vidhūtakalpanājālagambhīrodāramūrtaye / namaḥ samantabhadrāya samantaspharaṇatviṣe // 0.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyaḥ prākṛtasaktir apratibalaprajño janaḥ kevalaṃ na anarthy eva subhāṣitaiḥ parigato vidveṣṭy api īrṣyāmalaiḥ / tena ayaṃ na paropakāra iti naś cintā api cetaś ciraṃ sūktābhyāsavivardhitavyasanam ity atra anubaddhaspṛham // 0.2 na kiṃcid adhyavasitam pakṣadharmas tadaṃśena vyāpto hetus tridhā eva saḥ / avinābhāvaniyamād hetvābhāsās tato 'pare // 1.1 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) kāryaṃ svabhāvair yāvadbhir avinābhāvi kāraṇe / hetuḥ svabhāve bhāvo 'pi bhāvamātrānurodhini // 1.2 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) apravṛttiḥ pramāṇānām apravṛttiphalā asati / asajjñānaphalā kācid hetubhedavyapekṣayā // 1.3 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) viruddhakāryayoḥ siddhir asiddhir hetubhāvayoḥ / dṛśyātmanor abhāvārthānupalabdhiś caturvidhā // 1.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadviruddhanimittasya yā upalabdhiḥ prayujyate / nimittayor viruddhatvābhāve sā vyabhicāriṇī // 1.5 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) iṣṭaṃ viruddhakārye 'pi deśakālādyapekṣaṇam / anyathā vyabhicāri syād bhasmā iva aśītasādhane // 1.6 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) hetunā yaḥ samagreṇa kāryotpādo 'numīyate / arthāntarānapekṣatvāt sa svabhāvo 'nuvarṇitaḥ // 1.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmagrīphalaśaktīnāṃ pariṇāmānubandhini / anaikāntikatā kārye pratibandhasya sambhavāt // 1.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasāmagryadhīnasya rūpāder asato gatiḥ / hetudharmānumānena dhūmendhanavikāravat // 1.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktipravṛttyā na vinā rasaḥ sa eva anyakāraṇam / ity atītaikaikālānāṃ gatis tat kāryaliṅgajā // 1.10 na kiṃcid adhyavasitam hetunā tv asamagreṇa yat kāryam anumīyate / śeṣavat tad asāmarthyād dehād rāgānumānavat // 1.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipakṣe 'dṛṣṭimātreṇa kāryasāmānyadarśanāt / hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat // 1.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca adarśanamātreṇa vipakṣe 'vyabhicāritā / sambhāvyavyabhicāratvāt sthālītaṇḍulapākavat // 1.13 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yasya adarśanamātreṇa vyatirekaḥ pradarśyate / tasya saṃśayahetutvāc śeṣavat tad udāhṛtam // 1.14 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) hetos triṣu api rūpeṣu niścayas tena varṇitaḥ / asiddhaviparītārthavyabhicārivipakṣataḥ // 1.15 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyabhicārivipakṣeṇa vaidharmyavacanaṃ ca yat / yady adṛṣṭiphalaṃ tac ca tad anukte 'pi gamyate // 1.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca na asti iti vacanāt tan na asty eva yathā yadi / na asti sa khyāpyate nyāyas tadā na asti iti gamyate // 1.17 na kiṃcid adhyavasitam yady adṛṣṭyā nivṛttiḥ syāc śeṣavad vyabhicāri kim / vyatireky api hetuḥ syān na vācyā asiddhiyojanā // 1.18 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) viśeṣasya vyavacchedahetutā syād adarśanāt / pramāṇāntarabādhā cen na idānīṃ nāstitā adṛśaḥ // 1.19 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tathā anyatra api sambhāvyaṃ pramāṇāntarabādhanam / dṛṣṭā ayuktir adṛṣṭeś ca syāt sparśasya avirodhinī // 1.20 upajāti bṛhatī: ajñātam [9: tBt], ajñātam [9: yBy], ajñātam [9: rBr], ajñātam [9: mnr] deśādibhedād dṛśyante bhinnā dravyeṣu śaktayaḥ / tatra ekadṛṣṭyā na anyatra yuktas tadbhāvaniścayaḥ // 1.21 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) ātmamṛccetanādīnāṃ yo 'bhāvasya aprasādhakaḥ / sa eva anupalambhaḥ kiṃ hetvabhāvasya sādhakaḥ // 1.22 na kiṃcid adhyavasitam tasmāt tanmātrasambandhaḥ svabhāvo bhāvam eva vā / nivartayet kāraṇaṃ vā kāryam avyabhicārataḥ // 1.23 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) anyathā ekanivṛttyā anyavinivṛttiḥ kathaṃ bhavet / na aśvavān iti martyena na bhāvyaṃ gamatā api kim // 1.24 upajāti bṛhatī: ajñātam [9: yss], ajñātam [9: rBt], ajñātam [9: ntr], ajñātam [9: jBt] saṃnidhānāt tathā ekasya katham anyasya saṃnidhiḥ / gomān ity eva martyena bhāvyam aśvavatā api kim // 1.25 na kiṃcid adhyavasitam tasmād vaidharmyadṛṣṭānte na iṣṭo 'vaśyam iha āśrayaḥ / tadabhāve ca tan na iti vacanād api tadgateḥ // 1.26 na kiṃcid adhyavasitam tadbhāvahetubhāvau hi dṛṣṭānte tadavedinaḥ / khyāpyete viduṣāṃ vācyo hetur eva hi kevalaḥ // 1.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena eva jñātasambandhe dvayor anyataroktitaḥ / arthāpattyā dvitīye 'pi smṛtiḥ samupajāyate // 1.28 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ekasya nivṛttir anyasya nivṛttiṃ sādhayet / yuktopalabhasya tasya ca anupalambhanam // 1.29 ajñātasamavṛtta [7: tjl] (? 2 eva pādāḥ yuktāḥ) iti iyaṃ trividhā apy uktānupalabdhir anekadhā / tat tadviruddhādyagatigatibhedaprayogataḥ // 1.30 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt / avinābhāvaniyamo 'darśanān na na darśanāt // 1.31 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) avaśyaṃbhāvaniyamaḥ kaḥ parasya anyathā paraiḥ / arthāntaranimitte vā dharme vāsasi rāgavat // 1.32 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) arthāntaranimitto hi dharmaḥ syād anya eva saḥ / paścād bhāvān na hetutvaṃ phale 'py ekāntatā kutaḥ // 1.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryaṃ dhūmo hutabhujaḥ kāryadharmānuvṛttitaḥ / sa bhavaṃs tadabhāve tu hetumattāṃ vilaṅghayet // 1.34 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nityaṃ sattvam asattvaṃ vā ahetor anyānapekṣaṇāt / apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ // 1.35 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) agnisvabhāvaḥ śakrasya mūrddhā yady agnir eva saḥ / atha anagnisvabhāvo 'sau dhūmas tatra kathaṃ bhavet // 1.36 upagīti (12, 15, 12, 15) dhūmahetusvabhāvo hi vahnis tacchaktibhedavān / adhūmahetor dhūmasya bhāve sa syād ahetukaḥ // 1.37 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anvayavyatirekād yo yasya dṛṣṭo 'nuvartakaḥ / svabhāvas tasya taddhetur ato bhinnān na sambhavaḥ // 1.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāve 'py avinābhāvo bhāvamātrānurodhini / tadabhāve svayaṃ bhāvasya abhāvaḥ syād abhedataḥ // 1.39 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sarve bhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ / svabhāvaparabhāvābhyāṃ yasmād vyāvṛttibhāginaḥ // 1.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yato yato 'rthānāṃ vyāvṛttis tannibandhanāḥ / jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ // 1.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yo yena dharmeṇa viśeṣaḥ sampratīyate / na sa śakyas tato 'nyena tena bhinnā vyavasthitiḥ // 1.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasya arthasvabhāvasya pratyakṣasya sataḥ svayam / ko 'nyo na dṛṣṭo bhāgaḥ syād yaḥ pramāṇaiḥ parīkṣyate // 1.43 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) no ced bhrāntinimittena saṃyojyeta guṇāntaram / śuktau vā rajatākāro rūpasādharmyadarśanāt // 1.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād dṛṣṭasya bhāvasya dṛṣṭa eva akhilo guṇaḥ / bhrānter niścīyate na iti sādhanaṃ sampravartate // 1.45 ajñātasamavṛtta [7: mrl] (? 2 eva pādāḥ yuktāḥ) vastugrahe 'numānāc ca dharmasya ekasya niścaye / sarvadharmagraho 'pohe na ayam doṣaḥ prasajyate // 1.46 ajñātasamavṛtta [6: tr] (? 2 eva pādāḥ yuktāḥ) tasmād apohaviṣayam iti liṅgaṃ prakīrtitam / anyathā dharmiṇaḥ siddhāv asiddhaṃ kim ataḥ param // 1.47 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kvacid dṛṣṭe 'pi yaj jñānaṃ sāmānyārthaṃ vikalpakam / asamāropitānyāṃśe tanmātrāpohagocaram // 1.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niścayāropamanasor bādhyabādhakabhāvataḥ / samāropaviveke 'sya pravṛttir iti gamyate // 1.49 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yāvanto 'ṃśasamāropās tannirāse viniścayāḥ / tāvantā eva śabdāś ca tena te bhinnagocarāḥ // 1.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathā ekena śabdena vyāpta ekatra vastuni / buddhyā vā na anyaviṣaya iti paryāyatā bhavet // 1.51 ajñātasamavṛtta [7: yjl] (? 