyaṃ prapadyante tanna sarvatra varttate // 276 // tulyaḥ paryanuyogo'yamanyathā puruṣe'pi vaḥ / tacchaktibhedasadbhāvātsarvameva nirākulam // 277 // nityālambanapakṣe tu sarvāhaṅkṛtayastataḥ / sakṛdeva prasūyeran śaktahetuvyavasthiteḥ // 278 // anityālambanatve'pi spaṣṭābhāḥ syustataḥ pare / ālambanārthasadbhāvaṃ vyarthaṃ paryanuyuñjate // 279 // jñātari pratyabhijñānaṃ vāsanā kartumarhati / nātasminsa iti prajñāṃ na hyasau bhrāntikāraṇam // 280 // tannāhaṃpratyayo bhrāntiriṣṭaścedbādhavarjanāt / nānantaroktayā yuktyā tasya bādhopadarśanāt // 281 // īśvarādiṣu bhaktānāṃ taddhetutvādivibhramāḥ / vāsanāmātrabhāvācca jāyante vividhāḥ katham // 282 // nirālambanatā caivamahaṅkāre yadā sthitā / tannāhaṃpratyayagrāhye jñātā kaścana vidyate // 283 // tataḥ sarvapramāṇeṣu na dṛṣṭānto'sti siddhibhāk / hetavaścāśrayāsiddhā yathāyogamudāhṛtāḥ // 284 // caitanyamanye manyante bhinnaṃ buddhisvarūpataḥ / ātmanaśca nijaṃ rūpaṃ caitanyaṃ kalpayanti te // 285 // pradhānenopanītaṃ ca phalaṃ bhuṅkte sa kevalam / kartṛtvaṃ naiva tasyāsti prakṛtereva tanmatam // 286 // tatrāpi rūpaśabdādicetasāṃ vedyate katham / suvyaktaṃ bhedavadrūpamekā ceccetaneṣyate // 287 // ekarūpe ca caitanye sarvakālamavasthite / nānāvidhārthabhoktṛtvaṃ kathaṃ nāmopapadyate // 288 // na didṛkṣādayo bhinnāstasya bhoganibandhanam / bhavanti hi tathā bhāve pumānutpattimānbhavet // 289 // caitanyavyatiriktaṃ hi na didṛkṣādi vidyate / tasyodayavyayāveśe durvāraḥ puruṣe'pyasau // 290 // śubhāśubhaṃ ca karmāsti naiva cedātmanā kṛtam / tadeṣa bhogabhedo'sya kutaḥ samupajāyate // 291 // abhilāṣānurūpeṇa prakṛtiścetprayacchati / paṅgvandhavaddhi saṃbandhastayoreṣa vyavasthitaḥ // 292 // yadyevamiṣṭavāñchāyāṃ satyāmapi na siddhyati / kimiti prakṛtirnaiva kiñcidanyadapekṣate // 293 // arthopabhogakāle ca yadi naivāsya vikriyā / naiva bhoktṛtvamasya syātprakṛtiścopakāriṇī // 294 // vikriyāyāśca sadbhāve nityatvamavahīyate / anyathātvaṃ vikāro hi tādavasthye ca tatkatham // 295 // syānmataṃ viṣayākārā buddhirādau vivarttate / tayā vyavasitaṃ cārthaṃ puruṣaḥ pratipadyate // 296 // pratibimbodayadvārā caivamasyopabhoktṛtā / na jahāti svarūpaṃ tu puruṣo'yaṃ kadācana // 297 // ucyate pratibimbasya tādātmyena samudbhave / tadevodayayogitvaṃ vibhede tu na bhoktṛtā // 298 // didṛkṣādyānukūlyena pradhānaṃ saṃpravarttate / vicitraracanābhede kathaṃ vā'cetanātmakam // 299 // kaṃrtu nāma prajānāti pradhānaṃ vyañjanādikam / bhoktuṃ ca na vijānāti kimayuktamataḥ param // 300 // buddhimattvātpradhānasya sarvamasyāvirodhi cet / buddhimattvena tu prāptaṃ caitanyaṃ puruṣeṣviva // 301 // buddhiradhyavasāyo hi saṃvitsaṃvedanaṃ tathā / saṃvittiścetanā ceti sarvaṃ caitanyavācakam // 302 // acetanātmikā buddhiḥ śabdagandharasādivat / utpattimattvanāśitvahetubhyāmiti cenmatam // 303 // naitau hetū dvayoḥ siddhau svatantre sādhane mate / na viparyayabādhā'sti prasaṅgo'pyabhidhitsite // 304 // caitanye cātmaśabdasya niveśe'pi na naḥ kṣatiḥ / nityatvaṃ tasya duḥsādhyamakṣyādeḥ saphalatvataḥ // 305 // akṣyarthādyaphalaṃ tu syāccaitanyaṃ śāśvataṃ yadi / na bhavedindhanenārtho yadi syācchāśvato'nalaḥ // 306 // pārārthyaṃ cakṣurādīnāṃ yatpunaḥ pratipādyate / śayyāśanādivattena saṃghātatvena hetunā // 307 // ādheyātiśayārthatvaṃ yadyeṣāmupapādyate / iṣṭasiddhiryadiṣṭāste'smābhirjñānopakāriṇaḥ // 308 // avikāryupakāritvasādhane sādhyaśūnyatā / dṛṣṭāntasya calasyaiva yuktāste'pyupakāriṇaḥ // 309 // sāmānyena tu pārārthyaṃ yadyeṣāṃ saṃprasādhyate / tathā'pi sādhanaṃ vyarthaṃ siddhāścittopayoginaḥ // 310 // jaiminīyā iva prāhurjaināścillakṣaṇaṃ naram / dravyaparyāyarūpeṇa vyāvṛttyanugamātmakam // 311 // tatrāpyavikṛtaṃ dravyaṃ paryāyairyadi saṅgatam / na viśeṣo'sti tasyeti pariṇāmi na tadbhavet // 312 // deśakālasvabhāvānāmabhedādekatocyate / saṅkhyālakṣaṇasaṃjñārthabhedādbhedastu varṇyate // 313 // rūpādayo ghaṭaśceti saṅkhyāsaṃjñāvibheditā / kāryānuvṛttivyāvṛttī lakṣaṇārthavibheditā // 314 // dravyaparyāyayorevaṃ naikāntenā'viśeṣavat / dravyaṃ paryāyarūpeṇa viśeṣaṃ yāti cetsvayam // 315 // svabhāvābheda ekatvaṃ tasminsati ca bhinnatā / kathaṃcidapi duḥsādhyā paryāyātmasvarūpavat // 316 // agauṇe caivamekatve dravyaparyāyayoḥ sthite / vyāvṛttimadbhaveddravyaṃ paryāyāṇāṃ svarūpavat // 317 // yadi vā te'pi paryāyāḥ sarve'pyanugatātmakāḥ / dravyavatprāpnuvantyeṣāṃ dravyeṇaikātmatā sthiteḥ // 318 // tato nāvasthitaṃ kiñciddravyamātmādi vidyate / paryāyāvyatiriktatvātparyāyāṇāṃ svarūpavat // 319 // na codayavyayākrāntāḥ paryāyā api kecana / dravyādavyatiriktatvāttaddravyaniyatātmavat // 320 // tato niranvayo dhvaṃsaḥ sthiraṃ vā sarvamiṣyatām / ekātmani tu naiva sto vyāvṛttyanugamāvimau // 321 // na copalabhyarūpasya paryāyānugatātmanaḥ / dravyasya pratibhāso'sti tannāsti gaganābjavat // 322 // vividhārthakriyāyogyāstulyādijñānahetavaḥ / tathāvidhārthasaṅketaśabdapratyayagocarāḥ // 323 // udayavyayadharmāṇaḥ paryāyā eva kevalāḥ / saṃvedyante tataḥ spaṣṭaṃ nairātmyaṃ cātinirmalam // 324 // atha sanmūrchitaṃ rūpaṃ dravyaparyāyayoḥ sthitam / taddvirūpaṃ hi nirbhāgaṃ narasiṃhavadiṣyate // 325 // nanu dvirūpamityeva nānārthavinibandhanaḥ / nirdeśo rūpaśabdena svabhāvasyābhidhānataḥ // 326 // narasiṃho'pi naivaiko dvyātmakaścopapadyate / anekāṇusamūhātmā sa tathā hi pratīyate // 327 // nityajñānavivartto'yaṃ kṣititejojalādikaḥ / ātmā tadātmakaśceti saṅgirante'pare punaḥ // 328 // grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate / vijñānapariṇāmo'yaṃ tasmātsarvaḥ samīkṣyate // 329 // teṣāmalpāparādhaṃ tu darśanaṃ nityatoktitaḥ / rūpaśabdādivijñānne vyaktaṃ bhedopalakṣaṇāt // 330 // ekajñānātmakatve tu rūpaśabdarasādayaḥ / sakṛdvedyāḥ prasajyante nitye'vasthāntaraṃ na ca // 331 // rūpādivittito bhinnaṃ na jñānamupalabhyate / tasyāḥ pratikṣaṇaṃ bhede kimabhinnaṃ vyavasthitam // 332 // viparyastāviparyastajñānabhedo na vidyate / ekajñānātmake puṃsi bandhamaukṣau tataḥ katham // 333 // kiṃ vā nivarttayedyogī yogābhyāsena sādhayet / kiṃ vā na hātuṃ śakyo hi viparyāsastadātmakaḥ // 334 // tattvajñānaṃ na cotpādyaṃ tādātmyātsarvadā sthiteḥ / yogābhyāso'pi tenāyamaphalaḥ sarva eva ca // 335 // kecittu saugatammanyā apyātmānaṃ pracakṣate / pudgalavyapadeśena tattvānyatvādivarjitam // 336 // skandhebhyaḥ pudgalo nānyastīrthadṛṣṭiprasaṅgataḥ / nānanyo'nekatādyāpteḥ sādhvī tasmādavācyatā // 337 // te vācyāḥ pudgalo naiva vidyate pāramārthikaḥ / tattvānyatvādavācyatvānnabhaḥkokanadādivat // 338 // anyatvaṃ vā'pyananyatvaṃ vastu naivātivarttate / vastuto yattu nīrūpaṃ tadavācyaṃ prakalpyate // 339 // bhedābhedavikalpasya vastvadhiṣṭhānabhāvataḥ / tattvānyatvādyanirdeśo niḥsvabhāveṣu yujyate // 340 // na vastuni yadetaddhi tanneti pratiṣedhanam / tadvastvantaravattasmādvyaktamanyatvamucyate // 341 // atadbhāvaniṣedhaśca tattvamevābhidhīyate / nātikrāmati tadvastu tattvaṃ bhedaṃ ca vastunaḥ // 342 // skandhebhyaḥ pudgalo nānya ityeṣā'nanyasūcanā / skandho na pudgalaśceti vyaktā tasyeyamanyatā // 343 // viruddhadharmasaṅgo hi vastūnāṃ bheda ucyate / skandhapudgalayoścaiva vidyate bhinnatā na kim // 344 // tathā hi vedanādibhyaḥ pudgalo'vācya ucyate / tattvānyatvena vācyāstu rūpasaṃjñādayastataḥ // 345 // anityatvena vācyāśca rūpaskandhādayo matāḥ / pudgalastu tathā neti tato vispaṣṭamanyatā // 346 // arthakriyāsu śaktiśca vidyamānatvalakṣaṇam / kṣaṇikeṣveva niyatā tathā'vācye na vastutā // 347 // āgamārthavirodhe tu parākrāntaṃ mahātmabhiḥ / nāstikyapratiṣedhāya citrā vāco dayāvataḥ // 348 // samudāyādicittena bhārahārādideśanā / viśeṣapratiṣedhaśca taddṛṣṭīnprati rājate // 349 // athavā'sthāna evāyamāyāsaḥ kriyate yataḥ / kṣaṇabhaṅgaprasiddhyaiva prakṛtyādi nirākṛtam // 350 // uktasya vakṣyamāṇasya jātyādeścāviśeṣataḥ / niṣedhāya tataḥ spaṣṭaṃ kṣaṇabhaṅgaḥ prasādhyate // 351 // kṛtakākṛtakatvena dvairāśyaṃ kaiścidiṣyate / kṣaṇikākṣaṇikatvena bhāvānāmaparairmatam // 352 // tatra ye kṛtakā bhāvāste sarve kṣaṇabhaṅginaḥ / vināśaṃ prati sarveṣāmanapekṣatayā sthiteḥ // 353 // yadbhāvaṃ prati yannaiva hetvantaramapekṣate / tattatra niyataṃ jñeyaṃ svahetubhyastathodayāt // 354 // nirnibandhā hi sāmagrī svakāryotpādane yathā / vināśaṃ prati sarve'pi nirapekṣāśca janminaḥ // 355 // anapekṣo'pi yadyeṣa deśakālāntare bhavet / tadapekṣatayā naiṣa nirapekṣaḥ prasajyate // 356 // sarvatraivānapekṣāśca vināśe janmino'khilāḥ / sarvathā nāśahetūnāṃ tatrākiñcitkaratvataḥ // 357 // tathāhi nāśako heturna bhāvāvyatirekiṇaḥ / nāśasya kārako yuktaḥ svahetorbhāvajanmataḥ // 358 // na cānaṃśe samudbhūte bhāvātmanyātmahetutaḥ / tadātmaiva vināśo'nyairādhātuṃ pāryate punaḥ // 359 // padārthavyatirikte tu nāśanāmni kṛte sati / bhāve hetvantaraistasya na kiñcidupajāyate // 360 // tenopalambhakāryādi prāgvadevānuṣajyate / tādavasthyācca naivāsya yuktamāvaraṇādyapi // 361 // nāśanāmnā padārthena bhāvo nāśyata ityasat / anyatvādivikalpānāṃ tatrāpyarthānuvṛttitaḥ // 362 // bhāvābhāvātmako nāśaḥ pradhvaṃsāparasaṃjñakaḥ / kriyate cenna tasyāpi karaṇaṃ yuktisaṃgatam // 363 // abhāvasya ca kāryatve vastutaivāṅkurādivat / prasaktājanyarūpasya hetuśaktyā samudbhavāt // 364 // vidhinaivamabhāvaśca paryudāsāśrayātkṛtaḥ / yastatra vyatirekādivikalpo varttate punaḥ // 365 // atha kriyāniṣedho'yaṃ bhāvaṃ naiva karoti hi / tathāpyahetutā siddhā karturhetutvahānitaḥ // 366 // nanu naiva vināśo'yaṃ sattākāle'sti vastunaḥ / na pūrvaṃ na cirātpaścādvastuno'nantaraṃ tvasau // 367 // evaṃ ca hetumāneṣa yukto niyatakālataḥ / kādācitkatvayogo hi nirapekṣe nirākṛtaḥ // 368 // vastvanantarabhāvācca hetumāneva yujyate / abhūtvābhāvataścāpi yathaivānyaḥ kṣaṇo mataḥ // 369 // ahetukatvātkiṃcāyamasanvandhyāsutādivat / athavā''kāśavannityo na prakārāntaraṃ yataḥ // 370 // asattve sarvabhāvānāṃ nityatvaṃ syādanāśataḥ / sarvasaṃskāranāśitvapratyayaścānimittakaḥ // 371 // nityatve'pi saha sthānaṃ vināśenāvirodhataḥ / ajātasya ca nāśoktirnaiva yuktyanupātinī // 372 // tadatra katamaṃ nāśaṃ pare paryanuyuñjate / kiṃ kṣaṇasthitidharmāṇaṃ bhāvameva tathoditam // 373 // atha bhāvasvarūpasya nivṛttiṃ dhvaṃsasaṃjñitām / pūrvaparyunuyoge hi naiva kiñcidvirudhyate // 374 // yo hi bhāvaḥ kṣaṇasthāyī vināśa iti gīyate / taṃ hetumantamicchāmaḥ parābhāvāttvahetukam // 375 // vastvanantarabhāvitvaṃ na tatra tvasti tādṛśi / calabhāvasvarūpasya bhāvenaiva sahodayāt // 376 // ato vināśasadbhāvānna nityāḥ sarvasaṃskṛtāḥ / na vināśītibuddhiśca nirnimittā prasajyate // 377 // pradhvaṃsasya tu nairātmyānnāstyanantarabhāvitā / nābhūtvābhāvayogasya gaganendīvarādivat // 378 // pradhvaṃso bhavatītyeva na bhāvo bhavatītyayam / arthaḥ pratyāyyate tvatra na vidhiḥ kasyacinmataḥ // 379 // na hi bāleya ityevannāmamātre kṛte kvacit / sarvo rāsabhadharmo'sminprasaktiṃ labhate nare // 380 // dhvaṃsanāmnaḥ padārthasya vidhāne punarasya na / vastuno jāyate kiñcidityetatkiṃ nivarttate // 381 // bhāvadhvaṃsātmanaścaivaṃ nāśasyāsattvamiṣyate / vasturūpaviyogena na bhāvābhāvarūpataḥ // 382 // nivṛttirūpatā'pyasminvidhinā nābhidhīyate / vasturūpānuvṛttiśca kṣaṇādūrdhvaṃ niṣidhyate // 383 // ato vyavasthitaṃ rūpaṃ vihitaṃ nāsya kiṃcana / iti nityavikalpo'sminkriyamāṇo nirāspadaḥ // 384 // ye tu vyomādayo bhāvā akṛtatvena saṃmatāḥ / vastuvṛttyā na santyeva te ca śaktiviyogataḥ // 385 // kṣaṇikākṣaṇikatvādivikalpasteṣvanāspadaḥ / tadā vastveva yena syātkṣaṇikaṃ yadivānyathā // 386 // kṣaṇāvasthitarūpaṃ hi vastu kṣaṇikamucyate / sthirarūpasamākrāntaṃ vastvevākṣaṇikaṃ punaḥ // 387 // utpādānantarāsthāyi svarūpaṃ yacca vastunaḥ / taducyateḥ kṣaṇaḥ so'sti yasya tatkṣaṇikaṃ matam // 388 // asatyapyarthabhede ca so'styasyeti na bādhyate / icchāracitasaṅketamātrabhāvi hi vācakam // 389 // udayānantarāsthāyi vastvevaṃ tu vivakṣitam / tatra sapratyayaḥ śabdo'pratyayo vā prayujyatām // 390 // yadi tu vyomakālādyāḥ santaḥ syuste tathāsati / nātikrāmanti te'pyenaṃ kṣaṇabhaṅgaṃ kṛtā iva // 391 // tathāhi santo ye nāma te sarve kṣaṇabhaṅginaḥ / tadyathāsaṃskṛtā bhāvāstathāsiddhā anantaram // 392 // santaścāmī tvayeṣyante vyomakāleśvarādayaḥ / kṣaṇikatvaviyoge tu na satteṣāṃ prasajyate // 393 // krameṇa yugapaccāpi yasmādarthakriyākṛtaḥ / na bhavanti sthirā bhāvā niḥsatvāste tato matāḥ // 394 // kāryāṇi hi vilambante kāraṇāsannidhānataḥ / samarthahetusadbhāve kṣepasteṣāṃ hi kiṅkṛtaḥ // 395 // athāpi santi nityasya kramiṇaḥ sahakāriṇaḥ / yānapekṣya karotyeṣa kāryagrāmaṃ kramāśrayam // 396 // sādhvetatkiṃtu te tasya bhavanti sahakāriṇaḥ / kiṃ yogyarūpahetutvādekārthakaraṇena vā // 397 // yogyarūpasya hetutve sa bhāvastaiḥ kṛto bhavet / sa cāśakyakriyo yasmāttatsvarūpaṃ tadā sthitam // 398 // kṛtau vā tatsvarūpasya nityatā'syāvahīyate / vibhinno'tiśayastasmādyadyasau kārakaḥ katham // 399 // tasminsati hi kāryāṇāmutpādastadabhāvataḥ / anutpādātsa evaivaṃ hetutvena vyavasthitaḥ // 400 // athāpi tena sambandhāttasyāpyastyeva hetutā / kaḥ sambandhastayoriṣṭastādātmayaṃ na vibhedataḥ // 401 // na ca tasya tadutpattiryaugapadyaprasaṅgataḥ / tataśca yaugapadyena kāryāṇāmudayo bhavet // 402 // tatrāpyanyavyapekṣāyāmanavasthā prasajyate / ekadāpi tataḥ kāryaṃ nāsambandhātprakalpyate // 403 // sambandhaḥ samavāyaścettatrāpyevaṃ vicintyate / upakārībhavaṃstasya samavāyīṣyate sa kim // 404 // na vā tatheti prathamo vikalpo yadi gṛhyate / saiva prāptā tadutpattirvyapāstā sā'pyanantaram // 405 // anye'pi sarvabhāvāḥ syustathaiva samavāyinaḥ / aviśeṣānna tasyāyamupakārī mato yadi // 406 // bhedābhedavikalpasya pratyekaṃ pratiṣedhanāt / dvirūpo'tiśayastasya vyasto bhavati vastunaḥ // 407 // pudgalādiparīkṣāsu dvairāśyapratiṣedhanāt / dvirūpo'tiśayo nāsti na vā'pyanubhayātmakaḥ // 408 // atha nāpekṣate nityaḥ pratyayānsahakāriṇaḥ / tathā'pi tadviyukto'yaṃ kārako nāntyahetuvat // 409 // nijastasya svabhāvo'yaṃ teṣāmeva hi sannidhau / kārakatvamataḥ kāryaṃ tadbhāve'pi na sarvadā // 410 // astvevaṃ kintu sākalye yā tasya prakṛtirmatā / vaikalye saiva cediṣṭā nityāḥ syuḥ sahakāriṇaḥ // 411 // tatsambaddhasvabhāvasya bhāve teṣāmapi sthiteḥ / anyaccedvikalaṃ rūpamekatvamavahīyate // 412 // vyapekṣayā'pyataścaivaṃ na kāryāṇāṃ kramodayaḥ / yaugapadyaṃ ca naiveṣṭaṃ tatkāryāṇāṃ kramekṣaṇāt // 413 // niḥśeṣāṇi ca kāryāṇi sakṛtkṛtvā nivarttate / sāmarthyātmā sa cedārthaḥ siddhā'sya kṣaṇabhaṅgitā // 414 // tadrūpasyānuvṛttau tu kāryamutpādayetpunaḥ / akiñcitkararūpasya sāmarthyaṃ ceṣyate katham // 415 // sarvasāmarthyaśūnyatvāttārāpathasarojavat / asanto'kṣaṇikāḥ sarve śaktiryadvastulakṣaṇam // 416 // atha nāṅagīkriyetedaṃ vastutvaṃ śaktilakṣaṇam / yedavamanyannirdiśyaṃ vastūnāṃ lakṣaṇaṃ paraiḥ // 417 // sattāsambandha iṣṭaścedvastūnāṃ lakṣaṇaṃ na tat / asiddheḥ samavāyādeḥ kathaṃ vā'nyo'nyalakṣaṇam // 418 // sarvaścārthavicārādivyāpāro'rthakriyārthinaḥ / nirākuladhiyo yukto nonmattakatayā punaḥ // 419 // tanna yannāma keṣāñcitkathañcidupayujyate / kvacitkadācittatraiva yuktā sattāvyavasthitiḥ // 420 // tadrūpasyaiva cārthasya kṣaṇikatvaṃ prasādhyate / vyāptiḥ sarvopasaṃhārā tasminnevābhidhīyate // 421 // niḥśeṣaśaktiśūnyaṃ tu yadvandhyāsutasannibham / sarvajñacetaso'pyeti hetutvaṃ na kadācana // 422 // kriyate tatra naivedaṃ kāryarūpādyadṛṣṭitaḥ / nirnibandhanamastitvavyavasthānaṃ vicakṣaṇaiḥ // 423 // na tasminsādhitenārthaḥ kṣaṇikatvena kaścana / tatra paryanuyogaśca kriyamāṇo'pi niṣphalaḥ // 424 // nanu cārthakriyāśaktā nabhastāmarasādayaḥ / svajñānahetubhāvena na caite santi bhāvikāḥ // 425 // nirālambanamevedamambarāmbhoruhādiṣu / tajjalpavāsanāmātrabhāvi jñānaṃ pravarttate // 426 // abhāvakāraṇatve tu nairantaryeṇa saṃbhavet / nābhāvo'pekṣate kiñcinnirviśeṣatayā sadā // 427 // kṣaṇikeṣvapi bhāveṣu nanu cārthakriyā katham / viśeṣādhāyino'nyonyaṃ na hyādyāḥ sahakāriṇaḥ // 428 // jātau sarvātmanā siddherajātauvastvabhāvataḥ / nirviśeṣādviśeṣasya bhāve kāryaṃ na kiṃ bhavet // 429 // nacānyato viśiṣṭāste tulyaparyanuyogataḥ / sahakārikalāpānāmanavasthā ca te bhaveta // 430 // krameṇa yugapaccāpi yataste'rthakriyākṛtaḥ / na bhavanti tatasteṣāṃ vyarthaḥ kṣaṇikatāśrayāḥ // 431 // sahakārikṛtaścaivaṃ yadā nātiśayaḥ kvacit / sarvadā nirviśeṣaiva tadā santatiriṣyate // 432 // vināśe yadyahetuḥ syādādāveva bhavedayam / sambhavo yadi nāsyādāvante'pi sa kathaṃ bhavet // 433 // svahetoryadi bhāvānāmiṣyate'nyanna kāraṇam / vināśasya kathaṃ teṣāṃ kvacideva viruddhatā // 434 // ucyate prathamāvasthā naivānyonyopakāriṇaḥ / ekārthakriyayā tvete bhavanti sahākāriṇaḥ // 435 // anyonyānupakāre'pi nāviśiṣṭā ime yataḥ / svopādānabalodbhūtāḥ kalāpotpādakaḥ pṛthak // 436 // tataḥ prabhṛti ye jātā viśeṣāste tu tatkṛtāḥ / tadrūpaprakṛtitvena teṣāṃ tadupayoginām // 437 // niyatācintyaśaktīni vastūnīha pratikṣaṇam / bhavanti nānuyojyāni dahane dāhaśaktivat // 438 // santānocchedarūpastu vināśo yo na hetumān / tasyānte'pi na bhāvo'sti tathā janma tu vāryate // 439 // vilakṣaṇakapālāderutpādastu sahetukaḥ / so'pyādau jāyate naiva tadā hetorasambhavāt // 440 // dvividhāḥ kṣaṇikāḥ bhāvāḥ keciddhrāsasya hetavaḥ / śītādereva vahnyādyā apare na tathāvidhāḥ // 441 // adṛṣṭatattvo lokastu virodhamabhimanyate / kāryakāraṇabhāve'pi prathamokteṣvanekadhā // 442 // bādhyabādhakabhāvastu vastuno naiva tāttvikaḥ / vidyate tata evoktaṃ virodhagatirityapi // 443 // nanu ca pratyabhijñānaṃ sa evetyupajāyate / akṣavyāpārasadbhāve niṣprakampabādhitam // 444 // tataḥ pratyakṣabādheyaṃ durvārā sarvahetuṣu / kṣaṇabhaṅgaprasiddhyarthamupātteṣu prasajyate // 445 // na khalu pratyabhijñānaṃ pratyakṣamupapadyate / vasturūpamanirdeśyaṃ sābhilāpaṃ ca tadyataḥ // 446 // bhrāntaṃ ca pratyabhijñānaṃ pratyakṣaṃ tadvilakṣaṇam / abhedādhyavasāyena bhinnarūpe'pi vṛttitaḥ // 447 // pūrvaṃ saṃvihitākāragocaraṃ cedidaṃ bhavet / jāyeta pūrvamevedaṃ tādarthyātpūrvabuddhivat // 448 // nacaivaṃ tena naivedaṃ tadarthagrāhakaṃ matam / tajjñānakāla utpādādviṣayāntarabuddhivat // 449 // abhedādhyavasāyena bhinnarūpe'pi vṛttitaḥ / māyāgolakavijñānamiva bhrāntamidaṃ sthitam // 450 // niṣpāditakriye cārthe pravṛtteḥ smaraṇādivat / na pramāṇamidaṃ yuktaṃ karaṇārthavihānitaḥ // 451 // idānīntanamastitvaṃ na hi pūrvadhiyā gatam / tadastyasya viśeṣaścetsmaraṇe yo na vidyate // 452 // pūrvapramitamātre hi jāyate sa iti smṛtiḥ / sa evāyamitīyaṃ tu pratyabhijñā'tirekiṇī // 453 // jñāte cāvidyamānatvādyau saṃśayaviparyayau / bādhitvā tau labhetaiva pratyabhijñā pramāṇatām // 454 // vijñāto'pītarairarthaḥ pratyakṣeṇānyathā bhavet / pratyakṣeṇāvaruddhe tu netarotpattisaṃbhavaḥ // 455 // ko hi jyeṣṭhapramāṇena dṛḍhenārthe'vadhārite / durbalairitaraiḥ paścādadhyavasyedviparyayam // 456 // nanvidānīntanāstitvaṃ yadi bhinnaṃ tvayeṣyate / pūrvabhāvāttadā bhedastvayaiva pratipāditaḥ // 457 // ananyatve'pi sattvasya kathaṃ pūrvadhiyā'gatam / tasyāgatau hi vastveva nopalabdhaṃ prasajyate // 458 // pratyakṣeṇa ca bādhāyāmanumānādigocare / nānumānādimānaṃ syādbādhātastaimirādivat // 459 // arthasaṃvādakatve ca samāne dveṣyatā'sya kā / tadabhāve tu naiva syātpramāṇamanumādikam // 460 // nanvanenānumānena bādhyate sarvahetuṣu / vyāptiḥ sarvopasaṃhārā pratijñārthasya vā kṣatiḥ // 461 // vivakṣitārkacandrādiviṣayaṃ yatpravarttate / jñānaṃ tatkālasambaddhasūryādiviṣayaṃ param // 462 // pārthivāviṣayatve hi tajjñānatvābhidhānataḥ / tadyathā prathamaṃ jñānaṃ tatkālārkādigocaram // 463 // rūpatvādyāśrayāḥ sarve ye ca teṣāṃ samāśrayāḥ / ye ca tadviṣayāḥ kecijjāyante pratyayāstathā // 464 // utpādānantaraṃ dhvaṃsabhājo naiva bhavanti te / prameyatvābhidheyatvahetutaḥ khāravindavat // 465 // vivādaviṣayā ye ca pratyayāḥ kramabhāvinaḥ / ekārthaviṣayāste'pi sarva ityavaghoṣaṇā // 466 // abādhaikāśrayatve hi samānoktiniveśanāt / varttamāne yathaikasminkṣaṇe naikavidhā dhiyaḥ // 467 // sādhyena vikalaṃ tāvadādye hetau nidarśanam / hetutvādviṣayaḥ sarvo na hi svajñānakālikaḥ // 468 // yadā sūryādiśabdāśca vivakṣāmātrabhāvinaḥ / dīpādau viniveśyante tajjñānairvyabhicāritā // 469 // jātyāderniḥsvabhāvatvānnaiveṣṭā kṣaṇabhaṅgitā / tadabhāvaprasiddhyarthaṃ nirdiṣṭaṃ sādhanaṃ vṛthā // 470 // samānaśabdavācyatvaṃ dīpādipratyayeṣvapi / varttate vyabhicāryeṣa hetustena bhavatyataḥ // 471 // sāmānādhikaraṇyaṃ cedbādhittaṃ teṣu kalpyate / vivakṣite'pi vispaṣṭā bādhaiṣā kiṃ na vīkṣyate // 472 // vivādapadamārūḍhā naikārthaviṣayā dhiyaḥ / krameṇotpadyamānatvādvidyuddīpādibuddhivat // 473 // kramabhāvavirodho hi jñāneṣvekārthabhāviṣu / anyairakāryabhedasya tadapekṣāvirodhataḥ // 474 // sandigdhavyatirekitvaṃ sarveṣveteṣu hetuṣu / vipakṣe varttamānānāṃ bādhakānupadarśanāt // 475 // kṣaṇikānityatālīḍhaṃ sarvaṃ cedvastu tatkatham / karmatatphalasambandhakāryakāraṇatādayaḥ // 476 // yaḥ kṣaṇaḥ kuśalādīnāṃ kartṛtvenāvakalpyate / phalaprasavakāle tu naivāsāvanuvarttate // 477 // yaḥ phalasya prasūtau ca bhoktā saṃvarṇyate kṣaṇaḥ / tena naiva kṛtaṃ karma tasya pūrvamasaṃbhavāt // 478 // karmatatphalayorevamekakartraparigrahāt / kṛtanāśākṛtaprāptirāsaktā'tivirodhinī // 479 // nairātmyavādapakṣe tu pūrvamevāvabudhyate / madvināśātphalaṃ na syānmattonyasyāpi vā bhavet // 480 // iti naiva pravartteta prekṣāvānphalalipsayā / śubhāśubhakriyārambhe dūratastu phalaṃ sthitam // 481 // nā'nāgato na vā'tīto bhāvaḥ kāryakriyākṣamaḥ / varttamāno'pi tāvantaṃ kālaṃ naivāvatiṣṭhate // 482 // na hyalabdhātmakaṃ vastu parāṅgatvāya kalpate / na vinaṣṭaṃ naca sthānaṃ tasya kāryakṛtikṣamam // 483 // pūrvakṣaṇavināśe ca kalpyamāne niranvaye / paścāttasyānimittatvādutpattirnopapadyate // 484 // nāśotpādasamatve'pi naivāpekṣā parasparam / na kāryakāraṇatve stastadvyāpārānanugrahāt // 485 // jāyamānaśca gandhādirghaṭarūpe vinaśyati / tatkāryaṃ neṣyate yadvattathā rūpāntarāṇyapi // 486 // tasmātprākkāryaniṣpattervyāpāro yasya dṛśyate / tadeva kāraṇaṃ tasya na tvānantaryamātrakam // 487 // saṃkṣepo'yaṃ vinaṣṭāccetkāraṇātkāryasambhavaḥ / pradhvastasyānupākhyatvānniṣkāraṇamidaṃ bhavet // 488 // avinaṣṭācca tajjātāvanekakṣaṇasaṃbhavāt / kṣaṇikatvaṃ na bhāvānāṃ vyāhanyeta tadā katham // 489 // kṣaṇasthāyī ghaṭādiścennopalabhyeta cakṣuṣā / na hi naṣṭāḥ pratīyante cirātītapadārthavat // 490 // kāryakāraṇabhāvo'pi pratyakṣānupalambhataḥ / naivaiti siddhiṃ bhāvānāṃ svabhāvānupalambhanāt // 491 // ko vā vyavasthitaḥ karttā saṃdhatte kramavadgatim / asya dṛṣṭāvidaṃ dṛṣṭaṃ nāsyādṛṣṭau tu lakṣyate // 492 // kṣaṇabhaṅgiṣu bhāveṣu pratyabhijñā ca durghaṭā / na hyanyanaradṛṣṭo'rthaḥ pratyabhijñāyate paraiḥ // 493 // sādṛśyātpratyabhijñānaṃ bhinne keśādike bhavet / jñāturekasya sadbhāvāddvibhede tvanibandhanam // 494 // pratisandhānakārī ca yadyeko'rtho na vidyate / rūpe dṛṣṭe'bhilāṣādistatkathaṃ syādrasādiṣu // 495 // rāgādinigaḍairbaddhaḥ kṣaṇo'nyo bhavavārake / abaddho mucyate cānya itīdaṃ nāvabudhyate // 496 // mokṣo naiva hi baddhasya kadācidapi saṃbhavī / ekāntanāśatastena vyartho muktyarthināṃ kṣaṇaḥ // 497 // mokṣamāsādayandṛṣṭo baddhaḥ sa nigaḍādibhiḥ / abaddho muktimetīti dṛṣṭāvyāhatamīdṛśam // 498 // ekādhikaraṇāvetau bandhamokṣau tathā sthiteḥ / laukikāviva tau tena sarvaṃ cārutaraṃ sthitam // 499 // etenaiva prakāreṇa smṛtyādīnāmasambhavaḥ / ekādhikaraṇābhāvātkṣaṇakṣayiṣu vastuṣu // 500 // atrābhidhīyate sarvakāryakāraṇatāsthitau / satyāmavyāhatā ete sidhyantyevaṃ nirātmasu // 501 // yathāhi niyatā śaktirbījāderaṅkurādiṣu / anvayyātmaviyoge'pi tathaivādhyātmike sthitiḥ // 502 // pāramparyeṇa sākṣādvā kacitkiñciddhi śaktimat / tataḥ karmaphalādīnāṃ sambandha upapadyate // 503 // kartṛtvādivyavasthā tu santānaikyavivakṣayā / kalpanāropitaiveṣṭā nāṅgaṃ sā tattvasaṃsthiteḥ // 504 // anvayāsaṃbhave saiva kāryakāraṇatā bhavet / viśiṣṭā yujyate yadvatsantānāntarabhāvibhiḥ // 505 // nanu bījāṅkurādīnāṃ kāryakāraṇatekṣyate / niyatā tatra sūkṣmo'pi nāṃśo'styanugamātmakaḥ // 506 // kṣityādīnāmavaiśiṣṭye bījāṅkuralatādiṣu / na bhedo yukta aikātmyāttadā siddhā niranvayā // 507 // tasmātkarmaphalādīnāṃ bhāvābhāvaprasiddhaye / kāryakāraṇatāsiddhau yatnaḥ kāryaḥ parairalam // 508 // atrocyate dvitīye hi kṣaṇe kāryaṃ prajāyate / prathame kāraṇaṃ jātamavinaṣṭaṃ tadā ca tat // 509 // kṣaṇikatvāttu tatkāryakṣaṇakāle na varttate / vṛttau vā viphalaṃ kāryaṃ nirvṛttaṃ tadyatastadā // 510 // na ca jātaṃ purastena śakyaṃ janayituṃ punaḥ / abhūtabhāvarūpatvājjanmano nānyathā sthitiḥ // 511 // tasmādanaṣṭāttaddhetoḥ prathamakṣaṇabhāvinaḥ / kāryamutpadyate śaktāddvitīyakṣaṇa eva tu // 512 // vinaṣṭāttu bhavetkāryaṃ tṛtīyādikṣaṇe yadi / vipākahetoḥ pradhvastādyathā kāryaṃ ca vakṣyate // 513 // yaugapadyaprasaṅgo'pi prathame yadi tadbhavet / sahabhūhetuvattacca na yuktyā yujyate punaḥ // 514 // asataḥ prāgasāmarthyātsāmārthye kāryasaṃbhavāt / kāryakāraṇayoḥ spaṣṭaṃ yaugapadyaṃ virudhyate // 515 // na hi tatkāryamātmīyaṃ saṃdaṃśeneva kāraṇam / gṛhītvā janayatyetadyaugapadyaṃ yato bhavet // 516 // nāpi gāḍhaṃ samāliṅgya prakṛtiṃ jāyate phalam / kāmīva dayitā yena sakṛdbhāvastayorbhavet // 517 // niyamādātmahetūtthātprathamakṣaṇabhāvinaḥ / yadyato'nantaraṃ jātaṃ dvitīyapakṣaṇasannidhiḥ // 518 // tattajjanayatītyāhuravyāpāre'pi vastuni / vivakṣāmātrasaṃbhūtasaṅketānuvidhāyinaḥ // 519 // janmātiriktakālena vyāpāreṇātra kiṃ phalam / sattaiva vyāpṛtistasyāṃ satyāṃ kāryodayo yataḥ // 520 // ya ānantaryaniyamaḥ saivāpekṣābhidhīyate / kāryodaye sadā bhāvo vyāpāraḥ kāraṇasya ca // 521 // tadbhāvabhāvitāmātrādvyāpāropyavakalpitaḥ / hetutvameti tadvānvā tadevāstu tato varam // 522 // bhāve sati hi dṛśyante bījādevāṅkurodayāḥ / na tu vyāpārasadbhāve bhavatkiñcitsamīkṣyate // 523 // adṛṣṭaśakterhetutve kalpyamāne'pi neṣyate / kimanyasyāpi hetutvaṃ viśeṣo vā'sya kastataḥ // 524 // anyena ca vinā heturyathā vyāpāra iṣyate / kāryasya vā bhavettadvatkimanye'pi na hetavaḥ // 525 // ......................................... / ........................................... // 526 // dṛśyatvābhimataṃ naivaṃ vayaṃ copalabhāmahe / tatkathaṃ tasya sambandhamaṅgīkurmo nibandhanam // 527 // buddheryathā na janmaiva pramāṇatvaṃ nirudhyate / tathaiva sarvabhāveṣu taddhetutvaṃ na kiṃ matam // 528 // kṣaṇikā hi yathā buddhistathaivānye'pi janminaḥ / sādhitāstadvadevāto nirvyāpāramidaṃ jagat // 529 // prabandhavṛttyā gandhāderiṣṭaivānyonyahetutā / tadabādhakamevedaṃ taddhetutvaprasañjanam // 530 // anyānantarabhāve'pi kiñcideva na kāraṇam / tathaiva niyamādiṣṭaṃ tulyaṃ caitatsthireṣvapi // 531 // yo yatra vyāpṛtaḥ kārye na hetustasya cenmataḥ / yasminniyatasadbhāvo yaḥ sa heturitīṣyatām // 532 // bhāvābhāvāvimau siddhau pratyakṣānupalambhataḥ / yadi sākāravijñānavijñeyaṃ vastu cenmatam // 533 // yadā'nākāradhīvedyaṃ vastu yuṣmābhiriṣyate / tatkṣaṇatvādipakṣe'pi samānamupalabhyate // 534 // pūrvakebhyaḥ svahetubhyo vijñānaṃ sarvameva hi / samāṃśakālarūpādi bodharūpaṃ prajāyate // 535 // sākāre nanu vijñāne vaicitryaṃ cetaso bhavet / nākārānaṅkitatve'sti pratyāsattinibandhanam // 536 // bhavadbhirapi vaktavye tadasminkiñciduttare / yaccātra vaḥ samādhānamasmākamapi tadbhavet // 537 // kṛtanāśo bhavedevaṃ kāṃrya na janayedyadi / heturiṣṭaṃ na caivaṃ yatprabandhe nāsti hetutā // 538 // akṛtābhyāgamo'pi syādyadi yena vinā kvacit / jāyeta hetunā kāṃrya naitanniyataśaktitaḥ // 539 // kṣaṇabhedavikalpena kṣaṇanāśādi codyate / yaccaiva naivāniṣṭaṃ tu kiñcidāpāditaṃ paraiḥ // 540 // ahīnasattvadṛṣṭīnāṃ kṣaṇabhedavikalpanā / santānaikyābhimānena na kathañcitpravarttate // 541 // abhisaṃbuddhatattvāstu pratikṣaṇavināśinām / hetūnāṃ niyamaṃ buddhvā prārabhante śubhāḥ kriyāḥ // 542 // keṣāñcideva cittānāṃ viśiṣṭā kāryakāryitā / niyatā tena nirbādhāḥ sarvatra smaraṇādayaḥ // 543 // kāryakāraṇabhūtāśca tatrāvidyādayo matāḥ / bandhastadvigamādiṣṭo muktirnirmalatā dhiyaḥ // 544 // ekādhikaraṇau siddhau naivaitau laukikāvapi / bandhamokṣau prasiddhaṃ hi kṣaṇikaṃ sarvameva tat // 545 // sarvathā'tiśayāsattvādvyāhatā tvātmanīdṛśī / kartṛbhoktṛtvabandhādivyavasthā'nityatā'nyathā // 546 // jātyāderniḥsvabhāvatvamayuktaṃ prākprakāśitam / dravyādayaḥ ṣaḍarthā ye vidyante pāramārthikāḥ // 547 // ityākṣapādakāṇādāḥ prāhurāgamamātrakāḥ / dravyādipratiṣedho'yaṃ saṅkṣepeṇa taducyate // 548 // kṣityādibhedato bhinnaṃ navadhā dravyamiṣyate / catuḥsaṅkhyaṃ pṛthivyādi nityānityatayā dvidhā // 549 // pṛthivyādyātmakāstāvadya iṣṭāḥ paramāṇavaḥ / tenityā ye tadādyaistu prārabdhāste vināśinaḥ // 550 // tatra nityāṇurūpāṇāmasattvamupapāditam / niḥśeṣavastuviṣayakṣaṇabhaṅgaprasādhanāt // 551 // nityatve sakalāḥ sthūlā jāyeransakṛdeva hi / saṃyogādi na cāpekṣyaṃ teṣāmastyaviśeṣataḥ // 552 // saddharmopagataṃ nocedaṇūtpādakamiṣyate / vidyamānopalambhārthapramāṇāviṣayatvataḥ // 553 // nāsiddherdṛśyate yena kuvindādyaṇukāraṇam / paramāṇvātmakā eva yena sarve paṭādayaḥ // 554 // sadgrāhakapramābhāvānna vā sattā prasidhyati / pramāṇavinivṛttau hi nārthābhāve'sti niścayaḥ // 555 // tadārabdhastvavayavī guṇāvayavabhedavān / naivopalabhyate tena na sidhyatyapramāṇakaḥ // 556 // nanūpadhānasaṃparke dṛśyate sphaṭikopalaḥ / tadrūpāgrahaṇepyevaṃ balākādiśca dṛśyate // 557 // kañcukāntarite puṃsi tadrūpādyagatāvapi / puruṣapratyayo dṛṣṭo rakte vāsasi vastradhīḥ // 558 // rūpādīndīvarādibhya ekāntena vibhidyate / tena tasya vyavacchedāccaitrādeśca turaṅgamaḥ // 559 // kṣityādirūpagandhāderatyantaṃ vā vibhidyate / ekānekavacobhedāccandranakṣatrabhedavat // 560 // vibhinnakartṛśaktyāderbhinnau tantupaṭau tathā / viruddhadharmayogena stambhakumbhādibhedavat // 561 // sthūlārthāsaṃbhave tu syānnaiva vṛkṣādidarśanam / atīndriyatayā'ṇūnāṃ nacāṇuvacanaṃ bhavet // 562 // sthūlavastuvyapekṣo hi susūkṣmo'rthastathocyate / sthūlaikavastvabhāve tu kimapekṣāsya sūkṣmatā // 563 // nanu raktādirūpeṇa gṛhyante sphaṭikādayaḥ / naca tadrūpatā teṣāṃ svapakṣakṣayasaṅgateḥ // 564 // tadrūpavyatiriktaśca nāparātmopalabhyate / nacānyākāradhīvedyā yuktāste'tiprasaṅgataḥ // 565 // śuklādayastathā vedyā ityevaṃ cāpi saṃbhavet / tasmādbhrāntamidaṃ jñānaṃ kambupītādibuddhivat // 566 // kañcukāntargate puṃsi na jñānaṃ tvānumānikam / taddhetusanniveśasya kañcukasyopalambhanāt // 567 // kaṣāyakuṅkumādibhyo vastre rūpāntarodrayaḥ / pūrvarūpavināśe hi vāsasaḥ kṣaṇikatvataḥ // 568 // punarjalādisāpekṣāttasmādevopajāyate / rūpādrūpāntaraṃ śuklaṃ lohādeḥ śyāmatādivat // 569 // tādavasthye tu rūpasya nānyenābhibhavo bhavet / prāktanānabhibhūtasya svarūpasyānuvarttanāt // 570 // ṣaṣṭhīvacanabhedādi vivakṣāmātrasaṃbhavi / tato na yuktā vastūnāṃ tatsvarūpavyavasthitiḥ // 571 // tathāhi bhinnaṃ naivānyaiḥ ṣaṇṇāmastitvamiṣyate / teṣāṃ vargaśca naivaikaḥ kaścidartho'bhyupeyate // 572 // saṃjñāpakapramāṇasya viṣaye tattvamiṣyate / ṣaṇṇāmastitvamiti cetṣaḍbhyo'nyaste prasajyate // 573 // ṣaḍete dharmiṇaḥ proktā dharmāstebhyo'tirekiṇaḥ / iṣṭā eveti cetko'yaṃ saṃbandhastasya tairmataḥ // 574 // dravyeṣu niyamādyuktā na saṃyogo na cāparaḥ / samavāyosti nānyaśca saṃbandho'ṅgīkṛtaḥ paraiḥ // 575 // saṃbandhānupapattau ca teṣāṃ dharmo bhavetkatham / tadutpādanamātrāccedanye'pi syustathāvidhāḥ // 576 // tasyāpyastitvamityevaṃ vartate vyatirekiṇī / vibhaktistasya cānyasya bhāve'niṣṭhā prasajyate // 577 // anyadharmasamāveśe prāptā tatra ca dharmitā / dravyāderapi dharmitvamasmādeva ca saṃmatam // 578 // prathamebhyaśca tantubhyaḥ paṭasya yadi sādhyate / bhedaḥ sādhanavaiphalyaṃ durnivāraṃ tadā bhavet // 579 // prāptāvasthāviśeṣā hi ye jātāstantavo'pare / viśiṣṭārthakriyāsaktāḥ prathamebhyo'vilakṣaṇāḥ // 580 // ekakāryopayogitvajñāpanāya pṛthakśrutau / gauravāśaktivaiphalyadoṣatyāgābhivāñchayā // 581 // sākalyenābhidhānena vyavahārasya lāghavam / manyamānaiḥ kṛtā yeṣu vāgekā vyavahartṛbhiḥ // 582 // tebhyaḥ samānakālastu paṭo naiva prasiddhyati / vibhinnakartṛsāmarthyaparimāṇādidharmavān // 583 // anyonyābhisarāścaivaṃ ye jātāḥ paramāṇavaḥ / naivātīndriyatā teṣāmanyānāṃ gocaratvataḥ // 584 // nīlādiḥ paramāṇūnāmākāraḥ kalpito nijaḥ / nīlādipratibhāsā ca vedyate cakṣurādidhīḥ // 585 // paurvāparyavivekena yadyapyeṣāmalakṣaṇam / tathā'pyadhyakṣatā'bādhā pānakādāviva sthitā // 586 // sarveṣāmeva vastūnāṃ sarvavyāvṛttirūpiṇām / dṛṣṭāvapi tathaiveti na sarvākāraniścayaḥ // 587 // akalpanākṣagamye'pi niraṃśe'rthasya lakṣaṇe / yadbhedavyavasāye'sti kāraṇaṃ sa pratīyate // 588 // samānajvālāsaṃbhūteryathā dīpena vibhramaḥ / nairantaryasthitānekasūkṣmavittau tathaikadhā // 589 // vivekālakṣaṇātteṣāṃ no cetpratyakṣateṣyate / dīpādau sā kathaṃ dṛṣṭā kiṃ veṣṭo'vayavī tathā // 590 // etāvattu bhavedatra kathameṣāṃ na niścaye / nīlādiparamāṇūnāmākāra iti gamyate // 591 // tadapyakāraṇaṃ yasmānnaiva jñānamagocaram / nacaikasthūlaviṣayaṃ sthaulyaikatvavirodhataḥ // 592 // sthūlasyaikasvabhāvatve makṣikāpadamātrataḥ / pidhāne pihitaṃ sarvamāsajyetāvibhāgataḥ // 593 // rakte ca bhāga ekasminsarvaṃ rajyeta raktavat / viruddhadharmabhāve vā nānātvamanuṣajyate // 594 // nanu caikasvabhāvatvātsarvaśabdo'tra kiṃkṛtaḥ / sa hyanekārthaviṣayo nānātmāvayavī na ca // 595 // nanu ye lokataḥ siddhā vāsodehanagādayaḥ / ta evāvayavitvena bhavadbhirupavarṇitāḥ // 596 // raktaṃ vāso'khilaṃ sarvaṃ niḥśeṣaṃ nikhilaṃ tathā / tatrecchāmātrasaṃbhūtamiti sarve prayuñjate // 597 // tathāvidhavivakṣāyāmasmābhirapi varṇyate / sarvaṃ syādraktamityādi nirnibandhā hi vācakāḥ // 598 // bhāktaṃ tadabhidhānaṃ cedvacobhedaḥ prasajyate / naca buddhervibhedo'sti gauṇamukhyatayeṣṭayoḥ // 599 // nanu cāvyāpyavṛttitvātsaṃyogasya na raktatā / sarvasyāsajyate nāpi sarvamāvṛtamīkṣyate // 600 // nanu cānaṃśake dravye kimavyāptaṃ vyavasthitam / svarūpaṃ tadavasthāne bhedaḥ siddho'taeva vā // 601 // bahudeśasthitistena naivaikasminkṛtāspadā / tataḥ siddhā paṭādīnāmaṇubhyo'nekarūpatā // 602 // avijñātārthatattvastu piṇḍamekaṃ ca manyate / lokastatkalpitāpekṣaḥ paramāṇurihocyate // 603 // nimittanirapekṣā vā saṃjñeyaṃ tādṛśi sthitā / saṅketānvayinī yadvannirvitte'pīśvaraśrutiḥ // 604 // ekāvayavyanugatā naiva tantukarādayaḥ / anekatvādyathāsiddhāḥ kaṭakuṭyakuṭādayaḥ // 605 // yadi vābhimataṃ dravyaṃ nānekāvayavāśritam / ekatvādaṇuvadvṛtterayuktirbādhikā pramā // 606 // taddhyekavṛttibhājaiva rūpeṇāvayavāntare / vartteta yadi vā'nyena na prakārāntaraṃ yataḥ // 607 // tatra tenaiva nānyatra vṛttirasyāvakalpate / tena kroḍīkṛtatvena nānyathā tatra vṛttimat // 608 // naiva dhātryantarakroḍamadhyāste hi yathā śiśuḥ / ekakroḍīkṛtaṃ dravyaṃ nāśrayeta tathā'param // 609 // tatsaṃbaddhasvabhāvasya hyataddeśe'pi vṛttitaḥ / prāptaṃ tadekadeśatvamaikātmyaṃ cāvibhāgataḥ // 610 // anyenaivātmanā vṛttau naiko'nekavyavasthitaḥ / siddhyetsvabhāvabhedasya vastubhedātmakatvataḥ // 611 // samavāyātmikā vṛttistasya teṣviti cennanu / tasyāmapi vicāro'yaṃ kopenaiva pradhāvati // 612 // yadvā sarvātmanā vṛttāvanekatvaṃ prasajyate / ekadeśena cāniṣṭā naiko vā na kvacicca saḥ // 613 // svātantryeṇa prasaṅgena sādhanaṃ yatpravarttate / svayaṃ tadupalabdhau hi satyaṃ saṅgacchate na tu // 614 // naca kārtsnyaikadeśābhyāṃ vṛttiḥ kvacana lakṣitā / yasyā asaṃbhavāddravyamasatsyādaparo'pi ca // 615 // dṛṣṭau vā kvacidetasyā dravyādāvanivāraṇam / atha tasminnadṛṣṭau tu bhede praśno na yujyate // 616 // etāvattu bhavedvācyaṃ vṛttirnāstīti tacca na / yuktaṃ pratyakṣataḥ siddherihedamiti buddhitaḥ // 617 // pratyakṣaṃ na tadiṣṭaṃ cedbādhakaṃ kiñciducyatām / rūpādicetaso'pi syānnaiva pratyakṣatā'nyathā // 618 // tadatra vṛttirnāstīti prāgabhedena sādhitam / ihetyasti naca jñānaṃ tadrūpāpratibhāsanāt // 619 // kṛtsnaikadeśaśabdābhyāmayaṃ cārthaḥ prakāśyate / nairaṃśyenāsya kiṃ vṛttiḥ kiṃ vā tasyānyathaiva sā // 620 // yathā pātrādisaṃsthasya śrīphalāderyathā'thavā / anekāsanasaṃsthasya caitrāderupalakṣitā // 621 // samāśritāḥ kvacicchabdā vināśitvādihetutaḥ / ghaṭadīpādivattacca kila vyoma bhaviṣyati // 622 // ādityādikriyādravyavyatirekanibandhanam / parāparādivijñānaṃ ghaṭādipratyayo yathā // 623 // valīpalitakārkaśyagatyādipratyayādidam / yato vilakṣaṇaṃ hetuḥ sa ca kālaḥ kileṣyate // 624 // pūrvāparādibuddhibhyo digevamanumīyate / krameṇa jñānajātyā ca manaso'numitirmatā // 625 // cakṣurādivibhinnaṃ ca kāraṇaṃ samapekṣate / krameṇa jātā rūpādipratipattī rathādivat // 626 // upāttādimahābhūtahetutvāṅgīkṛterdhvaneḥ / siddhā evāśritāḥ śabdāsteṣvityādyamasādhanam // 627 // ekavyāpidhruvavyomasamavāyastu siddhyati / naiṣāmanvayavaikalyādakramādyāptitastathā // 628 // viśiṣṭasamayodbhūtamanaskāranibandhanam / parāparādivijñānaṃ na kālānna diśaśca tat // 629 // niraṃśaikasvabhāvatvātpaurvāparyādyasambhavaḥ / tayoḥ saṃbandhibhedāccedevaṃ tau niṣphalau nanu // 630 // cakṣurādyatiriktaṃ tu mano'smābhirapīṣyate / ṣaṇṇāmanantarodbhūtapratyayo yo hi tanmanaḥ // 631 // nitye tu manasi prāptāḥ pratyayā yaugapadyataḥ / tena heturiha prokto bhavatīṣṭavighātakṛt // 632 // saugatāparanirdiṣṭamanaḥsaṃsiddhyasiddhaye / sākāramanyathā''vṛttaṃ manye sūtramidaṃ kṛtam // 633 // dravyāṇāṃ pratiṣedhena sarva eva tadāśritāḥ / guṇakarmādayo'pāstā bhavantyeva tathā matāḥ // 634 // kva kasya samavāyaśca saṃbandhinyapahastite / viśeṣapratiṣedho'yaṃ tathāpi punarucyate // 635 // dravye mahati nīlādireka eva yadīṣyate / randhrālokena tadvyaktau vyaktirdṛṣṭiśca nāsya kim // 636 // na ca deśavibhāgena sthito nīlādiriṣyate / vyajyate yastadā tena tasya bhedo'ṇuśastataḥ // 637 // atadrūpaparāvṛttagajādivyatirekiṇī / na saṅkhyā bhāsate jñāne dṛśyeṣṭā naiva sāsti tat // 638 // icchāracitasaṅketamanaskārānvayaṃ tvidam / ghaṭeṣvekādivijñānaṃ jñānādāviva vartate // 639 // adravyatvānna saṅkhyā'sti teṣu kācidvibhedinī / tajjñānaṃ naiva yuktaṃ tu bhāktamaskhalitatvataḥ // 640 // taddravyasamavetāccedekatvātparikalpyate / guṇādiṣvekavijñānamekārthasamavāyataḥ // 641 // astunāmaivamekatra jñāne dvyādimatistu kam / eteṣvapekṣate hetuṃ ṣaṭpadārthādikeṣu vā // 642 // ekārthasamavāyādergauṇo'yaṃ pratyayo bhavan / tathā ca skhalito yasmānmāṇave'nalabuddhivat // 643 // gajādipratyayebhyaśca vailakṣaṇyātprasādhyate / saṅkhyābuddhistadanyotthā nīlavastrādibuddhivat // 644 // icchāracitasaṅketamanaskārādyupāyataḥ / tatreṣṭasiddhirbuddhyādau saṅkhyaitenaiva vā bhavet // 645 // buddhyapekṣā ca saṅkhyāyā niṣpattiryadi varṇyate / saṅketābhogamātreṇa tadbuddhiḥ kiṃ na saṃmatā // 646 // mahaddīrghādibhedena parimāṇaṃ yaducyate / tadapyarthe tathā rūpabhedādeva na kiṃ matam // 647 // dīrghā prāsādamāleti mahatī vedyate yathā / nahi tatra yathārūpaṃ parimāṇaṃ prakalpitam // 648 // ekārthasamavāyena tathā cedvyapadiśyate / na mahattvaṃ na dairghyaṃ ca dhāmasvasti vivakṣitam // 649 // prāsādaśceṣyate yogo guṇaḥ so'parimāṇavān / na tasyāstyaparā mālā nopacārasya cāśrayaḥ // 650 // apoddhāravyavahṛtiḥ pṛthaktvādyā tu kalpyate / kāraṇātsā vibhinnātmabhāvaniṣṭhā na kiṃ matā // 651 // parasparavibhinnā hi yathā buddhisukhādayaḥ / pṛthagvācyāstadaṅgaṃ ca vinā'nyena tathā'pare // 652 // yau saṃyogavibhāgau ca dravyeṣu niyatau paraiḥ / saṃyuktādidhiyo hetū kalpitau tāvanarthakau // 653 // bījodakapṛthivyādi sarvadā kāryakārakam / prasaktaṃ nirviśeṣatvātsaṃyogāsaṃbhavena tu // 654 // kṣetrabījajalādīni sāpekṣāṇīti gamyate / svakāryakaraṇānnityaṃ daṇḍacakrodakādivat // 655 // yastairapekṣyate bhāvaḥ sa saṃyogo bhaviṣyati / saviśeṣaṇabhāvācca bhinna eveti gamyate // 656 // saṃyukte āharetyukte saṃyogaṃ prekṣate yayoḥ / tadanyaparihāreṇa te evāharati hyayam // 657 // nirantaramidaṃ vastu sāntaraṃ cedamityayam / buddhibhedaśca kenaiṣa vidyate tau na cediha // 658 // yā ceyaṃ sāntare buddhirnairantaryāvasāyinī / nirantare'pi yā cānyā mithyābuddhiriyaṃ dvidhā // 659 // mithyābuddhiśca sarvaiva pradhānārthānukāriṇī / pradhānaṃ ceha vaktavyaṃ taduktau tau ca siddhyataḥ // 660 // kuṇḍalīti matiśceyaṃ kinnimittopajāyate / narakuṇḍalabhāvānno sarvadā tatprasaṅgataḥ // 661 // anyatra dṛṣṭabhāvasya niṣedho'nyatra yujyate / saṃyogaśca bhaveddṛṣṭaḥ sa kathaṃ pratiṣidhyate // 662 // caitro'kuṇḍala ityevaṃ tasmādastyeva vāstavaḥ / yanniṣedhavidhānādi vibhāgena pravarttate // 663 // ucyate kṣaṇikatvena nāviśeṣā jalādayaḥ / sattve'pyavyavadhānādi te'pekṣante daśāntaram // 664 // saṃyogamātrasāpekṣā yadi tu syurjalādayaḥ / yogānantarameva syātkāryametena vā bhavet // 665 // prāptāvasthāviśeṣe hi nairantaryeṇa jātitaḥ / ye paśyatyāharatyeṣa vastunī te tathāvidhe // 666 // vicchinnamanyathā caiva jātameti nimittatām / sāntarānantarajñāne gehavindhyahimādrivat // 667 // mithyābuddhirna sarvaiva pradhānārthānusāriṇī / sādharmyanirapekṣāpi kācidantarupaplavāt // 668 // anyatra gatacittasya dvicandrādimatiryathā / avicchinnādijātaṃ vā pradhānamiha vidyate // 669 // kuṇḍalīti matiśceyaṃ jātāvasthāviśeṣayoḥ / caitrakuṇḍalayoreva saṃyoga iva jāyate // 670 // so'vasthātiśayastādṛgdṛṣṭo'nyatra niṣidhyate / caitre kuṇḍala ityādau na saṃyogastvadṛṣṭitaḥ // 671 // na parābhimatādyogājjāyate yuktavastudhīḥ / yuktabuddhitayā yadvatprāsādādiṣu yuktadhīḥ // 672 // anekavastusadbhāve jāyamānatayā'thavā / vibhaktānekatantvādiviṣayā iva būddhayaḥ // 673 // vibhāge'pi yathāyogaṃ vācyametatpramādvayam / ekasyānekavṛttiśca na yukteti prabādhakam // 674 // parāparābhidhānādinimittaṃ yacca kalpyate / paratvamaparatvaṃ ca dikkālāvadhikaṃ na tat // 675 // yathā nīlādirūpāṇi kramabhāvavyavasthiteḥ / anyopādhiviveke'pi tatho'cyante tathā'pare // 676 // saṅkhyāyogādayaḥ sarve na dravyāvyatirekiṇaḥ / tadvyavacchedakatvena daṇḍādiriva cenmatam // 677 // teṣāṃ saṃvṛtisattvena varṇanādiṣṭasādhanam / tattvānyatvena nirvācyaṃ naiva saṃvṛtisadyataḥ // 678 // athānirvacanīyatvaṃ samūhāderniṣidhyate / yasmānniyatadharmatvaṃ rūpaśabdarasādivat // 679 // niḥsvabhāvatayā tasya tattvato'mbarapadmavat / na siddhā niyatā dharmāḥ kalpanāropitāstu te // 680 // tathaivoktāvanekānto viyatpadmādibhiryataḥ / abhedo vyatirekaśca vastunyeva vyavasthitaḥ // 681 // saṅkhyāderdravyato'nyatvamevaṃ cetpratipādyate / āśrayāsiddhatā hetoḥ saṅkhyādīnāmasiddhitaḥ // 682 // samuccayādibhinnaṃ tu dravyameva tathocyate / svarūpādeva bhedaśca vyāhataḥ sādhito bhavet // 683 // vegākhyo bhāvanāsaṃjñaḥ sthitasthāpakalakṣaṇaḥ / saṃskārastrividhaḥ prokto nāsau saṃgacchate'khilaḥ // 684 // kṣaṇikatvātpadārthānāṃ na kācidvidyate kriyā / yatprabandhasya hetuḥ syātsaṃskāro vegasaṃjñakaḥ // 685 // bhāvanākhyastu saṃskāraścetaso vāsanātmakaḥ / yukto nātmaguṇaścedaṃ yujyate tannirākṛteḥ // 686 // sthitasthāpakarūpastu na yuktaḥ kṣaṇabhaṅgataḥ / sthitārthāsambhavādbhāve tādrūpyādeva saṃsthitiḥ // 687 // kṣaṇaṃ tvekamavasthānaṃ svahetoreva jātitaḥ / pūrvapūrvaprabhāvācca prabandhenānuvarttanam // 688 // nānyathodayavāneṣa kasyāsau sthāpakastataḥ / nacāsya dṛṣṭaṃ hetutvaṃ saṃskāro'nyo'pi vā bhavet // 689 // utpannasyaiva ceṣṭo'yaṃ vastrādeḥ sthāpako guṇaḥ / guṇasaṃskāranāmaivaṃ sarvathāpi na saṃbhavī // 690 // manoyogātmanāṃ pūrvaṃ vistareṇa nibandhanāt / paroktalakṣaṇopetaṃ nādṛṣṭamupapadyate // 691 // kṣaṇakṣayiṣu bhāveṣu karmotkṣepādyasambhavi / jātadeśe cyutereva tadanyaprāptyasambhavāt // 692 // janmātiriktakālaṃ hi kriyākālaṃ pare jaguḥ / iṣṭāśutaranāśeṣu dīpādiṣvapi vastuṣu // 693 // tathāhi kāraṇā''śleṣaḥ sāmānyasyābhivyañjanam / svāvayave tataḥ karma vibhāgastadanantaram // 694 // saṃyogasya vināśaśca tato dravyasya saṃkṣayaḥ / ṣaṭkṣaṇasthāyitaiveṣṭā dīpādāvapi vastuni // 695 // paścimāgrimadeśābhyāṃ viśleṣā''śleṣasaṃbhave / gantā'paro vā sarvaśca karmādhāraḥ prakalpitaḥ // 696 // yo janmaḥ kṣaṇamadhyāste naiva jātu calātmakaḥ / tasyāṇvantaramātre'pi deśasaṃkrāntyasambhavaḥ // 697 // sthairye tu vastunaḥ sarve durghaṭā gamanādayaḥ / sutarāmeva sarvāsu daśāsvasyāviśeṣataḥ // 698 // yadi gantrādirūpaṃ tatprakṛtyā gamanādayaḥ / sadā syuḥ kṣaṇamapyevaṃ nāvatiṣṭheta niścalam // 699 // yasmādgatyādyasattve'pi prāpnuvantyasya ce dhruvam / atyaktapūrvarūtvādgatyādyudayakālavat // 700 // athāgantrādirūpaṃ tatprakṛtyā'gamanādayaḥ / sadā syuḥ kṣaṇamapyekaṃ naiva praspandavadbhavet // 701 // yasmādgatyādibhāve'pi niścalātmakameva tat / atyaktapūrvarūpatvānniścalātmakakālavat // 702 // yadi tu syādagantā'yamekadā cānyathā punaḥ / parasparavibhinnātmasaṃgaterbhinnatā bhavet // 703 // atyantabhinnāvātmānau tāviti vyavasīyate / viruddhadharmavṛttitvāccalaniścalavastuvat // 704 // dṛśyatvābhimataṃ karma na vastuvyatireki ca / dṛśyate sopi naivāsya sattā yuktyanupātinī // 705 // asthire vā sthire vaivaṃ gatyādīnāmasambhavaḥ / prāktanāparadeśābhyāṃ vibhāgaprāptyayogataḥ // 706 // deśāntaropalabdhestu nairantaryeṇa janmanaḥ / samānāparavastūnāṃ gatibhrāntiḥ pradīpavat // 707 // dravyādiṣu niṣiddheṣu jātayo'pi nirākṛtāḥ / padārthatrayavṛttā hi sarvāstāḥ parikalpitāḥ // 708 // tatreyaṃ dvividhā jātiḥ parairabhyupagamyate / sāmānyameva sattākhyaṃ samasteṣvanuvṛttitaḥ // 709 // dravyatvādi tu sāmānyaṃ sadviśeṣo'bhidhīyate / svāśrayeṣvanuvṛttasya cetaso hetubhāvataḥ // 710 // vijātibhyaśca sarvebhyaḥ svāśrayasya viśeṣaṇāt / vyāvṛttibuddhihetutvaṃ teṣāmeva tataḥ sthitam // 711 // viśeṣā eva kecittu vyāvṛttereva hetavaḥ / nityadravyasthitā ye'ntyā viśeṣā iti varṇitāḥ // 712 // yadbalātparamāṇvādau jāyante yogināṃ dhiyaḥ / vilakṣaṇo'yametasmāditi pratyekamāśritāḥ // 713 // pratyakṣataḥ prasiddhāstu sattvagotvādi jātayaḥ / akṣavyāpārasadbhāve sadādipratyayodayāt // 714 // anumānabalenāpi sattvamāsāṃ pratīyate / viśeṣapratyayo yena nimittāntarabhāvikaḥ // 715 // gavādiśabdaprajñānaviśeṣā gogajādiṣu / samayākṛtipiṇḍādivyatiriktārthahetavaḥ // 716 // gavādiviṣayatve hi sati tacchabdabuddhitaḥ / anyatvāttadyathaiṣveva savatsāṅkuśadhīdhvanī // 717 // śaśaśṛṅgādivijñānairvyabhicārādviśeṣaṇam / tatsvarūpābhidhānaṃ ca vaidharmyeṇa nidarśanam // 718 // gavādiṣvanuvṛttaṃ ca vijñānaṃ piṇḍato'nyataḥ / viśeṣakatvānnīlādivijñānamiva jāyate // 719 // gotaścārthāntaraṃ gotvaṃ bhinnadhīviṣayatvataḥ / rūpasparśādivattasyetyukteścaitra turaṅgavat // 720 // asāraṃ tadidaṃ kāryaṃ prakriyāmātravarṇanam / na tu tajjñāpakaṃ kiñcitpramāṇamiha vidyate // 721 // akṣavyāpārasadbhāvānnahyanantarabhāvinaḥ / sadādipratyayāstiddhā saṅketābhogatastu te // 722 // yathā dhātryabhayādīnāṃ nānāroganivartane / pratyekaṃ saha vā śaktirnānātve'pyupalabhyate // 723 // na teṣu vidyate kiṃcitsāmānyaṃ tatra śaktimat / cirakṣiprādibhedena rogaśāntyupalambhataḥ // 724 // sāmānye'tiśayaḥ kaścinnahi kṣetrādibhedataḥ / ekarūpatayā nityaṃ dhātryādestu sa vidyate // 725 // evamatyantabhede'pi kecinniyataśaktitaḥ / tulyapratyavamarśāderhetutvaṃ yānti nāpare // 726 // kāryamātropayogitvavivakṣāyāṃ ca sacchruteḥ / samayaḥ kriyate teṣu yadvānyasyā yathāruci // 727 // vāhadohādirūpeṇa kāryabhedopayogini / gavādiśrutisaṅketaḥ kriyate vyavahartṛbhiḥ // 728 // tatsaṅketamanaskārātsadādipratyayā ime / jāyamānāstu lakṣyante nākṣavyāpṛtyanantaram // 729 // ajalpākāramevādau vijñānaṃ tu prajāyate / tatastu samayābhogastasmātsmārttaṃ tato'pi te // 730 // anyatra gatacittasya vastumātropalambhanam / sarvopādhivivekena tata eva pravarttate // 731 // hetāvādye'pi vaiphalyaṃ samayābhogabhāvitā / teṣāmiṣṭaiva saṃsargī so'nvayavyatirekavān // 732 // tasya pakṣābahirbhāve sādhyaśūnyaṃ nidarśanam / naivaṃ taddhetavaḥ sākṣādbāhyavatsāṅkuśādayaḥ // 733 // nābhidhānavikalpānāṃ vṛttirasti khalabhaṇe / sarvaṃ vāggocarātītamūrttiryeta svalakṣaṇam // 734 // antarmātrāsamārūḍhaṃ sāṃvṛtaṃ tvavalambya te / bahīrūpādhyavasitaṃ pravarttante'ṅkuśādikam // 735 // kriyāguṇavyapadeśābhāvo hetuśca varṇyate / abhāvapratyayasyeti viśeṣaṇamanarthakam // 736 // tadapyayuktaṃ hetutve vastutā śaktito'pi ca / abhāvapratyayaḥ prāptaḥ sattādiṣvaviśeṣataḥ // 737 // vailakṣaṇyamasiddhaṃ ca piṇḍākṛtyādibuddhiḥ / tajjñānānāmasiddho'pi hetureṣa bhavatyataḥ // 738 // anvayī pratyayo yasmācchabdavyaktyavabhāsavān / varṇākṛtyakṣarākāraśūnyā jātistu varṇyate // 739 // sāmānyasyāpi nīlādirūpatve guṇato'sya kaḥ / bhedo nānugataścaiko nīlādirūpalakṣyate // 740 // bhāsamāno'pi cedeṣa na vivekena lakṣyate / tatkathaṃ dhīdhvanī vyaktau varttete tadbalena tau // 741 // niścayātmaka evāyaṃ sāmānyapratyayaḥ paraiḥ / iṣṭaścāgrahaṇe prāpte yuktaṃ nānupalakṣaṇam // 742 // siddhe'pyanyanimittatve na sāmānyaṃ prasiddhyati / anugāmyekamadhrauvyaviviktaṃ ca kramodayāt // 743 // padārthaśabdaḥ kaṃ hetumaparaṃ ṣaṭsvapekṣate / astīti pratyayo yaśca sattādiṣvanuvarttate // 744 // anyadharmanimittaścettatrāpyastyastitāmatiḥ / tadanyadharmahetutve'niṣṭhāsakteradharmitā // 745 // vyabhicārī tato heturamībhirayamiṣyate / naca sarvopasaṃhārādvyāptirasya prasādhitā // 746 // tadanantaramuddiṣṭamanenaiva nirākṛtam / sāmānyasādhanaṃ tasminniṣṭasiddhyādayaḥ samāḥ // 747 // pācakādiṣu ca jñānaṃ viśiṣṭamupajāyate / abhāve'bhāvabuddhiśca vinaikenānugāminā // 748 // icchāracitarūpeṣu naṣṭājāteṣu vā tataḥ / anaikāntikatā hetoḥ sarvairebhiryathoditaiḥ // 749 // na pācakādibuddhīnāmasti kiñcinnibandhanam / karmāsti cetprativyakti nanu tadbhidyate tathā // 750 // bhinneṣvanvayino'satve na yuktā'nvayinī matiḥ / ityekamiṣṭaṃ sāmānyaṃ sarvavyaktyanuvṛttimat // 751 // karmānvayadaridraṃ ca yadi hetuḥ prakalpyate / tadā vyaktaya evāsyāḥ kimitīṣṭā na hetavaḥ // 752 // pācakādimatirna syāttatra coparatakriye / na sadāsannidhānaṃ hi karmeṣṭaṃ jātivatparaiḥ // 753 // atītānāgataṃ karma nimittīkṛtya teṣu cet / pācakādiṣu dhīśabdau tanna heturasattvataḥ // 754 // kriyātvajātisambandhakriyāyogānmatiryadi / naṣṭakriye'pi ca tayā dhruvahetūpalakṣaṇāt // 755 // na tu naṣṭakriye tatra lakṣitāpi na vidyate / gṛhyate yā dhruvā jātiḥ svādhāravinivṛttitaḥ // 756 // daṇḍāṅgadādijātīnāmekadā na hi lakṣaṇe / tadviyoge'pi daṇḍyādimatisteṣu pravarttate // 757 // athāpi pācakatvādijātiranyaiva varttate / sadyojāte'pi tadyogātpācakādimatirbhavet // 758 // sadādimativanno cettadā sā samavāyinī / paścādapi na sā tatra tathā syādaviśeṣataḥ // 759 // tatsambaddhasvabhāvasya vaiguṇyānna tayorasau / samavāyastathā paścāttādātmye ca kathaṃ bhavet // 760 // yadi nāmādhruvā vyaktirlabhetātiśayaṃ tadā / jātestu viguṇaṃ rūpaṃ na kadācinnivarttate // 761 // pacanādikriyāyāśca pradhānaṃ sādhanaṃ matam / pācakādīti taccāsti prādhānyaṃ pācakāntare // 762 // prādhānyaṃ kimidaṃ nāma na śaktirasamanvayāt / dravyakriyāguṇātmādi nāta evāvakalpyate // 763 // tadvijātīyaviśleṣirūpamātrāvasāyinī / saṅketabhedasāpekṣā pācakādiṣu śemuṣī // 764 // yathāsaṅketamevātaḥ śabdā buddhaya eva ca / vibhāge na pravartante vinaikenānugābhinā // 765 // tathā cābhāvavijñānaṃ nābhāveṣu virudhyate / dhvanirvā'nugato'narthasaṅketānugamāttayoḥ // 766 // ghaṭasya prāgabhāvo'yaṃ ghaṭapradhvaṃsa ityayam / taddhastūpādhikāneva dhīrabhāvānprapadyate // 767 // upādhigatasāmānyavaśādevānuvṛttatā / tasyāḥ sarvatra cennaivaṃ vailakṣaṇyātadāśrayāt // 768 // ghaṭa ityādikā buddhistebhyo yuktā'nugābhinī / nābhāvo bhāva ityeṣā tanmatistu vilakṣaṇā // 769 // nahi sattāvaśādbuddhirgauraśva iti ceṣyate / ekamevānyathā kalpyaṃ sāmānyaṃ sarvasādhanam // 770 // na nimittānurūpā cetsarvasminbuddhiriṣyate / yatassenādibuddhīnāṃ saṅkhyādīṣṭaṃ nibandhanam // 771 // yadyevamiyameṣveva bhedeṣviṣṭā na kiṃ matiḥ / icchāracitasaṅketabhedābhogānusāriṇī // 772 // bhedajñāne satīcchā hi saṅketakaraṇe tataḥ / tatkṛtistacchrutiścāsyā ābhogastanmatistataḥ // 773 // anvayavyatirekābhyāmidameva viniścitam / samarthaṃ kāraṇaṃ tasyāmanyeṣāmanavasthitiḥ // 774 // anurūpo hi saṃsargī syādityanyārthakalpanā / vailakṣaṇye tu buddhīnāmiyadevāśritaṃ varam // 775 // sāmarthyaniyamo hyatra kalpanīyo varaṃ sa ca / anvayavyatirekābhyāṃ kalpito jñātaśaktiṣu // 776 // anvayānuvidhānaṃ ca sāmānyeṣu na vidyate / sadā'sattvānna nityānāṃ vyatirekastu saṃbhavī // 777 // adravyādidhiyo heturna guṇatvādi yuktimat / anekasamavāyaśca na sāmānyadhiyastataḥ // 778 // anekasamavāyaśca saṅkhyādiṣvapi vidyate / sāmānyeṣviva teṣu syuḥ sāmānyamiti buddhayaḥ // 779 // ghaṭatvādi ca sāmānyaṃ ghaṭādāveva varttate / nābhāveṣvasya vṛttistu tasmātteṣu kathaṃ nu dhīḥ // 780 // nāśrayāntaravṛttāddhi yuktāvanyatra dhīdhvanī / hastitvādi na karkādāvatraikārthāśrayo'pi na // 781 // rasaḥ śīto guruśceti syādekārthāśrayānmatiḥ / ihāyamapi naivāsti nābhāvo vartate kvacit // 782 // viśeṣaṇaviśeṣyatvasambandho'pyasti cediha / sambandhāntarasadbhāve nanu cāsau prakalpyate // 783 // tayorāsattimāśritya viśeṣaṇaviśeṣyatā / kalpyate tadabhāve tu sā'nimittā na siddhyati // 784 // ghaṭasya prāgabhāvo'yamityādi vacanaṃ punaḥ / kalpanāmātranirmāṇaṃ kalpite śūratādivat // 785 // viśeṣaṇaviśeṣyatvaṃ yatra vastusamāśrayam / sambandhāntarasadbhāvastathāvaśyaṃ prakalpyate // 786 // abhāvo'bhāva ityeva jñānamatrāvacoditam / upādhisthaṃ ca sāmānyaṃ svāśrayeṣveva varttate // 787 // nacānuyāyi teṣviṣṭamanyatsattvaṃ yadīṣyate / na ṣaḍarthātirekeṇa jāyante'bhāvabuddhayaḥ // 788 // icchāracitarūpādāvarthe jātirna vidyate / vyakterasambhavādeva sthitā tadvyabhicāritā // 789 // atītānupajāteṣu nityasāmānyagocaram / jñānaṃ cetkevalaṃ cedaṃ sāmānyaṃ gṛhyate na tu // 790 // kevalasyopalambhe vā na vyaktīnāmidaṃ bhavet / sāmānyaṃ na ca tadvyaṅgyaṃ vindhyasyeva himālayaḥ // 791 // notpattipāratantryeṇa pratibaddhaṃ hi tāsvidam / na jñānapāratantryaṃ ca nityatvātkevalagrahāt // 792 // svāśrayendriyayogādivyapekṣāyā asambhavāt / tatsadaivopalabhyeta yadi vā na kadācana // 793 // svātmani jñānajanane yogyaṃ vā'yogyameva vā / yadyekadā tadā rūpaṃ sarvadaiva hi tadbhavet // 794 // tasya yogyamayogyaṃ vā rūpaṃ yatprakṛtisthitam / taddhrauvyādaprakampyaṃ hi ko nāma calayiṣyati // 795 // gotaścārthāntaraṃ gotvaṃ bhinnadhīviṣayatvataḥ / rūpasparśādivattasyetyukteścaitraturaṅgavat // 796 // ityasminvyabhicāroktiḥ pācakatvādibhistathā / anayā ca diśā'nye'pi sarve dūṣyāḥ kuhetavaḥ // 797 // apicānekavṛttitvaṃ sāmānyasya yaducyate / tatra keyaṃ matā vṛttiḥ sthitiḥ kiṃ vyaktireva vā // 798 // svarūpāpracyutistāvatsthitirasya svabhāvataḥ / nādhārastatkṛtau śakto yena sthāpakatā bhavet // 799 // gamanapratibandho'pi na tasya badarādivat / vidyate niṣkriyatvena nādhāro'taḥ prakalpyate // 800 // sthitistatsamavāyaścenna tadeva vicāryate / so'bhīṣṭo'yutasiddhānāmāśrayāśrayitātmakaḥ // 801 // syādādhāro jalādīnāṃ gamanapratibandhakaḥ / agatīnāṃ kimādhāraiḥ sāmānyānāṃ prakalpitaiḥ // 802 // svajñānotpattiyogyatve kimabhivyaktikāraṇaiḥ / svajñānotpattyayogyatve kimabhivyaktikāraṇaiḥ // 803 // hyaḥ samarthaḥ samarthātmā vyañjakaiḥ kriyate yadi / bhāvo'sthiro bhavedevaṃ dīpavyaṅgyaghaṭādivat // 804 // ghaṭādijātibhedāśca svāśrayeṣveva bhāvinaḥ / sarvatra vṛttibhājo vā bhaveyuḥ parajātivat // 805 // tatra deśāntare vastuprādurbhāve kathaṃ nu te / dṛśyante vṛttibhājo vā tasminniti na gamyate // 806 // na hi tena sahotpannā nityatvānnāpyavasthitāḥ / tatra prāgavibhutvena nacā''yāntyato'kriyāḥ // 807 // svāśrayendriyayogāderekasmiṃstadgrahe sati / sarvatraivopalabhyeraṃstatsvarupāvibhāgataḥ // 808 // jñātādavyatiriktaṃ cettasyāpi grahaṇaṃ bhavet / tadvadeva na vā tasya grahaṇaṃ bheda eva vā // 809 // nānyakalpitajātibhyo vṛkṣādipratyayā ime / kramitvānugamādibhyaḥ pācakādidhiyo yathā // 810 // nityasyājanakatvaṃ ca bādhakaṃ saṃpratīyate / saṃyogadūṣaṇe sarvaṃ yadevoktaṃ prabādhakam // 811 // evamekāntato bhinnajātireṣā nirākṛtā / jaiminīyābhyupetā tu syādvāde pratiṣetsyate // 812 // ye punaḥ kalpitā ete viśeṣā antyabhāvinaḥ / nityadravyavyapohena te'pyasaṃbhavitāḥ kṣaṇāḥ // 813 // aṇvākāśadigādīnāmasaṅkīrṇaṃ yadā sthitam / svarūpaṃ ca tadaitasmādvailakṣaṇyopalakṣaṇam // 814 // miśrībhūtāparātmāno bhaveyuryadi te punaḥ / nānyabhāve'pyavibhrāntaṃ vailakṣaṇyopalakṣaṇam // 815 // kathaṃ teṣu viśeṣeṣu vailakṣaṇyopalakṣaṇam / svata eveti cennaivamaṇvādāvapi kiṃ matam // 816 // svata evāśucitvaṃ hi śvamāṃsāderyathā sthitam / tadyogādapareṣāṃ tu tathehāpi yadīṣyate // 817 // yathā prakāśako dīpo ghaṭādeśca svataḥ sthitaḥ / tatprakāśātmatāyāṃ ca niyato'yamidaṃ tathā // 818 // nanu cāśucibhāvo''yaṃ sāṃvṛto na tu tāttvikaḥ / tatsvayaṃ parato vā'yaṃ kathaṃ nāma bhaviṣyati // 819 // athavā bhāvikatve'pi śvamāṃsādivaśādime / jāyante'śucayo bhāvā naiva nityā ajanmataḥ // 820 // pradīpādiprabhāvācca jñānotpādasvarūpatām / labhante kṣaṇikā hyarthāḥ kalaśābharaṇādayaḥ // 821 // na vivādāspadībhūtaviśeṣabalabhāvinī / vailakṣaṇyamatisteṣu kramotpatteḥ sukhādivat // 822 // tantuṣveva paṭo'mīṣu vīraṇeṣu kaṭaḥ punaḥ / ityādīhamaterbhāvātsamavāyo'vagamyate // 823 // tasyābhāve sa cetkiṃ hi materasyā nibandhanam / na viśeṣamatirdṛṣṭā nimittāntaravarjitā // 824 // ihabuddhyaviśeṣācca yogavanna vibhidyate / sarvasminbhāvavattveṣa eka eva pratīyate // 825 // kāraṇānupalabdheśca nityo bhāvavadeva saḥ / na hyasya kāraṇaṃ kiñcitpramāṇenopalabhyate // 826 // tadetadihavijñānaṃ pareṣāmeva varttate / svasiddhāntānurāgeṇa na dṛṣṭaṃ laukikaṃ tu tat // 827 // nānātvalakṣaṇe hi syādādhārādheyabhūtayoḥ / idamatreti vijñānaṃ kuṇḍādau śrīphalādivat // 828 // naiva tantupaṭādīnāṃ nānātvenopalakṣaṇam / vidyate yena teṣu syuridamatreti buddhayaḥ // 829 // svecchayā racite vā'sminkalpiteṣviva vastuṣu / na kāraṇaniyogo'yaṃ paraṃ pratyupapadyate // 830 // vṛkṣe śākhāḥ śilāścāga ityeṣā laukikī matiḥ / agākhyapariśiṣṭāṅganairantaryopalambhanāt // 831 // tau punastāsviti jñānaṃ lokātikrāntamucyate / ghaṭe rūpaṃ kriyādīti tādātmyaṃ tvavagacchati // 832 // rūpakumbhādiśabdā hi sarvāvasthābhidhāyakāḥ / tadviśeṣābhidhānāya tathā te viniveśitāḥ // 833 // tānāśrityaiṣu vijñānaṃ tenākāreṇa varttate / samavāyānna bhedasya sarveṣāmapyanīkṣaṇāt // 834 // yadyekaḥ samavāyaḥ syātsarveṣveva ca vastuṣu / kapālādiṣvapi jñānaṃ paṭādīti prasajyate // 835 // gajādiṣvapi gotvādi samastītyanuṣajyate / tato gavādirūpatvamamīṣāṃ śāvaleyavat // 836 // paṭastantuṣu yo'stīti samavāyātpratīyate / asti cāsau kapāleṣu tasyeti na tatheti kim // 837 // nāśritaḥ sa kapāle cennanu tantuṣvapīṣyate / āśritaḥ samavāyena sa kapāle'pi nāsti kim // 838 // tantoryaḥ samavāyo hi paṭasyetyabhidhīyate / sa ghaṭasya kapāleṣu taddhīranavadhirbhavet // 839 // evaṃ yaśca gajatvādisamavāyo gajādiṣu / gotvādijātibhedānāṃ sa eva svāśrayeṣvapi // 840 // ādhārādheyaniyamaḥ sa caikatve'pi vidyate / dravyeṣviva hi tajjātikarmasveva ca karmatā // 841 // iheti samavāyotthavijñānānvayarśanāt / sarvatra samavāyo'yameka eveti gamyate // 842 // dravyatvādinimittānāṃ vyatirekasya darśanāt / dhiyāṃ dravyādijātīnāṃ niyamastvavasīyate // 843 // tadyathā kuṇḍadadhnośca saṃyogaikye'pi dṛśyate / ādhārādheyaniyamastatheha niyamo mataḥ // 844 // vyaṅgyavyañjakasāmarthyabhedāddravyādijātiṣu / samavāyaikabhāve'pi naiva cetsa virudhyate // 845 // ādhārādheyaniyamo nanvekatve'sya durghaṭaḥ / dravyatvaṃ dravya eveṣṭaṃ kathaṃ tatsamavāyataḥ // 846 // tasyāsau samavāyaśca guṇādiṣvapi vidyate / guṇajātyādisambandhādeka eva hyayaṃ tayoḥ // 847 // anyathā guṇajātyādibhinna eva bhavedayam / yogibhedātprativyakti yathā yogo vibhidyate // 848 // dravyatvādinimittānāṃ vyatireko na yujyate / dhiyāṃ nimittasadbhāvādatastanniyamo'pi na // 849 // tadāśritatvasthānādi tasmādevābhidhīyate / samavāyādataścaitanna yuktaṃ tanniyāmakam // 850 // vyaṅgyavyañjakasāmarthyabhedo'pi samavāyataḥ / nānyatastu sa nityānāmutpādānupapattitaḥ // 851 // nahi dīpādisadbhāvājjāyante yādṛśā ime / vijñānajanane yogyā ghaṭādyā jātayastathā // 852 // kuṇḍadadhnośca saṃyoga ekaḥ pūrvaṃ nirākṛtaḥ / na cāsau niyatastasmādyujyatetiprasaṅgtaḥ // 853 // nityatvenāsya sarve'pi nityāḥ prāptāḥ ghaṭādayaḥ / ādhāreṣu sadā teṣāṃ samavāyo na saṃsthiteḥ // 854 // svārambhakavibhāgādvā yadi vā tadvināśataḥ / te naśyanti kriyādīva yogāderiti cenna tat // 855 // svādhāraissamavāyo hi teṣāmapi sadā mataḥ / teṣāṃ vināśabhāve tu niyatā'syāpi nāśitā // 856 // sambandhino nivṛttau hi sambandho'stīti durghaṭam / nahi saṃyuktanāśe'pi saṃyogo nopatiṣṭhate // 857 // yathā saṃyogabhāve tu saṃyuktānāmavasthitiḥ / samavāyasya sadbhāve tathā syātsamavāyinām // 858 // ekasambandhināśe'pi samavāyo'vatiṣṭhate / anyasambandhisadbhāvādyogo no cenna bhedataḥ // 859 // yadyevaṃ ye vinaśyanti ghaṭādyāḥ samavāyinaḥ / teṣāṃ vṛttyātmako yo'sau samavāyaḥ prakalpitaḥ // 860 // sa eva vyavatiṣṭheta kiṃ sambandhyantarasthiteḥ / athānya eva saṃyoga........bahutādivat // 861 // nādyastallakṣaṇasyaiva samavāyasya saṃsthitau / pūrvavatte sthitā eva prāpnuvanti ghaṭādayaḥ // 862 // na teṣāmanavasthāne teṣāṃ vṛttyātmakaḥ kvacit / samavāyo'vatiṣṭheta saṃjñāmātreṇa vā tathā // 863 // ataḥ prāgapi sadbhāvānna te vṛttāḥ syurāśraye / paścādiva tathā hyeṣā vṛttisteṣāmavastutaḥ // 864 // athānya eva saṃyogavibhāgabahutādivat / sambandhyantarasadbhāve samavāyo'vatiṣṭhate // 865 // saṃyogādivadevaṃ hi nanvasya bahutā bhavet / evamādyasya sadbhāve bahu syādasamañjasam // 866 // yadi nopādhayaḥ kecidvidyante paramārthataḥ / daṇḍī śuklaścalatyasti gaurihetyādidhīdhvanī // 867 // syātāṃ kiṃviṣayāvetau nānimittau ca tau matau / sarvasminnavibhāgena tayorvṛttirasambhavī // 868 // ucyate viṣayo'mīṣāṃ dhīdhvanīnāṃ na kaścana / antarmātrāniviṣṭaṃ tu bījameṣāṃ nibandhanam // 869 // yasya yasya hi śabdasya yo yo viṣaya ucyate / sa sa saṃvidyate naiva vastūnāṃ sā hi dharmatā // 870 // yataḥ svalakṣaṇaṃ jātistadyogo jātimāṃstathā / buddhyākāro na śabdārthe ghaṭāmañcati tattvataḥ // 871 // tatra svalakṣaṇaṃ tāvanna śabdaiḥ pratipādyate / saṅketavyavahārāptakālavyāptiviyogataḥ // 872 // vyaktyātmāno'nuyantyete na paraspararūpataḥ / deśakālakriyāśaktipratibhāsādibhedataḥ // 873 // tasmātsaṅketadṛṣṭo'rtho vyavahāre na dṛśyate / nacāgṛhītasaṅketo bodhyetānya iva dhvaneḥ // 874 // himācalādayo ye'pi deśakālādyabhedinaḥ / dṛṣṭāsteṣvaṇavo bhinnāḥ kṣaṇikāśca prasādhitāḥ // 875 // aśakyaṃ samayasyāsya jāte'jāte ca kalpanam / nājāte samayo yukto bhāviko'śvaviṣāṇavat // 876 // nāpi jāte gṛhītānāṃ pūrvaṃ vācāmanusmṛtau / kriyate samayastatra cirātīte kathaṃ nu tat // 877 // yaścāpi tatsajātīyastadbalena tadāparaḥ / na tatra samayābhogaḥ sādṛśyaṃ ca vikalpitam // 878 // uṣṇādipratipattiryā nāmādidhvanibhāvinī / vispaṣṭābhāsate naiṣā tadarthendriyabuddhivat // 879 // na sa tasya ca śabdasya yukto yogo na tatkṛte / pratyaye sati bhātyartho rūpabodhe tathā rasaḥ // 880 // etenaiva prakāreṇa vyaktyākṛtyornirākṛtiḥ / svalakṣaṇātmataiveṣṭā tayorapi yataḥ paraiḥ // 881 // dravyādiyogayoḥ prāktu pratiṣedhābhidhānataḥ / na tātvikī tayoryuktā śabdārthatvavyavasthitiḥ // 882 // jātisambandhayoḥ pūṃrva vyāsataḥ pratiṣedhanāt / nānantarāḥ prakalpyante śabdārthāstrividhāḥ pare // 883 // tadvyaktyākṛtijātīnāṃ padārthatvaṃ yaducyate / tadasambhavi sarvāsāmapi nīrūpatā yataḥ // 884 // buddhyākāraśca buddhistho nārthabuddhyantarānugaḥ / nābhipretārthakārī ca so'pi vācyo na tattvataḥ // 885 // ye'nye'nyathaiva śabdārthamastyarthādīnpracakṣate / nirastā eva te'pyetaistathāpi punarucyate // 886 // astyarthaḥ sarvaśabdānāmiti pratyāyyalakṣaṇam / apūrvadevatāsvargaiḥ samamāhurgavādiṣu // 887 // samudāyo'bhidheyo vā'pyavikalpasamuccayaḥ / asatyo vā'pi saṃsargaḥ śabdārthaḥ kaiściducyate // 888 // asatyopādhi yatsatyaṃ tadvā śabdanibandhanam / śabdo vā'pyabhijalpatvamāgato yāti vācyatām // 889 // so'yamityabhisambandhādrūpamekīkṛtaṃ yadā / śabdasyārthena taṃ śabdamabhijalpaṃ pracakṣate // 890 // yo vā'rtho buddhiviṣayo bāhyavastunibandhanaḥ / sa bāhyaṃ vastviti jñātaḥ śabdārthaḥ kaiścidiṣyate // 891 // abhyāsātpratibhāhetuḥ sarvaḥ śabdaḥ samāsataḥ / bālānāṃ ca tiraścāṃ ca yathā'rthapratipādane // 892 // tatrāstyartho'bhidheyo'yaṃ kiṃ svalakṣaṇamiṣyate / jātiryogo'tha yadvā'nyat buddhervā pratibimbakam // 893 // ete svadoṣāḥ pūrvoktā astyarthe kevale'pi ca / pratipādye na bhedena vyavahāro'vakalpate // 894 // gotvaśabdaviśiṣṭārthasattāmātragaterbhavet / viṣāṇākṛtinīlādibhedākhyātestu tanmatam // 895 // nanvevaṃ tadvato'rthasya bhedānāṃ cābhidhā bhavet / tadbhāve tatra doṣaśca nānyo'styarthaśca dṛśyate // 896 // samudāyābhidhāne'pi jātibhedābhidhā sphuṭā / tapojātikriyādīnāṃ sāmastyenābhidhānataḥ // 897 // nirddhāritasvarūpāṇāṃ dravyādīnāṃ tu yogataḥ / sambandho yacca sāmānyaṃ satyaṃ tadvāritaṃ purā // 898 // bhedajātyādirūpeṇa śabdārthānupapattitaḥ / arthenaikīkṛtaṃ rūpaṃ na śabdasyopapadyate // 899 // jalpo buddhistha evāyaṃ bāhyayogavibhedataḥ / tataḥ ko bheda etasya buddhipakṣādanantarāt // 900 // buddhyākāro'pi śabdārthaḥ prāgeva vinivāritaḥ / jñānādavyatiriktasya vyāpakatvaviyogataḥ // 901 // pratibhā'pi ca śabdārtho bāhyārthaviṣayā yadi / ekātmaniyate bāhye vicitrāḥ pratibhāḥ katham // 902 // atha nirviṣayā etā vāsanāmātrabhāvataḥ / pratipattiḥ pravṛttirvā bāhyārtheṣu kathaṃ bhavet // 903 // bāhyarūpādhimokṣeṇa svākāre yadi te mate / śabdārtho'tāttvikaḥ prāptastathā bhrāntyā pravarttanāt // 904 // nirbījā na ca sā yuktā sarvatraiva prasaṅgataḥ / itaretarabhedo'sya bījaṃ cetpakṣa eṣa naḥ // 905 // yadi vā sarvamevedaṃ kṣaṇikaṃ syanna vā tathā / kṣaṇikatve'nvayāyogaḥ kramijñānaṃ ca nānyathā // 906 // etenaiva vivakṣā'pi śabdagamyā nirākṛtā / śabdārthāsambhave hītthaṃ kva vivakṣā kva vā śrutiḥ // 907 // sārūpyācca śrutervṛttiḥkathaṃ vā'śabdacodite / sārūpyādyamalakavannāmādyetena dūṣitam // 908 // vivakṣānumitiśliṣṭamākāraṃ bāhyabhāvataḥ / vyavastatoḥ pravṛttiścettadevāsmanmataṃ punaḥ // 909 // nanvanyāpohakṛcchabdo yuṣmābhiḥ kathamucyate / niṣedhamātraṃ naiveha pratibhāse'vagamyate // 910 // kiṃtu gaurgavayo hastī vṛkṣaścetyādiśabdataḥ / vidhirūpāvasāyena matiḥ śābdī pravarttate // 911 // yadi gaurityayaṃ śabdaḥ kṛtārtho'danyanirākṛtau / janako gavi gobuddherdṛśyatāmaparo dhvaniḥ // 912 // nanu jñānaphalāḥ śabdā na caikasya phaladvayam / apavādavidhijñāne phalamekasya vā katham // 913 // prāgagauriti vijñānaṃ gośabdaśrāviṇo bhavet / yenāgoḥ pratiṣedhāya pravṛtto gauriti dhvaniḥ // 914 // agonivṛttiḥ sāmānyaṃ vācyaṃ yairurarīkṛtam / gotvaṃ vastveva tairuktametayā hi girā sphuṭam // 915 // bhāvāntarātmako'bhāvo yena sarvo vyavasthitaḥ / tatrāśvādinivṛttātmā bhāvaḥ ka iti kathyatām // 916 // neṣṭo'sādhāraṇātmā vo viśeṣo nirvikalpanāt / tathā ca śābaleyādirasāmānyaprasaṅgataḥ // 917 // tasmātsarbeṣu yadrūpaṃ pratyekaṃ pariniṣṭhitam / gobuddhistannimittā syā........sti tat // 918 // niṣedhamātrarūpaśca śabdārtho yadi kalpyate / abhāvaśabdavācyā syācchūnyatā'nyaprakārikā // 919 // tasyāṃ cāśvādibuddhīnāmātmāṃśagrahaṇaṃ bhavet / tatrānyāpohavācyatvaṃ mudhaivābhyupagamyate // 920 // sāmānyaṃ vasturūpaṃ hi buddhyākāro bhaviṣyati / śabdārtha............................prakalpitaḥ // 921 // vasturūpā ca sā buddhiḥ śabdārtheṣūpajāyate / teṣu vastveva kalpyeta vācyaṃ buddhyanapohakam // 922 // asatyapi ca bāhye'rthe vākyārthaḥ pratibhā yathā / padārtho'pi tathaiva syātkimapohaḥ prakalpyate // 923 // buddhyantarādvyavacchedo na ca buddhau pratīyate / svarūpotpādamātrācca nānyamaṃśaṃ bibhartti sā // 924 // bhinnasāmānyavacanā viśeṣavacanāśca ye / sarve bhaveyuḥ paryāyā yadyapohasya vācyatā // 925 // saṃsṛṣṭaikatvanānātvavikalparahitātmanām / avastutvādapohānāṃ naiva bhedo'pi vidyate // 926 // yadi vā bhidyamānatvādvastva sādhāraṇāṃśavat / avastutve tvanānātvātparyāyatvānna mucyate // 927 // nanu cāśvādibhedena bhedo'pohasya setsyati / na viśeṣaḥ svatastasya parataścopajāyate // 928 // saṃsargiṇo'pi hyādhārā yaṃ na bhindanti rūpataḥ / apohyairbahiraṅgaissa bhidyetetyatikalpanā // 929 // tathaivādhārabhedenāpyasya bhedo na yujyate / na hi sambandhibhedena bhedo vastunyapīṣyate // 930 // kimutāvastvasaṃsṛṣṭamavyāvṛttaṃ nivarttate / anavāptaviśeṣāṃśaṃ yatkimapyanirūpitam // 931 // na cāprasiddhasārūpyamapohaviṣayātmanā / śaktaḥ kaścidapi jñātuṃ gavādīna........taḥ // 932 // apohyānapi cāśvādīnekadharmānvayādṛte / na nirūpayituṃ śaktistadapoho na siddhyati // 933 // na cānvayavinirmuktā pravṛttiḥ śabdaliṅgayoḥ / tābhyāṃ ca na vinā'poho na cāsādhāraṇe'nvayaḥ // 934 // apohaścāpyaniṣpannaḥ sāhacaṃrya kva kathyatām / tasminnadṛśyamāne ca na tayoḥ syātpramāṇatā // 935 // na cādarśanamātreṇa tābhyāṃ pratyāyanaṃ bhavet / sarvatraiva hyadṛṣṭatvātpratyayo na viśiṣyate // 936 // athāsatyapi sārūpye syādapohasya kalpanā / gavāśvayorayaṃ kasmādago'poho na kalpyate // 937 // śābaleyācca bhinnatvaṃ bāhuleyāśvayoḥ samam / sāmānyaṃ nānyadiṣṭaṃ cetkvāgo'pohaḥ pravarttatām— // 938 // indriyairnāpyago'pohaḥ prathamaṃ vyavasīyate / nānyatra śabdavṛttiśca kiṃ dṛṣṭvā sa prayujyatām // 939 // pūrvoktena prabandhena nānumā'pyatra vidyate / sambandhānubhavo'pyasya tena naivopapadyate // 940 // agośabdābhidheyatvaṃgamyatāṃ ca kathaṃ punaḥ / na dṛṣṭo yatra gośabdaḥ sambandhānubhavakṣaṇe // 941 // ekasmāttarhi gopiṇḍādyadanyatsarvameva tat / bhavedapohyamityetanna sāmānyasya vācyatā // 942 // siddhaścāgaurapohyeta goniṣedhātmakaśca saḥ / tatra gaureva vaktavyo nañā yaḥ pratiṣidhyate // 943 // sa cedagonivṛttyātmā bhavedanyonyasaṃśrayaḥ / siddhaścedgaurapohāṃrtha vṛthā'pohaprakalpanam // 944 // gavyasiddhe tvagaurnāsti tadabhāve tu gauḥ kutaḥ / nādhārādheyavṛttyādisambandhaścāpyabhāvayoḥ // 945 // na cāsādhāraṇaṃ vastu gamyate'pohavattayā / kathaṃ vā parikalpyeta sambandho vastvavastunoḥ // 946 // svarūpasattvamātreṇa na syātkiñcidviśeṣaṇam / svabuddhyā rajyate yena viśeṣyaṃ tadviśeṣaṇam // 947 // na cāpyaśvādiśabdebhyo jāyate'pohabodhanam / viśeṣyabuddhiriṣṭeha na cājñātaviśeṣaṇā // 948 // na cānyarūpamanyādṛkkuryājjñānaṃ viśeṣaṇam / kathaṃ cānyādṛśe jñāne taducyeta viśeṣaṇam // 949 // athānyathā viśeṣye'pi syādviśeṣaṇakalpanā / tathā sati hi yatkiñcitprapadyeta viśeṣaṇam // 950 // abhāvagamyarūpe ca na viśeṣye'sti vastutā / viśeṣitamapohena vastu vācyaṃ na te'styataḥ // 951 // yadyapyapohanirmukte na vṛttiḥ śabdaliṅgayoḥ / yuktastathāpi bodhastu jñātuṃ vastvavalambate // 952 // na cāsādhāraṇaṃ vastu buddhau viparivarttate / na cāpi nirvikalpatvāttasya yuktā'dhigamyatā // 953 // śabdenāgamyamānaṃ ca viśeṣyamiti sāhasam / tena sāmānyameṣṭavyaṃ viṣayo buddhiśabdayoḥ // 954 // yadā cāśabdavācyatvānna vyaktīnāmapohyatā / tadā'pohyeta sāmānyaṃ tasyāpohācca vastutā // 955 // nāpohyatvamabhāvānāmabhāvābhāvavarjanāt / vyakto'pohāntarāpohastasmātsāmānyavastunaḥ // 956 // abhāvasya ca yo'bhāvaḥ sa cettasmādvilakṣaṇaḥ / bhāva eva bhavenno cedgauragauste prasajyate // 957 // yadyapyanyeṣu śabdeṣu vastunaḥ syādapohyatā / sacchabdasya tvabhāvākhyānnāpohyaṃ bhinnamiṣyate // 958 // tatrāsato'pi bhāvatvamiti kleśo mahānbhavet / tadasiddhau na sattā'sti na cāsattā prasiddhyati // 959 // na cāpi vāsanābhedādbhedaḥ sadrūpatā'pi vā / apohānāṃ prakalpyeta na hyavastuni sā matā // 960 // bhavadbhiḥ śabdabhedo'pi tannimitto na labhyate / na hyasādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ // 961 // tatra śabdāntarāpohe sāmānye parikalpite / tathaivāvasturūpatvācchabdabhedo na kalpyate // 962 // vācakānāṃ yathā caivaṃ vācyavācakayormithaḥ / na cāpyapohyabhedena bhedo'stītyupapāditam // 963 // na gamyagamakatvaṃ syādavastutvādapohayoḥ / bhavatpakṣe yathā loke khapuṣpaśaśaśṛṅgayoḥ // 964 // vṛṣṭimeghāsatordṛṣṭvā yadyanaikāntikaṃ vadet / vastvastvevātra matpakṣe bhavatpakṣe'pyadaḥ kutaḥ // 965 // vidhirūpaśca śabdārtho yena nābhyupagamyate / na bhavedvyatireko'pi tasya tatpūrvako hyasau // 966 // apohamātravācyatvaṃ yadihābhyupagamyate / nīlotpalādiśabdeṣu śabalārthābhidhāyiṣu // 967 // viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ / na siddhirna hyanīlatvavyudāse'nutpalacyutiḥ // 968 // nāpi tatretarastasmānna viśeṣyaviśeṣaṇe / śabdayornāpi te syātāmabhidheyānapekṣayoḥ // 969 // sāmānādhikaraṇyaṃ ca na bhinnatvādapohayoḥ / arthataścettadiṣyeta kīdṛśyādheyatā tayoḥ // 970 // na cāsādhāraṇaṃ vastu gamyate'nyacca nāsti te / agamyamānamaikārthyaṃ śabdayoḥ kvopayujyate // 971 // athānyāpohavadvastu vācyamityabhidhīyate / tatrāpi paratantratvādvyāptiḥ śabdena durlabhā // 972 // liṅgasaṅkhyādisambandho na cāpohasya vidyate / vyakteścāvyapadeśyatvāttaddvāreṇāpi nāstyasau // 973 // ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate / na paryudāsarūpaṃ hi niṣedhyaṃ tatra vidyate // 974 // na neti hyucyamāne'pi niṣedhasya niṣedhanam / pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhati // 975 // sādhyatvapratyayaścātra tathā bhūtādirūpaṇam / niṣpannatvādapohasya nirnimittaṃ prasajyate // 976 // vidhyādāvartharāśau ca nānyāpohanirūpaṇam / nañaścāpi nañā yuktāvapohaḥ kīdṛśo bhavet // 977 // cādīnāmapi nañyogo naivāstītyanapohanam / vākyārthe'nyanivṛttiśca vyapadeṣṭuṃ na śakyate // 978 // ananyāpohaśabdādau vācyaṃ na ca nirūpyate / prameyajñeyaśabdāderapohyaṃ kuta eva tu // 979 // apohyakalpanāyāṃ ca varaṃ vastveva kalpitam / jñānākāraniṣedhācca nāntarārtho'bhidhīyate // 980 // nacāpyapohyatā tasmānnāpohasteṣu siddhyati / evamityādiśabdānāṃ na cāpohyaṃ nirūpyate // 981 // sarvaśabdasya kaścārtho vyavacchedyaḥ prakalpyate / nāsarvanāma kiñciddhi bhavedyasya nirākriyā // 982 // ekādyasarvamiti cedarthāpohaḥ prasajyate / aṅgānāṃ pratiṣiddhatvādaniṣṭeścāṅginaḥ pṛthak // 983 // evaṃ samūhaśabdārthe samudāyivyapohataḥ / anyāniṣṭeśca sarve'pi prāpnuvanti nirarthakāḥ // 984 // dvyādiśabdā iheṣṭāśca ye samuccayagocarāḥ / ekādipratiṣedhena na bhaveyustathāvidhāḥ // 985 // nāgauriti ca yo'poho gośabdasyārtha ucyate / sa kiṃ bhāvo'thavā'bhāvo bhāvo gaurvā'thavā'pyagauḥ // 986 // gauścennāsti vivādo'yamarthastu vidhilakṣaṇaḥ / agaurgośabdavācyaścedatiśabdārthakauśalam // 987 // abhāvo'pi na yukto'yaṃ praiṣādīnāmasambhavāt / na hi gośabdataḥ kaścidabhāvaṃ pratipadyate // 988 // nāgaurgauriti śabdārthaḥ kasmāccāpoha iṣyate / kena hyagotvamāsaktaṃ gauryenaitadapohyate // 989 // agorapoho yaścāyaṃ gavi śabdārtha ucyate / sa kiṃ gorvyatirikto vā'vyatirikta upeyate // 990 // vibhinno'pyāśrito vā syādathavā syādanāśritaḥ / āśritatve guṇaḥ prāpto na dravyavacanaṃ tataḥ // 991 // ato gauritiśabdena guṇamātrābhidhānataḥ / sāmānādhikaraṇyaṃ syānna gaurgacchati tiṣṭhati // 992 // athānāśrita evāyaṃ yadyarthastasya ko bhavet / yenāsau pratiṣedhāyāgoriti vyapadiśyate // 993 // atha cāvyatirikto'yamanyāpohastvayeṣyate / gaurevāyamataḥ prāptaḥ kimuktamadhikaṃ tataḥ // 994 // pratibhāvamapoho'yameko'neko'pivā bhavet / yadyeko'nekagoyukto gotvameva bhavedasau // 995 // anekatve'pi cānantyaṃ piṇḍavatsaṃprayujyate / tena bhedavadevāsya vācyatā nopayujyate // 996 // anyāpohaśca kiṃ vācyaḥ kiṃ vā'vācyo'yamiṣyate / vācyo'pi vidhirūpeṇa yadi vā'nyaniṣedhataḥ // 997 // vidhyātmanā'sya vācyatve tyājyamekāntadarśanam / sarvatrānyanirāso'yaṃ śabdārtha iti varṇitam // 998 // athāpohavyudāsena yadyapoho'bhidhīyate / tatra tatraivamicchāyāmanavasthā bhavettataḥ // 999 // athāpyavācya evāyaṃ yadyapohastvayeṣyate / tenānyāpohakṛcchabda iti bādhyeta te vacaḥ // 1000 // api caikatvanityatvapratyekasamavāyitāḥ / nirupākhyeṣvapoheṣu kurvato'sūtrakaḥ paṭaḥ // 1001 // tasmādyeṣveva śabdeṣu nañyogasteṣu kevalam / bhavedanyanivṛttyaṃśaḥ svātmaivānyatra gamyate // 1002 // anyāpohāparijñānādevamete kudṛṣṭayaḥ / svayaṃ naṣṭhā durātmāno nāśayanti parānapi // 1003 // tathāhi dvividho'pohaḥ paryudāsaniṣedhataḥ / dvividhaḥ paryudāso'pi buddhyātmārthātmabhedataḥ // 1004 // ekapratyavamarśasya ya uktā hetavaḥ purā / abhayādisamā arthāḥ prakṛtyaivānyabhedinaḥ // 1005 // tānupāśritya yajjñāne bhātyarthapratibimbakam / kalpake'rthātmatā'bhāve'pyarthā ityeva niścitam // 1006 // pratibhāsāntarādbhedādanyavyāvṛttavastunaḥ / prāptihetutayā'śliṣṭavastudvārā gaterapi // 1007 // vijātīyaparāvṛttaṃ tatphalaṃ yatsvalakṣaṇam / tasminnadhyavasāyādvā tādātmyenāsya viplutaiḥ // 1008 // tatrānyapoha ityeṣā saṃjñoktā sanibandhanā / svalakṣaṇe'pi taddhetāvanyaviśleṣabhāvataḥ // 1009 // prasajyapratiṣedhaśca gauragaurna bhavatyayam / ativispaṣṭa evāyamanyāpoho'vagamyate // 1010 // tatrāyaṃ prathamaḥ śabdairapohaḥ pratipādyate / bāhyārthādhyavasāyinyā buddheḥ śabdātsamudbhavāt // 1011 // tadrūpapratibimbasya dhiyaḥ śabdācca janmani / vācyavācakabhāvo'yaṃ jāto hetuphalātmakaḥ // 1012 // sākṣādākāra etasminnevaṃ ca pratipādite / prasajyapratiṣedho'pi sāmarthyena pratīyate // 1013 // na tadātmā parātmeti sambandhe sati vastubhiḥ / vyāvṛttavastvadhigamo'pyarthādeva bhavatyataḥ // 1014 // tenāyamapi śabdasya svārtha ityupacaryate / na tu sākṣādayaṃ śābdo dvividho'poha ucyate // 1015 // arthāntaravyavacchedaṃ kurvatī śrutirucyate / abhidhatta iti svārthamityetadavirodhi tat // 1016 // bāhyārthādhyavasāyena pravṛttaṃ pratibimbakam / utpādayati yeneyaṃ tenāhetyapadiśyate // 1017 // natu svalakṣaṇātmānaṃ spṛśatyeṣā vibhedinam / tanmātrāṃśātirekeṇa nāstyasyā abhidhākriyā // 1018 // tasya ca pratibimbasya gatāvevānugamyate / sāmarthyādanyaviśleṣo nāsyānyātmakatā yataḥ // 1019 // divābhojanavākyāderivāsyāpi phaladvayama / sākṣātsāmarthyato yasmānnānvayo'vyatirekavān // 1020 // nābhimukhyena kurute yasmācchabda idaṃ dvayam / svārthābhidhānamanyasya vinivṛttiṃ ca vastunaḥ // 1021 // tādṛśaḥ pratibhāsaśca sāmānyaṃ gotvamiṣyate / sarvatra śābaleyādau samānatvāvasāyataḥ // 1022 // vastvityadhyavasāyācca vastvityapi taducyate / jhaṭityeva hi tajjñānaṃ bhrāntaṃ jātaṃ svabījataḥ // 1023 // sa eva ca tadākāraśabdārtho'poha ucyate / sāmānyaṃ vasturūpaṃ ca tathā bhrāntyā'vasāyataḥ // 1024 // sāmānyavasturūpatvaṃ na yuktaṃ tvasya bhāvikam / buddherananyarūpaṃ hi yāyādarthāntaraṃ katham // 1025 // yadyapyavyatirikto'yamākāro buddhirūpataḥ / tathāpi bāhyarūpatvaṃ bhāntaistasyāvasīyate // 1026 // tasya nārthānapekṣatvaṃ pāramparyāttadāgateḥ / tenātmanā ca vastutvaṃ naivāstītyupapāditam // 1027 // pratibimbātmako'pohaḥ padādapyupajāyate / pratibhākhyo jhaṭityeva padārtho'pyayameva naḥ // 1028 // svarūpotpādamātrāddhi nānyamaṃśaṃ bibhartti sā / buddhyantarādvyavacchedastena buddheḥ pratīyate // 1029 // yathaivāvidyamānasya na bhedaḥ pāramārthikaḥ / abhedo'pi tathaiveti tena paryāyatā bhavet // 1030 // abhedo hyekarūpatvaṃ nīrūpeṣu ca tatkutaḥ / ekatve'rthasya paryāyāḥ prāpnuvanti ca vācakāḥ // 1031 // rūpābhāve'pi caikatvaṃ kalpanānirmitaṃ yathā / vibhedo'pi tathaiveti kutaḥ paryāyatā tataḥ // 1032 // bhāvatastu na paryāyā nāparyāyāśca vācakāḥ / nahyekaṃ bāhyameteṣāmanekaṃ ceti varṇitam // 1033 // kiṃtvaneko'pi yadyekakāryakārī ya īkṣyate / tatraikadharmāropeṇa śrutirekā niveśyate // 1034 // locanādau yathā rūpavijñānaikaphale kvacit / kaścidyadi śrutiṃ kuryādvinaikenānugāminā // 1035 // ghaṭādīnāṃ ca yatkāryaṃ jalāderdhāraṇādikam / yacca tadviṣayaṃ jñānaṃ bhinnaṃ yadyapi taddvayam // 1036 // ekapratyavamarśasya hetutvādekamucyate / jñānaṃ tathāpi taddhetubhāvādarthā abhedinaḥ // 1037 // tatra sāmānyavacanā uktāḥ śabdā ghaṭādayaḥ / vijātīyavyavacchinnapratibimbaikahetavaḥ // 1038 // tathā'nekārthakāritvādeko naika ivocyate / atatkāryaparāvṛttibāhulyaparikalpitaḥ // 1039 // yathā sapratighaṃ rūpaṃ sanidarśanamityapi / prayatnānantarajñāto yathā vā śrāvaṇo dhvaniḥ // 1040 // atatkāraṇabhedena kvacicchabdo niveśyate / prayatnottho yathāśabdo bhrāmaraṃ vā yathā madhu // 1041 // tatkāryahetuviśleṣātkvacicchrutirihocyate / aśrāvaṇaṃ yathā rūpaṃ vidyudvā'yatnajā yathā // 1042 // ityādinā prabhedena vibhinnārthanibandhanāḥ / vyāvṛttayaḥ prakalpyante tanniṣṭhāḥ śrutayastathā // 1043 // yathāsaṅketamevāto'saṅkīrṇārthābhidhāyinaḥ / śabdā vivekato vṛttāḥ paryāyā na bhavanti naḥ // 1044 // bahvalpaviṣayatvena tatsaṅketānumānataḥ / sāmānyabhedavācyatvamapyeṣāṃ na virudhyate // 1045 // tāśca vyāvṛttayo'rthānā kalpanāmātranirmitāḥ / nāpohyādhārabhedena bhidyante paramārthataḥ // 1046 // tāsāṃ hi bāhyarūpatvaṃ kalpitaṃ tanna vāstavam / bhedābhedau ca tattvena vastunyeva vyavasthitau // 1047 // svabījānekaviśliṣṭavastusaṅketaśaktitaḥ / vikalpāstu vibhidyante tadrūpādhyavasāyinaḥ // 1048 // naikātmatāṃ prapadyante ca bhidyante ca khaṇḍaśaḥ / svalakṣaṇātmakā arthā vikalpaḥ plavate tvasau // 1049 // ekadharmānvayāsattve'pyapohyāpohagocarāḥ / vailakṣaṇyena gamyante bhinnapratyavamarśataḥ // 1050 // ekapratyavamarśe hi kecidevopayoginaḥ / prakṛtyā bhedavattve'pi nānya ityupapāditam // 1051 // atadrūpaparāvṛttaṃ vastumātraṃ svalakṣaṇam / yatnena kriyamāṇo'yamanvayo na virudhyate // 1052 // yasminnadhūmato bhinnaṃ vidyate hi svalakṣaṇam / tasminnanagnito'pyasti parāvṛttaṃ svalakṣaṇam // 1053 // yathā mahānase ceha vidyate'dhūmabhedi tat / tasmādanagnito bhinnaṃ vidyate'tra svalakṣaṇam // 1054 // asato naraśṛṅgāderyacca bhinnaṃ svalakṣaṇam / buddhidīpādivatsarvaṃ vyāvṛttaṃ tatsthirādapi // 1055 // asadrūpaṃ tathā cedaṃ na śabdādisvalakṣaṇam / itthaṃ nirdiṣṭabhedena bhavatyevānvayo'munā // 1056 // avivikṣatabhedaṃ ca tadeva parikīrttitam / sāmānyalakṣaṇatvena nāniṣṭeraparaṃ punaḥ // 1057 // śabalāpatyato bhede bāhuleyāśvayoḥ same / turaṅgaparihāreṇa gotvaṃ kiṃ tatra varttate // 1058 // tasya vyaktau samarthātmā sa eveti yadīṣyate / tulyapratyavamarśe'pi sa śakto na turaṅgamaḥ // 1059 // tādṛkpratyavamarśaśca vidyate yatra vastuni / tatrābhāve'pi gojāterago'pohaḥ pravarttate // 1060 // agobhinnaṃ ca yadvastu tadakṣairvyavasīyate / pratibimbaṃ tadadhyastaṃ svasaṃvittyā'vagamyate // 1061 // idaṃ dṛṣṭvā ca lekena śabdastatra prayujyate / saṃbandhānubhavo'pyasya vyaktaṃ tenopapadyate // 1062 // tādṛkpratyavamarśaśca yatra naivāsti vastuni / agośabdābhidheyatvaṃ vispaṣṭaṃ tatra gamyate // 1063 // gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ / śabdastu kevalo'siddho yatheṣṭaṃ saṃprayujyate // 1064 // na hyanyagrahaṇaṃ vastu bhinnaṃ vittāvapekṣate / anyonyāśrayadoṣo'yaṃ tasmādasminnirāspadaḥ // 1065 // avedyabāhyatattvā'pi prakṛṣṭopaplavādiyam / svollekhaṃ bāhyarūpeṇa śabdadhīradhyavasyati // 1066 // etāvatkriyate śabdairnārthaṃ śabdāḥ spṛśantyapi / nāpohena viśiṣṭaśca kaścidartho'bhidhīyate // 1067 // arthāntaranivṛttyā'hurviśiṣṭāniti yatpunaḥ / proktaṃ lakṣaṇakāreṇa tatrārtho'yaṃ vivakṣitaḥ // 1068 // anyānyatvena ye bhāvā hetunā karaṇena vā / viśiṣṭā bhinnajātīyairasaṅkīrṇā viniścitāḥ // 1069 // vṛkṣādīnāhatāndhvānastadbhāvādhyasāyinaḥ / jñānasyotpādanādetajjātyādeḥ pratiṣedhanam // 1070 // buddhau ye vā vivarttante tānāhābhyantarānayam / nivṛttyā ca viśiṣṭatvamuktameṣāmanantaram // 1071 // arthāntaraparāvṛttyā gamyate tasya vastunaḥ / kaścidbhāga iti proktaṃ tadeva pratibimbakam // 1072 // arthāntaraparāvṛttavastudarśanasaṃśrayāt / āgatestatra cāropāttasya bhāgo'padiśyate // 1073 // hetvarthaḥ karaṇārthaśca pūrvavattena vātmanā / yadi vastu vijātīyānna syādbhinnaṃ na tattathā // 1074 // agonivṛttiranyatvaṃ tasya cātmagataiva sā / bhedoktāvapyabhāvastu kevalo na nivarttate // 1075 // tadviśeṣaṇabhāve'pi vastudhīrna vihīyate / kalpanānirmitaṃ cedamabhede'pi viśeṣaṇam // 1076 // sopakṛṣya tato dharmaḥ sthāpito bhedavāniva / yena daṇḍādivattasya jāyate hi viśeṣaṇam // 1077 // pratibhāsaśca śabdārtha ityāhustattvacintakāḥ / dṛśyakalpāvibhāgajño loko bāhyaṃ tu manyate // 1078 // tasyāto'dhyavasāyena vyaktīnāmeva vācyatā / tattvataśca na śabdānāṃ vācyamastīti sādhitam // 1079 // itthaṃ ca śabdavācyatvādvyaktīnāmastyapohyatā / sāmānyasya tu nāpoho na cāpohe'pi vastutā // 1080 // nābhābo'pohyate hyevaṃ nābhāvo'bhāva ityayam / bhāvastu na tadātmeti tasyeṣṭaivamapohyatā // 1081 // yo nāma na yadātmā hi sa tasyāpoha ucyate / na bhāvo'bhāvarūpaśca tadapohe na vastutā // 1082 // prakṛtīśādijanyatvaṃ vastūnāṃ neti codite / prakṛtīśādijanyatvaṃ nahi vastu prasiddhyati // 1083 // nāto'sato'pi bhāvatvamiti kleśo na kañcana / tasya siddhau ca sattā'sti sā cāsattā prasidhyati // 1084 // agoto vinivṛttiśca gaurvilakṣaṇa iṣyate / bhāva eva tato nāyaṃ gauragorme prasajyate // 1085 // avastuviṣaye'pyasti cetomātravinirmitā / vicitrakalpanābhedaraciteṣviva vāsanā // 1086 // tataśca vāsanābhedādbhedaḥ sadrūpatāpi ca / prakalpyate hyapohānāṃ kalpanāraciteṣviva // 1087 // yādṛśo'rthāntarāpoho vācyo'yaṃ pratipāditaḥ / śabdāntaravyapoho'pi tādṛgevāvagamyatām // 1088 // vastvityadhyavasāyatvānnāvastutvamapohayoḥ / prasiddhaṃ sāṃvṛte mārge tāttvike tviṣṭasādhanam // 1089 // na vācyaṃ vācakaṃ vāpi paramārthena kiñcana / kṣaṇabhaṅgiṣu bhāveṣu vyāpakatvaviyogataḥ // 1090 // tadgamyagamakatvaṃ cetsāṃvṛtaṃ pratiṣidhyate / tāttvikīṃ samupāśritya vinivṛttyoravastutām // 1091 // tathāpi vyabhicāritvaṃ durvāramanuṣajyate / vikalparacitairarthaiḥ śabdaistadvācakairapi // 1092 // na hi teṣvasti sāmānyaṃ vācyaṃ tasya ca vācakam / na vācakatvaṃ śabdasya kṣaṇabhaṅgi svalakṣaṇam // 1093 // tasmāttaddvayameṣṭavyaṃ pratibimbādi sāṃvṛtam / teṣu tadvyabhicāritvaṃ durnivāramavasthitam // 1094 // vidhirūpaśca śabdārtho yena nābhyupagamyate / tadābhaṃ jāyate cetaḥ śabdādarthāvasāyi hi // 1095 // svārthābhidhāne śabdānāmarthādanyanivarttanam / tadyogo vyatireko'pi mama tatpūrvako hyasau // 1096 // asambhavo vidheruktaḥ sāmānyāderasambhavāt / śabdānāṃ ca vikalpānāṃ vastuno viṣayatvataḥ // 1097 // nīlotpalādiśabdebhya eka evāvasīyate / anīlānutpalādibhyo vyāvṛttaṃ pratibimbakam // 1098 // natvanyāpohavadvastu vācyamasmābhiriṣyate / vyāvṛttādanyato'bhāvānnānyādvyāvṛttirasti naḥ // 1099 // tatpāratantryadoṣoyaṃ jātāviva na saṃgataḥ / avadātamiti prokte śabdasyārthe'pṛthaktvataḥ // 1100 // viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ / tasmādapohe śabdārthe vyavasthā na virudhyate // 1101 // kevalānnīlaśabdāderviśiṣṭaṃ pratibimbakam / kokilotpalabhṛṅgādau plavamānaṃ pravarttate // 1102 // pikāñjanādyapohena viśiṣṭaviṣayaṃ punaḥ / tadindīvaraśabdena sthāpyate pariniścitam // 1103 // sāmānādhikaraṇyādirevamastinna bādhitaḥ / parapakṣe tu sarveṣāṃ tadvyavasthātidurghaṭā // 1104 // tathāhyekena śabdena sarvathoktaṃ svalakṣaṇam / tathācābhihite tasminkasmādbhedāntare'bhatiḥ // 1105 // yadarthamaparaḥ śabdaḥ prayujyetātra vastutaḥ / sarvathā'bhihite no cettadanekaṃ prasajyate // 1106 // nīlajātirguṇo vā'pi nīlaśabdena cedgataḥ / anyendīvarajātistu vyavaseyotpalaśruteḥ // 1107 // evaṃ sati tayorbhedādbakulotpalaśabdavat / sāmānādhikaraṇyādi sutarāṃ nopapadyate // 1108 // guṇatajjātisambaddhaṃ dravyaṃ cetpratipādyate / nīlaśabdena yadyevaṃ vyarthā syādutpalaśrutiḥ // 1109 // tābhyāṃ yadeva sambaddhaṃ tadevotpalajātimat / nīlaśrutyaiva tatroktaṃ vyarthā nīlotpalaśrutiḥ // 1110 // guṇatajjātisambaddhādanyadutpalajātimat / yadi bhinnāśraye syātāṃ punarnīlotpalaśrutī // 1111 // athotpalatvasambandhirūpatvena na codayet / guṇatajjātisambaddhaṃ dravyaṃ nīlamiti dhvaniḥ // 1112 // syānnāmotpalatāyogirūpatvamatadātmakam / utpalatvena sambaddhaṃ tvābhyāṃ sambaddhameva tat // 1113 // nīlaśrutyā ca tatproktaṃ śābdyātra viṣayīkṛtam / buddhyā sarvātmanā nāṃśaustadanarthotpalaśrutiḥ // 1114 // na cedbhedavinirmukte kārtsnyabhedavikalpanam / na vākyārthāparijñānādidaṃ hyatra vivakṣitam // 1115 // prathamenaiva śabdena sarvathā tatprakāśitam / nātmā kaścitparityakto yādṛśaṃ tattathoditam // 1116 // etenaiva prakāreṇa nānyeṣāmapyudīraṇam / saphalaṃ tatra śabdānāmuktau paryāyatā dhruvam // 1117 // asmākaṃ tu na śabdena bāhyārthaḥ pratipādyate / śabdānna cāpi vijñānaṃ bāhyārthaviṣayaṃ matam // 1118 // yataḥ sarvātmanā tābhyāṃ viṣayītakaraṇātparam / śabdajñānāntaraṃ tatra paryāyatvaṃ prayāsyati // 1119 // pratibimbaṃ tu śabdena krameṇaivopajanyate / ekatvena ca tadbhāti bāhyatvena ca vibhramāt // 1120 // sāmānādhikaraṇyādi pratibimbānurodhataḥ / paramārthena śabdāstu matā nirviṣayā ime // 1121 // liṅgasaṅkhyādiyogastu vyaktīnāmapi nāstyayam / icchāracitasaṅketanimitto nahi vāstavaḥ // 1122 // taṭastaṭī taṭaṃ ceti nairūpyaṃ na ca vastunaḥ / śabalābhāsatāprāpteḥ sarveṣāṃ tatra cetasām // 1123 // vivakṣānugatatve vā na syustadviṣayāṇi te / tadvaśādekarūpāṇi naikarūpaṃ ca vastu tat // 1124 // sthitiprasavasaṃstyānasaṃśrayā liṅgasaṃsthitiḥ / yadi syādavibhāgena viliṅgatvaṃ prasajyate // 1125 // abhāvo nirupākhyatvaṃ tucchateti yaducyate / tatra sthityādisambandhaḥ ko'satsu parikalpyate // 1126 // utpādaḥ prasavaścaiṣāṃ nāśaḥ saṃstyānamiṣyate / ātmarūpaṃ tu bhāvānāṃ sthitirityabhidhīyate // 1127 // tatrotpāde na nāśo'sti tatkimutpattirucyate / nātmākārā sthitiścāsti tatkathaṃ janma gīyate // 1128 // saṃstyāne na dvayaṃ cānyattatkathaṃ vyapadiśyate / tirobhāvaśca nāśaśca tirobhavanamityapi // 1129 // sthitau sthitiḥ svabhāvaśca hetunā kena vocyate / athāvibhaktamevaiṣāṃ rūpaṃ syādekaliṅgatā // 1130 // gotvādaya ivaite'pi yadi strītvādayo matāḥ / sāmānyasya nirāsena te'pāstā eva tādṛśāḥ // 1131 // jātirbhāvaśca sāmānyamiti vā teṣu saṃmatam / na sāmānyāni yujyante sāmānyeṣvaparāṇi hi // 1132 // abhāvo nirupākhyatvaṃ tucchatetyādi vā katham / sāmāyikyeva tenaiṣā liṅgatritayasaṃsthitiḥ // 1133 // saṅkhyā'pi sāmāyikyeva kalpyate hi vivakṣayā / bhedābhedavivekepi dārādivipinādivat // 1134 // nanu vyaktau ca jātau ca dārādiścetprayujyate / vyakteravayavānāṃ vā saṃkhyāmādāya varttate // 1135 // vanaśabdaḥ punarvyaktīrjātisaṅkhyāviśeṣitāḥ / bahvīrāhāthavā jātiṃ bahuvyaktisamāśritām // 1136 // nanu caitena vidhinā sarvamekaṃ vaco hatam / nānyatrāsti vivakṣā cetsaivāstvasya nibandhanam // 1137 // jāterapi na saṅkhyā'sti bhāve vā tadviśeṣitāḥ / kathaṃ sambaddhasambandhādyadi sambandhato'pi vā // 1138 // yadyevamabhidhīyeta vanameko'pi pādapaḥ / bahavo'pi hi kathyante sambandhādeva so'sti ca // 1139 // bahuvyaktyāśritā yā ca saivaikasyāmapi sthitā / tannimittasya tulyatvāttatrāpi vanadhīrbhavet // 1140 // anvayavyatirekābhyāmekādivacasastataḥ / niyamo'yaṃ vivakṣāto nārthāttadvyabhicārataḥ // 1141 // kriyākālādiyogo'pi pūrvameva nirākṛtaḥ / tasmātsāṅketikā ete na vyaktiṣvapi bhāvinaḥ // 1142 // vyaktirūpāvasāyena yadi vā'poha ucyate / talliṅgādyabhisambandho vyaktidvāro'sya vidyate // 1143 // abhiprete niveśārthaṃ buddheḥ śabdaḥ prayujyate / anabhīṣṭavyudāso'taḥ sāmarthyenaiva siddhyati // 1144 // sarvameva nacābhīṣṭaṃ sarvārthāniyamāptitaḥ / tatpacatyādiśabdānāṃ vinivarttyaṃ parisphuṭam // 1145 // tathāhi pacatītyukte nodāsīno'vatiṣṭhate / bhuṅkte dīvyati vā neti gamyate'nyanivarttanam // 1146 // audāsīnyamataścaivamastyanyacca kriyāntaram / paryudāsātmakāpohyaṃ niyataṃ yadyadiṣyate // 1147 // pacatītyaniṣiddhaṃ tu svarūpeṇaiva tiṣṭhati / ityetacca bhavadvākyaṃ parasparaparāhatam // 1148 // anyarūpaniṣedho'yaṃ svarūpeṇaiva tiṣṭhati / ityanyathā nirarthaṃ syātprayuktamavadhāraṇam // 1149 // niṣpannatvamapohasya nirupākhyasya kīdṛśam / gaganendīvarādīnāṃ niṣpattirnahi kācana // 1150 // vastvityadhyavasāyāccetsopākhyātvena bhātyasau / tataḥ kiṃ tulyadharmatvaṃ vastubhiścāsya gamyate // 1151 // sādhyatvapratyayastasmāttathābhūtādirūpaṇam / vastubhistulyarūpatvāttannimittaṃ prasajyate // 1152 // vidhyādāvartharāśau ca nāstitādi niṣidhyate / sāmarthyānna tu śabdena yadeva na vivakṣitam // 1153 // nañaścāpi nañā yuktāvapohastādṛśo bhavet / taccatuṣṭayasadbhāve yādṛśaḥ saṃpratīyate // 1154 // nañā yoge naño hyartho gamyate kasyacidvidhiḥ / tṛtīyena nañā tasya virahaḥ pratipādyate // 1155 // niṣedhāyāparastasya turīyo yaḥ prayujyate / tasminvivakṣite tena jñāpyate'nyanivarttanam // 1156 // nāsau na pacanītyukte gamyate pacatīti hi / audāsīnyādiyogaśca tṛtīyena hi gamyate // 1157 // turye tu tadvivikto'sau pacatītyavasīyate / tenātra vidhivākyena samamanyanivarttanam // 1158 // samuccayādiryaścārthaḥ kaściccāderabhīpsitaḥ / tadanyasya vikalpāderbhavettena vyapohanam // 1159 // vākyārthe'nyanivṛttiśca sujñātaiva tathā hyasau / padārthā eva sahitāḥ kecidvākyārtha ucyate // 1160 // teṣāṃ ca ye vijātīyāste'pohyāḥ suparisphuṭāḥ / vākyārthasyāpi te caiva tebhyo'nyo naiva so'sti hi // 1161 // caitra gāmānayetyādivākyārthe'dhigate sati / kartṛkarmāntarādīnāmapoho gamyate'rthataḥ // 1162 // ananyāpohaśabdādau na vidhirvyavasīyate / parairabhimataḥ pūrvaṃ jātyādeḥ pratiṣedhanāt // 1163 // kintu vidhyavasāyyasmādvikalpo jāyate dhvaneḥ / paścādapohaśabdārthaniṣedhe jāyate matiḥ // 1164 // sa tvasaṃvādakastādṛgvastusambandhahānitaḥ / na śābdāḥ pratyayāḥ sarve bhūtārthādhyavasāyinaḥ // 1165 // prameyajñeyaśabdādau kasyāpohyaṃ na vidyate / nahyasau kevalo'kāṇḍe prekṣāvadbhiḥ prayujyate // 1166 // kintvārekaviparyāsasaṃbhave sati kasyacit / kvacittadvinivṛttyarthaṃ dhīmadbhiḥ sa prayujyate // 1167 // niḥsandehaviparyāsapratyayotpādanādataḥ / tenaiva taiḥ prayuktena sāphalyamanubhūyate // 1168 // yattatra jaḍacetobhirāśaṅkāspadamiṣyate / tadeva kṣipyate tena viphaloccāraṇā'nyathā // 1169 // kiñciddhyaśaṅkamāno'sau kimarthaṃ paripṛcchati / atatsaṃskārakaṃ śabdaṃ bruvanvā svasthadhīḥ katham // 1170 // cakṣurjñānādivijñeyaṃ rūpādīti yaducyate / tenāropitametaddhi kenacitpratiṣidhyate // 1171 // na cakṣurāśritenaiva rūpaṃ nīlādi vedyate / kintu śrotrāśritenāpi nityenaikena cetasā // 1172 // kṣaṇikatvādirūpeṇa kiṃ jñeyā iti vibhrame / sarvajñajñānavijñeyā dharmāścaite bhavanti kim // 1173 // abhāvā api kiṃ jñeyā na jñānaṃ janayanti ye / ityādivibhramodbhūtau vijñeyapadamucyate // 1174 // tādṛgjñeyatvamasteṣāṃ kṣaṇikatvādisādhanāt / jñeyo'bhāvo'pi saṃvṛttyā sthāpanādamunā''tmanā // 1175 // prameyajñeyaśabdādeḥ pratiyattinimittatām / itthaṃ vākyasthitasyaiva dṛṣṭvā kālāntareṣvapi // 1176 // kevalasyopalambhe yā pratītirupajāyate / plavamānārthabhedeṣu sā tadvākyānusārataḥ // 1177 // ghaṭādibhyo'pi śabdebhyaḥ sā'styeva ca tathāvidhā / tasmāddhaṭādiśabdena jñeyādidhvanayaḥ samāḥ // 1178 // apohyakalpanāyāṃ ca varaṃ vastveva kalpitam / ityetadvyāhataṃ proktaṃ niyamenānyavarjanāt // 1179 // vastveva kalpyate tatra yadeva hi vivakṣitam / kṣepo vivakṣitasyāto na tu sarvaṃ vivakṣitam // 1180 // jñānākāraniṣedhastu svavedyatvānna śakyate / vidyate hi nirālambamāropakamanekadhā // 1181 // jñānasyātmagataḥ kaścinniyataḥ pratigocaram / avaśyābhyupagantavyaḥ svabhāvaśca sa eva ca // 1182 // asmābhirukta ākāraḥ pratibimbaṃ tadābhatā / ullekhaḥ pratibhāsaśca saṃjñābhedastvakāraṇam // 1183 // evamityādiśabdānāṃ naivamityādi vidyate / apohyamiti vispaṣṭaṃ prakārāntaralakṣaṇam // 1184 // vyavahāropanīte ca sarvaśabde'pi vidyate / vyudāsyaṃ tasya cārtho'yamanyāpoho'bhidhitsitaḥ // 1185 // sarve dharmā nirātmānaḥ sarve vā puruṣā gatāḥ / sāmastyaṃ gamyate tatra kaścidaṃśastvapohyate // 1186 // kecideva nirātmāno bāhyā iṣṭā ghaṭādayaḥ / gamanaṃ kasyaciccaivaṃ bhrāntistadvinivarttate // 1187 // sarvāṅgapratiṣedhaśca naiva tasminvivakṣitaḥ / svārthāpohaprasaṅgo'yaṃ tasmādajñatayocyate // 1188 // na bhāvo nāpi cābhāvo'pṛthagekatvalakṣaṇaḥ / nāśritānāśrito'poho naikānekaśca vastutaḥ // 1189 // tathā'sau nāsti tattvena yathā'sau vyavasīyate / tanna bhāvo na cābhāvo vastutvenāvasāyataḥ // 1190 // bhedābhedādayaḥ sarve vastusatpariniṣṭhitāḥ / niḥsvabhāvaśca śabdārthastasmādete nirāspadāḥ // 1191 // anyārthavinivṛttiṃ ca sākṣācchabdaḥ karoti naḥ / kṛte svārthābhidhāne tu sāmarthyātsā'vagamyate // 1192 // na tadātmā parātmeti vistareṇopapāditam / parapakṣānabhijñena tasmādetadihocyate // 1193 // kena hyagotvamāsaktaṃ goryenaitadapohyate / iti naivābhimukhyena śabdenaitadapohyate // 1194 // katamena ca śabdena vācyatvaṃ paripṛcchyate / apohasya kimetena yadi vā kiṃ ghaṭādinā // 1195 // śabdārthaḥ kimapoho vā vidhirveti nirūpaṇe / apoha iti bhātyetadyattadevaṃ pratīyate // 1196 // pratibimbaṃ hi śabdārtha iti sākṣādiyaṃ matiḥ / jātyādividhihānistu sāmarthyādavagamyate // 1197 // ghaṭavṛkṣādiśabdāśca tadeva pratibimbakam / bruvanti jananātsākṣādarthādanyatkṣipanti tu // 1198 // tasmānna vidhidoṣo'sti nāniṣṭā ca prasajyate / avācyapakṣadoṣastu tadanaṅgīkṛterna naḥ // 1199 // ekatvanityatādiśca kalpito na tu tāttvikaḥ / tadatra hāsakaraṇaṃ mahāvidvattvasūcakam // 1200 // avadhāraṇasāmarthyādanyāpoho'pi gamyate / svātmaiva gamyate yatra viphalo niyamo'myathā // 1201 // yasya tarhi na bāhyo'rtho'pyanyathāvṛtta iṣyate / vandhyāsutādiśabdasya tena kvā'poha ucyate // 1202 // rūpābhāvādabhāvānāṃ śabdā jātyādivācakāḥ / nāśaṅkyā eva siddhāste nirbhāsasyaiva sūcakāḥ // 1203 // arthaśūnyābhijalpotthavāsanāmātranirmitam / pratibimbaṃ yadābhāti tacchabdaiḥ pratipādyate // 1204 // tanmātradyotakāśceme sākṣācchabdāḥ sasaṃśayāḥ / saṅketasavyapekṣatvātkalpitārthābhidhānavat // 1205 // paropagatabhedādividhānapratipādakāḥ / na caite dhvanayastasmāttadvadeveti gamyatām // 1206 // saṅketāsambhavo hyatra bhedādau sādhitaḥ purā / vaiphalyaṃ ca na taddhetvoḥ sandigdhavyatirekitā // 1207 // nanu cāpohapakṣe'pi kathaṃ saṅketasambhavaḥ / sāphalyaṃ ca kathaṃ tasya na dvayoḥ sa hi siddhyati // 1208 // vaktṛśrotrorna hi jñānaṃ vedyate tatparasparam / saṅkete na ca taddṛṣṭaṃ vyavahāre samīkṣyate // 1209 // svasya svasyāvabhāsasya vedane'pi sa varttate / bāhyārthādhyavasāye yaddvayorapi samo yataḥ // 1210 // timiropahatākṣo hi yathā prāha śaśidvayam / svasamāya tathā sarvā śābdī vyavahṛtirmatā // 1211 // vyāpakatvaṃ ca tasyedamiṣṭamādhyavasāyikam / mithyāvabhāsino hyete pratyayāḥ śabdanirmitāḥ // 1212 // pratyakṣamanumānaṃ ca yadupādhiprasiddhaye / parairuktaṃ na tatsiddhamevaṃlakṣaṇakaṃ hi tat // 1213 // pratyakṣaṃ kalpanāpoḍhamabhrāntamabhilāpinī / pratītiḥ kalpanā klṛptihetutvādyātmikā na tu // 1214 // śabdārthaghaṭanāyogyā vṛkṣa ityādirūpataḥ / yā vācāmaprayoge'pi sābhilāpeva jāyate // 1215 // atītabhavanāmārthabhāvanāvāsanānvayāt / sadyojāto'pi yadyogāditikarttavyatāpaṭuḥ // 1216 // cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate / anuviddheva sā śabdairapahnotuṃ na śakyate // 1217 // tasyāścādhyavasāyena bhrāntā śabdārthayoḥ sthitiḥ / anyāyogādasattve'syāḥ sedṛśyapi ca sambhavet // 1218 // jātyādiyojanāyogyāmapyanye kalpanāṃ viduḥ / sā jātyāderapāstatvādadṛṣṭeśca na saṅgatā // 1219 // jātyādīnāmadṛṣṭatvāttadyogāpratibhāsanāt / kṣīrodakādivaccārthe ghaṭanā ghaṭate katham // 1220 // heyopādeyaviṣayakathanāya dvayoktitaḥ / parāparaprasiddheyaṃ kalpanā dvividhoditā // 1221 // nāmādiyojanā ceyaṃ svanimittamanantaram / ākṣipya varttate yena tena nāprastutābhidhā // 1222 // nāmajātyādayaḥ sarve yojyante vā'nayeti sā / tathoktā kalpanā proktā pratītirabhilāpinī // 1223 // yadvā svamatasiddhaiva kevalā kalpanoditā / sarvatra nāmnā yukto'rtha ucyata iti yojanāt // 1224 // taistu karaṇavibhaktyā sāphalyamanubhūyate / nāmno jātyādibhiḥ seyamityartho'dhyavatiṣṭhate // 1225 // yadṛcchāśabdavācyāyā jāteḥ sadbhāvato na ca / avyāptirasya mantavyā prasiddhestu pṛthakśrutiḥ // 1226 // nanvanyāpohavācyatvājjātiśabdastu kevalaḥ / vivakṣāparatantratvādvivakṣāśabda eva vā // 1227 // satyaṃ lokānuvṛttyedamuktaṃ nyāyavidedṛśam / iyāneva hi śabdo'sminvyavahārapathaṃ gataḥ // 1228 // te tu jātyādayo neha lokavadvayatirekiṇaḥ / ityetatpratipattyarthamanye tvityādivarṇitam // 1229 // jātyādiyojanāṃ ye'pi kalpanāṃ samupāśritāḥ / tairabhyupeyā niyataṃ pratītirabhilāpinī // 1230 // anyathā yojanābhāvādyuktayoriva bhāvayoḥ / svātantryeṇa paricchedātkalpanā naiva kalpyate // 1231 // evaṃ vā vyavahāryaṃ syātsarvaṃ viśvamidaṃ tataḥ / jātyādirūpasaṃsṛṣṭaṃ vyavahāryamidaṃ matam // 1232 // jātyādiyojanā śabdayojanā'vyabhicāriṇī / evaṃ cocyata ityetatphalavajjāyate vacaḥ // 1233 // tasmātsamastasiddhāntasaṃsthitānāṃ pravādinām / avivādādayatnena sādhyeyaṃ kalpanā matā // 1234 // etadāgūrya sakalaṃ nāmajātyādivarṇanam / matayoḥ svānyayoritthamupādānamihākarot // 1235 // tebhyo'smākabhiyāneva bheda ityevamabruvan / anye tvityādikaṃ vākyamanantaramado jagau // 1236 // evaṃ nyāyamukhagrantho vyākhyātavyo diśā'nayā / jñānamityabhisambandhātpratītistatra coditā // 1237 // yadvā viśeṣaṇaṃ bhedo yenānyāpohakṛcchrutiḥ / jātyādīnāṃ vyavacchedamanena ca karotyayam // 1238 // evaṃ pratītarūpā ca yadevaṃ kalpanā matā / tādātmyapratiṣedhaśca pratyakṣasyopavarṇyate // 1239 // tadā'dhyakṣādiśabdena vācyatve'pi na bādhyate / kalpanāviraho'dhyakṣe na hi sā śabdavācyatā // 1240 // anyathā rūpagandhādeḥ savikalpakatā bhavet / ato nāspadamevedaṃ yadāhuḥ kudhiyaḥ pare // 1241 // yadi pratyakṣaśabdena pratyakṣamabhidhīyate / kathaṃ tatkalpanāpoḍhamayuktaṃ gamyate katham // 1242 // pratyakṣaṃ kalpanāpoḍhaṃ vedyate'tiparisphuṭam / anyatrāsaktamanasā'pyakṣairnīlādivedanāt // 1243 // nāsāveva vikalpo hi tamarthaṃ pratipadyate / atītādyabhidhātyāgāttannāmaghaṭanāptitaḥ // 1244 // tadā tannāmasaṃsargī vikalpo'styaparo na ca / dṛśyasyāpratisaṃvitteraniṣṭeśca dvayoḥ sakṛt // 1245 // vikalpakamato jñānasahabhāvyanubhūyate / tasmādindriyavijñānamakalpanamidaṃ sphuṭam // 1246 // krameṇaivopajāyante vijñānānīti cenmatam / sakṛdbhāvābhimānastu śīghravṛtteralātavat // 1247 // na tadā'bhimukhībhūtabhāvanāmānuṣaṅgavān / vikalpo vidyate dṛśya ityevoktaṃ na .. nā // 1248 // bhrāntistadabhimānaśca tadvyaktaṃ ca nirantaram / tadeva cārthavijñānayaugapadyamataḥ sphuṭam // 1249 // narttakīdṛṣṭyavasthādāvakhilaṃ vedyate sakṛt / bahubhirvyavadhāne'pi bhrāntiścedāśuvṛttitaḥ // 1250 // latātālādibuddhīnāmatyarthaṃ laghuvarttanam / sakṛdbhavābhimāno'taḥ kimatrāpi na varttate // 1251 // śuddhe ca mānase kalpe vyavasīyeta na kramaḥ / alpā ca sarvabuddhīnāmāśuvṛttiścirāsthiteḥ // 1252 // ataḥ sarvatra viṣaye na kramagrahaṇaṃ bhavet / sakṛdgrahaṇabhāsastu bhavecchabdādibodhavat // 1253 // alāte'pi sakṛdbhrāntiścakrābhāsā pravarttate / na dṛśāṃ pratisandhānādvispaṣṭaṃ pratibhāsanāt // 1254 // tathāhi pratisandhānaṃ smṛtyaiva kriyate natu / darśanena vyatītasya viṣayasyānavagrahāt // 1255 // yaścāsyā viṣayo nāsau vinaṣṭatvātparisphuṭaḥ / tataḥ parisphuṭo nāyaṃ cakrābhāsaḥ prasajyate // 1256 // yadivā yasya bhāvasya yadrūpasthitikāraṇam / na vidyate na tattvena sa vyavasthāpyate budhaiḥ // 1257 // avidyamānasāsnādiryathā karko gavātmanā / viśeṣaṇaviśiṣṭārtha grahaṇaṃ na ca vidyate // 1258 // savikalpakabhāvasya sthiterākṣe nibandhanam / vipakṣaḥ śābaleyādiranyathā'tiprasajyate // 1259 // nacāprasiddhatā hetorjātyādeḥ pratiṣedhataḥ / bhedena cāparicchedānnacāstyevaṃ viśeṣaṇam // 1260 // nāmapi vācakaṃ naiva yacchabdasya svalakṣaṇam / svalakṣaṇasya vācyatvavācakatve hi dūṣite // 1261 // adhyāropitamevāto vācyavācakamiṣyate / anāropitamarthaṃ ca pratyakṣaṃ pratipadyate // 1262 // svalakṣaṇasya sadbhāve sadbhāvāttadabhāvataḥ / vyavadhānādibhāve ca tasyāpi vyatirekataḥ // 1263 // aśakyasamayo hyātmā nīlādīnāmananyabhāk / teṣāmataśca saṃvittirnābhijalpānuṣaṅgiṇī // 1264 // nanu nāmādikaṃ mābhūttasya grāhyaṃ viśeṣaṇam / tathā'pyasiddhatā hetornaiva vyāvarttete yataḥ // 1265 // arthāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi / arthamātragraho vā syādagraho vā ghaṭe yathā // 1266 // ghaṭāntaravyavacchinnarūpeṇāgrahaṇaṃ yadi / ghaṭamātragraho vā syādagraho vā ghaṭasya vai // 1267 // grāhyāntaravyavacchinnaṃ bhāvena grāhi cenmatam / savikalpakavijñānaṃ bhavedvṛkṣādibodhavat // 1268 // viśeṣo'spṛṣṭasāmānyo na ca kaścana vidyate / grahaṇe cettadaspaṣṭaṃ vibhāvatvānna gṛhyate // 1269 // viśiṣṭaviṣayo bodhaḥ kalpanā neti sāhasam / na viśeṣaṇasamvandhādṛte vaiśiṣṭyasambhavaḥ // 1270 // sajātīyavijātīyavyāvṛttārthagrahānmataḥ / viśiṣṭaviṣayo bodho na viśeṣaṇasaṅgateḥ // 1271 // bhedo vaiśiṣṭyamuktaṃ hi na viśeṣaṇasaṅgtiḥ / bhinnamityapi tadvācā nānuviddhaṃ pratīyate // 1272 // svabhāvāparaniḥśeṣapadārthavyatirekiṇi / gṛhīte sati tasmiṃstu vikalpo jāyate tathā // 1273 // viśeṣaṇānavacchinnaṃ paraiḥ sāmānyamiṣyate / nirvikalpakavijñānagrāhyaṃ tatrāpyataḥ samam // 1274 // viśeṣāddhi viśiṣṭaṃ tatsāmānyamavagamyate / tadgrāhakamataḥ prāptaṃ vijñānaṃ savikalpakam // 1275 // nirviśeṣaṃ gṛhītaścedbhedaḥ sāmānyamucyate / tato viśeṣātsāmānyaviśiṣṭatvaṃ na yujyate // 1276 // vaiṣamyasamabhāvena jñāyamānā ime kila / prakalpayanti sāmānyaviśeṣasthitimātmani // 1277 // vaiṣamyasamabhāvo'yaṃ pravibhakto yadīṣyate / sāmānyasya viśiṣṭatvaṃ tadavasthaṃ viśeṣataḥ // 1278 // athāvibhakta evāyamasaṅkīrṇā sthitiḥ katham / anyonyāparihāreṇa sthitergatyantaraṃ naca // 1279 // viśeṣātmātirekeṇa nāparaṃ bhedalakṣaṇam / tadrūpāsparśane teṣu grahaṇaṃ kathamucyate // 1280 // tadrūpasparśane cāpi bhedāntaravibhedinaḥ / gṛhītā iti vijñānaṃ prāptameṣu vikalpakam // 1281 // nirupākhyācca sāmānyaṃ viśeṣaṃ saṃpratīyate / ato vikalpakajñānagrāhyaṃ tadapi te bhavet // 1282 // nāsatastadviśiṣṭaṃ cetkibhidānīṃ tadātmakam / no cettathāpi vaiśiṣṭyaṃ tasmādasya na kiṃ matam // 1283 // atadātmakamevedaṃ vaiśiṣṭyaṃ vastuno'pi hi / nāsadrūpaṃ ca sāmānyaṃ tadviśiṣṭaṃ na te katham // 1284 // tasmātsvalakṣaṇe jñānaṃ yatkiṃcitsaṃpravarttate / vākpathātītaviṣayaṃ sarvaṃ tannirvikalpakam // 1285 // asti hyālocanājñānamādyaṃ cennirvikalpakam / bālamūkādivijñānasadṛśaṃ śuddhavastujam // 1286 // na viśeṣo na sāmānyaṃ tadānīmanubhūyate / tayorādhārabhūtā tu vyaktirevāvasīyate // 1287 // tataḥ paraṃ punarvastu dharmairjātyādibhiryayā / buddhyā'vasīyate sāpi pratyakṣatvena saṃmatā // 1288 // punaḥ punarvikalpe'pi yāvānadhigamo bhavet / tatsambandhānusāreṇa sarvaṃ pratyakṣamiṣyate // 1289 // na hi praviṣṭamātrāṇāmuṣṇādgarbhagṛhādiṣu / arthā na pratibhāntīti gamyante nendriyaiḥ punaḥ // 1290 // yathā tvābhāsamātreṇa pūrvaṃ jñātvā svarūpataḥ / paścāttatra vibuddhyante tathā jātyādidharmataḥ // 1291 // yadi tvālocya saṃmīlya netre kaścidvikalpayet / na syātpratyakṣatā tasya sambandhānanusārataḥ // 1292 // tadayuktaṃ yadi jñānaṃ tatpravṛttaṃ svalakṣaṇe / anāviṣṭābhilāpaṃ tajjātyādigrahaṇe'pi hi // 1293 // tathā cāvācyamevedaṃ sādhitaṃ prāk svalakṣaṇam / tasminvṛttaṃ ca vijñānaṃ niyataṃ nirvikalpakam // 1294 // jātimātragrahe tu syādekāntena vibhinnatā / viśeṣaṇasya naitacca parairiṣṭaṃ yathoditam // 1295 // yadi hyekāntato bhinnaṃ viśeṣyātsyādviśeṣaṇam / svānurūpāṃ tadā buddhiṃ viśeṣye janayetkatham // 1296 // svasāmānyātmanoryuktaṃ jñānaṃ caikaṃ na vedakam / savikalpānyathābhāve prāktanāparavinna hi // 1297 // ekāntenānyatābhāvājjātyādyādyena cedgatam / vijñātārthādhigantṛtvātsmārttajñānasamaṃ param // 1298 // saṃmugdhānekasāmānyarūpeṇādhigame sati / naiva cenniścitaṃ vastu niścayastūttarottaraḥ // 1299 // samāropavyavacchedaviṣayatvādyathā'numā / samāropavyavacchedaviṣayo niścayastathā // 1300 // na samāropavicchedaviṣayatvena mānatā / anumāyāḥ pramāṇatvaprasaṅgena smṛterapi // 1301 // pratyakṣānantarodbhūtasamāropaṇavāraṇāt / iṣṭaṃ tu laiṅgikaṃ jñānaṃ pramāṇaṃ na tadasti te // 1302 // gauḥśuklaścalatītyādau pratyakṣānantaraṃ na hi / samāropo'tra vijñāne vedyate yanniṣidhyate // 1303 // tattvānyatvobhayātmānaḥ santi jātyādayo na ca / yadvikalpakavijñānaṃ pratyakṣatvaṃ prayāsyati // 1304 // anvayāsatvato bhedādbhedenāpratibhāsanāt / anyonyaparihāreṇa sthiteścānyatvatattvayoḥ // 1305 // avikalpamapi jñānaṃ vikalpotpattiśaktimat / niḥśeṣavyavahārāṅgaṃ taddvāreṇa bhavatyataḥ // 1306 // nāvikalpaṃ vikalpe ca śaktaṃ viṣayabhedataḥ / akalpatvācca rūpādijñānavaccakṣurādivat // 1307 // tadatra na virodho'sti vikalpena sahānayoḥ / nacāpi viṣayo bhinnastadarthādhyavasāyataḥ // 1308 // vastutastu nirālambo vikalpaḥ saṃpravarttate / tasyāsti viṣayo naiva yo vibhidyeta kaścana // 1309 // rūpaśabdādibuddhīnāmastyevānyonyahetutā / tato'prasiddhasādhyo'yaṃ dṛṣṭāntaḥ samudīritaḥ // 1310 // agnidhūmādibuddhīnāṃ kāryakāraṇabhāvataḥ / vyabhicāro'pi vispaṣṭametasminnupalabhyate // 1311 // keśoṇḍrakādivijñānanivṛttyartamidaṃ kṛtam / abhrāntagrahaṇaṃ taddhi bhrāntatvānneṣyate pramā // 1312 // mānasaṃ tadapītyeka naitadindriyabhāvataḥ / bhāvāttadvikṛtāvasya vikṛteścopalambhataḥ // 1313 // sarpādibhrāntivaccedamanaṣṭe'pyakṣaviplave / nivartteta manobhrānteḥ spaṣṭaṃ ca pratibhāsanāt // 1314 // tadbhāvabhāvitā sākṣādasiddhā vyabhicāriṇī / pāramparyeṇa sā tasyāṃ smṛtibuddhau samanvayāt // 1315 // tadvikāravikāritvaṃ pāramparyodbhaveṣvapi / kāryeṣu dṛśyate loke vyaktaṃ vegasarādiṣu // 1316 // mānasyo bhrāntayaḥ sarvā nivarttante vicārataḥ / ityasminvyabhicāritvaṃ bhāvasāmānyabuddhibhiḥ // 1317 // vastusvalakṣaṇe naitāḥ pravarttante svabhāvataḥ / evaṃ tadvinivṛttiścettulyaṃ candradvayādiṣu // 1318 // na sattāvinivṛttiścetsamaṃ sāmānyabuddhiṣu / naceśvarādibhrāntīnāṃ tanmatābhiniveśinām // 1319 // yuktikoṭiśrave'pyasti nivṛttiḥ pratyuta svayam / naitā yuktaya ityevaṃ te vadanti jaḍāḥ punaḥ // 1320 // tadbhāvabhāvitā sākṣānna siddhā'bhrāntacetasā / vyavadhānaṃ na siddhaṃ hi na hi tadvedyate'ntarā // 1321 // anyārthāsaktacitto'pi dvicandrādi samīkṣate / avicchinnamato nāsti pāramparyasamudbhavaḥ // 1322 // bhāvasāmānyabuddhīnāṃ pratisaṃhārasambhave / nivṛttiḥ saṃbhavatyeva svecchayeśamaterapi // 1323 // pītaśaṅkhādibuddhīnāṃ vibhrame'pi pramāṇatām / arthakriyā'visaṃvādādapare saṃpracakṣate // 1324 // tannādhyavasitākārapratirūpā na vidyate / tatrāpyarthakriyāvāptiranyathā'tiprasajyate // 1325 // keśādipratibhāse ca jñāne saṃvādibhāvataḥ / ālokāderatastasya durnivārā pramāṇatāḥ // 1326 // na varṇavyatiriktaṃ ca saṃsthānamupapadyate / bhāsamānasya varṇasya na ca saṃvāda iṣyate // 1327 // yadyākāramanādṛtya prāmāṇyaṃ ca prakalpyate / arthakriyā'visaṃvādāttadrūpo hyarthaniścayaḥ // 1328 // ityādigaditaṃ sarvaṃ kathaṃ na vyāhataṃ bhavet / vāsanāpākahetūtthastasmātsaṃvādasambhavaḥ // 1329 // mānasendriyavijñānanirvikalpatvasādhane / yo nyāyaḥ sa sukhādīnāmavikalpatvasādhakaḥ // 1330 // avedakāḥ parasyāpi svavidbhājaḥ kathaṃ nu te / ekārthāśritavijñānavedyāstvete bhavanti cet // 1331 // nairantaryapravṛtte hi bāhyavastūpalambhate / sukhādi vedyate kasmāttasminkāle nirantaram // 1332 // mānasenaiva yadvedyamiṣyate cetasā na ca / tatkāle tasya sadbhāvaḥ kramajanmopavarṇanāta // 1333 // janmaiva yaugapadyena neṣyate na punaḥ sthitiḥ / iti cenna sthitistasya kṣaṇabhaṅgaprasādhanāt // 1334 // āśuvṛtteḥ sakṛdbhrāntiriti cetsā'pyapākṛtā / vispaṣṭapratibhāso hi na syātsmaraṇagocare // 1335 // sātāsātādirūpā ca sā bhrāntiryadi kalpyate / tadā prāptā sukhādīnāṃ sattā tanmātralakṣaṇā // 1336 // yadā ca yogino'nyeṣāmadhyakṣeṇa sukhādikam / vidanti tulyānubhavāttadvatte'pi syurāturāḥ // 1337 // svasminnapi hi duḥkhasya sattaivānubhavo na te / kiṃ tu tadviṣayaṃ jñānaṃ taccāsti parasantatau // 1338 // paraduḥkhānumāne ca tulyametattathāhi tat / anumānaṃ saviṣayaṃ varṇyate na tvagocaram // 1339 // sukhādītyeva gamyante sukhaduḥkhādayo na tu / jñānamityeva gamyante tanna jñānaṃ ghaṭādivat // 1340 // yadyevaṃ samayānyatve jñānamityapi no gatiḥ / cetasyasti tataḥ prāptā tatrāpyajñānatā tadā // 1341 // vyaktaṃ prakāśarūpatvānno cedevaṃ prasajyate / sukhaduḥkhādike tulyaṃ tacca sarvamidaṃ na kim // 1342 // bhūtārthabhāvanodbhūtaṃ kalpanābhrāntivarjitam / vakṣyāmo yogivijñānaṃ sādhanairvimalairalam // 1343 // viṣayādhigatiścātra pramāṇaphalamiṣyate / svavittirvā pramāṇaṃ tu sārūpyaṃ yogyatāpi vā // 1344 // chedane svadiraprāpte palāśe na chidā yathā / tathaiva paraśorloke chidayā naikateti cet // 1345 // na vyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ / nirākāre tu vijñāne sā saṃsthā na hi yujyate // 1346 // ata utprekṣito bhedo vidyate dhanurādivat / utpādyotpādakatvena vyavastheyaṃ tu neṣyate // 1347 // viśliṣyamāṇasandhau ca darvādau paraśucchidā / praviśannucyate tena tatraikatvamavasthitam // 1348 // vyavasthāyāṃ tu jātāyāṃ kalpyatāmanyathāpi hi / utpādyotpādakatvena saṃsthānavidhirucyate // 1349 // paricchedaphalatvena vṛttasyānantarasya hi / kāraṇatvaṃ mataṃ jñāne pramāṇe tu phalaṃ param // 1350 // svasaṃvittiphalatvaṃ cenniṣedhānnaiva yujyate / māne ca viṣayākāre bhinnārthatvaṃ prasajyate // 1351 // sarvāvittiprasaṅgena sā niṣeddhuṃ na śakyate / bhinnārthatvaṃ na cehāsti svavidapyarthavinmatā // 1352 // svātiriktakriyākāri pramāṇaṃ kārakatvataḥ / vāsyādivaccedvaiphalyamanyaddhyapi phalaṃ matam // 1353 // uktanyāyena vāsyāderanyadasti phalaṃ na ca / kārakatvaṃ ca no siddhaṃ janakatvavivakṣayā // 1354 // sthāpakatvavivakṣāyāṃ na virodho'sti kaścana / tenānaikāntiko heturvirodhāpratipādanāt // 1355 // grāhyasādhāraṇākāraṃ tasmājjātyantaratvataḥ / rasarūpādivajjñānaṃ naiva cedupapadyate // 1356 // nyāyānusaraṇe sarvamasmābhirupavarṇitam / idamanyacca vispaṣṭaṃ grāhyagrahavivecane // 1357 // sarvātmanā hi sārūpye jñānamajñānatāṃ vrajet / sāmyaṃ kenacidaṃśane sarvaṃ syātsarvavedakam // 1358 // kintu bāhyārthasadbhāvavāde sārūpyasambhavaḥ / dhruvamabhyupagantavya ityarthaṃ sa prakāśitaḥ // 1359 // nirbhāsijñānapakṣe hi grāhyādbhede'pi cetasaḥ / pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam // 1360 // yena tviṣṭaṃ na vijñānamarthāsārūpyabhājanam / tasyāyamapi naivāsti prakāro bāhyavedane // 1361 // svaparārthavibhāgena tvanumānaṃ dvidheṣyate / svārthaṃ trirūpato liṅgādanumeyārthadarśanam // 1362 // trirūpaliṅgavacanaṃ parārthaṃ punarucyate / ekaikadvidvirūpo'rtho liṅgābhāsastato mataḥ // 1363 // anyathā'nupapannatve nanu dṛṣṭā suhetutā / nāsati tryaṃśakasyāpi tasmātklībāstrilakṣaṇāḥ // 1364 // anyathā'nupapannatvaṃ yasyāsau heturiṣyate / ekalakṣaṇakaḥ so'rthaścaturlakṣaṇako na vā // 1365 // yathā loke triputraḥ sannekaputraka ucyate / tasyaikasya suputratvāttathehāpi ca dṛśyatām // 1366 // avinābhāvasambandhastrirūpeṣu na jātucit / anyathā'sambhavaikāṅgahetuṣvevopalabhyate // 1367 // anyathānupapannatvaṃ yasya tasyaiva hetutā / dṛṣṭāntau dvāvapi stāṃ vā mā vā tau hi na kāraṇam // 1368 // nānyathānupapannatvaṃ yatra tatra trayeṇa kim / anyathā'nupapannatvaṃ yatra tatra trayeṇa kim // 1369 // sa śyāmastasya putratvāddṛṣṭā śyāmā yathetare / iti trilakṣaṇo heturna niścityai pravarttate // 1370 // tatraikalakṣaṇo heturdṛṣṭāntadvayavarjitaḥ / kathiñcidupalabhyatvādbhāvābhāvau sadātmakau // 1371 // candratvenāpadiṣṭatvānnācandraḥ śaśalāñchanaḥ / iti dvilakṣaṇo heturayaṃ cāpara ucyate // 1372 // patatkīṭakṛteyaṃ me vedanetyavasīyate / patatkīṭakasaṃsparśapratilabdhodayatvataḥ // 1373 // cakṣū rūpagrahe kārye sadā'tiśayaśaktimat / tasminvyāpāryamāṇatvādyadi vā tasya darśanāt // 1374 // kathañcidasadātmāno yadi vā'tmaghaṭādayaḥ / kathañcinnopalabhyatvātkharasambandhiśṛṅgavat // 1375 // kathañcana sadātmānaḥ śaśaśṛṅgādayo'pi ca / kathañcidupalabhyatvādyathaivātmaghaṭādayaḥ // 1376 // tvadīyo vāpi tatrāsti veśmanītyavagamyate / bhāvatkapitṛśabdasya śravaṇādiha sadmani // 1377 // anyathā'nupapattyaiva śabdadīpādivastuṣu / apakṣadharmabhāve'pi dṛṣṭā jñāpakatā'pi ca // 1378 // tenaikalakṣaṇo hetuḥ prādhānyādgamako'stu naḥ / pakṣadharmādibhistvanyaiḥ kiṃ vyarthaiḥ parikalpitaiḥ // 1379 // tadidaṃ lakṣaṇaṃ hetoḥ kiṃ sāmānyena gamyate / jijñāsitaviśeṣe vā dharmiṇyatha nidarśane // 1380 // sāmānyena gate tasminnevaṃ cetsādhyadharmiṇi / hetoḥ sattvaṃ prakāśyeta na vivakṣitasiddhibhāk // 1381 // tadyathā cākṣuṣatvasya nāśenāvyabhicāritā / sāmānyena gatā tacca dhvanau tasya na sādhanam // 1382 // tasya dharmiṇi sadbhāvaḥ khyāpyate cettathā sati / saiva trirūpatā''yātā bhavatāmapi darśane // 1383 // anyathā'nupapattyā hi vyatirekānvayau gatau / tasya dharmiṇi sadbhāvātpakṣadharmatvasaṃśrayaḥ // 1384 // ācāryairapi nirddiṣṭamīdṛksaṃkṣepalakṣaṇam / grāhyadharmastadaṃśena vyāpto heturitīdṛśam // 1385 // athedaṃ lakṣaṇaṃ hetordharmiṇyevāvagamyate / yataḥ pramāṇānnāsiddhiḥ sādhyasyāpi tato na tu // 1386 // sādhyasyāpratipattau hi hetorapi na niścayaḥ / ato nirarthako heturanyataḥ sādhyasiddhitaḥ // 1387 // anyonyāśrayadoṣaśca hetoḥ sādhyasya niścaye / dvayoranyarāsiddhāvanyasyāpyaviniścaye // 1388 // nidarśane'pi tatsiddhau na syāddharmiṇi sādhyadhīḥ / na hi sarvopasaṃhārāttasya vyāptirviniścitā // 1389 // yo'pyayaṃ heturatroktaḥ kathañcidupalambhataḥ / iti nāstyeva viṣayaḥ sandigdho'syeti niṣphalaḥ // 1390 // bhāvasya hi tadātmatvaṃ sarvaireva viniścitam / kathaṃcittasya sādhyatvaṃ kimitthamabhidhīyate // 1391 // sarvabhāvaikyavāde'pi vikārātmādibhedataḥ / kenacidviśadātmatvamātmanā saṃprakāśyate // 1392 // sarvabhāvagataṃ ye'pi niḥsvabhāvatvamāśritāḥ / te'pi tattvata ityādi viśeṣaṇamupāśritāḥ // 1393 // kathaṃcidupalabhyatvamanyathā nahi sidhyati / vyavahārasya sādhyatve prasiddhaṃ syānnidarśanam // 1394 // candratvenāpadiṣṭatvaṃ sapakṣe'pyanuvarttate / kvacinmāṇavake yadvā karpūrarajatādike // 1395 // candratvasādhane hetāvasādhāraṇatā bhavet / prasiddhivyatireke ca vasturūpasamāśraye // 1396 // patatkīṭakṛtatvasya na viśeṣaḥ samīkṣyate / patatkīṭakasaṃsparśapratilabdhodayasya ca // 1397 // patato'syeti kāryaṃ hi dhruvaṃ hetorviśeṣaṇam / anyathā vyabhicāritvaṃ durnivāraṃ prasajyate // 1398 // kāryatāvyavahārastu tasya vismaraṇe sati / yadi sādhyastrirūpaḥ syātpūrvasiddhanidarśanāt // 1399 // cakṣuṣo dharmirūpasya sattā tāvadaniścitā / tasyāśca sādhanaṃ yuktaṃ nāsiddhyādiprasaṅgataḥ // 1400 // kintu rūpādibhāve'pi cakṣurjñānaṃ na jāyate / kadācittena tanmātraṃ na heturiti gamyate // 1401 // svahetuniyatodbhūtiraṅkurādiśca vidyate / tasmindṛṣṭānta evaṃ ca vailakṣaṇyamatisphuṭam // 1402 // kathaṃcidasadātmatvasādhane ca ghaṭādiṣu / pūrvavaddhetuvaiphalyamaprasiddhiśca dṛśyate // 1403 // asti cātrāpi vispaṣṭaṃ vaidharmyeṇa nidarśanam / tadeva teṣāṃ svaṃ rūpaṃ prayāti hi vipakṣatām // 1404 // kathaṃcana sadātmatvasādhanepi nirātmasu / iṣṭasiddhirasiddhiśca vaidharmāptistathaiva ca // 1405 // pitṛśabdaśruteryā'pi veśmanaḥ pratipādyate / pitṛsaṃbandhitā tatra vyakto hetustrilakṣaṇaḥ // 1406 // kvacidvipratisaṃbaddhaḥ svaraḥ prāgupalakṣitaḥ / tasyānanubhave pūrvaṃ durddharā hetvasiddhatā // 1407 // yasminprāgupalabdhaśca nopalabdhaśca yatra saḥ / anvayo vyatireko vā vispaṣṭaṃ tatra dṛśyate // 1408 // śabdastu jñāpayatyarthaṃ naiva bāhyaṃ kathaṃcana / anyathāsambhavābhāvādvilakṣāgamakastvasau // 1409 // tasyāṃ ca pratipādyāyāṃ vailakṣaṇyamatisphuṭam / vivakṣāsaṃmukhībhāve na hi śabdaḥ prayujyate // 1410 // dīpastu jñāpako naiva nīlāderliṅgabhāvataḥ / jñānotpādanayogyasya jananāttu tathocyate // 1411 // jñāpake liṅgarūpe ca pakṣadharmādi cintyate / anyathā cakṣurādīnāṃ kasmādetanna codyate // 1412 // anyathānupapattyā'pi cākṣuṣatvaṃ na sādhakam / pakṣadharmaviyogena klībāstenaikalakṣaṇāḥ // 1413 // ekarūpatayoktānāṃ dvairūpyaṃ copalakṣitam / dvirūpatvena coktānāṃ trairūpyaṃ pakṣadharmataḥ // 1414 // anyathā'nupapattyaiva cākṣepāditi cenna tat / śabdādāvanyathāpīṣṭe cākṣuṣatve'tha nāstyasau // 1415 // tatputratvādihetūnāṃ sandigdhavyatirekataḥ / na trailakṣaṇyasadbhāvo vijātīyāvirodhataḥ // 1416 // karmāhārādihetūnāṃ sarvathāpi viśeṣataḥ / sambhāvyate'nyathābhāvastatputratve'pi tasya hi // 1417 // nāyaṃ svabhāvaḥ kāryaṃ vā dṛśyasyādṛṣṭireva vā / naca tadvyatiriktasya bhavatyavyabhicāritā // 1418 // nanu cāvyabhicāritvamanyeṣāmapi dṛśyate / kumudānāṃ vikāsasya vṛddhiśca jaladheryathā // 1419 // liṅgaṃ candrodayo dṛṣṭa ātapasya ca bhāvataḥ / chāyāyāḥ parabhāgeṣu sadbhāvaḥ saṃpratīyate // 1420 // tamasyulmukadṛṣṭau ca dhūma ārātpratīyate / kṛttikodayataścāpi rohiṇyāsattikalpanā // 1421 // tadatra hetudharmasya tādṛśo'numitairmatāḥ / jātāstadekakālāste sarve bodhādayo'pare // 1422 // kāryātkāraṇasaṃsiddhiriyamevaṃvidhānataḥ / sambandhānupapattau ca sarvasyāpi gatirbhavet // 1423 // prabhañjanaviśeṣaśca kṛttikodayakāraṇam / yaḥ sa eva hi santatyā rohiṇyāsattikāraṇam // 1424 // hetudharmapratītiśca tatpratītirato matā / tatpratītiḥ svatantrā'sti na tu kācidihāparā // 1425 // liṅgācca pratibimbākhyādanumānaṃ pravarttate / yadbimbaviṣayaṃ yuktaṃ tatrānyatkāryaliṅgajāt // 1426 // sahaikatra dvayāsattvānna vastupratibimbakam / tatkathaṃ kāryatā tasya yuktā cetpāramārthikī // 1427 // mūrttasya pratibimbasya yadyapyasya na vastutā / tadābhāsaṃ tu vijñānaṃ kenāvastu bhaviṣyati // 1428 // tasyaiva cātra liṅgatvaṃ kāryaṃ ceṣṭaṃ tadeva hi / bimbādhipatyādetaddhi nirālambaṃ pravarttate // 1429 // pratijñādivaco'pyanyaiḥ parārthamiti varṇyate / asādhanāṅgabhūtatvātpratijñā'nupayoginī // 1430 // asambandhānna sākṣāddhi sā yuktārthopapādikā / asaktasūcanānnāpi pāramparyeṇa yujyate // 1431 // sādhyasādhanadharmasya viṣayasyopadarśanāt / dṛṣṭāntapadavattveṣa sādhanāṅgaṃ yadīṣyate // 1432 // abhyanujñādivākyena nanvatra vyabhicāritā / niṣphalaṃ ca tadā yatra viṣayasyopadarśanam // 1433 // sapakṣādiṃvyavasthā cetkathaṃ pakṣāprayogataḥ / nātastrairūpyamapyasti tadapekṣānibandhanam // 1434 // na sādhanābhidhānesti sapakṣādivikalpanā / śāstre tu pravibhajyante vyavahārāya te tathā // 1435 // prakṛtārthāśrayā sā'pi yadi vā na virudhyate / na vādyakāṇḍa evāha parasyāpi hi sādhanam // 1436 // jijñāsitaviśeṣe hi varttanātpakṣadharmatā / sapakṣastatsamānatvādvipakṣastadabhāvataḥ // 1437 // pratijñānabhidhāne ca kāraṇānabhidhānataḥ / karttavyopanayasyoktirna sadbhāvaprasiddhaye // 1438 // prāgukte bhāvamātre ca paścādvyāpteḥ prakāśanāt / vivakṣitārthasaṃsiddherviphalaṃ pratibimbakam // 1439 // trirūpahetunirdeśasāmarthyādeva siddhitaḥ / na viparyayaśaṅkāsti vyarthaṃ nigamanaṃ tataḥ // 1440 // sambaddhaireva vacanaireko'rthaḥ pratipādyate / nātaḥ sambandhasiddhyarthaṃ vācyaṃ nigamanaṃ pṛthak // 1441 // dvaividhyamanumānasya kecidevaṃ pracakṣate / viśeṣadṛṣṭasāmānyaparidṛṣṭatvabhedataḥ // 1442 // pratyakṣadṛṣṭasambandhaṃ yayoreva viśeṣayoḥ / gomayendhanataddeśaviśeṣādimatiḥ kṛtā // 1443 // taddeśasthena tenaiva gatvā kālāntare'pi tam / yadā'gniṃ budhyate tasya pūrvabodhātpunaḥ punaḥ // 1444 // sandihyamānasadbhāvavastubodhātpramāṇatā / viśeṣadṛṣṭametacca likhitaṃ vindhyavāsinā // 1445 // agnidhūmāntaratve tu vācye sāmānyatomitau / sāmānyadṛṣṭamekāntādgantetyāditya ucyate // 1446 // tadatra kṣaṇabhaṅgasya vyāpinaḥ pratipādanāt / prāktanasyaiva tenaiva nānumānasya sambhavaḥ // 1447 // kalpitaṃ cettadekatvaṃ prabandhaikyavivakṣayā / na tasyāvasthitiḥ kācidvastutvaṃ naca bhāvikam // 1448 // naca nirviṣayaṃ jñānaṃ yuṣmābhiranumanyate / vikalpitārthatāyāṃ ca vyaktaṃ nirviṣayaṃ bhavet // 1449 // vyaktirūpasya nāśe'pi tiṣṭhatyevākṛtistayoḥ / yadi na kṣaṇabhaṅgāpterbhāve tasyā api dhruvam // 1450 // pratyakṣadṛṣṭaḥ sambandho yayoreva viśeṣayoḥ / ityayaṃ niyamaścokto yuṣmābhiḥ kena hetunā // 1451 // dṛṣṭvaikadānumānena tasyaiva hyanumā punaḥ / pramāṇaṃ neṣyate kasmātko viśeṣo hi pūrvake // 1452 // vijñātārthādhigantṛtvānna pramāṇamidaṃ yadi / smārttavatprāktano'pyetatsamānaṃ kiṃ na vīkṣyate // 1453 // antarālapravṛttasya sandehasya nivarttanāt / ādhikyaṃ tatra cedetadatrāpi sadṛśaṃ na kim // 1454 // tasmātkimasti nāstīti sandehavinivṛttikṛt / sa eveti nirākāṅkṣametatsāmānyadarśanam // 1455 // na pramāṇamiti prāhuranumānaṃ tu kecana / vivakṣāmarpayanto'pi vāgbhirābhiḥ kudṛṣṭayaḥ // 1456 // trirūpaliṅgapūrvatvātsvārthaṃ mānaṃ na yujyate / iṣṭaghātakṛtā janyaṃ mithyājñānaṃ yathā kila // 1457 // bhāvādananumāne'pi na cānumitikāraṇam / dvairūpyamiva liṅgasya trairūpyaṃ nāstyato'numā // 1458 // anumānavirodhasya viruddhānāṃ ca sādhane / sarvatra sambhavātkiñca viruddhāvyabhicāriṇaḥ // 1459 // avasthādeśakālānāṃ bhedādbhinnāsu śaktiṣu / bhāvānāmanumānena prasiddhiratidurlabhā // 1460 // vijñātaśakterapyasya tāṃ tāmarthakriyāṃ prati / viśiṣṭadravyasambandhe sā śaktiḥ pratibadhyate // 1461 // yatnenānumito'pyarthaḥ kuśalairanumātṛbhiḥ / abhiyuktatarairanyairanyathaivopapādyate // 1462 // parārthamanumānaṃ tu na mānaṃ vakrapekṣayā / anuvādānna tenāsau svayamarthaṃ prapadyate // 1463 // śrotṛvyapekṣayā'pyetatsvārthamevopapadyate / śrotradarśanamūlāyāḥ ko viśeṣo hi saṃvidaḥ // 1464 // na parārthānumānatvaṃ vacasaḥ śrotrapekṣayā / śrotṛsantānavijñānahetutvajñāpakatvataḥ // 1465 // yathendriyasya sākṣācca nānumeyaprakāśanam / tasmādasyāvinābhāvasambandhajñānavanna tat // 1466 // athocyate parārthatvaṃ paravyāvṛttyapekṣayā / tadapyayuktaṃ svārthepi parārthatvaprasaṅgataḥ // 1467 // trirūpaliṅgapūrvatvaṃ nanu saṃvādilakṣaṇam / tallakṣaṇaṃ ca mānatvaṃ tatkiṃ tasmānniṣidhyate // 1468 // mithyājñānaṃ samānaṃ ca pūrvapakṣavyapekṣayā / iṣṭaghātakṛtā janyaṃ jñānamuktaṃ na vastutaḥ // 1469 // vastusthityā hi tajjñānamavisaṃvādi niścitam / vādīṣṭaviparītasya pramāṇamata eva tat // 1470 // ato viruddhatā hetordṛṣṭānte cāpyasādhyatā / etenaiva prakāreṇa dvitīye hetvasiddhatā // 1471 // yattādātmyatadutpattyā sambandhaṃ pariniścitam / tadeva sādhanaṃ prāhuḥ siddhaye nyāyavādinaḥ // 1472 // anumānavirodhādirīdṛśe'sti na sādhane / naiva taddhyātmahetubhyāṃ vinā sambhavati kvacit // 1473 // parasparaviruddhau na dharmau naikatra vastuni / yujyete sambhavo nāto viruddhāvyabhicāriṇaḥ // 1474 // abhyastalakṣaṇānāṃ ca samyagliṅgaviniścaye / anumāvṛttiranyā tu nānumetyabhidhīyate // 1475 // avasthādeśakālānāṃ bhedādbhinnāsu śaktiṣu / bhāvānāmanumānena nātaḥ siddhiḥ sudurlabhā // 1476 // yatnenānumito'pyarthaḥ kuśalairanumātṛbhiḥ / nānyathā sādhyate so'nyairabhiyuktatarairapi // 1477 // nahi svabhāvaḥ kāryaṃ vā svabhāvātkāraṇādṛte / bhedānimittatāprāpteste vinā'sti na cānumā // 1478 // trirūpaliṅgavacasaḥ saktasaṃsūcakatvataḥ / yatparārthānumānatvamuktaṃ tacchrotrapekṣayā // 1479 // gauṇaṃ sāṅketikaṃ caivamanumānatvamāśritam / saktasaṃsūcakatvena tena nātiprasajyate // 1480 // nānumānaṃ pramāṇaṃ cedviphalā vyāhatistava / na kaścidapi vādo hi vivakṣāṃ pratipadyate // 1481 // laukikaṃ liṅgamiṣṭaṃ cenna tvanyaiḥ parikalpitam / nanu loko'pi kāryāderhetvādīnavagacchati // 1482 // tattvatastu tadevoktaṃ nyāyavādibhirapyalam / tallaukikābhyanujñāte kiṃ tyaktaṃ bhavati svayam // 1483 // apramāṇena caitena paraḥ kiṃ pratipadyate / apramāṇakṛtaścāsau pratyayaḥ kīdṛśo bhavet // 1484 // anumānaṃ pramāṇaṃ cedvakturna vacanātmakam / prakāśayati tenāyaṃ yathā tadvadidaṃ bhavet // 1485 // ajñātārthāprakāśatvādapramāṇaṃ tadiṣyate / navaktuḥsūcakatvena tāvakīnaṃ tathā natu // 1486 // nanu śabdapramāṇādipramāṇāntarasambhavāt / nirdiṣṭaṃ lakṣaṇaṃ kasmāddvayoreva pramāṇayoḥ // 1487 // ucyate na dvayādanyatpramāṇamupapadyate / pramāṇalakṣaṇāyogādyoge cāntargamādiha // 1488 // śabdajñānātparokṣārthajñānaṃ śābdaṃ pare jaguḥ / taccākartṛkato vākyāttathā pratyayinoditāt // 1489 // idaṃ ca kila nādhyakṣaṃ parokṣaviṣayatvataḥ / nānumānaṃ ca ghaṭate tallakṣaṇaviyogataḥ // 1490 // dharmī dharmaviśiṣṭo hi liṅgītyetatsuniścitam / na bhavedanumānaṃ ca yāvattadviṣayaṃ na tat // 1491 // yaścātra kalpyate dharmī prameyo'sya sa eva ca / nacānavadhṛte tasmiṃstaddharmatvāvadhāraṇā // 1492 // prāksa cetpakṣadharmatvādgṛhītaḥ kiṃ tataḥ param / pakṣadharmādibhirjñātairyana syādanumānatā // 1493 // anvayo naca śabdasya prameyeṇa nirūpyate / vyāpāreṇa hi sarveṣāmanvetṛtvaṃ pratīyate // 1494 // yatra dhūmo'sti tatrāgnerastitvenānvayaḥ sphuṭam / natvevaṃ yatra śabdo'sti tatrārtho'stīti niścitam // 1495 // na tāvattatra deśe'sau na tatkāle ca gamyate / bhavennityavibhutvāccetsarvaśabdeṣu tatsamam // 1496 // tena sarvatra dṛṣṭatvādvyatirekasya cāgateḥ / sarvaśabdairaśeṣārthapratipattiḥ prasajyate // 1497 // tasmādananumānatvaṃ śābde pratyakṣavadbhavet / trairūpyarahitatvena tādṛgviṣayavarjanāt // 1498 // agnihotrādivacanādakampajñānajanmataḥ / tatpramāṇatvamapyasya nirākartuṃ na pāryate // 1499 // tatrākartṛkavākyasya sambhavārthāvasaṅgatau / tasmādasambhavi proktaṃ prathamaṃ śābdalakṣaṇam // 1500 // śaktāśaktasvabhāvasya sarvadā hyanuvarttanāt / tadā tadbhāvivijñānaṃ bhavenno vā kadācana // 1501 // dveṣamohādayo doṣā yathā mithyātvahetavaḥ / kṛpāprajñādayo'pyevaṃ jñātāḥ satyatvahetavaḥ // 1502 // tadāśrayanarābhāve na tayorapi sambhavaḥ / ānarthakyamataḥ prāptaṃ vacasyapuruṣāśraye // 1503 // arthapratītito no cedeṣā vyākhyānato bhavet / svatantro hi pumāndṛṣṭo vyācakṣāṇo'rthamicchayā // 1504 // bhūtārthadyotane śaktiḥ prakṛtyaiva sthitā'sya cet / ajñātasamayasyāpi bhavedarthagatistataḥ // 1505 // prakṛtyā dīpako dīpo na saṅketamapekṣate / samayāntarabhāve ca tasmādarthāntare gatiḥ // 1506 // nahi saṅketabhāve'pi dīpo gandharasādikam / prakāśayati vijñātuṃ sā śaktirnaca śakyate // 1507 // ato'rthapratyayāyogāttasya niḥkampatā kutaḥ / sa tu sāmayiko yuktaḥ puṃvāgbhūtānna bhidyate // 1508 // nyāyajñairna tayoḥ kaścidviśeṣaḥ pratipadyate / śrotriyāṇāṃ tvakampo'yamajñātanyāyavartmanām // 1509 // āptānaṅgīkṛtereva dvitīyamapi na kṣamam / śābdalakṣaṇamiṣṭau vā so'yamityaviniścitaḥ // 1510 // prāyaḥ saṃpratyayo dṛṣṭo yadvākyāttasya gṛhyate / parokṣapratipattyarthaṃ vākyaṃ pratyayataḥ sa cet // 1511 // nānyatra pratyayābhāvātpūrvamapratyayo'pi hi / ekatrāskhalite tatra sarvatra niyamo na hi // 1512 // vacasāṃ pratibandho vā ko bāhyeṣvapi vastuṣu / pratipādayatāṃ tāni yenaiṣāṃ syātpramāṇatā // 1513 // bhinnākṣagrahaṇādibhyo naikātmyaṃ na tadudbhavaḥ / vyabhicārānna cānyasya yujyate'vyabhicāritā // 1514 // vacobhyo nikhilebhyo'pi vivakṣaiṣā'numīyate / pratyakṣānupalambhābhyāṃ taddhetuḥ sā hi niścitā // 1515 // bhrāntasyānyavivakṣāyāṃ vākyaṃ cedanyadīkṣyate / tathā vivakṣāsāmānye tasmānnaiva pravarttate // 1516 // bhrāntābhrāntaprayuktānāṃ vailakṣaṇyaṃ parisphuṭam / vidagdhāḥ prakṛtādibhyo niścinvanti girāmalam // 1517 // vailakṣyaṇyena hetūnāṃ viśeṣaṃ tāsu ye na tu / avagacchanti doṣo'yaṃ teṣāṃ liṅgasya nāsti tu // 1518 // sandihyamānavapuṣo dhūmasyāpyekadā'nyathā / bhāvānniścayakāle'pi na syāttejasi liṅgatā // 1519 // teṣāmapi vivakṣāyāḥ kevalāyā virudhyate / nānumaikāntasadbhāvātprāṇitādiprasiddhaye // 1520 // vivakṣāyāṃ ca gamyāyāṃ vispaṣṭaiva trirūpatā / puṃsi dharmiṇi sā sādhyā kāryeṇa vacasā yataḥ // 1521 // pādapārthavivakṣāvānpuruṣo'yaṃ pratīyate / vṛkṣaśabdaprayoktṛtvātpūrvāvasthāsvahaṃ yathā // 1522 // ato yatra parairbāhye trairūpyādi nirākṛtam / śabdānāmiṣyate tatra naivāsmābhiḥ pramāṇatā // 1523 // yatra tveṣāmabhīṣṭeyaṃ vyaktaṃ tatra trirūpatā / vivakṣāyāṃ tu sādhyāyāṃ trailakṣaṇyaṃ prakāśitam // 1524 // evaṃ sthite'numānatvaṃ śabde dhūmādivadbhavet / trairūpyasahitatvena tādṛgviṣayasattvataḥ // 1525 // kīdṛggavaya ityevaṃ pṛṣṭo nāgarikairyadā / bravītyāraṇyako vākyaṃ yathā gaurgavayastathā // 1526 // etasminnupamānatvaṃ prasiddhaṃ śābare punaḥ / asyāgamābahirbhāvādanyathaivopavarṇitam // 1527 // gāṃ dṛṣṭvā'yamaraṇyānyāṃ gavayaṃ vīkṣate yadā / bhūyo'vayavasāmānyabhājaṃ vartulakaṇṭhakam // 1528 // tadā'sya gavayajñānaṃ rūpamātrāvabodhakam / pratyakṣameva yaccāpi viśeṣeṇa vikalpakam // 1529 // gavā sadṛśarūpo'yaṃ paśurityetadīdṛśam / akṣavyāpārasadbhāve jāteḥ pratyakṣamiṣyate // 1530 // tatra yadyapi gāṃ smṛtvā tajjñānamupajāyate / sannidhergavayasthatvādbhavedindriyagocaram // 1531 // sāmānyavaddhi sādṛśyaṃ pratyekaṃ ca samāpyate / pratiyoginyadṛṣṭe'pi yasmāttadupalabhyate // 1532 // sādṛśyasya ca vastutvaṃ na śakyamapabādhitum / bhūyo'vayavasāmānyayogo jātyantarasya tat // 1533 // tasyāmeva vyavasthāyāṃ yadvijñānaṃ pravarttate / paśunaitena tulyo'sau gopiṇḍa iti sopamā // 1534 // tasmādyatsmaryate tatsyātsādṛśyena viśeṣitam / prameyamupamānasya sādṛśyaṃ vā tadāśritam // 1535 // pratyakṣeṇāvabuddhe ca sādṛśye ca gavi smṛte / viśiṣṭasyānyato'siddherupamāyāḥ pramāṇatā // 1536 // pratyakṣe'pi yathā deśe smaryamāṇe'pi pāvake / viśiṣṭaviṣayatvena nānumānāpramāṇatā // 1537 // nahi pratyakṣatāsiddhaṃ vijñānasyopapadyate / indriyārthābhisambandhavyāpāravirahāttadā // 1538 // trairūpyānupapatteśca naca tasyānumānatā / pakṣadharmādi naivātra kathañcidavakalpate // 1539 // prāggogataṃ hi sādṛśyaṃ na dharmatvena gṛhyate / gavaye gṛhyamāṇaṃ ca na gavāmanumāpakam // 1540 // pratijñārthaikadeśātvādgogatasya na liṅgatā / gavayaścāpyasambandhānna goliṅgatvamṛcchati // 1541 // na cāpramāṇaṃ tajjñānamajñātārthaprakāśanāt / gavayādarśanātpūrvaṃ tatsādṛśyānavagrahāt // 1542 // prameyavastvabhāvena nābhipretā'sya mānatā / bhūyo'vayavasāmānyayogaḥ sādṛśyamasti cet // 1543 // sāmānyāni nirastāni bhūyastā teṣu sā kutaḥ / taiśca yogaḥ pramāṇaṃ cedasti tatpratipādakam // 1544 // sāmānyasya ca vastutvaṃ pratyakṣagrāhyatā'pi ca / abhāvānyaprameyatvādasādhāraṇavastuvat // 1545 // abhāvapakṣanikṣiptasāmānyārthapravādinām / asiddhirādyasādhye ca pratijñārthaikadeśatā // 1546 // evaṃ tu yujyate tatra gorūpāvayavaiḥ saha / gavayāvayavāḥ kecittulyapratyayahetavaḥ // 1547 // tatrāsya gavaye dṛṣṭe smṛtiḥ samupajāyate / asakṛt dṛṣṭapūrveṣu gorūpāvayaveṣviyam // 1548 // ataeva turaṅgādau tatsādṛśyena no matiḥ / varttate gavaye dṛṣṭe ko viśeṣo'nyathā punaḥ // 1549 // vijñātārthaprakāśatvānna pramāṇamiyaṃ tataḥ / pramāṇāntarabhāvastu kuta eva bhaviṣyati // 1550 // astu vā vastu sādṛśyaṃ tattu sāmānyavadgavi / pratiyoginyadṛṣṭe'pi dṛṣṭameva puraḥsthitam // 1551 // tathāca smṛtirūpatvaṃ na kathañcinnivarttate / sattāmātreṇa vijñātaṃ sādṛśyaṃ ca gavātmani // 1552 // gavayena tu sādṛśyamityevaṃ na viniścitam / pramiṇotyupamānaṃ tu vailakṣaṇyaṃ tataḥ smṛteḥ // 1553 // yadi nāma gṛhītaṃ no nāmnā tenaiva tatpurā / gṛhītaṃ tu svarūpeṇa yadasyātmābhidhīyate // 1554 // na nāma rūpaṃ vastūnāṃ yattasyāgrahaṇe sati / parijñātātmatattvānāmapyavijñātatā bhavet // 1555 // etāvatā ca leśena pramāṇatvavyavasthitau / neyattā syātpramāṇānāmanyathā'pi pramāṇataḥ // 1556 // tarupaṅktyādisaṃdṛṣṭāvekapādapadarśanāt / dvitīyaśākhivijñānādādyo'sāviti niścayaḥ // 1557 // pramāṇāntaramāsaktaṃ sādṛśyādyanapekṣaṇāt / gṛhītagrahaṇānno cetsamānamupamāsvapi // 1558 // gavayasyopalambhe ca turaṅgādau pravarttate / tadvaisādṛśyavijñānaṃ yattadanyā pramā na kim // 1559 // abhāvāntargataṃ no cennaivaṃ bhāvāvalambanāt / anyonyābhāvatāyāṃ vā samaṃ sādṛśyabuddhiṣu // 1560 // sādṛśyasya viveso hi yathā tatra pramīyate / sarvāvayavasāmānyaviveko gamyate tathā // 1561 // bhūyo'vayavasāmānyayogo yenādhigamyate / sarvāvayavasāmānyayoge tattvaṃ prasajyate // 1562 // śrutātideśavākyasya samānārthopalambhane / saṃjñāsambandhavijñānamupamā kaiścidiṣyate // 1563 // tatrāpi saṃjñāsambandhapratipattiranākulā / tasyātideśavākyasya tadaiva śravaṇe yadi // 1564 // tathā parigṛhītārthagrahaṇānna pramāṇatā / smṛterivopamānasya karaṇārthaviyogataḥ // 1565 // atha sā naiva saṃjātā tathā'pi pratipadyate / so'yaṃ yasya mayā saṃjñā saṃśruteti kathaṃ tadā // 1566 // tathā hyaśrutatatsaṃjño gavayasyopalambhane / tannāma śrutamasyeti na jñātuṃ kaścana prabhuḥ // 1567 // upayuktopamānaścettulyatvagrahaṇe sati / viśiṣṭaviṣayatvena sambandhamavagacchati // 1568 // āgamāddhi sa sambandhaṃ vetti sāmānyagocaram / viśiṣṭaviṣayaṃ taṃ tu vijānātyupamāśrayāt // 1569 // nanvanyatra na saṃjñāyāḥ sambandhasyāvabodhane / tasyā hyarthāntare bodho yujyate'tiprasaṅgataḥ // 1570 // nahi citrāṅgade kaścittannāmagrahaṇe sati / kālāntareṇa taṃ śabdaṃ vetti cārukirīṭini // 1571 // tasmātprāg yatra tenedaṃ vikalpapratibimbake / jñātaṃ nāma bahirbuddhyā sāmānyamiti saṃjñite // 1572 // gavayasyopalambhe'pi tatraiva pratipadyate / dṛśyakalpāvibhāgajño bāhya ityabhimanyate // 1573 // evaṃ ca pratipattavyaṃ yatsvalakṣaṇagocarāḥ / vikalpā dhvanayaścāpi vistareṇa nirākṛtāḥ // 1574 // teṣāṃ tadgocarotve'pi bhavatyevānumaiva vā / trirūpaliṅgajanyatvamasya caivaṃ pratīyate // 1575 // yo gavā sadṛśo'sau hi gavayaśrutigocaraḥ / saṅketagrahaṇāvastho buddhistho gavayo yathā // 1576 // buddhistho'pi na cettasyāmavasthāyāṃ bhavedasau / kriyate samayaḥ kasminnayaṃ ca sadṛśo gavā // 1577 // na sambandhyatiriktaśca sambandho'stīti sādhitam / prāgeva samaye śabdo gṛhītaḥ śrotracetasā // 1578 // cakṣuṣā dṛśyate cāsāvagrato'vasthitaḥ paśuḥ / pṛthagvijñātayoreṣā yuktā na ghaṭanā pramā // 1579 // gṛhītapratisandhānātsugandhimadhuratvavat / tannāmayogasaṃvittiḥ smārttatāṃ nātivarttate // 1580 // anantopāyajanyāśca samākhyāyogasaṃvidaḥ / sādharmyamanapekṣyāpi jāyante narapādiṣu // 1581 // sitātapatrāpihitabraghnapādo narādhipaḥ / teṣāṃ madhya iti prokta upadeśaviśeṣataḥ // 1582 // kālāntareṇa taddṛṣṭau tannāmāsyeti yā matiḥ / sā tadā'nyāpramā prāptā sādharmyādyanapekṣaṇāt // 1583 // anyaḥ pramāntarāstitvaṃ sādhayatyanumābalāt / pratyakṣamanumābhinnapramāṇāntarasaṅgatamṣa // 1584 // anumāvatpramāṇatvādanumā'pyevameva ca / naivamapratibandho'yaṃ heturbādhāprakāśanāt // 1585 // catuṣṭvaṃ ca pramāṇānāṃ vyāhanyetaivameva te / yattatra parihāraste sa evātra bhaviṣyati // 1586 // pramāṇaṣaṭkavijñāto yatrārtho nānyathā bhavan / adṛṣṭaṃ kalpayatyanyaṃ sā'rthāpattirudāhṛtā // 1587 // tatra pratyakṣato jñātāddāhāddahanaśaktitā / vahneranumitātsūrye yānāttacchaktiyogitā // 1588 // śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanāḥ / apūrvāstāśca gamyante sambandhagrahaṇādṛte // 1589 // na cāsāṃ pūrvasambandho na vā'nyo gṛhyate'dhunā / kāryaiḥ saha yataḥ syātāṃ pakṣadharmānvayāviha // 1590 // śrotrādiśaktipakṣe vā yāvān hetuḥ prayujyate / sarvo'sāvāśrayāsiddho dharmyasiddheḥ prasajyate // 1591 // pīno divā na bhuṅkte cetyevamādivacaḥśrutau / rātribhojanavijñānaṃ śrutārthāpattirucyate // 1592 // na rātryādipadārthaśca divāvākye ca gamyate / na divādipadārthānāṃ saṃsargo rātribhojane // 1593 // na bhedo yena tadvākyaṃ tasya syātpratipādakam / anyārthavyāpṛtatvācca na dvitīyārthakalpanā // 1594 // tasmādvākyāntareṇāyaṃ buddhisthena pratīyate / tenānāgāmikatve'pi yattadvākyaṃ pratīyate // 1595 // pramāṇaṃ tasya vaktavyaṃ pratyakṣādiṣu yadbhavet / natvanuccarite vākye pratyakṣaṃ tāvadiṣyate // 1596 // nānumānaṃ nahīdaṃ hi dṛṣṭaṃ tena saha kvacit / yadi tvanupalabdhepi sambandhe liṅgateṣyate // 1597 // taduccāraṇamātreṇa sarvavākyagatirbhavet / sambandharahitatvena nānyatastadviśiṣyate // 1598 // gavayopamitā yā gaustajjñānagrāhyaśaktatā / upamābalasambhūtasāmarthyena pratīyate // 1599 // abhidhā nānyathā siddhyediti vācakaśaktatām / arthāpattyā'vagamyaiva tadananyagateḥ punaḥ // 1600 // arthāpattyantareṇaiva śabdanityatvaniścayaḥ / anityo hi na saṅketavyavahārānuvṛttimān // 1601 // pramāṇābhāvanirṇītacaitrābhāvaviśeṣitāt / gehāccaitrabahirbhāvasiddhiryā tviha varṇitā // 1602 // tāmabhāvotthitāmanyāmarthāpattimudāharet / pakṣadharmādyanaṅgatvādbhinnaiṣā'pyanumānataḥ // 1603 // bahirdeśaviśiṣṭe'rthe deśe vā tadviśeṣite / prameye yo grahābhāvaḥ pakṣadharmastvasau katham // 1604 // jīvataśca gṛhābhāvaḥ pakṣadharmo'tra kalpyate / tatsaṃvittirbahirbhāvaṃ na cābuddhvopajāyate // 1605 // gehābhāvastu yaḥ śuddho vidyamānatvavarjitaḥ / sa mṛteṣvapi dṛṣṭatvādbahirvṛtterna sādhakaḥ // 1606 // tatra śaktātirekeṇa na śaktirnāma kācana / yā'rthāpattyā'vagamyeta śaktaścādhyakṣa eva hi // 1607 // dāhādīnāṃ tu yo hetuḥ pāvakādiḥ samīkṣyate / asaṃśayāviparyāsaṃ śaktiḥ kā'nyā bhavettataḥ // 1608 // vyatirikte tu kāryeṣu tasyā evopayogataḥ / bhāvo'kāraka eva syādupayoge na bhedinī // 1609 // arthakriyāsamarthaṃ hi svarūpaṃ śaktilakṣaṇam / evamātmā ca bhāvo'yaṃ pratyakṣādvyavasīyate // 1610 // anyalakṣaṇasaṃsiddhau pramāṇaṃ naca kiñcana / jñātenāpi na tenārtho rūpāttatkāryasiddhitaḥ // 1611 // kāryārthāpattigamyaṃ cedaparaṃ śaktilakṣaṇam / na kāryasyānyathābhāvādbhavatyetaddhi bhāvataḥ // 1612 // jalādivyatirikto hi pratyakṣaḥ pāvakaḥ kṣamaḥ / dāhādau tatkimanyena sāmarthyena prayojanam // 1613 // naikāntena vibhinnā cecchaktiḥ sā'pyubhayātmikā / na virodhādbhavetsā ca pratyakṣā'nanyatā'pi yat // 1614 // pratyakṣatve sthite cāsyāmanumeyatvavāraṇam / kṣataye naiva yenāsminviṣaye nānumeṣyate // 1615 // ye tu śrotrādayo bhāvāḥ pratyakṣasya na gocarāḥ / teṣāṃ sattaiva liṅgena gamyate śaktilakṣaṇā // 1616 // kāraṇāntarasāpekṣaṃ taddhi śabdādivedanam / bhāve'pyanyasya taddhetorabhāvādaṅkurādivat // 1617 // upādānāsamāne ca deśe jātirnirantaram / raverdeśāntaravyāptyā jvālāderiva gamyate // 1618 // sthirātmano viśeṣatvānnānyatheyaṃ prasajyate / tasya deśāntaraprāptiḥ śaktistvanyā nirākṛtā // 1619 // pīno divā na bhuṅkte cetyasminnarthe na niścayaḥ / dveṣamohādibhiryogādanyathā'pi vadetpumān // 1620 // arthagatyanapekṣeṇa yadi vākyāntaraṃ punaḥ / sārthamākṣipyate tena syādākṣepo vacontare // 1621 // athopagamarūpeṇa tatrārthagatiriṣyate / pramāṇāntarato yadvā bhavatvarthagatistataḥ // 1622 // kṣapābhojanasambandhī pumāniṣṭaḥ pratīyate / divābhojanavaikalyapīnatvena tadanyavat // 1623 // bhojane sati pīnatvamanvayavyatirekataḥ / niścitaṃ tena sambaddhādvastuno vastuto gatiḥ // 1624 // sarvasambandhaśūnyaṃ hi kathaṃ vākyaṃ pratīyate / ekasmādvākyataḥ sarvaṃ pratīyetānyathā punaḥ // 1625 // tathāhyasati sambandhe sati cānavadhārite / gamyamānamidaṃ vākyaṃ prasajyetāpramāṇakam // 1626 // sambaddhasya pramāṇatvaṃ sthitaṃ no cennṛpājñayā / pratyakṣasya pramāṇatvaṃ kathaṃ vā saṅgatiṃ vinā // 1627 // nanvasambaddhagamyatve kimanyasyāpi no gatiḥ / nahi sambandhaśūnyatve viśeṣaḥ kaścanekṣyate // 1628 // sambandhādeva mānatvamadhyakṣe'pi vyavasthitam / saṃvādo hi pramāṇatvaṃ sa cārthādātmalābhataḥ // 1629 // ataddhetorahetośca tatsaṃvādo na yujyate / niyamena samastānāṃ saṃvādo vā'nyathā bhavet // 1630 // dvitīyavākyanirbhāsā vivakṣā vā'numīyate / etenānvayavākyācca vyatirekagatirmatā // 1631 // upamāyāḥ pramāṇatve vistareṇa nirākṛte / arthāpattestadutthāyā vāritaiva pramāṇatā // 1632 // upamānapramāṇasya gaustvālambanamiṣyate / svasattayaiva cālambyaṃ svajñānajanakaṃ matam // 1633 // tatkimatrānyayā śaktyā yadgatyarthamapekṣyate / arthāpatteḥ pramāṇatvamupamānasamāśrayam // 1634 // ananyatvaviyoge'pi śabdānāṃ na virudhyate / arthapratyāyanaṃ yadvatpāṇikampādikāraṇam // 1635 // tulyapratyavamarśasya hetutvātkampanaṃ yathā / pratyāyakatvaṃ śabdānāṃ tathaiva na virudhyate // 1636 // pratyakṣadravyavarttinyo dṛśyante nanu yāḥ kriyāḥ / tāsāṃ varṇavadeveṣṭaṃ nityatvaṃ pratyabhijñayā // 1637 // vyañjakābhāvataścāsāṃ santatānupalambhatā / yadevotpādakaṃ vaḥ syāttadeva vyañjakaṃ matam // 1638 // naivamapratibaddhe hi sāmarthye santataṃ bhavet / tajjñānaṃ tadviyoge tu naiva syāttatkadācana // 1639 // tataśca vyañjakāstāsāṃ saṅgacchante na hetavaḥ / pratyabhijñā tu nityatve pūrvameva nirākṛtā // 1640 // gehābhāvāttu caitrasya bahirbhāvo na yujyate / maraṇāśaṅkayā yasmādanyathā'pyupapadyate // 1641 // jīvataścedgṛhābhāvo bahirbhāvaprasiddhaye / arthāpattyāvaho hyetannaiva tatrāpyaniścayāt // 1642 // veśmanyapaśyataścaitraṃ na hyarvāgdarśitaḥ pramā / tasya jīvanasambandhe kathaṃcidapi varttate // 1643 // atha śabdādinā tasya jīvattāniścaye sati / sadmanyabhāve'bhāvācca niścite'syāḥ pramāṇatā // 1644 // tadā'pi gehāyuktatvaṃ dṛṣṭyā'dṛṣṭerviniścitam / atastatra bahirbhāvo liṅgādevāvasīyate // 1645 // sadmanā yo hyasaṃsṛṣṭo niyataṃ bahirastyasau / gehāṅgaṇasthito dṛṣṭaḥ pumān dvāri sthitairiva // 1646 // vipakṣo'pi bhavatyatra sadanāntargato naraḥ / arthāpattiriyaṃ tasmādanumānānna bhidyate // 1647 // pramāṇapañcakaṃ yatra vasturūpe na jāyate / vastusattāvabodhārthaṃ tatrābhāvapramāṇatā // 1648 // pratyakṣāderanutpattiḥ pramāṇābhāva iṣyate / sā''tmano'pariṇāmo vā vijñānaṃ vā'nyavastuni // 1649 // pramābhāvācca vastūnāmabhāvaḥ saṃpratīyate / caturdhā ca vibhinno'sau prāgabhāvādibhedataḥ // 1650 // kṣīre dadhyādi yannāsti prāgabhāvaḥ sa kalpyate / nāstitā payaso dadhni pradhvaṃsābhāvalakṣaṇam // 1651 // gavi yo'śvādyabhāvaśca so'nyonyābhāva ucyate / pararūpaṃ na tasyāsti nāstitā'syātmanā tataḥ // 1652 // śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ / śaśaśṛṅgādirūpeṇa so'tyantābhāva iṣyate // 1653 // na ca syādvyavahāro'yaṃ kāraṇādivibhāgaśaḥ / prāgabhāvādibhedena nābhāvo vidyate yadi // 1654 // na cāvastuna ete syurbhedāstenāsya vastutā / kāryādīnāmabhāvaḥ sa yo bhāvaḥ kāraṇādinā // 1655 // yadvā'nuvṛttivyāvṛttibuddhyorgrāhyo yataḥ svayam / tasmādgavādivadvastu prameyatvācca gamyatām // 1656 // mānaṃ kathamabhāvaścetprameyaṃ cātra kīdṛśam / meyo yadvadabhāvo hi mānamapyevamiṣyatām // 1657 // abhāvaśabdavācyatvātpratyakṣādeśca bhidyate / pramāṇānāmabhāvo hi prameyāṇāmabhāvavat // 1658 // abhāvo vā pramāṇena svānurūpeṇa mīyate / prameyatvādyathā bhāvastasmādbhāvātmakātpṛthak // 1659 // tadatra nityasattvasya pariṇāmo nirākṛtaḥ / tadviparyayasadbhāvaḥ kādācitko na yujyate // 1660 // tatpratikṣepamātrātmā sa cedatra vivakṣitaḥ / sarvadā vastutā'stitve gamyetāsyānivarttanāt // 1661 // astu vā'pariṇāmo'sya tathāpi vyabhicāritā / svāpamūrcchādyavasthāsu tadbhāve'pyarthasambhavāt // 1662 // pratyayāntarasadbhāve tadviviktānyadarśanāt / ghaṭajñānādirūpeṇa tasyāsāviṣyate yadi // 1663 // dvitīyādasya kaḥ pakṣādviśeṣo'bhihitastadā / yadvikalpena nirdiṣṭaṃ pakṣadvayamidaṃ tvayā // 1664 // anyavastuni vijñāne vṛtte sarvasya nāstitā / adṛśyasyāpi gamyeta dvitīyābhāvasaṃśraye // 1665 // tattulyayogyarūpasya kāraṇāntarasannidhau / tadviviktānyavijñāne nāstitā cetpratīyate // 1666 // śakyadarśanavastvābhapratyakṣasyaiva nāstitā / evaṃ sati samākhyeyo nānyeṣāṃ vyabhicāriṇī // 1667 // anyavastuni vijñānaṃ jātaṃ vā jñāyate katham / apratyakṣā matā buddhiryenārthāpattito yadi // 1668 // sāpi jñānātmikaiveti tasyā api kuto gatiḥ / arthāpattyantaraproktāvanavasthā prasajyate // 1669 // yadi vastu pramābhāvo meyābhāvastathaiva ca / pratyakṣe'ntargato bhāvastathāsati kathaṃ na te // 1670 // kāryādīnāmabhāvo hi bhāvo yaḥ kāraṇādinā / sa cāparaviviktātmā pratyakṣeṇaiva gamyate // 1671 // svarūpapararūpābhyāṃ nityaṃ sadasadātmake / vastuni jñāyate kiṃcidrūpaṃ kaiṃścitkadācana // 1672 // pratyakṣādyavatāraśca bhāvāṃśo gṛhyate yadā / vyāpārastadanutpatterabhāvāṃśe jighṛkṣite // 1673 // svarūpameva vastūnāṃ nanu vyāvṛttamiṣyate / tenātmanā sadetacca pratyakṣamamunā'tmanā // 1674 // arthakriyāsamarthaṃ ca sadanyadasaducyate / samāveśo na caikatra tayoryukto virodhataḥ // 1675 // svasādhyāyāṃ samarthaṃ cedanyasyāmakṣamaṃ nanu / tadetaddhi dvirūpatvaṃ naivaikatrāsti vastuni // 1676 // anyadevāsamarthaṃ tu yadyanyasyābhitīṣyate / dve tadā vastunī prāpte tannaikasya dvirūpatā // 1677 // abhāvasya ca vastutve pūrvamaṅgīkṛte sati / nīrūpatā punastasya kimarthamupavarṇyate // 1678 // nīrūpasya hi vijñānarūpahānau pramāṇatā / na yujyate prameyasya sā hi saṃvittilakṣaṇā // 1679 // taddhetutvātpramāṇaṃ ceccakṣurādivaducyate / na nīrūpasya hetutvasambhavo'sti kadācana // 1680 // jñānarūpaviviktaśca so'bhāvo gamyate katham / tadgocarapramābhāvādevaṃ tarhyanavasthitiḥ // 1681 // vastvabhāvātpramāṇasya pramābhāvācca vastunaḥ / nāstitā yadi gamyeta bhavedanyonyasaṃśrayaḥ // 1682 // tasmādekasya yā dṛṣṭiḥ saivānyādṛṣṭirucyate / sā ca svatantrasaṃsiddhiḥ svarūpeṇājaḍatvataḥ // 1683 // buddheraparataḥ siddhirliṅgādbuddhyantarādapi / anyathā'nupapattervā sarvathā'pi na sambhavaḥ // 1684 // trayaparyanuyogasya pratyekaṃ sati sambhave / anavasthitayo bahvyo visarpiṇyaḥ syuratra te // 1685 // tulyayogyātmanastasmādekasyaivopalambhanāt / asanniścayayogyatvamanyeṣāṃ saṃpratīyate // 1686 // ekasya kasya saṃvittāvacandraṃ gamyate nabhaḥ / sarvaśabdavivekaśca kvacinniścīyate katham // 1687 // prakāśatamaso rāśestameva vyoma manyate / pratipattā yato'nyasya na sattvaṃ na ca darśanam // 1688 // sarvaśabdaviveko'pi kāryādṛṣṭeḥ pratīyate / sā ca siddhā'ntato'nyeṣāṃ vijñānānāṃ svavedanāt // 1689 // itthaṃ ca vasturūpatve sthite'bhāvapramātmanaḥ / abhāvaśabdavācyatvamantarbhāve'pyabādhitam // 1690 // abhāvo vā pramāṇena svānurūpeṇa mīyate / ityatra siddhasādhyatvaṃ tādṛśyastyanurūpatā // 1691 // asminsati bhavatyeva na bhavatyasatīti ca / tasmādato bhavatyeva yuktireṣā'bhidhīyate // 1692 // pramāṇāntarameveyamityāha carako muniḥ / nānumānamiyaṃ yasmāddṛṣṭānto'tra na labhyate // 1693 // upalabdhyā yayā yo'rtho jñāyate tadabhāvataḥ / nāstitvaṃ gamyate tasyānupalabdhiriyaṃ matā // 1694 // pramāṇāntarameṣā'pi dṛṣṭāntādyanapekṣaṇāt / dṛṣṭānte'pi hi nāstitvamanayaiva prasiddhyati // 1695 // kāryakāraṇatābhāvapratipattirna saṃyatā / tadatrāsyāṃ na bhedo'sti sādhyasādhanayoryataḥ // 1696 // tadbhāvabhāvitāṃ muktvā na hetuphalatā'parā / dṛśyādṛṣṭiṃ vihāyānyā nāstitā na pratīyate // 1697 // tadbhāvavyavahāre tu yogyatāyāḥ prasādhane / saṅketakāle vijñāto vidyate'rtho nidarśanam // 1698 // samudāyavyavasthāyā hetavaḥ samudāyinaḥ / śatādisambhavajñānaṃ sahasrātkāryaliṅgajam // 1699 // aitihyapratibhādīnāṃ bhūyasā vyabhicāritā / naivedṛśāṃ pramāṇatvaṃ ghaṭate'tiprasaṅgataḥ // 1700 // athavā'sthāna evāyamāyāsaḥ kriyate yataḥ / pratyakṣaśca parokṣaśca dvidhaivārtho vyavasthitaḥ // 1701 // ubhayānubhayātmā hi naivāsau yujyate paraḥ / ekasyaikatra vijñāne vyāhate hi kriyākriye // 1702 // sākṣāddhi jñānajanakaḥ pratyakṣo hyartha ucyate / yathoktaviparītastu parokṣaḥ kṛtibhirmataḥ // 1703 // ādyārthaviṣayaṃ tāvannedaṃ śābdopamādikam / pratyakṣe'ntargatiprāptervaiphalyaṃ vā smṛteriva // 1704 // parokṣaviṣayatve'pi sarveṣāṃ viṣayaḥ katham / yadi sākṣātparokṣo'yaṃ na syātpratyakṣavastuvat // 1705 // paravyapāśrayeṇāpi pratipattau kimasya sā / sambaddhetarato no vā bhedābhāsā na vā tathā // 1706 // asambaddhāttadudbhūtāvavyavasthā prasajyate / na ca saṃgacchate vyāptirbhedābhāsā bhavedyadi // 1707 // parokṣaviṣayā yāvatsambaddhārthasamāśrayā / aparāmṛṣṭatadbhedā pratītiranumā sphuṭā // 1708 // nanvanekātmakaṃ vastu yathā mecakaratnavat / prakṛtyaiva sadādīnāṃ ko virodhastathā sati // 1709 // bhāvo bhāvāntarātulyaḥ khapuṣpānna viśiṣyate / atulyatvavihīnaścettebhyo bhinno na siddhyati // 1710 // sarvathā'pi hyatulyatve hyabhiprete'sya vastunaḥ / vastvantareṇa niyataṃ vastutvamavahīyate // 1711 // vastuno hi nivṛttasya kvānyā sambhavinī gatiḥ / lakṣyate nāstitāṃ muktvā tārāpathasarojavat // 1712 // tasmātkhapuṣpātulyatvamicchatā tasya vastunaḥ / vastutvaṃ nāma sāmānyameṣṭavyaṃ tatsamānatā // 1713 // anyathā hi na sā buddhirbalibhugdaśanādiṣu / varttate niyatā tveṣā bhāveṣveveti kiṃ kṛtam // 1714 // sārūpyānniyamo'yaṃ cetsāmānyaṃ ca tadeva naḥ / svabhāvānugatā śaktiranenaivopavarṇitā // 1715 // atyantabhinnatā tasmāddhaṭate naiva kasyacit / sarvaṃ hi vasturūpeṇa bhidyate na parasparam // 1716 // avadhīkṛtavastubhyo vairupyarahitaṃ yadi / tadvastu na bhavedbhinnaṃ tebhyo'bhedastadātmavat // 1717 // tebhyaḥ svarūpaṃ bhinnaṃ hi vairūpyamabhidhīyate / vairūpyaṃ na ca bhinnaṃ cetyetadanyonyabādhitam // 1718 // tasmādbhinnatvamarthānāṃ kathaṃcidupagacchatā / vairūpyamupagantavyaṃ viśeṣātmakatā'pyataḥ // 1719 // vastvekātmakamevedamanekākāramiṣyate / te cānuvṛttivyāvṛttibuddhigrāhyatayā sthitāḥ // 1720 // ādyā ete'nuvṛttatvātsāmānyamiti kīrttitāḥ / viśeṣāstvabhidhīyante vyāvṛttatvāttato'pare // 1721 // parasparasvabhāvatve syātsāmānyaviśeṣayoḥ / sāṅkaryaṃ tattvato nedaṃ dvairūpyamupapadyate // 1722 // parasparāsvabhāvatve'pyanayoranuṣajyate / nānātvamevambhāve'pi dvairūpyaṃ nopapadyate // 1723 // satyapyekasvabhāvatve dharmabhedo'tra siddhyati / bhedasaṃsthā'virodhaśca yathā kārakaśaktiṣu // 1724 // na dṛṣṭe'nupapannaṃ ca yatsāmānyaviśeṣayoḥ / aikātmye'pīkṣyate bhedalokayātrānuvarttanam // 1725 // nanu satyekarūpatve dharmabhedo na siddhyati / akalpito vibhedo hi nānātvamabhidhīyate // 1726 // nānātmatvaṃ ca śaktīnāṃ vivakṣāmātranirmitam / ekatattvātmakatve hi na bhedo'trāpi yuktimān // 1727 // ekamityucyate taddhi yattadeveti gīyate / nānātmakaṃ tu tannāma na tadbhavati yatpunaḥ // 1728 // tadbhāvaścāpyatadbhāvaḥ parasparavirodhataḥ / ekavastuni naivāyaṃ kathañcidavakalpyate // 1729 // vidhānapratiṣedhau hi parasparavirodhinau / śakyāvekatra no kartuṃ kenacitsvasthacetasā // 1730 // sajātīyavijātīyānekavyāvṛttavastunaḥ / tatastataḥ parāvṛtterdharmabhedastu kathyate // 1731 // ekasyāpi tato yuktā kalpitāsaṅkhyarūpatā / vāstavaṃ naikabhāvasya dvairūpyamapi saṅgatam // 1732 // narasiṃhādayo ye hi dvairūpyeṇopavarṇitāḥ / teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate // 1733 // sa hyanekāṇusandohasvabhāvo naikarūpavān / yaccitraṃ na tadekaṃ hi nānājātīyaratnavat // 1734 // aikye syānna dvirūpatvānnānākārāvabhāsanam / makṣikāpadamātre'pi pihite'nāvṛtiśca na // 1735 // nṛsiṃhabhāgānusyūtapratyabhijñānahetavaḥ / te cāṇavaḥ prakṛtyaiva viśiṣṭapratyayodbhavāt // 1736 // etenaiva prakāreṇa citraratnādayo gatāḥ / nānātmanā hi vaicitryamekatvena virudhyate // 1737 // arthakriyāsamarthatvaṃ vastutvamabhidhīyate / yadi tasyānugāmitvaṃ sarvaṃ syātsarvakāryakṛt // 1738 // eko'rthajanakastasya bhāvaḥ sāmarthyayogataḥ / taccāviśiṣṭamanyasminnityanutpādakaḥ katham // 1739 // nīlādyeva ca vastutvamanugāmi yadīṣyate / sitapītādyapi prāptaṃ nīlasaṃsādhyakāryakṛt // 1740 // ekameva tato jātaṃ dvitīyātmavivarjitam / sarvaṃ viśvamato naikamanekākāramasti naḥ // 1741 // tadeva cenna vastutvaṃ kaṇāśimatasattvavat / naikasyānekarūpatvameva vaḥ syādvibhedataḥ // 1742 // viruddhadharmasaṅgaśca vastūnāṃ bhedalakṣaṇam / kathañcidanyatheṣṭopi na bhedo nīlapītayoḥ // 1743 // anugāmyanyathābhāvātsa ca sāmānyabhedayoḥ / vidyate tatkathaṃ nāsti tayorbhedaḥ parisphuṭam // 1744 // yathā kalmāṣavarṇasya yatheṣṭaṃ varṇanigrahaḥ / citratvādvastuno'pyevaṃ bhedābhedāvadhāraṇe // 1745 // yadā tu śabalaṃ vastu yugapatpratipadyate / tadā'nyānanyabhedādi sarvameva pralīyate // 1746 // vastuno'nekarūpasya rūpamiṣṭaṃ vivakṣayā / yugapatkramavṛttibhyāṃ nānyosti vacasāṃ vidhiḥ // 1747 // naivaṃ citratvamekatvaṃ pratiṣiddhaṃ hyanantaram / anekarūpaṃ vaicitryamekatvenāsahasthitam // 1748 // te hi yāvanta ākārāstasminvastuni bhāvikāḥ / tāvantyevātha jātāni vastunītyekanāsti // 1749 // ekasmādvastuno'nyatve tādātmyavikalaṃ bhavet / nākāśapuṣpasaṅkāśaṃ taddhyapyarthakriyākṣamam // 1750 // śaktaṃ rūpaṃ na caikasya vastuṣvanyeṣu varttate / kāryopalambhanirbhāsabhedāderiti varṇitam // 1751 // atadvastvātmakatvaṃ tu tadaśleṣeṇa yujyate / nāviśeṣamavastutvaṃ vastulakṣaṇabhāvataḥ // 1752 // tadapyarthakriyāyogyamiti vastviti kalpane / asamarthaparāvṛttiḥ sādṛśyaṃ tadvikalpitam // 1753 // tataścātyantabhede'pi tulyatā'sti vikalpitā / bhāvo bhāvāntaraistulyaḥ khapuṣpāttadviśiṣyate // 1754 // nanu yenātmanā vastu samānāparavastunaḥ / vyāvṛttaṃ tatsajātīyaistenaiva sadṛśaṃ yadi // 1755 // vijñāyeta vijātīyairapi tulyatayā tadā / tasyātmano'viśiṣṭatvānna ca tajjñāyate tathā // 1756 // sajātīyāsamāno'pi tasmādyena bhavatyayam / ātmanā tatsamānaśca tayorbhedaḥ svabhāvayoḥ // 1757 // tenaivāsau svabhāvena samāna iti gamyate / ekapratyavamarśasya hetutvenānyabhedataḥ // 1758 // ekapratyavamarśasya hetavaḥ kecideva hi / samartharūpaniyamādbhede'pyakṣāmṛtādivat // 1759 // nanu nīlādivijñānajananaṃ locanaṃ katham / vyāvṛttarūpabhāgeva nīlādibhyo yadīṣyate // 1760 // nīlādijñānajanakānnīlāderbhedavadyathā / śrotraṃ na tasya janakaṃ tathā cakṣurapīṣyatām // 1761 // janakāddhi parāvṛttaḥ ko'paro janako bhavet / bhāvastasmātpadārthānāmanvayo'pīti niścayaḥ // 1762 // anyathā nirviśiṣṭatvādbhedena śravaṇādyapi / janakaṃ tasya kiṃ neṣṭaṃ cakṣū rūpādibhedavat // 1763 // vyāvṛttiścakṣurādīnāṃ na siddhā janakādiyam / aviśeṣeṇa yatteṣāmātmāpi janako mataḥ // 1764 // svabhāvānnaca bhāvānāṃ vyāvṛttirupapadyate / svabhāvāddhi parāvṛttau naiḥsvābhāvyaṃ prasajyate // 1765 // anyasmājjanakātteṣāṃ vyāvṛttirupavarṇyate / atajjanakarūpatvaṃ vācyaṃ tacceṣṭameva naḥ // 1766 // na hyapyutpādakaṃ tasya svarūpeṇaiva varṇyate / niyatāstatra te sarve svahetubhyaḥ samutthitāḥ // 1767 // ekātmānugatatvāttu yadyekajanakā ime / ātmaikatrāpi sostīti kimanyaiḥ sahakāribhiḥ // 1768 // viśeṣāntaravaikalyādeke na janakaṃ yadi / nanu bhedādaśaktāste'bhede vā vikalāḥ katham // 1769 // yathā tvayaṃ viśeṣepi na sarvaṃ sarvakāraṇam / nānātvasyāviśeṣepi tathaiva niyamo bhavet // 1770 // bhede'pi janakaḥ kaścitsvabhāvaniyamādbhavet / anvaye tveka ekasya janako'janakaśca kim // 1771 // bhedo'pyatrāsti cedastu sa kiṃ tasyaiva vastunaḥ / nahi tasyānvayādanyo nanu bhedo na kārakaḥ // 1772 // sa eva bhāvikaścārtho yo nāmārthakriyākṣamaḥ / sa ca nānveti yo'nveti kāryaṃ tasmānna jāyate // 1773 // yaṃ cātmānamabhipretya pumāneṣa pravartate / vidyete tadgatāveva bhedābhedāvakalpitau // 1774 // anyathā hyātmanā bhedo vyāvṛttyā ca samānatā / astyeva vastu nānveti pravṛttyādiprasaṅgataḥ // 1775 // kalpanāracitasyaiva vaicitryasyopavarṇane / ko nāmātiśayaḥ prokto vipranirgranthakāpilaiḥ // 1776 // varddhamānakabhaṅgena rucakaḥ kriyate yadā / tadā pūrvārthinaḥ śokaḥ prītiścāpyuttarārthinaḥ // 1777 // hemārthinastu mādhyasthyaṃ tasmādvastu trayātmakam / notpādasthitibhaṅgānāmabhāve syānmatitrayam // 1778 // na nāśena vinā śoko notpādena vinā sukham / sthityā vinā na mādhyasthyaṃ tena sāmānyanityatā // 1779 // ityetadapi no yuktamasāmānyāśrayatvataḥ / utpādasthitibhaṅgānāmekārthāśrayatā na hi // 1780 // samānakālatāprāpteḥ parasparavirodhinām / idaṃ tu kṣuṇabhaṅgitve sati sarvamanākulam // 1781 // varddhamānakabhāvasya kaladhautātmanaḥ katham / ananvaye vināśe hi kasyacicchokasambhavaḥ // 1782 // sarvathā pūrvarūpasya rucakasya tadātmanaḥ / janmanyutpadyate prītirnāvasthānaṃ tu kasyacit // 1783 // śātakumbhātmakau bhāvau yadā paśyati mūḍhadhīḥ / samānāparabhāvena sthiratvaṃ manyate tadā // 1784 // hemno'vasthitarūpatve tadrūpaṃ rucakādyapi / pūrvottarādyavasthāsu dṛśyetānekatā'nyathā // 1785 // hemno'nugamasāmyena sthiratvaṃ manyate tadā / avasthābhedavānbhāvaḥ kaiścidbauddhairapīṣyate // 1786 // avasthābhedabhāve'pi yathā varṇyaṃ jahāti na / hemādhvasu tathābhāvo dravyatvaṃ tyajatyayam // 1787 // atītājātayorjñānamanyathā'viṣayaṃ bhavet / dvayāśrayaṃ ca vijñānaṃ tāyinā kathitaṃ katham // 1788 // karmātītaṃ ca niḥsattvaṃ kathaṃ phaladamiṣyate / atītānāgate jñānaṃ vibhaktaṃ yogināṃ ca kim // 1789 // na dravyāpohaviṣayā atītānāgatāstataḥ / adhvasaṅgraharūpādibhāvādervarttamānavat // 1790 // nacaivamiha mantavyamadhvabhedaḥ kuto nvayam / kāritreṇa vibhāgo'yamadhvanāṃ yatprakalpyate // 1791 // kāritre varttate yo hi varttamānaḥ sa ucyate / kāritrātpracyuto'tītastadaprāptastvanāgataḥ // 1792 // phalākṣepaśca kāritraṃ dharmāṇāṃ janakaṃ na tu / na vākṣepostyatītānāṃ nātaḥ kāritrasambhavaḥ // 1793 // taiḥ kāritramidaṃ dharmādanyattadrūpameva vā / abhyupeyaṃ yadanyā'sti gatiḥ kācinna vāstavī // 1794 // anyatve varttamānānāṃ prāgūrdhvaṃ vā'svabhāvatā / hetutvasaṃskṛtatvādeḥ kāritrasyeva gamyatām // 1795 // anyathā nityatāpattiḥ svabhāvāvasthiteḥ sadā / naitadrūpātiriktaṃ hi vidyate nityalakṣaṇam // 1796 // nityasya hetutā pūrvaṃ kramākramavirodhataḥ / niṣiddhā saṃskṛtatvaṃ hi vyaktaṃ nitye nirāspadam // 1797 // skandhādivyatiriktasya kāritrasyopavarṇane / svasiddhāntavirodhaśca durnivāraḥ prasajyate // 1798 // ananyatve'pi kāritraṃ dharmādavyatirekataḥ / svarūpamiva dharmasya prasaktaṃ sārvakālikam // 1799 // tataścādhvavibhāgo'yaṃ tadvaśānna prakalpyate / na hi tasya cyutiḥ prāptiraprāptirvā vibhāgataḥ // 1800 // kāritrāvyatirekādvā dharmaḥ kāritravadbhavet / pūrvāparavyavacchinnamadhyamātrakasarvavān // 1801 // kāritraṃ sarvadā nāsti sadā dharmaśca varṇyate / dharmānnānyacca kāritraṃ vyaktaṃ devaviceṣṭitam // 1802 // kāritrāntarasāpekṣā tatrāpyadhvasthitiryadi / tulyaḥ paryanuyogo'yaṃ nanu sarvatra dhāvati // 1803 // svarūpādvyatirikto'pi dṛṣṭaḥ sapratighatvavat / viśeṣaścedidaṃ naiva prakṛtasyopakārakam // 1804 // nahi sapratighatvādiḥ padārthasyānugāminaḥ / kādācitko mataḥ kaścidbhāvasyaiva tathodbhavāt // 1805 // anākṣiptānyabhedena bhāva eva tathocyate / tadrūpasyeti śabdena cetaso vāsanāpi ca // 1806 // tattvānyatvaprakārābhyāmavācyamatha varṇyate / santānādīva kāritraṃ syādevaṃ sāṃvṛtaṃ nanu // 1807 // ataśca kalpitatvena tatkvacinnopayujyate / kārye santativadyasmādvastvevārthakriyākṣamam // 1808 // sannidhānaṃ ca tasyedaṃ bhāvikaṃ neti tatkṛtam / adhvatrayavyavasthānaṃ tātvikaṃ nopapadyate // 1809 // kāritrākhyā phalākṣepaśaktiryā śabdagocarā / śaktereva ca vastutvātsā prajñaptisatī katham // 1810 // yaccedamiṣyate rūpaṃ dāhapākādikāryakṛt / atītānāgatāvasthaṃ kiṃ tadevābhyupeyate // 1811 // tadeva cetkathaṃ nāma tasyaivaikātmanaḥ sataḥ / akriyā ca kriyā cāpi kriyāviratirityapi // 1812 // ekasminnirviśiṣṭesminparasparaparāhatāḥ / prakārāḥ kathamete hi yujyante nāma vastuni // 1813 // ekāvasthāparityāge parāvasthāparigrahāt / naivaitannirviśiṣṭaṃ cedvastvadhvasviti kalpyate // 1814 // kiṃ vai bhāvādvibhidyante'vasthā nākartṛtāptitaḥ / tāsāmeva hi sadbhāvātkāryasattopalabhyate // 1815 // abhedamanumanyante kathamadhvasu vastunaḥ / tā abhūtvā bhavantyaśca naśyantyaśca tadātmikāḥ // 1816 // avasthāyāṃ ca madhyāyāṃ svarūpeṇaiva kārakam / tattadeva svarūpaṃ ca daśayoranyayorapi // 1817 // tadā kriyākriyābhraṃśau kathamasya tayormatau / pararūpeṇa kartṛtve prāptā'syākartṛtā punaḥ // 1818 // atītānāgatāvasthamanyaccedanalādikam / tatsāṅkaryādidoṣo'yamasminpakṣe nirāspadaḥ // 1819 // tadidānīmabhūtvaiva kāryayogyaṃ prajāyate / na ca tiṣṭhati bhūtveti siddhā'syānanvayātmatā // 1820 // sa eva bhāviko bhāvo ya evāyaṃ kriyākṣamaḥ / sa ca nāsti tayoryosti na tasmātkāryasambhavaḥ // 1821 // atītaśca padārtho'yamabhūtvā bhavanātsphuṭam / varttamāno'nyavatprāptaḥ kādācitkatayāpi ca // 1822 // sadā sattvamasattvaṃ vā'hetutve'nyānapekṣaṇāt / hetorniyatasattvaśca varttamāno'rtha ucyate // 1823 // pratisaṅkhyānirodhādivailakṣaṇyaṃ parairmatam / saṃskṛtatvaṃ ca rūpāderjātisthityādiyogataḥ // 1824 // tatra jātirviśeṣaṃ kaṃ janayantyabhidhīyate / janikā'syeti tadrūpādajātādaparaṃ param // 1825 // aśakyotpādanastāvadananyo'tiśayastataḥ / sattvātprāgapi niṣpatterniṣpattyuttarakālavat // 1826 // anyastvatiśayo nāsti vyatirekādasaṅgateḥ / asatkāryaprasaṅgaśca tasya pūrvamasattvataḥ // 1827 // anyathātve sthitau nāśe cānyānanyavikalpayoḥ / jarādiviṣayā doṣā eta evānuṣaṅgiṇaḥ // 1828 // svakāryārambhiṇa ime sāmarthyaniyamātmanā / jātyādayaśca tadrūpaṃ prākpaścādapi vidyate // 1829 // samartharūpabhāvācca prārabhante na kiṃ tadā / svānurūpāṃ kriyāṃ tasyāḥ prārambhe cāmitādhvatā // 1830 // kiṃcātītādayo bhāvāḥ kṣaṇikāḥ syurna vā yadi / ādyāḥ punastayoḥ prāptā saivāparimitādhvatā // 1831 // yaḥ kṣaṇo jāyate tatra varttamāno bhavatyasau / utpadya yo vinaṣṭaśca so'tīto bhāvyanāgataḥ // 1832 // athāpyakṣaṇikāste syuḥ kṛtāntaste virudhyate / kṣaṇikāḥ sarvasaṃskārāḥ siddhānte hi prakāśitāḥ // 1833 // yuktibādhā'pi santaścenniyamātkṣaṇabhaṅginaḥ / varttamānā iva prāktu pratibandho'tra sādhitaḥ // 1834 // arthakriyāsamarthāḥ syuratītānāgatā ime / na vā sāmarthyasadbhāve varttamānāstadanyavat // 1835 // avarttamānatāyāṃ tu sarvaśaktiviyoginaḥ / naṣṭājātāḥ prasajyante vyomatāmarasādivat // 1836 // tulyaparyanuyogāśca sarve vyomādayo'kṛtāḥ / anaikāntikatāklṛpterna tepi vinibandhanam // 1837 // niyamārthakriyāśaktirbhāvānāṃ pratyayodbhavā / ahetutve samaṃ sarvamupayujyeta sarvataḥ // 1838 // niyatārthakriyāśaktijanma pratyayanirmitam / varttamānasya bhāvasya lakṣaṇaṃ nānyadasti ca // 1839 // atītānāgatānāṃ ca tadakhaṇḍaṃ samasti vaḥ / tatkiṃ na varttamānatvamamīṣāmanuṣajyate // 1840 // svargāpavargasaṃsargayatno'yamaphastataḥ / īhāsādhyaṃ na kiñciddhi phalamatropalakṣyate // 1841 // atha nārthakriyāśaktisteṣāmabhyupagamyate / yadyevamata evaiṣāmasattvaṃ vyomapuṣpavat // 1842 // hetavo bhāvadharmāstu nāsiddhe siddhibhāginaḥ / varttamānatvasiddhervā viruddhā dharmibādhanāt // 1843 // bhūtvā yadvigataṃ rūpaṃ tadatītaṃ prakāśitam / sati pratyayasākalye bhāvi yattadanāgatam // 1844 // sattve tu varttamānatvamāsajyeteti sādhitam / vidyamānatvamātraṃ hi varttamānasya lakṣaṇam // 1845 // rūpāditvamatītāderbhūtāṃ tāṃ bhāvinīṃ tathā / adhyāropya daśāmasya kathyate na tu bhāvataḥ // 1846 // dvayaṃ pratītyavijñānaṃ yaduktaṃ tattvadarśinā / seṣṭā saviṣayaṃ cittamabhisandhāya deśanā // 1847 // nityeśvarādibuddhīnāṃ naivālambanamasti hi / śabdanāmādidharmāṇāṃ tadākāraviyuktitaḥ // 1848 // bodhānugatimātreṇa vijñānamiti cocyate / sā cāsyājaḍarūpatvaṃ prākāśyātparikalpitam // 1849 // vipākahetuḥ phalado nātīto'bhyupagamyate / sadvāsitāttu vijñānaprabandhātphalamiṣyate // 1850 // tāmeva vāsanāṃ cetaḥsantatāvadhikṛtya tat / asti karmeti nirdiṣṭaṃ bhaktyā mūlavināśavat // 1851 // ucchedadṛṣṭināśāya caivaṃ śāstrā prakāśitam / anyathā śūnyatāsūtre deśanā nīyate katham // 1852 // pāramparyeṇa sākṣādvā kāryakāraṇatāṃ gatam / yadrūpaṃ varttamānasya tadvijānanti yoginaḥ // 1853 // anugacchanti paścācca vikalpānugatātmabhiḥ / śuddhalaukikavijñānaistatvato'viṣayairapi // 1854 // taddhetuphalayorbhūtāṃ bhāvinīṃ caiva santatiṃ / tāmāśritya pravarttante'tītānāgatadeśanāḥ // 1855 // samastakalpanājālarahitajñānasantateḥ / tathāgatasya varttante'nābhogenaiva deśanāḥ // 1856 // yadi nānugatobhāvaḥ kaścidapyatra vidyate / paralokastadā na syādabhāvātparalokinaḥ // 1857 // dehabuddhīndriyādīnāṃ pratikṣaṇavināśane / na yuktaṃ paralokitvaṃ nānyaścābhyupagamyate // 1858 // tasmādbhūtaviśeṣebhyo yathā śuktasurādikam / tebhya eva tathā jñānaṃ jāyate vyajyate'thavā // 1859 // sanniveśaviśeṣe ca kṣityādīnāṃ niveśyate / dehendriyādisaṃjñeyaṃ tattvaṃ nānyaddhi vidyate // 1860 // kāryakāraṇatā nāsti vivādapadacetasoḥ / vibhinnadehavṛttitvādgavāśvajñānayoriva // 1861 // na vivakṣitavijñānajanyā vā matayo matāḥ / jñānatvādanyasantānasambaddhā iva buddhayaḥ // 1862 // sarāgamaraṇaṃ cittaṃ na cittāntarasandhikṛt / maraṇajñānabhāvena vītakleśasya tadyathā // 1863 // kāyādeva tato jñānaṃ prāṇāpānādyadhiṣṭhitāt / yuktaṃ jāyata ityetatkambalāśvataroditam // 1864 // kalalādiṣu vijñānamastītyetacca sāhasam / asañjātendriyatvāddhi na tatrārtho'vagamyate // 1865 // na cārthāṃvagateranyadrūpaṃ jñānasya yujyate / mūrcchādāvapi tenāsya sadbhāvo nopapadyate // 1866 // nacāpi śaktirūpeṇa tadā dhīravatiṣṭhate / nirāśrayatvācchaktīnāṃ sthitirna hyavakalpate // 1867 // jñānādhārātmano'sattve deha eva tadāśrayaḥ / ante dehanivṛttau ca jñānavṛttiḥ kimāśrayā // 1868 // tadanantarasambhūtadehāntarasamāśrayaḥ / yadi deho'paro dṛṣṭaḥ kathamastīti gamyate // 1869 // bhinnadehapravṛttaṃ ca gajavājyādicittavat / ekasantatisambaddhaṃ tadvijñānaṃ kathaṃ bhavet // 1870 // eko jñānāśrayastasmādanādinidhano naraḥ / saṃsārī kaścideṣṭavyo yadvā nāstikatā parā // 1871 // tadatra paraloko'yaṃ nānyaḥ kaścana vidyate / upādānatadādeyabhūtajñānādisantateḥ // 1872 // kācinniyatamaryādā'vasthaiva parikīrtyate / tasyāścānādyanantāyāḥ paraḥ pūrva iheti ca // 1873 // dṛṣṭamātrasukhāsaktairyathaitāvati kalpyate / paraloko'nyadeśādistathā'trāsmābhirucyate // 1874 // yadi tadvyatiriktastu paraloko niṣidhyate / tadā sādhanavaiphalyaṃ tadasattve vivādataḥ // 1875 // santaternanvavastutvānnāvasthāntarasambhavaḥ / tatrāvasthāpito lokaḥ paro vā tāttvikaḥ katham // 1876 // naiva santatiśabdena kṣaṇāḥ santānino hi te / sāmastyena prakāśyante lāghavāya vanādivat // 1877 // ekatvenāvaklṛptatvānniḥsvabhāvatayā matā / tattvānyatvādyanirdeśyā viyatkamalapaṅiktavat // 1878 // sā cānādiranantā ca na siddhiṃ kathamṛcchati / yadyahetukametatsyāccittamādyatayā matam // 1879 // nityahetusamudbhūtaṃ nityaṃ satsvata eva vā / bhūtamātrodbhavaṃ vā'pi yadvā'nyajñānamātrajam // 1880 // garbhādāvādivijñānaṃ taccāhetu na yujyate / kādācitkatayā sattvaṃ sarvathā'syānyathā bhavet // 1881 // nāpi nityamanaḥkāladigīśātmādibhiḥ kṛtam / tata eva sadā sattvaprasaṅgāttadabhāvataḥ // 1882 // ekaṃ nityasvabhāvaṃ ca vijñānamiti sāhasam / rūpaśabdādicittānāṃ vyaktaṃ bhedopalakṣaṇāt // 1883 // kṣoṇītejojalādibhyo bhūtebhyo bhūtirasya na / vyaktirvā sarvacittānāṃ yaugapadyaprasaṅgataḥ // 1884 // sthirarūpaṃ parairiṣṭaṃ taddhi bhūtacatuṣṭayam / sahakārivyapekṣā'pi sthire pūrvamapākṛtā // 1885 // atha kṣaṇikamevedaṃ parairapyabhidhīyate / kathaṃ svopagamasteṣāmevaṃ sati na bādhyate // 1886 // bādhyatāṃ kāmametattu nyāyyamityupagamyate / kṣaṇikaṃ sarvayuktibhyaḥ sarvabhāvaviniścitam // 1887 // yadi nyāyānurāgādvaḥ svapakṣe'pyanapekṣatā / bhūtānyeva na santīti nyāyo'yaṃ para iṣyatām // 1888 // nāvayavyātmatā teṣāṃ nāpi yuktā'ṇurūpatā / ayogātparamāṇūnāmityetadabhidhāsyate // 1889 // abahistattvarūpāṇi vāsanāparipākataḥ / vijñāne pratibhāsante svapnādāviva nānyataḥ // 1890 // vijñānasyaiva nirbhāsaṃ samāśritya prakalpyate / svapnamāyopamaṃ nedaṃ mahābhūtacatuṣṭayam // 1891 // tadanyasya tadābhāse hetutvaṃ nopapadyate / prāgbhūtaṃ bhūtanirbhāsaṃ jñānaṃ tu janayetparama // 1892 // santānāntaravijñānaṃ tasya kāraṇamiṣyate / yadi tatkimupādānaṃ sahakāryathavā'sya kim // 1893 // upādānamabhīṣṭaṃ cettanayajñānasantatau / pitroḥ śrutādisaṃskāraviśeṣānugamo bhavet // 1894 // upādānatadādeyadharmo'yaṃ yadvyavasthitaḥ / anvayavyatirekābhyāṃ niścitaśca svasantatau // 1895 // svopādānabalodbhūte sahakāritvakalpane / santānāntaracittasya na kācidvyāhatirbhavet // 1896 // tasmāttatrādivijñānaṃ svopādānabalodbhavam / vijñānatvādihetubhya idānīntanacittavat // 1897 // anyahetupratikṣepādahetutve ca saṃsthite / anyathā niyato dharmo nāyaṃ tasya prasajyate // 1898 // maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam / rāgiṇo hīnasaṅgatvātpūrvavijñānavattathā // 1899 // yena rūpeṇa vijñānaṃ janayatpariniścitam / prākpaścādapi tadbibhradakhaṇḍaṃ kiṃ na kārakam // 1900 // parapakṣe ca tajjñānaṃ kāyādeveti saṃsthitiḥ / dṛṣṭāntau tatkathaṃ siddhau sādhyadharmasamanvitau // 1901 // nanu kāyasya hetutvaṃ prāgeva vinivāritam / cetaso yugapatprāpterabhāvāccātirekiṇaḥ // 1902 // aābhogaśubhacittādibhāvitvena viniścitam / smṛtirāgādivijñānaṃ tanniṣeddhuṃ na pāryate // 1903 // nirhrāsātiśayau dṛṣṭau buddhīnāṃ pūrvabhāvinaḥ / śrutaśilpādikābhyāsaviśeṣahrāsavṛddhitaḥ // 1904 // manaskāre tu viguṇe jñātavyārthāntarāgrahāt / jñānasya jñānahetutvaṃ na yāti vacanīyatām // 1905 // vibhinnadehavṛttitvāditi hetorasiddhatā / amūrtacetaso vṛttiḥ kā vā kāyeṣvapātinaḥ // 1906 // syādāśrayo jalādīnāṃ patanapratiṣedhataḥ / cetasāmagatīnāṃ ca kimādhāraiḥ prayojanam // 1907 // tādātmyena sthitirvṛttiriha cetparikalpyate / sā'pyayuktā na hi jñānaṃ yuktaṃ kāyātmakaṃ tava // 1908 // tādātmye hi yathā kāyo vispaṣṭaṃ vedyate paraiḥ / rāgadveṣādiceto'pi tathā kiṃ na pravedyate // 1909 // svenaiva vedyate ceto dehastu svaparairapi / yau caivaṃ tau vibhidyete kukṣimūlanaṭāviva // 1910 // advayajñānapakṣe tu nāyaṃ hetuḥ prasiddhyati / svasya svasyāvabhāsasya vedanāttimirādivat // 1911 // udayānantaradhvaṃsi nairantaryeṇa lakṣyate / cetodehasya tādrūpye kṣaṇikatvaṃ na kiṃ matam // 1912 // tadāśrayeṇa saṃbhūtestena vā'vyabhicārataḥ / tatra vṛttiryadīṣyeta tathā'pi vyabhicāritā // 1913 // prāgavasthamapi jñānaṃ pratikṣaṇavinaśvare / dehavṛttaṃ karotyeva pratisandhiṃ nirantaram // 1914 // ekasantānabhāvena na cettatra vibhinnatā / anyannā'pyekasantānabhāvānmābhūdvibhinnatā // 1915 // kṣīṇāsravasya vijñānamasandhānaṃ kuto matam / parakīyakṛtāntāccenna prāmāṇyāparigrahāt // 1916 // ye ceha sudhiyaḥ kecidapratiṣṭhitanirvṛtīn / jināṃstadyānaniṣṭhatvaṃ yānayośca pracakṣate // 1917 // tānpratyayamasiddhaśca sādhyadharmasamanvitaḥ / dṛṣṭāntaḥ prativādīṣṭasiddhāntāśrayaṇe'pi te // 1918 // bādhakānabhidhānācca sandigdhavyatirekitā / śaṅkyamānavijātīyasadbhāvādvyabhicāritā // 1919 // kalalādiṣu vijñānamastītyetanna sāhasam / asañjātendriyatve'pi jñānaṃ tatra na kiṃ bhavet // 1920 // indriyārthabalodbhūtaṃ sarvaṃ vijñānamityadaḥ / sāhasaṃ vedyate yasmātsvapnādāvanyathā'pi tat // 1921 // rūpamarthagateranyadapyasya vyavasīyate / mūrchādāvapi tenāsya sadbhāva upapadyate // 1922 // na cāpi śaktirūpeṇa tathā dhīravatiṣṭhate / svarūpeṇaiva buddhīnāṃ vyavasthānaṃ tadā matam // 1923 // suptamūrcchādyavasthāsu ceto neti ca te kutaḥ / niścayo vedanābhāvāditi cetsa kuto gataḥ // 1924 // yadītthaṃ bhavatastāsu niścayaḥ saṃpravarttate / na vedmi cittamityevaṃ sati siddhā sacittatā // 1925 // syānmataṃ yadi vijñānaṃ daśāsvāsvasti tatkatham / na smṛtiḥ pratibuddhādeḥ tadākārā bhavediti // 1926 // tadakāraṇamatyarthaṃ pāṭavāderasambhavāt / smaraṇaṃ na pravartteta sadyojātādicittavat // 1927 // yadyevaṃ kathamastitvamasyāsu vyavasīyate / pūrvopavarṇitādeva hetorityavagamyate // 1928 // svapnamūrchādyavasthāsu cittaṃ ca yadi neṣyate / mṛtiḥ syāttatra cotpattau maraṇābhāva eva vā // 1929 // svatantrā mānasī buddhiścakṣurādyanapekṣaṇāt / svopādānabalenaiva svapnādāviva varttate // 1930 // tathāhi na vikalpānāmindriyārthavyapekṣitā / tadavyāpārabhāve'pi bhāvādvyomotpalādiṣu // 1931 // tayorbhāvepyatītādivikalpo yaḥ pravarttate / asadarthoparāgeṇa tulya evāvasīyate // 1932 // śabdārthapratibhāsitvādvasturūpaṃ na bhāsate / vikalpeṣviti sarvaṃ hi vistareṇopapāditam // 1933 // prasuptikādyavasthāsu śarīravikṛtāvapi / nānyathātvaṃ manobuddhestasmānneyaṃ tadāśritā // 1934 // svalpīyasyapi netrādervikāre timirādike / cakṣurādyāśritā buddhirvikṛtaiva hi jāyate // 1935 // taddehasya vināśepi manodhīratadāśrayā / svopādānabalenaiva varttamānā'virodhinī // 1936 // kevalā'pi manobuddhiryadaivamavirodhinī / nāto'nyadehasadbhāvasiddhaye yatnino vayam // 1937 // naca śakyaniṣedho'sāvadṛṣṭāvapi saṃśrayāt / syādeṣā mandanetrasya svalpadhūmādyadṛṣṭivat // 1938 // bhinnadehaśritatve'pi tadviśeṣānukārataḥ / ekasantatisambaddhaṃ prācyajñānaṃ prabandhavat // 1939 // api ca stanapānādāvabhilāṣe pravarttate / udvega upaghāte ca sadyojanmabhṛtāmapi // 1940 // ruditastanapānādikāryeṇāsau ca gamyate / sa ca sarvo vikalpātmā sa ca nāmānuṣaṅgavān // 1941 // na nāmarūpamakṣyastamasminjanmani bidyate / teṣāṃ cānyabhavābhāve taducchedaḥ prasajyate // 1942 // tannāmasaṃstavābhyāsavāsanābalabhāvyasau / teṣāṃ vikalparūpatvādvikalpa iva samprati // 1943 // yannāmasaṃstavābhyāsavāsanāparipākajaḥ / vikalpo varttate teṣāṃ tatprasiddhaṃ bhavāntaram // 1944 // nāmābhyāsabalādeva yadi teṣāṃ pravarttate / tatkiṃ na visphuṭā vācaḥ smṛtirvā vāgmināmiva // 1945 // paṭīyasopaghātena paripākākulatvataḥ / na syādāsāmiyaṃ vṛttiḥ sannipātadaśāsviva // 1946 // svalpīyānapi yeṣāṃ tu nopaghāto mahātmanām / śrūyante visphuṭā vācasteṣāṃ sā ca smṛtiḥ sphuṭā // 1947 // rāgadveṣādayaścāmī paṭavo'bhyāsayogataḥ / anvayavyatirekābhyāṃ bhavantaḥ pariniścitāḥ // 1948 // ihatyābhyāsarahitāste ye prathamabhāvinaḥ / ko heturjanmanasteṣāṃ yadi na syādbhavāntaram // 1949 // na hyālambanasānnidhyātteṣāṃ janmopapadyate / pratisaṅkhyānasadbhāve tadbhāve'pyatadudbhavāt // 1950 // pratisaṅkhyānivṛttau ca teṣāṃ prābalyadarśanāt / naṣṭājātepi viṣaye viparyāsābhivṛddhinaḥ // 1951 // śubhātmīyasthirādīṃśca samāropyāṅganādiṣu / rāgādayaḥ pravarttante tadrūpā viṣayā naca // 1952 // tadanālambanā eva sadṛśābhyāsaśaktitaḥ / ihatyā api varttante rāgāditvādyathottare // 1953 // viṣayopanipāte tu sukhaduḥkhādisambhavāḥ / tasmātsamānajātīyavāsanāparipākajāḥ // 1954 // rāgadveṣādayaḥ kleśāḥ pratisaṅkhyānavidviṣām / ayonisaumanaḥskāravidheyānāṃ yathābalam // 1955 // sākṣāttu viṣayā naiva rāgadveṣādihetavaḥ / ekaḥ kleśo hi tatra syātsarveṣāṃ tasya bodhavat // 1956 // anyavṛttyupalambhena parebhyaḥ śravaṇena vā / na ca teṣāmiyaṃ vṛttirvyabhicāropalambhanāt // 1957 // adṛṣṭāśrutavṛttāntā varāhahariṇādayaḥ / sabhāgagatisaṃparke prayāntyeva hi vikriyām // 1958 // saṃsārānucitā dharmāḥ prajñāśīlakṛpādayaḥ / svarasenaiva varttante tathaiva na madādivat // 1959 // balāsādiprabhāveṇa naca teṣāṃ samudbhavaḥ / pūrvavadvyabhicārasya sarvathā'pyupalambhataḥ // 1960 // tasmādete yadabhyāsapūrvakā ādyabhāvinaḥ / sa evānyabhavaḥ siddha iti nāstivatā hatā // 1961 // ihatyābhyāsapūrvatve sādhye dṛṣṭeṣṭabādhanam / bhavāntarīyahetutve sādhyaśūnyaṃ nidarśanam // 1962 // aviśeṣeṇa sādhye tu hetorasya viruddhatā / tathaivānyabhavābhyāsahetutvavinivarttanāt // 1963 // sāmānyenaiva sādhyatvaṃ naca hetorviruddhatā / nahi tena virodho'sya yena tadvinivarttayet // 1964 // yadi jñānātirekeṇa nāsti bhūtacatuṣṭayam / tatkimetannu vicchinnaṃ vispaṣṭamavabhāsate // 1965 // tasyaivaṃ pratibhāse'pi nāstitopagame sati / cittasyāpi kimastitve pramāṇaṃ bhavatāṃ bhavet // 1966 // bhāsamānaḥ kimātmā'yaṃ bāhyo'rthaḥ pratibhāsate / paramāṇusvabhāvaḥ kiṃ kiṃ vā'vayavilakṣaṇaḥ // 1967 // na tāvatparamāṇūnāmākāraḥ prativedyate / niraṃśānekamūrttānāṃ pratyayāprativedanāt // 1968 // vyapetabhāgabhedā hi bhāseranparamāṇavaḥ / nānyathā'dhyakṣatā teṣāmātmākārāsamarpaṇāt // 1969 // sāhityenāpi jātāste svarūpeṇaiva bhāsinaḥ / tyajantyanaṃśarūpatvaṃ naca tāsu daśāsvamī // 1970 // labdhāpacayaparyantaṃ rūpaṃ naiṣāṃ samasti cet / kathaṃ nāma na te'mūrttā bhaveyurvedanādivat // 1971 // tulyāparakṣaṇotpādādyathā nityatvavibhramaḥ / avicchinnasajātīyagrahe cetsthūlavibhramaḥ // 1972 // svavyāpārabalenaiva pratyakṣaṃ janayedyadi / na parāmarśavijñānaṃ kathaṃ te'dhyakṣagocarāḥ // 1973 // kṣaṇikā iti bhāvāśca niścīyante pramāṇataḥ / aṇavastviti gamyante kathaṃ pītasitādayaḥ // 1974 // sūkṣmapracayarūpaṃ hi sthūlatvādādyacākṣuṣam / parvatādivadatrāpi samastyeṣā'numeti cet // 1975 // sthūlatvaṃ vastudharmo hi siddhaṃ dharmidvaye'pi na / na hyastyavayavī sthūlo nāṇavaśca tathāvidhāḥ // 1976 // atha deśavitānena sthitarūpaṃ tathoditam / tathā'pi bhrāntavijñānabhāsirūpeṇa saṃśayaḥ // 1977 // vaitathyātsa tathā no cedvyatireke'prasādhite / tasmādatiśayaḥ ko'sya kāryasaṃvādanaṃ yadi // 1978 // kāryāvabhāsivijñānasaṃvāde'pi nanūcyate / sāmarthyaniyamāddhetoḥ sa ca sambhāvyate'nyathā // 1979 // tulyaṃ rūpaṃ yadā grāhyamatulyaṃ naiva gṛhyate / aṇūnāṃ dvayarūpatve tadā kiṃ nopapadyate // 1980 // tatsāmānyaviśeṣātmarūpatvātsarvavastunaḥ / tulyātulyasvarūpatvāddvirūpā aṇavaḥ smṛtāḥ // 1981 // samānaṃ tatra yadrūpaṃ tadakṣajñānagocaram / ekākāramato jñānamaṇuṣvevopapadyate // 1982 // asamānaṃ tu yadrūpaṃ yogipratyakṣamiṣyate / iti durmatayaḥ kecitkalpayanti samākulam // 1983 // dve hi rūpe kathaṃ nāma yukte ekasya vastunaḥ / dve tadā vastunī prāpte aparaspararūpataḥ // 1984 // parasparātmatāyāṃ tu taddvairūpyaṃ virudhyate / viśeṣaścopalabhyeta cakṣurādibhirindriyaiḥ // 1985 // parasparaviruddhātmanaikarūpaṃ kathaṃ bhavet / saṃvitteśca viruddhānāmekasminnāpyasambhavaḥ // 1986 // ekākāraṃ bhavedekamiti neśvarabhāṣitam / tathāhi tadupetavyaṃ yadyathaivopalabhyate // 1987 // tannāsato'pi saṃvitteḥ kambupītādirūpavat / viruddhadharmasaṅgāttu nānyadbhedasya lakṣaṇam // 1988 // mābhūtpramāṇataḥ siddhiraṇūnāmastu saṃśayaḥ / abhāvaniścayastveṣāṃ kathaṃ prekṣāvatāṃ bhavet // 1989 // saṃyuktaṃ dūradeśasthaṃ nairantaryavyavasthitam / ekāṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ // 1990 // aṇvantarābhimukhyena tadeva yadi kalpyate / pracayo bhūdharādīnāmevaṃ sati na yujyate // 1991 // aṇvantarābhimukhyena rūpaṃ cedanyadiṣyate / kathaṃ nāma bhavedekaḥ paramāṇustathāsati // 1992 // apetabhāgabhedaśca yaḥ parairaṇuriṣyate / tatraiveyaṃ kṛtācintā nāniṣṭāsambhavastataḥ // 1993 // bhāgānāṃ paramāṇutva maṅgīkurvanti te yadā / svapratijñācyutisteṣāṃ tadā'vaśyaṃ prasajyate // 1994 // prasaṅgasādhanatvena nāśrayāsiddhateha ca / parābhyupetayogādibalādaikyaṃ hyapohyate // 1995 // tadevaṃ sarvapakṣeṣu naivaikātmā sa yujyate / ekāniṣpattito'nekasvabhāvo'pi na sambhavī // 1996 // asanniścayayogyo'taḥ paramāṇurvipaścitām / ekānekasvabhāvena śūnyatvādviyadabjavat // 1997 // paramāṇorayogācca na sannavayavī yataḥ / paramāṇubhirārabdhaḥ sa parairupagamyate // 1998 // anirbhāsaṃ sanirbhāsamanyanirbhāsameva ca / vijānāti naca jñānaṃ bāhyamarthaṃ kathañcana // 1999 // vijñānaṃ jaḍarūpebhyo vyāvṛttamupajāyate / iyamevātmasaṃvittirasya yā'jaḍarūpatā // 2000 // kriyākārakabhāvena na svasaṃvittirasya tu / ekasyānaṃśarūpasya trairūpyānupapattitaḥ // 2001 // tadasya bodharūpatvādyuktaṃ tāvatsvavedanam / parasya tvartharūpasya tena saṃvedanaṃ katham // 2002 // nahi tadrūpamanyasya yena tadvedane param / saṃvedyeta vibhinnatvādbhāvānāṃ paramārthataḥ // 2003 // bodharūpatayotpatterjñānaṃ vedyaṃ hi yujyate / na tvartho bodha utpannastadasau vedyate katham // 2004 // nirbhāsijñānapakṣe tu tayorbhede'pi tattvataḥ / pratibimbasya tādrūpyādbhāktaṃ syādapi vedanam // 2005 // yena tviṣṭaṃ na vijñānamarthākāroparāgavat / tasyāyamapi naivāsti prakāro bāhyavedane // 2006 // syānmatirdantidāhyāderyathā'sijvalanādayaḥ / atādrūpye'pi kurvanti chedadāhādyadastathā // 2007 // tadidaṃ viṣamaṃ yasmātte tathotpattihetavaḥ / santastathāvidhāḥ siddhā na jñānaṃ janakaṃ tathā // 2008 // tatparicchedarūpatvaṃ vijñānasyopapadyate / jñānarūpaḥ paricchedo yadi grāhyasya saṃbhavet // 2009 // anyathā tu paricchedarūpaṃ jñānamiti sphuṭam / vaktavyaṃ naca nirdiṣṭamitthamarthasya vedanam // 2010 // paricchedaḥ sa kasyeti naca paryanuyogabhāk / paricchedaḥ sa tasyātmā sukhādeḥ sātatādivat // 2011 // svarūpavedanāyānyadvedakaṃ na vyapekṣate / nacāviditamastīdamityartho'yaṃ svasaṃvidaḥ // 2012 // vyāpṛtaṃ hyarthavittau ca nātmānaṃ jñānamṛcchati / tataḥ prakāśakatve'pi bodhāyānyatpratīkṣate // 2013 // īdṛśaṃ vā prakāśatvaṃ tasyārthānubhavātmakam / nacātmānubhavo'styasyetyātmano na prakāśakam // 2014 // sati prakāśakatve ca vyavasthā dṛśyate yathā / rūpādau cakṣurādīnāṃ tathā'trāpi bhaviṣyati // 2015 // prakāśakatvaṃ bāhyo'rthe śaktyabhāvāttu nātmani / śaktiśca sarvabhāvānāṃ naivaṃ paryanuyujyate // 2016 // nanu cārthasya saṃvittirjñānamevābhidhīyate / tasyāṃ tadātmabhūtāyāṃ ko vyāpāro'paro bhavet // 2017 // arthasyānubhavo rūpaṃ tacca jñānātmakaṃ yadi / tadarthānubhavātmatvaṃ jñāne yuktaṃ nacāsti tat // 2018 // upetārthaparityāgaprasaṅgāttasya tu svataḥ / jāte'pyanubhavātmatve nārthavittiḥ prasiddhyati // 2019 // nahi tatra parasyāsti pratyāsattirnibandhanam / yathā sākāravijñānapakṣe'rthapratibimbakam // 2020 // prakṛtyā jaḍarūpatvānnāsyātmānubhavo yadi / jñānasaṃvedanābhāvātparārthānubhavastathā // 2021 // arthasyānubhavo nāma jñānamevābhidhīyate / tasyāprasiddhirūpatve prasiddhistasya kā parā // 2022 // jñānāntareṇānubhave so'rthaḥ svānubhave sati / asiddhaḥ siddhyasaṃsiddheḥ kadā siddho bhavetpunaḥ // 2023 // tajjñānajñānajātau cedasiddhaḥ svātmasaṃvidi / parasaṃvidi siddhastu sa ityetatsubhāṣitam // 2024 // tasyāpyanubhave'siddhe prathamasyāpyasiddhatā / tatrānyasaṃvidutpattāvanavasthā prasajyate // 2025 // gocarāntarasaṃcārastathā na syātsa cekṣyate / gocarāntarasaṃcāre yadantyaṃ tatsvato'nyanaḥ // 2026 // na siddhyettasya cāsiddhau sarveṣāmapyasiddhatā / ataścāndhyamaśeṣasya jagataḥ saṃprasajyate // 2027 // antyasya tu svataḥsiddhāvanyeṣāmapi sā dhruvam / jñānatvādanyathā naiṣāṃ jñānatvaṃ syāddhaṭādivat // 2028 // vijñānaṃ janayadrūpe cakṣustasya prakāśakam / matu tasyāvabodhatvāttajjñānenāsya kopamā // 2029 // yatsaṃvedanameva syādyasya saṃvedanaṃ dhruvam / tasmādavyatiriktaṃ tattato vā na vibhidyate // 2030 // yathā nīladhiyaḥ svātmā dvitīyo vā yathoḍupaḥ / nīladhīvedanaṃ cedaṃ nīlākārasya vedanāt // 2031 // na jñānātmā parātmeti nīladhīvedane katham / nīlākārasya saṃvittistayorno cedabhinnatā // 2032 // saṃvedanamidaṃ sarvaṃ na cārthāntaragocaram / saṃvedanaṃ ca nīlasya svātmasaṃvedanaṃ yathā // 2033 // mukhyato'rthaṃ na gṛhṇāti svasvabhāvavyavasthiteḥ / arthākāroparāgeṇa viyogācca na bhaktitaḥ // 2034 // śuddhasphaṭikasaṃkāśamarthākārairanaṅkitam / yairiṣṭaṃ vedanaṃ kaiścididaṃ tānprati sādhanam // 2035 // astu tarhi sasārūpyaṃ vijñānaṃ bāhyavedakam / tasyāpi sarvathā'yogānna yuktā vedakasthitiḥ // 2036 // jñānādavyatiriktatvānnākārabahutā bhavet / tataśca tadbalenāsti nārthasaṃvedanasthitiḥ // 2037 // ākārāvyatiriktatvāt jñāne vā'nekatā bhavet / anyathā kathamekatvamanayoḥ parikalpyate // 2038 // sarvātmanā ca sārūpye jñāne'jñānāditā bhavet / sāmye kenacidaṃśena sarvaṃ syātsarvavedakam // 2039 // anyākāramapi jñānaṃ kathamanyasya vedakam / sarvaḥ syātsarvasaṃvedyo na hetuśca niyāmakaḥ // 2040 // yathāhi bhavatāṃ jñānaṃ nirākāraṃ ca tattvataḥ / vetti cābhūtamākāraṃ bhūtaṃ saṃrva tathaiva cet // 2041 // asādhāraṇamevedaṃ svarūpaṃ cittacaittayoḥ / saṃvedanaṃ tato'nyeṣāṃ na mukhyaṃ tatkathañcana // 2042 // ekasāmagryadhīnatvaṃ kāryakāraṇatādi ca / samāśritya bhavennāma bhāktaṃ bhūtasya vedanam // 2043 // nīrūpyasya tu bhāvasya naikasāmagryadhīnatā / nacānyattena naivāsti gauṇamapyasya vedanam // 2044 // athavā'bhūtamākāraṃ vettīti vyapadiśyate / vibhramānna hi tattvena vetti nirviṣayaṃ hi tat // 2045 // tvayā'pi yadi vijñānamevaṃbhūtasya vedakam / vibhramāducyate vyāptaṃ vyaktaṃ nirviṣayaṃ tava // 2046 // sākāraṃ tannirākāraṃ yuktaṃ nānyasya vedakam / iti bauddhe'pi vijñāne na tu cintā pravarttate // 2047 // anyarāgādisaṃvittau tatsārūpyasamudbhavāt / prāpnotyāvṛtisadbhāva aupalambhikadarśane // 2048 // kalpapādapavatsarvasaṅkalpapavanairmuniḥ / akampo'pi karotyeva lokānāmarthasampadam // 2049 // tenādarśanamapyāhuḥ sarve sarvavidaṃ jinam / anābhogena niḥśeṣasarvavitkāryasambhavāt // 2050 // dhiyo'sitādirūpatve sā tasyānubhavaḥ katham / dhiyaḥ sitādirūpatve bāhyo'rthaḥ kiṃpramāṇakaḥ // 2051 // nīlādipratibhāsasya saṃvāditvena sādhyate / jñānākāratayā tulyajātīyājjanma bodhavat // 2052 // bāhyārthaprāpaṇaṃ yadvā tatsāmarthyaṃ yadīṣyate / saṃvāditvamasiddhaṃ tadbahirarthāpalāpinaḥ // 2053 // arthakriyāvasāye cetpatyaye hetuteṣyate / saṃvāditvaṃ tathā'pyetannirālambe'pi śakyate // 2054 // yathā bāhyajalādīnāṃ sāmarthyaṃ niyamo mataḥ / jñāneṣvapi tathaivaite saṃvido'vyatirekanaḥ // 2055 // anumāpratibhāsena spaṣṭaḥ sādhāraṇo'pyayam / spaṣṭaṃ hutāśanādīnāṃ rūpaṃ tena samaṃ nahi // 2056 // prameyatvādihetubhyaḥ santānāntaracittavit / āntarānubhavādbhinnaṃ deśavicchedabhāsi cet // 2057 // atrāpi vyabhicāritvaṃ na rūpeṇāsya cetasaḥ / tathā hi taddvicandrādyairasvasthanayanekṣitaiḥ // 2058 // anyathā bāhya evārthaḥ saṃvedyaścedihocyate / ākāro bhāsamāno'sau na tadarthātmako nanu // 2059 // sa caivambhāsamāna tvādvijñānena pravedyate / bāhyasya tu nijaṃ rūpaṃ naivaṃ tatrāvabhāsate // 2060 // abhāsamāno vedyaśca kathaṃ nāmopapadyate / taṃ ca vettyanyathā ceti parasparavirodhi ca // 2061 // ataeva svavedyatvaṃ duḥsādhyaṃ naiva cetasām / ātmabhūtāvabhāsasya tathā saṃvittidarśanāt // 2062 // tasmādbuddhiriyaṃ bhrāntā kalpayantyarthameva na / kalpayatyanyathāsantaṃ tenātmānamavekṣate // 2063 // atha yadgrāhakaṃ rūpaṃ tadgrāhyāttasya bhinnatā / tatsaṃvittāvasaṃvitte rasādigrāhakaṃ yathā // 2064 // grāhyaṃ tadgrāhakāccaivaṃ tatparāmṛśatā yataḥ / na parāmṛśyate'vaśyaṃ rasādigrāhakādivat // 2065 // dvayaṃ paraspareṇaiva bhinnaṃ sādhyaṃ rasādivat / aikyarūpeṇa vā'jñānātsantānāntarabuddhivat // 2066 // jñānaṃ svāṃśaṃ na gṛhṇāti jñānotpatteḥ svaśaktivat / grāhyatvapratiṣedhaśca dvayahīnā hi vāsanā // 2067 // caitrājñānaṃ tadudbhūtajñānāṃśagrāhyabodhakam / jñānatvānna bhavedyadvattasya dehāntarodbhavam // 2068 // apṛthagvedanātpūrvaṃ tadatra pratipāditāt / aikarūpyāparijñānaparyanteṣu na siddhatā // 2069 // sabahirdeśasambaddha ityanena nanūcyate / grāhyākārasya saṃvittirgrāhakānubhavādṛte // 2070 // na smarāmi mayā ko'pi gṛhīto'rthastadeti ca / smaranti grāhakotpādaṃ grāhyarūpavivarjitam // 2071 // tasmādabhinnatāyāṃ ca grāhye'pi smaraṇaṃ bhavet / grāhakasmṛtisadbhāve tatra tvevaiṣa gṛhyate // 2072 // anvayavyatirekābhyāṃ siddhaivaṃ bhinnatā tayoḥ / evaṃ ca hetavo'pyete prasiddhāḥ sādhyadharmiṇi // 2073 // aprasiddhopalambhasya nārthavittiḥ prasiddhyati / tanna grāhyasya saṃvittirgrāhakānubhavādṛte // 2074 // asvasthalocanairdṛṣṭaṃ tathā pītādyavekṣyate / niṣkṛṣṭaṃ grāhakāṃśācca saṃvedyaṃ na tathā param // 2075 // alakṣitaviśeṣā ca bāhyarūpe ca sā smṛtiḥ / sarvato bhinnarūpe tu na sā'bhyāsādyasambhavāt // 2076 // gṛhīta iti ko'pyevaṃ nānyathā smaraṇaṃ bhavet / śuddhasphaṭikasaṃkāśaṃ vedyate smaraṇaṃ naca // 2077 // kambupītādivijñānairhetoḥ paścimayorapi / anaikāntikatā vyaktaṃ digeṣā'nyatra sādhane // 2078 // vivādāspadamārūḍhaṃ vijñānatvādato manaḥ / advayaṃ vedyakartṛtvaviyogātpratibimbavat // 2079 // nanu ca pratibimbe'pi jñānaṃ sālambanaṃ matam / cakṣūraśminivṛttau hi svamukhādestathekṣaṇāt // 2080 // nābhimukhyena taddṛṣṭeḥ svamukhādestathekṣaṇam / pramāṇadeśabhedādidṛṣṭeścānyapadārthavat // 2081 // vijñānatvaṃ prakāśatvaṃ tacca grāhye nirāspadam / anirbhāsādyayogena vyāptistenāsya niścitā // 2082 // śaktāvanantare jñāne grāhyāṃśe viṣayasthitiḥ / tātvikī neṣyate'smābhistena mānaṃ samarthyate // 2083 // vijñāptimātratāsiddhirdhīmadbhirvimalīkṛtā / asmābhistaddiśā yātaṃ paramārthaviniścaye // 2084 // anye punarihājñānamalīmasadhiyo jaguḥ / cittamātratayā nāyaṃ yujyate śrutibādhanāt // 2085 // sā hi pramāṇaṃ sarveṣāṃ narākṛtatayā sthitā / vaitathyaṃ pratipadyante pauruṣeyyo giro yataḥ // 2086 // doṣāḥ santi na santīti puṃvācyeṣu hi śaṅkyate / śrutau karturabhāvānnu doṣāśaṅkaiva nāsti naḥ // 2087 // karttā tāvadadṛṣṭaḥ sa kadā''pyāsīditīṣyate / adṛṣṭapūrvasambandhaḥ saṃpratyajñānahetukaḥ // 2088 // anumānavihīno'pi so'stīti parikalpyate / āgamo'pi na tatsiddhyai itaro'kṛtako'sti na // 2089 // svayamevāpramāṇatvātkṛtako'sya na bodhakaḥ / manvādivacanasyāpi tatkṛtaiva hi satyatā // 2090 // asambaddhastu vidviṣṭaḥ satyavādī kathaṃ bhavet / ato'nyakartṛko'pyasti vedakārāgamo na naḥ // 2091 // vedakārasadṛkkaścidyadi dṛśyeta samprati / tatastenopamānena karturapyupamā bhavet // 2092 // vedakārādṛte kiṃcinna siddhyetpramitaṃ yadi / arthāpattyā pratīyeta vedakārastato dhruvam // 2093 // nanu tena vinā kiṃcidvede yannopapadyate / asminsati hi bahveva prāmāṇyādi na siddhyati // 2094 // sa pañcabhiragamyatvādabhāvenaiva gamyate / tena durlabhabhāvo'sau pramāṇābhāvabādhanāt // 2095 // aprāmāṇyanivṛttyarthā vedasyāpauruṣeyatā / yeṣṭā sā'pi tvavastutvātsādhanīyā na sādhanaiḥ // 2096 // yannāma tārkiko brūyātpauruṣeyatvasādhanam / tannirākaraṇātsiddhā vedasyāpauruṣeyatā // 2097 // vastubhūtau hi yau pakṣau pradhānaparamāṇuvat / tayoranyatarāsiddhyā netaraḥ siddhyati svayam // 2098 // pradhānakāraṇatvasya nirākṛtyāpi sādhanam / sādhyaṃ hetvantareṇaiva paramāṇukṛtaṃ jagat // 2099 // bhāvapakṣaprasiddhyarthamucyate yattu sādhanam / tasminnirākṛte samyagabhāvaḥ siddhyati svayam // 2100 // yatpūrvāparayoḥ koṭyoḥ paraiḥ sādhanamucyate / tannirākaraṇaṃ kṛtvā kṛtārthā vedavādinaḥ // 2101 // nityatvaṃ vasturūpaṃ yattadasādhayatāmapi / svayaṃ bhavati tatsiddhiḥ pūrvapakṣadvaye hate // 2102 // pūrvā vedasya yā koṭiḥ pauruṣeyatvalakṣaṇā / parā vināśarūpā ca tadabhāvo hi nityatā // 2103 // yannādau kriyate vedaḥ paścānnaiva vinaśyati / tadeva tasya nityatvaṃ jñeyaṃ tadapi cenmatam // 2104 // akṛtatvāvināśābhyāṃ nityatvaṃ hi vivakṣitam / tau cābhāvātmakatvena nāpekṣete svasādhanam // 2105 // vedavākyārthamithyātvaṃ yo vadatyanumānataḥ / tasya vaidikavijñānabalātpakṣo nivarttate // 2106 // tacca pratyakṣatulyatvādvaidikaṃ balavattaram / na śakyamanumānena kathaṃcidapi bādhitum // 2107 // pratyakṣapakṣanikṣiptaṃ śāstrameva yataḥ sthitam / balavattaramityetadanumānasya bādhakam // 2108 // dṛṣṭāntanirapekṣatvāddoṣābhāvācca lāghavam / āgamasya pramāṇatve nānumānasya tādṛśam // 2109 // tenāgamānumānābhyāṃ yatrārthe saṃśayo bhavet / tatrāgamabalīyastvātkāryastenaiva nirṇayaḥ // 2110 // mamāpramāṇamityevaṃ vedo'rthaṃ bodhayannapi / vaktuṃ na dveṣamātreṇa śakyate satyavādinā // 2111 // dveṣādasammatatvādvā naca syādapramāṇatā / naca prītyabhyanujñābhyāṃ pramāṇamavakalpyate // 2112 // dviṣanto'pi ca vedasya naivāprāmāṇyakāraṇam / kiṃcijjalpanti ye naite bhaveyuḥ satyavādinaḥ // 2113 // dhāraṇādhyayanavyākhyākarmanityābhiyogibhiḥ / mithyātvaheturajñāto dūrasthairjñāyate katham // 2114 // abhiyuktā hi ye yatra tannibaddhaprayojanāḥ / tatratyaguṇadoṣāṇāṃ jñāne te'dhikṛtā yataḥ // 2115 // ye tu brahmadviṣaṃ pāpā vedāddūraṃ bahiṣkṛtāḥ / te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ // 2116 // kiṃca śabdasya nityatvaṃ śrotrajapratyabhijñayā / vibhutvaṃ ca sthitaṃ tasya ko'dhyavasyedviparyayam // 2117 // tasmādvā sarvakāleṣu sarvadeśeṣu caikatā / pratyakṣapratyabhijñānaprasiddhā sā'sya bādhikā // 2118 // jvālādeḥ kṣaṇikatve'pi pratyabhijñeti cenna tat / tatra hi pratyabhijñeyaṃ sāmānyaṃ nityameva naḥ // 2119 // bhedabuddhistu yatrāṃśe syātkenacidupādhinā / na tatra pratyabhijñānaṃ bhedabuddhyā'vadhāritam // 2120 // deśakālādibhinnāśca gośabdavyaktibuddhayaḥ / samānaviṣayāḥ sarvā navā nānārthagocarāḥ // 2121 // gaurityutpadyamānatvātsampratyutpannabuddhivat / gośabdabuddhyā hyastanyā gośabdo'yaṃ prakāśitaḥ // 2122 // gośabdaviṣayatvena yathaivādya prasūtayā / iyaṃ vā taṃ vijānāti taddhetoḥ pūrvabuddhivat // 2123 // ubhe vā'pyekaviṣaye bhavetāmekabuddhivat / deśakālādibhinnā vā samastā gotvabuddhayaḥ // 2124 // ekagośabdajanyāḥ syurgodhītvādekabuddhivat / hyastanoccāraṇo vā'pi gośabdo'dyāpi vidyate // 2125 // gośabdajñānagamyatvādadyoccāritaśabdavat / gauriti śrūyamāṇo'dya hyo'pi śabdo mayā śrutaḥ // 2126 // hetoḥ pūrvoditādeva hya uccāritaśabdavat / śabdo vā vācako yāvānsthiro'sau dīrghakālabhāk // 2127 // sambandhānubhavāpekṣajñeyajñānapravarttanāt / ya īdṛksa sthiro dṛṣṭo dhūmasāmānyabhāgavat // 2128 // asthirastu na sambandhajñānāpekṣo'vabodhakaḥ / tādātvikanimittatvāddīpavidyutprakāśavat // 2129 // śabdānityatvapakṣo'taḥ sarvairebhirvirudhyate / anumānairdṛḍhaiḥ siddhairnityāḥ śabdāstataḥ sthitāḥ // 2130 // ghaṭāderekatāpattau jātyeṣṭaṃ siddhasādhanam / vyaktīnāmekatāpattiṃ kuryāccedanayā diśā // 2131 // tathā dṛṣṭaviruddhatvaṃ vācyaṃ sarvapramāṇakam / yato'dhyakṣādibhirmānairvyaktibhedaḥ suniścitaḥ // 2132 // kṛtrimatve ca sambandhastatprayogāpavarjanāt / tadekavyaktiniṣṭhatvānnaiva sārvatriko bhavet // 2133 // pārthivadravyasattvādilāṅgūlatvādisaṅkarāt / vinā prayogabhūyastvaṃ na syādgotvāvadhāraṇā // 2134 // tasmādakṛtrimaḥ śabdo na kadācidvinaśyati / nityena nityasambandhādākāśaparamāṇuvat // 2135 // saṃmukhānekasāmānyaviṣayaśca sakṛcchrutaḥ / niṣkṛṣṭaṃ svārthavācitvaṃ gośabdo na prapadyate // 2136 // bahubhiḥ śravaṇaireṣa prāṇitvādīni varjayan / śuklādigamanādīni sāsnālāṅgūlatādi ca // 2137 // śāvaleyādikhaṇḍādivyaktīḥ svasvanibandhanāḥ / niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyate // 2138 // tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścānnāśayiṣyati / sambhāvyate'sya nāśitvaṃ na bhūyo'nyena hetunā // 2139 // yathā śastrādibhiśchedājjarayā vā ghaṭādayaḥ / naṅkṣyantītyavagamyante naivaṃ śabde'sti kāraṇam // 2140 // deśakālaprayoktṝṇāṃ bhede'pi ca na bhedavān / gādivarṇo yatastatra pratyabhijñā parisphuṭā // 2141 // na hi drutādibhede'pi niṣpannā sampratīyate / gavyaktyantaravicchinnā gavyaktiraparā sphuṭā // 2142 // gakāro'tyantaniṣkṛṣṭagatvādhāro na vidyate / gānyabuddhyanirūpyatvātparakalpitagatvavat // 2143 // varṇatvāccāpi sādhyo'yaṃ khakārādivadeva ca / vyatirekasya cādṛṣṭernātra dṛṣṭaṃ nivarttakam // 2144 // dvayasiddhastu varṇātmā nityatvādi yathaiva ca / kalpitasyeṣyate tadvatsiddhasyaivābhyupeyatām // 2145 // tenaikatvena varṇasya buddhirekopajāyate / viśeṣabuddhisadbhāvo bhavedvyañjakabhedataḥ // 2146 // nanu yasya dvayaṃ śrautraṃ tasya buddhidvayaṃ bhavet / bhavato'tīndriyatvāttu kathaṃ nādairviśeṣadhīḥ // 2147 // nādena saṃskṛtācchrotrādyadā śabdaḥ pratīyate / tadupaśleṣatastasya bodhaṃ kecitpracakṣate // 2148 // naiva vā grahaṇe teṣāṃ śabde buddhistu tadvaśāt / saṃskārānukṛteścā'pi mahattvādyavabudhyate // 2149 // madhuraṃ tiktarūpeṇa śvetaṃ pītatayā yathā / gṛhṇanti pittadoṣeṇa viṣayaṃ bhrāntacetasaḥ // 2150 // yathā vegena dhāvanto nāvārūḍhāśca gacchataḥ / parvatādīnprajānanti bhrameṇa bhramataśca tān // 2151 // maṇḍūkavasayā'ktākṣā vaṃśānuragabuddhibhiḥ / vyaktyalpatvamahattvābhyāṃ sāmānyaṃ ca tadāśrayam // 2152 // gṛhṇanti yadvadetāni nimittagrahaṇādvinā / vyañjakasthamabuddhvaivaṃ vyaṅgye bhrāntirbhaviṣyati // 2153 // svato hrasvādibhedastu nityatvādervirudhyate / sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam // 2154 // tasmāduccāraṇaṃ tasya mātrākālaṃ pratīyatām / dvimātraṃ vā trimātraṃ vā na varṇo mātrikaḥ svayam // 2155 // nanu nādairabhivyaktirna śabdasyopapadyate / sā hi syācchabdasaṃskārādindriyasyobhayasya vā // 2156 // tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi / nirbhāgasya vibhorna syādekadeśe hi saṃskriyā // 2157 // nacāpyādhārabhedena saṃskāraniyamo bhavet / yataḥ śabdo nirādhāro vyomātmādivadeva ca // 2158 // athāpyākāśamādhārastatrānavayave sati / na syātpradeśasaṃskāraḥ kṛtsnaśabdagaterapi // 2159 // nahi sāmastyarūpeṇa yāvadvyoma vyavasthitaḥ / śakyate sakalo boddhumekadeśena saṃskṛtaḥ // 2160 // ākāśaśrotrapakṣe ca vibhutvātprāptitulyatā / dūrabhāve'pi śabdānāmiha jñānaṃ prasajyate // 2161 // śrotrasya caivamekatvaṃ sarvaprāṇabhṛtāṃ bhavet / tenaikaśrutivelāyāṃ śṛṇuyuḥ sarva eva te // 2162 // tasyānavayavatvācca na dharmādharmasaṃskṛtaḥ / nabhodeśo bhavecchrotraṃ vyavasthādvayasiddhaye // 2163 // sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdānprabodhayet / ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ nahi na buddhyate // 2164 // etadeva prasaktavyaṃ viṣayasyāpi saṃsmṛtau / samānadeśavṛttitvātsaṃskārasyāviśeṣataḥ // 2165 // sthiravāyvaṃpanītyā ca saṃskāro'sya bhavan bhavet / dṛṣṭamāvaraṇāpāye taddeśasthopalambhanam // 2166 // saṃskṛtāsaṃskṛtatve na śabdaikatvena siddhyataḥ / ekāvasthābhyupetau ca sarvairjñāyeta vā navā // 2167 // pratyekābhihitā doṣāḥ syurdvayorapi saṃskṛtau / ato na vyañjakaḥ śabde kathañcidapi yujyate // 2168 // uttaraṃ śrotrasaṃskārādbhāṣyakāreṇa varṇitam / tadbhedācchrutibhedaśca pratiśrotṛvyavasthitaḥ // 2169 // yathā ghaṭāderdīpādirabhivyañjaka iṣyate / cakṣuṣo'nugrahādeva dhvaniḥ syācchrotrasaṃskṛteḥ // 2170 // naca paryanuyogo'tra kenākāreṇa saṃskṛtiḥ / utpattāvapi tulyatvācchaktistatrāpyatīndriyā // 2171 // nityaṃ kāryānumeyā ca śaktiḥ kimanuyujyate / tadbhāvabhāvitāmātraṃ pramāṇaṃ tatra gamyate // 2172 // ato'tīndriyayaivaite śaktyā śaktimatīndriyām / indriyasyādadhānā hi sphuranti vyaktihetavaḥ // 2173 // yeṣāṃ tvaprāptajāto'yaṃ śabdaḥ śrotreṇa gṛhyate / teṣāmaprāptitulyatvāddūravyavahitādiṣu // 2174 // tatra dūrasamīpasthagrahaṇāgrahaṇe same / syātāṃ naca kramo nāpi tīvramandādisambhavaḥ // 2175 // tasmācchrotriyadṛṣṭyā'pi kalpaneyaṃ nirīkṣyatām / prayatnābhihato vāyuḥ koṣṭhyo yātītyasaṃśayaṃ // 2176 // sa saṃyogavibhāgau ca tālvāderanurudhyate / vegavattvācca so'vaśyaṃ yāvadvegaṃ pratiṣṭhate // 2177 // tasyātmāvayavānāṃ ca stimitena ca vāyunā / saṃyogā viprayogāśca jāyante gamanāddhuvam // 2178 // karṇavyomani saṃprāptaḥ śaktiṃ śrotre niyacchati / tadbhāve śabdabodhācca saṃskāro'dṛṣṭa iṣyate // 2179 // utpattiśaktivatso'pītyadhikaṃ no na kiñcana / tathaiva tadviśeṣopi viśeṣagrahaṇādbhavet // 2180 // kuḍyādipratibandho'pi yujyate mātariśvanaḥ / śrotradeśābhighāto'pi tena tīvrapravṛttinā // 2181 // tasya ca kramavṛttitvātkṣayivegitvasampadaḥ / saṃskārakramatīvratvamandatādinimittatā // 2182 // nāvaśyaṃ śrotramākāśamasmābhiścābhyupeyate / nacānavayavaṃ vyoma jainasāṅkhyaniṣedhataḥ // 2183 // tenākāśaikadeśo vā yadvā vastvantaraṃ bhavet / kāryārthāpattigamyaṃ tacchrotraṃ pratinaraṃ sthitam // 2184 // yadyapi vyāpi caikaṃ ca tathāpi dhvanisaṃskṛtiḥ / adhiṣṭhāne tu sā yasya sa śabdaṃ pratipadyate // 2185 // athāpīndriyasaṃskāraḥ so'pyadhiṣṭhānadeśataḥ / śabdaṃ na śroṣyati śrotraṃ tenāsaṃskṛtaśaṣkuli // 2186 // aprāptakarṇadeśatvāddhvanerna śrotrasaṃskriyā / ato'dhiṣṭhānabhedena saṃskāraniyamaḥ sthitaḥ // 2187 // nanvekasminnadhiṣṭhāne labdhasaṃskāramindriyam / bodhakaṃ sarvadeheṣu syādekendriyavādinaḥ // 2188 // puṃsāṃ dehapradeśeṣu vijñānotpattiriṣyate / tena pradhānavaideśyādviguṇā śrotrasaṃskṛtiḥ // 2189 // niṣpradeśo'pi cātmā naḥ kārtsnyena ca vidannapi / śarīra eva gṛhṇātītyevamuktirna duṣyati // 2190 // bādhiryādivyavasthānametenaiva ca hetunā / tadevābhogyamanyasya dharmādharmāvaśīkṛtam // 2191 // yathā tatra bhavanneva svāmitvādavaropitaḥ / na bhogaṃ labhate tadvadbadhiro'nyatra śṛṇvati // 2192 // śrotraśabdāśrayāṇāṃ ca na nāmāvayavāḥ svayam / nacaikadeśavṛttitvaṃ tathā'pyetanna duṣyati // 2193 // vyañjakānāṃ hi vāyūnāṃ bhinnāvayavadeśatā / jātibhedaśca tenaiva saṃskāro vyavatiṣṭhate // 2194 // anyārthaṃ prerito vāyuryathā nānyaṃ karoti saḥ / tathā'nyavarṇasaṃskāraśakto nānyaṃ kariṣyati // 2195 // anyaistālvādisaṃyogairvarṇo nānyo yathaiva ca / tathā dhvanyantarakṣepo na dhvanyantarasāribhiḥ // 2196 // tasmādutpattyabhivyaktyoḥ kāryārthāpattitaḥ samaḥ / sāmarthyabhedaḥ sarvatra syātprayatnavivakṣayoḥ // 2197 // yadvā vedānusāreṇa kāryā dikśrotratāmatiḥ / nākāśādyātmakaṃ hyuktaṃ vede śrotraṃ kathañcana // 2198 // diśaḥ śrotramiti hyetatpralayeṣvabhidhīyate / tacca prakṛtigāmitvavacanaṃ cakṣurādivat // 2199 // sūryamasya yathā cakṣuruktaṃ gamayatāditi / tejaḥprakṛtivijñānaṃ tathā śrotraṃ digātmakam // 2200 // dikca sarvagataikaiva yāvadvyoma vyavasthitā / karṇarandhraparicchinnā śrotramākāśadeśavat // 2201 // yāvāṃśca kaṇabhuṅnyāyo nabhobhāgatvakalpane / digbhāge'pi samaścāsāvāgamāttu viśiṣyate // 2202 // tasmāddigdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ / karṇarandhraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ // 2203 // viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ / naraiḥ sāmarthyabhedācca na sarvairavagamyate // 2204 // yathaivotpadyamāno'yaṃ na sarvairavagamyate / digdeśādivibhāgena sarvānprati bhavannapi // 2205 // tathaiva yatsamīpasthairnādaiḥ syādyasya saṃskṛtiḥ / tenaiva śrūyate śabdo na dūrasthaiḥ kathañcana // 2206 // śabdotpatterniṣiddhatvādanyathā'nupapattitaḥ / viśiṣṭasaṃskṛterjanma dhvanibhyo'dhyavasīyate // 2207 // tadbhāvabhāvitā cātra śaktyastitvāvabodhinī / śrotraśaktivadeveṣṭā buddhistatra hi saṃhṛtā // 2208 // saṃskāradvayapakṣe tu vṛthā doṣadvayaṃ hi tat / yenānyataravaikalyātsarvaiḥ śabdo na gamyate // 2209 // jalādiṣu yathaiko'pi nānātmā savitekṣyate / yugapannaca bhedo'sya tathā śabdo'pi gamyatām // 2210 // vyañjakadhvanyadhīnatvāttaddeśe hi sa gṛhyate / naca dhvanīnāṃ sāmarthyaṃ vyāptuṃ vyoma nirantaram // 2211 // tenā vicchinnarūpeṇa nāsau sarvatra gamyate / dhvanīnāṃ bhinnadeśatvācchrutistatrāvarudhyate // 2212 // apūritāntarālatvādvicchedaścāvasīyate / teṣāṃ cālpakadeśātvācchabde'pyavibhutāmatiḥ // 2213 // gatimadvegavattvābhyāṃ te cāyānti yato yataḥ / śrotā tatastataḥ śabdamāyāntamiva manyate // 2214 // āha kena nimittena pratipātraṃ pṛthakpṛthak / bhinnāni pratibimbāni gṛhyante yugapattayā // 2215 // atra brūmo yadā tāvajjale saureṇa tejasā / sphuratā cākṣuṣaṃ tejaḥ pratisrotaḥ pravarttitam // 2216 // svadeśameva gṛhṇāti savitāramanekadhā / bhinnamūrttiryathāpātraṃ tadā'syānekatā kutaḥ // 2217 // īṣatsaṃmīlite'ṅgalyā yathā cakṣuṣi gṛhyate / pṛthageko'pi bhinnatvāccakṣurvṛttestathaiva naḥ // 2218 // anye tu codayantyatra pratibimbodayaiṣiṇaḥ / sa evacetpratīyeta kasmānnopari dṛśyate // 2219 // kūpādiṣu kuto'dhastātpratibimbādvinekṣaṇam / prāṅmukho darpaṇaṃ paśyan syācca pratyaṅmukhaḥ katham // 2220 // apsūryadarśināṃ nityaṃ dvedhā cakṣuḥ pravarttate / ekamūrdhvamadhastācca tatrordhvāṃśuprakāśitam // 2221 // adhiṣṭhānānṛjusthatvānnātmā sūryaṃ prapadyate / pāramparyārpitaṃ santamavāgvṛttyā'vabudhyate // 2222 // ūrdhvavṛttiṃ tadekatvādavāgiva ca manyate / adhastādeva tenārkaḥ sāntarālaḥ pratīyate // 2223 // evaṃ prāgnatayā vṛttyā pratyagvṛttisamarpitam / buddhyamāno mukhaṃ bhrāntyā pratyagityavagacchati // 2224 // anekadeśavṛttau vā satyapi pratibimbake / samānabuddhigamyatvānnānātvaṃ naiva vidyate // 2225 // deśabhedena bhinnatvamityetaccānumānikam / pratyakṣastu sa eveti pratyayastena bādhakaḥ // 2226 // paryāyeṇa yathācaiko bhinnadeśānvrajannapi / devadatto na bhidyeta tathā śabdo na bhidyate // 2227 // jñātaikatvo yathācaiko dṛśyamānaḥ punaḥ punaḥ / na bhinnaḥkālabhedena tathā śabdo na deśataḥ // 2228 // paryāyādavirodhaścedvyāpitvādapi dṛśyatām / dṛṣṭasiddhyai hi yo dharmaḥ sarveṣāṃ so'bhyupeyate // 2229 // yathā mahatyāṃ svātāyāṃ mṛdi vyomni mahattvadhīḥ / alpāyāṃ vā'lpadhīrevamatyantākṛtake matiḥ // 2230 // tenātraiva paropādhiśabdavṛttau matibhramaḥ / naca sthūlatvasūkṣmatve lakṣyete śabdavartinī // 2231 // buddhitīvratvamandatve mahattvālpatvakalpanā / sā ce paṭīva bhavatyeva mahātejaḥprakāśite // 2232 // mandaprakāśite mandā ghaṭādāvapi sarvadā / evaṃ dīrghādayaḥ sarve dhvanidharmā iti sthitam // 2233 // nacādṛṣṭārthasambandhaḥ śabdo bhavati vācakaḥ / tathācetsyādapūrvo'pi sarvaḥ svārthaṃ prabodhayet // 2234 // sambandhadarśanaṃ cāsya nānityasyopapadyate / sambandhajñānasiddhiśceddhruvaṃ kālāntarasthitiḥ // 2235 // anyasmin jñātasambandhe nacānyo bodhako bhavet / gośabde jñātasambandhe nāśvaśabdo hi vācakaḥ // 2236 // athānyo'pi svabhāvena kaścidevāvabodhakaḥ / tatrānibandhane na syātkosāviti viniścayaḥ // 2237 // yataḥ pratyaya ityeva vyavahāre prakalpite / śrotṝṇāṃ syādapītthaṃ tu vaktṛṇāṃ nāvakalpate // 2238 // ajñātvā kamasau śabdamādāveva vivakṣatu / jānāti cedavaśyaṃ sa pūrvamevāvadhāritaḥ // 2239 // tejaḥ pratyakṣaśeṣatvānnavatve'pi prakāśakam / sadṛśatvāpratīteśca taddvākeṇāpyavācakaḥ // 2240 // kasya caikasya sādṛśyātkalpyatāṃ vācako'paraḥ / adṛṣṭasaṅgatitvena pūrveṣāṃ tulyatā yadā // 2241 // arthavānpūrvadṛṣṭaścettasyaitāvān kṣaṇaḥ kutaḥ / dvistrirvā'nupalabdho hi nārthavānsaṃpratīyate // 2242 // apratītānyaśabdānāṃ tatkāle'sāvanarthakaḥ / sa evānyaśrutīnāṃ syādarthavāniti vismayaḥ // 2243 // śabdaṃ tāvadanuccārya sambandhakaraṇaṃ naca / nacoccāritanaṣṭasya sambandhena prayojanam // 2244 // tenāsambandhanaṣṭatvātpūrvastāvadanarthakaḥ / uttaro'kṛtasambandho vijñāyetārthavānkatham // 2245 // śabdoccāraṇasambandhakaraṇavyāvahārikīḥ / kriyāḥ kramasvabhāvatvātkaḥ kuryādyugapatkvacit // 2246 // deśakālādibhinnānāṃ puṃsāṃ śabdāntarāśruteḥ / pūrvaṃ kṛtrimasambandho'pyekaḥ śabdo na siddhyati // 2247 // sambandhakathane'pyasya syādeṣaiva pratikriyā / naṣṭāsadvarttamāneṣu nākhyānasya hi sambhavaḥ // 2248 // arthavānkataraḥ śabdaḥ śroturvakrā ca kathyatām / yadā pūrvaśrutaḥ śabdo nāsau śaknoti bhāṣitum // 2249 // na tāvadarthavantaṃ sa bravīti sadṛśaṃ vadet / nārthavatsadṛśaḥ śabdaḥ śrotustatropapadyate // 2250 // arthavadgrahaṇābhāvānna cāsāvarthavānsvayam / vaktuḥ śrotṛtvavelāyāmetadeva prasajyeta // 2251 // tasmācchabdārthasambandho nitya evābhyupeyatām / natu sāmayiko yuktaḥ sarvathā tadasambhavāt // 2252 // svato naivāsti śaktatvaṃ vācyavācakayormithaḥ / pratītiḥ samayātpuṃsāṃ syāccedakṣinikocavat // 2253 // samayaḥ pratimartyaṃ vā pratyuccāraṇameva vā / kriyate jagadādau vā sakṛdekena kenacit // 2254 // pratyekaṃ vā'pi sambandho bhidyetaiko'thavā bhavet / ekatve kṛtako na syādbhinnaścedbhedadhīrbhavet // 2255 // vaktṛśrotṛdhiyorbhedādvyavahāraśca duṣyati / vakturanyo hi sambandho buddhau śrotustathā'paraḥ // 2256 // śrotuḥ kartuṃ ca sambandhaṃ vaktā kaṃ pratipadyatām / pūrvaṃ dṛṣṭo hi yastena taṃ śroturna karotyasau // 2257 // yaṃ karoti navaṃ so'pi na dṛṣṭapratipādakaḥ / ghaṭādāvapi tulyaṃ cenna sāmānyaprasiddhitaḥ // 2258 // yadyapi jñātasāmarthyā vyaktiḥ kartuṃ na śakyate / kriyate yā na tasyāśca śaktiḥ kārye'vadhāritā // 2259 // tathā'pyākṛtitaḥ siddhā śaktiruccāraṇādiṣu / tasyā na cādimattā'sti sambandhastvādimāṃstataḥ // 2260 // yadi tasyāpi sāmānyaṃ nityamabhyupagamyate / tathā'pyasmanmataṃ siddhaṃ natu dvyākārasambhavaḥ // 2261 // śaktireva hi sambandho bhedaścāsyā na dṛśyate / sā hi kāryānumeyatvāttadbhedamanuvartate // 2262 // anyathā'nupapattyā ca śaktisadbhāvakalpanam / nacaikayaiva siddhe'rthe bahvīnāṃ kalpaneṣyate // 2263 // sambandhākhyānakāle ca gośabdādāvudīrite / kecitsambandhabuddhyā'rthaṃ buddhyante nāpare tathā // 2264 // tatra sambandhanāstitve sarvo'rthaṃ nāvadhārayet / astitve sarvabodhaścenna kaiścidanupagrahāt // 2265 // jñāpakatvāddhi sambandhaḥ svātmajñānamapekṣate / tenāsau vidyamāno'pi nāgṛhītaḥ prakāśakaḥ // 2266 // vidyamānasya cārthasya dṛṣṭaṃ na grahaṇaṃ kvacit / na tvatyantāsato'stitvaṃ kāṃścitpratyupapadyate // 2267 // viruddhau sadasadbhāvau na syātāmekavastuni / naca tulyaṃ virodhitvaṃ jñātājñātatvayorapi // 2268 // jñānaṃ hi puruṣādhāraṃ tadbhedānna virudhyate / puruṣāntarasaṃsthaṃ ca nājñānaṃ tena vāryate // 2269 // andhānandhasamīpasthaḥ śuklondhairnāvagamyate / gamyate cetaraistasya sadasattve na tānprati // 2270 // śaktyaśaktyornarāṇāṃ tu bhedāttatrāvirodhitā / na hyanyo darśanasyāsti sambandhāddheturatra hi // 2271 // evamevendriyaistulyaṃ vyavahāropalambhanam / yeṣāṃ syātte'vabudhyante tato'rthaṃ netare'ndhavat // 2272 // sarveṣāmanabhijñānāṃ pūrvapūrvaprasiddhitaḥ / siddhaḥ sambandha ityevaṃ sambandhādirna vidyate // 2273 // pratyuccāraṇanirvṛttirna yuktā vyavahārataḥ / sargādau na kriyā nāsti tādṛkkālo hi neṣyate // 2274 // iṣyate hi jagatsarvaṃ na kadācidanīdṛśam / na mahāpralayo nāma jñāyate pāramārthikaḥ // 2275 // rātrirvā pralayo nāma līnatvātsarvakarmaṇām / divasaḥ sṛṣṭisaṃjñaśca sarvaceṣṭā'tisarjanāt // 2276 // deśotsādakulotsādarūpo vā pralayo bhavet / pralaye tu pramāṇaṃ naḥ sarvocchedātmake nahi // 2277 // nacāluptasmṛtiḥ kaścitsṛṣṭisaṃhārakārakaḥ / īśvarādiḥ sthiro yukto yaḥ sambandhaṃ prakalpayet // 2278 // nanvānupūrvyanityatvādanityo vācako bhavet / padaṃ vācakamiṣṭaṃ hi kramādhīnā ca tanmatiḥ // 2279 // varṇāḥ sarvagatatvādvo na svataḥ kramavṛttayaḥ / anityadhvanikāryatvātkramasyāto vināśitā // 2280 // puruṣādhīnatā cāsya tadvivakṣāvaśādbhavet / varṇānāṃ nityatā tena bhavatāṃ niṣphalā bhaveta // 2281 // naca kramādvinā varṇā nirjñātāḥ pratipādakāḥ / kramasyaivaṃ padatvaṃ ca tasmādevaṃ prasajyate // 2282 // padaṃ varṇātiriktaṃ tu yeṣāṃ syātkramavarjitam / teṣāmevārthavatyeṣā śabdanityatvakalpanā // 2283 // na tāvadānupūrvasya padatvaṃ naḥ prasajyate / nahi vastvantarādhārametaddṛṣṭaṃ prakāśakam // 2284 // dharmamātramidaṃ teṣāṃ na vastvantaramiṣyate / itthaṃ pratīyamānāḥ syurvarṇāścaivāvabodhakāḥ // 2285 // naca kramasya kāryatvaṃ pūrvasiddhaparigrahāt / vaktā nahi kramaṃ kaścitsvātantryeṇa prapadyate // 2286 // yathaivāsya parairuktastathaivainaṃ vivakṣati / paro'pyevamataścāsya sambandhavadanāditā // 2287 // teneyaṃ vyavahārātsyādakauṭasthyepi nityatā / yatkrame pratiṣedhyā naḥ puruṣāṇāṃ svatantratā // 2288 // varṇānāmapi na tvevamakauṭasthye'pi setsyati / nityeṣu satsu varṇeṣu vyavahārātkramodayaḥ // 2289 // ghaṭādiracanā yadvannityeṣu paramāṇuṣu / tadabhāve hi nirmūlā racanā nāvadhāryate // 2290 // pareṇoktānbravīmīti vivakṣā cedṛśī dhruvam / tathā ca nityatāpattirnacānyaccihnamasti vaḥ // 2291 // jātyā yathā ghaṭādīnāṃ vyavahāropalakṣaṇam / tathaiva cānupūrvyāderjātidvāreṇa setsyati // 2292 // tālvādijātayastāvatsarvapuṃsu vyavasthitāḥ / vaktā tāṃśca dhvanīṃstābhirupalakṣya nirasyati // 2293 // teṣāṃ ca jātayo bhinnāḥ śabdābhivyaktihetavaḥ / yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ // 2294 // tatra tālvādisaṃyogavibhāgakramapūrvakam / dhvanīnāmānupūrvyaṃ syājjātyā cobhayanityatā // 2295 // yathaiva bhramaṇādīnāṃ bhāgā jātyādilakṣitāḥ / kramānuvṛttirevaṃ syāttālvādidhvanivarṇabhāk // 2296 // vyaktīnāmeva vā saukṣmyājjātidharmāvadhāraṇam / tadvaśena ca varṇānāṃ vyāpitve'pi kramagrahaḥ // 2297 // evaṃ dhvaniguṇātsarvānnityatvena vyavasthitān / varṇā anupatantaḥ syurarthabhedāvabodhinaḥ // 2298 // ānupūrvī ca varṇānāṃ hrasvadīrghaplutāśca ye / kālasya pravibhāgāste jñāyante dhvanyupādhayaḥ // 2299 // kālaścaiko vibhurnityaḥ pravibhakto'pi gamyate / varṇavatsarvabhāveṣu vyajyate kenacitkvacit // 2300 // varṇeṣu vyajyamānasya tasya pratyāyanāṅgatā / anyatrāpi tu sadbhāvāttatsvarūpasya nityatā // 2301 // tasmānna padadharmo'sti vināśī kaścidīdṛśaḥ / tena nityaṃ padaṃ siddhaṃ varṇanityatvavādinām // 2302 // paradharme'pi cāṅgatvamuktamaśvajavādivat / nityatāyāṃ ca sarveṣāmarthāpattipramāṇatā // 2303 // svavākyādivirodhaśca śabdānityatvasādhane / pratijñoccāryate sarvā sādhyārthapratipattaye // 2304 // nacānityā bravītyeṣā svārthamityupapāditam / tenārthapratyayāpannānnityatvānnāśabādhanam // 2305 // arthābhidhānasāmarthyamabhyupetya ca sādhayan / pūrvābhyupagatenāpi nāśitvaṃ bādhate pararaḥ // 2306 // arthapratītisāmarthyaiḥ pratiśāstramupāśritaiḥ / āgamenāpi nāśitvaṃ bādhyate sarvavādinām // 2307 // sarvalokaprasiddhyā ca bādhaḥ pūrvoktayā diśā / anumānavirodho'pi prāguktenaiva hetunā // 2308 // śrotrajapratyabhijñānācchabdābhedāvasāyataḥ / pratyakṣeṇa viruddhatvaṃ prāgeva pratipāditam // 2309 // vaktavyaṃ caiṣa kaḥ śabdo vināśitvena sādhyate / triguṇaḥ paudgalo vā'yamākāśasyāthavā guṇaḥ // 2310 // varṇādanyo'tha nādātmā vāyurūpamavācatam / padavākyātmakaḥ sphoṭaḥ sārūpyānyanivarttane // 2311 // eteṣāmastvanityatvaṃ nāsmākaṃ teṣu nityatā / aprasiddhaviśeṣatvamāśrayāsiddhahetutā // 2312 // athāsmadiṣṭaḥ pakṣaḥ syātsvayametaddvayaṃ tava / śabdamātramathocyeta śabdatvaṃ vastathāsati // 2313 // anityaṃ tacca sarveṣāṃ nityamiṣṭaṃ virudhyate / yatkiñcidiha sāmānyaṃ nityaṃ sarveṇa kalpyate // 2314 // anityatvaṃ ca nāśitvaṃ yadyātyantikamucyate / tato'smānprati pakṣaḥ syādaprasiddhaviśeṣaṇaḥ // 2315 // yathākathaṃcidiṣṭā cedanityavyapadeśyatā / anabhivyaktyavasthātaḥ sā'bhi vyaktyātmateṣyate // 2316 // kevalaindriyakatve ca hetāvatra prakalpite / jātyā sādhitayedānīṃ vyabhicāraḥ pratīyate // 2317 // asiddhe pakṣadharmatve yathaiva prativādinaḥ / na heturlabhyate tadvadanvayavyatirekayoḥ // 2318 // tatra yadyapyasiddhā syājjātiḥ sādhanavādinaḥ / tāvattathā'pyahetutvaṃ yāvatsā na nirākṛtā // 2319 // kāryā caindriyakatvādau kiṃvastviti nirūpaṇā / vyaktibhyo'nanyanānātvabhedābhedeṣu ca sphuṭā // 2320 // tatrāsādhāraṇāsiddhasādhyahīnasapakṣatāḥ / vikalpitānusāreṇa vaktavyā vādyapekṣayā // 2321 // prayatnānantaraṃ jñānaṃ kṛtakānityasādhanam / yattatrāpyastyanekāntaḥ kṣaṇikavyatirekibhiḥ // 2322 // pratisaṅkhyā'pratisaṅkhyanirodhavyomabhistribhiḥ / buddhipūrvavināśe hi pratisaṅkhyānirodhadhīḥ // 2323 // abuddhipūrvakasteṣāṃ nirodho'pratisaṅkhyayā / tau ca dvāvapyanāśitvādiṣṭāvakṛtakāvapi // 2324 // āhuḥ svabhāvasiddhaṃ hi te vināśamahetukam / bhavati hyagnisambandhātkāṣṭhādaṅgārasantatiḥ // 2325 // svābhāviko vināśastu jātimātrapratiṣṭhitaḥ / sūkṣmaḥ sadṛśasantānavṛtteranupalakṣitaḥ // 2326 // yadā vilakṣaṇo hetuḥ patetsadṛśasantatau / vilakṣaṇena kāryeṇa sthūlo'bhivyajyate tadā // 2327 // tenāsadṛśasantāno hetoḥ saṃjāyate yataḥ / tenaivākriyamāṇo'pi nāśo'bhivyajyate sphuṭaḥ // 2328 // sa mudgaraprahārādiprayatnānantarīyakaḥ / yasmādakṛtako dṛṣṭo hetuḥ syādvyabhicāryataḥ // 2329 // ākāśamapi nityaṃ sadyadā bhūmijalāvṛtam / vyajyate tadapohena svananotseca nādibhiḥ // 2330 // prayatnānantaraṃ jñānaṃ yadā tatrāpi dṛśyate / tenānaikāntiko heturyaduktaṃ tatra darśanam // 2331 // sapakṣo'pi vikalpo'tra śrutyarthe sādhyahīnatā / vyaktilakṣaṇapakṣe'pi jātyanyānanyakalpanā // 2332 // anyatve dharmyasiddherno'nanyatvepi parānprati / aviśeṣe'pi nānityaṃ na nityaṃ vastu tanmama // 2333 // aṃśo hyetasya jātyākhyo nityo dhvaṃsītaro mataḥ / śabalākāramekaṃ hi vastu prākpratipāditam // 2334 // anityatā vikalpyaivaṃ nāśaścetsādhyahīnatā / mamānyasyāṃ tu bhavatāmityeṣā dūṣaṇoktidik // 2335 // padārthapadasambandhanityatve sādhite'pi vā / naiva veda pramāṇatvaṃ vākyārthaṃ prati sidhyati // 2336 // samayātpuruṣāṇāṃ hi guṇavṛddhyādivanmatiḥ / niṣkāraṇo'pi sannartho yājñikaiḥ parikalpitaḥ // 2337 // apicāsya kathāvattu saṅghātātpauruṣeyatā / nacāptaḥ puruṣo vāsti tena vedāpramāṇatā // 2338 // sambandhākaraṇanyāyādvaktavyā vākyanityatā / dṛṣṭārthavyavahāratvādvṛddhyādau sambhavedapi // 2339 // matiḥ sāmayikī vede na tveṣā yujyate yataḥ / svargayāgādisambandhaḥ kena dṛṣṭo hyatīndriyaḥ // 2340 // nacānarthakatā tasya tadarthapratyayodayāt / saṅghātatvasya vaktavyamīdṛśaṃ pratisādhanam // 2341 // vedasyādhyayanaṃ sarvaṃ gurvadhyayanapūrvakam / vedādhyayanavācyatvādadhunādhyayanaṃ yathā // 2342 // bhārate'pi bhavedevaṃ kartṛsmṛtyā tu bādhyate / vede tu tatsmṛtiryāpi sā'rthavādanibandhanā // 2343 // atītānāgatau kālau vedakāraviyoginau / kālatvāttadyathā kālo varttamānaḥ samīkṣyate // 2344 // brahmādayo na vidyānāṃ karttāra iti gamyatām / puruṣatvādihetubhyastadyathā prākṛtā narāḥ // 2345 // tataśca gamyatāṃ vyaktamamṛṣā vaidikaṃ vacaḥ / svārthe vakranapekṣatvātpadārthe padabuddhivat // 2346 // tatkṛtaḥ pratyayaḥ samyagyadayaṃ nityavākyajaḥ / vākyasvarūpaviṣayapratyayastadbhavo yathā // 2347 // codanāvākyajanitapratyayasya pramāṇatā / āptavākyasamudbhūtapratyayasyeva siddhyati // 2348 // yato'yaṃ pratyayastāvadanāptākṛtavākyajaḥ / kālāvasthādibhede'pi visaṃvādo'sya nāsti yat // 2349 // pramāṇe'va sthite vede śiṣyācāryaparamparā / anādiḥ kalpyamānā'pi nirdoṣatvāya kalpate // 2350 // tasmādālokavadvede sarvalaukikacakṣuṣi / ulūkavatpratīghātaḥ kilānyeṣāmadharmajaḥ // 2351 // sarvametaddvijātīnāṃ mithyāmānavijṛmbhitam / ghuṇākṣaravadāpannaṃ sūktaṃ naiṣāṃ hi kiñcana // 2352 // kartaryasatyapi hyeṣā naiva satyārthatāṃ vrajet / taddhetuguṇavaikalyāddoṣābhāve mṛṣārthavat // 2353 // guṇāḥ santi na santīti pauruṣeyeṣu śaṅkyate / ānarthakyamataḥ prāptaṃ guṇāśaṅkaiva nāsti naḥ // 2354 // ataḥ satyatvamithyātvahetūnāṃ naca saṃśrayāt / prajñādayā'kṛpādīnāmabhāvānnāsti taddvayam // 2355 // ānarthyakyamataḥ prāptaṃ ṣaḍapūpādivākyavat / arthāścetsampratīyante kriyākārakayoginaḥ // 2356 // eṣā syātpuruṣākhyānādurvaśīcaritādivat / pratipattiratādarthye'pyasya prakṛtitastava // 2357 // doṣābhāve'pi satyatvaṃ na siddhyatyanyabhāvataḥ / ānarthakyākhyamapyasti tasmādrāśyantaraṃ param // 2358 // atha satyārthavijñānajanmaśaktaḥ svataḥ sthitaḥ / vedo naranirāśaṃsaḥ satyārthoyamato mataḥ // 2359 // yadyevaṃ sarvadā jñānaṃ nairantaryeṇa tadbhavet / sadā'vasthitahetutvāttadyathābhimate kṣaṇe // 2360 // ekavijñānakāle vā tajjanyaṃ sakalaṃ bhavet / śaktaṃ hetutayā yadvattadvijñānaṃ vivakṣitam // 2361 // tataḥ paramato jñānajanmaśaktiparikṣayāt / na nityaḥ syādayaṃ vedaḥ śaktau vā dhīḥ punarbhavet // 2362 // athāpi sahakārīṇi vyākhyādīni vyapekṣate / teṣāṃ ca kramasadbhāvāttadvijñānaṃ kramīṣyate // 2363 // naivaṃ tasya hi śaktasya vyapekṣā kīdṛśī bhavet / tadyogātsa samarthaścennityatāśeha kā tava // 2364 // prāgaśaktaḥ samarthaśca yadi taiḥ kriyate punaḥ / prasaktaḥ pauruṣeyo'yaṃ jñānāṅgaṃ hi narāśrayāt // 2365 // nahi tāvatsthito'pyeṣa jñānaṃ vedaḥ karoti naḥ / yāvanna puruṣaireva dīpabhūtaiḥ prakāśitaḥ // 2366 // tataścāpauruṣeyatvaṃ bhūtārthajñānakāraṇam / na kalpyaṃ jñānametaddhi puṃvyākhyānātpravarttate // 2367 // satyapyeṣā nirarthā'to vedasyāpauruṣeyatā / yadiṣṭaṃ phalamasyā hi jñānaṃ tatpuruṣāśritam // 2368 // śaktaścetsarvadaivāyaṃ tatkimanyadapekṣate / śaktaikahetubhāve tu jñānaṃ syādeva tena vaḥ // 2369 // svatantrāḥ puruṣāśceha vede vyākhyāṃ yathāruci / kurvāṇāḥ pratibaddhuṃ te śakyante naiva kenacit // 2370 // mohamānādibhirdoṣairato'mī viplutāḥ śruteḥ / viparītāmapi vyākhyāṃ kuryurityabhiśaṅkyate // 2371 // nacāntīndriyadṛkteṣāmiṣṭa eko'pi mānavaḥ / svargayāgādisambandhajñānaṃ naiva hyacodanam // 2372 // yasmādatīndriyārthānāṃ draṣṭā sākṣānna cāsti vaḥ / vacanena hi nityena yaḥ paśyati sa paśyati // 2373 // vedo naraṃ nirāśaṃso brūte'rthaṃ na sadā svataḥ / andhāttayaṣṭitulyāṃ tu puṃvyākhyāṃ samapekṣate // 2374 // sa tayā kṛṣyamāṇaśca kuvartmanyapi sampatet / tato nālokavadvedaścakṣurbhūtaśca yujyate // 2375 // svatantrasya ca vijñānajanakatve sati sphuṭam / prāmāṇyamapi naivāsya sambhāvyaṃ puruṣekṣaṇāt // 2376 // yathārthabodhahetutvātprāmāṇyaṃ hyavakalpate / puṃvyākhyāpekṣaṇe cāsya na sādhvī mānakalpanā // 2377 // itthaṃ māne'sthite vede śiṣyācāryaparamparā / anādiḥ kalpyamānā'pi nādoṣatvāya yujyate // 2378 // yasmādeko'pi tanmadhye naivātīndriyadṛgmataḥ / anādiḥ kalpitā'pyeṣā tasmādandhaparamparā // 2379 // andhenāndhaḥ samākṛṣṭaḥ samyagvartma prapadyate / dhruvaṃ naiva tathā'pyasyā viphalā'nādikalpanā // 2380 // parato vedatattvajñā manuvyāsādayo'pi ca / tairevāracito nāyamartha ityatra na pramā // 2381 // satyārthanityasambandhamātrātprāmāṇyamastu vā / atīndriyaṃ tu taṃ yogaṃ naiva kaścidvyavasyati // 2382 // atīndriyā yataste'rthāstatstho yogo'pyatīndriyaḥ / anatyakṣadṛśaḥ sarve narāścaite svatassadā // 2383 // ayaṃ mamārthasambandha ityāha ca na sā śrutiḥ / naraklṛpto'rthayogastu pauruṣeyānna bhidyate // 2384 // tadyathā pauruṣeyasya śaṅkyate viparītatā / narairutprekṣitasyāpi sā śaṅkyaiva na kiṃ bhavet // 2385 // māne sthite'pi vede'taḥ śiṣyācāryaparamparā / anādiḥ kalpitā'pyeṣā saṃjātā'ndhaparamparā // 2386 // nanvārekādinirmuktā svargādau jāyate matiḥ / agnihotrādivacaso niṣkampādhyakṣabuddhivat // 2387 // nāvalambeta tāṃ kurvankathaṃ vedaḥ pramāṇatām / na hyato vacanādarthaṃ saṃdigdhaṃ vetti kaścana // 2388 // naivaṃ saṃśayasaṃjāterviparītānyavākyavat / prekṣāvanto hi naiteṣāṃ bhedaṃ paśyanti kañcana // 2389 // nātīndriye hi yujyete sadasattāviniścayau / niścayo vedavākyāccedanyādṛgna kimanyataḥ // 2390 // śrotriyāṇāṃ tu niṣkampā buddhireṣopajāyate / śraddhāvivaśabuddhīnāṃ sā'nyeṣāmanyataḥ samā // 2391 // tathāhi saugatādīnāṃ dhīrakampopajāyate / apāyāduḥkhasambhūtiryāgātprāṇivadhānvitāt // 2392 // asyāśca na dhiyaḥ kācidbādhā samprati dṛśyate / kvacitkadācicchaṅkyā cedvedavākye'pi sā samā // 2393 // narecchādhīnasaṅketanirapekṣo yadi svayam / vedaḥ prakāśayetsvārthaṃ pramāṇaṃ yujyate tadā // 2394 // tadā hi mohamānādidoṣopaplutabuddhibhiḥ / anyathā''khyāyamāno pi nijamarthaṃ na muñcati // 2395 // yasmāttadviṣayāmeva dhiyamutpādayatyaram / na tviṣṭaṃ puruṣairarthamaparaṃ dyotayatyayam // 2396 // narecchāyāstvapekṣāyāṃ pauruṣeyānna bhidyate / dyotanaṃ hi tadāyattaṃ viparyastā'pi sā bhavet // 2397 // apicāpauruṣeyasya yathā prākṛtamiṣyate / satyārthatvamasatyatvamevamāśaṅkyate na kim // 2398 // svataḥ satyārthabodhasya hetutvātsatyatā'sya hi / evaṃ mithyātvabodhe'pi hetutvaṃ śaṅkyate svataḥ // 2399 // kiṃca vedapramāṇatve nirbandho yadi vo dhruvam / nirdoṣakartṛkatvādau tadā yatno vidhīyatām // 2400 // nirdoṣeṇa hi kartrā'yaṃ kṛto'doṣaiḥ prakāśakaiḥ / dyotamānaśca loke'sminbhūtārthajñānasādhanaḥ // 2401 // prajñākṛpādiyuktānāṃ tathāhi suviniścitāḥ / pauruṣeyyo'pi sadvāco yathārthajñānahetavaḥ // 2402 // na narākṛtamityeva yathārthajñānakāri tu / dṛṣṭā hi dāvavahnyādermithyājñāne'pi hetutā // 2403 // raktaṃ nīlasarojaṃ hi vahnyāloke satīṣyate / vahnyādiḥ kṛtakatvāccenna heturupapadyate // 2404 // kiṃ vaikṛtakatā'rthānāṃ mithyājñānanibandhanam / evaṃ hi naiva dhūmo'gneryathāvaddyotakaṃ bhavet // 2405 // evaṃcāpauruṣeyo'pi samyagjñāne nibandhanam / vedaḥ santiṣṭhate naiva tadvṛthaivāsya kalpanā // 2406 // tataścāpauruṣeyatvavyaktinityatvasādhanam / nityaśabdārthayogaśca vyartha evopavarṇitaḥ // 2407 // tasmin satyapi naivāsya yathārthajñānahetutā / upagamyata ityuktaṃ vyāsataḥ samanantaram // 2408 // tenaivaitatpratikṣepe nāsmākaṃ gururādaraḥ / aprastutopayogasya ko hi kuryānniṣedhanam // 2409 // yathārthajñānahetutvaṃ śruteḥ prakṛtamatra hi / na narākaraṇe'pyetatsiddhyatīti ca sādhitam // 2410 // āhopuruṣikā yā'tra saṃkṣiptaṃ kiṃciducyate / visaranti yathā'nena gatayaḥ sūkṣmadhīdṛśām // 2411 // pramāṇānāṃ nivṛttyā'pi na prameyaṃ nivarttate / yasmādvyāpakahetutvaṃ teṣāṃ tatra na vidyate // 2412 // tatpañcabhiragamyo'pi nābhāvo'syāva gamyate / karttā śruteravijñātakartṛkākhyāyikādivat // 2413 // athāpi sārthakatvena vibhaktārthatayā'pi vā / teṣāṃ karttā'numīyeta śruterapi tathā na kim // 2414 // sarvasattvairagamyatvaṃ saṃdigdhaṃ tu kadācana / kenacitko'pi mānena vettītyapi hi śaṅkyate // 2415 // yanna tribhuvanāntasthāḥ sarve prāṇabhṛtaḥ sphuṭam / sarvātmanā'paricchinnāḥ suniścetumimaṃ kṣamāḥ // 2416 // svayaṃ tvagamyamānatvaṃ vyabhicāri tathāhi te / puruṣāntarasaṃkalpaistadabhāvo na niścitaḥ // 2417 // adhyetāraśca vedānāṃ karttāro'dhyakṣato matāḥ / nahi te vyañjakā yuktā nityānāṃ vyaktyasambhavāt // 2418 // upalabhyasvabhāvānāṃ tadvyāpāre samudbhavaḥ / teṣāṃ prāgapi sadbhāve upalabdhiḥ prasajyate // 2419 // tatkāryavyavahārādiyogyo vedo'vasīyate / tadvyāpāre'sya sadbhāvādbījāderaṅkurādivat // 2420 // vyañjanakramarūpatvānnāṭakākhyāyikādivat / vedānāṃ pauruṣeyatvamanumā'pyavagacchati // 2421 // anyathā kramarūpatvaṃ nityatvādvyāptitaśca na / nābhivyaktikramaścāsti nityatve vyaktyayogataḥ // 2422 // āgamasyopamāyāśca sārthāpatteḥ pramāṇatā / niṣiddhā prāktatastāsāmupanyāso na yujyate // 2423 // aprāmāṇyanivṛttyarthā vedasyāpauruṣeyatā / yeṣṭā sā'pica vastutvātsādhanīyaiva sādhanaiḥ // 2424 // śruteḥ svatantrateṣṭā hi puṃvyāpārānapekṣaṇāt / sā ca vastugato dharmo vastvātmā vā tathāvidhaḥ // 2425 // bhāvapakṣaprasiddhyarthamucyate yacca sādhanam / nirākṛte'pi te tasminnābhāvaḥ siddhyati svayam // 2426 // tadbhāvasādhane'pyaste na syāttadbhāvaniścayaḥ / tadbhāvavinivṛttestu tanmātrānnāsti niścayaḥ // 2427 // nivṛttāvapi mānānāmarthābhāvāprasiddhitaḥ / tenaitāvadbhavennāsti pakṣasiddhirdvayorapi // 2428 // nāmūrttatvādyathā śabdaḥ sukhādau vyabhicārataḥ / ityukte'pi na śabdasya vināśitvaṃ prasiddhyati // 2429 // tatpūrvāparayoḥ koṭyoryaduktaṃ sādhanaṃ paraiḥ / tannirākaraṇe'pyete'kṛtārthā vedavādinaḥ // 2430 // akṛtatvāvināśābhyāṃ nityatvaṃ cedvivakṣitam / niṣedhamātrarūpābhyāṃ nirupākhye'pi tatsamam // 2431 // ato gaganarājīva nityatā'sti na vāstavī / yathā tathaiva vede'pi tatprāmāṇyaṃ na siddhyati // 2432 // kṛtakatvavināśitvaniṣedho'pi na siddhyati / sādhane'sta iti proktaṃ tannityatvaṃ na siddhyati // 2433 // paryudāsātmakābhyāṃ cennābhyāṃ nityatvamiṣyate / tau tadbhāvātmakatvena vyapekṣete svasādhanam // 2434 // nityatvaṃ vasturūpaṃ yattadasādhayatāṃ na tat / svayaṃ bhavati tatsiddhiḥ pūrvapakṣadvaye hate // 2435 // viniścitatrirūpaṃ ca sādhanaṃ yatprakāśitam / niṣedhaḥ śakyate tasya tvatpitrā'pi na jātucit // 2436 // na hi śīryata ityukto vede yaḥ puruṣo'sya ca / bādhā'numānataḥ spaṣṭā nairātmye pratipāditā // 2437 // jātyādyanyadapi proktaṃ bādhitaṃ tatra sādhitam / jñāpitapratibandhā ca sā'numā prākprabādhikā // 2438 // tasyā vastunibaddhāyāḥ ko bādhāṃ maṃsyate jaḍaḥ / śabdamātreṇa tucchena tadbhāvinyā'thavā dhiyā // 2439 // puṃvākyādapi vijñānaṃ yatpravṛttamatīndriye / tasyāpyadhyakṣatulyatvaṃ kasmādabhimataṃ na vaḥ // 2440 // dṛṣṭāntanirapekṣatvāddoṣābhāvo'pyadṛṣṭitaḥ / tasyāpyastyeva bādhā cecchaṅkyate'sya narāśrayāt // 2441 // yadyevaṃ vaidike'pyeṣā na śaṅkā vinivarttate / mithyāvabodhahetutvaṃ tasya hi prākṛtaṃ bhavet // 2442 // mamāpramāṇamityevaṃ śabdo'rthaṃ bodhayannapi / nāro'sau dveṣamātreṇa śakyo vaktuṃ na sādhunā // 2443 // ityatyakṣeṣu sarvo'pi śabdastulyabalābalaḥ / ekatraivānurāgo'yaṃ tadvaḥ keneha hetunā // 2444 // anantaroditaṃ nyāyaṃ vedāprāmāṇyakāraṇam / prājñā jalpanti tenāmī bhaveyuḥ satyavādinaḥ // 2445 // mithyānurāgasaṃjātavedādhyānajaḍīkṛtaiḥ / mithyātvaheturajñāta iti citraṃ na kiṃcana // 2446 // nahi mātṛvivāhādau doṣaḥ kaścidapīkṣyate / pārasīkādibhirdhūrtaistadācāraparaiḥ sadā // 2447 // pratyakṣapratyabhijñā tu prāgeva vinivāritā / bhrānteḥ sakalpanatvācca nāto nityatvaniścayaḥ // 2448 // vyāvarttamānarūpaśca bhūyasā pratyayo dhvanau / śukasya vyāhṛtaṃ cedaṃ śārikāyā itīkṣaṇāt // 2449 // so'yaṃ vyañjakabhedāccedvakṣyāmo vyaktyapākriyām / asmādeva ca te nyāyātsarvamekamidaṃ bhavet // 2450 // tato na vyañjakaṃ kiṃcidvyaṅgyaṃ kiñcinna vā bhavet / ekasminnavibhakte hi vyāhatā bhedakalpanā // 2451 // pauruṣeyā ime śabdā ete cānarakartṛkāḥ / vyavasthaiṣā'pi vo na syātpratyabhijñopajīvinī // 2452 // kecidekakramā eva vyañjakakramasaṃsthiteḥ / iṣṭā apauruṣeyāste niyatakramayoginaḥ // 2453 // nanvayaṃ pauruṣo dharmastālvādivyañjakakramaḥ / tasmātkadācittasyāpi sambhāvyetaviparyayaḥ // 2454 // tejastvādi ca sāmānyaṃ vistareṇa nirākṛtam / tatrātaḥ pratyabhijñeyaṃ sāmānyaṃ nityameva na // 2455 // varṇeṣu śakyate ceyaṃ pratyabhijñā vināśiṣu / sāmānyaṃ pratyabhijñeyaṃ mataṃ yeṣāṃ viśeṣataḥ // 2456 // bhedabuddhistu yatrāṃśe drutamandādike bhavet / tatra na pratyabhijñānaṃ bhave ......... // 2457 // śabdaikatvaprasiddhyarthaṃ prayukteṣu tu hetuṣu / vijātīyāvirodhitvātpratibandho na siddhyati // 2458 // dhūmasāmānyabhāgo'pi naiva ......... / ............... siddhasādhanam // 2459 // gāderapyekatāpattau jātyeṣṭaṃ siddhasādhanam / atadrūpaparāvṛttirabhinnā kalpitaiva hi // 2460 // vyaktīnāmekatāpattāvanaikāntikatā bhavet / prati prayogamākṣādyairvarṇabhedaviniścayāt // 2461 // yanmanojñāmanojñādibhedaḥ pratyakṣato gataḥ / buddhīnāṃ kramabhāvitvādbhedaḥ siddhaḥ kumārivat // 2462 // deśakālādibhinnā hi gośabdavyaktibuddhayaḥ / naikārthā bhinnanirbhāsādrasarūpādivṛddhivat // 2463 // ṣaḍjādibhedanirbhāsaḥ pratyakṣeṇa hi niścitaḥ / naca vyañjakava.........tadabhidhāsyate // 2464 // hyastanādyatanāḥ sarve gośabdapratyayā ime / naikārthāḥ kramasambhūte rūpagandhādibuddhivat // 2465 // anyathā sarvabuddhīnāmekālambanatā bhavet / kramabhāvavirodhaśca śaktakāraṇasannidheḥ // 2466 // prakṛtyaiva padārthānāmekapratyavamarśane / bhede'pi śaktiniyamaḥ purastātpratipāditaḥ // 2467 // ......pratyavamarṣācca śabdaikatvādayo'pi na / lokaḥ prayogabhūyastvaṃ śabdasyaikasya manyate // 2468 // anekavyaktiniṣṭhatvātsambandha upapadyate / tasmātsārvatriko naiko vyaktīnāṃ hyekatāṃ gataḥ // 2469 // vastutastu na sambandhaḥ śabdasyārthena vidyate / bhedāttasmādanutpatterbhrāntairāropitastataḥ // 2470 // tathāhi vistareṇaiṣā prāgeva pratipāditā / śabdārthasaṃsthitiḥ sarvā viplutā vyāptyasambhavāt // 2471 // gotvaṃ nityamapāstaṃ ca sambandho'pi ca kalpitaḥ / aṇvākāśādyapi ca kṣiptaṃ hetūdāharaṇe na tat // 2472 // niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyatām / ekarūpatayā bhrāntairjanairadhyavasāyataḥ // 2473 // bhāvataḥ kṣaṇikatvāttu tāvatkālamapi sthiraḥ / naivāyamiti kiṃ tasya sthitiḥ paścādapīṣyate // 2474 // ghaṭādāvapi naivāsti kiṃcinnāśasya kāraṇam / itīdamapi nirdiṣṭaṃ tatkva śabde bhaviṣyati // 2475 // viplave pratyabhijñāyāḥ purastādupapāditaḥ / deśakālaprayoktṝṇāṃ bhedāddharmo vibhidyate // 2476 // ṣaḍjaṛṣabhagāndhārapañcamādiprabhedataḥ / pratyakṣato hi vijñātā gavyaktiraparā sphuṭā // 2477 // naca vyañjakabhedena yuktaiṣā bhedasaṃsthitiḥ / vyaktirnityeṣu nāstīti purastādabhidhāsyate // 2478 // gakāravyatiriktaṃ ca sāmānyaṃ gatvamiṣyate / vāstavaṃ na prayoge'to durvārā siddhasādhyatā // 2479 // anyāpohātmakasyāpi na gatvasya samāśrayaḥ / itthameveti cennaivamāśrayāsiddhatāptitaḥ // 2480 // agakāraparāvṛttagavarṇābhāvato bhavet / gānyabuddhyanirūpyatvaṃ kasya dharmo hi dharmiṇaḥ // 2481 // vāstavī cānumā sarvā dvayasiddhamapekṣate / dṛṣṭāntādi tatastena dṛṣṭānto dharmyasiddhibhāk // 2482 // sarvaścāyaṃ prayatnaste gakāraikatvasiddhaye / tatra pratyakṣabādhā ca durnivāroditā tava // 2483 // hyastanādyatanādyāśca gavarṇapratyayā ime / kramabhāvena naikārthā rasarūpādibuddhivat // 2484 // ato na dvayasiddho'yameko varṇaḥ sadā sthitaḥ / apohakalpitasyaiva nityatvaṃ tvasya kalpitam // 2485 // śabdopalambhavelāyāṃ karṇaparyantavarttinaḥ / na vāyavo'vagamyante śrotrasaṃskārakāriṇaḥ // 2486 // nādena saṃskṛtācchrotrādyadā śabdaḥ pratīyate / tadupaśleṣatastasya bodho'dhyakṣeṇa bādhyate // 2487 // tiktapītādirūpeṇa pravṛttaṃ madhurādiṣu / jñānaṃ nirviṣayaṃ yadvacchabdajñānaṃ yathā bhavet // 2488 // drutamadhyādibhedāddhi nānyaḥ śabdo'vabhāsate / atadrūpe ca tādrūpyajñānaṃ nāviṣayaṃ katham // 2489 // anyathā ca tamevārthaṃ vettīti vyāhataṃ vacaḥ / anyākārasya saṃvittau sa hyartho viditaḥ katham // 2490 // nirākāre hi vijñāne bāhyākāraḥ sa te dhruvam / bāhyaśca na tadātmeti kimasau vidyate tathā // 2491 // sākārajñānapakṣe'pi bāhyākārānurūpataḥ / jñāne narbhāsasaṃbhūtāvartho vidita ucyate // 2492 // iha bāhyānurūpeṇa na tu jñānaṃ pravarttate / tasmānnirviṣayaṃ sarvaṃ bhrāntaṃ cittamiti sthitam // 2493 // naca vyañjakasadbhāvo yukto nitye viśeṣataḥ / tatsaṃskārānurūpeṇa nāto bhinnā dhiyo dhvanau // 2494 // ghaṭādigrahaṇārthaṃ hi yathā śaktiṃniyacchati / netredīpastathā śrotre dhvaniḥ śabdopalabdhaye // 2495 // śrotropalabdhau yogyaścecchabdaḥ prakṛtisaṃsthitaḥ / asaṃskṛte'pi tacchrotre kimarthaṃ nopalabhyate // 2496 // yogyakāraṇasadbhāvādbhavedevopalambhanam / saṃskṛtaśrotrasadbhāvavelāyāmiva tasya tat // 2497 // nopalabdhau sa yogyaścetpaścādapi kathaṃ bhavet / bhāve ca yogyatāyogī śabdo jāto'paro bhavet // 2498 // atha paścādapi jñānaṃ naiva tadbalabhāvi tat / saṃskṛtaśravaṇādibhyastasyotpādastu varṇyate // 2499 // śabdasyāgrāhyataivaṃ syāttasminnanupayogataḥ / tasya naivaṃ rasādibhyo viśeṣaḥ kaścanāsti hi // 2500 // śabdabodhasvabhāvaṃ vā janitaṃ nāma tairidam / jñānaṃ śabdanirāśaṃsaiḥ saṃskṛtaśravaṇādibhiḥ // 2501 // tajjñānajñeyarūpo yaṃ yayā'pi tvanuvarttate / śabda ityanuvṛttiḥ syādvijñānasyāpi tasya te // 2502 // anyathā hyanuvṛttaṃ na jñānaṃ sa tvanuvarttate / tajjñeyaḥ śabda ityevaṃ parā syādvyāhatistava // 2503 // jñānajñeyasvabhāvau tau baddhau śṛṅakhalayeva hi / ekabhāve dvitīyasya prāptiravyabhicārataḥ // 2504 // saṃskṛtaśravaṇotpādyajñānasambaddha eva hi / śrotrāsaṃskaraṇe'pīti jñānamākṣipyate sphuṭam // 2505 // tajjñeyātmā na śabdaścedatadātmarasādivat / na tadbodhasvabhāvaṃ yacchrotrajñānaṃ tathāsati // 2506 // ko vā jñānasya sambandhaḥ śabdena yata iṣyate / tacchabdabodharūpaṃ hi na tādātmyaṃ vibhedataḥ // 2507 // naca tasya tadutpattiḥ śabdasyājanakatvataḥ / tadutpattau tu niyamātsā sadābhāvinī bhavet // 2508 // evaṃ tadviṣayaṃ jñānaṃ sadotpadyeta vā navā / ityekānte sthite vyarthā śrotrasaṃskārakalpanā // 2509 // kādācitke hi saṃskāre satyeva jñānasambhavaḥ / kādāciditi śobheta saṃskāraparikalpanā // 2510 // jñānakāryāvaseyaśca saṃskāraḥ śaktilakṣaṇaḥ / tacca jñānaṃ sadābhāvi yadi vā bhāvi sarvadā // 2511 // kādācitkaṃ kathaṃ nāma saṃskāraṃ tasya sūcayet / uttaraṃ śrotrasaṃskārānnātaḥ sādhu prakāśitam // 2512 // śaktirādhīyate śrotre yadi vā'vyatirekiṇī / vyomno diśo vā nityatvaṃ tato hīyeta janmataḥ // 2513 // bhāvāccāvyatiriktatvānnityatvaṃ saṃskṛterapi / prāpnoti tena vastūnāṃ vijñānaṃ sarvadā bhavet // 2514 // vyatireke tu tasyeti sambandho nopapadyate / śrotrasyākārakatvaṃ ca śakterjñānasamudbhavāt // 2515 // bhedābhedavinirmuktaṃ vyastaṃ pakṣāntaraṃ tataḥ / uttaraṃ śrotrasaṃskārādasaṃskṛtatayocyate // 2516 // etenaiva niṣeddhavyā viṣayobhayasaṃskṛtiḥ / tasmānnityeṣvabhivyaktiḥ sarvathā'pi nirāspadā // 2517 // tataśca vyaktimāśritya dīrghahrasvakramādayaḥ / ye kecitpravibhajyante te'pi sarve nirāspadāḥ // 2518 // aprāptimātrasāmye'pi na sarvasya graho yathā / ayaskāntena lohasya sāmarthyaniyamasthiteḥ // 2519 // ayaskāntaprabhāprāptyā tatrāpyākarṣaṇaṃ yadi / nanu prabhā na dṛśyeyaṃ kathamastīti gamyate // 2520 // kasmādāptaṃ na kāṣṭhādi sā samākarṣati prabhā / tacchaktiniyatatvāccedaprāptāvapi tatsamam // 2521 // dūramadhyasamīpasthairakrameṇaive gamyate / prayogānantaraṃ tatra sarveṣāṃ jñānajātitaḥ // 2522 // dūrāsannādibhedena spaṣṭāspaṣṭaṃ yathekṣyate / rūpaṃ tathaiva śabde'pi tīvramandādividbhavet // 2523 // bhinnābhānāṃ matīnāṃ cedekālambanatā katham / tulyaṃ rūpadhiyāmetaccodyaṃ bāhyārthavādinām // 2524 // prāptigrahaṇapakṣe tu karṇābhyantarapakṣavat / na vicchinna iti jñānaṃ meghaśabdādike bhavet // 2525 // tadvicchinna iti jñānajanakatvādyathā manaḥ / śrotramaprāpyakāri syānnānyathaivaṃ tvagādivat // 2526 // mano'pi prāpyakārīti ye prāhuḥ kṣaṇamātrataḥ / vidurataradeśasthaṃ cetasteṣāṃ na yujyate // 2527 // yattu bāhyendriyatvādi prāpyakāritvasādhanam / anyadharmavijātīyādvirodhādvyabhicāri tat // 2528 // vyastāḥ pūrvaṃ ca saṃyogavibhāgavyatirekiṇaḥ / vāyorakṣaṇikatvācca yuktā nāvyatirekiṇaḥ // 2529 // ataevāviśeṣatvādgatirnāsyopapadyate / vegābhāvādato nāsau yāvadvegaṃ pratiṣṭhate // 2530 // karṇavyomani saṃprāptaḥ śaktiṃ śrotre karoti cet / tatkaśāghātavatkasmācchabdavittau na tadgatiḥ // 2531 // śabdāvadhānametasya pratibadhnāti vedanām / ityayuktaṃ kaśāghātavātāntaravidastathā // 2532 // lāghavātkramabhāve'pi yugapadbhrāntirityadaḥ / na kiṃcitsarvathā'pyasminvāyoranupalambhanāt // 2533 // athāpyatīndriyo vāyuḥ kāṇādairiva varṇyate / yuṣmābhirapi tadbhāṣye spṛṣṭyāptistatra kiṃkṛtā // 2534 // astu vā'tīndriyo vāyustattadyogigatasya tu / uṣṇaśītetarasya syātspraṣṭavyasya vidanyavat // 2535 // athāpi karṇaśaṣkulyā tasyāyogānna cenmatiḥ / karṇavyomani saṃprāpta ityetannu kathaṃ matam // 2536 // tasmācchrotriyadṛṣṭeyaṃ kalpanā nirnibandhanā / viduṣāṃ prītaye neti śrotriyeṣveva rājate // 2537 // ye niraṃśaṃ nabhaḥ prāhustānprati prāgudīritāḥ / doṣo jñeyā niraṃśaikadikchrotra'tvepi te samāḥ // 2538 // ekavyāpinabhaḥpakṣe vibhāgo na prakalpyate / saṃskṛtāśrayamanyaccetyekameva hi tannabhaḥ // 2539 // ekavyomātmakaṃ śrotraṃ nāstyasaṃskṛtaśaṣkuli / ato'dhiṣṭhānabhedena saṃskāraniyamo'sthitaḥ // 2540 // tenaikasminnadhiṣṭhāne labdhasaṃskāramindriyam / bodhakaṃ sarvadeśeṣu vijñānotpattiriṣyatām // 2541 // puṃsāṃ dehapradeśeṣu vijñānotpattiriṣyatām / kintu pradhānavaideśyamekatvānnabhaso na te // 2542 // niṣpradeśo'pi cātmā naḥ kārtsnyena ca vidannapi / śarīra eva gṛhṇātītyevamukte'pi duṣyati // 2543 // bādhiryādyavyavasthānametenaiva ca hetunā / tadevābhogyamanyasya nāviśeṣāddhi yujyate // 2544 // atyaktapūrvarūpaṃ hi viśeṣānudaye sati / kathaṃ nāma bhavecchrotramabhogyamaparasya te // 2545 // nityatvādanapekṣatvāddharmādharbhāvaśīkṛtam / sadaiva ca nabhaḥśrotraṃ sarvābhogyaṃ prasajyate // 2546 // dharmādharmopakāryaṃ hi nabho naiva kadācana / nityatvātkāryatābhāve cāsya keyaṃ vaśīkriyā // 2547 // mantrauṣadhādiśaktyā ca punarbhogyaṃ kathaṃ bhavet / nityatvānnahi tattebhyo viśeṣaṃ pratipadyate // 2548 // adhiṣṭhāne tvanitye'pi kṣaṇikānityatā na cet / tadātmātiśayāyogādbādhiryādi na yujyate // 2549 // astu vā'tiśayastasmin vyomni tveṣa na vidyate / nacādhiṣṭhānasambandhānnityatvādanapekṣaṇāt // 2550 // atastaddvārako'pyatra bādhiryādi na yujyate / nabhaso bhāgavattve'pi nityatāyāmidaṃ samam // 2551 // tatraiva bhavato'pyevaṃ svāmitvādapakarṣaṇam / na yuktaṃ yadi tasyāpi kṣaṇikatvaṃ samasti na // 2552 // ko hi tasyāḥ samutpannaḥ paścādatiśayo yataḥ / svāmitvādapakṛṣṭo'sau na bhogaṃ punarāpnuyāt // 2553 // yadā ca saṃskṛtirnaivaṃ śrotre śabde ca yujyate / bhedābhedavikalpena saṃskārānupapattitaḥ // 2554 // vyatireka hi saṃskāre śrotraśabdau na saṃskṛtau / syātāṃ tābhyāṃ ca sambandhaḥ saṃskārasya na kaścana // 2555 // vibhinnasya hi sambandhaḥ kāryakāraṇatā bhavet / tasyāṃ ca sarvadaivāyaṃ bhaveddhetoḥ sadā sthiteḥ // 2556 // anarthāntapakṣe'pi tadvannityo bhavedasau / tanna śakyakriyastasmānnityaṃ jñānaṃ prasajyate // 2557 // tanna sāmarthyaniyamo vāyvāderupapadyate / karttavyaviṣayāyoge sāmarthyasyāpyayogataḥ // 2558 // ato'bhivyaktyayogena śabdajñānamidaṃ phalam / grāhyotpādāvinābhāvighaṭādivyaktibuddhivat // 2559 // tasmādutpattyabhivyaktyoḥ kāryārthāpattitaḥ samaḥ / sāmarthyabhedaḥ sarvatra syātprayatnavivakṣayoḥ // 2560 // yāvāṃśca kaṇabhuṅga nyāyo nabhobhāgatvadūṣaṇe / digbhāge'pi samasto'sau vijñeyo matiśālibhiḥ // 2561 // viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ / nāstatvācchaktiniyaternāto viṣayasaṃskṛtiḥ // 2562 // jñānotpattāvayogyatve gamyeta na kadācana / sarvaiḥ sarvatra śabdo'yaṃ tajjñāne'nupayogataḥ // 2563 // jñānotpattau tu sāmarthye sarvaiḥ sarvatra sarvadā / avagamyeta śabdo'yaṃ jñānahetutayā sthiteḥ // 2564 // taṃ hi śaktamaśaktaṃ vā prakṛtyaivātmani sthitam / virodhī sahakārī vā ko'rthaṃ kṣapayituṃ kṣamaḥ // 2565 // jñānotpādanayogyaśca kāṃścitprati bhavatyayam / tasmādutpadyamāno'yaṃ na sarvairavagamyate // 2566 // athavā yatsamīpasthairnādaiḥ syādasya saṃskṛtiḥ / taireva śrūyate śabdo na dūrasthaistu kiṃ punaḥ // 2567 // sāmīpye'pi hi saṃskāraḥ kāraṇaṃ parikalpyate / saṃskāraḥ sa samānaśca teṣu dūrasthiteṣvapi // 2568 // viśiṣṭasaṃskṛterjanma dhvanibhyo yadi gamyate / śabdotpattiḥ pratikṣeptuṃ na śakyā kenacittadā // 2569 // viśiṣṭasaṃskṛtiḥ śabdātsā hi na vyatirekiṇī / śabdasyājñeyatāprāptestataḥ śabdo'pi jāyate // 2570 // saṃskṛtaścaikadā śabdastamātmānaṃ na jātucit / jahātyanityatāsaṅgādupalabhyeta cetsadā // 2571 // dvayasaṃskārapakṣe'pi satyaṃ doṣadvaye vacaḥ / yannānyataravaikalyaṃ prāktanasyānuvṛttitaḥ // 2572 // tathāhi saṃskṛtāḥ śrotravarṇā yadvyañjakaiḥ purā / na naṣṭāste cyutiprāpteḥ sarvaiḥ sarvaśrutistataḥ // 2573 // niyataśrutiyogyau cecchrotravarṇau ca saṃskṛtau / nānyavarṇaprapattṛṇāṃ punaḥ syācchravaṇaṃ tadā // 2574 // tadvarṇanaravijñānayogyau cetsaṃskṛtau punaḥ / tayorevānuvṛttau syāttayorapi nanu śrutiḥ // 2575 // vyāvṛttāvanya evāmī śrotravarṇāḥ kathaṃ na te / prāpnuvanti tatasteṣu nityatāśā'nibandhanā // 2576 // jalādiṣu na caiko'yaṃ nānātmā savitekṣyate / pratibimbadhiyaḥ sarvā yannirālambanāḥ sthitāḥ // 2577 // nirākārā dhiyaḥ sarvāstvatpakṣe'pi vyavasthitāḥ / ākāravānpunarbāhyaḥ padārtho'bhyupagamyate // 2578 // jalādyantargataṃ cedaṃ pratibimbaṃ samīkṣyate / nabhastalādivarttī ca sūryādirna tathā sthitaḥ // 2579 // tatkasmādbhātyasāvevaṃ bhrāntyā cedata eva tat / natu spaṣṭamanālambaṃ tadrūpārthaviyogataḥ // 2580 // tasyaiva pratipattiścedanyathedaṃ subhāṣitam / taccānyatheti kiṃtvevaṃ sarvaṃ syātsarvavedakam // 2581 // tasyaiva pratipattiḥ syādyadīkṣyeta tathāsthitam / anyākāropalabdhau tu tasya dṛṣṭiḥ kathaṃ bhavet // 2582 // sākāre'pi hi vijñāne na jñātārthāvilakṣaṇe / ākāre sati vijñānaṃ grāhakaṃ tasya yujyate // 2583 // pāramparyārpitaṃ santamavāgvṛttyāvabuddhyatām / kintūrdhvavṛttimekatve'pyavāgevānumanyate // 2584 // yathaivāvasthito hyarkastathaivekṣyeta yadyasau / avabuddhaḥ prakalpyeta nānyathetyupapāditam // 2585 // naivaṃ prāgnatayā vṛttyā pratyagvṛtti samarpitam / budhyamāno mukhaṃ bhrāntyā pratyagityavagacchati // 2586 // pratibimbakavijñānaṃ svāsyādyālambanaṃ na tat / tadvilakṣaṇanirbhāsādrasaśabdādivittivat // 2587 // alpīyasyāsyamalpīyo darpaṇe pratibhāti hi / viparyastaśca vṛkṣādirjalamagnaḥ pratīyate // 2588 // darpaṇābhimukhaṃ bibaṃ naivaṃ tu pratibimbakam / jalādyantargataṃ cedaṃ bimbaṃ tvārādavasthitam // 2589 // āśrayānuvidhānena sthūlasūkṣmādibhedi ca / pratibimbaṃ na bimbaṃ tu nāto hetorasiddhatā // 2590 // vilakṣaṇāvabhāsenāpyarthasaṃvedane sati / rūpaśabdādicittaṃ syātsarvaṃ sarvārthagocaram // 2591 // īṣatsaṃmīlite'ṅgulyā yacca cakṣuṣi dṛśyate / pṛthageko'pi sā'pyevaṃ bhrāntirnirviṣayā matā // 2592 // pratibimbodayastvatra prāgeva vinivāritaḥ / sahaikatra dvayāyogānmūrttānāṃ pratighātataḥ // 2593 // anekadeśavṛttau vā satyapi pratibimbake / sthūlasūkṣmādivadbhedādekatvaṃ naiva vidyate // 2594 // puṃsāmadhyavasāyaśca yo'yamevaṃ pravarttate / mamopari sthito bhānuriti bhrāntaḥ sa niścitaḥ // 2595 // sarve prāṇabhṛto yasmādekameva divākaram / paśyanti yaugapadyena na dvitīyaṃ kadācana // 2596 // rāvaṃ na maṇḍalaṃ yasmāddvitīyādīha vidyate / dṛśyādṛṣṭerataścārka eka eva viniścitaḥ // 2597 // natvevaṃ niścitaḥ śabda ekatvena kathañcana / krameṇa yugapaccāpi tannānātvopalakṣaṇāt // 2598 // yadāhi gādivarṇaṃ ca vaktāro bahavaḥ sakṛt / prayuñjate tadā bhedo vispaṣṭamupalabhyate // 2599 // krameṇa tu prayoge'sya pratyakṣeṇa na kevalam / bhedo'vagamyate kintu liṅgādapi dhiyāṃ kramāt // 2600 // vyañjakadhvanyadhīnaṃ ca bhavatvasyopalambhanam / yathā'vasthitarūpasya kintu tasya graho bhavet // 2601 // nānyathā tadgraho'yaṃ syāttadrūpāpratibhāsanāt / vyāptāśeṣanabhobhāgo nahi śabdaḥ prakāśate // 2602 // taddhvanerbhinnadeśatvaṃ śrutiḥ kimanurudhyate / vyaktastu pratibhāseta svātmanaiva ghaṭādivat // 2603 // sarvaṃ ca prakriyāmātramidamuktaṃ ca kāraṇam / vyañjakānāmasāmarthyaṃ vyaktyayogācca sādhitam // 2604 // pratyakṣastu sa eveti pratyayaḥ prāg nirākṛtaḥ / deśabhedena bhinnatvamityetattadabādhitam // 2605 // paryāyeṇa ca yaḥ kaścidbhinnadeśānvrajannasau / siddhyati kṣaṇabhaṅgitvānnānyathāsya gatirbhavet // 2606 // pūrvadeśāviyuktasya svabhāvasyānuvarttanāt / nahi deśāntaraprāptiḥ sthairye tasyopapadyate // 2607 // nabhaso nirupākhyatvānnābhivyaktiḥ prakalpate / atyakṣatvācca khe nāyamālokaḥ sa tathekṣyate // 2608 // kiñca śabdavadākāśe'pyabhivyaktirna yujyate / jñānaṃ hi vyaktireṣā ca nityaṃ syāddhetusannidheḥ // 2609 // yathāca vyañjakaḥ śabde na kathañcitprakalpate / tatrātraivaṃ paropādhiḥ śabdabuddhau sati bhramaḥ // 2610 // nāto dīrghādayaḥ sarve dhvanidharmā iti sthitam / dhvanīnāṃ vyañjakatve hi tatsyāttacca nirākṛtam // 2611 // atyantabhedino'pyete tulyapratyavamarśane / śaktāḥ śabdāstadarthāścetyasakṛccarcitaṃ purā // 2612 // nāto dṛṣṭārthasambandhaḥ śabdo bhavati vācakaḥ / svavṛttyā vastutastveṣa vācako neti sādhitam // 2613 // mithyā'vabhāsino hyete pratyayāḥ śabdanirmitāḥ / jātisvalakṣaṇādīnāṃ vācyanācakatāsthiteḥ // 2614 // tadbhrāntyā vyavaharttāro vailakṣaṇye'pi vastutaḥ / gośabda eka eveti manyante samabuddhayaḥ // 2615 // tasmāddvijātinā proktaṃ bahvasambaddhabhāṣiṇā / śabdabhedaṃ puraskṛtya yattatsarvamanāspadam // 2616 // tathāhi hastakampādernaikatvaṃ buddhibhedataḥ / śīghramandādibhedena tadvyaktiśca nirākṛtā // 2617 // sāmānyaṃ naca tatraikamanugāmyupalakṣyate / saṅketātpratiṣedhādigatyaṅgaṃ ca bhavatyasau // 2618 // sākṣācchabdā na bāhyārthapratibandhavivekataḥ / gamayantīti ca proktaṃ vivakṣāsūcakāstvamī // 2619 // tasyāḥ kāryatayā te hi pratyakṣānupalambhataḥ / niścitā iti tenātra kāryakāraṇatā sphuṭā // 2620 // kāryakāraṇabhāvaśca samayādyena niścitaḥ / sa vivakṣāṃ prapadyeta śabdebhyo hastakampavat // 2621 // vivakṣāvarttinā'rthena kāryakāraṇatātmakaḥ / śabdānāmeṣa sambandhaḥ samaye sati jāyate // 2622 // tena sāmayikaḥ proktastena ca dyotanādataḥ / samayo'pyucyate teṣāṃ sambandho natu mukhyataḥ // 2623 // kāryakāraṇabhūtābhyāṃ vastubhyāmanya eva na / kāryakāraṇatāyogaste eva tu tathodite // 2624 // te ca pratyekamekātmarūpatvena jaḍairgate / saṅketavyavahārāptakālavyāptirato matā // 2625 // ekastu vāstavo naiva sambandha iha yujyate / asaṅkīrṇatayā'rthānāṃ bhede'sambandhatā bhavet // 2626 // samayaḥ pratimartyaṃ ca pratyuccāraṇameva ca / ityādyataḥ pareṇoktaṃ paranītimajānatā // 2627 // samayo hi na sambandho naradharmatayā tayoḥ / dyotakaḥ sa tu tasyeti sambandhaḥ syānna mukhyataḥ // 2628 // pratyuccāraṇamenaṃ ca na pare pratijānate / īśādeḥ pratiṣiddhatvātsargādau naca tatkṛtam // 2629 // pratyekaṃ yaśca sambandhaḥ sabhinnaḥ kṣaṇabhaṅgataḥ / tulyapratyavamarśaśca bhede'pi na virudhyate // 2630 // krameṇa jāyamānāśca dhiyastadviṣayāḥ sphuṭam / tasyāpyāhuḥ kramaṃ tāsāmakramo hyanyathā bhavet // 2631 // sakṛdeva bahūnāṃ tu saṅketakaraṇe sati / samayo neṣyate bhinno nīlādyekakṣaṇo yathā // 2632 // vakturanyo na sambandho buddhau śroturna cāparaḥ / ekarūpā ca sā yasmāt dvayorapyanuvarttanāt // 2633 // śrotuḥ kartuṃ ca sambandhaṃ vaktā pūrvaṃ prapadyate / pūrvopalabdho yastena tameva hi karotyasau // 2634 // ekākārā yatastasya vṛttā pratyavamarśadhīḥ / tasmādbhinne'pi śabdādāvekatvaṃ so'dhyavasyati // 2635 // ghaṭādāvapi sāmānyaṃ prāgeva vinivāritam / nahi bhūtaguṇaprakhyā kācidākṛtiriṣyate // 2636 // nacāsyākṛtitaḥ siddhā śaktirabdhāraṇādiṣu / teṣāmapi hi nityatvamākṛteryadyabhedinaḥ // 2637 // bhede sambandhadoṣastu tadutpattau tvanityatā / ato nākṛtito yuktā śaktirabdhāraṇādiṣu // 2638 // ghaṭādervyatireke'pi śakterdoṣā ime dhruvam / abdhāraṇādi tatkāryaṃ nityamevaṃ prasajyate // 2639 // śaktireva ca sambandho bhedaścāsyā na cenmataḥ / śabdārthānāṃ bhavedekā śaktiravyatirekataḥ // 2640 // vyatireke'pi sambandhastasyāstābhyāṃ na kaścana / tadutpattau na nityatvaṃ nacānyā vastuno gatiḥ // 2641 // sambandhākhyānakāle tu gośabdādāvudīrite / kecitsambandhabuddhyā'rthaṃ budhyante na pare tathā // 2642 // yasmātsambandhasadbhāvādyādṛśaḥ sa prakāśitaḥ / tāvakīne tu sambandhe sarvo'rthamavadhārayet // 2643 // śaktireva hi sambandho nityā yuṣmābhiriṣyate / sā cārthabodhajanane niyatā'navadhirna vā // 2644 // niyatānavadhau sarvaḥ kimarthaṃ nāvadhārayet / sāvadhāvapi ko hetuḥ prakṛtiścetsvatastathā // 2645 // saṅketagrahaṇātpūrvaṃ tasya cāsmaraṇe punaḥ / ekasyaiva pravṛttaṃ kiṃ vijñānaṃ tatra vṛttimat // 2646 // tajjñānajanmaniyatā sā hi śaktiravasthitā / atha jñātaiva sā śaktirniyatā parikalpyate // 2647 // jñātā'jñātā ca bhinnā cennityatvamavahīyate / aikye tu kiṃnimitto'yaṃ vibhāga upavarṇyate // 2648 // kiñca kenābhyupāyena vijñātā śaktiriṣyate / arthāpattyeti cedyasmādayaṃ nyāya iha sthitaḥ // 2649 // śabdavṛddhābhidheyāni pratyakṣeṇātra paśyati / śrotuśca pratipannatvamanumānena ceṣṭayā // 2650 // anyathānupapattyā ca vetti śaktiṃ dvayāśritām / arthāpattyā'vabudhyante sambandhaṃ tripramāṇakam // 2651 // anyathaivopapannatvācchaktirboddhuṃ na śakyate / śabdātsāmayikādyasmātpratipattiranākulā // 2652 // śaktinityatvapakṣe tu saṅketādi vyapekṣate / na kiñciditi śabdārthapratipattiḥ sadā bhavet // 2653 // samarthāntarabhāve ca kālimāryādiśabdavat / nānyārthabodhakatvaṃ syāddhvanerniyataśaktitaḥ // 2654 // nānārthadyotanāyaiva śaktirekā yadīṣyate / bhinnā vā śabda ekasminsakṛnnānārthavidbhavet // 2655 // arthadyotanaśakteśca sarvadaiva vyavasthiteḥ / taddheturarthabodho'pi sarveṣāṃ sarvadā bhavet // 2656 // tasminsaṅketasāpekṣā śaktiścetparikalpyate / nanūpakāryapekṣyeta nopakāryā ca sā'calā // 2657 // arthadyotanahetośca saṅketasya narāśrayāt / śaktāvitarajanyāyāmapi mithyātvasambhavaḥ // 2658 // nānārthadyotane śaktirbhavatvekasya hi dhvaneḥ / nāgnihotrādayastvarthāḥ sarve sarvopayoginaḥ // 2659 // tadiṣṭaviparītārthadyotanasyāpi sambhavāt / nityaśabdārthasambandhakalpanā vo nirarthakā // 2660 // saṅkete ca vyapekṣāyāṃ nityasāmarthyalakṣaṇaḥ / kimakāraṇa evāyaṃ sambandhaḥ paripoṣyate // 2661 // siddhopasthāyinastasya nahi kaścitsamīkṣyate / saṅketavyatirekeṇa vyāpāro'rthāvabodhane // 2662 // tathāhi vyavahāro'yaṃ na dṛṣṭaḥ samayaṃ vinā / tasmātsambandhasiddhiścetyanartheyaṃ paramparā // 2663 // narecchāmātrasambhūtasaṅketādapi kevalāt / yujyate vyavahāraśca tato yogo na siddhyati // 2664 // anyathā'nupapattistadvyavahārasya śaṅkyate / atīndriyaśca yogo'to na narairavagamyate // 2665 // sarveṣāmanabhijñatvātpūrvapūrvāprasiddhitaḥ / na siddho yoga ityevaṃ kimasau parikalpyate // 2666 // tadgavāśvādayaḥ śabdā nityasambandhayoginaḥ / saṅketasavyapekṣatvānnaiva gāvyādiśabdavat // 2667 // gośabde'vasthite yogye tadaśaktijakāritā / gāvyāderapi gobuddhirmūlaśabdānusāriṇī // 2668 // tannaivaṃ śanakādīnāṃ saṃskṛtānavabodhanāt / mūlaśabdānusāreṇa kathamarthagatirbhavet // 2669 // tasmācchabdārthasambandho nityo nābhyupagamyate / sa tu sāmayiko yuktaḥ sarvathā tasya sambhavāt // 2670 // deśotsādakulotsādarūpo yaḥ pralayo bhavet / yo vā'vyāhatabauddheṣṭo brahmāderapi śaṅkyate // 2671 // tasminsambhāvyate vede dhvastamūlā matiḥ parā / mithyāmohamadādibhyo viparītā ca kalpanā // 2672 // anya eva bhavedvedaḥ pratikañcukatāṃ gataḥ / ityapyāśaṅkyate yāvadbādhakaṃ na prakāśyate // 2673 // anyathā karaṇecchāyāmapi vartteta na dhvaniḥ / tathaiva yadi vāñchā sā nṛṇāṃ jāyeta nānyathā // 2674 // śaṅkyetāyaṃ tathā vedo na granthārthānyathātmakaḥ / anyathecchāpravṛttau tu nāśaṅkā vinivarttate // 2675 // naca sarvaiḥ kramaḥ puṃbhiḥ sarvasiddhaḥ pragṛhyate / svātantryeṇāpi kurvanti padavākyākṣarakramam // 2676 // anyathā kṛtakaḥ kaścitsyādgrantho vedavanna te / anarthagrandhamātre'pi dhvastā kṛtiratastathā // 2677 // yathaivāsya parairuktastathaivainaṃ vivakṣati / ityeṣā'niyatistanna sambandhavadanāditā // 2678 // pareṇoktānbravīmīti vivakṣā cedṛśī bhavet / tulyapratyavamarśāddhi vibhramātkarmabhedavat // 2679 // pareṇoktāstu nocyante vailakṣaṇyātsvarādibhiḥ / naca vyañjakadharmo'yaṃ varṇātmatvena darśanāt // 2680 // tataḥ pratinaraṃ varṇā bhinnā dṛṣṭā ghaṭādivat / ato bhede suvispaṣṭe taccihnaṃ kiṃ niṣidhyate // 2681 // prākca jātyā ghaṭādīnāṃ vyavahāropalakṣaṇam / niṣiddhaṃ tadasattvena vyaktyā ca tadayogataḥ // 2682 // tālvādijātayastasmātsarvapuṃsvavyavasthitāḥ / nāto vaktā dhvanīṃstābhirupalakṣya nirasyati // 2683 // tanna tajjātayo bhinnāḥ śabdābhivyaktihetavaḥ / yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ // 2684 // tanna tālvādisaṃyogavibhāgakramapūrvakam / dhvanīnāmānupūrvyaṃ te jātyā cobhayanityatā // 2685 // yathā na bhramaṇādīnāṃ bhāgā jātyupalakṣitāḥ / kramānuvṛttirevaṃ no tālvādidhvanivarṇabhāk // 2686 // vyaktīnāmapi no saukṣmyājjātidharmāvadhāraṇam / tadvaśena na varṇānāṃ vyāpitve'pi kramagrahaḥ // 2687 // tanna dhvaniguṇānsarvānnityatvena vyavasthitān / varṇā anupatantaḥ syurarthabhedāvabodhinaḥ // 2688 // anyacca jātayo bhinnāḥ śabdābhivyaktihetavaḥ / yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ // 2689 // iti vyañjakasadbhāvānnityaṃ śabdopalambhanam / ato vyaktikramātmā'pi yukto varṇakramo na te // 2690 // vyaktisambaddharūpāṇāṃ jātīnāṃ ca vyavasthitau / vyaktīnāmapi nityatvaṃ durvāramanuṣajyate // 2691 // jātisambandharūpāṇāṃ vyaktīnāṃ vā vyavasthitau / jātīnāmapyanityatvamakāmasyāpi te bhavet // 2692 // abhivyakterayoge ca purastādupapādite / itthaṃ pratāyamānāḥ syurvarṇāste nāvabodhakāḥ // 2693 // kālo'pyeko vibhurnityaḥ pūrvameva nirākṛtaḥ / varṇavatsarvabhāveṣu vyajyate naca kenacit // 2694 // varṇeṣu vyajyamānasya nāsya pratyāyanāṅgatā / anyāviśeṣānnānyatra sadbhāvāccāsya nityatā // 2695 // tadānupūrvī varṇānāṃ hrasvadīrghaplutāśca ye / kālasya pravibhāgāste na yuktā dhvanyupādhayaḥ // 2696 // tasmānna padadharmo'sti nityaste kaścidīdṛśaḥ / tenānityaṃ padaṃ siddhaṃ varṇānityatvavādinām // 2697 // paradharme'pi nāṅgatvaṃ bhavedaśvajavādivat / yadi vyaktiḥ prakalpeta vyañjakaiḥ pratyayairiha // 2698 // nityatāyāṃ tu sarveṣāmarthāpattirapākṛtā / arthapratītirūpatvamanityeṣu hi sādhitam // 2699 // yo yadvivakṣāsambhūtavivakṣāntaratastataḥ / varṇa utpadyate tasya śrutistatsamanantaram // 2700 // pūrvavarṇavidudbhūtasaṃvinnātidrutaśrutiḥ / so'pekṣya tatsmṛtiṃ paścātkurute smṛtimātmani // 2701 // tatsamutthāpakagrāhijñānāni prati janyatā / hetutā vā'nupūrvīyaṃ varṇeṣu puruṣāśrayā // 2702 // ataḥ pratipadaṃ bhinnā varṇā iti parisphuṭam / damo mado latā tāla ityādikramabhedataḥ // 2703 // īdṛśena krameṇaite tvarthabhedopapādakāḥ / ataeva nirartheha sphoṭasyāpi prakalpanā // 2704 // sa hyarthapratipattyarthaṃ śābdikaiḥ parikalpitaḥ / varṇā eva ca tacchaktā ityanarthā'sya kalpanā // 2705 // dṛśyasyādṛṣṭitaścāsya nāstitā'dhyavasīyate / adṛśyatve tu naivāyaṃ liṅgavajjñāpako bhavet // 2706 // sattāmātreṇa tajjñānaṃ hetubhāvavyavasthiteḥ / tasya jñāpakateṣṭā cennetravatsarvadā bhavet // 2707 // saṅketānavabodhe'pi varṇānāmaśrutāvapi / tadbhāvyartheṣu vijñānaṃ śaktakāraṇasannidheḥ // 2708 // tathāhi nityasattvo'yaṃ nacāpekṣā'sya kācana / dhvanisaṃketavarṇaiśca tadvyaktirnāpyadarśanāt // 2709 // jñānaṃ hi vyaktirityāhustajjñānaṃ naca vidyate / tato nirarthakaivāsya vyañjakasyāpi kalpanā // 2710 // nādenāhitabījāyāmantyena dhvaninā saha / āvṛttaparipākāyāṃ buddhau śabdo'vabhāsate // 2711 // ityetadapi tenātra nirnimittaṃ prakalpitam / tasyāmapi na śabdo'nyo bhāsamāno hi lakṣyate // 2712 // janyatāṃ vyajyatāṃ vā'pi dhvanibhiḥ kramabhāvibhiḥ / ye'pi sphoṭasya manyante kramasteṣāṃ virudhyate // 2713 // nahi krameṇa yujyete vyaktijātī niraṃśake / ekarūpābahirbhāvātte syātāṃ sarvathaiva hi // 2714 // sāṃśatve'pi yathā varṇāḥ krameṇa pratipādakāḥ / sphoṭāṃśā api kiṃ naivaṃ kimadṛṣṭāḥ prakalpitāḥ // 2715 // jātau vyaktau kṛtāyāṃ cedekena dhvaninā sakṛt / nitarāṃ vyaktisiddhyarthaṃ varṇānanyānprayuñjate // 2716 // yato duravadhārā'sya prakṛtiḥ sā tathā kṛtā / samānavyaktikairvarṇairbhūyo'pi vyajyate paraiḥ // 2717 // tasyaivānyasya vaikasya kiṃ nāvṛttau punaḥ punaḥ / vyaktirāvarttate tasya nanvevamaviśeṣataḥ // 2718 // viṣayendriyasaṃskārarūpā vyaktiśca varṇavat / asyāpi pratiṣeddhavyā tadābhāse'pi cetasi // 2719 // tasmātpratyakṣataḥ pūrvaṃ kramajñāneṣu yatpadam / samastavarṇavijñānaṃ tadarthajñānakāraṇam // 2720 // antyavarṇe hi vijñāte sarvasaṃskārakāritam / smaraṇaṃ yaugapadyena sarvavarṇeṣu jāyate // 2721 // sarveṣu caitadartheṣu mānasaṃ sarvavādinām / iṣṭaṃ samuccayajñānaṃ kramajñāteṣu satsvapi // 2722 // nacettadabhyupeyeta kramadṛṣṭeṣu naiva hi / śatādirūpaṃ jāyeta tatsamuccayadarśanam // 2723 // tena śrotramanobhyāṃ syātkramādvarṇeṣu yadyapi / pūrvajñānaṃ parastāttu yugapatsmaraṇaṃ bhavet // 2724 // tadārūḍhāstato varṇā na dūrārthāvabodhanāt / śabdādatha matistena laukikairabhidhīyate // 2725 // ākāravati vijñāne sarvametacca yujyate / anyathā hi vinaṣṭāste bhāseransmaraṇe katham // 2726 // atha varṇāstirobhūtavyaktayo viditāḥ purā / smaryante'vasthitā eva na spaṣṭābhaprasaṅgataḥ // 2727 // apāstā ca sthitiḥ pūrvaṃ tatsthitau smaraṇaṃ bhavet / varṇānubhavavijñānakāla evaikahetutaḥ // 2728 // gaurityekamatitvaṃ tu naivāsmābhirnivāryate / tadgrāhyaikārthatābhyāṃ ca śabde syādekatāmatiḥ // 2729 // śaighryādalpāntaratvācca gośabde sā bhavedapi / devadattādiśabdeṣu spaṣṭo bhedaḥ pratīyate // 2730 // varṇotthā cārthadhīreṣā tajjñānānantarodbhavāt / yedṛśī sā tadutthā hi dhūmādereva vahnidhīḥ // 2731 // na varṇabhinnaśabdābhajñānānantarabhāvinī / arthadhīrvidyate tena nānyaḥ śabdo'sti vācakaḥ // 2732 // kāryatāvyavahārāṅgaṃ sarvatraiva viniścitau / anvayavyatirekau hi vyāptisteneha niścitā // 2733 // anityeṣveva varṇeṣu vācakatve prasādhite / pratyabhijñānumāne ca niraste nityasādhane // 2734 // svavākyādivirodhānāmajñānāccodanā kṛtā / nityapakṣe tu sarve te bhavanti bhavatāṃ yataḥ // 2735 // nityā satī na vāgyuktādyotiketyupapāditam / ānupūrvyādyayogena nityaṃ cānupalambhanāt // 2736 // dharmibhedavikalpena yā''śrayāsiddhirucyate / so'numālakṣaṇājñānāddharmitvaṃ bhāsino yataḥ // 2737 // avicāraprasiddhortho yoyaṃ jñāne'vabhāsate / śanakāderapi proktā tāvanmātrasya dharmitā // 2738 // tatraiva hi vivādo'yaṃ saṃpravṛttaḥ pravādinām / icchāracitabhede tu na vivādo'sti kasyacit // 2739 // ato'viśeṣanirdiṣṭe viśeṣeṇa vikalpanam / sarvasyaivānumānasya pravṛttiṃ prativādhate // 2740 // codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ / kāraṇairjanyamānatvādityādyapi vikalpyate // 2741 // nityanityārthasambaddhacodanājanitā matiḥ / pakṣaścedāśrayāsiddhiḥ paraṃ pratyanuṣajyate // 2742 // tādavasthyaṃ ca nityatvaṃ tadanyatvamanityatā / tādavasthyanivṛttau hi kimavasthitamiṣyate // 2743 // kevalaindriyakatve ca hetāvatra prakalpite / jātyā bādhitayā pūrvaṃ vyabhicāro na gamyate // 2744 // svanirbhāsīndriyajñānaheturaindriyako bhavet / naca nitye'sti hetutvamiti taddhi prasādhitam // 2745 // sarveṣāṃ ca prasiddheyamīdṛgarthasya hetutā / dhūmādāvapi sarvatra vikalpo'yaṃ samo'nyathā // 2746 // prayatnānantarajñānakāryārambhakatā naca / pratisaṅkhyānirodhādeḥ prasiddhā sāṃvṛtatvataḥ // 2747 // naca nāśātmakāviṣṭau nirodhau sāśravairyataḥ / pratisaṅkhyānirodho yo visaṃyogaḥ pṛthak pṛthak // 2748 // utpādātyantavighno'nyo nirodho'pratisaṅkhyayā / tasmādajñātasiddhāntāḥ plavante'līkamāninaḥ // 2749 // nāsvabhāvātsvanāśau ca prayatnānantarīyakau / kapālālokarāśyādi tathājñānanibandhanam // 2750 // ekasyārthasvabhāvasya parikṣiptāddvirūpatā / aṃśastasmānna jātyākhyo nityo'tra ghaṭate ghaṭe // 2751 // tādavasthyapratikṣepamātraṃ cānityatepsitā / sādhyatvena pradīpādistatrodāharaṇaṃ sphuṭam // 2752 // jvālāderapi nāśitvaṃ nanvasiddhaṃ pratikṣaṇam / laghavo'vayavāstatra yānti deśāntaraṃ laghu // 2753 // prabhūtaṃ varttideśe hi tejastiṣṭhati piṇḍitam / tatra yāvadvrajatyūrdhvaṃ tāvajjvāleti gamyate // 2754 // tato'pi yadapakramya yāti tatsyātprabhātmakam / tataḥ paraṃ tu yadyāti tatsaukṣmyānnāvadhāryate // 2755 // uttarāvayavai ruddhe mārge pūrve na yānti ca / yathottare vimuñcanti pūrve yānti tathā tathā // 2756 // saṃkrāntāvapi naiteṣāṃ tṛṇādau vṛttisambhavaḥ / tadetatkalpanāmātraṃ pramāṇānabhidhānataḥ // 2757 // kiñcāvyāhataśaktīnāṃ tṛṇatūlādisaṅgatau / dāhavṛttiprasaṅgo'yaṃ pūrvavanna nivarttate // 2758 // anyathā nityarūpā sā teṣu syātkīdṛśī tava / śaktāśaktasvabhāvasya yadā bhedo vyavasthitaḥ // 2759 // sambandhasya ca nityatvaṃ pratiṣiddhaṃ purā tataḥ / sambandhākaraṇanyāyānna yuktā vākyanityatā // 2760 // katamasya ca vākyasya nityatvamupagamyate / varṇamātrātmano varṇakramasyātha vibhedinaḥ // 2761 // varṇānāṃ kramaśūnyānāṃ vācakatvaṃ na vidyate / nātaste tādṛśā vākyaṃ kramo'pyeṣāṃ na vidyate // 2762 // vyāpternityatayā caiṣāṃ deśakālakramo na hi / lipivatphalapuṣpādibhedavaccopapadyate // 2763 // svābhāvike krame caiṣāṃ sara ityevasambhavet / natu syādrasa ityādiḥ sthitakramavirodhataḥ // 2764 // sthitā rephādayaścānye naivānyakramayoginaḥ / jāyante vāyuto varṇā nityaikatvena varṇitāḥ // 2765 // anyathā pratyabhijñānaṃ nityatvaikatvasādhanam / vyabhicāri tvayaivoktaṃ bhavedbhede'pi vartanāt // 2766 // naca vyaktikramo vākyaṃ nitye vyaktiniṣedhanāt / vākyatāyogatastasmānnityatvaṃ nopapadyate // 2767 // yathā vṛddhyādayaḥ śabdā icchāviracitārthakāḥ / svargayāgādayaḥ śabdāḥ saṃbhāvyante tathaiva ca // 2768 // nacotpādyakathārūpanāṭakākhyāyikādiṣu / nityaḥ śabdārthasambandho vāstavo'sti vivakṣitaḥ // 2769 // tatrāpi śaktinityatvaṃ niyogasya tvanityatā / tadvaśādeva nityāyāṃ śaktau bhrāntiḥ pravarttate // 2770 // nanu bāhyo na tatrāsti vyaktiḥ kvārthe prakalpyate / vikalpapratibimbe cettadvadvede'pi śaṅkyate // 2771 // atīndriyārthasambandhāṃ ko vā śaktiṃ prapadyate / nāto vede niyogo'pi narāyattaḥ prakalpyate // 2772 // vṛddhebhyo naca tadbodhaste'pi hyajñāḥ svataḥ sthitāḥ / sambhāvyā pratipattistu vyākhyānātpuruṣāśrayāt // 2773 // nanu paryanuyogo'yaṃ kṛtakepyāgame samaḥ / na tatra śraddhyā vṛtterarthasaṃśayato'pi vā // 2774 // pratyakṣeṇānumānena viśuddhe viṣaye sati / nahyevaṃ vaidike śabde sa svayampratyayo yataḥ // 2775 // utpādyārthakathādharmamanālocya samaṃ śrutau / evaṃ cedamasambaddhaṃ parairatropavarṇitam // 2776 // śabdārthānāditāṃ muktvā sambandhānādikāraṇam / na syādanyadato vede sambandhādi na vidyate // 2777 // upāyarahitatvena sambandhākaraṇānumā / anākhyānānumānaṃ tu dṛṣṭenaiva virudhyatām // 2778 // vṛddhānāṃ dṛśyamānā ca pratipattiḥ punaḥ punaḥ / upāya iti taddhānirasiddhā'vagamaṃ prati // 2779 // ityetaddhi bhavetsarvaṃ yadi vedārthaniścayaḥ / vṛddhebhyo'pyavisaṃvādī siddhaḥ syādanyathā kṣatiḥ // 2780 // siddhasarvopasaṃhāravyāptikatvānna sambhavi / saṅghātatvādiliṅgasya kiñcana pratisādhanam // 2781 // sārthakāḥ pravibhaktārthā viśiṣṭakramayoginaḥ / padavākyasamūhākhyā varṇā eva tathoditāḥ // 2782 // sārthakapravibhaktārthaviśiṣṭakramayogitā / niṣiddhā pauruṣeyatve vyāptiravyāhatā tataḥ // 2783 // vedādhyayanavācyatve natvevaṃ vyāptiniścayaḥ / saṃdigdhavyatirekitvaṃ vyaktaṃ tenātra sādhane // 2784 // tathāvidhe krame kārye narāśaktau ca niścaye / siddhe vyāptiriheyaṃ ca niścetuṃ naiva śakyate // 2785 // samastanaradharmāṇāṃ pratyakṣīkaraṇe sati / syādeva niścayo'yaṃ ca sarvajñasyopapadyate // 2786 // sambhāvyate ca vedasya vispaṣṭaṃ pauruṣeyatā / kāmamithyākriyāprāṇihiṃsā'satyābhidhā tathā // 2787 // durbhaṇatvānudāttatvakliṣṭatvāśravyatādayaḥ / vedadharmā hi dṛśyante nāstikādivacassvapi // 2788 // viṣāpagamabhūtyādi yacca kiñcitsamīkṣyate / satyaṃ tadvainateyādimantravāde'pi dṛśyate // 2789 // kiṃcā'munā prakāreṇa pauruṣeyaṃ na kiñcana / śakyaṃ saugatamapyevamanumātuṃ vaco yataḥ // 2790 // tadabhivyaktarūpatvāttadīyaṃ ca taducyate / kartṛsmṛtiśca tatrāpi bhavatvarthanibandhanā // 2791 // parairevaṃ na ceṣṭaṃ cettulye nyāye na kiṃ matam / mābhūdvaivaṃ parasyeṣṭirnyāyāttvāśaṃkyate tathā // 2792 // sarvadā caiva puruṣāḥ prāyeṇānṛtavādinaḥ / yathā'dyatve na visrambhastathā'tītārthakīrttane // 2793 // ityetena tvaduktena nyāyena ca na siddhyati / karttā kaścitkvacidgranthe svāṃ kṛtiṃ kathayannapi // 2794 // tataścāpauruṣeyeṣu satyāśā tyajyatāmiyam / vedārthaviparītā hi teṣvarthāḥ pratipāditāḥ // 2795 // apicānāditā siddhyedevaṃ nānarasaṃśrayaḥ / tasmādakṛtakatve vā syādanyo'pyāgamo'kṛtaḥ // 2796 // tathāhi pārasīkādivyavahārāḥ parāśrayāḥ / nāstikānāṃ ca siddhāntaḥ parasaṃskārabhāvikaḥ // 2797 // īdṛśyakṛtakatve ca kaḥ siddhe'pi guṇastava / avaitathyanimittaṃ hi yatno'yaṃ bhavato'khilaḥ // 2798 // kālatvapuruṣatvādau saṃdigdhavyatirekitā / pūrvavatkaraṇāśakternarāṇāmaprasādhanāt // 2799 // vyakteśca pratiṣiddhatvādvaktā karttaiva gamyatām / tatprayogadvaye'pyuktaṃ sādhyaśūnyaṃ nidarśanam // 2800 // naropadeśāpekṣatvātkṛtakasya ca sādhanāt / svārthe vakranapekṣatvaṃ dharmidṛṣṭāntayorna ca // 2801 // nityatve'ste ca vākyasya dharmidṛṣṭāntayorapi / nityavākyodbhavatvasya spaṣṭā'siddhaḥ pratīyate // 2802 // itthaṃ cāpauruṣeyatve codanāyā aniścite / sandigdhāsiddhatā doṣaḥ paścimeṣvapi hetuṣu // 2803 // bādhyate ca śrutiḥ spaṣṭaṃ kṣaṇabhaṅge prasādhite / nityā tāvatsvarūpeṇa tatkṛtāto matiḥ kṛtaḥ // 2804 // nahi śīryata ityuktaḥ puruṣaśca śrutāvalam / purastasyoditā bādhā suvyaktā tadasiddhatā // 2805 // karāmalakavadyasya deśakālanarāntaram / pratyakṣaṃ tatra tenāyaṃ bādhābhāvo'vasīyate // 2806 // narāvijñātarūpārthe tamobhūte tataḥ sthite / vede'nurāgo mandānāṃ svācāre pārasīkavat // 2807 // avijñātatadarthāśca pāpaniṣyandayogataḥ / tathaivāmī pravarttante prāṇihiṃsādikalmaṣe // 2808 // dharmaṃ prati na siddhā'taścodanānāṃ pramāṇatā / svato'nyebhyaśca mandebhyastadarthānavadhāraṇāt // 2809 // jñānālokavyapāstāntastamorāśiḥ pumānataḥ / śrutyarthānāṃ viviktānāmupadeśakṛdiṣyatām // 2810 // evaṃ ca pauruṣeyatve vedānāmupapādite / svataḥprāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ // 2811 // svataḥsarvapramāṇānāṃ prāmāṇyamiti gṛhyatām / ityetasya ca vākyasya bhavadbhiḥ ko'rtha iṣyate // 2812 // meyabodhādike śaktisteṣāṃ svābhāvikī sthitā / nahi svato'satī śaktiḥ kartumanyena śakyate // 2813 // anapekṣatvamevaikaṃ prāmāṇyasya nibandhanam / tadeva hi vināśyeta sāpekṣatve samāśrite // 2814 // ko hi mūlaharaṃ pakṣaṃ nyāyavādyadhyavasyati / yena tatsidhdyupāyo'pi svoktyaivāsya vinaśyati // 2815 // sāpekṣaṃ hi pramāṇatvaṃ na vyavasthāpyata kvacit / anavasthitahetuśca kaḥ sādhyaṃ sādhayiṣyati // 2816 // ityevamiṣyate'rthaścennanu cāvyatirekiṇī / śaktiḥ sarvapadārthānāṃ purastādupapāditā // 2817 // iṣṭakāryasamarthaṃ hi svarūpaṃ śaktirucyate / tasya bhāvātmatābhāve bhāvo na syātsakārakaḥ // 2818 // sā cānityedṛśī śaktiḥ svahetubalabhāvinī / svābhāvikī pramāṇānāṃ yuṣmābhiḥ kathamiṣyate // 2819 // svābhāvikyāṃ hi śaktau syānnityatā hetutā'thavā / pramāṇānāṃ ca tādātmyānnityatāhetute dhruvam // 2820 // sadābhāvo'thavā'bhāvo'hetutve'pyanapekṣaṇāt / ataḥ kāryaṃ tadāyattaṃ kādācitkaṃ na yujyate // 2821 // dṛśyate ca pramāṇānāṃ svarūpaṃ kāryameva ca / kādācitkamataḥ śaktirvyaktā svābhāvikī na vaḥ // 2822 // pramāṇānāṃ svarūpaṃ cedvyañjakairvyaktimaśrute / pratyayāntarasāpekṣaṃ kāryamārabhate ca tat // 2823 // vyaktihetvantarāpekṣe vyaste nityasya vastunaḥ / tasmāttadrūpakāryāṇāṃ nityāṃ syādupalambhanam // 2824 // pṛthaktvamubhayātmatvaṃ vā'stu śaktestathā'pi tat / jñānaṃ nityaṃ bhavedeva nityaśaktyā hi saṅgatam // 2825 // anyathā hi na nityā syādekarūpāsamanvayāt / kadācitsā hi sambaddhā tajjñānena nacānyadā // 2826 // atha śaktiḥ svahetubhyaḥ pramāṇānāṃ prajāyate / jātānāṃ tu svahetubhyo nānyairādhīyate punaḥ // 2827 // tadatra na vivādo naḥ ko hyanaṃśasya vastunaḥ / svahetorupajātasya śaktiṃ paścātprakalpayet // 2828 // yannāmottarakālaṃ hi rūpamādhīyate paraiḥ / tadbhāvāntarameveti na tasyātmopadiśyate // 2829 // viruddhadharmasaṅgo hi vastūnāṃ bhinnatoditā / tanniṣpattāvaniṣpatteḥ śaktāvapi sa vidyate // 2830 // sādhitakṣaṇabhaṅgaśca sarve'rthā iti teṣu na / pratyayāntaramādhātuṃ śaktaṃ kiṃcana śaktimat // 2831 // nahi teṣāmavasthānaṃ parastādasti yena te / pratyayāntarataḥ śaktiṃ labherankutracitphale // 2832 // etāvattu vadantyatra sudhiyaḥ saugatā ime / jñāne kvacitsthitā'pyeṣā na boddhuṃ śakyate svataḥ // 2833 // yathā'vasthitavijñeyavastubodhāptiśaktatām / ko nāmānubhavātmatvānniścetuṃ kevalātprabhuḥ // 2834 // apramāṇe'pi yenaitatkeśapāśādidarśane / vidyate'nubhavātmatvaṃ vispaṣṭākārabhāsini // 2835 // tasmādarthakriyājñānamanyadvā samapekṣyate / niścayāyaiva na tvasyā ādhānāya viṣādivat // 2836 // yathāhi viṣamadyādestadanyasamatekṣaṇāt / phalānantaratābhāvāccaitadātmāviniścayaḥ // 2837 // mūrcchāsvedapralāpāditatphalotpattiniścaye / tādātmyaṃ gamyate'pyevaṃ jñāne tacchaktiniścayaḥ // 2838 // kiñcāvivādamevedaṃ prāmāṇyaṃ śaktilakṣaṇam / pramāṇāntaraniśceyamityevaṃ hi tvayoditam // 2839 // śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanāḥ / ityarthāpattitaḥ siddhaṃ na siddhaṃ parataḥ katham // 2840 // niṣpannānaṃśarūpasya prāmāṇyasya svahetutaḥ / tadevaṃ na vināśāptirniścaye'nyavyapekṣaṇāt // 2841 // na tatsvabhāvaniṣpattyai pramāntaramapekṣyate / tadrūpaniyārthaṃ tu pratipattāvapekṣyate // 2842 // kiñcāprāmāṇyamapyevaṃ svata eva prasajyate / nahi svato'satastasya kutaścidapi sambhavaḥ // 2843 // anapekṣatvamevaikamaprāmāṇyanibandhanam / ityādyaṃ vā'pyaniḥśeṣamabhidhātuṃ hi śakyate // 2844 // visaṃvādanasāmarthyaṃ niścayaṃ tu yathā'nyataḥ / tathā saṃvādasāmarthyaṃ sarvathā'to dvayaṃ samam // 2845 // tataḥ ko'tiśayo dṛṣṭaḥ prāmāṇyasya viparyayāt / yena svatastadeveṣṭaṃ paratastvapramāṇatā // 2846 // svatastvasya pramāṇānāṃ prāmāṇyasyopavarṇanāt / svakārye vṛttirjātānāmathāpyabhimatā svataḥ // 2847 // ātmalābhe hi bhāvānāṃ kāraṇāpekṣiteṣyate / labdhātmānaḥ svakāryeṣu varttante svayameva tu // 2848 // utpādamātra evāto vyapekṣāsti svahetuṣu / jñānānāṃ svaguṇeṣveṣā natu niścayajanmani // 2849 // janane hi svatantrāṇāṃ prāmāṇyārthaviniściteḥ / svahetunirapekṣāṇāṃ teṣāṃ vṛttirghaṭādivat // 2850 // mṛtpiṇḍadaṇḍacakrādi ghaṭo janmanyapekṣate / udakāharaṇe tvasya tadapekṣā na vidyate // 2851 // evaṃ svataḥpramāṇatvamante cāvaśyameva tat / parādhīne pramāṇatve hyanavasthā prasajyate // 2852 // maulike cetpramāṇatve pramāṇāntarasādhyatā / tatra tatraivamicchanto na vyavasthāṃ labhemahi // 2853 // yathaiva prathamaṃ jñānaṃ tatsaṃvādamapekṣate / saṃvādenāpi saṃvādaḥ punarmṛgyastathaiva hi // 2854 // kasyacittu yadīṣyeta svata eva pramāṇatā / prathamasya tathābhāve pradveṣaḥ kena hetunā // 2855 // evaṃ yadi guṇādhīnā pratyakṣādipramāṇatā / guṇāśca na pramāṇena vinā santi kadācana // 2856 // tato guṇaparicchedipramāṇāntaramicchataḥ / tasyāpyanyaparicchinnaguṇāyattā pramāṇatā // 2857 // yathā''dye ca tathā'nyatretyanavasthaiva pūrvavat / tatra tatraivamicchanto na vyavasthāṃ labhemahi // 2858 // guṇajñānaṃ guṇāyattaprāmāṇyamatha neṣyate / ādyamapyarthavijñānaṃ nāpekṣeta guṇapramām // 2859 // ato dūramapi dhyātvā prāmāṇyaṃ yatsvataḥ kvacit / avaśyābhyupagantavyaṃ tatraivādau varaṃ sthitam // 2860 // saṃvādaguṇavijñāne kena vā'bhyadhikemate / ādyasya tadadhīnatvaṃ yadbalena bhaviṣyati // 2861 // tasmātsvataḥpramāṇatvaṃ sarvatrautsargikaṃ sthitam / bādhakāraṇaduṣṭatvajñānābhyāṃ tadapohyate // 2862 // parāyatte'pi caitasminnānavasthā prasajyate / prāmaṇādhīnametaddhi svatastacca pratiṣṭhitam // 2863 // pramāṇaṃ hi pramāṇena yathā nānyena sādhyate / na sidhyatyapramāṇatvamapramāṇāttathaiva hi // 2864 // tulyajātāśrayatve hi pratiṣṭhā nopapadyate / vijātestvanyahetutvāddṛḍhamūlapratiṣṭhitā // 2865 // bādhakapratyayastāvadarthānyatvāvadhāraṇam / so'napekṣapramāṇatvātpūrvajñānamapohate // 2866 // tatrāpi tvapavādasya syādapekṣā punaḥ kvacit / jātāśaṅkasya pūrveṇa sā'pyalpena nivarttate // 2867 // bādhakāntaramutpannaṃ yadyasyānviṣyato'param / tato madhyamabādhena pūrvasyaiva pramāṇatā // 2868 // athānurūpayatnena samyaganveṣaṇe kṛte / mūlābhāvānna vijñātaṃ bhavedbādhakabādhakam // 2869 // tato nirapavādatvāttenaivādyaṃ balīyasā / bādhyate tena tasyaiva pramāṇatvamapohyate // 2870 // evaṃ parīkṣakajñānatritayaṃ nātivarttate / tataścājātabādhena nāśaṅkyaṃ bādhakaṃ punaḥ // 2871 // utprekṣate hi yo mohādajātamapi bādhakam / sa sarvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet // 2872 // tathāca vāsudevena ninditā saṃśayātmatā / nāyaṃ loko'sti kaunteya na paraḥ saṃśayātmanaḥ // 2873 // yāvānevāpavādo'to yatra sambhāvyate matau / anviṣṭe'nupajāte ca tāvatyeva tadātmani // 2874 // kadācitsyādapītyevaṃ na bhūyastatra vastuni / utprekṣamāṇaiḥsthātavyaṃ nāptakāmaiḥ pramātṛbhiḥ // 2875 // deśakālanarāvasthābhedāḥ saṃvyavahārataḥ / siddhā eva hi ye yasmiṃste'pekṣyā bādhakārthinā // 2876 // dūradeśavyavasthānādasamyagdarśane bhavet / anyāśaṅkā kvacittatra samīpagatimātrakam // 2877 // apavādāvadhiḥ kālanarāvasthāntare na tu / vyapekṣā vidyate tasminmṛgatṛṣṇādibuddhivat // 2878 // evaṃ santamase kāle yo gavāśvādisaṃśayaḥ / bhrāntervā nirṇayastatra prakāśībhavanāvadhiḥ // 2879 // tathāhi candradigmohavedavarṇasvarādiṣu / puruṣāntarasaṃpraśnādanyathātvāvadhāraṇam // 2880 // rāgadveṣamadonmādakṣuttṛṣṇādikṣatendriyaiḥ / durjñāne jñāyamāne'rthe tadabhāvādviparyayaḥ // 2881 // ṛṇādibyavahāre'pi dvayorvivadamānayoḥ / ekaṃ pratyarthino vākyaṃ dve vākye pūrvavādinaḥ // 2882 // anavasthābhayādeva na vākyaṃ likhyate'dhikam / tatastu nirṇayaṃ brūyuḥ svāmisākṣisabhāsadaḥ // 2883 // evaṃ jñānatrayasyaiva sarvatra vikriyeṣyate / trisatyatā'pi devānāmata evābhidhīyate // 2884 // tena svataḥpramāṇatve nānavasthobhayorapi / pramāṇatvāpramāṇatve yathāyogamataḥ sthite // 2885 // nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate / śrotruccārayitṛbhyāṃ tanna manāgapi dūṣyate // 2886 // ye vidyāguravastatra sahādhyāyina eva ca / vināśaṃ vārayantaste tādṛśāṃ pālanakṣamāḥ // 2887 // ato guṇaniṣiddhairvā doṣairvākyaṃ na dūṣyate / yadvā karturabhāve te na syurdoṣā nirāśrayāḥ // 2888 // tatrāptokterdvayaṃ dṛṣṭaṃ doṣābhāvaguṇātmakam / guṇebhyaśca pramāṇatvaṃ yathā nāsti tathoditam // 2889 // guṇavattvādato vakturna doṣāstannirākṛtāḥ / svato vākyaṃ pramāṇaṃ ca doṣābhāvopalakṣitam // 2890 // doṣābhāvo guṇebhyaścedāptavākyeṣu gamyate / anavasthā bhavetsaiva guṇavattvānugāminaḥ // 2891 // naiṣa doṣo guṇajñānaṃ tadā naiva hyapekṣyate / jñāyamānatayā naiva guṇāstatropakāriṇaḥ // 2892 // sattāmātreṇa te sarve doṣavyāvarttanakṣamāḥ / nṛdoṣaviṣayaṃ jñānaṃ teṣu satsu na jāyate // 2893 // doṣaiścājñāyamānatvānna prāmāṇyamapodyate / anapoditasiddhaṃ ca tadihāpi svataḥ sthitam // 2894 // doṣāḥ santi na santīti pauruṣeye tu śaṅkyate / vede karturabhāvācca doṣāśaṅkaiva nāsti naḥ // 2895 // ato yadanapekṣatvādvede prāmāṇyamucyate / tadāptena praṇīte'pi sutarāṃ siddhyati svataḥ // 2896 // vedārthe'nyapramāṇairyā sarvakālamasaṅgatiḥ / tayaivāsya pramāṇatvamanuvādatvamanyathā // 2897 // anyasyāpi pramāṇatve saṅgatirnaiva kāraṇam / tulyārthānāṃ vikalpena hyekasyaiva pramāṇatā // 2898 // yatrāpi syātparicchedaḥ pramāṇairuttaraiḥ punaḥ / nūnaṃ tatrāpi pūrveṇa nārthaḥ so'vadhṛtaḥ sphuṭam // 2899 // sakṛjjātavinaṣṭe ca bhavennārthe pramāṇatā / śrautrā dhīścāpramāṇaṃ syānnetrādibhirasaṅgatā // 2900 // śrotrajñānāntareṇāsyāḥ sambandhāccetpramāṇatā / siddhā vede'pi tajjanyavijñānāntarasaṅgateḥ // 2901 // sādhanāntarajanyā tu buddhirnāsti dvayorapi / hetvantarakṛtajñānasaṃvādo'to na vāñchyate // 2902 // yathā tvekendriyādhīnavijñānāntarasaṅgatiḥ / pratyakṣe kāraṇaṃ klṛptā tathā vede'pi kathyatām // 2903 // ekenaiva hi vākyena deśakālāntarādiṣu / labhyamāne'rthasaṃvāde na mṛgyaṃ kāraṇāntaram // 2904 // tasmāddṛḍhaṃ yadutpannaṃ vijñānaṃ na visaṃvadet / deśāntarādivijñānaiḥ pramāṇaṃ tadasaṃśayam // 2905 // sādhyā na cānumānena śabdādīnāṃ pramāṇatā / pratyakṣasyāpi sā mābhūttatsādhyaivāviśeṣataḥ // 2906 // pramāṇānāṃ pramāṇatvaṃ yena cānyena sādhyate / tasyāpyanyena sādhyatvādanavasthā prasajyate // 2907 // anyenāsādhitā cetsyātsādhakasya pramāṇatā / sādhyānāmapi sā siddhā tadvadeva bhavettataḥ // 2908 // nanu pramāṇamityevaṃ pratyakṣādi na gṛhyate / nacetthamagṛhītena vyavahāro'vakalpate // 2909 // pramāṇaṃ grahaṇātpūrvaṃ svarūpeṇa pratiṣṭhitam / nirapekṣaṃ ca tatsvārthe pramite mīyate paraiḥ // 2910 // yathācāviditaireva cakṣurādibhirindriyaiḥ / gṛhyante viṣayāḥ sarve pramāṇairapi ne tathā // 2911 // tenātra jñāyamānatvaṃ prāmāṇye nopayujyate / viṣayānubhavo'pyasmādajñātādeva labhyate // 2912 // apramāṇaṃ punaḥ svārthe pramāṇamiva hi sthitam / mithyātvaṃ tasya gṛhyeta na pramāṇāntarādṛte // 2913 // na hyarthasyānyathābhāvaḥ pūrveṇāttastathātvavat / tadatrāpyanyathābhāve dhīryadvā duṣṭakāraṇe // 2914 // tāvatā caiva mithyātvaṃ gṛhyate nānyahetukam / utpattyavasthamevedaṃ pramāṇamiti mīyate // 2915 // ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate / tatrāpyetaddvayaṃ vācyaṃ natu sādharmyamātrakam // 2916 // tatrāpramāṇasādharmyamātraṃ yatkiṃcidāśritāḥ / sarvaṃ pramāṇamithyātvaṃ sādhayantyavipaścitaḥ // 2917 // teṣāmātmavadhāyaiva tādṛksādhanakalpanam / utpadyate parasyāpi pratibimbena tādṛśam // 2918 // tena ca pratiṣiddhatvādayathābhūtasādhanam / nautsargikapramāṇatvāccodanā bādhituṃ kṣamam // 2919 // atrābhidhīyate yeṣāṃ jātānāṃ sthitiriṣyate / teṣāmeva tu nanveṣā vyavasthā sanibandhanā // 2920 // ātmalābhe ghaṭādīnāṃ kāraṇāpekṣiteṣyate / labdhātmanāṃ svakāryeṣu pravṛttiḥ svayameva tu // 2921 // yattu jñānaṃ tvayā'pīṣṭaṃ janmānantaramasthiram / labdhātmano'sataḥ paścādvyāpārastasya kīdṛśaḥ // 2922 // vyāpāraḥ kāraṇānāṃ hi dṛṣṭo janmātirekataḥ / pramāṇe'pi tathā mābhūditi janma vivakṣyate // 2923 // nahi tatkṣaṇamapyāste jāyate vā'pramātmakam / yenārthagrahaṇe paścādvyāpriyetendriyādivat // 2924 // athāpyakṣaṇikaṃ jñānaṃ nityaṃ cā'bhyupagamyate / abhyupetavirodho'yamevaṃ yuktyāvabādhanam // 2925 // sādhitakṣaṇabhaṅgaṃ hi sarvaṃ vastu savistaram / nityaṃ ca janyate neti kāraṇāpekṣitā'sya kā // 2926 // ataśca śakyate vaktuṃ svata eva na varttate / paścātpramā svakāryeṣu nairūpyādgaganābjavat // 2927 // astuvā'kṣaṇikaṃ jñānaṃ svata eva pravarttate / svaprāmāṇyaviniścityai cettatkiṃ saṃśayādayaḥ // 2928 // prāmāṇyaniścayo yasmāttatra tanmātrabhāvikaḥ / tasmin jāte ca sandehaviparyāsāvanāspadau // 2929 // niścayāropamanasorbādhyabādhakabhāvataḥ / samāropaviveke hi niścayo varttate'khilaḥ // 2930 // tataśca codanājanyamatiprāmāṇyasiddhaye / doṣavarjitahetūtthabhāvādyuktirapārthikā // 2931 // siddhe svataḥpramāṇatve sā'pavādanivāriṇī / yadīṣyate tadapyevaṃ nā''śaṅkāyā asambhavāt // 2932 // tāvadeva hi sā''śaṅkā yāvannodeti niścayaḥ / niścaye tūdgate tasminnaprāmāṇye kutonviyam // 2933 // yena tadvinivṛttyarthaṃ yatnaḥ sārthakatāṃ vrajet / sthāṇau niścitatādātmyo nānyathātvaṃ hi śaṅkate // 2934 // yadrūpaniścayo yasmājjāyate yatra vastuni / tadviparyayaśaṅkāyāstata eva nivarttanam // 2935 // yathā dhūmādiliṅgebhyaḥ pāvakādyastitāgatau / tannāstitvavyabacchedastata evopapadyate // 2936 // aprāmāṇyavyavacchedaḥ svata evaivamiṣyatām / ato na sādhanaṃ yuktamaprāmāṇyanivṛttaye // 2937 // apramāṇadvayāśaṅkā yadi vartteta tatra tu / prāmāṇyaniścayo na syādbhrāntyā tadviṣayīkṛteḥ // 2938 // yaḥ sandehaviparyāsapratyayairviṣayīkṛtaḥ / sthāṇuvannahi tatrāsti tadā tadrūpaniścayaḥ // 2939 // balibhugdhūmahetūtthadoṣādipratyayairyathā / sthāṇutejo'pramāṇādi parebhyo vyavasīyate // 2940 // yatsandehaviparyāsaviṣayatvaṃ gataṃ tathā / parato niścayastasya pramāṇatvasya gamyatām // 2941 // ayaṃ ca bhavatāṃ pakṣo yatra vākye nañaḥ śrutiḥ / tatraivānyavyavacchedaḥ svātmaivānyatra gamyate // 2942 // codanājanitābuddhiḥ pramāṇamiti neha ca / prayogo'sti nañastena nāprāmāṇyanivarttanam // 2943 // kiṃca sarvapramāṇānāṃ prāmāṇyaṃ niścitaṃ yadi / svata eva tadā kasmānmatabhedaḥ pravādinām // 2944 // yenaikaiḥ svata eveti prācyairniyama ucyate / kiñcitsvato'nyataḥ kiñcitparaiścāniyamo mataḥ // 2945 // vivādo bhrāntito yasmātsā ca niścayabādhitā / niścinvantastatastattvaṃ vivaderanna vādinaḥ // 2946 // svataḥ sarvapramāṇānāṃ prāmāṇyasya viniścaye / na visaṃvādabhākkaścidbhavenniścayavṛttitaḥ // 2947 // apramāṇe pramāṇatvabuddhyā vṛtto hi vañcyate / svataḥprāmāṇyabodhāttu viparīto na kaścana // 2948 // nanvapramāṇato vṛtto visaṃvādaṃsamaśnute / niścayaḥ paratastasya bādhakātpratyayānmataḥ // 2949 // pramāṇataḥ pravṛttastu na visaṃvādamaśnute / asyaiva ceṣyate'smābhiḥ svataḥprāmāṇyaniścayaḥ // 2950 // nābhiprāyāparijñānādidaṃ hyatra vivakṣitam / svataḥ sarvapramāṇānāṃ prāmāṇyasya viniścaye // 2951 // niyato yatra naivāsti svataḥprāmāṇyaniścayaḥ / pariśeṣabalāttasminnaprāmāṇyaṃ pratīyate // 2952 // arthānyathātvahetūtthadoṣajñānānapekṣayā / janmānantaramevātastadaprāmāṇyaniścayāt // 2953 // apramāṇe pramāṇatvaviparyāso na saṅgataḥ / ato'saṃvādino naiva kaścidvartteta tadgateḥ // 2954 // janmātiriktakālaśca kriyākālo na vidyate / kṣaṇikatvādghaṭādīnāmityasiddhaṃ nidarśanam // 2955 // teṣāmuttarakālaṃ hi kulālādyanapekṣiṇām / svopādānādyapekṣatvātsvato nāsti pravarttanam // 2956 // nacānavasthitiprāptiranyato mānasaṃśritau / tasmādarthakriyājñāne svataḥprāmāṇyaniścayaḥ // 2957 // nanu ko'tiśayastasya prāktanādasti yena tat / parataḥ pūrvavijñānamiva nābhyupagamyate // 2958 // ucyate vastusaṃvādaḥ prāmāṇyamabhidhīyate / tasya cārthakriyābhyāsajñānādanyanna lakṣaṇam // 2959 // arthakriyāvabhāsaṃ ca jñānaṃ saṃvedyate sphuṭam / niścīyate ca tanmātrabhāvyāmarśanacetasā // 2960 // atastasya svataḥ samyakprāmāṇyasya viniścayāt / nottarārthakriyāprāptipratyayaḥ samapekṣyate // 2961 // jñānapramāṇabhāve ca tasmin kāryāvabhāsini / pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ // 2962 // ādye hya vastuviṣaye vastusaṃvādalakṣaṇam / dvitīyaṃ na pravartteta tasya hetorasambhavāt // 2963 // aśokastabakādau hi pāvakādhyavasāyinaḥ / na dāhapākanirbhāsi vijñānaṃ jātu jāyate // 2964 // jātau vā na vijātīyaṃ jvalanāttatprasajyate / tatkāryayogyatāmātralakṣaṇatvādvibhāvasauḥ // 2965 // tasmādarthakriyābhāsaṃ jñānaṃ yāvanna jāyate / tāvadādye'pramāśaṅkā jāyate bhrāntihetutaḥ // 2966 // anantaraṃ phalādṛṣṭiḥ sādṛśyasyopalambhanam / materapaṭutetyādi bhrāntikāraṇamatra ca // 2967 // kāryāvabhāsivijñāne jāte tvetanna vidyate / sākṣādvastunibaddhāyāḥ kriyāyāḥ prativedanāt // 2968 // vṛttāvabhyāsavatyāṃ tu vailakṣaṇyaṃ pratīyate / atadviṣayato jñānādādye'prāpte'pi tatphale // 2969 // vailakṣaṇyāpratītau tu vijātīyārthaśaṅkayā / kāryāvabhāsivijñānādṛte mānāviniścayaḥ // 2970 // tasminsadapi mānatvaṃ viniścetuṃ na śakyate / uttarādyakriyājñānātkevalaṃ tatpratīyate // 2971 // ataśca prathamaṃ jñānaṃ tatsaṃvādamapekṣate / saṃvādenāpi saṃvādaḥ punarmṛgyastathaiva na // 2972 // bhrāntihetorasadbhāvātsvatastasya pramāṇatā / prathamasya tadābhāve pradveṣo bhrāntisaṃbhavāt // 2973 // nanu tasya pramāṇatve vijñānasyāviniścite / kathaṃ tatra pravartteta prekṣāvānīpsitāgateḥ // 2974 // ucyate saṃśayenaiva varttate'sau vicakṣaṇāḥ / vaicakṣaṇyakṣatistasya nacaivamanuṣajyate // 2975 // saṃśayena yato vṛttestatprāmāṇyaviniścaye / niścitopāyatā tena sā ca satyapi saṃśaye // 2976 // saṃdehena pravṛttau me phalaprāptirbhavedyadi / prāmāṇyaniścayastatra jñāta eva bhaviṣyati // 2977 // nānyatheti nacāpyevamanuyogo'tra yuktimān / upāye varttate kasmāditi nahyanyathāgatiḥ // 2978 // nahyupāyādvinā kaścidupeyaṃ pratipadyate / iti saṃdehavṛtto'pi prekṣāvattāṃ jahāti na // 2979 // nanu cārthakriyābhāsi jñānaṃ svapne'pi vidyate / naca tasya pramāṇatvaṃ taddhetoḥ prathamasya ca // 2980 // naivaṃ bhrāntā hi sā'vasthā sarvā bāhyānibandhanā / na bāhyavastusaṃvāstāsvavasthāsu vidyate // 2981 // svasaṃviditarūpāśca cittacaittāvilakṣaṇāḥ / avasyādvayabhedo'pi spaṣṭaṃ tena pratīyate // 2982 // syānmataṃ paratastasya prāmāṇyasya viniścaye / prasajyate prameyatvamiti nanvavirodhyadaḥ // 2983 // tadgrāhyavastvapekṣaṃ hi prāmāṇyaṃ tasya gīyate / parato'vagatestasya prameyatvavyavasthitiḥ // 2984 // apekṣābhedataścaivaṃ kāryakāraṇatādivat / pramāṇatvaprameyatvavyavasthā na virudhyate // 2985 // evamarthakriyājñānātpramāṇatvaviniścaye / nānavasthā parākāṅkṣāvinivṛtteriti sthitam // 2986 // samutpanne'pi vijñāne na tāvadavadhāryate / yāvatkāraṇaśuddhatvaṃ na pramāṇāntarādgatam // 2987 // atrāpi sudhiyaḥ prāhurnānavastheti yena sā / śuddhiḥ saṃvādino jñanādanapekṣātpratīyate // 2988 // sannikṛṣṭe hi viṣaye kāryasaṃvādadṛṣṭitaḥ / kāraṇānāṃ viśuddhatvamayatnenaiva gamyate // 2989 // viprakṛṣṭe hi viṣaye tadudbhūtā matiḥ pramā / tajjanyatvādyathaiveyaṃ sannikṛṣṭārthagocaram // 2990 // sitasādhyakriyāvāptyā yathā śaṅkhe puraḥsthite / kāmalākrāntanetrotthavijñānaṃ neti gamyate // 2991 // itthaṃ kāraṇasaṃśuddhau praṇītāyāṃ tadaiva yā / śātakumbhamaye śaṅkhe pītākāramatirbhavet // 2992 // viśuddhakāraṇotpādāttvasyāḥ prāmāṇyaniścayaḥ / niṣpāditakriye kambau sitākāramateriva // 2993 // kṣudādyanupaghātādivacanādidamuktavān / bhāṣyakāro'pyato mohādanavastheha codyate // 2994 // duṣṭakāraṇajanyatvaśaṅkyā nādhigamyate / mānatā''dyasya tacchuddhijñānamabhyadhikaṃ matam // 2995 // evaṃ cārthakriyājñānāddhetuśuddhiviniścitau / akṛtārthakriye vṛttereṣā'vācyopapadyate // 2996 // yadi svataḥpramāṇatvaṃ sarvatrautsargikaṃ sthitam / bādhakāraṇaduṣṭatvajñānābhyāṃ tadapodyate // 2997 // bādhakāraṇaduṣṭatvajñānābhāvātpramāṇatā / prāptaivaṃ ca parasmātte bhavetprāmāṇyaniścayaḥ // 2998 // tathāhi tadabhāvo'yamabhāvākhyaṃ pramāntaram / tvatpakṣe'nupalambhākhyamanumānaṃ tu manmate // 2999 // anayaivopapattyā syādaprāmāṇyamapi svataḥ / tatrāpi śakyate vaktuṃ yasmānnyāyo'yamīdṛśaḥ // 3000 // tasmātsvato'pramāṇatvaṃ sarvatrautsargikaṃ sthitam / bādhakāraṇaduṣṭatvajñānābhāvādapodyate // 3001 // tathā bodhātmakatvena buddheḥ prāptā'pramāṇatā / yathārthajñānahetūtthaguṇajñānādapodyate // 3002 // aprāmāṇye parāyatte bhavatyevānavasthitiḥ / pramāṇādhīnametaddhi svatastaccāpratiṣṭhitam // 3003 // tathāhi bādhakābhāvātprāmāṇyaṃ bhavatocayate / bādhābhāvo'pyabhāvākhyaṃ pramāṇāntaramiṣyate // 3004 // tasyāpi bādhakābhāvātprāmāṇyamabhidhīyate / tatra tatraivamicchāyāṃ vyavasthā nopalabhyate // 3005 // anapekṣapramāṇatvaṃ bādhakapratyaye yataḥ / na siddhaṃ tena naivāyaṃ pūrvajñānamapohate // 3006 // athāpi bādhakābhāvaṃ vinā prāmāṇyamiṣyate / kvacidādye tathābhāve pradveṣaḥ kiṃnimittakaḥ // 3007 // bādhakaḥ pratyayaścāyaṃ pūrvajñānamapohate / anapekṣapramāṇatvādyadi śaṅkā'tra kiṃ bhavet // 3008 // anapekṣyapramāṇatvaṃ śaṅkyate cātra bādhakam / viruddhametadāśaṅkā niścite na hi jāyate // 3009 // svataḥprāmāṇyapakṣe'pi svarasenaiva niścayāt / kasmādbādhakasadbhāvasiddhau yatno vidhīyate // 3010 // tathāhi svarasenaiva na yasminmānaniścayaḥ / niścīyate'pyayatnena sāmarthyāttatra bādhakaḥ // 3011 // ataḥ parīkṣakajñānatrayamatra kimucyate / naikasyāpyavakāśo'sti tasminniścayataḥ svataḥ // 3012 // yadi cotpadyate śaṅkā'nupalambhe'pi saṃśayāt / bādhābhāvāvinābhūtaṃ ymānnānupalambhanam // 3013 // evaṃ sati traye kasmātparitoṣastvayā kṛtaḥ / adṛṣṭāvapi śaṅkyeta bādhā pūrvavadatra hi // 3014 // yāvanna kāryasaṃvādastāvanna vinivarttate / bādhāśaṅkā yatastasminniyamastritaye'phalaḥ // 3015 // tataścājātabādhenāpyāśaṅkyaṃ bādhakaṃ punaḥ / chalena vastunastattvaṃ nahi jātvavatiṣṭhate // 3016 // ājīvitātsamutpannaṃ bādhapratyayavarjitam / śaṅkhe pītanibhaṃ jñānaṃ pramāṇaṃ nahi jāyate // 3017 // viśuddhikāraṇābhāvānnopajāyeta bādhakam / anyena vā nimittena nātaḥ śaṅkā nivarttate // 3018 // sanimittaiva teneyamāśaṅkā yatra mohataḥ / śuddhisaṃvādadṛṣṭau tu nāśaṅkā sudhiyo bhavet // 3019 // sa sarvavyavahāreṣu saṃśayātmā na jāyate / niḥsaṃśayā hi dhīstasya śuddhisaṃvādadarśane // 3020 // atrāpi yaḥ punaḥ śaṅkāṃ kaścitprakurute jaḍaḥ / saṃśayātmakatājena manye taṃ prati ninditā // 3021 // deśakālānarāvasthābhedāpekṣāprakalpite / prāmāṇyaniścaye'nyasmādvyaktaṃ prāmāṇyaniścitiḥ // 3022 // tathāhi deśakālādau bādhābhāvātsuniścitau / pramāṇāntarataḥ prācye jñāne prāmāṇyaniścayaḥ // 3023 // ṛṇādivyavahārastu yo vākyatrayayogyavān / sa tādṛśasthalātmaiva nodāhāryaḥ pramāsthitau // 3024 // arthipratyarthinau tatra smṛtvā smṛtvā parisphuṭam / nahi sūkṣmekṣikāṃ karttuṃ labhete tatra vastuni // 3025 // vastusthityā pramāṇaṃ tu vyavasthāpyaṃ chalānnanu / prakṛtāpratirūpo'to vyavahāra udāhṛtaḥ // 3026 // trisatyatā'pi devānāṃ naiva niścitikāraṇam / ādyānniścitya sadbhāve naiva syātparato'pyasau // 3027 // tadīyameva yenedaṃ vacanadvayamuttaram / tadādye pratyayābhāve ko viśeṣastadanyayoḥ // 3028 // ataḥ pūrvoktayā yuktyā tvatpakṣe'pyanavasthitiḥ / pramāṇatvāpramāṇatve yathāyogamataḥ sthiteḥ // 3029 // vākyaṃ nityaṃ purā'smābhirvistareṇa nirākṛtam / kṣīṇaniḥśeṣadoṣaśca nāptosti bhavataḥ smṛtau // 3030 // akṣīṇāvṛttirāśistu kīdṛgāpto bhaviṣyati / tasya sambhāvyate doṣādanyathā'pi vaco yataḥ // 3031 // jāte'pyāpte tadīyo'sau guṇaughaḥ kena śakyate / jñātumāptapraṇīte syādyato vākye'vadhāraṇam // 3032 // yo'pyatīndriyadṛkpaśyettadīyaguṇasampadam / tasyāpyāptapraṇītena vacasā kiṃ prayojanam // 3033 // sa hi vākyanirāśaṃsaḥ svayamarthaṃ prapadyate / anyo'pyāptāparijñānāttato'rthaṃ nāvagacchati // 3034 // svataḥprāmāṇyavāde ca svato niścayajātitaḥ / vināśasambhavāyogātkimarthaṃ vinivāraṇam // 3035 // na nāma dūṣyate vākyaṃ doṣairguṇanirākṛtaiḥ / guṇāniścayatastattu viniścetuṃ na śakyate // 3036 // vākyasyākartṛkatvaṃ ca prāgeva vinivāritam / nātaḥ karturabhāve na na syurdoṣā nirāśrayāḥ // 3037 // guṇebhyaśca pramāṇatvaṃ yathā yuktaṃ tathoditam / guṇānāṃ cāparijñāne doṣābhāvo na lakṣyate // 3038 // svato vākyaṃ pramāṇaṃ taddoṣābhāvopalakṣitam / na yuktamaparijñānāddoṣābhāvo hyalakṣaṇam // 3039 // nahi daṇḍāparijñāne puṃsāṃ daṇḍīti lakṣyate / tallakṣitaṃ svato mānamityetacca parāhatam // 3040 // doṣābhāvaḥ pramābhāvātpramāṇānniścitātmakaḥ / vākyasya lakṣaṇaṃ yuktaṃ parato'taḥ pramāsthitiḥ // 3041 // nṛdoṣaviṣayaṃ jñānaṃ teṣu satsūpajāyate / na nāma doṣābhāve tu guṇājñāne kathaṃ matiḥ // 3042 // dveṣamohādayo doṣāḥ kṛpāprajñādibādhitāḥ / dayādyaniścaye teṣāmasattvaṃ hi kathaṃ gatam // 3043 // tadā na vyāpriyante tu jñāyamānatayā guṇāḥ / doṣābhāve tu vijñeye sattāmātropakāriṇaḥ // 3044 // yadyevaṃ saṃśayo na syādviparyastā matistathā / doṣāḥ santyasya no veti santyevetyāptasammate // 3045 // tatsaṃdehaviparyāsau bhavataścātra kasyacit / yāvadguṇagaṇādhāra ityasau nāvagamyate // 3046 // doṣābhāve'pyathājñāne svataḥprāmāṇyaniścayaḥ / tathā'pi vimatirna syātpūrvavattatra vaktari // 3047 // doṣābhāvasya cājñānādapramādvayanāstitā / kathaṃ pratīyate yena bhavetprāmāṇyaniścayaḥ // 3048 // athāpramādvayāsattā'pratītāvapi gamyate / prāmāṇyaṃ svata evaivaṃ vimatiḥ syānna pūrvavat // 3049 // kimasya vacanaṃ mānaṃ kiṃvā'mānamathāpyadaḥ / amānameva sarveṣāṃ svataḥprāmāṇyaniścayāt // 3050 // doṣābhāvāpramābhāvaguṇabhāveṣu triṣvapi / avaśyābhyupagantavyā pratītirniyamādataḥ // 3051 // sā'pramāṇaṃ pramāṇaṃ vetyeṣāmevaṃ vikalpyate / yathārthaniścayāyāṅgamapramāṇaṃ kathaṃ bhavet // 3052 // prāmāṇye parataḥ prāpte tatprāmāṇyaviniścayaḥ / kathaṃ vā gamyate tasyāḥ pratīteḥ sā pramātmatā // 3053 // bādhakapratyayābhāvāditi cetso'pi kiṃ pramā / na veti doṣaḥ sarvo'pi punaratrānuvarttate // 3054 // prāmāṇye parataḥprāptā prastutasya pramāṇatā / yathārthajñānahetutvamapramāṇasya vā kutaḥ // 3055 // asyāpi gamyate kena prāmāṇyamiti cintyate / bādhakapratyayāsattvādityaniṣṭā prasajyate // 3056 // tasmādguṇebhyo doṣāṇāmabhāvastadabhāvataḥ / apramāṇadvayāsattvaṃ tenotsargo'napoditaḥ // 3057 // sarvatraivaṃ pramāṇatvaṃ niścitaṃ cedihāpyasau / pūrvodito doṣagaṇaḥ prasaktā cānavasthitiḥ // 3058 // doṣābhāve pramāsattvamitīdaṃ ca niṣedhanam / kevalaṃ yadi kalpyeta tatsiddhirnaiva sambhavet // 3059 // abhāvādupalambhena tatsiddhirnāvakalpate / anavasthitidoṣācca na yuktānupalambhataḥ // 3060 // doṣāpramādvayāsattā gamyate'nupalambhataḥ / upalambhasya nāstitvamanyenetyanavasthitiḥ // 3061 // paryudāsātmakaṃ taccettadviviktānyadarśanāt / doṣābhāvāparijñānaṃ guṇajñānātmakaṃ bhavet // 3062 // vivakṣitapramājñānasvarūpaṃ ca prasajyate / apramāṇadvayāsattvajñānaṃ tadvyatireki ca // 3063 // apramādvitayāsattve jñāte svātantryato'thavā / pariśiṣṭaḥ pramātmeti bhavato niścayaḥ kutaḥ // 3064 // anyathānupapattyā cennanvarthāpattito bhavet / anumāto'nyato vāpi syādevaṃ niścayo'nyataḥ // 3065 // tasmādeva ca te nyāyādaprāmāṇyamapi svataḥ / prasaktaṃ śakyate vaktuṃ yasmāttatrāpyadaḥ sphuṭam // 3066 // tasmāddoṣebhyo guṇānāmabhāvastadabhāvataḥ / pramāṇarūpanāstitvaṃ tenotsargo'napoditaḥ // 3067 // yasmādutsargabhāvo'yaṃ vivakṣāmātranirmitaḥ / śakyo'bhidhātuṃ vispaṣṭamapramāṇe'pi mānavat // 3068 // yato bādhātmakatvena buddheḥ prāptā pramāṇatā / yathārthajñānahetūtthaguṇajñānādapodyate // 3069 // guṇaiścājñāyamānatvānnāprāmāṇyamapodyate / anapoditasiddhaṃ ca svatastadapi saṃsthitam // 3070 // doṣāḥ santi na santīti pauruṣeyeṣu śaṅkyate / karturvedepi siddhatvāddoṣāśaṅkā na nāstinaḥ // 3071 // ato yadanapekṣatvādvede prāmāṇyamucyate / tadasiddhaṃ yataḥ so'pi karttāraṃ samapekṣate // 3072 // yadi saṃvādivijñānaṃ na vā hetuviśuddhatā / niścitā saṃśayotpattestadā vede na mānatā // 3073 // anyasyāpi pramāṇatve evambhūtaiva saṅgatiḥ / kāraṇaṃ kalpyate yasmānniścayastannibandhanaḥ // 3074 // sthite hi tasya mānatve niścayaḥ kriyate'nayā / na tvapūrvaṃ pramāṇatvamanayā tasya janyate // 3075 // sakṛjjātavinaṣṭe ca syādevārthe pramāṇatā / aniścite'pi sā'styeva niścayo'pyuditakramāt // 3076 // yadi kāraṇaśuddhatvādijñānaṃ niścayastataḥ / yadi cārthakriyā prāptā sākṣādgāhādilakṣaṇā // 3077 // yadvā'bhyāsavatī vṛttirnirapekṣā phalodaye / sarvopāyaviyoge tu na pramāṇaviniścayaḥ // 3078 // ataḥ pramāṇatā tasminvidyamānā'pyaniścitā / avidyamānakalpeti naivāstītyapadiśyate // 3079 // śrotrabuddherapi vyaktā netarābhirasaṅgatiḥ / ekasāmagryadhīnaṃ hi rūpaśabdādi varttate // 3080 // parasparāvinirbhāgātsaṃtatyā'nyonyakāraṇam / teṣāmastyeva sambandhastadevaṃ suparisphuṭam // 3081 // taddhiyāmapi taddvārā dhūmendhanavikāravat / śrotradhīstatpramāṇaṃ syāttadanyamatisaṅgateḥ // 3082 // sādhanāntarajanyā tu buddhireṣā viniścitā / hetvantarakṛtajñānasaṃvādastena vāñchyate // 3083 // evaṃ nānendriyādhīnavijñānāntarasaṅgatiḥ / pratyakṣe kāraṇaṃ klṛptā vede tveṣā na dṛśyate // 3084 // tathāhi salilajñānamādyamutpadyate'kṣijam / pānasnānādinirbhāsaṃ jihvākāyāśritaṃ param // 3085 // ekenāpi tu vākyena deśakālanarādiṣu / labhyate nārthasaṃvādaḥ sarvasminsaṃśayodayāt // 3086 // agnihotrādbhavetsvarga itītthaṃ śrūyate samam / niścayāṅgaviyuktaṃ hi śabdadardduramātrakam // 3087 // svargādau matabhedaśca viprāṇāmapi dṛśyate / labhyate nārthasaṃvādastasmādiha narādiṣu // 3088 // codanājanite jñāne dārḍhyaṃ prāgapahastitam / saṃdigdho hi tathābhāvastadgrāhyasyānyasāmyataḥ // 3089 // asarvadarśibhirvipraiḥ kuta etadviniścitam / codanājanitā buddhiḥ sarvasaṃvādinīti ca // 3090 // niścitoktānumānena pratyakṣasyāpi mānatā / śuddhakāraṇajanyatvāttatpramāṇaṃ tadanyavat // 3091 // sarvasya ca na sādhyeyaṃ pramāṇāntarataḥ pramā / yasmādarthakriyājñāne bhrāntirnāstīti sādhitam // 3092 // ātmakāryākhyaliṅgācca niścitāvyabhicārataḥ / jāyamāne'numāne'pi bhrāntirasti na kācana // 3093 // kvacittu vividhabhrāntinimittabalabhāvinī / bhrāntirutsāryate'nena yasmāttatra na niścayaḥ // 3094 // avyaktavyaktikatvena vyakto'rtho na prasiddhyati / parapratyakṣavattasmājjñānaṃ jñātamitīṣyatām // 3095 // svayaṃ tu jaḍarūpatvāccakṣurādibhirindriyaiḥ / gṛhyante viṣayā naivaṃ teṣāṃ jñāne tu hetutā // 3096 // tenātra jñāyamānatvaṃ prāmāṇya upayujyate / viṣayānubhavo yasmādajñāto naiva labhyate // 3097 // etāvattu bhavedatra grahaṇe'pi svasaṃvidaḥ / bhrāntikāraṇasadbhāvāttathātve na viniścayaḥ // 3098 // tadā cārthatayā bhāvo'pyasmānnaivāvasīyate / sādṛśyādupalambhena tadanyāropasambhavāt // 3099 // ābhyāsikaṃ yathā jñānaṃ pramāṇaṃ gamyate svataḥ / mithyājñānaṃ tathā kiṃcidapramāṇaṃ svataḥ sthitam // 3100 // bādhakāraṇaduṣṭatvajñāne'pyuktā'navasthitiḥ / tāvatā tasya mithyātvaṃ grahītuṃ tanna pāryate // 3101 // utpattyavasthamevedaṃ pramāṇamiti mīyate / na tāvadavikalpatvādaniṣṭeścātmasaṃvidaḥ // 3102 // nāpi jñānāntareṇaiva tatkāle'sannidhānataḥ / tasyāpyavyaktabhāvatvādaniṣṭāpattito'pi vā // 3103 // vedepi bādhakaṃ mānamuktamevānumātmakam / taduktātmādyapohena tasmānmānaṃ na yujyate // 3104 // pauruṣeyatvasiddheśca śaṅkyā duṣṭanimittatā / vahneriva svataḥ śaktirmithyājñāneṣu vā bhavet // 3105 // codanāprabhavaṃ jñānamato duṣṭanimittakam / śaṅkyate dṛṣṭadoṣācca śaṅkyadoṣaṃ na bhidyate // 3106 // tasmātsvataḥpramāṇatvaṃ vedasyāpi na yujyate / tena niścitanirdoṣakṛtākhyātatvamiṣyatām // 3107 // rāgadveṣādiyuktā hi pravaktāro yathā yathā / tathā tathāhi rakṣanti svādhyāyaṃ sutarāṃ nanu // 3108 // kasya kiṃ durbalaṃ ko vā kasmātpūrvaṃ prapāṭhakaḥ / kaḥ svarakṣāmatāṃ kuryātko bhinddyādapade padam // 3109 // iti yasya hi saṃrabdhāḥ santi randhragaveṣiṇaḥ / kathaṃ na nāma nirdoṣaṃ sa paṭhedvedamādṛtaḥ // 3110 // śuddhāścedabhyudāsīnāḥ syurvedādhyāyino narāḥ / ācakṣīranparairevaṃ na te vedaṃ vināśitam // 3111 // tataḥ kālena mahatā tūpekṣitavināśitaḥ / anya eva bhavedvedaḥ pratikañcukatāṃ gataḥ // 3112 // rāgadveṣādiyuktāṃśca rundhadbhirvedanāśinaḥ / sarvadā rakṣito vedaḥ svarūpaṃ na prahāsyati // 3113 // iṣyate ca jagatsarvaṃ na kadācidanīdṛśam / na mahāpralayo nāma jñāyate pāramārthikaḥ // 3114 // naitadevaṃ bhavennāma hyevaṃ pāṭhasya tulyatā / tadarthatattvabodhastu na vinā'tyakṣadarśanam // 3115 // sarve ca yasya puruṣā deśakālau tathā'khilau / karāmalakavadvyaktaṃ varttante'dhyakṣacetasi // 3116 // sa pāṭhasyāpi tulyatvaṃ boddhuṃ śakto'nyathā punaḥ / deśakālanarāvasthābhedena vimatiḥ katham // 3117 // jagatsadedṛśaṃ ceti na pramāṇamihāpi vaḥ / na yuktā'dṛṣṭimātreṇa saṃvarttasyāpi nāstitā // 3118 // svataḥprāmāṇyapakṣe tu niścayaṃ kurute svataḥ / vedaḥ svārthasvarūpe ca tanna mohādisambhavaḥ // 3119 // ataścājñānasaṃdehaviparyāsāpade sthite / nopadeśamapekṣeta dvijapoto'pi kaścana // 3120 // yathācājñātamūlasya na vināśo'pi sambhavī / ko vā vināśo nityasya bhavedvajrātiśāyinaḥ // 3121 // abhivyaktyanyathātvaṃ cennitye sā nanvapākṛtā / ato rakṣāmapi prājñā niṣphalāmasya kurvate // 3122 // atīndriyārthadṛktasmādvidhūtāntastamaścayaḥ / vedārthapravibhāgajñaḥ karttā cābhyupagamyatām // 3123 // evaṃ sarvapramāṇānāṃ pramāṇatve svato'sthite / atīndriyārthavitsattvasiddhaye na prayatyate // 3124 // vedasyāpi pramāṇatvaṃ yasmātpuruṣataḥ sthitam / tasya cātīndriyajñatve tatastasminpramāṇatā // 3125 // anyathājñānasaṃdehaviparyāsānuṣaṅgiṇi / puṃsi karttari naivāsya prāmāṇyaṃ syāttadanyavat // 3126 // svargayāgādisambandho jñātvā tadyena bhāṣitaḥ / vispaṣṭātīndriyajñānaḥ so'bhyupeyaḥ parairapi // 3127 // dharmajñatvaniṣedhaścetkevalo'tropayujyate / sarvamanyadvijānānaḥ puruṣaḥ kena vāryate // 3128 // sarvaśabdaśca sarvatra prakṛtāpekṣa iṣyate / tataḥ prakṛtasarvajñe sati kiṃ no'vahīyate // 3129 // arthe cāsambhavātkāryaṃ kiṃcicchabde'pi kalpyate / tatra yaḥ sarvaśabdajñaḥ sa sarvajño'stu nāmataḥ // 3130 // athāpi prakṛtaṃ kiñcittailodakaghṛtādi yat / tena sarveṇa sarvajñastathā'pyastu na vāryate // 3131 // bhāvābhāvasvarūpaṃ vā jagatsarvaṃ yadocyate / tatsaṃkṣepeṇa sarvajñaḥ puruṣaḥ kena neṣyate // 3132 // evaṃ jñeyaprameyatvasaṃkṣepeṇāpi sarvatām / āśritya yadi sarvajñaḥ kastaṃ vārayituṃ kṣamaḥ // 3133 // padārthā yaiśca yāvantaḥ sarvatvenāvadhāritāḥ / tajjñatvenāpi sarvajñāḥ sarve tadgranthavedinaḥ // 3134 // tathā ṣaḍbhiḥ pramāṇairyaḥ ṣaṭprameyavivekavān / so'pi saṃkṣiptasarvajñaḥ kasya nāma na saṃmataḥ // 3135 // viśeṣeṇa tu sarvārthasākṣātpratyakṣadarśinam / yaḥ kalpayati tasyāsau mudhā mithyā ca kalpanā // 3136 // ekasyaiva śarīrasya yāvantaḥ paramāṇavaḥ / keśaromāṇi yāvanti kastāni jñātumarhati // 3137 // samastāvayavavyaktivistarajñānasādhanam / kākadantaparīkṣāvatkriyamāṇamanarthakam // 3138 // yathā ca cakṣuṣā sarvānbhāvānvettīti niṣphalam / sarvapratyakṣadarśitvapratijñā'pyaphalā tathā // 3139 // svadharmādharmamātrajñasādhanapratiṣedhayoḥ / tatpraṇītāgamagrāhyaheyatve hi prasiddhyataḥ // 3140 // tatra sarvajagatsūkṣmabhedajñatvaprasādhane / asthāne kliśyate lokaḥ saṃrambhādgranthavādayoḥ // 3141 // sarvapramātṛsambaddhapratyakṣādinivāraṇāt / kevalāgamagamyatvaṃ lapsyate puṇyapāpayoḥ // 3142 // etāvataiva mīmāṃsāpakṣe siddhe'pi yaḥpunaḥ / sarvajñavāraṇe yatnastatkṛtaṃ mṛtamāraṇam // 3143 // ye'pi vicchinnamūlatvāddharmajñatve hate sati / sarvajñānpuruṣānāhustaiḥ kṛtaṃ tuṣakaṇḍanam // 3144 // sākṣātpratyakṣadarśitvādyasyāśucirasādayaḥ / svasaṃvedyāḥ prasajyante ko nu taṃ kalpayiṣyati // 3145 // naca vedopavedāṅgapratyaṅgādyarthabodhanam / buddhāderdṛśyate vākyaṃ sa sarvajñaḥ kathaṃ mudhā // 3146 // svagrantheṣvanibaddho'pi svajñāto'rtho yadīṣyate / sarvajñāḥ kavayaḥ sarve syuḥ svakāvyanibandhanāt // 3147 // sarvajñeṣu ca bhūyassu viruddhārthopadeśiṣu / tulyahetuṣu sarveṣu ko nāmaiko'vadhāryatām // 3148 // sugato yadi sarvajñaḥ kapilo neti kā pramā / athobhāvapi sarvajñau matabhedastayoḥ katham // 3149 // gaṇitādyekadeśe tu sarveṣāṃ satyavāditā / jinabuddhādisattvānāṃ viśeṣo nāvadhāryate // 3150 // yenaiva hetunaikasya sarvajñatvaṃ prasādhyate / svapakṣaprītimātreṇa so'nyasyāpyupatiṣṭhate // 3151 // dūṣaṇāni sasaṃrambhāḥ sarvajñajinasādhane / śākyā yānyeva jalpanti jaināstānyeva yuñjate // 3152 // tatrānavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ / pratibimbodayagrastairnirṇayaḥ kriyate katham // 3153 // evaṃ sarvajñakalpeṣu nihateṣu parasparam / alpaśeṣīkṛtānsarvānvedavādī haniṣyati // 3154 // yathā nakuladantāgraspṛṣṭā yā kācidauṣadhiḥ / sarvaṃ sarpaviṣaṃ hanti krīḍadbhirapi yojitā // 3155 // vedavādimukhasthaivaṃ yuktirlaukikavaidikī / yā kācidapi śākyādisarpajñānaviṣāpahā // 3156 // yasya jñeyaprameyatvavastusattvādilakṣaṇāḥ / nihantuṃ hetavaḥ śaktāḥ ko nu taṃ kalpayiṣyati // 3157 // ekenaiva pramāṇena sarvajño yena kalpyate / nūnaṃ sa cakṣuṣā sarvān rasādīnpratipadyate // 3158 // yajjātīyaiḥ pramāṇaistu yajjātīyārthadarśanam / dṛṣṭaṃ samprati lokasya tathā kālāntare'pyabhūt // 3159 // ye'pi sātiśayā dṛṣṭāḥ prajñāmedhābalairnarāḥ / stokastokāntaratvena natvatīndriyadarśanāt // 3160 // prājño'pi hi naraḥ sūkṣmānarthāndraṣṭuṃ kṣamo'pi san / svajātīranatikrāmannatiśete parānnarān // 3161 // śrotragamyeṣu śabdeṣu dūrasūkṣmopalabdhibhiḥ / puruṣātiśayo dṛṣṭo na rūpādyupalambhanāt // 3162 // cakṣuṣā'pi ca dūrasthasūkṣmarūpaprakāśanam / kriyate'tiśayaprāptyā natu śabdādidarśanam // 3163 // evaṃ śāstravicāreṣu dṛśyate'tiśayo mahān / natu śāstrāntarajñānaṃ tanmātreṇaiva labhyate // 3164 // jñātvā vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ / prakṛṣyate na nakṣatratithigrahaṇanirṇaye // 3165 // jyotirvicca prakṛṣṭo'pi candrārkagrahaṇādivit / na bhavatyādiśabdānāṃ sādhutvaṃ jñātumarhati // 3166 // tathā vedetihāsādijñānātiśayavānapi / na sargadevatā'pūrvapratyakṣīkaraṇakṣamaḥ // 3167 // daśahastāntaraṃ vyomno yo nāmotplutya gacchati / na yojanamasau gantuṃ śakto'bhyāsaśatairapi // 3168 // tasmādatiśayajñānairatidūragatairapi / kiñcidevādhikaṃ jñātuṃ śakyate na tvatīndriyam // 3169 // ekāpavarakasthasya pratyakṣaṃ yatpravarttate / śaktistatraiva tasya syānnaivāpavarakāntare // 3170 // ye cārthā dūravicchinnā deśaparvatasāgaraiḥ / varṣadvīpāntarairye vā kastānpaśyedihaiva san // 3171 // nalartuparṇayoścāsāvaśvākṣahṛdayajñayoḥ / saṃvāhe gacchatorvākyamṛtuparṇena bhāṣitam // 3172 // sarvaḥ sarvaṃ na jānāti sarvajño nopapadyate / naikatra pariniṣṭhā'sti jñānasya puruṣe kvacit // 3173 // anāgatena dṛṣṭaṃ ca pratyakṣasya manāgapi / sāmarthyaṃ nānumānādijanma liṅgādibhirvinā // 3174 // tasmādatīndriyārthānāṃ sākṣāddraṣṭā na vidyate / vacanena tu nityena yaḥ paśyati sa paśyati // 3175 // etadakṣamamāṇo yaḥ pauruṣeyāgamāntarāt / atīndriyārthavijñānaṃ buddhāderapi manyate // 3176 // tasya tenaiva tulyatvāttvadvākyasyāpramāṇatā / puruṣasya ca vaktavyā pūrvoktaireva hetubhiḥ // 3177 // kartṛkṛtrimavākyānāmucyate yā tvanāditā / apramāṇadvayādhārā na sā prāmāṇyasādhanī // 3178 // na śauddhodanivākyānāṃ pāratantryātpramāṇatā / apaśyataḥ svayaṃ dharmaṃ tathā śauddhodanerapi // 3179 // īdṛśāṃ pudgalānāṃ ca kalpyamānā'pyanāditā / aprāmāṇyapadasthatvānna tasmādatiricyate // 3180 // ato'nāditvasāmānyaṃ buddhānāmabhidhīyate / mīmāṃsakāyamānaistairyadvedādhyāyināmiva // 3181 // tadajñānaviśeṣatvānna teṣāṃ yāti tulyatām / pramāṇatvāpramāṇatve syātāmevaṃ hyanādinī // 3182 // ye pramāṇatadābhāsaguṇadoṣā hyanādayaḥ / na te'nāditvamātreṇa sarve gacchanti tulyatām // 3183 // suvarṇaṃ vyavahārāṅgamanādyantaṃ yathāsthitam / māyāsuvarṇamapyevamiti kiṃ tena tatsamam // 3184 // sarvajñatvaṃ ca buddhāderyā ca vedasya nityatā / tulye jalpanti ye tebhyo viśeṣaḥ kathyate'dhunā // 3185 // sarvajño dṛśyate tāvannedānīmasmadādibhiḥ / dṛṣṭo na caikadeśo'sti liṅgaṃ vā yo'numāpayet // 3186 // nacāgamavidhiḥ kaścinnityasarvajñabodhakaḥ / kṛtrimeṇa tva satyena sa kathaṃ pratipādyate // 3187 // atha tadvacanenaiva sarvajño'nyaiḥ pratīyate / prakalpyeta kathaṃ siddhiranyonyāśrayayostayoḥ // 3188 // sarvajñoktatayā vākyaṃ satyaṃ tena tadastitā / kathaṃ tadubhayaṃ siddhyetsiddhānmūlāntarādṛte // 3189 // asarvajñapraṇītāttu vacanānmūlavarjitāt / sarvajñamavagacchantaḥ svavākyātkiṃ na jānate // 3190 // sarvajñā bahavaḥ kalpyāścaikasarvajñasiddhaye / ya evaiko'pyasarvajñaḥ sa sarvajñaṃ na buddhyate // 3191 // sarvajño'yamiti hyevaṃ tatkālairapi boddhṛbhiḥ / tajjñānajñeyavijñānaśūnyairjñātuṃ na śakyate // 3192 // sarvajño nāvabuddhaśca yenaiva syānna taṃ prati / tadvākyānāṃ pramāṇatvaṃ mūlājñāne'nyavākyavat // 3193 // sarvaśiṣyairapi jñātānarthānsaṃvādayannapi / na sarvajño bhavedanyalokajñātārthavarjanāt // 3194 // naca sarvanarajñātajñeyasaṃvādasambhavaḥ / kālatrayatrilokasthairnarairna ca samāgamaḥ // 3195 // kiṃcijjñopi hi śaknoti stokānbhramayituṃ narān / sarvajñaṃ yena gṛhṇīyuste bhaktibhrāntacetasaḥ // 3196 // bhuktacintitamuṣṭisthadravyasaṃvādanakṣamāḥ / kecitkuhakavijñānairddharmādijñānavarjitāḥ // 3197 // tathā māyendrajālādikuśalāḥ kecidajñakam / bhrāmayanti janaṃ yena sarvajñāḥ pratibhānti te // 3198 // itihāsapurāṇeṣu brahmādiryo'pi sarvavit / jñānamapratighaṃ yasya vairāgyaṃ ceti kīrtitam // 3199 // gauṇatvenaiva vaktavyaḥ so'pi mantrārthavādavat / yadvā prakṛtadharmādijñānā prati ghatocyate // 3200 // dharmārthakāmamokṣeṣu prakṛteṣu caturṣvapi / jñānamapratighaṃ tasya na tatsarvārthagocaram // 3201 // na hyapratighatāmātrātsarvagocaratocyate / svārtheṣvapyapratīghātādbhavatyapratighaṃ hi tat // 3202 // etacca phaladajñānaṃ yāvaddharmādigocaram / natu vṛkṣādibhirjñātaiḥ sarvaiḥ kiṃcitprayojanam // 3203 // yāvadaupayikajñānaṃ nacaitatpratihanyate / tenāpratighavijñānavyapadeśo'sya labhyate // 3204 // yadvā''tmanyeva tajjñānaṃ dhyānābhyāsapravartitam / tasyaivāpratighātena jñānāpratighatocyate // 3205 // jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ / śaṃkaraḥ śrūyate so'pi jñānavānātmavittayā // 3206 // etadeva hi tajjñānaṃ yadviśuddhātmadarśanam / aśuddhe tannimitte ca yattadajñānamucyate // 3207 // athāpi vedadehatvādbrahmaviṣṇumaheśvarāḥ / sarvajñānamayādvedātsarvajñā mānuṣasya kim // 3208 // kvaca buddhādayo martyāḥ kvaca devottamatrayam / yena tatsparddhayā te'pi sarvajñā iti mohadṛk // 3209 // nitye'pi cāgame vede brahmāditrayakīrttanam / tannityatvācca vedānāṃ nityatvaṃ na vihanyate // 3210 // te hi nityairguṇairnityaṃ karmabhiśca samanvitāḥ / nityavedābhidhāyitvasambhavānna virodhinaḥ // 3211 // anityasya tu buddhāderna nityāgamagamyatā / nityatve cāgamasyeṣṭe vṛthā sarvajñakalpanā // 3212 // sarvajñajñāpanāttasya varaṃ dharmāvabodhanam / vedabodhitasarvajñajñānāddharmāttirohitāt // 3213 // atirohitadharmādijñānameva viśeṣyate / evamāgamagamyatvaṃ na sarvajñasya labhyate // 3214 // sarvajñasadṛśaḥ kaścidyadi dṛśyeta samprati / tadā gamyeta sarvajñasadbhāva upamābalāt // 3215 // narāndṛṣṭvā tvasarvajñānsarvānevādhunātanān / sādṛśyasyopamānena śeṣāsarvajñaniścayaḥ // 3216 // upadeśo hi buddhāderdharmādharmādigocaraḥ / anyathā nopapadyeta sarvajño yadi no bhavet // 3217 // pratyakṣādau niṣiddhe'pi sarvajñapratipādake / arthāpattyaiva sarvajñamitthaṃ yaḥ pratipadyate // 3218 // yadvā sāmānyato dṛṣṭaṃ pravṛttamiha sādhanam / sarvajñasyocyate'nyatra jñānapūrvatvadarśanāt // 3219 // yaḥ kaścidupadeśo hi sa sarvo jñānapūrvakaḥ / yathā'bhayādiśaktīnāmupadeśastathāvidhaḥ // 3220 // dharmādharmopadeśo'yamupadeśaśca tatkṛtaḥ / tadīyajñānapūrvatvaṃ tasmādasyānumīyate // 3221 // anyathā'pyupapannatvānnārthāpattiriyaṃ kṣamā / ataevānumā'pyeṣā na sādhvī vyavatiṣṭhate // 3222 // upadeśo hi buddhāderanyathā'pyupapadyate / svapnādidṛṣṭaṃ vyāmohāt vedāccāvitathaṃ śrutāt // 3223 // ye hi tāvadavedajñāsteṣāṃ vedādasambhavaḥ / upadeśakṛto yastairvyāmohādeva kevalāt // 3224 // śiṣyavyāmohanārthaṃ vā vyāmohādvā'tadāśrayāt / loke duṣṭopadeṣṭṛṇāmupadeśaḥ pravarttate // 3225 // yadyasau vedamūlaḥ syādvedavādibhya eva tu / upadeśaṃ prayaccheyuryathā manvādayastathā // 3226 // yatastu mūrkhaśūdrebhyaḥ kṛtaṃ tairupadeśanam / jñāyate tena duṣṭaṃ tatsāṃvṛtaṃ kūṭakarmavat // 3227 // ye tu manvādayaḥ siddhāḥ prādhānyena trayīvidām / trayīvidāśritagranthāste vedaprabhavoktayaḥ // 3228 // nādṛṣṭvā vedavākyāni śiṣyebhyaścāpradarśya vā / granthapraṇayanaṃ teṣāmarpaṇaṃ copapadyate // 3229 // naraḥ ko'pyasti sarvajñastatsarvajñatvamityapi / sādhanaṃ yatprayujyeta pratijñānyūnameva tat // 3230 // sisādhayiṣito yo'rthaḥ so'nayā nābhidhīyate / yattūcyate na tatsiddhau kiñcidasti prayojanam // 3231 // yadīyāgamasatyatvasiddhyai sarvajñatocyate / na sā sarvajñasāmānyasiddhimātreṇa labhyate // 3232 // yāvadbuddho na sarvajñastāvattadvacanaṃ mṛṣā / yatra kvacana sarvajñe siddhe tatsatyatā kutaḥ // 3233 // anyasminnahi sarvajñe vacaso'nyasya satyatā / sāmānādhikaraṇye hi tayoraṅgāṅgitā bhavet // 3234 // yatsarvaṃ nāma loke'sminpratyakṣaṃ taddhi kasyacit / prameyajñeyavastutvairdadhirūparasādivat // 3235 // jñānamātre'pi nirdiṣṭe pakṣanyūnatvamāpatet / sarvajña iti yo'bhīṣṭo netthaṃ sa pratipāditaḥ // 3236 // yadi buddhātirikto'nyaḥ kaścitsarvajñatāṃ gataḥ / buddhavākyapramāṇatve tajjñānaṃ kvopayujyate // 3237 // daśabhūmigataścāsau sarvarāgādisaṃkṣaye / śuddhasphaṭikatulyena sarvaṃ jñānena buddhyate // 3238 // dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat / tathā vyāptaśca sarvārthaiḥ śakto naivopadeśane // 3239 // yadā copadiśedekaṃ kiṃcitsāmānyavaktṛvat / ekadeśajñagītaṃ tanna syātsarvajñabhāṣitam // 3240 // tasmindhyānasamāpanne cintāratnavadāsthite / niścaranti yathākāmaṃ kuṭyādibhyo'pi deśanāḥ // 3241 // tābhirjijñāsitānarthānsarvān jānanti mānavāḥ / hitāni ca yathābhavyaṃ kṣipramāsādayanti te // 3242 // ityādikīrttyamānaṃ tu śraddadhāneṣu śobhate / vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe // 3243 // kuṭyādiniḥsṛtānāṃ cana syādāptopadiṣṭatā / viśvāsaśca na tāsu syātkenemāḥkīrtitā iti // 3244 // kiṃnu buddhapraṇītāḥ syuḥ kiṃnu brāhmaṇavañcakaiḥ / krīḍadbhirupadiṣṭāḥsyurdūrasthapratiśabdakaiḥ // 3245 // kiṃvā kṣudrapiśācādyairadṛṣṭaireva kīrttitāḥ / tasmānna tāsu viśvāsaḥ karttavyaḥ prājñamānibhiḥ // 3246 // evaṃ sarvajñatā puṃsāṃ svātantryeṇa nirāspadā / idaṃ ca cintyate bhūyaḥ sarvadarśī kathaṃ mataḥ // 3247 // yugapatparipāṭyā vā sarvaṃ caikasvabhāvataḥ / jānanyathāpradhānaṃ vā śaktyā veṣyeta sarvavit // 3248 // yugapacchucyaśucyādisvabhāvānāṃ virodhinām / jñānaṃ naikadhiyā dṛṣṭaṃ bhinnā vā gatayaḥ kvacit // 3249 // bhūtaṃ bhavadbhaviṣyacca vastvanantaṃ krameṇa kaḥ / pratyekaṃ śaknuyādboddhuṃ vatsarāṇāṃ śatairapi // 3250 // svabhāvenāvibhaktena yaḥ sarvamavabudhyate / svalakṣaṇāni bhāvānāṃ sarveṣāṃ na sa budhyate // 3251 // boddhā sāmānyarūpasya sarvajñenāpi tena kim / anyākāreṇa bodhena naiva vastvavagamyate // 3252 // tadekākāravijñānaṃ samyaṅmithyā'pi vā bhavet / samyaktve dṛṣṭabādhaivaṃ prasaktaṃ sarvamadvayam // 3253 // tataśca śiṣyasarvajñadharmādharmataduktayaḥ / na syurvo bhinnarūpatve svabhāvānavadhāraṇāt // 3254 // mṛṣātve tvekabodhasya bhrāntaḥ prāpnoti sarvavit / na śraddheyaṃ vacastasya tadonmattādivākyavat // 3255 // sahetu sakalaṃ karma jñānenālaukikena yaḥ / samādhijena jānāti sa sarvajño yadīṣyate // 3256 // pratyakṣamanumānaṃ vā śābdaṃ vā tadatatkṛtam / pramāṇamasya sadbhāve nāstīti nāsti tādṛśaḥ // 3257 // yugapatparipāṭyā vā kathaṃ kāryādvinā'numā / sāmarthyamapi naivāsti samarthe sarvameva vā // 3258 // sarve sarvāvabodhe ca kṣetrajñāḥ prabhaviṣṇavaḥ / upāyaviphalatvāttu budhyante nikhilaṃ na te // 3259 // labdhāsādhāraṇopāyo'śeṣapuṃsāṃ vilakṣaṇaḥ / tatraikaḥ sarvavitkaścidityevaṃ niṣpramāṇakam // 3260 // itthaṃ yadā na sarvajñaḥ kaścidapyupapadyate / na dharmādhigame hetuḥ pauruṣeyaṃ tadā vacaḥ // 3261 // iti mīmāṃsakāḥ prāhuḥ svatantraśrutilālasāḥ / vistareṇa ca vedānāṃ sādhitā pauruṣeyatā // 3262 // tasmādatīndriyārthanāṃ sākṣāddraṣṭaiva vidyate / natu nityena vacasā kaścitpaśyatyasambhavāt // 3263 // nityasya vacasaḥ śaktirna svato vāpi nānyataḥ / svārthajñāne samutpādye kramākramavirodhataḥ // 3264 // svargayāgādayastasmātsvato jñātvā prakāśitāḥ / vedakārastavāpyasti tādṛśo'tīndriyārthadṛk // 3265 // pradhānapuruṣārthajñaḥ sarvadharmajña eva vā / tasyānupagame na syādvedaprāmāṇyamanyathā // 3266 // tenārthāpattilabdhena dharmajñopagamena tu / bādhyate tanniṣedho'yaṃ bistareṇa kṛtastvayā // 3267 // kiñcākāraṇamevedamuktamajña prabhāṣitam / keśaromāṇi yāvanti kasmāni jñātumarhati // 3268 // yasmānnirmalaniṣkampajñānadīpena kaścana / dyotitākhilavastuḥ syādityatroktaṃ na bādhakam // 3269 // nacāpyadṛṣṭimātreṇa tadasattāviniścayaḥ / hetuvyāpakatāyogādupalambhasya vastuṣu // 3270 // kāraṇavyāpakābhāve nivṛttiśceha yujyate / hetumadvyāptayostasmādutpatterekabhāvataḥ // 3271 // kṛśānupādapābhāve dhūmāmrādinivṛttivat / anyathā'hetutaiva syānnānātvaṃ ca prasajyate // 3272 // svopalambhasya cārtheṣu nikhileṣu viniścaye / kutaścidbhavato jñānāddhetutvavyāpakatvayoḥ // 3273 // bhavāneva tadā siddhaḥ sarvārthajño'prayatnataḥ / tataśca svātmani dveṣaḥ kaste sarvavidi svataḥ // 3274 // ata eva na dṛśyo'yaṃ sarvajñaste prasiddhyati / taddṛśyatve hi sārvajñyaṃ tavaiva syādayatnataḥ // 3275 // sarvārthaviṣayaṃ jñānaṃ yasya dṛśyaḥ sa te katham / sarvārthaviṣayaṃ jñānaṃ tavāpi yadi no bhavet // 3276 // tenādṛṣṭiviśeṣotthaṃ kāraṇavyāpakātmanām / prakṛtyā dṛśyarūpatvātsarvajñasya na sidhyati // 3277 // iyaṃ ca trividhā dṛṣṭirnavarūpā pravarttate / tattadviruddhādyagatigatibhedaprayogataḥ // 3278 // mūlaprabhedarūpāyā asyāḥ sarvavidaṃ prati / sādhite śaktivaikalye vyastā anyā ayatnataḥ // 3279 // kāryakāraṇatāvyāpyavyāpakatvavirodhitāḥ / dṛśyatve sati siddhyanti yaścātmā saviśeṣaṇaḥ // 3280 // sarvajño naca dṛśyaste tena naitā adṛṣṭayaḥ / tannirākaraṇe śaktā niṣedhāṅgaṃ nacāparam // 3281 // yadi tvadṛṣṭimātreṇa sarvavitpratiṣidhyate / tadā mātṛvivāhādiniṣedho'pi bhavettava // 3282 // sutākhyakāryadṛṣṭyā ceddhetostasyāstitāgatiḥ / tadabhāve'pi tatkāryaṃ nanu kasyāñcidīkṣate // 3283 // anyopalambhatastasya nāsattā gamyate yadi / nanu cānyopalambhaste siddhastadviṣayaḥ katham // 3284 // upadeśānna sarvajñe'pyayaṃ kiṃ vidyate tathā / idaṃ ca svoktamaparaṃ kimatra na samīkṣyate // 3285 // sarvadā caiva purūṣāḥ prāyeṇānṛtavādinaḥ / yathā'dyatve na vistrambhastathā'tītārthakīrttane // 3286 // mā vābhūdupadeśo'sya prāmāṇyaṃ vā tathā'pi vaḥ / kṛto'yaṃ niścayaḥ sarvaiḥ sarvavinnopalabhyate // 3287 // evaṃ hi niścayo hi syātsarvasattvātmadarśane / taddṛṣṭau sarvavidbhūto bhavāniti ca varṇitam // 3288 // anyathā saṃśayo yukto'nupalambhe'pi sattvavat / kecitsarvavidaḥ santo vidantīti hi saṅkyate // 3289 // svayamevātmanā''tmānamātmajyotiḥ sa paśyati / ityapyāśaṅkyate'taśca sarvādṛṣṭiraniścitā // 3290 // tathāhi sarvaśabdena sarve prāṇabhṛto matāḥ / sa ca sarvābahirbhūta ityadṛṣṭiraniścitā // 3291 // tadekaparihāreṇa pratibandho'tra ko bhavet / na hyanyairaparijñānātsvarāgādi nivarttate // 3292 // kecidarvāgdṛśo vā'pi prapaśyante'numānataḥ / kāścideva hi keṣāṃcinnipuṇā matayaḥ kvacit // 3293 // tathāhi vedabhūmyādeḥ kṣaṇikatvādisādhanam / puraḥ proktaṃ suvispaṣṭamapi no lakṣitaṃ jaḍaiḥ // 3294 // tadevaṃ śaṅkayā nāsya jñānābhāvo'pi niścitaḥ / yato'sattvaṃ prapaśyante nirviśaṅkā hi jātayaḥ // 3295 // abhāve'pyanumānasya nāto'sattāviniścayaḥ / asamārabdhadhūmādikāryavahnyādisattvavat // 3296 // kadācidupalabdhe'rthe sandeho nanu yujyate / yathā sthāṇau tathā hyeṣa ubhayāṃśāvalambakaḥ // 3297 // yataḥ sthāṇunarau dṛṣṭau kadāciditi tadgatiḥ / saṃśayo yujyate tatra dṛṣṭastvevaṃ na sarvavit // 3298 // nanu mātṛvivāhāderasattvaṃ muktasaṃśayam / etenaiva prakāreṇa tava dhīmanprasajyate // 3299 // asmābhiḥ saṃśayastvatra pramābhāve'pi varṇyate / bhāve'bhāve ca vastūnāṃ pramāṇavinivṛttitaḥ // 3300 // netrādīnāṃ hi vaikalye vastusattve'pi na pramā / teṣāmavikalatve'pi vastvabhāvāddhaṭādivat // 3301 // tataścānupalambhasya kevalasya dvidhekṣaṇāt / tatpramābhāvato'pyastu sarvajñe saṃśayo varam // 3302 // sa hi sannapi nekṣyeta jaḍairanyavikalpavat / sākṣādayoguḍāṅgāravahvivanna ca kāryakṛt // 3303 // tatkāryaṃ vā yadā'dṛśyamanyakalpajarāgavat / kārye dṛśye'pi vā tena nānvayo'sya pratīyate // 3304 // sarvārthajño yato'dṛśyaḥ sadaiva jaḍadhīdṛśām / nāto'numānatastasya sattā siddhiṃ prayāsyati // 3305 // ahetvavyāpakaṃ coktaṃ pramāṇaṃ vastuno'sya ca / nivṛttāvasya bhāvo'pi dṛṣṭastenāpi saṃśayaḥ // 3306 // tasmātsarvajñasadbhāvabādhakaṃ nāsti kiñcana / pramāṇaṃ sādhakaṃ tvasya vistareṇābhidhāsyate // 3307 // niḥśeṣārthaparijñānasādhane viphale'pi ca / sudhiyaḥ saugatā yatnaṃ kurvantyanyena cetasā // 3308 // svargāpavargasamprāptihetujñostīti gamyate / sākṣānna kevalaṃ kintu sarvajñopi pratīyate // 3309 // tataśca bādhakābhāve sādhane sati ca sphuṭe / kasmādvipratipadyante sarvajñe jaḍabuddhayaḥ // 3310 // mābhūdvā sādhanaṃ tatra bādhake tvaviniścite / saṃśayaḥ syādayaṃ tveṣāṃ niścayaḥ kiṃnibandhanaḥ // 3311 // bhūtādibodhane śaktā codanaivāparaṃ natu / ityayaṃ niyamo yukto hyanyāsattve viniścite // 3312 // pradhānapuruṣārthajñasarvārthajñaprasiddhaye / tacca mānaṃ puraḥ proktaṃ paścādanyacca vakṣyate // 3313 // ataḥ sarvajagatsūkṣmabhedajñārthaprasādhane / nāsthāne kliśyate lokaḥ saṃrambhādgranthavādayoḥ // 3314 // sarvapramātṛsambaddhapratyakṣādyanivāraṇāt / kevalāgamagamyatvaṃ nāpyate puṇyapāpayoḥ // 3315 // etāvatā ca mīmāṃsāpakṣe'siddhe'pi yaḥ punaḥ / sarvajñavāraṇe yatnaḥ so'timaurkhyātparaiḥ kṛtaḥ // 3316 // ye tvavicchinnamūlatvāddharmajñatve'hate sati / sarvajñānpuruṣānāhurdhīmattā taiḥ prakāśitā // 3317 // rasanendriyasambandhānmadyāśucirasādayaḥ / vedyeranyadi tasyaiva tadānīṃ nindyatā bhavet // 3318 // bhūtārthabhāvanodbhūtamānasenaiva cetasā / aprāptā eva vedyante ninditā api saṃvṛtau // 3319 // yata eva na vedādiproktārthapratipādakam / tāyino dṛśyate vākyaṃ tata eva sa sarvavit // 3320 // sambhāvyate samastāsattīrthyā'sādhāraṇasthitiḥ / pramādādhītamātmādi vede'līkaṃ bravīti hi // 3321 // advitīyaṃ śivadvāraṃ kudṛṣṭīnāṃ bhayaṅkaram / vineyebhyo hitāyoktaṃ nairātmyaṃ tena tu sphuṭam // 3322 // saṃsāryanucitaṃ jñātaṃ sarvānarthanivarttakam / tadabhyāsādiyuktānāṃ guṇaratnākaraṃ param // 3323 // īdṛkca paramaṃ tattvaṃ jānanti kavayo yadi / pradhānapuruṣārthajñānsarvajñānko na manyate // 3324 // idaṃ ca varddhamānādernairātmyajñānamīdṛśam / na samastyātmadṛṣṭau hi vinaṣṭāḥ sarvatīrthikāḥ // 3325 // syādvādākṣaṇikatvādi pratyakṣādiprabādhitam / bahvevāyuktamuktaṃ yaiḥ syuḥ sarvajñāḥ kathaṃ nu te // 3326 // vāhīkādiprasiddhe'sminpratyakṣe'rthe skhalanti ye / kathaṃ sambhāvyate teṣāmatyakṣādhigamaḥ sphuṭaḥ // 3327 // asarvajñatvamevaṃ tu praspaṣṭamavagamyate / mithyājñānānuṣaṅgitvādviparītaprakāśanāt // 3328 // sthāṇau nara iti bhrāntaḥ pratipattā yathā paraḥ / sarvābhiśca parīkṣābhirvijñeyo hetusiddhitaḥ // 3329 // samyak sarvapadārthānāṃ tattvajñānācca sarvavit / hetāvato na sambodhyā saṃdigdhavyatirekitā // 3330 // ābhiprāyikameteṣāṃ syādvādādivaco yadi / tāttvikaṃ sarvavastūnāṃ kimebhī rūpamiṣyate // 3331 // anātmakṣaṇikatvādi yadyevaṃ sarvadarśinaḥ / sākṣātsamastavastūnāṃ tattvarūpasya darśanāt // 3332 // santu tepi samastānāmaikamatyena saṃsthiteḥ / parasparaviruddhārthaṃ nītārthaṃ na hi te jaguḥ // 3333 // pratipāditarūpasya sarvavastugatasya ca / sākṣāttattvasya vijñānātsugatāḥ sarvadarśinaḥ // 3334 // teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate / praśastajñānayogitvādetāvattasya lakṣaṇam // 3335 // tatsambhavyapi sarvajñaḥ sāmānyena prasādhitaḥ / tallakṣaṇāvinābhāvātsugato vyavatiṣṭhate // 3336 // anirdiṣṭaviśeṣo'pi sarvajñaḥ ko'pi sambhavet / yo yathāvat jagatsarvaṃ vettyanātmādirūpataḥ // 3337 // pratyakṣīkṛtanairātmye na doṣo labhate sthitim / tadviruddhatayā dīpre pradīpe timiraṃ yathā // 3338 // sākṣātkṛtiviśeṣācca doṣo nāsti savāsanaḥ / sarvajñatvamataḥ siddhaṃ sarvāvaraṇamuktitaḥ // 3339 // etacca sugatasyeṣṭamādau nairātmyakīrttanāt / sarvatīrthakṛtāṃ tasmātsthito mūrdhni tathāgataḥ // 3340 // tena pramāṇasaṃvāditattvadarśanayoginā / na tulyayogatā'nyeṣāṃ viruddhārthopadeśinām // 3341 // pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ / teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ // 3342 // sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam / dṛṣṭe'pyarthe pramāṇābhyāmīṣadapyaprabādhitam // 3343 // tāpācchedānnikaṣādvā kaladhautamivāmalam / parīkṣyamāṇaṃ yannaiva vikriyāṃ pratipadyate // 3344 // samastakumatadhvāntavidhvaṃsānuguṇodayam / tathāgatavacoratnamalabdhaṃbahukalmaṣaiḥ // 3345 // tataḥ sugatamevāhuḥ sarvajñamatiśālinaḥ / pradhānapuruṣārthajñaṃ taṃ caivāhurbhiṣagvaram // 3346 // sugatastena sarvajñaḥ kapilo neti tu pramā / anantaroditā vyaktā'pyeṣā mūḍhairna lakṣitā // 3347 // yathoditāntarādeva viśeṣo'pyavadhāryate / ṛṣabhādikutīrthebhyaḥ smarabhaṅgavidhāyinaḥ // 3348 // ko hi niḥśeṣaśāstrārthatattvajñaṃ manyate jaḍaḥ / samānabhojanajñānānmātṛkāmātravedanāt // 3349 // tadyena hetunaikasya sarvajñatvaṃ prasādhyate / taddhetuvastuno'sattvānna so'nyasyopatiṣṭhate // 3350 // taddūṣaṇānyasaṃrambhāḥ sarvajñajinaśāsane / śākyā yāni vadantyeva tānyaśaktā digambarāḥ // 3351 // yatsiddhapratibandhena pramāṇenopapāditam / tattvaṃ saugatasiddhānte siddhaṃ nānyamate tathā // 3352 // tena vyavasthitaisteṣāṃ bhinnaiḥ sādhanadūṣaṇaiḥ / pratibimbodayāgrastairnirṇayaḥ kriyatāmalam // 3353 // sarvākārajñatāyāstu na kaścidapi vidyate / sākṣāditarathā vā'pi virodho jñeyatādibhiḥ // 3354 // ajñeyatvādiviśleṣāt jñeyatvādi vyavasthitam / na sarvajñatvaviśleṣāttatpunaḥ sthitalakṣaṇam // 3355 // sarvajñatvaṃ nacāpyetatkvacitsaṃpūrṇakāraṇam / sattvādisambhave paścātprākpravṛttaṃ nivarttate // 3356 // naiḥsvābhāvyo'svavittau ca nahi tajjātu jāyate / prākpravṛtteḥ prasiddheyamevaṃ sarvajñatā bhavet // 3357 // nāviruddhavidhāne ca yuktamanyanivarttanam / anyatā rūpasadbhāvādrasābhāvo'pi gamyate // 3358 // tadatrādipadākṣipte vaktṛtve yo'bhimanyate / niścayaṃ vyatirekasya parasparavirodhataḥ // 3359 // vikalpe sati vaktṛtvaṃ sarvajñaścāvikalpataḥ / na hyāviṣṭābhilāpena vastu jñānena gamyate // 3360 // atrāpi ye pravaktṛtvaṃ vitarkānuvidhānataḥ / sarvajñasyābhimanyante na tairvacanasambhave // 3361 // sarvajña iṣyate nāpi vikalpajñānavṛttitaḥ / tasminkṣaṇe vikalpe tu vaktutvaṃ na prasiddhayati // 3362 // asarvajñapraṇītatvaṃ nacaivaṃ tasya yujyate / sarvajñatāsamākṣepādataḥ saṃvādanaṃ bhavet // 3363 // anubhūya yathā kaścidauṣṇayaṃ paścātprabhāṣate / tasmādvastvavisaṃvādastadarthānubhavodbhavāt // 3364 // tena sarvajñatākāle hetorasyāprasiddhatā / vyāhāravṛttikāle tu bhavetsiddhaprasādhanam // 3365 // samastavastuvijñānaśaktyapākaraṇe'pi te / saṃdigdhavyatirekitvaṃ tadavasthaṃ prasajyate // 3366 // vyāhāravṛttisāmarthye hetutvenāpi saṃmate / saṃdigdhavyatirekitvadoṣa evānuvarttate // 3367 // cakrabhramaṇayogena nirvikalpe'pi tāyini / sambhārāvegasāmarthyāddeśanā saṃpravarttate // 3368 // iti ye sudhiyaḥ prāhustānpratyapi na sidhyati / vaktṛtvaṃ yattu lokena matamādhyavasāyikam // 3369 // tatra tādṛśi hetoḥ syātsandigdhavyatirekitā / nanu cāsiddhatā kena mate'trānupapattike // 3370 // ucyate yadi vaktṛtvaṃ svatantraṃ sādhanaṃ matam / tadānīmāśrayāsiddhaḥ sandigdhāsiddhatā'thavā // 3371 // asya cārthasya sandehātsandigdhāsiddhatā sthirā / prasaṅgasādhanaṃ tasmāttvayā vaktavyamīdṛśam // 3372 // tatra cāgamamātreṇa siddho dharmaḥ prakāśyate / natu tadbhāvasiddhyarthaṃ jñāpakaṃ vidyate param // 3373 // evaṃ yasya praseyatvavastusattādilakṣaṇāḥ / nihantuṃ hetavo'śaktāḥ ko na taṃ kalpayiṣyati // 3374 // vedavādimukhasthaivaṃ yuktirlaukikavaidikī / na kācidapi śākyograsarpajñānaviṣāpahā // 3375 // dṛgviṣairiha dṛṣṭo'pi svalpaśaktirdvijo jaḍaḥ / ucchvāsamapi no karttuṃ śaknoti kimu bādhitum // 3376 // vedavādimukhasthā tu yuktiḥ sādhvyapi durbhagā / kaṇṭhikā caraṇastheva jaghanyāśrayasaṃsthiteḥ // 3377 // pāvakāvyabhicāritvaṃ dhūmasyāpi na śakyate / vaktuṃ tena yato dhūmastanmate'nyatra varttate // 3378 // ekavastusvarūpatvādudanvatyapi varttate / tatrāpyanalasadbhāve vyatirekaḥ kimāśrayaḥ // 3379 // tadrūpakāryavijñaptiḥ kiṃvā tatrāpi no bhavet / vilakṣaṇātmabhāve vā vastubhedo'stu tāttvikaḥ // 3380 // samastavastusambaddhatattvābhyāsabalodgatam / sārvajñaṃ mānasaṃ jñānaṃ mānamekaṃ prakalpyate // 3381 // natu netrādivijñānaṃ tataḥ kimidamucyate / nūnaṃ sa cakṣuṣā sarvānrasādīnpratipadyate // 3382 // siddhaṃ ca mānasaṃ jñānaṃ rūpādyanubhavātmakam / avivādaḥ parasyāpi vastunyetāvati sphuṭaḥ // 3383 // varṇyate hi smṛtistena rūpaśabdādigocarā / svapne ca mānasaṃ jñānaṃ sarvārthānubhavātmakam // 3384 // tataścāniyatārthena mānasena prakalpite / sarvajñe cakṣuṣā kasmādrasādīnpratipadyate // 3385 // cākṣuṣeṇaiva tatklṛptāvayaṃ doṣo bhavedapi / samāsena tu cittena vettyeva ca rasādikam // 3386 // yatrāpyatiśayo dṛṣṭaḥ svasvārthānatilaṅghanāt / dūrasūkṣmādidṛṣṭau syānna rūpe śrotravṛttitaḥ // 3387 // ityādikamato'niṣṭaṃ parairuktaṃ na no yataḥ / svārthāvilaṅghanenaiva mānase'tiśayo mataḥ // 3388 // yajjātīyaiḥ pramāṇaiśca yajjātīyārthadarśanam / dṛṣṭaṃ samprati lokasya tathā kālāntare'pi naḥ // 3389 // viśuddhaṃ vā bhavejjñānaṃ sarvaṃ sarvārthagocaram / hetoḥ saṃbhāvyate kaścitphale'pyatiśayaḥ kvacit // 3390 // nahi sūkṣmaphalā dṛṣṭā āmalakyo marāviti / sarvāstattvena tadrūpā anyatrāpi bhavanti tāḥ // 3391 // śṛṇvanti cakṣuṣā sarpā ityeṣā'pi śrutistataḥ / sambhāvyārthā vicitrā hi sattvānāṃ karmaśaktayaḥ // 3392 // yasyādhvatritayasthaṃ hi sarvaṃ vastvavabhāsate / tathā niyatasāmarthyaṃ vaktumitthaṃ sa śobhate // 3393 // yajjātīyaiḥ pramāṇaistu yajjātīyārthadarśanam / bhavedidānīṃ lokasya tathā kālāntare'pyabhūt // 3394 // idānīmapi lokasya śaktirjñātuṃ na śakyate / bhavatā jantumātreṇa sarvaśaktyaviniścayāt // 3395 // niḥśeṣasattvaśaktīnāṃ jñāne sarvajñatā bata / nacānumānataḥ siddhiranyathābhāvaśaṅkyā // 3396 // atīndriyārthavijñānayogenāpyupalabhyate / prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ // 3397 // asti hīkṣaṇikādyākhyā vidyā yā suvibhāvitā / paracittaparijñānaṃ karotīhaiva janmani // 3398 // śrutānumitadṛṣṭaṃ ca yanna vastvatra janmani / bhūtaṃ bhavadbhaviṣyacca tadvidanti vadanti ca // 3399 // sasaṃvādamabhivyaktamāviṣṭāḥ puruṣā iha / vicitramantranāgendrarakṣoyakṣādiśaktitaḥ // 3400 // māvā bhūddṛṣṭamityādi tathā'pyatra na bādhakam / kiñcitpramāṇamastīti tadabhāvo na siddhyati // 3401 // uktena ca prakāreṇa vedakāre prasādhite / avaśyābhyupagantavyastvayā'tīndriyadṛgnaraḥ // 3402 // ataḥ prājño naraḥ sūkṣmānarthān draṣṭuṃ kṣamo bhavet / sajātīrapyatikrāmanparānabhibhavennarān // 3403 // yathā svaviṣaye śaktiḥ śrotrādeḥ praviśiṣyate / gatiyogaviśeṣādyairmanaso'pi tathā bhavet // 3404 // tathāhi vīkṣyate rūpaṃ gṛdhrairdūratarasthitam / tiraskṛtaṃ nidhānādi tathā siddhāñjanādikaiḥ // 3405 // evaṃ gativiśeṣeṇa devāderdarśanaṃ bhavet / sūkṣmavyavahitādīnāṃ svopapattyānurūpyataḥ // 3406 // yogābhyāsaviśeṣācca yogināṃ mānasaṃ tathā / jñānaṃ prakṛṣṭarūpaṃ syādityatrāsti na bādhakam // 3407 // gatiyogādivaikalye jñāne tvatiśayo yadi / kṣipyate'yuktametaddhi hetvabhāvātphalaṃ nahi // 3408 // yathā śāstrāntarajñānaṃ tanmātreṇa na labhyate / uttarottarataddhetuvaikalye'tiśayastathā // 3409 // nacaikadeśavijñānātsarvajñānāstitocyate / yena vedādivijñānātsvargādyadhyakṣatā bhavet // 3410 // kiṃtu prajñākṛpādīnāmabhyāsādvṛddhidarśanāt / anyo'pyatiśayastasmādvardhamānātpratīyate // 3411 // manoguṇatayā'pyeṣāṃ kāṣṭhāparyantasambhavaḥ / nairghṛṇyavanmahābhyāsānniṣṭhā'śeṣārthabodhanāt // 3412 // arthāvabodharūpā hi prajñā lakṣaṇataḥ sthitā / ekasyāpyaparijñāne sā'samāptaiva varttate // 3413 // ye vā samānajātīyapūrvabījapravṛttayaḥ / te'tyantavṛddhidharmāṇaḥ saṃskārotkarṣabhedataḥ // 3414 // vrīhyādivatsambhavino dayāmatyādayo'pi ca / yathābhihitadharmāṇaḥ pravṛddhau sarvadarśitā // 3415 // ye cāpacapadharmāṇaḥ pratipakṣasya sannidhau / atyantāpacayasteṣāṃ kaladhautamalādivat // 3416 // sambhāvyante tathā cāmī kleśajñeyānṛtādayaḥ / yathopadiṣṭadharmāṇastatprahāṇe'malā dhiyaḥ // 3417 // yathoktadharmaṇāmeṣāṃ sambhāvyo yadi vā malaḥ / atyantonmūlane dakṣaḥ pratipakṣastathaiva hi // 3418 // tattvadṛṣṭinibandhatvādatyantāpacayaḥ kvacit / bāhyasyevāsya tamasa āntarasyāpi gamyate // 3419 // tasya cāpacaye jāte jñānamavyāhataṃ mahat / svātantryeṇa pravartteta sarvatra jñeyamaṇḍale // 3420 // ye vā sthirāśraye vṛttāḥ kathañcidapi cāhitāḥ / tadbhāvāyāpunaryatnavyāpekṣā bādhake'sati // 3421 // saṃskārotkarṣabhedena kāṣṭhāparyantavṛttayaḥ / te sambhavanti vispaṣṭaṃ śātakumbhaviśuddhivat // 3422 // yathā'bhihitadharmāṇa ime matidayādayaḥ / teṣāṃ paryantavṛttau ca sarvavittvaṃ prabhāsvaram // 3423 // laṅghanodakatāpābhyāṃ naceha vyabhicāritā / nahi tallaṅghaghanādeva laṅghanaṃ balayatnayoḥ // 3424 // yadi vā laṅghanasyāpi kāṣṭhāparyantavṛttitā / samādhibalagatyādiviśeṣātsyātsvahetutaḥ // 3425 // siddhirmanojavāsaṃjñā tathāca śrūyate pramā / yathā cintitamātreṇa yāti dūramapi prabhu // 3426 // nacāpyadṛṣṭimātreṇa tadabhāvaḥ prasiddhyati / nacātra bādhakaṃ kiṃcidvaktumatra paraḥ kṣamaḥ // 3427 // rājahaṃsaśiśuḥ śakto nirgantuṃ na gṛhādapi / yāti cābhyāsabhedena pāramambhaḥpaterapi // 3428 // āśrayopādhikābhyāsabhedādasya gatiryathā / tādṛśī tādṛśādeva kiṃ na sambhāvyate'dhikā // 3429 // bodhisattvadaśāyāṃ hi na śaktastādṛśīṃ gatim / prāptuṃ prāpte samādhau tu viśiṣṭe śaknuyānmuniḥ // 3430 // daśahastāntaravyomnastadyadutplutya gacchati / śaktiḥ syādīdṛśī hetostasya dūragatāvapi // 3431 // uṣṇatāṃ nīyamānasya kṣayo bhavati cāmbhasaḥ / asthairyādāśrayasyātaḥ kasya kasminprakṛṣṭatā // 3432 // mānasānāṃ guṇānāṃ tu cittasantatirāśrayaḥ / sā'dhārayogato vṛttānna kathaṃcinnivarttate // 3433 // yāvadyāvadguṇaugho'syāmābhimukhyena varttate / prabhāsvaratarā tāvatsutarāmeva varttate // 3434 // prabhāsvaramidaṃ cittaṃ tattvadarśanasātmakam / prakṛtyaiva sthitaṃ yasmānmalāstvāgantavo matāḥ // 3435 // parabodhātmaniyataṃ ceto yadi hi sambhavet / tadā'siddhopalambhatvādarthavittirna sambhavet // 3436 // tasmātsvasaṃvedanātmatvaṃ cetaso'sti prakāśanāt / anāropitarūpā ca svasaṃvittiriyaṃ sthitā // 3437 // mārge sātmyamato yāte taistasyābhibhavo na hi / rāgadveṣādibhirdoṣaiste hi prāgeva durbalāḥ // 3438 // sātmībhāvācca mārgasya sarvāpakṣālanāśinaḥ / na yatnena vinā hāniryatno na guṇadarśanāt // 3439 // ato nirbhalaniṣkampaguṇasandohabhūṣaṇaḥ / doṣavātāvikampyātmā sarvajño gamyate jinaḥ // 3440 // kiñca ye ye vibhāvyante te te bhānti parisphuṭam / bhāvanāpariniṣpattau kāmādiviṣayā iva // 3441 // sarvadharmāśca bhāvyante dīrghakālamanekadhā / śūnyānātmādirūpeṇa tāttvikena mahātmabhiḥ // 3442 // śūnyānātmādirūpasya bhāvikatvaṃ ca sādhitam / bhūtārthabhāvanodbhūteḥ pramāṇaṃ tena tanmatam // 3443 // pratyakṣaṃ vyaktabhāsitvātpramāṇaṃ vastusaṅgateḥ / cakṣurādyāśrayodbhūtanīlādipratibhāsavat // 3444 // sambhavatyekavijñāne sakṛtspaṣṭāvabhāsanam / sarveṣāmapi dharmāṇāmataścaivaṃ pratīyatām // 3445 // tathā vibhāvyamānatvādaṅganātmajacoravat / icchāmātramukhībhāvā bhāvanāpi na durlabhā // 3446 // bhāvanotkarṣaniṣṭhaikabuddhispaṣṭaprakāśanāḥ / vastusattvādihetubhyaḥ sarvadharmāḥ priyādivat // 3447 // evaṃ ca yasya vastutvasattvotpādādilakṣaṇāḥ / niścaye hetavaḥ śaktāḥ ko na taṃ sādhayiṣyati // 3448 // ekajñānakṣaṇavyāptaniḥśeṣajñeyamaṇḍalaḥ / surāsuraśiroratnabhūtaḥ siddho'tra sarvavit // 3449 // jñātā dharmādayo vai te kenacidvacanādṛte / satyātmanopadiṣṭatvātkanakādiviśuddhivat // 3450 // vedānāṃ pauruṣeyatve siddhe siddhaṃ na sādhanam / ajñātasyopadeśo'sti tathyo yādṛcchiko na hi // 3451 // mudrāmaṇḍalamantrāderyatmāmarthyamatīndriyam / piśācaḍākinīmokṣaviṣāpanayanādiṣu // 3452 // śrutānumānabhinnena sākṣājjñānena nirmalam / munitārkṣyādivijñānaṃ na cettadgaditaṃ katham // 3453 // na cānumānato jñānaṃ tasya pūrvamadṛṣṭitaḥ / tena liṅgasya sambandhadarśanānupapattitaḥ // 3454 // śrutvā nacānyataḥ proktaṃ tulyaparyanuyogataḥ / na yadṛcchāvisaṃvādirūpamīdṛk ca bhāvitam // 3455 // deśanaivamparaiveyaṃ nānyahetūpakalpanā / hetvantarakṛtāyāṃ hi vṛttau tannāma śaṅkyate // 3456 // pipāsākulacittasya vāhinīmupasarpataḥ / tathā vidrumasamprāpteryuktā yādṛcchikī sthitiḥ // 3457 // vikṣiptacetasāmetanmūḍhānāṃ naca bhāṣitam / niyatānuktamaṃ hīdaṃ prakṛṣṭaṃ phalasādhakam // 3458 // yo'śrutānumitaṃ satyaṃ tatparo'rthaṃ prakāśate / pratyakṣajñātatadrūpaḥ sa tādṛkpratipādakaḥ // 3459 // pratyakṣadṛṣṭanīrādiryathā'nyaḥ pratipādakaḥ / aśrutānumitaṃ satyaṃ tatparakhārthamuktavān // 3460 // atīndriyaṃ parājñātasāmarthyaṃ pariniścayāt / mudrāmaṇḍalakalpādi lakṣaṇaṃ munisattamaḥ // 3461 // tasmādatiśayajñānairupāyabalavarttibhiḥ / sarva evādhiko jñātuṃ śakyate yo'pyatīndriyaḥ // 3462 // ekāpavarakasthasya pratyakṣaṃ yatpravarttate / śaktistatraiva tasya syānnaivāpavarakāntare // 3463 // ityetatsarvasattvasthasāmarthyānubhave sati / niścetuṃ bhavato yuktamanyathā kiṃnibandhanam // 3464 // ātmodāharaṇenānyasāmarthyābhāvaniścaye / puruṣatvādihetubhyaḥ kārye cātiprasajyate // 3465 // evaṃ hi bhavato jāḍye niścite sarvasūrayaḥ / tvadudāharaṇenaiva bhaveyurjaḍabuddhayaḥ // 3466 // naikatra pariniṣṭhā'sti jñānasya puruṣe kvacit / itīdamapi vāṅmātramahetukamudāhṛtam // 3467 // svasamānathavā sattvānaviśuddhadhiyo jaḍān / adhikṛtya tathā vākyamṛtuparṇena kīrttitam // 3468 // pramāṇaṃ vistareṇoktaṃ sarvajñasya ca sambhave / bādhakaṃ ca pratikṣiptaṃ tasya pūrvaṃ paroditam // 3469 // anukte'pyathavā tasmiṃstasya sambhavasādhane / bādhakāpohamātreṇa gamyate tasya sambhavaḥ // 3470 // tathāhi bādhake'dṛṣṭe sādhake cāprakāśite / saṃśayo jāyate tena yāti sambhāvanāmasau // 3471 // tasminsambhāvyamāne ca niyamastena siddhyati / vedenaiva svatantreṇa dharmo lakṣyata ityayam // 3472 // anāgate ca vijñeye pratyakṣasya tathā bhavet / sāmarthyaṃ yogināmuktaṃ tatraikālyaparīkṣaṇe // 3473 // yadi vā yogasāmarthyādbhūtājātanibhaṃ sphuṭam / liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet // 3474 // svātmāvabhāsasaṃvittestatsvalakṣaṇagocaram / spaṣṭāvabhāsasaṃvedāttacca pratyakṣamiṣyate // 3475 // tasmādatīndriyārthānāṃ sākṣāddraṣṭaiva vidyate / nityasya vacaso'sattvāttena kaścinna paśyati // 3476 // atīndriyārthavijñānaṃ pūrvoktādanumānataḥ / muneḥ sumatayaḥ prāhurnānyatastvāgamātkṛtāt // 3477 // kartṛkṛtrimavākyānāmucyate na tvanāditā / prāmāṇyasiddhaye yasmātsā'pramāṇe'pi varttate // 3478 // tathāhi nāstikādīnāṃ tathā tadvacasāmapi / vedānāṃ ca pravaktṝṇāṃ nānāditve'pi mānatā // 3479 // vaktakṛtrimavākyānāmucyate nanvanāditā / prāmāṇyasiddhyai sā'smābhiḥ sparddhayaiva niṣidhyate // 3480 // vaktāraḥ kartṛbhistulyāstadapekṣā ca mānatā / vedānāṃ tatkṛtākhyānādarthapratyayajanmataḥ // 3481 // ato na vedavākyānāṃ pāratantryātpramāṇatā / apaśyatāṃ svayaṃ dharmaṃ vaktṝṇāmapi naiva sā // 3482 // tadīdṛśāṃ pravaktṝṇāṃ kalpyamānāpyanāditā / aprāmāṇyapadasthatvānnāstikāderna bhidyate // 3483 // tadajñātaviśeṣatvātsarvaṃ yātyatra tulyatām / na mānatvāpramāṇatve syātāmevamanādinī // 3484 // yadvā'styeva viśeṣo'yaṃ munau tadvacaneṣu ca / sa dṛṣṭavānasvayaṃ dharmamuktavāṃśca kṛpāmayaḥ // 3485 // yato'bhyudayaniṣpattiryato niḥśreyasasya ca / sa dharma ucyate tādṛksarvaireva vicakṣaṇaiḥ // 3486 // taduktamantrayogādiniyamādvidhivatkṛtāt / prajñārogyavibhutvādidṛṣṭadharmo'pi jāyate // 3487 // samastadharmanairātmyadarśanāttatprakāśitāt / satkāryadarśanodbhūtakleśaughasya nivarttanam // 3488 // ātmātmīyadṛgākārasattvadṛṣṭiḥ pravarttate / ahaṃ mameti māne ca kleśo'śeṣaḥ pravarttate // 3489 // sattvadṛkpratyanīkaṃ ca tannairātmyanidarśanam / abhyāsātsātmyamāyāte tasmin sā vinivarttate // 3490 // tanmūlakleśarāśiśca hetvabhāvātprahīyate / tasminnasati taddheturna punarjāyate bhavaḥ // 3491 // tadatyantavinirmukterapavargaśca kīrttyate / advitīyaśivadvāramato nairātmyadarśanam // 3492 // sarveṣāmapi tīrthyānāmahaṅkāranivarttanāt / muktiriṣṭā''tmasattve ca nāhaṅkāro nivarttate // 3493 // śaktakāraṇasadbhāvādviṣayasyāpyadūṣaṇāt / taddūṣaṇe tvabhāvena viparyāsaḥ prasajyate // 3494 // na yuktaṃ nāhamityevaṃ yadyahaṃ nāma vidyate / niyamāttattvavidyāti nirvāṇamiti vā mṛṣā // 3495 // tasmādanyeṣu tīrtheṣu daśākuśalahānitaḥ / leśato'bhyudayaprāptiryadyapyasti laghīyasī // 3496 // apavargasya tu prāptirna manāgapi vidyate / sattvadṛṣṭiviśiṣṭatvātkleśamūlānapoddhṛteḥ // 3497 // daśa karmayathā pathāḥ proktāḥ śubhā ye tāyinā punaḥ / sabhyagdṛṣṭyupagūḍhāste balavanto bhavantyalam // 3498 // sattvadṛṣṭyupagūḍhāstu viparyāsānuṣaṅgataḥ / aviśuddhāstataḥ śuddhaṃ phalaṃ tebhyo na jāyate // 3499 // tadevaṃ dharmatattvasya deśake munisattame / apaśyataḥ svayaṃ dharmamiti kaḥ svasthadhīrvadet // 3500 // tāyinaḥ sarvavijñatvaṃ yā ca vedasya nityatā / tulye jalpanti no vijñā nityatāyā asambhavāt // 3501 // tasyā hi bādhakaṃ proktaṃ kramākramavirodhataḥ / vijñānādi na tatkāryaṃ kathañcidapi yujyate // 3502 // dṛśyate na ca sarvajña idānīmiti kiṃ yat tvayā / atha sarvairiti proktaṃ vistareṇeha dūṣaṇam // 3503 // bhāvatko'nupalambho hi kevalo vyabhicāravān / sarvānyadṛgnivṛttistu saṃdigdheti na sādhanam // 3504 // nirākaraṇavacchakyā na cāsīditi kalpanā / ityayuktamatīte'pi tannirākṛtyayogataḥ // 3505 // syānmataṃ yo vyatīto'dhvā sa śūnyasarvadarśinā / kālatvāttadyathākālo varttamānaḥ pratīyate // 3506 // saṃdigdhavyatirekitvādyuktametanna sādhanam / varttamānaśca kālo'yaṃ tena śūnyo na niścitaḥ // 3507 // hetusāmagryabhāvācca bhūto nāma na samprati / rāmādivadatīte tu kāle kena na sambhavet // 3508 // prajñādīnāṃ ca dharmitvaṃ kṛtvā liṅgamudīritam / tannāma dṛśyate liṅgaṃ naca sattā prasādhyate // 3509 // āgamena tu sarvajño nāsmābhiḥ pratipādyate / laiṅge sati hi pūrvokte ko nāmāgamato vadet // 3510 // kintu vedapramāṇatvaṃ yadi yuṣmābhiriṣyate / tatkiṃ bhagavato mūḍhaiḥ sarvajñatvaṃ na gamyate // 3511 // nimittanāmni sarvajño bhagavānmunisattamaḥ / śākhāntare hi vispaṣṭaṃ paṭhyate brāhmaṇairbudhaiḥ // 3512 // yo'sau ṣaḍdantamātmānamavadātadvipātmakam / svapne pradarśya saṃjāto bodhisattvo guṇodadhiḥ // 3513 // vighuṣṭaśabdaḥ sarvajñaḥ kṛpātmā sa bhaviṣyati / prāptāmṛtapadaḥ śuddhaḥ sarvalokapitā'pi ca // 3514 // atha śākhāntaraṃ nedaṃ vedāntargatamiṣyate / tadatra na nimittaṃ vo dveṣaṃ muktvā'vadhāryate // 3515 // svarādayaśca te dharmāḥ prasiddhāḥ śrutibhāvinaḥ / kartumatrā'pi śakyāste narecchāmātrasambhavāt // 3516 // nanu naitatparo nityaḥ śakyo labdhumihāgamaḥ / nityaścedarthavādatvaṃ tatpare syādanityatā // 3517 // āgamasya ca nityatve siddhe tatkalpanā vṛthā / yatastaṃ pratipatsyante dharmameva tato narāḥ // 3518 // na khalvasminprasiddhe'pi vede nityatvamasti yat / prayatnānantarajñānakramijñānādi tatphalam // 3519 // kintvetasya prasiddhasya prāmāṇyopagame sati / śākhāntare'pi vedatvātprāmāṇyaṃ te prasajyate // 3520 // jñāpanīyamavedatvaṃ yadvā yuktyā dhruvaṃ tvayā / anyathāśrutyanuktatvaṃ saṃdigdhaṃ tasya te bhavet // 3521 // nityatvaṃ cāstu vedasya tatparatvaṃ ca tatra tu / tatpare syādanityatvaṃ kasmānnāśyarthasaṅgateḥ // 3522 // yadyevamājyanīvāracāmīkarajaṭādayaḥ / anityāḥ kathamucyante tena nityātmanā satā // 3523 // jātistatrāpi nityā cannenu sā'pi nirākṛtā / tanmātravacane vāco nācājyādau matirbhavet // 3524 // tasyāpi vacane vāco nityatā kiṃ na hīyate / sarvajñe'pyākṛtirvāstu tena tatparanityatā // 3525 // tadā ca vedavākyānāṃ svātantryeṇārthaniścayaḥ / vedātsvataḥ parasmācca mohādivivaśātmanaḥ // 3526 // tenāgnihotraṃ juhuyātsvargakāma iti śruteḥ / jinaḥ sarvajña ityevaṃ nārtha ityatra kā pramā // 3527 // svargāpavargamātrasya vispaṣṭamupadeśataḥ / pradhānārthaparijñānātsarvajña iti gamyate // 3528 // samudrasikatāsaṅkhyāvijñānaṃ kvopayujyate / tasyāsmākamato'nyārthajñānasaṃvedanena kim // 3529 // gauṇatvenaiva vaktavyaḥ so'pi mantrārthavādavat / ityayaṃ niyamaḥ sidhyetsarvajñe tu nirākṛte // 3530 // pūrvoktabādhakāyoge sādhite tu savistaram / saṃdigdho gauṇaniyamo mukhyārthasyāpi sambhavāt // 3531 // dharmādigocarajñānamātrāpratighatā yadi / saphalā varṇyate vyaktaṃ tadā buddhairjitaṃ jagat // 3532 // yasmādabhyudaye mokṣe sahaitaiḥ sādhitaṃ puraḥ / jñānamapratighaṃ teṣāmāvaiṇikamatisphuṭam // 3533 // yaccātmanyeva vijñānaṃ dhyānābhyāsapravarttitam / tasyāpyapratighātitvaṃ teṣāṃ pūrvaṃ prasādhitam // 3534 // etadeva hi tajjñānaṃ yadviśuddhātmadarśanam / āgantukamalāpetacittamātratvavedanāt // 3535 // avedyavedakākārā buddhiḥ pūrvaṃ prasādhitā / dvayopaplavaśūnyā ca sā saṃbuddhaiḥ prakāśitā // 3536 // saṃsārānucitajñānāstena siddhā mahādhiyaḥ / yadādhipatyabhāvinyo bhāsante'dyāpi deśanāḥ // 3537 // prakṛtyā bhāsvare citte dvayākārākalaṅkite / dvayākārāvimūḍhātmā kaḥkuryādanyathāmatim // 3538 // dvayanairātmyabodhe ca stryādisaṅkalpabhāvinaḥ / rāgadveṣādayo doṣāḥ saṃkṣīyante'prayatnataḥ // 3539 // idaṃ tatparamaṃ tattvaṃ tattvavādī jagāda yat / sarvasampatpradaṃ caiva keśavāderagocaraḥ // 3540 // jñāyate hi sthirātmā'nyaiḥ śuddhasphaṭikasannibhaḥ / sa ca teṣāṃ viparyāso nityātmapratiṣedhanāt // 3541 // ātmagrāhi ca vijñānamātmano yadi jāyate / tataḥ sarvātmavijñānaṃ yugapatsamprasajyate // 3542 // atha tasmānna jāyeta nityaṃ vā'bhyupagamyate / tadā tadviṣayaṃ na syātpuruṣāntaracittavat // 3543 // grāhyalakṣaṇavaidhuryādvistareṇa ca sādhitāt / naitadeva hi tajjñānaṃ yadvi śuddhātmadarśanam // 3544 // athāpi jñānarūpatvamātmano'bhyupagamyate / dṛśyadarśananānātvabhāvānnaivamapi grahaḥ // 3545 // svayamprakāśarūpatvaṃ tajjñānasyeṣyate yadi / svasaṃvittistadā prāptā pratyakṣā ca matirbhavet // 3546 // brahmādīnāṃ ca vedena sambandho nāsti kaścana / bhedānnityatayā'pekṣāviyogācca tadanyavat // 3547 // tataśca vedadehatvaṃ brahmādīnāmasaṅgatam / sarvajñānamayatvaṃ ca vedasyārthāviniścayāt // 3548 // svātantryeṇa ca sambuddhaḥ sarvajña upapāditaḥ / na punarvedadehatvādbrahmādiriva kalpyate // 3549 // pañcagatyātmasaṃsārabahirbhāvānna martyatā / buddhānāmiṣyate'smābhirnirmāṇaṃ tattathāmatam // 3550 // akaniṣṭhe pure ramye śuddhāvāsavivarjite / buddhyante tatra saṃbuddhā nirmitastviha budhyate // 3551 // svātantryeṇa tu marttyatvaṃ tvayā niścīyate katham / parakīyāgamadvārānna tasyaivamavasthiteḥ // 3552 // naca tatspardhayā'smābhiste sarvajñā itīṣyate / ākāśakusumaiḥ ko hi sparddhāṃ satyeṣu kalpayet // 3553 // sarvaśaktiviyogena nīrūpatvaṃ hi sādhitam / nityānāṃ tena no santi pareṣṭāstrayambakādayaḥ // 3554 // kiñca teṣāṃ viparyastaṃ jñānamātmādidarśanāt / buddhānāṃ tvaviparyastaṃ vistareṇopapāditam // 3555 // tatsparddhā kriyate taistu na dūrāntarabhāvataḥ / ko hi taimirikaiḥ sparddhāṃ kuryātsvasthekṣaṇe nare // 3556 // guṇakarmeśvarādīnāṃ vedānāṃ cāpahastitā / nityatā'taśca nāsmābhirnitya āgama iṣyate // 3557 // upamānena sarvajñasattāsiddhirna ceṣyate / tasyāpramāṇatāprokteḥ sattāsiddhistato na ca // 3558 // prasiddhāyāṃ hi sattāyāṃ sādṛśyaṃ gamyate tataḥ / sādhanaṃ prakṛtaṃ cedaṃ sattāyāḥ sarvavedinaḥ // 3559 // tannopamānataḥ siddhiḥ pratiṣedho'phalaḥ tataḥ / narā dṛṣṭāstvasarvajñāḥ sarve cedbhavatā tataḥ // 3560 // tavaiva sarvavittā syāddūravyavahitekṣaṇāt / anyasantānasambaddhajñānaśakteśca dṛṣṭitaḥ // 3561 // puraḥsthite'pi puṃsi syātkathaṃ tava viniścayaḥ / nāyaṃ sarvajña ityevaṃbhāve'tīndriyavidbhavān // 3562 // ātmāsarvajñatādṛṣṭau śeṣāsarvajñaniścaye / atiprasaṅgo'jādyādeḥ sarvajñasyāpi niścayāt // 3563 // bādhādṛṣṭernacetsarvadharmaniścaya iṣyate / bādhāśaṅkā nanūkte'pi bādhādṛṣṭerna bhidyate // 3564 // svargāpavargamārgoktiṃ niravadyāṃ prasādhitām / buddhānāṃ tāṃ jāḍātko'nyo vyāmohādaditi manyate // 3565 // dṛṣṭe'pyabhyudayaṃ cittadoṣaśāntiṃ parāṃ tathā / tataścāpnuvatāṃ tena paraṃ vyāmohanaṃ kṛtam // 3566 // vedamūlaṃ ca naivedaṃ buddhānāmupadeśanam / niṣkalaṅkaṃ hi tatproktaṃ sakalaṅkaṃ śrutau punaḥ // 3567 // svārthasaṃsiddhaye teṣāmupadeśo na tādṛśaḥ / ārambhaḥ sakalastveṣa parārthaṃ kartumīdṛśaḥ // 3568 // tasmājjagaddhitādhānadīkṣitāḥ karuṇātmakāḥ / anibandhanabandhutvādāhuḥ sarveṣu tatpadam // 3569 // ye hi lobhabhayadveṣamātsaryādivaśīkṛtāḥ / prādeśikī bhavetteṣāṃ deśanā niḥkṛpātmanām // 3570 // karuṇāpatantrāstu spaṣṭatattvanidarśinaḥ / sarvāpavādaniḥśaṅkāścakruḥ sarvatra deśanām // 3571 // yathāyathā ca maurkhyādidoṣaduṣṭo bhavejjanaḥ / tathātathaiva nāthānāṃ dayā teṣu pravarttate // 3572 // naivāvāhavivāhādisambandho vāñchito hi taiḥ / upakārastu karttavyaḥ sādhugītamidaṃ tataḥ // 3573 // vidyācaraṇasaṃpanne brāhmaṇe gavi hastini / śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // 3574 // śataśaḥ pratiṣiddhāyāṃ jātau jātimadaśca kim / tadanyātiśayāsiddhau viśiṣṭā sā ca kiṃ matā // 3575 // vaśitvādiguṇādhārāḥ prakṣīṇāśeṣakalmaṣāḥ / sarve'pyatrāviśeṣeṇa tadyoge ca vijātayaḥ // 3576 // bhaveyuryadi siddhyanti viśiṣṭāstatsamāśrayāḥ / vaiśiṣṭyamanyathā naiva lubdhakadvijajātivat // 3577 // jātakarmādayo ye ca prasiddhāste tadanyavat / ācārāḥ sāṃvṛtāste hi kṛtrimeṣvapi bhāvinaḥ // 3578 // atītaśca mahānkālo yoṣitāṃ cāticāpalam / tadbhavatyapi niścetuṃ brāhmaṇatvaṃ na śakyate // 3579 // atīndriyapadārthajño nahi kaścitsamasti vaḥ / tvadanvayaviśuddhiṃ ca nityo vedo'pi noktavān // 3580 // ato manvādayo'pyeṣāmavijñātadvijātayaḥ / nopadeśaṃ prayaccheyurdvijebhyastadaniścayāt // 3581 // niryuktikatvaṃ vedārthe jñāpanāśaktatā''tmani / vedādhītijaḍā viprā na parīkṣākṣamā iti // 3582 // kutaścinniścitaṃ śaṅke nūnaṃ manvādibhistataḥ / viprebhya eva vedādeḥ kṛtaṃ tairupadeśanam // 3583 // purāṇaṃ mānavo dharmaḥ sāṅgo vedaścikitsitam / ājñāsiddhāni catvāri na hantavyāni hetubhiḥ // 3584 // manye tenaiva datteyaṃ jaḍebhyastairvibhīṣikā / ājñāsiddhatvamanyatra vāṅmātrātkiṃnu vā bhavet // 3585 // yaiḥ punaḥ svoktiṣu spaṣṭaṃ yuktārthatvaṃ viniścitam / tatpratyāyanasāmarthyamātmanaśca mahātmabhiḥ // 3586 // kutīrthyamattamātaṅgamadaglānividhāyinam / evamastākhilatrāsāḥ siṃhanādaṃ nadanti te // 3587 // tāpācchedācca nikaṣātsuvarṇamiva paṇḍitaiḥ / parīkṣya bhikṣabo grāhyaṃ madvaco natu gauravāt // 3588 // ye ca vāhitapāpatvādbrāhmaṇāḥ pāramārthikāḥ / abhyastāmalanairātmyāste munereva śāsane // 3589 // ihaiva śramaṇastena caturddhā parikīrttyate / śūnyāḥ parapravādā hi śramaṇairbrāhmaṇaistathā // 3590 // naraḥ kopyasti sarvajña ityādyapi na sādhanam / pratijñānyūnatādoṣaduṣṭamityupapāditam // 3591 // niḥśeṣārthaparijñānasādhane viphale'pi hi / sudhiyaḥ saugatā yatnaṃ kurvantītyādinā purā // 3592 // ekadeśajñagītaṃ tu na syātsarvajñabhāṣitam / ityatrāpi purā proktaṃ sarvajñānānvayāditi // 3593 // yathaiveṣṭādikānarthānanubhūyālpadarśanaḥ / cetasyāropya tānpaścātpravaktyanubhavāśrayān // 3594 // na ca tadvacanaṃ tasya tadvastujñānajanma na / evaṃ sarvajñavākyaṃ syāddhetubhedāttu bhidyate // 3595 // samastavastuvijñānamasya kāraṇatāṃ gatam / kiñcinmātrārthavijñānaṃ nimittaṃ tasya tu sthitam // 3596 // vikalpāsambhave tasya vivakṣā nanu kīdṛśī / prahīṇācaraṇatvāddhi vikalpo nāsya varttate // 3597 // naivaṃ kliṣṭo hi saṃkalpastasya nāstyāvṛtikṣayāt / jagaddhitānukūlastu kuśalaḥ kena vāryate // 3598 // naca tasya vikalpasya so'rthavattāmavasyati / taṃ hi vetti nirālambaṃ māyākārasamo hyasau // 3599 // māyākāro yathā kaścinniścitāśvādigocaram / ceto nirviṣayaṃ vetti tena bhrānto na jāyate // 3600 // ityādi kīrttyamānaṃ tu śraddadhāneṣu śobhate / prakṛtārthānurūpeṇa proktaṃ naitaddvijātinā // 3601 // tathā'vyāptaśca sarvārthaiḥ śakto naivopadeśane / ityetatprakṛtaṃ hyatra tatra cāhurmahādhiyaḥ // 3602 // tasyopadeśane śaktirna syāccetkiṃ tadā bhavet / tato bhavadbhirvaktavyamāgamo na bhavediti // 3603 // tatrāpyāhurbhavatvevaṃ kiṃ dṛṣṭo'sau tvayā vadan / prasaṅgasādhanenedamaniṣṭaṃ codyate yadi // 3604 // na cedvaktṛtvamiṣyeta nāgamopagamo bhavet / tatpraṇetāgameṣṭau tu tasya vaktṛtvamiṣyatām // 3605 // yadyevamīdṛśo nyāyaḥ prasiddho nyāyavādinām / prasaṅgasādhane dharmaḥ śraddhāmātrātparairmataḥ // 3606 // yuktiprasiddhatāyāṃ ca svatantraṃ sādhanaṃ bhavet / īdṛśaśca pareṇeṣṭastatpraṇītaḥ sa āgamaḥ // 3607 // sambhārāvedhatastasya puṃsaścintāmaṇeriva / niḥsaranti yathākāmaṃ kuṭyādibhyo'pi deśanāḥ // 3608 // ādhipatyaprapattyā'taḥ praṇetā so'bhidhīyate / vikalpānugataṃ tasya na vaktṛtvaṃ prasajyate // 3609 // vayamaśraddadhānāstu ye yuktīḥ prārthayāmahe / itīdaṃ gaditaṃ tasmātprasaṅgārthamajānatā // 3610 // kuṭyādiniḥsṛtānāṃ ca kasmānnāptopadiṣṭatā / tadādhipatyabhāvena yadā tāsāṃ pravarttanam // 3611 // sambhinnālāpahiṃsādikutsitārthavivarjitāḥ / krīḍāśīlapiśācādipraṇītāḥ syuḥ kathaṃ ca tāḥ // 3612 // sambhinnālāpahiṃsādikutsitārthopadeśanam / krīḍāśīlapiśācādikāryaṃ tāsu na vidyate // 3613 // pramāṇadvayasaṃvādi mataṃ tadviṣaye'khile / yasya bādhā pramāṇābhyāmaṇīyasyapi nekṣyate // 3614 // yaccātyantaparokṣepi pūrvāparavibādhitam / karuṇādiguṇotpattau sarvapuṃsāṃ prayojakam // 3615 // sarvākāradharopetaṃ sadvṛttapratipādakam / ihāmutra ca bhavyānāṃ vividhābhyudayāvaham // 3616 // sarvānuśayasandohapratipakṣābhidhāyakam / nirvāṇanagaradvārakapāṭapurabhedi ca // 3617 // taccetkrīḍanaśīlānāṃ rakṣasāṃ vā vaco bhavet / ta eva santu sambuddhāḥ sarvatallakṣaṇasthiteḥ // 3618 // nahi nāmāntaraklṛptau vasturūpaṃ nivarttate / viśiṣṭe'śiṣṭasaṃjñāṃ tu kurvannindyaḥ satāṃ bhavet // 3619 // kāmamithyāsamācāraprāṇihiṃsādilakṣaṇāḥ / asabhyāstu kriyā yena vacasā samprakāśitāḥ // 3620 // tadbhujaṅgapiśācādipraṇītamiti śaṅkyate / tacceṣṭābhiratānāṃ hi tādṛksambhāvyate vacaḥ // 3621 // yugapacchucyaśucyādisvabhāvānāṃ virodhinām / jñānamekadhiyā dṛṣṭaṃ na viruddhā vidā hi te // 3622 // anyonyaparihāreṇa sthitalakṣaṇato'thavā / ekasminna saha sthānaṃ virodhasteṣu sambhavet // 3623 // ekajñānāvabhāsitvaṃ natu teṣāṃ virodhitā / śucyaśucyahiśikhyādeścakṣuṣā sakṛdīkṣaṇāt // 3624 // sukhaduḥkhādibhede tu yatsakṛnnāsti vedanam / hetvabhāvādasānnidhyāttajjñeyaṃ na virudhyate // 3625 // nīlapītāvadātādirūpabhedāvirodhinaḥ / deśaprakṛtibhedena vīkṣyante yugapadyataḥ // 3626 // ekajñānakṣaṇavyāptaniḥśeṣajñeyamaṇḍalaḥ / prasādhito hi sarvajñaḥ kramo nāśrīyate tataḥ // 3627 // yadyadicchati boddhuṃ vā tattadvetti niyogataḥ / śaktirevaṃvidhā tasya prahīṇācaraṇo hyasau // 3628 // yugapatparipāṭyā vā svecchayā pratipadyate / labdhajñānaṃ ca sittvo hi sakṣaṇairhyādibhiḥ prabhuḥ // 3629 // yadvā ṣoḍaśabhiścittaiścatuḥsatyasvabhāvakam / krameṇa vetti vijñeyaṃ sarvaṃ sarvavidityataḥ // 3630 // tatra tādṛśi vijñāne krameṇa bhavati prabhoḥ / lavamātro'pi nāpekṣyaḥ kimaṅgābdaśatāvadhiḥ // 3631 // svabhāvenāvibhaktena yaḥ sarvamavabudhyate / svarūpāṇyeva bhāvānāṃ sarveṣāṃ so'vabudhyate // 3632 // sāsvātmakākṣaṇikādibhyo yadvyāvṛttaṃ svalakṣaṇam / śamotprekṣānimittatvātsāmānyaṃ tadihocyate // 3633 // tadgrāhakaṃ ca vijñānaṃ bhāvanābalabhāvi yat / yogīśānāmabhivyaktaṃ tatsvalakṣaṇagocaram // 3634 // tattvānyatvādyanirdeśyaṃ yatparaiśca prakalpitam / sāmānyaṃ tasya naitena grahaṇaṃ yogicetasā // 3635 // avikalpamavibhrāntaṃ tadyogīśvaramānasam / vikalpavibhramākrāntaṃ tadgrahe ca prasajyate // 3636 // vikalpātmā ca sāmānyamavācyaṃ yatprakīrttitam / nityānugatirūpaṃ tannīrūpaṃ pratipāditam // 3637 // sahetu saphalaṃ karma jñānenālaukikena yaḥ / samādhijena jānāti sa sarvajño'padiśyate // 3638 // purastādanumānena tasya sattā prasādhitā / pramāṇamasya sadbhāve tadastītyasti tādṛśaḥ // 3639 // yugapatparipāṭyā vā jñānaṃ kāryātprakāśitāt / sāmarthyamapi tasyāsti deśanāṃ kurute yadā // 3640 // svabhyastadharmanairātmyā yasyeyaṃ deśanā'malā / sādhitā sarvaśāstreṇa sarvamānairabādhitā // 3641 // saṃsāryanucitajñānā keśavāderagocaraḥ / śirobhirarcyate śaktyā yācātīva manīṣibhīḥ // 3642 // samastaduritārātivargabhaṅgavidhāyinī / citrābhyudayaniṣpattinirvāṇaprāptikāraṇam // 3643 // labdhāsādhāraṇopāyo'śeṣapuṃsāṃ lakṣaṇaḥ / sa ekaḥ sarvavinnātha ityetatsapramāṇakam // 3644 // itthaṃ yadā ca sarvajñaḥ kaścidevopapadyate / dharmādyadhigame hetuḥ pauruṣeyaṃ tadā vacaḥ // 3645 // nirākārādicintā tu sarvajñe nopayujyate / yathāhi bhavatāṃ jñānaṃ kvacidarthe tathā param // 3646 //