sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān / sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // 1.1 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti / ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedaṃ // 1.2 ajñātārdhasamavṛtta [ssjtj, sjgl] mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ / atha matsamadhātureva paśyed aparo 'pyenamato 'pi sārthako 'yaṃ // 1.3 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī / yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // 1.4 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśaṃ / buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // 1.5 indravajrā [11: ttjgg] tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoraṃ / tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // 1.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva / yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayatyapramitāñjanaughān // 1.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhavaduḥkhaśatāni tartukāmair api sattvavyasanāni hartukāmaiḥ / bahusaukhyaśatāni bhoktukāmair na vimocyaṃ hi sadaiva bodhicittaṃ // 1.8 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇen / na narāmaralokavandanīyo bhavati smodita eva bodhicitte // 1.9 ajñātasamavṛtta [11: ssjgg] (? 2 eva pādāḥ yuktāḥ) aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghāṃ / rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñaṃ // 1.10 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 suparīkṣitamaprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ / gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnaṃ // 1.11 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva / satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // 1.12 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena / śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // 1.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena / yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // 1.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ / bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // 1.15 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gantukāmasya gantuśca yathā bhedaḥ pratīyate / tathā bhedo 'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ // 1.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat / na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // 1.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe / samādadāti taccittam anivartyena cetasā // 1.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ / avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // 1.19 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) idaṃ subāhupṛcchāyāṃ sopapattikamuktavān / hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // 1.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan / aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // 1.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimutāpramitaṃ śūlam ekaikasya jihīrṣataḥ / aprameyaguṇaṃ sattvam ekaikaṃ ca cikīrṣataḥ // 1.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī / devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // 1.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ / notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // 1.24 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sattvaratnaviśeṣo 'yam apūrvo jāyate kathaṃ / yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // 1.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagadānandabījasya jagadduḥkhauṣadhasya ca / cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatāṃ // 1.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitāśaṃsanamātreṇa buddhapūjā viśiṣyate / kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt // 1.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā / sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // 1.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ / tṛptiṃ pūrvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca // 1.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ / kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // 1.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate / avyāpāritasādhustu bodhisattvaḥ kimucyatāṃ // 1.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katipayajanasatradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ / kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // 1.32 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ / gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇaṃ // 1.33 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 iti sattrapatau jinasya puttre kaluṣaṃ sve hṛdaye karoti yaśca / kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // 1.34 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalaṃ / mahatā hi balena pāpakarma jinaputtreṣu śubhaṃ tvayatnataḥ // 1.35 upajāti triṣṭubh: ajñātam [11: ssjgl], ajñātam [11: sBrlg] teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnaṃ / yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // 1.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānāṃ / saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnāṃ // 2.1 indravajrā [11: ttjgg] yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi / ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // 2.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ / latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // 2.3 upendravajrā [11: jtjgg] devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ / sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // 2.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] akṛṣṭajātāni ca śasyajātāny anyāni vā pūjyavibhūṣaṇāni / ākāśadhātuprasarāvidhīni sarvāṇyapīmānyaparigrahāṇi // 2.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ādāya buddhyā munipuṅgavebhyo niryātayāmyeṣa saputrakebhyaḥ / gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // 2.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit / ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā // 2.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ / parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // 2.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi / pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // 2.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu / svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // 2.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ / snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ // 2.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pradhūpitairdhautamalairatulyair varstraiśca teṣāṃ tanumunmṛśāmi / tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // 2.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] divyairmṛduślakṣṇavicitraśobhair vastrairalaṅkāravaraiśca taistaiḥ / samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // 2.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sarvatrisāhasravisārigandhair gandhottamaistānanulepayāmi / sūttaptasūnmṛṣṭasudhautahemaprabhojjvalānsarvamunīndrakāyān // 2.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ / abhyarcayāmyarcyatamānmunīndrān sragbhiśca saṃsthānamanoramābhiḥ // 2.15 indravajrā [11: ttjgg] sphītasphuradgandhamanoramaiśca tāndhūpameghairupadhūpayāmi / bhaujyaiśca svādyairvividhaiśca peyais tebhyo nividyaṃ ca nivedayāmi // 2.16 upajāti triṣṭubh: ajñātam [11: mtjgg], indravajrā [11: ttjgg] ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅkvīn / gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // 2.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pralambamuktāmaṇihāraśobhān ābhāsvarāndigmukhamaṇḍanāṃstān / vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // 2.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni / pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // 2.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ataḥ paraṃ pritaṣṭhantāṃ pūjāmeghā manoramāḥ / tūryasaṅgītimeghāśca sarvasattvapraharṣaṇāḥ // 2.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvasaddharmaratneṣu caityeṣu pratimāsu ca / puṣparatnādivarṣāśca pravarttantāṃ nirantaram // 2.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān / tathā tathāgatānnāthān saputrānpūjayāmyaham // 2.22 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn / stutisaṅgītimeghāśca saṃbhavantveṣvananyathā // 2.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyahaṃ / sarvatrādhvagatānbuddhān sahadharmagaṇottamān // 2.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarcacaityāni vande 'haṃ bodhisattvāśrayāṃstathā / namaḥ karomyupādhyāyān abhivandyānyatīṃstathā // 2.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇḍataḥ / dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // 2.26 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān / mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ // 2.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anādimati saṃsāre janmanyatraiva vā punaḥ / yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // 2.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaccānumoditaṃ kiṃcid ātmaghātāya mohataḥ / tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // 2.29 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) ratnatraye 'pakāro yo mātāpitṛṣu vā mayā / guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // 2.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekadoṣaduṣṭena mayā pāpena nāyakāḥ / yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // 2.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ ca niḥsarāmyasmān nityodvego 'smi nāyakāḥ / mā bhūnme mṛtyuracirād akṣīṇe pāpasaṃcaye // 2.32 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kathaṃ ca niḥsarāmyasmāt paritrāyata satvaraṃ / mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // 2.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ / svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // 2.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyāpriyanimittena pāpaṃ kṛtamanekadhā / sarvamutsṛjya gantavyam iti na jñātamīdṛśam // 2.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate / svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // 2.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apriyā na bhaviṣyanti priyo me na bhaviṣyati / ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // 2.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihaiva tiṣṭhatastāvad gatā naike priyāpriyāḥ / tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // 2.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamāgantuko 'smīti na mayā pratyavekṣitaṃ / mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā // 2.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rātrindivamaviśrāmam āyuṣo vardhate vyayaḥ / āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // 2.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā / mayaivaikena soḍhavyā marmacchedādivedanā // 2.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt / puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // 2.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityajīvitāsaṅgād idaṃ bhayamajānatā / pramattena mayā nāthā bahu pāpamupārjitam // 2.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgacchedārthamapyadya nīyamāno viśuṣyati / pipāsito dīnadṛṣṭir anyadevekṣate jagat // 2.44 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) kiṃ punarbhairavākārair yamadūtairadhiṣṭhitaḥ / mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // 2.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśaṃ / ko me mahābhayādasmāt sādhustrāṇaṃ bhaviṣyati // 2.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ / tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye // 2.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaiva śaraṇaṃ yāmi jagannāthānmahābalān / jagadrakṣārthamudyuktān sarvatrāsaharāṃjinān // 2.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanaṃ / śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // 2.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ / punaśca mañjughoṣāya dadāmyātmānamātmanā // 2.50 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇaṃ / viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // 2.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ / sarvānmahākṛpāṃścāpi trāṇānveṣī viraumyaham // 2.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśaṃ / yamadūtādayo duṣṭās taṃ namasyāmi vajriṇam // 2.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt / śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // 2.54 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet / kimu vyādhiśatairgrastaś caturbhiścaturuttaraiḥ // 2.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekenāpi yataḥ sarve jambudvīpagatā narāḥ / naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // 2.56 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ / vākyamullaṅghayāmīti dhiṅmāmatyantamohitam // 2.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyapramattastiṣṭhāmi prapāteṣvitareṣvapi / kimu yojanasāhastre prapāte dīrghakālike // 2.58 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) adyaiva maraṇaṃ neti na yuktā me sukhāsikā / avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // 2.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhayaṃ kena me dattaṃ niḥsariṣyāmi vā kathaṃ / avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // 2.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitaṃ / yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // 2.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvalokamimaṃ tyaktvā bandhūnparicitāṃstathā / ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // 2.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyameva tu me cintā yuktā rātrindivaṃ sadā / aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // 2.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā bālena mūḍhena yatkiṃcitpāpamācitaṃ / prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // 2.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ / kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // 2.65 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) atyayamatyayatvena pratigṛhṇantu nāyakāḥ / na bhadrakamidaṃ nāthā na karttavyaṃ punarmayā // 2.66 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubhaṃ / anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // 3.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsāraduḥkhanirmokṣam anumode śarīriṇāṃ / bodhisattvatvabuddhatvam anumode ca tāyinām // 3.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cittotpādasamudrāṃśca sarvasattvasukhāvahān / sarvasattvahitādhānān anumode ca śāsinām // 3.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ / dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // 3.4 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ / kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat // 3.5 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubhaṃ / tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // 3.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca / tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // 3.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ / durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // 3.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ / nānopakaraṇākārair upatiṣṭheyamagrataḥ // 3.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubhaṃ / nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // 3.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ / tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatāṃ // 3.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāsukhīkṛtaścātmā mayāyaṃ sarvadehināṃ / ghnantu nindantu vā nityam ākirantu ca pāṃsubhiḥ // 3.