2 eva pādāḥ yuktāḥ) yasya api nānopādher dhīr grāhikārthasya bhedinaḥ / nānopādhyupakārāṅgaśaktyabhinnātmano grahe // 1.52 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sarvātmanā upakārasya ko bhedakaḥ syād aniścitaḥ / tayor ātmani sambandhād ekajñāne dvayagrahaḥ // 1.53 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) dharmopakāraśaktīnāṃ bhede tās tasya kiṃ yadi / na upakāras tatas tāsāṃ tathā syād anavasthitiḥ // 1.54 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ekopakārake grāhye na upakāras tato 'pare / dṛṣṭe tasminn adṛṣṭā ye tadgrahe sakalagrahaḥ // 1.55 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yadi bhrāntinivṛttyarthaṃ gṛhīte 'py anyad iṣyate / tad vyavacchedaviṣayaṃ siddhaṃ tadvat tato 'param // 1.56 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) asamāropaviṣaye vṛtter api ca niścayaiḥ / yan na niścīyate rūpaṃ tat teṣāṃ viṣayaḥ katham // 1.57 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pratyakṣeṇa gṛhīte 'pi viśeṣe 'ṃśavivarjite / yad viśeṣāvasāye 'sti pratyakṣaḥ sa pratīyate // 1.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra api ca anyavyāvṛttir anyavyāvṛtta ity api / śabdāś ca niścayāś ca eva saṃketam anurundhate // 1.59 ajñātasamavṛtta [6: tB] (? 2 eva pādāḥ yuktāḥ) dvayor ekābhidhāne 'pi vibhaktir vyatirekiṇī / bhinnam artham iva anveti vācye leśaviśeṣataḥ // 1.60 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bhedāntarapratikṣepāpratikṣepau tayor dvayoḥ / saṃketabhedasya padaṃ jñātṛvāñcānurodhinaḥ // 1.61 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) bhedo 'yam eva sarvatra dravyabhāvābhidhāyinoḥ / śabdayor na tayor vācye viśeṣas tena kaścana // 1.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jijñāpayiṣur arthaṃ taṃ taddhitena kṛtā api vā / anyena vā yadi brūyād bhedo na asti tato 'paraḥ // 1.63 ajñātasamavṛtta [4: tl] (? 2 eva pādāḥ yuktāḥ) tena anyāpohaviṣaye tadvat pakṣopavarṇanam / pratyākhyātaṃ pṛthaktve hi syād doṣo jātitadvatoḥ // 1.64 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yeṣāṃ vastuvaśā vāco na vivakṣāparāśrayāḥ / ṣaṣṭhīvacanabhedādicodyaṃ tān prati yuktimat // 1.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad yathā vācakatvena vaktṛbhir viniyamyate / anapekṣitabāhyārthaṃ tat tathā vācakaṃ vacaḥ // 1.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dārāḥ ṣaṇṇagarī ity ādau bhedābhedavyavasthiteḥ / khasya svabhāvaḥ khatvaṃ ca ity atra vā kiṃ nibandhanam // 1.67 ajñātasamavṛtta [6: tr] (? 2 eva pādāḥ yuktāḥ) pararūpaṃ svarūpeṇa yayā saṃvriyate dhiyā / ekārthapratibhāsinyā bhāvān āśritya bhedinaḥ // 1.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayā saṃvṛtanānārthāḥ saṃvṛtyā bhedinaḥ svayam / abhedina iva ābhānti bhāvā rūpeṇa kenacit // 1.69 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasyā abhiprāyavaśāt sāmānyaṃ sat prakīrtitam / tad asat paramārthena yathā saṃkalpitaṃ tayā // 1.70 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vyaktayo na anuyanty anyad anuyāyi na bhāsate / jñānād avyatiriktaṃ ca katham arthāntaraṃ vrajet // 1.71 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tasmān mithyāvikalpo 'yaṃ artheṣv ekātmatāgrahaḥ / itaretarabhedo 'sya bījaṃ saṃjñā yadarthikā // 1.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekapratyavamarśārthajñānādyekārthasādhane / bhede 'pi niyatāḥ kecit svabhāvena indriyādivat // 1.73 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) jvarādiśamane kāścit saha pratyekam eva vā / dṛṣṭā yathā vā oṣadhayo nānātve 'pi na ca aparāḥ // 1.74 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) aviśeṣān na sāmānyam aviśeṣaprasaṅgataḥ / tāsāṃ kṣetrādibhede 'pi dhrauvyāc cānupakārataḥ // 1.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsvabhāvagrahaṇāt yā dhīs tadarthā iva apy anarthikā / vikalpikā atatkāryārthabhedaniṣṭhā prajāyate // 1.76 ajñātasamavṛtta [6: jr] (? 2 eva pādāḥ yuktāḥ) tasyāṃ yad rūpam ābhāti bāhyam ekam iva anyataḥ / vyāvṛttam iva nistattvaṃ parīkṣānaṅgabhāvataḥ // 1.77 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) arthā jñānaniviṣṭās te yato vyāvṛttirūpiṇaḥ / tena abhinnā iva ābhānti vyāvṛttāḥ punar anyataḥ // 1.78 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ta eva teṣāṃ sāmānyasamānādhāragocaraiḥ / jñānābhidhānair mithyārtho vyavahāraḥ pratanyate // 1.79 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) sa ca sarvaḥ padārthānām anyonyābhāvasaṃśrayaḥ / tena anyāpohaviṣayo vastulābhasya ca āśrayaḥ // 1.80 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yatra asti vastusambandho yathoktānumitau yathā / na anyatra bhrāntisāmye 'pi dīpatejo maṇau yathā // 1.81 na kiṃcid adhyavasitam tatra ekakāryo 'neko 'pi tadakāryānyatāśrayaiḥ / ekatvena abhidhājñānair vyavahāraṃ pratāryate // 1.82 ajñātasamavṛtta [8: srlg] (? 2 eva pādāḥ yuktāḥ) tathā anekakṛd eko 'pi tadbhāvaparidīpane / atatkāryārthabhedena nānādharmapratīyate // 1.83 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yathāpratītikathitaḥ śabdārtho 'sāv asann api / sāmānādhikaraṇyaṃ ca vastuny asya na sambhavaḥ // 1.84 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dharmadharmivyavasthānaṃ bhedo 'bhedaś ca yādṛśaḥ / asamīkṣitatattvārtho yathā loke pratīyate // 1.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tathā eva samāśritya sādhyasādhanasaṃsthitiḥ / paramārthāvatārāya vidvadbhir avakalpyate // 1.86 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) saṃsṛjyante na bhidyate svato 'rthāḥ pāramārthikāḥ / rūpam ekam anekaṃ ca teṣu buddher upaplavaḥ // 1.87 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bhedas tato 'yaṃ bauddhe 'rthe sāmānyaṃ bheda ity api / tasya eva ca anyavyāvṛttyā dharmabhedaḥ prakalpyate // 1.88 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) sādhyasādhanasaṃkalpe vastudarśanahānitaḥ / bhedaḥ sāmānyasaṃsṛṣṭo grāhyo na atra svalakṣaṇam // 1.89 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) samānabhinnādyākārair na tad grāhyaṃ kathaṃcana / bhedānāṃ bahubhedānāṃ tatra ekasminn ayogataḥ // 1.90 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) tadrūpaṃ sarvato bhinnaṃ tathā tatpratipādikā / na śrutiḥ kalpanā vā asti sāmānyena eva vṛttitaḥ // 1.91 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) śabdāḥ saṃketitaṃ prāhur vyavahārāya sa smṛtaḥ / tadā svalakṣaṇaṃ na asti saṃketas tena tatra na // 1.92 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) api pravarteta pumān vijñāyārthakriyākṣamān / tat sādhanāya ity artheṣu saṃyojyante 'bhidhāyakāḥ // 1.93 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) tatra anarthakriyāyogyā jātis tadvān alaṃ sa ca / sākṣān na yojyate kasmād ānantyāc ced idaṃ samam // 1.94 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tatkāriṇām atatkāribhedasāmye na kiṃ kṛtaḥ / tadvaddoṣasya sāmyāc ced astu jātir alaṃ parā // 1.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadanyaparihāreṇa pravarteta iti ca dhvaniḥ / ucyate tena tebhyo 'sya avyavacchede kathaṃ ca saḥ // 1.96 na kiṃcid adhyavasitam vyavacchedo 'sti ced asya nanv etāvat prayojanam / śabdānām iti kiṃ tatra sāmānyena apareṇa vaḥ // 1.97 upagīti (12, 15, 12, 15) jñānādyarthakriyāṃ tāṃ tāṃ dṛṣṭvā bhede 'pi kurvataḥ / arthāṃs tadanyaviśleṣaviṣayair dhvanibhiḥ saha // 1.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃyojya pratyabhijñānaṃ kuryād apy anyadarśane / parasya api na sā buddhiḥ sāmānyād eva kevalāt // 1.99 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nityaṃ tanmātravijñāne vyaktyajñānaprasaṅgataḥ / tadā kadācit sambaddhasya agṛhītasya tadvataḥ // 1.100 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tadvati pratipattir na syād arthāntaravat / ekavastusahāyāś ced vyaktayo jñānakāraṇam // 1.101 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tad ekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati / nānātvāc ca ekavijñānahetutā tāsu na iṣyate // 1.102 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) anekam api yady ekam apekṣyābhinnabuddhikṛt / tābhir vinā api pratyekaṃ kriyamāṇāṃ dhiyaṃ prati // 1.103 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tena ekena api sāmarthyaṃ tāsāṃ na ity agraho dhiyā / nīlāder netravijñāne pṛthak sāmarthyadarśanāt // 1.104 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śaktisiddhiḥ samūhe 'pi na evaṃ vyakteḥ kathaṃcana / tāsām anyatamāpekṣaṃ tac cec śaktaṃ na kevalam // 1.105 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tad ekam upakuryus tāḥ kathaṃ ekāṃ dhiyaṃ ca na / kāryaś ca tāsāṃ prāpto 'sau jananaṃ yad upakriyā // 1.106 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) abhinnapratibhāsā dhīr na bhinneṣv iti cen matam / pratibhāso dhiyaṃ bhinnaḥ samānā iti tadgrahāt // 1.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ tā bhinnadhīgrāhyāḥ samāś ced ekakāryatā / sādṛśyaṃ nanu dhīḥ kāryaṃ tāsāṃ sā ca vibhidyate // 1.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekapratyavamarśasya hetutvād dhīr abhedinī / ekadhīhetubhāvena vyaktīnām apy abhinnatā // 1.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā ca atatkāryaviśleṣas tadanyasya anuvartinaḥ / adṛṣṭeḥ pratiṣedhāc ca saṃketas tadvidarthikaḥ // 1.110 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) akāryakṛtitatkāritulyarūpāvabhāsinīm / dhiyaṃ vastupṛthagbhāvamātrabījām anarthikām // 1.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janayanty apy atatkāriparihārāṅgabhāvataḥ / vastubhedāśrayāc ca arthe na visaṃvādikā matā // 1.112 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tato 'nyāpohaviṣayā tatkartrāśritabhāvataḥ / avṛkṣavyatirekeṇa vṛkṣārthagrahaṇe dvayam // 1.113 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anyonyāśrayam ity ekagrahābhāve dvayāgrahaḥ / saṃketāsambhavas tasmād iti kecit pracakṣate // 1.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām avṛkṣāḥ saṃkete vyavacchinnā na vā / vyavacchinnāḥ kathaṃ jñātāḥ prāg vṛkṣagrahaṇād ṛte // 1.115 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) anirākaraṇe teṣāṃ saṃkete vyavahāriṇām / na syāt tatparihāreṇa pravṛttir vṛkṣabhedavat // 1.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidhāya niṣidhyānyat pradarśya ekaṃ puraḥ sthitam / vṛkṣo 'yam iti saṃketaḥ kriyate tat prapadyate // 1.117 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyavahāre 'pi tena ayam adoṣa iti cet taruḥ / ayam apy ayam eva iti prasaṅgo na nivartate // 1.118 ajñātasamavṛtta [5: slg] (? 2 eva pādāḥ yuktāḥ) ekapratyavamarśākhye jñāna ekatra hi sthitaḥ / prapattā tadataddhetūn arthān vibhajate svayam // 1.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ / aheturūpavikalān ekarūpān iva svayam // 1.120 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhedena pratipadyeta ity uktir bhede niyujyate / taṃ tasyāḥ pratiyatī dhīr bhrāntyā ekaṃ vastv iva īkṣyate // 1.121 ajñātasamavṛtta [6: mn] (? 2 eva pādāḥ yuktāḥ) kvacin niveśanāya arthe vinivartya kutaścana / buddheḥ prayujyate śabdas tadarthasya avadhāraṇāt // 1.122 na kiṃcid adhyavasitam vyartho 'nyathā prayogaḥ syāt taj jñeyādipadeṣv api / vyavahāropanīteṣu vyavacchedyo 'sti kaścana // 1.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niveśanaṃ ca yo yasmād bhidyate vinivartya tam / tadbhede bhidyamānānāṃ samānākārabhāsini // 1.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca ayam anyavyāvṛttyā gamyate tasya vastunaḥ / kaścid bhāga iti prokto rūpaṃ na asya api kiṃcana // 1.125 na kiṃcid adhyavasitam tadgatāv eva śabdebhyo gamyate 'nyanivartanam / na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ // 1.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca api śabdo dvayakṛd anyonyābhāva ity asan / arūpo rūpavattvena darśanaṃ buddhiviplavaḥ // 1.127 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tena eva aparamārtho 'sāv anyathā na hi vastunaḥ / vyāvṛttir vastu bhavati bhedo 'sya asmād iti īraṇāt // 1.128 upajāti bṛhatī: ajñātam [9: rBr], ajñātam [9: rny], ajñātam [9: tBr], ajñātam [9: mBs] ekārthaśleṣaviccheda eko vyāpriyate dhvaniḥ / liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiṃcana // 1.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya abhidhānato vastusāmarthyād akhile gatiḥ / bhaven nānāphalaḥ śabda ekādhāro bhavaty ataḥ // 1.130 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vicchedaṃ sūcayan ekam apratikṣipya vartate / yadā anyaṃ tena sa vyāpta ekatvena ca bhāsate // 1.131 na kiṃcid adhyavasitam sāmānādhikaraṇyaṃ syāt tadā buddhyanurodhataḥ / vastudharmasya saṃsparśo vicchedakaraṇe dhvaneḥ // 1.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syāt satyaṃ sa hi tatra iti na ekavastvabhidhāyini / buddhāv abhāsamānasya dṛśyasya abhāvaniścayāt // 1.133 upagīti (12, 15, 12, 15) tena anyāpohaviṣayāḥ proktāḥ sāmānyagocarāḥ / śabdāś ca buddhayaś ca eva vastuny eṣām asambhavāt // 1.134 ajñātasamavṛtta [8: mrlg] (? 2 eva pādāḥ yuktāḥ) ekatvād vasturūpasya bhinnarūpā matiḥ kutaḥ / anvayavyatirekau vā na ekasya ekārthagocarau // 1.135 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nirākāṅkṣatvāt kathaṃ viśeṣaṇaviśeṣyabhāvāśrayāḥ / sarvatra bhāvād vyāvṛtter na ete doṣāḥ prasaṅginaḥ // 1.136 ajñātasamavṛtta [9: ytr] (? 2 eva pādāḥ yuktāḥ) ekakāryeṣu bhedeṣu tatkāryaparicodane / gauravāśaktivaiphalyād bhedākhyāyāḥ samā śrutiḥ // 1.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtā vṛddhair atatkāryavyāvṛttivinibandhanā / na bhāve sarvabhāvānāṃ svabhāvasya vyavasthiteḥ // 1.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad rūpaṃ śābaleyasya bāhuleyasya na asti tat / atatkāryaparāvṛttir dvayor api ca vidyate // 1.139 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) arthābhedena ca vinā śabdābhedo na yujyate / tasmāt tatkāryatā api iṣṭā atatkāryād eva bhinnatā // 1.140 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) cakṣurādau yathā rūpavijñānaikaphale kvacit / aviśeṣeṇa tatkāryacodanāsambhave sati // 1.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛt sarvapratītyarthaṃ kaścit sāṃketikīṃ śrutim / kuryād ṛte 'pi tadrūpasāmānyād vyatirekiṇaḥ // 1.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekavṛtter aneko 'pi yady ekaśrutimān bhavet / vṛttir ādheyatā vyaktir iti tasmin na yujyate // 1.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityasya anupakāryatvān na ādhāraḥ pravisarpataḥ / śaktis taddeśajananaṃ kuṇḍāder badarādiṣu // 1.144 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) na sambhavati sā apy atra tadabhāve 'py avasthiteḥ / na sthitiḥ sā apy ayuktā eva bhedābhedavivecane // 1.145 na kiṃcid adhyavasitam vijñānotpattiyogyatvāya ātmany anyānurodhi yat / tad vyaṅgyaṃ yogyatāyāś ca kāraṇam kārakaṃ matam // 1.146 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) prāg eva asya ca yogyatve tadapekṣā na yujyate / sāmānyasya avikāryasya tat sāmānyavataḥ kutaḥ // 1.147 na kiṃcid adhyavasitam añjanāder iva vyakteḥ saṃskāro na indriyasya ca / pratipatter abhinnatvāt tadbhāvābhāvakālayoḥ // 1.148 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyañjakasya ca jātīnāṃ jātimattā yadi iṣyate / prāpto gotvādinā tadvān pradīpādiḥ prakāśakaḥ // 1.149 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyakter anyā athavā ananyā yeṣāṃ jātis tu vidyate / teṣāṃ vyaktiṣv apūrvāsu kathaṃ sāmānyabuddhayaḥ // 1.150 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ekatra dṛṣṭasya anyatra darśanāsambhavāt sataḥ / ananyatve 'nvayābhāvād anyatve 'py anapāśrayāt // 1.151 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na yāti na ca tatra āsīt asti paścān na ca aṃśavat / jahāti pūrvaṃ na ādhāram aho vyasanasantatiḥ // 1.152 ajñātasamavṛtta [8: jslg] (? 2 eva pādāḥ yuktāḥ) anyatra vartamānasya tato 'nyasthānajanmani / svasmād acalataḥ sthānād vṛttir ity atiyuktimat // 1.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra asau vartate bhāvas tena sambadhyate 'pi na / taddeśinaṃ ca vyāpnoti kim apy etan mahādbhutam // 1.154 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) vyaktā eva ekatra sā vyaktyā abhedāt sarvatragā yadi / jātir dṛśyeta sarvatra na ca sā vyaktyapekṣiṇī // 1.155 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyañjakāpratipattau hi na vyaṅgyaṃ sampratīyate / viparyayaḥ punaḥ kasmād iṣṭaḥ sāmānyatadvatoḥ // 1.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pācakādiṣv abhinnena vinā apy arthena vācakaḥ / bhedān na hetuḥ karma asya na jātiḥ karmasaṃśrayāt // 1.157 ajñātasamavṛtta [7: mjg] (? 2 eva pādāḥ yuktāḥ) śrutyantaranimittatvāt sthityabhāvāc ca karmaṇaḥ / asambandhān na sāmānyaṃ na ayuktam śabdakāraṇam // 1.158 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) atiprasaṅgāt karma api na asajjñānābhidhānayoḥ / anaimittikatāpatteḥ na ca śaktir ananvayāt // 1.159 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sāmānyaṃ pācakatvādi yadi prāg eva tad bhavet / vyaktaṃ sattādivan no cen na paścād aviśeṣataḥ // 1.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyopakārāpekṣasya vyañjakatve 'vikāriṇaḥ / na apekṣātiśaye 'py asya kṣaṇikatvāt kriyā kutaḥ // 1.161 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) tulye bhede yayā jātiḥ pratyāsattyā prasarpati / kvacin na anyatra sa eva astu śabdajñānanibandhanam // 1.162 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na nivṛttiṃ vihāya asti yadi bhāvānvayo 'paraḥ / ekasya kāryam anyasya na syād atyantabhedataḥ // 1.163 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yady ekātmatayā anekaḥ kāryasya ekasya kārakaḥ / ātmā ekatra api so 'sti iti vyarthāḥ syuḥ sahakāriṇaḥ // 1.164 ajñātasamavṛtta [8: mslg] (? 2 eva pādāḥ yuktāḥ) na apaity abhinnaṃ tadrūpaṃ viśeṣāḥ khalv apāyinaḥ / ekāpāye phalābhāvād viśeṣebhyas tadudbhavaḥ // 1.165 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa pāramārthiko bhāvo ya eva arthakriyākṣamaḥ / sa ca na anveti yo 'nveti na tasmāt kāryasambhavaḥ // 1.166 ajñātasamavṛtta [6: tr] (? 2 eva pādāḥ yuktāḥ) tena ātmanā hi bhede 'pi hetuḥ kaścin na ca aparaḥ / svabhāvo 'yam abhede tu syātāṃ nāśodbhavau sakṛt // 1.167 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bhedo 'pi tena na evaṃ ced ya ekasmin vinaśyati / tiṣṭhaty ātmā na tasyāto na syāt sāmānyabhedadhīḥ // 1.168 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nivṛtter niḥsvabhāvatvān na sthānāsthānakalpanā / upaplavaś ca sāmānyadhiyas tena apy adūṣaṇā // 1.169 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yat tasya janakaṃ rūpaṃ tato 'nyo janakaḥ katham / bhinnā viśeṣā janakā apy abhedo 'pi teṣu cet // 1.170 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tena te 'janakāḥ proktāḥ pratibhāso 'pi bhedakaḥ / ananyabhāk sa eva arthas tasya vyāvṛttayo 'pare // 1.171 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tatkāryaṃ kāraṇaṃ ca uktaṃ tat svalakṣaṇam iṣyate / tattyāgāptiphalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ // 1.172 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yathā abhedāviśeṣe 'pi na sarvaṃ sarvasādhanam / tathā bhedāviśeṣe 'pi na sarvaṃ sarvasādhanam // 1.173 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bhede hi kārakaṃ kiṃcid vastudharmatayā bhavet / abhede tu virudhyete tasya ekasya kriyākriye // 1.174 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bhedo 'py asty akriyātaś cen na kuryuḥ sahakāriṇaḥ / paryāyeṇa atha kartṛtvaṃ sa kiṃ tasya eva vastunaḥ // 1.175 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) atyantabhedābhedau ca syātāṃ tadvati vastuni / anyonyaṃ vā tayor bhedaḥ sadṛśāsadṛśātmanoḥ // 1.176 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tayor api bhaved bhedo yadi yena ātmanā tayoḥ / bhedaḥ sāmānyam ity etad yadi bhedas tadātmanā // 1.177 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bheda eva tathā ca syān niḥsāmānyaviśeṣatā / bhedasāmānyayor yadvad ghaṭādīnāṃ parasparam // 1.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yam ātmānaṃ puraskṛtya puruṣo 'yaṃ pravartate / tatsādhyaphalavāñchāvān bhedābhedau tadāśrayau // 1.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintyete svātmanā bhedo vyāvṛttyā ca samānatā / asty eva vastu na anveti pravṛttyādiprasaṅgataḥ // 1.180 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) etena eva yad ahrīkāḥ kiṃ apy aślīlam ākulam / pralapanti pratikṣiptaṃ tad apy ekāntasambhavāt // 1.181 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sarvasya ubhayarūpatve tadviśeṣanirākṛteḥ / codito dadhi khādeti kim uṣṭraṃ na abhidhāvati // 1.182 na kiṃcid adhyavasitam atha asty atiśayaḥ kaścid yena bhedena vartate / sa eva dadhi so 'nyatra na asti ity anubhayaṃ param // 1.183 na kiṃcid adhyavasitam sarvātmatve ca sarveṣāṃ bhinnau syātāṃ na dhīdhvanī / bhedasaṃhāravādasya tadabhāvād asambhavaḥ // 1.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpābhāvād abhāvasya śabdā rūpābhidhāyinaḥ / na āśaṅkyā eva siddhās te vyavacchedasya vācakāḥ // 1.185 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) upādhibhedāpekṣo vā svabhāvaḥ kevalo 'thavā / ucyate sādhyasiddhyarthaṃ nāśe kāryatvasattvavat // 1.186 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sattāsvabhāvo hetuś cen na sattā sādhyate katham / ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥ // 1.187 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhāvopādānamātre tu sādhye sāmānyadharmiṇi / na kaścid arthaḥ siddhaḥ syād aniṣiddhaṃ ca tādṛśam // 1.188 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) upāttabhede sādhye 'smin bhavad hetur ananvayaḥ / sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet // 1.189 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) liṅgasya avyabhicāras tu dharmeṇa anyatra darśyate / tatra prasiddhaṃ tadyuktaṃ dharmiṇaṃ gamayiṣyati anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) aparāmṛṣṭatadbhede vastumātre tu sādhane / tanmātravyāpinaḥ sādhyasya anvayo na vihanyate // 1.190 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na asiddhe bhāvadharmo 'sti vyabhicāryubhayāśrayaḥ / dharmo viruddho 'bhāvasya sā sattā sādhyate katham // 1.191 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) siddhaḥ svabhāvo gamako vyāpakas tasya niścitaḥ / gamyaḥ svabhāvas tasya ayaṃ nivṛttau vā nivartakaḥ // 1.192 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) anityatve yathā kāryam akāryaṃ vā avināśini / ahetutvād vināśasya svabhāvād anubandhitā // 1.193 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sāpekṣāṇāṃ hi bhāvānāṃ na avaśyaṃbhāvitā īkṣyate / bāhulye 'pi hi taddhetor bhavet kvacid asambhavaḥ // 1.194 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) etena vyabhicāritvam uktaṃ kāryāvyavasthiteḥ / sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām // 1.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asāmarthyāc ca taddhetor bhavaty eṣa svabhāvataḥ / yatra nāma bhavaty asmād anyatra api svabhāvataḥ // 1.196 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yā kācid bhāvaviṣayā dvidhā eva anumitis tataḥ / svasādhye kāryabhāvābhyāṃ sambandhaniyamāt tayoḥ // 1.197 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) pravṛtter buddhipūrvatvāt tadbhāvānupalambhane / pravartitavyaṃ na ity uktānupalabdheḥ pramāṇatā // 1.198 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) śāstrādhikārāsambaddhā bahavo 'rthā atīndriyāḥ / aliṅgāś ca kathaṃ teṣām abhāvo 'nupalabdhitaḥ // 1.199 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sadasanniścayaphalā na iti syād vā apramāṇatā / pramāṇam api kācit syāl liṅgātiśayabhāvinī // 1.200 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) svabhāvajñāpakājñānasya ayaṃ nyāya udāhṛtaḥ / kārye tu kārakājñānam abhāvasya eva sādhakam // 1.201 upagīti (12, 15, 12, 15) svabhāvānupalambhaś ca svabhāve 'rthasya liṅgini / tadabhāvaḥ pratīyeta hetunā yadi kenacit // 1.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyasya darśanābhāvakāraṇāsambhave sati / bhāvasya anupalabdhasya bhāvābhāvaḥ pratīyate // 1.203 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt / tadviruddhopalabdhau syād asattāyā viniścayaḥ // 1.204 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anādivāsanodbhūtavikalpapariniṣṭhitaḥ / śabdārthas trividho dharmo bhāvābhāvobhayāśrayaḥ // 1.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin bhāvānupādāne sādhye 'sya anupalambhanam / tathā hetur na tasya eva abhāvaḥ śabdaprayogataḥ // 1.206 na kiṃcid adhyavasitam paramārthaikatānatve śabdānām anibandhanā / na syāt pravṛttir artheṣu darśanāntarabhediṣu // 1.207 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītājātayor vā api na ca syād anṛtārthatā / vācaḥ kasyāścid ity eṣā bauddhārthaviṣayā matā // 1.208 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śabdārthāpahnave sādhye dharmādhāranirākṛteḥ / na sādhyaḥ samudāyaḥ syāt siddho dharmaś ca kevalaḥ // 1.209 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadasatpakṣabhedena śabdārthānapavādibhiḥ / vastv eva cintyate hy atra pratibaddhaḥ phalodayaḥ // 1.210 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthakriyāsamarthasya vicāraiḥ kiṃ tadarthinām / ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā // 1.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdārthaḥ kalpanājñānaviṣayatvena kalpitaḥ / dharmo vastvāśrayāsiddhir asya ukto nyāyavādinā // 1.212 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nāntarīyakatā abhāvāc śabdānāṃ vastubhiḥ saha / na arthasiddhis tatas te hi vaktrabhiprāyasūcakāḥ // 1.213 ajñātasamavṛtta [6: tB] (? 2 eva pādāḥ yuktāḥ) sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam / parīkṣādhikṛtaṃ vākyam ato 'nadhikṛtaṃ param // 1.214 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣeṇa anumānena dvividhena apy abādhakam / dṛṣṭādṛṣṭārthayor asya avisaṃvādas tadarthayoḥ // 1.215 kanyā [4: mg] (? 2 eva pādāḥ yuktāḥ) āptavādāvisaṃvādasāmānyād anumānatā / buddher agatyā abhihitā parokṣe 'py asya gocare // 1.216 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) heyopādeyatattvasya sa upāyasya prasiddhitaḥ / pradhānārthāvisaṃvādād anumānaṃ paratra vā // 1.217 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) puruṣātiśayāpekṣaṃ yathārtham apare viduḥ / iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // 1.218 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayam evaṃ na vā ity anyadoṣānirdoṣatā api vā / durlabhatvāt pramāṇānāṃ durbodhā ity apare viduḥ // 1.219 na kiṃcid adhyavasitam sarveṣāṃ savipakṣatvān nirhrāsātiśayaśritām / sa ātmībhāvāt tadabhyāsād dhīyeran āśravāḥ kvacit // 1.220 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nirupadravabhūtārthasvabhāvasya viparyayaiḥ / na bādhā yatnavattve 'pi buddhes tatpakṣapātataḥ // 1.221 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāsāṃ doṣajātīnāṃ jātiḥ satkāyadarśanāt / sā avidyā tatra tatsnehas tasmād dveṣādisambhavaḥ // 1.222 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) moho nidānaṃ doṣāṇām ata eva abhidhīyate / satkāyadṛṣṭir anyatra tatprahāṇe prahāṇataḥ // 1.223 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) girāṃ mithyātvahetūnāṃ doṣāṇāṃ puruṣāśrayāt / apauruṣeyaṃ satyārtham iti kecit pracakṣate // 1.224 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) girāṃ satyārthahetūnāṃ guṇānāṃ puruṣāśrayāt / apauruṣeyaṃ mithyārthaṃ kiṃ na ity anye pracakṣate // 1.225 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) arthajñāpanahetur hi saṃketaḥ puruṣāśrayaḥ / girām apauruṣeyatve 'py ato mithyātvasambhavaḥ // 1.226 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhāpauruṣeyatve syāt pratītir asaṃvidaḥ / saṃketāt tadabhivyaktāv asamarthānyakalpanā // 1.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) girām ekārthaniyame na syād arthāntare gatiḥ / anekārthābhisambandhe viruddhavyaktisambhavaḥ // 1.228 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) apauruṣeyatāyāś ca vyarthā syāt parikalpanā / vācyaś ca hetur bhinnānāṃ sambandhasya vyavasthiteḥ // 1.229 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) asaṃskāryatayā pumbhiḥ sarvathā syān nirarthatā / saṃskāropagame mukhyaṃ gajasnānam idaṃ bhavet // 1.230 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhinām anityatvān na sambandhe 'sti nityatā / arthair ataḥ sa śabdānāṃ saṃskāryaḥ puruṣair dhiyā // 1.231 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthair eva saha utpāde na svabhāvaviparyayaḥ / śabdeṣu yuktaḥ sambandhe na ayaṃ doṣo vikalpite // 1.232 na kiṃcid adhyavasitam nityatvād āśrayāpāye 'py anāśo yadi jātivat / nityeṣv āśrayasāmarthyaṃ kiṃ yena iṣṭaḥ sa āśrayaḥ // 1.233 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) jñānotpādanahetūnāṃ sambandhāt sahakāriṇām / tadutpādanayogyatvena utpattir vyaktir iṣyate // 1.234 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ghaṭādiṣv api yuktijñair aviśeṣe 'vikāriṇām / vyañjakaiḥ svaiḥ kutaḥ ko 'rtho vyaktās tais te yato matāḥ // 1.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhasya ca vastutve syād bhedād buddhicitratā / tābhyām abhede tāv eva na ato 'nyā vastuno gatiḥ // 1.236 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bhinnatvād vasturūpasya sambandhaḥ kalpanākṛtaḥ / saddravyaṃ syāt parādhīnaṃ sambandho 'nyasya vā katham // 1.237 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇā nirarthakāḥ santaḥ padādi parikalpitam / avastuni kathaṃ vṛttiḥ sambandhasya asya vastunaḥ // 1.238 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) apauruṣeyatā api iṣṭā kartṝṇām asmṛteḥ kila / santy asya apy anuvaktāra iti dhig vyāpakaṃ tamaḥ // 1.239 ajñātasamavṛtta [6: tB] (? 2 eva pādāḥ yuktāḥ) yathā ayam anyato 'śrutvā na imaṃ varṇapadakramam / vaktuṃ samarthaḥ puruṣas tathā anyo 'pi iti kaścana // 1.240 upagīti (12, 15, 12, 15) anyo vā racito granthaḥ sampradāyād ṛte paraiḥ / dṛṣṭaḥ ko 'bhihito yena so 'py evaṃ na anumīyate // 1.241 upagīti (12, 15, 12, 15) yajjātīyo yataḥ siddhaḥ sa tasmād agnikāṣṭhavat / adṛṣṭahetur anyo 'py aviśiṣṭaḥ sampratīyate // 1.242 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra apradarśya ye bhedaṃ kāryasāmānyadarśanāt / hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ // 1.243 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sarvathā anāditā sidhyed evaṃ na apuruṣāśrayaḥ / tasmād apauruṣeyatve syād anyo 'py anarāśrayaḥ // 1.244 upagīti (12, 15, 12, 15) mlecchādivyavahārāṇāṃ nāstikyavacasām api / anāditvāt tathābhāvaḥ pūrvasaṃskārasantateḥ // 1.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sati vā vedavākyānām eva apauruṣeyatve / arthasaṃskārabhedānāṃ darśanāt saṃśayaḥ punaḥ // 1.246 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) anyāviśeṣād varṇānāṃ sādhane kiṃ phalaṃ bhavet / vākyaṃ na bhinnaṃ varṇebhyo vidyate 'nupalambhanāt // 1.247 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) anekāvayavātmatve pṛthak teṣāṃ nirarthatā / atadrūpe ca tādrūpyaṃ kalpitaṃ siṃhatādivat // 1.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekaṃ sā arthakatve 'pi mithyānekatvakalpanā / ekāvayavagatyā ca vākyārthapratipad bhavet // 1.249 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sakṛc śrutau ca sarveṣāṃ kālabhedo na yujyate / ekatve 'pi hy abhinnasya kramaśo gatyasambhavāt // 1.250 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityaṃ yatnasambhūtaṃ pauruṣeyaṃ kathaṃ na tat / nityopalabdhir nityatve 'py anāvaraṇasambhavāt // 1.251 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) aśrutir vikalatvāc cet kasyacit sahakāriṇaḥ / kāmam anyapratīkṣā astu niyamas tu virudhyate // 1.252 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sarvatra anupalambhaḥ syāt teṣām avyāpitā yadi / sarveṣām upalambhaḥ syād yugapad vyāpitā yadi // 1.253 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) saṃskṛtasya upalambhe ca kaḥ saṃskartā avikāriṇaḥ / indriyasya hi saṃskāraḥ śṛṇuyān nikhilaṃ ca tat // 1.254 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) saṃskārabhedād bhinnatvād ekārthaniyamo yadi / anekaśabdasaṃghāte śrutiḥ kalakale katham // 1.255 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dhvanayaḥ kevalaṃ tatra śrūyante cen na vācakāḥ / dhvanibhyo bhinnam asti iti śraddhā iyaṃ atibahv idam // 1.256 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sthiteṣv anyeṣu śabdeṣu śrūyate vācakaḥ katham / kathaṃ vā śaktiniyamād bhinnadhvanigatir bhavet // 1.257 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dhvanayaḥ sammatā yais te doṣaiḥ kair apy avācakāḥ / dhvanibhir vyajyamāne 'smin vācake 'pi kathaṃ na te // 1.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇānupūrvī vākyaṃ cen na varṇānām abhedataḥ / teṣāṃ ca na vyavasthānaṃ kramāntaravirodhataḥ // 1.259 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) deśakālakramābhāvo vyāptinityatvavarṇanāt / anityāvyāpitāyāṃ ca doṣaḥ prāg eva kīrtitaḥ // 1.260 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktikramo 'pi vākyaṃ na nityavyaktinirākṛtaḥ / vyāpārād eva tatsiddheḥ karaṇānāṃ ca kāryatā // 1.261 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svajñānena anyadhīhetuḥ siddhe 'rthe vyañjako mataḥ / yathā dīpo 'nyathā vā api ko viśeṣo 'sya kārakāt // 1.262 āryā (12, 18, 12, 15) karaṇānāṃ samagrāṇāṃ vyāpārād upalabdhitaḥ / niyamena ca kāryatvaṃ vyañjake tadasambhavāt // 1.263 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadrūpāvaraṇānāṃ ca vyaktis te vigamo yadi / abhāve karaṇagrāmasāmarthyaṃ kiṃ nu tad bhavet // 1.264 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdāviśeṣād anyeṣām api vyaktiḥ prasajyate / tathā abhyupagame sarvakāraṇānāṃ nirarthatā // 1.265 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) sādhanaṃ pratyabhijñānaṃ satprayogādi yan matam / anudāharaṇaṃ sarvabhāvānāṃ kṣaṇabhaṅgataḥ // 1.266 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣyaḥ kuhetur anyo 'pi buddher apuruṣāśraye / bādhā abhyupetapratyakṣapratītānumitaiḥ samam // 1.267 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ānupūrvyāś ca varṇebhyo bhedaḥ sphoṭena cintitaḥ / kalpanāropitā sā syāt kathaṃ vā apuruṣāśrayā // 1.268 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sattāmātrānubandhitvān nāśasya anityatā dhvaneḥ / agner arthāntarotpattau bhavet kāṣṭhasya darśanam // 1.269 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) avināśāt sa eva asya vināśa iti cet katham / anyo 'nyasya vināśo 'stu kāṣṭhaṃ kasmān na dṛśyate // 1.270 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tatparigrahataś cen na tena anāvaraṇaṃ yataḥ / vināśasya vināśitvaṃ syād utpattes tataḥ punaḥ // 1.271 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kāṣṭhasya darśanaṃ hantṛghāte caitrāpunarbhavaḥ / yathā atra apy evam iti ced dhantur na amaraṇatvataḥ // 1.272 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ananyatve 'pi nāśasya syān nāśaḥ kāṣṭham eva tu / tasya sattvād ahetutvaṃ na ato 'nyā vidyate gatiḥ // 1.273 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ahetutve 'pi nāśasya nityatvād bhāvanāśayoḥ / sahabhāvaprasaṅgaś ced asato nityatā kutaḥ // 1.274 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asattve 'bhāvanāśitvaprasaṅgo 'pi na yujyate / yasmād bhāvasya nāśena na vināśanam iṣyate // 1.275 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naśyan bhāvo 'parāpekṣa iti tajjñāpanāya sā / avasthā ahetur uktā asyā bhedam āropya cetasā // 1.276 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) svato 'pi bhāve 'bhāvasya vikalpaś ced ayaṃ samaḥ / na tasya kiṃcid bhavati na bhavaty eva kevalam // 1.277 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) bhāve hy eṣa vikalpaḥ syād vidher vastvanurodhataḥ / na bhāvo bhavati ity uktam abhāvo bhavati ity api // 1.278 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) apekṣyeta paraḥ kāryaṃ yadi vidyata kiṃcana / yad akiṃcitkaraṃ vastu kiṃ kenacid apekṣyate // 1.279 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena ahetukatve 'pi hy abhūtvā nāśabhāvataḥ / sattānāśitvadoṣasya pratyākhyātaṃ prasañjanam // 1.280 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yathā keṣāṃcid eva iṣṭaḥ pratigho janmināṃ tathā / nāśaḥ svabhāvo bhāvānāṃ na anutpattimatāṃ yadi // 1.281 na kiṃcid adhyavasitam svabhāvaniyamād hetoḥ svabhāvaniyamaḥ phale / na anitye rūpabhedo 'sti bhedakānām abhāvataḥ // 1.282 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pratyākhyeyā ata eva eṣāṃ sambandhasya api nityatā / sambandhadoṣaiḥ prāg uktaiḥ śabdaśaktiś ca dūṣitā // 1.283 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) na apauruṣeyam ity eva yathā arthajñānasādhanam / dṛṣṭo 'nyathā api vahnyādir aduṣṭaḥ puruṣāgasā // 1.284 ajñātasamavṛtta [6: tr] (? 2 eva pādāḥ yuktāḥ) na jñānahetutā eva syāt tasminn akṛtake mate / nityebhyo 'vastusāmarthyān na hi janma asti kasyacit // 1.285 na kiṃcid adhyavasitam vikalpavāsanodbhūtāḥ samāropitagocarāḥ / jāyante buddhayas tatra kevalaṃ na arthagocarāḥ // 1.286 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) mithyātvaṃ kṛtakeṣv eva dṛṣṭam ity akṛtaṃ vacaḥ / satyārthaṃ vyatirekasya virodhivyāpanād yadi // 1.287 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetāv asambhave 'nukte bhāvas tasya api śaṅkyate / viruddhānāṃ padārthānām api vyāpakadarśanāt // 1.288 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na asattāsiddhir ity uktaṃ sarvato 'nupalambhanāt / asiddhāyām asattāyāṃ sandigdhā vyatirekitā // 1.289 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) anvayo vyatireko vā sattvaṃ vā sādhyadharmiṇi / tanniścayaphalair jñānaiḥ sidhyanti yadi sādhanam // 1.290 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra sādhyavipakṣasya varṇyate vyatirekitā / sa eva asya sapakṣaḥ syāt sarvo hetur ato 'nvayī // 1.291 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) samayatve hi mantrāṇāṃ kasyacit kāryasādhanam / atha api bhāvaśaktiḥ syād anyatra apy aviśeṣataḥ // 1.292 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) kramasya arthāntaratvaṃ ca pūrvam eva nirākṛtam / nityaṃ tadarthasiddhiḥ syād asāmarthyam apekṣaṇe // 1.293 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sarvasya sādhanaṃ te syur bhāvaśaktir yad īdṛśī / prayoktṛbhedāpekṣā ca na asaṃskāryasya yujyate // 1.294 upagīti (12, 15, 12, 15) saṃskāryasya api bhāvasya vastubhedo hi bhedakaḥ / prayoktṛbhedān niyamaḥ śaktau na samaye bhavet // 1.295 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) anādheyaviśeṣāṇāṃ kiṃ kurvāṇaḥ prayojakaḥ / prayogo yady abhivyaktiḥ sā prāg eva nirākṛtā // 1.296 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktiś ca buddhiḥ sā yasmāt sa phalair yadi yujyate / syāc śrotaḥ phalasambandho vaktā hi vyaktikāraṇam // 1.297 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anabhivyaktaśabdānāṃ karaṇānāṃ prayojanam / manojapo vā vyarthaḥ syāc śabdo hi śrotragocaraḥ // 1.298 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) te tathā syus tadarthā ced asiddhaṃ kalpanānvayāt // 1.299 anuṣṭubh (ardham eva: pathyā) svasāmānyasvabhāvānām ekabhāvavivakṣayā / ukteḥ samayakārāṇām avirodho na vastuni // 1.300 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānupūrvyām asatyāṃ syāt saro rasa iti śrutau / na kāryabheda iti ced asti sā puruṣāśrayā // 1.301 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yo yadvarṇasamutthānajñānajāj jñānato dhvaniḥ / jāyate tadupādhiḥ sa śrutyā samavasīyate // 1.302 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tajjñānajanitajñānaḥ sa śrutāv apaṭuśrutiḥ / apekṣya tatsmṛtiṃ paścād ādhatte smṛtim ātmani // 1.303 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity eṣā pauruṣeyy eva taddhetugrāhicetasām / kāryakāraṇatā varṇeṣv ānupūrvī iti kathyat // 1.304 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) anyad eva tato rūpaṃ tad varṇānāṃ padaṃ padam / kartṛsaṃskārato bhinnaṃ sahitaṃ kāryabhedakṛt // 1.305 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā ca ānupūrvī varṇānāṃ pravṛttā racanākṛtaḥ / icchā aviruddhasiddhīnāṃ sthitakramavirodhataḥ // 1.306 ajñātasamavṛtta [7: tjg] (? 2 eva pādāḥ yuktāḥ) kāryakāraṇatāsiddheḥ puṃsāṃ varṇakramasya ca / sarvo varṇakramaḥ pumbhyo dahanendhanayuktivat // 1.307 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhāraṇatā siddhā mantrākhyakramakāriṇām / puṃsāṃ jñānaprabhāvābhyām anyeṣāṃ tadabhāvataḥ // 1.308 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye 'pi tantravidaḥ kecin mantrān kāṃścana kurvate / prabhuprabhāvas teṣāṃ sa taduktanyāyavṛttitaḥ // 1.309 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kṛtakāḥ pauruṣeyāś ca vācyā mantrāḥ phalepsunā / aśaktisādhanaṃ puṃsām anena eva nirākṛtam // 1.310 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) buddhīndriyoktipuṃstvādi sādhanaṃ yat tu varṇyate / pramāṇābhaṃ yathārthā asti na hi śeṣavato gatiḥ // 1.311 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) artho 'yaṃ na ayam artho na iti śabdā vadanti na / kalpyo 'yam arthaḥ puruṣais te ca rāgādisaṃyutāḥ // 1.312 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) tatra ekas tattvavin na anya iti bhedaś ca kiṃkṛtaḥ / tadvat puṃstve katham api jñānī kaścit kathaṃ na vaḥ // 1.313 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) yasya pramāṇasaṃvādi vacanaṃ so 'rthavid yadi / na hy atyantaparokṣeṣu pramāṇasya asti sambhavaḥ // 1.314 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yasya pramāṇasaṃvādi vacanaṃ tatkṛtaṃ vacaḥ / sa āgama iti prāptaṃ nirarthā apauruṣeyatā // 1.315 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yady atyantaparokṣe 'rthe 'nāgamajñānasambhavaḥ / atīndriyārthavit kaścid asti ity abhimataṃ bhavet // 1.316 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) svayaṃ rāgādimān na arthaṃ vetti vedasya na anyataḥ / na vedayati vedo 'pi vedārthasya kuto gatiḥ // 1.317 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tena agnihotraṃ juhuyāt svargakāma iti śrutau / khādec śvamāṃsam ity eṣa na artha ity atra kā pramā // 1.318 upagīti (12, 15, 12, 15) prasiddho lokavādaś cet tatra ko 'tīndriyārthadṛk / anekārtheṣu śabdeṣu yena artho 'yaṃ vivecitaḥ // 1.319 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) svargorvaśyādiśabdaś ca dṛṣṭo 'rūḍhārthavācakaḥ / śabdāntareṣu tādṛkṣu tādṛśy eva astu kalpanā // 1.320 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) prasiddhiś ca nṛṇāṃ vādaḥ pramāṇaṃ sa ca na iṣyate / tataś ca bhūyo 'rthagatiḥ kim etad dviṣṭakāmitam // 1.321 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) atha prasiddhim ullaṅghya kalpane na nibandhanam / prasiddher apramāṇatvāt tadgrahe kiṃ nibandhanam // 1.322 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpāditā prasiddhyā eva śaṅkā śabdārthaniścaye / yasmān nānārthavṛttitvaṃ śabdānāṃ tatra dṛśyate // 1.323 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) anyathā asambhavābhāvān nānāśakteḥ svayaṃ dhvaneḥ / avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām // 1.324 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) eṣa sthāṇur ayaṃ mārga iti vakti iti kaścana / anyaḥ svayaṃ bravīmi iti tayor bhedaḥ parikṣyatām // 1.325 na kiṃcid adhyavasitam sarvatra yogyasya ekārthadyotane niyamaḥ kutaḥ / jñātā vā atīndriyāḥ kena vivakṣāvacanād ṛte // 1.326 ajñātasamavṛtta [6: Br] (? 2 eva pādāḥ yuktāḥ) vivakṣā niyame hetuḥ saṃketas tatprakāśanaḥ / apauruṣeye sā na asti tasya sā ekārthatā kutaḥ // 1.327 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) svabhāvaniyame 'nyatra na yojyeta tayā punaḥ / saṃketaś ca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ // 1.328 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra svātantryam icchāyā niyamo nāma tatra kaḥ / dyotayet tena saṃketo na iṣṭām eva asya yogyatām // 1.329 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yasmāt kila īdṛśaṃ satyaṃ yathā agniḥ śītanodanaḥ / vākyaṃ vedaikadeśatvād anyad apy aparo 'bravīt // 1.330 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) rasavat tulyarūpatvād ekabhāṇḍe ca pākavat / śeṣavad vyabhicāritvāt kṣiptaṃ nyāyavidā īdṛśam // 1.331 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) aindriyān viṣamaṃ hetuṃ bhāvānāṃ viṣamāṃ sthitim // 1.332 anuṣṭubh (ardham eva: pathyā) nivṛttiṃ ca pramāṇābhyām anyad vā vyastagocaram / viruddham āgamāpekṣeṇa anumānena vā vadat // 1.333 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) virodham asamādhāya śāstrārthaṃ ca apradarśya saḥ / satyārthaṃ pratijānāno jayed dhārṣṭyena bandhakīm // 1.334 upagīti (12, 15, 12, 15) sidhyed pramāṇaṃ yady evam apramāṇam atha iha kim / na hy ekaṃ na asti satyārthaṃ puruṣe bahubhāṣiṇi // 1.335 na kiṃcid adhyavasitam na ayaṃ svabhāvaḥ kāryaṃ vā vastūnāṃ vaktari dhvaniḥ / na ca tadvyatiriktasya vidyate 'vyabhicāritā // 1.336 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) pravṛttir vācakānāṃ ca vācyadṛṣṭikṛtā iti cet / parasparaviruddhārthā katham ekatra sā bhavet // 1.337 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vastubhir na āgamās tena kathaṃcin nāntarīyakāḥ / pratipattuḥ prasidhyanti kutas tebhyo 'rthaniścayaḥ // 1.338 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tasmān na tannivṛttyā api bhāvābhāvaḥ prasidhyati / tena asaṃniścayaphalā anupalabdhir na sidhyate // 1.339 upagīti (12, 15, 12, 15) vedaprāmāṇyaṃ kasyacit kartṛvādaḥ snāne dharmecchā jātivādāvalepaḥ / santāpārambhaḥ pāpahānāya ca iti dhvastaprajñāne pañca liṅgāni jāḍye // 1.340 vaiśvadevī [12: mmyy] (? 3 eva pādāḥ yuktāḥ) pramāṇam avisaṃvādi jñānam arthakriyāsthitiḥ / avisaṃvādanaṃ śabde 'py abhiprāyanivedanād // 2.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktṛvyāpāraviṣayo yo 'rtho buddhau prakāśate / prāmāṇyaṃ tatra śabdasya nārthatattvanibandhanam // 2.2 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gṛhītagrahaṇān neṣṭaṃ sāṃvṛtaṃ dhīpramāṇatā / pravṛttes tatpradhānatvād dheyopādeyavastuni // 2.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayākārabhedāc ca dhiyo'dhigamabhedataḥ / bhāvād evāsya tadbhāve svarūpasya svato gatiḥ // 2.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāmāṇyaṃ vyavahāreṇa śāstraṃ mohanivartanam / ajñātārthaprakāśo vā svarūpādhigateḥ paraṃ // 2.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptaṃ sāmānyavijñānam avijñāte svalakṣaṇe / yaj jñānam ity abhiprāyāt svalakṣaṇavicārataḥ // 2.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvat pramāṇaṃ bhagavān abhūtavinivṛttaye / bhūtoktiḥ sādhanāpekṣā tato yuktā pramāṇatā // 2.7 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nityaṃ pramāṇaṃ naivāsti prāmāṇyād vastusaṃgateḥ / jñeyānityatayā tasyā adhrauvyāt kramajanmanaḥ // 2.8 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nityād utpattiviśleṣād apekṣāyā ayogataḥ / kathaṃcin nopakāryatvād anitye 'py apramāṇatā // 2.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitvā pravṛttisaṃsthānaviśeṣārthakriyādiṣu / iṣṭasiddhir asiddhir vā dṛṣṭānte saṃśayo 'thavā // 2.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhaṃ yādṛg adhiṣṭhātṛbhāvābhāvānuvṛttimat / saṃniveśādi tad yuktaṃ tasmād yad anumīyate // 2.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastubhede prasiddhasya śabdasāmānyād abhedinaḥ / na yuktānumitiḥ pāṇḍudravyādivad dhutāśane // 2.12 ajñātasamavṛtta [5: rlg] (? 2 eva pādāḥ yuktāḥ) anyathā kumbhakāreṇa mṛdvikārasya kasyacid / ghaṭādeḥ karaṇāt sidhyed valmīkasyāpi tatkṛtiḥ // 2.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyenānugamāt kārye sāmānyenāpi sādhane / saṃbandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ // 2.14 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jātyantare prasiddhasya śabdasāmānyadarśanāt / na yuktaṃ sādhanaṃ gotvāc chaśādīnāṃ viṣāṇivat // 2.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivakṣāparatantratvān na śabdāḥ santi kutra vā / tadbhāvād arthasiddhau tu sarvaṃ sarvasya sidhyati // 2.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena kāpilādīnām acaitanyādi cintitam / anityādeś ca caitanyaṃ maraṇāt tvagapohataḥ // 2.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastusvarūpe 'siddhe 'yaṃ nyāyaḥ siddhe viśeṣaṇam / abādhakam asiddhāv apy ākāśāśrayavad dhvaneḥ // 2.18 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asiddhāv api śabdasya siddhe vastuni sidhyati / aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam // 2.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaiva vyabhicārādau śabde 'py avyabhicāriṇī / doṣavat sādhanaṃ jñeyaṃ vastuno vastusiddhitaḥ // 2.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tat kāraṇaṃ vastu tathaiva tadakāraṇam / yadā tat kāraṇaṃ kena mataṃ neṣṭam akāraṇam // 2.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāstrauṣadhābhisaṃbandhāc caitrasya vraṇarohaṇe / asaṃbaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate // 2.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvabhedena vinā vyāpāro 'pi na yujyate / nityasyāvyatirekitvāt sāmarthyaṃ ca duranvayam // 2.23 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yeṣu satsu bhavaty eva yat tebhyo 'nyasya kalpane / taddhetutvena sarvatra hetūnām anavasthitiḥ // 2.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvapariṇāmena hetur aṅkurajanmani / bhūmyādis tasya saṃskāre tadviśeṣasya darśanāt // 2.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā viśeṣeṇa vinā viṣayendriyasaṃhatiḥ / buddher hetus tathedaṃ cen na tatrāpi viśeṣataḥ // 2.26 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pṛthak pṛthag aśaktānāṃ svabhāvātiśaye 'sati / saṃhatāv apy asāmarthyaṃ syāt siddho 'tiśayas tataḥ // 2.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt pṛthag aśakteṣu yeṣu saṃbhāvyate guṇaḥ / saṃhatau hetutā teṣāṃ neśvarāder abhedataḥ // 2.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāmāṇyaṃ ca parokṣārthajñānaṃ tat sādhanasya ca / abhāvān nāsty anuṣṭhānam iti kecit pracakṣate // 2.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānavān mṛgyate kaścit taduktapratipattaye / ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ // 2.30 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmād anuṣṭheyagataṃ jñānam asya vicāryatām / kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate // 2.31 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) heyopādeyatattvasya hānyupāyasya vedakaḥ / yaḥ pramāṇam asāv iṣṭo na tu sarvasya vedakaḥ // 2.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūraṃ paśyatu vā mā vā tattvam iṣṭaṃ tu paśyatu / pramāṇaṃ dūradarśī ced eta gṛdhrānupāsmahe // 2.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanaṃ karuṇābhyāsāt sā buddher dehasaṃśrayāt / asiddho 'bhyāsa iti cen nāśrayapratiṣedhataḥ // 2.34 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prāṇāpānendriyadhiyāṃ dehād eva na kevalāt / svajātinirapekṣāṇāṃ janma janmaparigrahe // 2.35 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atiprasaṅgād yad dṛṣṭaṃ pratisaṃdhānaśaktimat / kim āsīt tasya yan nāsti paścān yena na saṃdhimat // 2.36 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na sa kaścit pṛthivyāder aṃśo yatra na jantavaḥ / saṃsvedajādyā jāyante sarvaṃ bījātmakaṃ tataḥ // 2.37 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tat svajātyanapekṣāṇām akṣādīnāṃ samudbhave / pariṇāmo yathaikasya syāt sarvasyāviśeṣataḥ // 2.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekam upadhāte 'pi nendriyāṇāṃ mano mateḥ / upaghāto 'sti bhaṅge 'syās teṣāṃ bhaṅgaś ca dṛśyate // 2.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sthityāśrayo buddher buddhim eva samāśritaḥ / kaścin nimittam akṣāṇāṃ tasmād akṣāṇi buddhitaḥ // 2.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśyākṣepikā sāsīt paścād apy astu tādṛśī / tajjñānair upakāryatvād uktaṃ kāyāśritaṃ manaḥ // 2.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy akṣair vinā buddhir na tāny api tayā vinā / tathāpy anyonyahetutvaṃ tato 'py anyonyahetuke // 2.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nākramāt kramiṇo bhāvo nāpy apekṣāviśeṣiṇaḥ / kramād bhavantī dhīḥ kāyāt kramaṃ tasyāpi śaṃsati // 2.43 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratikṣaṇam apūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet / tasya hetur ato hetur dṛṣṭa evāstu sarvadā // 2.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cittāntarasya saṃdhāne ko virodho 'ntyacetasaḥ / tadvad apy arthataś cittam asaṃdhānaṃ kuto matam // 2.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asiddhārthaḥ pramāṇena kiṃ siddhānto 'nugamyate / hetor vaikalyatas tac cet kiṃ tad evātra noditam // 2.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddhīvad grahaṇaprāpter manojñānaṃ na sendriyāt / jñānotpādanasāmarthyabhedān na sakalād api // 2.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acetanatvān nānyasmād dhetvabhedāt sahasthitiḥ / akṣavad rūparasavad arthadvāreṇa vikriyā // 2.48 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) sattopakāriṇī yasya nityaṃ tadanubandhataḥ / sa hetuḥ saptamī tasmād utpādād iti cocyate // 2.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astūpakārako vāpi kadācic cittasaṃtateḥ / vahnyādivad ghaṭādīnāṃ vinivṛttir na tāvatā // 2.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anivṛttiprasaṅgaś ca dehe tiṣṭhati cetasaḥ / tadbhāvabhāvād vaśyatvāt prāṇāpānau tato na tat // 2.51 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ / nirhrāsātiśayāpattir nirhrāsātiśayāt tayoḥ // 2.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyaḥ prasaṅgo 'pi tayor na tulyaṃ cittakāraṇe / sthityāvedhakam anyac ca yataḥ kāraṇam iṣyate // 2.53 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na doṣair viguṇo deho hetur vartyādivad yadi / mṛte śamīkṛte doṣe punar ujjīvanaṃ bhavet // 2.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛtte 'py anale kāṣṭhavikārāvinivṛttivat / tasyānivṛttir iti cen na cikitsāprayogataḥ // 2.55 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) apunarbhāvataḥ kiṃcid vikārajananaṃ kvacit / kiṃcit viparyayād agnir yathā kāṣṭhasuvarṇayoḥ // 2.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādyasyānyo 'py asaṃhāryaḥ pratyāneyas tu yat kṛtaḥ / vikāraḥ syāt punarbhāvaḥ tasya hemni kharatvavat // 2.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durlabhatvāt samādhātur asādhyaṃ kiṃcid īritam / āyuḥ kṣayād vā doṣe tu kevale nāsty asādhyatā // 2.58 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mṛte viṣādisaṃhārāt tad daṃśac chedato 'pi vā / vikārahetor vigame sa nocchvas iti kiṃ punaḥ // 2.59 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) upādānāvikāreṇa nopādeyasya vikriyā / kartuṃ śakyāvikāreṇa mṛdaḥ kuṇḍādino yathā // 2.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avikṛtya hi yad vastu yaḥ padārtho vikāryate / upādānaṃ na tat tasya yuktaṃ gogavayādivat // 2.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cetaḥ śarīrayor evaṃ taddhetoḥ kāryajanmanaḥ / sahakārāt sahasthānam agnitāmradravatvavat // 2.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāśrayāt sadasator nāśrayaḥ sthitikāraṇam / sataś ced āśrayo nāsyāḥ sthātur avyatirekataḥ // 2.63 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vyatireke 'pi taddhetus tena bhāvasya kiṃ kṛtam / avināśaprasaṅgaḥ sa nāśahetor mato yadi // 2.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyaḥ prasaṅgas tatrāpi kiṃ punaḥ sthitihetunā / ānāśakāgamāt sthānaṃ tataś ced vastudharmatā // 2.65 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nāśasya satyabādho 'sāv iti kiṃ sthitihetunā / yathā jalāder ādhāra iti cet tulyam atra ca // 2.66 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratikṣaṇavināśe hi bhāvānāṃ bhāvasaṃtateḥ / tathotpatteḥ sahetutvād āśrayo 'yuktam anyathā // 2.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syād ādhāro jalādīnāṃ gamanapratibandhataḥ / agatīnāṃ kim ādhārair guṇasāmānyakarmaṇām // 2.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena samavāyaś ca samavāyī ca kāraṇam / vyavasthitatvaṃ jātyāder nirastam anapāśrayāt // 2.69 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) parato bhāvanāśaś cet tasya kiṃ sthitihetunā / sa vinaśyed vināpy anyair na śaktāḥ sthitihetavaḥ // 2.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitimān sāśrayaḥ sarvaḥ sarvotpattau ca sāśrayaḥ / tasmāt sarvasya bhāvasya na vināśaḥ kadācana // 2.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ vinaśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ / svayaṃ na naśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ // 2.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhivyāpārabhedena nirhrāsātiśayāv api / prajñāder bhavato dehanirhrāsātiśayau vinā // 2.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ dīpaprabhādīnām āśritānāṃ na vidyate / syāt tato 'pi viśeṣo 'sya na citte 'nupakāriṇi // 2.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāgādivṛddhiḥ puṣṭyādeḥ kadācit sukhaduḥkhajā / tayoś ca dhātusāmyāder antararthasya saṃnidheḥ // 2.75 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) etena saṃnipātādeḥ smṛtibhraṃśādayo gatāḥ / vikārayati dhīr evābhyantararthaviśeṣajā // 2.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śārdūlaśoṇitādīnāṃ saṃtānātiśaye kvacit / mohādayaḥ saṃbhavanti śravaṇekṣaṇato yathā // 2.77 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tasmāt svasyaiva saṃskāraṃ niyamenānuvartate / tan nāntarīyakaṃ cittam ataś cittasamāśritam // 2.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā śrutādisaṃskāraḥ kṛtaś cetasi cetasi / kālena vyajyate 'bhedāt syād dehe 'pi tato guṇaḥ // 2.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ananyasattvaneyasya hīnasthānaparigrahaḥ / ātmasnehavato duḥkhasukhatyāgāptivāñchayā // 2.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhe viparyāsamatis tṛṣṇā cābandhakāraṇam / janmino yasya te na sto na sa janmādhigacchati // 2.81 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gatyāgatī na dṛṣṭe ced indriyāṇām apāṭavāt / adṛṣṭir mandanetrasya tanudhūmāgatir yathā // 2.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanutvān mūrtam api tu kiṃcit kvacid aśaktimat / jalavat sūtavad dhemni nādṛṣṭer asad eva vā // 2.83 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pāṇyādikampe sarvasya kampaprāpter virodhinaḥ / ekasmin karmaