kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ / yakṣaś cakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // 1 mandākrāntā [17: mBnttgg] tasminn adrau kati cid abalāviprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ / āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // 2 mandākrāntā [17: mBnttgg] tasya sthitvā katham api puraḥ ketakādhānahetor antarbāṣpaś ciram anucaro rājarājasya dadhyau / meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // 3 mandākrāntā [17: mBnttgg] pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim / sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // 4 mandākrāntā [17: mBnttgg] dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ / ity autsukyād aparigaṇayan guhyakas taṃ yayāce kāmārtā hi prakṛtikṛpaṇāś cetanācetaneṣu // 5 mandākrāntā [17: mBnttgg] jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ / tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā // 6 mandākrāntā [17: mBnttgg] saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya / gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā // 7 mandākrāntā [17: mBnttgg] tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ / kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // 8 mandākrāntā [17: mBnttgg] mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ / garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // 9 mandākrāntā [17: mBnttgg] tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm avyāpannām avihatagatir drakṣyasi bhrātṛjāyām / āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ sadyaḥpāti praṇayi hṛdayaṃ viprayoge ruṇaddhi // 10 mandākrāntā [17: mBnttgg] kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ / ā kailāsād bisakisalayacchedapātheyavantaḥ saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // 11 mandākrāntā [17: mBnttgg] āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu / kāle kāle bhavati bhavatā yasya saṃyogam etya snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // 12 mandākrāntā [17: mBnttgg] mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam / khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // 13 mandākrāntā [17: mBnttgg] adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ / sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // 14 mandākrāntā [17: mBnttgg] ratnacchāyāvyatikara iva prekṣyam etat purastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya / yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // 15 mandākrāntā [17: mBnttgg] tvayy āyattaṃ kṛṣiphalam iti bhrūvikārānabhijñaiḥ prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ / sadyaḥsīrotkaṣaṇasurabhikṣetram āruhya mālaṃ kiṃ cit paścād vraja laghugatir bhūya evottareṇa // 16 mandākrāntā [17: mBnttgg] tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ / na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // 17 mandākrāntā [17: mBnttgg] channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe / nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // 18 mandākrāntā [17: mBnttgg] sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ / revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // 19 mandākrāntā [17: mBnttgg] tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ / antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // 20 mandākrāntā [17: mBnttgg] nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham / dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // 21 mandākrāntā [17: mBnttgg] utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te / śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet // 22 mandākrāntā [17: mBnttgg] pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ / tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // 23 mandākrāntā [17: mBnttgg] teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam api mahat kāmukatvasya labdhā / tīropāntastanitasubhagaṃ pāsyasi svādu yat tat sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // 24 mandākrāntā [17: mBnttgg] nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ / yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni // 25 mandākrāntā [17: mBnttgg] viśrāntaḥ san vraja vananadītīrajātāni siñcann udyānānāṃ navajalakaṇair yūthikājālakāni / gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // 26 mandākrāntā [17: mBnttgg] vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ / vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si // 27 mandākrāntā [17: mBnttgg] vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ / nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // 28 mandākrāntā [17: mBnttgg] veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ / saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // 29 mandākrāntā [17: mBnttgg] prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām / svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // 30 mandākrāntā [17: mBnttgg] dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ / yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // 31 mandākrāntā [17: mBnttgg] jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ / harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // 32 mandākrāntā [17: mBnttgg] bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya / dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // 33 mandākrāntā [17: mBnttgg] apy anyasmiñ jaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ / kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // 34 mandākrāntā [17: mBnttgg] pādanyāsakvaṇitaraśanās tatra līlāvadhūtai ratnacchāyāracitavalibhiś cāmaraiḥ klāntahastāḥ / veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān // 35 mandākrāntā [17: mBnttgg] paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ / nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // 36 mandākrāntā [17: mBnttgg] gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ / saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā sma bhūr viklavās tāḥ // 37 mandākrāntā [17: mBnttgg] tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ / dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // 38 mandākrāntā [17: mBnttgg] tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu / prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ // 39 mandākrāntā [17: mBnttgg] gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam / tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśapharodvartanaprekṣitāni // 40 mandākrāntā [17: mBnttgg] tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam / prasthānaṃ te katham api sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ // 41 mandākrāntā [17: mBnttgg] tvanniṣyandocchvasitavasudhāgandhasaṃparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ / nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // 42 mandākrāntā [17: mBnttgg] tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalādreḥ / rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ // 43 mandākrāntā [17: mBnttgg] jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti / dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // 44 mandākrāntā [17: mBnttgg] ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ / vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // 45 mandākrāntā [17: mBnttgg] tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham / prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // 46 mandākrāntā [17: mBnttgg] tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām / kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // 47 mandākrāntā [17: mBnttgg] brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ / rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // 48 mandākrāntā [17: mBnttgg] hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve / kṛtvā tāsām abhigamam apāṃ saumya sārasvatīnām antaḥśuddhas tvam asi bhavitā varṇamātreṇa kṛṣṇaḥ // 49 mandākrāntā [17: mBnttgg] tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim / gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā // 50 mandākrāntā [17: mBnttgg] tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ / saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā syād asthānopagatayamunāsaṃgam evābhirāmā // 51 mandākrāntā [17: mBnttgg] āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ / vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhratrinayanavṛṣotkhātapaṅkopameyām // 52 mandākrāntā [17: mBnttgg] taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ / arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // 53 mandākrāntā [17: mBnttgg] ye tvāṃ muktadhvanim asahanāḥ svāṅgabhaṅgāya tasmin darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam / tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // 54 mandākrāntā [17: mBnttgg] tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ / yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ // 55 mandākrāntā [17: mBnttgg] śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ / nirhrādī te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samastaḥ // 56 mandākrāntā [17: mBnttgg] prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram / tenodīcīṃ diśam anusares tiryagāyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // 57 mandākrāntā [17: mBnttgg] gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ / śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidiśam iva tryambakasyāṭṭahāsaḥ // 58 mandākrāntā [17: mBnttgg] utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥkṛttadviradadaśanacchedagaurasya tasya / līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva // 59 mandākrāntā [17: mBnttgg] hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca viharet pādacāreṇa gaurī / bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru padasukhasparśam ārohaṇeṣu // 60 mandākrāntā [17: mBnttgg] tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam / tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // 61 mandākrāntā [17: mBnttgg] hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya / dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśes taṃ nagendram // 62 mandākrāntā [17: mBnttgg] tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin / yā vaḥ kāle vahati salilodgāram uccairvimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam // 63 mandākrāntā [17: mBnttgg] vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam / antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // 64 mandākrāntā [17: mBnttgg] haste līlākamalam alakaṃ bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānanaśrīḥ / cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // 65 mandākrāntā [17: mBnttgg] yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ / āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // 66 mandākrāntā [17: mBnttgg] yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ / tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // 67 mandākrāntā [17: mBnttgg] netrā nītāḥ satatagatinā yad vimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ / śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti // 68 mandākrāntā [17: mBnttgg] nīvībandhocchvasitaśithilaṃ yatra yakṣāṅganānāṃ vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu / arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ // 69 mandākrāntā [17: mBnttgg] gatyutkampād alakapatitair yatra mandārapuṣpaiḥ patracchedaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca / muktājālaiḥ stanaparicitacchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām // 70 mandākrāntā [17: mBnttgg] matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam / sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ // 71 mandākrāntā [17: mBnttgg] tatrāgāraṃ dhanapatigṛhād uttareṇāsmadīyaṃ dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena / yasyodyāne kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ // 72 mandākrāntā [17: mBnttgg] vāpī cāsmin marakataśilābaddhasopānamārgā haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ / yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // 73 mandākrāntā [17: mBnttgg] tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ / madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // 74 mandākrāntā [17: mBnttgg] raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuravakavṛter mādhavīmaṇḍapasya / ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // 75 mandākrāntā [17: mBnttgg] tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ / tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // 76 mandākrāntā [17: mBnttgg] ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā / kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām // 77 mandākrāntā [17: mBnttgg] gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ / arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // 78 mandākrāntā [17: mBnttgg] tanvī śyāmā śikharadaśanā pakvabimbādharoṣṭhī madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ / śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ // 79 mandākrāntā [17: mBnttgg] tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām / gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // 80 mandākrāntā [17: mBnttgg] nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham / hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti // 81 mandākrāntā [17: mBnttgg] āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī / pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kac cid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti // 82 mandākrāntā [17: mBnttgg] utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā / tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // 83 mandākrāntā [17: mBnttgg] śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīmuktapuṣpaiḥ / sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // 84 mandākrāntā [17: mBnttgg] savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te / matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāsannavātāyanasthaḥ // 85 mandākrāntā [17: mBnttgg] ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ / nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm // 86 mandākrāntā [17: mBnttgg] niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam / matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām // 87 mandākrāntā [17: mBnttgg] ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām / sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa // 88 mandākrāntā [17: mBnttgg] pādān indor amṛtaśiśirāñjālamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva / cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiś chādayantīṃ sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām // 89 mandākrāntā [17: mBnttgg] sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram / tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // 90 mandākrāntā [17: mBnttgg] jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi / vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // 91 mandākrāntā [17: mBnttgg] ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam / tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti // 92 mandākrāntā [17: mBnttgg] vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā / saṃbhogānte mama samucito hastasaṃvāhanānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // 93 mandākrāntā [17: mBnttgg] tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva / mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // 94 mandākrāntā [17: mBnttgg] tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām / vidyudgarbhe stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ // 95 mandākrāntā [17: mBnttgg] bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam / yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // 96 mandākrāntā [17: mBnttgg] ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva / śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ // 97 mandākrāntā [17: mBnttgg] tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ / avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva // 98 mandākrāntā [17: mBnttgg] aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena / uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ // 99 mandākrāntā [17: mBnttgg] śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt / so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // 100 mandākrāntā [17: mBnttgg] śyāmāsv aṅgaṃ cakitahariṇīprekṣite dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān / utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kva cid api na te caṇḍi sādṛśyam asti // 101 mandākrāntā [17: mBnttgg] tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum / asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // 102 mandākrāntā [17: mBnttgg] mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te katham api mayā svapnasaṃdarśaneṣu / paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti // 103 mandākrāntā [17: mBnttgg] bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ / āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // 104 mandākrāntā [17: mBnttgg] saṃkṣipyeta kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt / itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // 105 mandākrāntā [17: mBnttgg] nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam / kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa // 106 mandākrāntā [17: mBnttgg] śāpānto me bhujagaśayanād utthite śārṅgapāṇau māsān anyān gamaya caturo locane mīlayitvā / paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // 107 mandākrāntā [17: mBnttgg] bhūyaś cāha tvam asi śayane kaṇṭhalagnā purā me nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā / sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // 108 mandākrāntā [17: mBnttgg] etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ / snehān āhuḥ kim api virahe hrāsinas te hy abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti // 109 mandākrāntā [17: mBnttgg] kac cit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi / niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // 110 mandākrāntā [17: mBnttgg] etat kṛtvā priyam anucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayy anukrośabuddhyā / iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // 111 mandākrāntā [17: mBnttgg] samāptam: 0.057519s