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krīḍantu mama kāyena hasantu vilasantu ca / dattastebhyo mayā kāyaś cintayā kiṃ mayānayā // 3.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kārayantu ca karmāṇi yāni teṣāṃ sukhāvahaṃ / anarthaḥ kasyacinmā bhūn māmālambya kadācana // 3.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet / teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye // 3.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ / utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // 3.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyināṃ / pārepsūnāṃ ca naubhūtaḥ setuḥ saṅkrama eva ca // 3.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmahaṃ / dāsārthināmahaṃ dāso bhaveyaṃ sarvadehināṃ // 3.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ / bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehināṃ // 3.19 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pṛthivyādīni bhūtāni niḥśeṣākāśavāsināṃ / sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // 3.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamākāśaniṣṭhasya sattvadhātoranekadhā / bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // 3.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā gṛhītaṃ sugatair bodhicittaṃ purātanaiḥ / te bodhisattvaśikṣāyām ānupūrvyā yathā sthitāḥ // 3.22 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite / tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramaṃ // 3.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ / punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet // 3.24 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ / adya buddhakule jāto buddhaputro 'smi sāmprataṃ // 3.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathādhunā mayā kāryaṃ svakulocitakāriṇāṃ / nirmalasya kulasyāsya kalaṅko na bhavedyathā // 3.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) andhaḥ saṅkarakūṭebhyo yathā ratnamavāpnuyāt / tathā kathaṃcidapyetad bodhicittaṃ mamoditaṃ // 3.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaganmṛtyuvināśāya jātametadrasāyanaṃ / jagaddāridryaśamanaṃ nidhānamidamakṣayaṃ // 3.28 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamaṃ / bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ // 3.29 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyināṃ / jagatkleśoṣmaśamana uditaścittacandramāḥ // 3.30 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jagadajñānatimiraprotsāraṇamahāraviḥ / saddharmakṣīramathanān navanītaṃ samutthitaṃ // 3.31 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ / sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇaṃ // 3.32 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā / purataḥ khalu sarvatāyinām abhinandantu surāsurādayaḥ // 3.33 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ / śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // 4.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sahasā yatsamārabdhaṃ samyag yadavicāritaṃ / tatra kuryānnavetyevaṃ pratijñāyāpi yujyate // 4.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicāritaṃ tu yadbuddhair mahāprājñaiśca tatsutaiḥ / mayāpi ca yathāśakti tatra kiṃ parilambyate // 4.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā / etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // 4.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasā cintayitvāpi yo na dadyātpunarnaraḥ / sa preto bhavatītyuktam alpamātre 'pi vastuni // 4.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimutānuttaraṃ saukhyam uccairuddhuṣya bhāvataḥ / jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // 4.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vetti sarvajña evaitām acintyāṃ karmaṇo gatiṃ / yadbodhicittatyāge 'pi mocayatyeva tānnarān // 4.7 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bodhisattvasya tenaivaṃ sarvāpattirgarīyasī / yasmādāpadyamāno 'sau sarva sattvārthahānikṛt // 4.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati / tasya durgatiparyanto nāsti sattvārthadhātinaḥ // 4.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet / aśeṣākāśaparyantavāsināṃ kimu dehināṃ // 4.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamāpattibalato bodhicittabalena ca / dolāyamānaḥ saṃsāre bhūmiprāptaścirāyate // 4.11 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) tasmādyathā pratijñātaṃ sādhanīyaṃ mayādarāt / nādya cetkriyate yatnas talenāsmi talaṃ gataḥ // 4.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ / naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // 4.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ / durgativyādhimaraṇacchedabhedādyavāpnuyāṃ // 4.14 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā / kuśalābhyāsayogyatvam evaṃ lapsye 'ti durlabhaṃ // 4.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravaṃ / āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ // 4.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nahīdṛśairmaccaritair mānuṣyaṃ labhyate punaḥ / alabhyamāne mānuṣye pāpameva kutaḥ śubhaṃ // 4.17 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) yadā kuśalayogyo 'pi kuśalaṃ na karomyahaṃ / apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // 4.18 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ / hataḥ sugataśabdo 'pi kalpakoṭiśatairapi // 4.19 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ata evāha bhagavān mānuṣamatidurlabhaṃ / mahārṇavayugacchidrakūrmagrīvārpaṇopamaṃ // 4.20 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ekakṣaṇātkṛtātpāpād avīcau kalpamāpsyate / anādikālopacitāt pāpātkā sugatau kathā // 4.21 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) na ca tanmātramevāsau vedayitvā vimucyate / yasyāttadvedayanneva pāpamanyatprasūyate // 4.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātaḥparā vañcanāsti na ca moho 'styataḥparaḥ / yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // 4.23 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ / śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // 4.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ / paścāttāpānalaścittaṃ ciraṃ dhakṣyatiniścitaṃ // 4.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhāṃ / jānannapi ca nīyo 'haṃ tāneva narakānpunaḥ // 4.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra me cetanā nāsti mantrairiva vimohitaḥ / na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // 4.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastapādādirahitās tṛṣṇādveṣādiśatravaḥ / na śurā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // 4.28 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) maccittāvasthitā eva dhnanti māmeva susthitāḥ / tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutāṃ // 4.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve devā manuṣyāśca yadi syurmama śatravaḥ / te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // 4.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) merorapi yadāsaṅgān na bhasmāpyupalabhyate / kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // 4.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśaṃ / anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇāṃ // 4.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve hitāya kalpante ānukūlyena sevitāḥ / sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // 4.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu / hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // 4.34 udgīti (12, 15, 12, 18) bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ / mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama // 4.35 ajñātārdhasamavṛtta [ssjBgl, sjg] tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣaṃ / khalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrāṃ // 4.36 vasantatilakā [14: tBjjgg] prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi prasamaṃ nihantumugrāḥ / agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // 4.37 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya / bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // 4.38 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 akāraṇenaiva ripukṣatāni gātreṣvalaṇkāravadudvahanti / mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // 4.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ / śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // 4.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] daśadigvyomaparyantajagatkleśavimokṣaṇe / pratijñāya mahātmāpi na kleśebhyo vimocitaḥ // 4.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmapramāṇamajñātvā bruvannunmattakastadā / anivarttī bhaviṣyāmi tasmātkleśavadhe sadā // 4.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra grahī bhaviṣyāmi baddhavairaśca vigrahī / anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // 4.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me / na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // 4.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvāsitasyāpi tu nāma śatror deśāntare sthānaparigrahaḥ syāt / yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // 4.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta / nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // 4.46 śālinī [11: mttgg] (? 3 eva pādāḥ yuktāḥ) na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto 'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat / māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // 4.47 śārdūlavikrīḍitā [19: msjsttg] evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ / vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // 4.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ / na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // 5.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adāntā mattamātaṅgā na kurvantīha tāṃ vyathām / karoti yāmavīcyādau muktaścittamataṅgajaḥ // 5.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhaśceccitamātaṅgaḥ smṛtirajjvā samantataḥ / bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // 5.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) byāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ / sarve narakapālāśca ḍākinyo rākṣasāstathā // 5.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve baddhā bhavantyete cittasyaikasya bandhanāt / cittasyaikasya damanāt sarve dāntā bhavanti ca // 5.5 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca / cittādeva bhavantīti kathitaṃ tattvavādinā // 5.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śastrāṇi kena narake ghaṭitāni prayatnataḥ / taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // 5.7 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ / tasmānna kaścitrailokye cittādanyo bhayānakaḥ // 5.8 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) adaridraṃ jagatkṛtvā dānapāramitā yadi / jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // 5.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalena saha sarvasvatyāgacittājjane 'khile / dānapāramitā proktā tasmāt sā cittameva tu // 5.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān / labdhe viraticitte tu śīlapāramitā matā // 5.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiyato mārayiṣyāmi durjanān gaganopamān / mārite krodhacitte tu māritāḥ sarvaśatravaḥ // 5.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati / upānaccarmamātreṇa channā bhavati medinī // 5.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhyā bhāvā mayā tadvac chakyā vārayituṃ na hi / svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // 5.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam / yatpaṭorekakasyāpi cittasya brahmatādikam // 5.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi / anyacittena mandena vṛthaivetyāha sarvavit // 5.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare / yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // 5.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam / cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ // 5.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā capalamadhyastho rakṣati vraṇamādarāt / evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // 5.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt / saṃghātaparvatāghātād bhītaścittavraṇaṃ na kim // 5.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena hi vihāreṇa viharan durjaneṣvapi / pramadājanamadhye 'pi yatirdhīro na khaṇḍyate // 5.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam / naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // 5.22 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ / smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // 5.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu / tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu // 5.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃprajanyacittasya śrutacintitabhāvitam / sacchidrakumbhajalavan na smṛtāvavatiṣṭhate // 5.25 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) aneke śrutavanto 'pi śrāddhā yatnaparā api / asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // 5.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃprajanyacaureṇa smṛtimoṣānusāriṇā / upacityāpi puṇyāni muṣitā yānti durgatim // 5.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleśataskarasaṅgho 'yam avatāragaveṣakaḥ / prāpyāvatāraṃ muṣṇāti hanti sadgatijībitam // 5.28 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasmātsmṛtirmanodvārān nāpaneyā kadācana / gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // 5.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upādhyāyānuśāsinyā bhītyāpyādarakāriṇām / dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ // 5.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ / sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // 5.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ / buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // 5.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ / smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // 5.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam / nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // 5.34 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) niṣphalā netravikṣepā na karttavyāḥ kadācana / nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // 5.35 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana / ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // 5.36 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam / diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ // 5.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saredapasaredvāpi puraḥ paścānnirūpya ca / evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // 5.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāyenaivamavastheyam ityākṣipya kriyāṃ punaḥ / kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // 5.39 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nirūpyaḥ sarvayatnena cittamattadvipastathā / dharmacintāmahāstambhe yathā baddho na mucyate // 5.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kutra me vartata iti pratyavekṣyaṃ tathā manaḥ / samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // 5.41 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhayotsavādisaṃbandhe yadyaśakto yathāsukham / dānakāle tu śīlasya yasmāduktamupekṣaṇam // 5.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadbuddhvā kartumārabdhaṃ tato 'nyanna vicintayet / tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // 5.43 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evaṃ hi sukṛtaṃ sarvam anyathā nobhayaṃ bhavet / asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // 5.44 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nānāvidhapralāpeṣu vartamāneṣvanekadhā / kautūhaleṣu sarveṣu hanyādautsukyamāgatam // 5.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛnmardanatṛṇacchedarekhādyaphalamāgatam / smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // 5.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā calitukāmaḥ syād vaktukāmo 'pi vā bhavet / svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // 5.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ / na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // 5.48 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) uddhataṃ sopahāsaṃ vā yadā mānamadānvitam / sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // 5.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadātmotkarṣaṇābhāsaṃ parapaṃsanameva ca / sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // 5.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lābhasatkārakīrtyarthi parivārārthi vā punaḥ / upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // 5.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā / vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // 5.52 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā / svapakṣābhiniviṣṭaṃ vā tasmāttiṣṭhāmi kāṣṭhavat // 5.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ / nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // 5.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam / salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // 5.55 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) parasparaviruddhābhir bālecchābhirakheditam / kleśotpādādidaṃ hyetad eṣāmiti dayānvitam // 5.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmasattvavaśaṃ nityam anavadyeṣu vastuṣu / nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // 5.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ / dhārayāmīdṛśaṃ cittam aprakampyaṃ sumeruvat // 5.58 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ / na karotyanyathā kāyaḥ kasmādatra pratikriyām // 5.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasīmaṃ manaḥ kasmād ātmīkṛtya samucchrayam / tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // 5.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim / amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // 5.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imaṃ carmapuṭaṃ tāvat svabuddhyaiva pṛthak kuru / asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // 5.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ / kimatra sāramastīti svayameva vicāraya // 5.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamanviṣya yatnena na dṛṣṭaṃ sāramatra te / adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // 5.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na khāditavyamaśuci tvayā peyaṃ na śoṇitam / nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // 5.65 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yuktaṃ gṛdhraśṛgālāder āhārārthaṃ tu rakṣitum / karmopakaraṇaṃ tvetan manuṣyāṇāṃ śarīrakam // 5.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ / kāyaṃ dāsyati gṛdhrebhyas tadā tvaṃ kiṃ kariṣyasi // 5.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sthāsyatīti bhṛtyāya na vastrādi pradīyate / kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // 5.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattvāsmai vetanaṃ tasmāt svārthaṃ kuru mano 'dhunā / nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // 5.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāye naubuddhimādhāya gatyāgamananiścayāt / yathākāmaṅgamaṃ kāyaṃ kuru sattvārthasiddhaye // 5.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet / tyajed bhṛkuṭisaṅkocaṃ pūrvābhāṣī jagatsuhṛt // 5.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet / nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // 5.72 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bako biḍālaścauraśca niḥśabdo nibhṛtaścaran / prāpnotyabhimataṃ kāryam evaṃ nityaṃ yatiścaret // 5.73 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) paracodanadakṣāṇām anadhīṣṭopakāriṇām / pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // 5.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) subhāṣiteṣu sarveṣu sādhukāramudīrayet / puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // 5.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parokṣaṃ ca guṇān brūyād anubrūyācca toṣataḥ / svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // 5.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā / bhokṣye tuṣṭisukhaṃ tasmāt paraśramakṛtairguṇaiḥ // 5.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātra me vyayaḥ kaścit paratra ca mahatsukham / aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // 5.78 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam / śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // 5.79 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ṛju paśyetsadā sattvāṃś cakṣuṣā saṃpibanniva / etāneva samāśritya buddhatvaṃ me bhaviṣyati // 5.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sātatyābhiniveśotthaṃ pratipakṣotthameva ca / guṇopakārikṣetre ca duḥkhite ca mahacchubham // 5.81 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dakṣa utthānasaṃpannaḥ svayaṅkārī sadā bhavet / nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // 5.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarottarataḥ śreṣṭhā dānapāramitādayaḥ / netarārthaṃ tyajecchreṣṭhām anyatrācārasetutaḥ // 5.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ / niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // 5.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinipātagatānāthabratasthān saṃvibhajya ca / bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // 5.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saddharmasebakaṃ kāyam itarārthe na pīḍayet / evameva hi sattvānām āśāmāśu prapūrayet // 5.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyajenna jīvitaṃ tasmād aśuddhe karuṇāśaye / tulyāśaye tu tattyājyam itthaṃ na parihīyate // 5.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmaṃ nirgaurave svasthe na śiroveṣṭhite vadet / sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // 5.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā / hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // 5.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nodāradharmapātraṃ ca hīne dharme niyojayet / na cācāraṃ parityajya sūtramantraiḥ pralobhayet // 5.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dantakāṣṭhasya kheṭasya visarjanamapāvṛtam / neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // 5.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam / pralambapādaṃ nāsīta na bāhū mardayetsamam // 5.92 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) naikayā'nyastriyā kuryād yānaṃ śayanamāsanam / lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // 5.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāṅgulyā kārayetkiṃcid dakṣiṇena tu sādaram / samastenaiva hastena mārgamapyevamādiśet // 5.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bāhūtkṣepakaṃ kaṃcic chabdayedalpasaṃbhrame / acchaṭādi tu kartavyam anyathā syādasaṃvṛtaḥ // 5.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāthanirvāṇaśayyāvac chayītepsitayā diśā / saṃprajāna/llaghūtthānaḥ prāgavaśyaṃ niyogataḥ // 5.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ācāro bodhisattvānām aprameya udāhṛtaḥ / cittaśodhanamācāraṃ niyataṃ tāvadācaret // 5.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rātrindivaṃ ca triskandhaṃ trikālaṃ ca pravartayet / śeṣāpattiśamastena bodhicittajināśrayāt // 5.98 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā / tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // 5.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tadvidyate kiṃcid yanna śikṣyaṃ jinātmajaiḥ / na tadasti na yatpuṇyam evaṃ viharataḥ sataḥ // 5.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret / sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // 5.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet / bodhisattvavratadharaṃ mahāyānārthakovidam // 5.102 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam / etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // 5.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet / ākāśagarbhe sūtre ca mūlāpattīrnirūpayet // 5.104 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ / vistareṇa sadācāro yasmāttatra pradarśitaḥ // 5.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṅkṣepeṇāthavā tāvat paśyetsūtrasamuccayam / āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // 5.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yato nivāryate yatra yadeva ca niyujyate / tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // 5.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etadeva samāsena saṃprajanyasya lakṣaṇam / yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // 5.108 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet / cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // 5.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvametatsucaritaṃ dānaṃ sugatapūjanam / kṛtaṃ kalpasahasrairyat pratighaḥ pratihanti tat // 6.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ / tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // 6.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // 6.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ / te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam // 6.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suhṛdo 'pyudvijante 'smād dadāti na ca sevyate / saṅkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // 6.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamādīni duḥkhāni karotītyarisaṃjñayā / yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // 6.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aniṣṭakaraṇājjātam iṣṭasya ca vighātanāt / daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // 6.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ / yasmānna madvadhādanyat kṛtyamasyāsti vairiṇaḥ // 6.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyaniṣṭāgamenāpi na kṣobhyā muditā mayā / daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // 6.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadyastyeva pratīkāro daurmanasyena tatra kim / atha nāsti pratīkāro daurmanasyena tatra kim // 6.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhaṃ nyakkārapāruṣyam ayaśaścetyanīpsitam / priyāṇāmātmano vāpi śatroścaitadviparyayāt // 6.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayantataḥ / duḥkhenaiva ca niḥsāraś cetastasmāddṛḍhībhava // 6.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durgāputrakakarṇāṭā dāhacchedādivedanām / vṛthā sahante muktyartham ahaṃ kasmāttu kātaraḥ // 6.13 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na kiṃcidasti tadvastu yadabhyāsasya duṣkaram / tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // 6.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uddaṃśadaṃśamaśakakṣutpipāsādivedanām / mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // 6.15 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ / saukumāryaṃ na kartavyam anyathā vardhate vyathā // 6.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ / paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // 6.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taccittasya dṛḍhatvena kātaratvena cāgatam / duḥkhaduryodhanastasmād bhavedabhibhavedvyathām // 6.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ / saṅgrāmo hi saha kleśair yuddhe ca sulabhā vyathā // 6.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) urasārātighātān ye pratīcchanto jayantyarīn / te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // 6.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ / saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā // 6.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pittādiṣu na me kopo mahāduḥkhakareṣvapi / sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // 6.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aniṣyamāṇamapyetac chūlamutpadyate yathā / aniṣyamāṇo 'pi balāt krodha utpadyate tathā // 6.23 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kupyāmīti na saṃcintya kupyati svecchayā janaḥ / utpatsya ityabhipretya krodha utpadyate na ca // 6.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye kecidaparādhāstu pāpāni vividhāni ca / sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate // 6.25 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na ca pratyayasāmagryā janayāmīti cetanā / na cāpi janitasyāsti janito 'smīti cetanā // 6.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam / tadeva hi bhavāmīti na saṃcintyopajāyate // 6.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā / viṣayavyāpṛtatvācca niroddhumapi nehate // 6.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ / pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // 6.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam / tasya kriyeti saṃbandhe katarattannibandhanam // 6.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ / nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // 6.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet / yuktā pratītyatā yasmād duḥkhasyoparatirmatā // 6.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam / īdṛśāḥ pratyayā asyety evaṃ matvā sukhī bhavet // 6.33 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām / na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // 6.34 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ / bhaktacchedādibhiḥ kopād durāpastryādilipsayā // 6.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ / nighnanti kecidātmānam apuṇyācaraṇena ca // 6.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam / tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // 6.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane / na kevalaṃ dayā nāsti krodha utpadyate katham // 6.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi svabhāvo bālānāṃ paropadravakāritā / teṣu kopo na yukto me yathāgnau dahanātmake // 6.39 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ / yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // 6.40 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate / dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // 6.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayāpi pūrvaṃ sattvānām īdṛśyeva vyathā kṛtā / tasmānme yuktamevaitat sattvopadravakāriṇaḥ // 6.42 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam / tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate // 6.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ / tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // 6.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ / svāparādhāgate duḥkhe kasmādanyatra kupyate // 6.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asipatravanaṃ yadvad yathā nārakapakṣiṇaḥ / matkarmajanitā eva tathedaṃ kutra kupyate // 6.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matkarmacoditā eva jātā mayyapakāriṇaḥ / yena yāsyanti narakān mayaivāmī hatā nanu // 6.47 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) etānāśritya me pāpaṃ kṣīyate kṣamato bahu / māmāśritya tu yāntyete narakān dīrghavedanān // 6.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ / kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // 6.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavenmamāśayaguṇo na yāmi narakānyadi / eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // 6.50 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ / hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // 6.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mano hantumamūrtatvān na śakyaṃ kenacit kvacit / śarīrābhiniveśāttu kāyaduḥkhena bādhyate // 6.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyakvāraḥ paruṣaṃ vākyam ayaśaścetyayaṃ gaṇaḥ / kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // 6.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati / iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // 6.54 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ / naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // 6.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varamadyaiva me mṛtyur na mithyājīvitaṃ ciram / yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me // 6.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate / muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // 6.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu nivartate saukhyaṃ dvayorapi bibuddhayoḥ / saivopamā mṛtyukāle cirajībyalpajīvinoḥ // 6.58 anuṣṭubh (1,2: asamīcīna, 3,4: ra-vipulā) labdhvāpi ca bahū/llābhān ciraṃ bhuktvā sukhānyapi / riktahastaśca nagnaśca yāsyāmi muṣito yathā // 6.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet / puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // 6.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadarthameva jīvāmi tadeva yadi naśyati / kiṃ tena jīvitenāpi kevalāśubhakāriṇā // 6.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avarṇavādini dveṣaḥ sattvānnāśayatīti cet / parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // 6.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāyattāprasādatvād aprasādiṣu te kṣamā / kleśotpādaparāyatte kṣamā nāvarṇavādini // 6.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratimāstūpasaddharmanāśakākrośakeṣu ca / na yujyate mama dveṣo buddhādīnāṃ na hi byathā // 6.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu / pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // 6.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cetanācetanakṛtā dehināṃ niyatā vyathā / sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // 6.66 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mohādeke 'parādhyanti kupyantyanye 'pi mohitāḥ / brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // 6.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ / sarve karmaparāyattaḥ ko 'hamatrānyathākṛtau // 6.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham / yena sarve bhaviṣyanti maitracittāḥ parasparam // 6.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dahyamāne gṛhe yadvad agnirgatvā gṛhāntaram / tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // 6.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā / tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // 6.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māraṇīyaḥ kathaṃ chittvā muktaścetkimabhadrakam / manuṣyaduḥkhairnarakān muktaścetkimabhadrakam // 6.72 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate / tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // 6.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kopārthamevamevāhaṃ narakeṣu sahasraśaḥ / kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // 6.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati / jagadduḥkhahare duḥkhe prītirevātra yujyate // 6.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi prītisukhaṃ prāptam anyaiḥ stutvā guṇorjitam / manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // 6.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam / na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // 6.77 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam / bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet // 6.78 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) svaguṇe kīrtyamāne ca parasaukhyamapīcchasi / kīrtyamāne paraguṇe svasaukhyamapi necchasi // 6.79 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bodhicittaṃ samutpādya sarvasattvasukhecchayā / svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // 6.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kinna vāñchasi / satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // 6.81 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ / kuṭumbajīvinaṃ lavdhvā na hṛṣyasi prakupyasi // 6.82 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati / bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // 6.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe / sarvathāpi na tatte 'sti dattādattena tena kim // 6.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ vārayatu puṇyāni prasannān svaguṇānatha / labhamāno na gṛhṇātu vada kena na kupyasi // 6.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi / kṛtapuṇyaiḥ saha spardhām aparaiḥ kartumicchasi // 6.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātaṃ cedapriyaṃ śatros tvattuṣṭhyā kiṃ punarbhavet / tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // 6.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ata tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava / athāpyartho bhavedevam anarthaḥ konvataḥ paraḥ // 6.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam / yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // 6.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe / na balārthaṃ na cārogye na ca kāyasukhāya me // 6.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ / madyadyūtādi sevyaṃ syān mānasaṃ sukhamicchatā // 6.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaśo 'rthaṃ hārayantyartham ātmānaṃ mārayantyapi / kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // 6.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ / tathā stutiyaśohānau svacittaṃ pratibhāti me // 6.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ / paraḥ kila mayi prīta ityetatprītikāraṇam // 6.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyatra mayi vā prītyā kiṃ hi me parakīyayā / tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // 6.95 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatsukhena sukhitvaṃ cet sarvatraiva mamāstu tat / kasmādanyaprasādena sukhiteṣu na me sukham // 6.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādahaṃ stuto 'smīti prītirātmani jāyate / tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // 6.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī / guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // 6.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmātstutyādighātāya mama ye pratyupasthitāḥ / apāyapātarakṣārthaṃ pravṛttā nanu te mama // 6.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktyarthinaścāyuktaṃ me lābhasatkārabandhanam / ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama // 6.100 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ / buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // 6.101 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) puṇyavighnaḥ kṛto 'nenety atra kopo na yujyate / kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // 6.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāhamātmadoṣeṇa na karomi kṣamāmiha / mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // 6.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi yena vinā nāsti yasmiṃśca sati vidyate / sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // 6.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi kālopapannena dānavighnaḥ kṛto 'rthinā / na ca pravrājake prāpte pravrajyāvighna ucyate // 6.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sulabhā yācakā loke durlabhāstvapakāriṇaḥ / yato me 'naparādhasya na kaścidaparādhyati // 6.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśramopārjitastasmād nṛhe nidhirivotthitaḥ / bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // 6.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā cānena copāttaṃ tasmādetatkṣamāphalam / etasmai prathamaṃ deyam etatpūrvā kṣamā yataḥ // 6.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ / siddhiheturucito 'pi saddharmaḥ pūjyate katham // 6.109 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) apakārāśayo 'syeti śatruryadi na pūjyate / anyathā me kathaṃ kṣāntir bhiṣajīva hitodyate // 6.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā / sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // 6.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattvakṣetraṃ jinakṣetram ityato muninoditam / etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // 6.112 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sattvebhyaśca jinebhyaśca buddhadharmāgame same / jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ // 6.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ / samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // 6.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat / buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // 6.115 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ / na tu buddhaiḥ samāḥ kecid anantāṃśairguṇārṇavaiḥ // 6.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit / dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // 6.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate / etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // 6.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ ca niśchadmabandhūnām aprameyopakāriṇām / sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // 6.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhindanti dehaṃ praviśantyavīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt / mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu // 6.120 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ / ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // 6.121 upendravajrā [11: jtjgg] yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum / tattoṣaṇātsarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām // 6.122 indravajrā [11: ttjgg] ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam / sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // 6.123 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām / tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // 6.124 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke / kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // 6.125 indravajrā [11: ttjgg] ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti / dṛśyanta ete nanu sattvarūpās ta eva nāthāḥ kimanādaro 'tra // 6.126 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathāgatārādhanametadeva svārthasya saṃsādhanametadeva / kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // 6.127 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yathaiko rājapuruṣaḥ pramathnāti mahājanam / vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // 6.128 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yasmānnaiva sa ekākī tasya rājabalaṃ balam / tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet // 6.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmānnarakapālāśca kṛpāvantaśca tadbalam / tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // 6.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kupitaḥ kiṃ nṛpaḥ kuryād yena syānnarakavyathā / yatsattvadaurmanasyena kṛtena hyanubhūyate // 6.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tuṣṭaḥ kiṃ nṛpatirdadyād yadbuddhatvasamaṃ bhavet / yatsattvasaumanasyena kṛtena hyanubhūyate // 6.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam / ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi // 6.133 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam / cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // 6.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā / na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // 7.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ vīryaṃ kuśalotsāhas tadvipakṣaḥ ka ucyate / ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā // 7.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā / saṃsāraduḥkhānudvegād ālasyamupajāyate // 7.3 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām / kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // 7.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi / tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // 7.5 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ / kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // 7.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati / saṃtyajyāpi tadālasyam akāle kiṃ kariṣyasi // 7.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ na prāptamārabdham idamardhakṛtaṃ sthitam / akasmānmṛtyurāyāto hā hato 'smīti cintayan // 7.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokavegasamucchūnasāśruraktekṣaṇānanān / bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca // 7.9 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān / trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // 7.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te / kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // 7.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) spṛṣṭa uṣṇodakenāpi sukumāra pratapyase / kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // 7.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirudyamaphalākāṅkṣin sukumāra bahuvyatha / mṛtyugrasto 'marākāra hā duḥkhita vihanyase // 7.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm / mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // 7.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktvā dharmaratiṃ śreṣṭhām anantaratisaṃtatim / ratirauddhatyahāsādau duḥkhahetau kathaṃ tava // 7.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviṣādabalavyūhatātparyātmavidheyatā / parātmasamatā caiva parātmaparivartanam // 7.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ / yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // 7.17 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā / yairutsāhavaśāt prāptā durāpā bodhiruttamā // 7.18 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam / sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham // 7.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpi hastapādādi dātavyamiti me bhayam / gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // 7.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ / kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // 7.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam / naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // 7.22 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām / tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam // 7.23 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kriyāmimāmapyucitāṃ varavaidyo na dattavān / madhureṇopacāreṇa cikitsati mahāturān // 7.24 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ādau śākādidāne 'pi niyojayati nāyakaḥ / tatkaroti kramātpaścād yatsvamāṃsānyapi tyajet // 7.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā śākeṣviva prajñā svamāṃse 'pyupajāyate / māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // 7.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na duḥkhī tyaktapāpatvāt paṇḍitatvānna durmanāḥ / mithyākalpanayā citte pāpātkāye yato vyathā // 7.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi / tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // 7.28 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān / bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // 7.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ / bodhicittarathaṃ prāpya sarvakhedaśramāpaham // 7.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chandasthāmaratimuktibalaṃ sattvārthasiddhaye / chandaṃ duḥkhabhayātkuryād anuśaṃsāṃśca bhāvayan // 7.31 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye / chandamānaratityāgatātparyavaśitābalaiḥ // 7.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ / ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // 7.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra doṣakṣayārambhe leśo 'pi mama nekṣyate / aprameyavyathābhājye noraḥ sphuṭati me katham // 7.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ / tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // 7.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇaleśe 'pi nābhyāso mama jātaḥ kadācana / vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // 7.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā / na kṛtā śāsane kārā daridrāśā na pūritā // 7.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhītebhyo nābhayaṃ dattam ārtā na sukhinaḥ kṛtāḥ / duḥkhāya kevalaṃ mātur gato 'smi garbhaśalyatām // 7.38 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dharmacchandaviyogena paurvikeṇa mamādhunā / vipattirīdṛśī jātā ko dharme chandamutsṛjet // 7.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau / tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // 7.40 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) duḥkhāni daurmanasyāni bhayāni vividhāni ca / abhilāṣavighātāśca jāyante pāpakāriṇām // 7.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati / tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // 7.42 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pāpakārisukhecchā tu yatra yatraiva gacchati / tatra tatraiva tatpāpair duḥkhaśastrairvihanyate // 7.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ / munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // 7.44 narkuṭaka [17: njBjjlg] yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ / jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // 7.45 narkuṭaka [17: njBjjlg] tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt / vajradhvajasya vidhinā mānaṃ tvārabhya bhāvayet // 7.46 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pūrvaṃ nirūpya sāmagrīm ārabhennārabheta vā / anārambho varaṃ nāma na tvārabhya nivartanam // 7.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate / anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // 7.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu / mayaivaikena kartavyam ityeṣā karmamānitā // 7.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane / tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // 7.50 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati / mānāccenna karomyetan māno naśyatu me varam // 7.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate / āpadābādhate 'lpāpi mano me yadi durbalam // 7.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu / vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // 7.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāddṛḍhena cittena karomyāpadamāpadaḥ / trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // 7.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā hi sarvaṃ jetavyam ahaṃ jeyo na kenacit / mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // 7.55 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) ye sattvā mānavijitā varākāste na māninaḥ / mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // 7.56 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ / parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ // 7.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ / te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // 7.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam / ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // 7.59 vasantatilakā [14: tBjjgg] saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ / duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // 7.60 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate / evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // 7.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadevāpadyate karma tatkarmavyasanī bhavet / tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // 7.62 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sukhārthaṃ kriyate karma tathāpi syānna vā sukham / karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // 7.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ / puṇyāmṛtaiḥ kathaṃ tṛptir vipākamadhuraiḥ śivaiḥ // 7.64 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmātkarmāvasāne 'pi nimajjettatra karmaṇi / yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // 7.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balanāśānubandhe tu punaḥ kartuṃ parityajet / susamāptaṃ ca tanmuñced uttarottaratṛṣṇayā // 7.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham / khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha // 7.67 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaram / smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // 7.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣaṃ rudhiramāsādya prasarpati yathā tanau / tathaiva cchidramāsādya doṣaścitte prasarpati // 7.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tailapātradharo yadvad asihastairadhiṣṭhitaḥ / skhalite maraṇatrāsāt tatparaḥ syāttathā vratī // 7.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādutsaṅgage sarpe yathottiṣṭhati satvaram / nidrālasyāgame tadvat pratikurvīta satvaram // 7.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaikasmiṃśchale suṣṭhu paritapya vicintayet / kathaṃ karomi yenedaṃ punarme na bhavediti // 7.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsargaṃ karma vā prāptam icchedetena hetunā / kathaṃ nāmāsvavasthāsu smṛtyabhyāso bhavediti // 7.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laghuṃ kuryāttathātmānam apramādakathāṃ smaran / karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // 7.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva tūlakaṃ vāyor gamanāgamane vaśam / tathotsāhavaśaṃ yāyād ṛddhiścaivaṃ samṛdhyati // 7.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ / vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // 8.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kāyacittavivekena vikṣepasya na saṃbhavaḥ / tasmāllokaṃ parityajya vitarkān parivarjayet // 8.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā / tasmādetatparityāge vidvānevaṃ vibhāvayet // 8.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya / śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // 8.4 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 kasyānityeṣvanityasya sneho bhavitumarhati / yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // 8.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apaśyannaratiṃ yāti samādhau na ca tiṣṭhati / na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā // 8.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na paśyati yathābhūtaṃ saṃvegādavahīyate / dahyate tena śokena priyasaṃgamakāṅkṣayā // 8.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ / aśāśvatena mitrena dharmo bhraśyati śāśvataḥ // 8.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālaiḥ sabhāgacarito niyataṃ yāti durgatim / neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // 8.9 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt / toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // 8.10 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt / atha na śrūyate teṣāṃ kupitā yānti durgatim // 8.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īrṣyotkṛṣṭāt samādvandvo hīnānmānaḥ stutermadaḥ / avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet // 8.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā / ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // 8.13 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ / ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // 8.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālāddūraṃ palāyeta prāptamārādhayet priyaiḥ / na saṃstavānubandhena kiṃtūdāsīnasādhuvat // 8.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmārthamātramādāya bhṛṅgavat kusumānmadhu / apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // 8.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lābhī ca satkṛtaścāham icchanti bahavaśca mām / iti martyasya saṃprāptān maraṇājjāyate bhayam // 8.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra tatra ratiṃ yāti manaḥ sukhābhimohitam / tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // 8.18 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) tasmāt prājño na tamicched icchāto jāyate bhayam / svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām // 8.19 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ / saha lābhayaśobhiste na jñātāḥ kva gatā iti // 8.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ / māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // 8.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ / kiṃ punarmādṛśairajñais tasmāt kiṃ kokacintayā // 8.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nindantyalābhinaṃ sattvam avadhyāyanti lābhinam / prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ // 8.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bālaḥ kasyacinmitram iti coktaṃ tathāgataiḥ / na svārthena vinā prītir yasmādbālasya jāyate // 8.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svārthadvāreṇa yā prītir ātmārthaṃ prītireva sā / dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // 8.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ / kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // 8.26 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śūnyadevakule sthitvā vṛkṣamūle guhāsu vā / kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // 8.27 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ / svacchandacāryanilayo vihariṣyāmyahaṃ kadā // 8.28 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mṛtpātramātravibhavaś caurāsaṃbhogacīvaraḥ / nirbhayo vihariṣyāmi kadā kāyamagopayan // 8.29 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha / svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // 8.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayameva hi kāyo me evaṃ pūtirbhaviṣyati / śṛgālā api yadgandhān nopasarpeyurantikam // 8.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ / pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ // 8.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eka utpadyate jantur mriyate caika eva hi / nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ // 8.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhvānaṃ pratipannasya yathāvāsaparigrahaḥ / tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // 8.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ / āśocyamāno lokena tāvadeva vanaṃ vrajet // 8.35 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) asaṃstavāvirodhābhyām eka eva śarīrakaḥ / pūrvameva mṛto loke mriyamāṇo na śocati // 8.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāntikacarāḥ kecic chocantaḥ kurvate vyathām / buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // 8.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādekākitā ramyā nirāyāsā śivodayā / sarvavikṣepaśamanī sevitavyā mayā sadā // 8.38 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ / samādhānāya cittasya prayatiṣye damāya ca // 8.39 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kāmā hyanarthajanakā iha loke paratra ca / iha bandhavadhacchedair narakādau paratra ca // 8.40 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā / na ca pāpamakīrttirvā yadarthaṃ gaṇitā purā // 8.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam / yānyeva ca pariṣvajya vabhūvottamanirvṛtāḥ // 8.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tānyevāsthīni nānyāni svādhīnānyamamāni ca / prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim // 8.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) unnāmyamānaṃ yatnād yan nīyamānamadho hriyā / purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // 8.44 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tanmukhaṃ tūtparikleśam asahadbhirivādhunā / gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase // 8.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paracakṣurnipātebhyo 'pyāsīdyatparirakṣitam / tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // 8.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam / āhāraḥ pūjyate 'nyeṣāṃ srakcandanavibhūṣaṇaiḥ // 8.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt / vetāḍeneva kenāpi cālyamānād bhayaṃ na kim // 8.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate / tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // 8.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ / durgandhaṃ na sravantīti kāmino 'medhyamohitāḥ // 8.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra cchanne 'pyayaṃ rāgas tadacchannaṃ kimapriyam / na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // 8.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi te nāśucau rāgaḥ kasmādāliṅgase 'param / māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // 8.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svameva bahvamedhyaṃ te tenaiva dhṛtimācara / amedhyabhastrāmaparāṃ gūthaghasmara vismara // 8.53 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) māṃsapriyo 'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi / acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // 8.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate / yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā // 8.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam / svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // 8.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam / amedhyaśauṇḍacittasya kā ratirgūthapañjare // 8.57 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mṛdādyamedhyaliptatvād yadi na spraṣṭumicchasi / yatastannirgataṃ kāyāt taṃ spraṣṭuṃ kathamicchasi // 8.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi te nāśucau rāgaḥ kasmādāliṅgase param / amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam // 8.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amedhyabhavamalpatvān na vāñchasyaśuciṃ kṛmim / bahvamedhyamayaṃ kāyam amedhyajamapīcchasi // 8.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kevalamamedhyatvam ātmīyaṃ na jugupsasi / amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // 8.61 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā / mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // 8.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi pratyakṣamapyetad amedhyaṃ nādhimucyase / śmaśāne patitān ghorān kāyān paśyāparānapi // 8.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) carmaṇyutpāṭite yasmād bhayamutpadyate mahat / kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // 8.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāye nyasto 'pyasau gandhaś candanādeva nānyataḥ / anyadīyena gandhena kasmādanyatra rajyate // 8.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu / kimanartharucirlokas taṃ gandhenānulimpati // 8.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāyasyātra kimāyātaṃ sugandhi yadi candanam / anyadīyena gandhena kasmādanyatra rajyate // 8.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi keśanakhairdīrghair dantaiḥ samalapāṇḍuraiḥ / malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ // 8.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kiṃ saṃskriyate yatnād ātmaghātāya śastravat / ātmavyāmohanodyuktair unmattairākulā mahī // 8.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā / grāmaśmaśāne ramase calatkaṅkālasaṃkule // 8.70 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) evaṃ cāmedhyamapyetad vinā mūlyaṃ na labhyate / tadarthamarjanāyāso narakādiṣu ca vyathā // 8.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī / yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // 8.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ / gṛhamāgatya sāyāhne śerate sma mṛtā iva // 8.73 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ / vatsarairapi nekṣante putradārāṃstadarthinaḥ // 8.74 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadarthamiva vikrīta ātmā kāmavimohitaiḥ / tanna prāptaṃ mudhaivāyur nītaṃ tu parakarmaṇā // 8.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām / prasūyante striyo 'nyeṣām aṭavīviṭapādiṣu // 8.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam / mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // 8.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chidyante kāminaḥ kecid anye śūlasamarpitāḥ / dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ // 8.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arjanarakṣaṇanāśaviṣādair arthamanarthamanantamavaihi / vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // 8.79 dodhaka [11: BBBgg] evamādīnavo bhūyān alpāsvādastu kāminām / śakaṭaṃ vahato yadvat paśorghāsalavagrahaḥ // 8.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ / hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā // 8.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ ganturalpasya narakādiprapātinaḥ / kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // 8.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ koṭiśatenāpi śramabhāgena buddhatā / caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām // 8.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śastraṃ na viṣaṃ nāgnir na prapāto na vairiṇaḥ / kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // 8.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamudvijya kāmebhyo viveke janayedratim / kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // 8.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu / niḥśabdasaumyavanamārutavījyamānaiḥ caṃkramyate parahitāya vicintyate ca // 8.86 vasantatilakā [14: tBjjgg] vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu / parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // 8.87 upajāti triṣṭubh: ajñātam [11: jjjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] svacchandacāryanilayaḥ pratibaddho na kasyacit / yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // 8.88 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evamādibhirākārair vivekaguṇabhāvanāt / upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // 8.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parātmasamatāmādau bhāvayedevamādarāt / samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // 8.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ / tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva // 8.91 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate / tathāpi tadduḥkhameva mamātmasnehaduḥsaham // 8.92 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tathā yadyapyasaṃvedyam anyadduḥkhaṃ mayātmanā / tathāpi tasya tadduḥkham ātmasnehena duḥsaham // 8.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat / anugrāhyā mayānye 'pi sattvatvādātmasattvavat // 8.94 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam / tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ // 8.95 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam / tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // 8.96 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tadduḥkhena na me bādhety ato yadi na rakṣyate / nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // 8.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahameva tadāpīti mithyeyaṃ pratikalpanā / anya eva mṛto yasmād anya eva prajāyate // 8.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam / pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate // 8.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayuktamapi cedetad ahaṃkārātpravartate / yadayuktaṃ nivartyaṃ tat svamanyacca yathābalam // 8.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā / yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati // 8.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ / duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // 8.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhaṃ kasmānnivāryaṃ cet sarveṣāmavivādataḥ / vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat // 8.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt / jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // 8.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati / utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // 8.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam / ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // 8.106 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ / avīcimavagāhante haṃsāḥ padmavanaṃ yathā // 8.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ / taireva nanu paryāptaṃ mokṣeṇārasikena kim // 8.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // 8.109 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmādyathāntaśo 'varṇād ātmānaṃ gopayāmyaham / rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // 8.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyāsādanyadīyeṣu śukraśoṇitabinduṣu / bhavatyahamiti jñānam asatyapi hi vastuni // 8.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate / paratvaṃ tu svakāyasya sthitameva na duṣkaram // 8.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn / ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // 8.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ / jagato 'vayavatvena tathā kasmānna dehinaḥ // 8.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathātmabuddhirabhyāsāt svakāye 'smin nirātmake / pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate // 8.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // 8.116 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmādyathārtiśokāder ātmānaṃ goptumicchasi / rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // 8.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhyatiṣṭhadatho nāthaḥ scanāmāpyavalokitaḥ / parṣacchāradyabhayamapy apanetuṃ janasya hi // 8.118 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ / yasyaiva śravaṇāttrāsas tenaiva na vinā ratiḥ // 8.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati / sa caretparamaṃ guhyaṃ parātmaparivartanam // 8.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasminnātmanyatisnehād alpādapi bhayādbhayam / na dviṣetkastamātmānaṃ śatruvadyo bhayāvahaḥ // 8.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo mandya kṣutpipāsādipratīkāracikīrṣayā / pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // 8.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo lābhasatkriyāhetoḥ pitarāvapi mārayet / ratnatrayasvamādadyād yenāvīcīndhano bhavet // 8.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaḥ paṇḍitastamātmānam icchedrakṣet prapūjayet / na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet // 8.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā / yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // 8.125 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate / ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ // 8.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā / tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // 8.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmārthaṃ paramājñapya dāsatvādyanubhūyate / parārthaṃ tvenamājñapya svāmitvādyanubhūyate // 8.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye kecid duḥkhitā loke sarve te svasukhecchayā / ye kecit sukhitā loke sarve te 'nyasukhecchayā // 8.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahunā vā kimuktena dṛśyatāmidamantaram / svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // 8.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nāma sādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham / svasukhasyānyaduḥkhena parivartamakurvataḥ // 8.131 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) āstāṃ tāvatparo loko dṛṣṭo 'pyartho na sidhyati / bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim // 8.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktvānyo 'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam / anyo 'nyaduḥkhanādghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // 8.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva / sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // 8.134 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate / yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // 8.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca / dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // 8.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyasaṃbaddhamasmīti niścayaṃ kuru me manaḥ / sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā // 8.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ / na yuktaṃ syandituṃ svārtham anyadīyaiḥ karādibhiḥ // 8.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena sattvaparo bhūtvā kāye 'sminyadyadīkṣase / tattadevāpahṛtyāsmāt parebhyo hitamācara // 8.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani / bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā // 8.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā / stūyate 'yamahaṃ nindyo duḥkhito 'hamayaṃ sukhī // 8.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ / ayaṃ kila mahā/lloke nīco 'haṃ kila nirguṇaḥ // 8.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ / santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // 8.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt / cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // 8.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāhamacikitsyo 'sya kasmānmāmavamanyate / kiṃ mamaitadguṇaiḥ kṛtyam ātmā tu guṇavānayam // 8.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durgativyāḍavaktrasthe-naivāsya karuṇā jane / aparān guṇamānena paṇḍitān vijigīṣate // 8.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samamātmānamālokya yataḥ svādhikyavṛddhaye / kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // 8.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ / api nāma guṇā ye 'sya na śroṣyantyapi kecana // 8.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chādyerannapi me doṣāḥ syānme pūjāsya no bhavet / sulabdhā adya me lābhāḥ pūjito 'hamayaṃ na tu // 8.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyāmo muditāstāvac cirādenaṃ khalīkṛtam / hāsyaṃ janasya sarvasya nindyamānamitastataḥ // 8.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyāpi hi varākasya spardhā kila mayā saha / kimasya śrutametāvat prajñārūpaṃ kulaṃ dhanam // 8.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamātmaguṇāñśrutvā kīrtyamānānitastataḥ / saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // 8.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadyapyasya bhavellābho grāhyo 'smābhirasau balāt / datvāsmai yāpanāmātram asmatkarma karoti cet // 8.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhācca cyāvanīyo 'yaṃ yojyo 'smadvyathayā sadā / anena śataśaḥ sarve saṃsāravyathitā vayam // 8.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava / śrameṇa mahatānena duḥkhameva tvayārjitam // 8.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madvijñaptyā tathātrāpi pravartasvāvicārataḥ / drakṣyasyetadguṇān paścād bhūtaṃ hi vacanaṃ muneḥ // 8.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā / bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā // 8.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādyathānyadīyeṣu śukraśoṇitabinduṣu / cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // 8.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyadīyaścaro bhūtvā kāye 'smin yadyadīkṣase / tattadevāpahṛtyarthaṃ parebhyo hitamācara // 8.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ susthaḥ paro duḥstho nīcairanyo 'yamuccakaiḥ / paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // 8.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya / kadāyaṃ kiṃ karotīti chalamasya nirūpaya // 8.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake / alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // 8.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyādhikayaśovādair yaśo 'sya malinīkuru / nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya // 8.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgantukaguṇāṃśena stutyo doṣamayo hyayam / yathā kaścinna jānīyād guṇamasya tathā kuru // 8.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā / tattadātmani sattvārthe vyasanaṃ vinipātaya // 8.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivotsāho 'sya dātavyo yenāyaṃ mukharo bhavet / sthāpyo navabadhūvṛttau hrīto bhīto 'tha saṃvṛtaḥ // 8.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā / evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame // 8.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athaivamucyamāne 'pi cittaṃ nedaṃ kariṣyasi / tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ // 8.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te / anyo 'sau pūrvakaḥ kālas tvayā yatrāsmi nāśitaḥ // 8.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam / tvaṃ vikrīto mayānyeṣu bahukhedamacintayan // 8.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ / tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // 8.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram / nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // 8.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kartavyātmani prītir yadyātmaprītirasti te / yadyātmā rakṣitavyo 'yaṃ rakṣitavyo na yujyate // 8.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā yathāsya kāyasya kriyate paripālanam / sukumārataro bhūtvā patatyeva tathā tathā // 8.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyaivaṃ patitasyāpi sarvāpīyaṃ vasundharā / nālaṃ pūrayituṃ vāñchāṃ tatko 'syecchāṃ kariṣyati // 8.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate / nirāśo yastu sarvatra tasya saṃpadajīrṇikā // 8.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye / bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate // 8.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhasmaniṣṭhāvasāno 'yaṃ niśceṣṭānyena cālyate / aśucipratimā ghorā kasmādatra mamāgrahaḥ // 8.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ mamānena yantreṇa jīvinā vā mṛtena vā / loṣṭrādeḥ ko viśeṣo 'sya hāhaṃkāraṃ na naśyasi // 8.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīrapakṣapātena vṛthā duḥkhamupārjyate / kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // 8.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā / na ca sneho na ca dveṣas tasmāt snehaṃ karomi kim // 8.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) roṣo yasya khalīkārāt toṣo yasya ca pūjayā / sa eva cenna jānāti śramaḥ kasya kṛtena me // 8.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila / sarve svakāyamicchanti te 'pi kasmānna me priyāḥ // 8.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmānmayānapekṣeṇa kāyastyakto jagaddhite / ato 'yaṃ bahudoṣo 'pi dhāryate karmabhāṇḍavat // 8.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham / apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // 8.185 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham / vimārgāccittamākṛṣya svālambananirantaram // 8.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau / tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā // 9.1 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) saṃvṛtiḥ paramārthaśca satyadvayamidaṃ mataṃ / buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // 9.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā / tatra prākṛtako loko yogilokena bādhyate // 9.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ / dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // 9.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ / na tu māyāvadityatra vivādo yogilokayoḥ // 9.5 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ / aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā // 9.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ / tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // 9.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ / anyathā lokabādhā syād aśucistrīnirūpaṇe // 9.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyopamājjināt puṇyaṃ sadbhāve 'pi kathaṃ yathā / yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // 9.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvatpratyayasāmagrī tāvanmāyāpi vartate / dīrghasaṃtānamātreṇa kathaṃ sattvo 'sti satyataḥ // 9.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyāpuruṣaghātādau cittābhāvānna pāpakaṃ / cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // 9.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantrādīnāmasāmarthyān na māyācittasaṃbhavaḥ / sāpi nānāvidhā māyā nānāpratyayasaṃbhavā // 9.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit / nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret // 9.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddho 'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā / pratyayānāmanucchede māyāpyucchidyate na hi // 9.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyayānāṃ tu vicchedāt saṃvṛtyāpi na saṃbhavaḥ / yadā na bhrāntirapyasti māyā kenopalabhyate // 9.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā māyaiva te nāsti tadā kimupalabhyate / cittasyaiva sa ākāro yadyapyanyo 'sti tattvataḥ // 9.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cittameva yadā māyā tadā kiṃ kena dṛśyate / uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati // 9.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cchinatti yathātmānam asidhārā tathā manaḥ / ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // 9.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ / na hi sphaṭikavannīlaṃ nīlatve 'nyamapekṣate // 9.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā kiṃcit parāpekṣam anapekṣaṃ ca dṛśyate / anīlatve na tannīlaṃ kuryādātmānamātmanā // 9.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlameva hi ko nīlaṃ kuryādātmānamātmanā / anīlatve na tannīlaṃ kuryādātmānamātmanā // 9.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpaḥ prakāśata iti jñātvā jñānena kathyate / buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // 9.22 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit / vandhyāduhitṛlīleva kathyamānāpi sā mudhā // 9.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi nāsti svasaṃvittir vijñānaṃ smaryate katham / anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā // 9.24 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratyayāntarayuktasya darśanāt svaṃ prakāśate / siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // 9.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate / satyataḥ kalpanā tvatra duḥkhaheturnivāryate // 9.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cittādanyā na māyā cen nāpyananyeti kalpyate / vastu cet sā kathaṃ nānyān anyā cennāsti vastutaḥ // 9.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ / vastvāśrayaścet saṃsāraḥ so 'nyathākāśavadbhavet // 9.28 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet / asatsahāyamekaṃ hi cittamāpadyate tava // 9.29 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ / evaṃ ca ko guṇo labdhaś cittamātre 'pi kalpite // 9.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyopamatve 'pi jñāte kathaṃ kleśo nivartate / yadā māyāstriyāṃ rāgas tatkarturapi jāyate // 9.31 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aprahīṇā hi tatkartur jñeyasaṃkleśavāsanā / taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // 9.32 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śūnyatāvāsanādhānād dhīyate bhāvavāsanā / kiṃcinnāstīti cābhyāsāt sāpi paścāt prahīyate // 9.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā na labhyate bhāvo yo nāstīti prakalpyate / tadā nirāśrayo 'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // 9.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ / tadānyagatyabhāvena nirālambā praśāmyate // 9.35 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) cintāmaṇiḥ kalpatarur yathecchāparipūraṇaḥ / vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // 9.36 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati / sa tasmiṃściranaṣṭe 'pi viṣādīnupaśāmayet // 9.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bodhicaryānurūpyeṇa jinastambho 'pi sādhitaḥ / karoti sarvakāryāṇi bodhisattve 'pi nirvṛte // 9.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acittake kṛtā pūjā kathaṃ phalavatī bhavet / tulyaiva paṭhyate yasmāt tiṣṭhato nirvṛtasya ca // 9.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgamācca phalaṃ tatra saṃvṛtyā tattvato 'pi vā / satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // 9.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyadarśanato muktiḥ śūnyatādarśanena kim / na vinānena mārgeṇa bodhirityāgamo yataḥ // 9.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ / yasmādubhayasiddho 'sau na siddho 'sau tavāditaḥ // 9.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatpratyayā ca tatrāsthā mahāyāne 'pi tāṃ kuru / anyobhayeṣṭasatyatve vedāderapi satyatā // 9.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) savivādaṃ mahāyānam iti cedāgamaṃ tyaja / tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram // 9.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā / sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // 9.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleśaprahāṇānmuktiścet tadanantaramastu sā / dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ // 9.46 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tṛṣṇā tāvadupādānaṃ nāsti cet saṃpradhāryate / kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī // 9.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate / sālambanena cittena sthātavyaṃ yatra tatra vā // 9.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ / yathāsaṃjñisamāpattau bhāvayettena śūnyatām // 9.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatsūtre 'vataredvākyaṃ taccedbuddhoktamiṣyate / mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // 9.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekenāgamyamānena sakalaṃ yadi doṣavat / ekena sūtratulyena kiṃ na sarvaṃ jinoditam // 9.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate / tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati // 9.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ / mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // 9.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate / tasmānnirvicikitsena bhāvanīyaiva śūnyatā // 9.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā / śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // 9.55 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadduḥkhajananaṃ vastu trāsastasmāt prajāyatām / śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // 9.56 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / ahameva na kiṃcicced bhayaṃ kasya bhaviṣyati // 9.57 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam / na śiṃghānaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // 9.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāhaṃ vasā na ca svedo na medo 'ntrāṇi nāpyaham / na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // 9.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāhaṃ māṃsaṃ na ca snāyur noṣmā vāyurahaṃ na ca / na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā // 9.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā / jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // 9.61 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate / tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // 9.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi / śabdasyāsaṃnidhānāccet tatastajjñānamapyasat // 9.63 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śabdagrahaṇarūpaṃ yat tadrūpagrahaṇaṃ katham / ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // 9.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattvaṃ rajastamo vāpi na putro na pitā yataḥ / śabdagrahaṇayuktastu svabhāvastasya nekṣyate // 9.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadevānyena rūpeṇa naṭavatso 'pyaśāśvataḥ / sa evānyasvabhāvaśced apūrveyaṃ tadekatā // 9.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām / jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate // 9.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cetanācetane caikyaṃ tayoryenāstitā samā / viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // 9.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acetanaśca naivāham acaitanyātpaṭādivat / atha jñaścetanāyogād ajño naṣṭaḥ prasajyate // 9.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāvikṛta evātmā caitanyenāsya kiṃ kṛtam / ajñasya niṣkriyasyaivam ākāśasyātmatā matā // 9.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na karmaphalasaṃbandho yuktaścedātmanā vinā / karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // 9.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale / nirvyāpāraśca tatrātmety atra vādo vṛthā nanu // 9.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ / saṃtānasyaikyamāśritya kartā bhokteti deśitam // 9.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate / athotpannamahaṃ cittaṃ naṣṭe 'sminnāstyahaṃ punaḥ // 9.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ / tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // 9.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi sattvo na vidyeta kasyopari kṛpeti cet / kāryārthamabhyupetena yo mohena prakalpitaḥ // 9.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ / duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // 9.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhaheturahaṃkāra ātmamohāttu vardhate / tato 'pi na nivartyaścet varaṃ nairātmyabhāvanā // 9.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca / nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // 9.79 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ / na grīvā na śiraḥ kāyaḥ kāyo 'tra kataraḥ punaḥ // 9.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi sarveṣu kāyo 'tham ekadeśena vartate / aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // 9.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu / kāyāstāvanta eva syur yāvantaste karādayaḥ // 9.82 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu / karādibhyaḥ pṛthag nāsti kathaṃ nu khalu vidyate // 9.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu / saṃniveśaviśeṣeṇa sthānau puruṣabuddhivat // 9.84 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva / evaṃ karādau sā yāvat tāvatkāyo 'tra dṛśyate // 9.85 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evamaṅgulipuñjatvāt pādo 'pi kataro bhavet / so 'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ // 9.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṃśā apyaṇubhedena so 'pyaṇurdigvibhāgataḥ / digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ // 9.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ svapnopame rūpe ko rajyeta vicārakaḥ / kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // 9.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate / śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // 9.89 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) balīyasābhibhūtatvād yadi tannānubhūyate / vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // 9.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu / tuṣṭimātrā'parā cetsyāt tasmātsāpyasya sūkṣmatā // 9.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viruddhapratyayotpattau duḥkhasyānudayo yadi / kalpanābhiniveśo hi vedanetyāgataṃ nanu // 9.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ata eva vicāro 'yaṃ pratipakṣo 'sya bhāvyate / vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ // 9.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāntarāvindriyārthau cet saṃsargaḥ kuta etayoḥ / nirantaratve 'pyekatvaṃ kasya kenāstu saṃgatiḥ // 9.94 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nāṇoraṇau praveśo 'sti nirākāśaḥ samaśca saḥ / apraveśe na miśratvam amiśratve na saṃgatiḥ // 9.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate / saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // 9.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānasya tvamūrtasya saṃsargo naiva yujyate / samūhasyāpyavastutvād yathā pūrvaṃ vicāritam // 9.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ / kimarthamayamāyāsaḥ bādhā kasya kuto bhavet // 9.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā na vedakaḥ kaścid vedanā ca na vidyate / tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // 9.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyate spṛśyate cāpi svapnamāyopamātmanā / cittena sahajātatvād vedanā tena nekṣyate // 9.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ paścācca jātena smaryate nānubhūyate / svātmānaṃ nānubhavati na cānyenānubhūyate // 9.101 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na cāsti vedakaḥ kaścid vedanāto na tattvataḥ / nirātmake kalāpe 'smin ka eva bādhyate 'nayā // 9.102 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nendriyeṣu na rūpādau nāntarāle manaḥ sthitam / nāpyantarna bahiścittam anyatrāpi na labhyate // 9.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yanna kāye na cānyatra na miśraṃ na pṛthak kvacit / tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // 9.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ / jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ // 9.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha jñeyādbhavetpaścāt tadā jñānaṃ kuto bhavet / evaṃ ca sarvadharmāṇām utpattirnāvasīyate // 9.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ / atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ // 9.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paracittavikalpo 'sau svasaṃvṛtyā tu nāsti saḥ / sa paścānniyataḥ so 'sti na cennāstyeva saṃvṛtiḥ // 9.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpanā kalpitaṃ ceti dvayamanyonyaniśritam / yathāprasiddhamāśritya vicāraḥ sarva ucyate // 9.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicāritena tu yadā vicāreṇa vicāryate / tadānavasthā tasyāpi vicārasya vicāraṇāt // 9.110 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) vicārite vicārye tu vicārasyāsti nāśrayaḥ / nirāśrayatvānnodeti tacca nirvāṇamucyate // 9.111 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yasya tvetaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ / yadi jñānavaśādartho jñānāstitve tu kā gatiḥ // 9.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ / athānyonyavaśātsattvam abhāvaḥ syāddvayorapi // 9.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitā cenna vinā putrāt kutaḥ putrasya saṃbhavaḥ / putrābhāve pitā nāsti tathā sattvaṃ tayordvayoḥ // 9.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅkuro jāyate bījād bījaṃ tenaiva sūcyate / jñeyājjñānena jātena tatsattā kiṃ na gamyate // 9.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅkurādanyato jñānād bījamastīti gamyate / jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // 9.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokaḥ pratyakṣatastāvat sarvaṃ hetumudīkṣate / padmanālādibhedo hi hetubhedena jāyate // 9.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ / kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ // 9.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īśvaro jagato hetuḥ vada kastāvadīśvaraḥ / bhūtāni cedbhavatvevaṃ nāmamātre 'pi kiṃ śramaḥ // 9.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api tvaneke 'nityāśca niśceṣṭā na ca devatāḥ / laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ // 9.120 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nākāśamīśo 'ceṣṭatvāt nātmā pūrvaniṣedhataḥ / acintyasya ca kartṛtvam apyacintyaṃ kimucyate // 9.121 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ / kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // 9.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena virmitam / hetorādirna cedasti phalasyādiḥ kuto bhavet // 9.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasmātsadā na kurute na hi so 'nyamapekṣate / tenākṛto 'nyo nāstyeva tenāsau kimapekṣatām // 9.124 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) apekṣate cetsāmagrīṃ heturna punarīśvaraḥ / nākartumīśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ // 9.125 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) karotyanicchannīśaścet parāyattaḥ prasajyate / icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā // 9.126 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) ye 'pi nityānaṇūnāhus te 'pi pūrvaṃ nivāritāḥ / sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // 9.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ / pradhānamiti kathyante viṣamairjagaducyate // 9.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasya trisvabhāvatvam ayuktaṃ tena nāsti tat / evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // 9.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇābhāve ca śabdāder astitvamatidūrataḥ / acetane ca vastrādau sukhāderapyasaṃbhavaḥ // 9.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ / sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ // 9.131 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) paṭādestu sukhādi syāt tadabhāvātsukhādyasat / sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate // 9.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate / tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // 9.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthaulyaṃ tyaktvā bhavetsūkṣmam anitye sthaulyasūkṣmate / sarvasya vastunastadvat kiṃ nānityatvamiṣyate // 9.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam / nāsadutpadyate kiṃcid asattvāditi cenmatam // 9.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktasyāsata utpattir akāmasyāpi te sthitā / annādo 'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam // 9.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām / mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ // 9.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokasyāpi ca tajjñānam asti kasmānna paśyati / lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat // 9.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā / tattvataḥ śūnyatā tasmād bhāvānāṃ nopapadyate // 9.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate / tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // 9.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmātsvapne sute naṣṭe sa nāstīti vikalpanā / tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // 9.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ / na ca vyastasamasteṣu pratyayeṣu vyavasthitam // 9.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyato nāpi cāyātaṃ na tiṣṭhati na gacchati / māyātaḥ ko viśeṣo 'sya yanmūḍhaiḥ satyataḥ kṛtam // 9.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyayā nirmitaṃ yacca hetubhiryacca nirmitam / āyāti tatkutaḥ kutra yāti ceti nirūpyatām // 9.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ / pratibimbasame tasmin kṛtrime satyatā katham // 9.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamānasya bhāvasya hetunā kiṃ prayojanam / athāpyavidyamāno 'sau hetunā kiṃ prayojanam // 9.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nābhāvasya vikāro 'sti hetukoṭiśatairapi / tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ // 9.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nābhāvakāle bhāvaścet kadā bhāvo bhaviṣyati / nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // 9.148 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na cānapagate 'bhāve bhāvāvasarasaṃbhavaḥ / bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // 9.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ ca na virodho 'sti na ca bhāvo 'sti sarvadā / ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // 9.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapnopamāstu gatayo vicāre kadalīsamāḥ / nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ // 9.151 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet / satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati // 9.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam / kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // 9.153 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati / ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // 9.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ / prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // 9.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ / yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // 9.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca / āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // 9.157 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhave bahuprapātaśca tatra cāsattvamīdṛśam / tatrānyonyavirodhaśca na bhavettattvamīdṛśam // 9.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra cānupamāstīvrā anantaduḥkhasāgarāḥ / tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ // 9.159 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ / nidrayopadravairbālasaṃsargairniṣphalaistathā // 9.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ / tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ // 9.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi māro yatate mahāpāyaprapātane / tatrāsanmārgabāhulyād vicikitsā ca durjayā // 9.162 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) punaśca kṣaṇadaurlamyaṃ buddhotpādo 'tidurlabhaḥ / kleśaugho durnivāraścety aho duḥkhaparamparā // 9.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho batātiśocyatvam eṣāṃ duḥkhaughavartinām / ye nekṣante svadauḥsthityam evamapyatiduḥsthitāḥ // 9.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snātvā snātvā yathā kaścid viśedvahniṃ muhurmuhuḥ / svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ // 9.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajarāmaralīlānām evaṃ viharatāṃ satām / āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // 9.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā / puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // 9.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām / saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt // 9.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bodhicaryāvatāraṃ me yadvicintayataḥ śubham / tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ // 10.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ / te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // 10.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsaṃsāraṃ sukhajyānir mābhūtteṣāṃ kadācana / bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat // 10.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvanto nārakāḥ kecid vidyante lokadhātuṣu / sukhāvatī sukhāmodair modantāṃ teṣu dehinaḥ // 10.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ / bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ // 10.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asipatravanaṃ teṣāṃ syānnandanavanadyutiḥ / kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ // 10.6 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dātyūhakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ / sarobhirudyāmasarojagandhair bhavantu hṛdyāḥ narakapradeśāḥ // 10.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] so 'ṅgārarāśirmaṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt / bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // 10.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] aṅgārataptopalaśastravṛṣṭir adyaprabhṛtyastu ca puṣpavṛṣṭiḥ / tacchastrayuddhaṃ ca paraspareṇa kīḍārthamadyāstu ca puṣpayuddham // 10.9 indravajrā [11: ttjgg] patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ / mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // 10.10 mālinī [15: nnmyy] trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam / ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // 10.11 sragdharā [21: mrBnyyy] patatu kamalavṛṣṭirgandhapānīyamiśrāc chamiti narakavahniṃ dṛśyate nāśayantī / kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // 10.12 mālinī [15: nnmyy] āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ / sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // 10.13 sragdharā [21: mrBnyyy] paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim / kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // 10.14 sragdharā [21: mrBnyyy] iti matkuśalaiḥ samantabhadrapramukhānāvṛtabodhisattvameghān / sukhaśītasugandhavātavṛṣṭīn abhinandantu vilokya nārakāste // 10.15 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca / durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // 10.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu / bhavantu sukhinaḥ pretā yathottarakurau narāḥ // 10.17 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā / āryāvalokiteśvarakaragalitakṣīradhārābhiḥ //* 10.18 āryā (12, 18, 12, 15) andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā / garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // 10.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam / mano 'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // 10.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ / udvignāśca nirudvegā dhṛtimanto bhavantu ca // 10.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt / durbalā balinaḥ santu snigdhacittāḥ parasparam // 10.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām / yena kāryeṇa gacchanti tadupāyena sidhyatu // 10.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nauyānayātrārūḍhāśca santu siddhamanorathāḥ / kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // 10.24 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kāntāronmārgapatitā labhantāṃ sārthasaṃhatim / aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // 10.25 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe / anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // 10.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ / ākārācārasaṃpannāḥ santu jātismarāḥ sadā // 10.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavantvakṣayakośāśca yāvad naganagañjavat / nirdvandvā nirupāyāstāḥ santu svādhīnavṛttayaḥ // 10.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpaujasaśca ye sattvās te bhavantu mahaujasaḥ / bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ // 10.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ / prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca // 10.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena mama puṇyena sarvasattvā aśeṣataḥ / viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // 10.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bodhicittāvirahitā bodhicaryāparāyaṇāḥ / buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // 10.32 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) aprameyāyuṣaścaiva sarvasattvā bhavantu te / nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // 10.33 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca / buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // 10.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarkarādivyapetā ca samā pāṇitalopamā / mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu // 10.35 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) bodhisattvamahāparṣanmaṇḍalāni samantataḥ / niṣīdantu svaśobhāmir maṇḍayantu mahītalam // 10.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi / dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // 10.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhabuddhasutairnityaṃ labhantāṃ te samāgamam / pūjāmeghairanantaiśca pūjayantu jagadgurum // 10.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devo varṣatu kālena śasyasaṃpattirastu ca / sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // 10.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktā bhavantu cauṣadhyo mantrāḥ siddhantu jāpinām / bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // 10.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ / mā hīnaḥ paribhūto vā mā bhūt kaścicca durmanāḥ // 10.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ / nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu // 10.42 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ / karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // 10.43 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ / bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā // 10.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā / sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // 10.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ / bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // 10.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhuktvāpāyikaṃ duḥkhaṃ vinā duskaracaryayā / divyenaikena kāyena jagadbuddhatvamāpnuyāt // 10.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā / acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // 10.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ / yaccintayanti te nāthās tat sattvānāṃ samṛdhyatu // 10.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā / devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // 10.50 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jātismaratvaṃ pravrajyām ahaṃ ca prāpnuyāṃ sadā / yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt // 10.51 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ / vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // 10.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana / tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // 10.53 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) daśadigvyomaparyantasarvasattvārthasādhane / yadācarati mañjuśrīḥ saiva caryā bhavenmama // 10.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāśasya sthitiryāvad yāvacca jagataḥ sthitiḥ / tāvanmama sthitirbhūyāj jagadduḥkhāni nighnataḥ // 10.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatkiṃcijjagato duḥkhaṃ tat sarvaṃ mayi pacyatām / bodhisattvaśubhaiḥ sarvair jagat sukhitamastu ca // 10.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpat sukhākaram / lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // 10.57 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe / kalyāṇamitraṃ vande 'haṃ yat prasādācca vardhata iti // 10.58 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) samāptam: 1.353576s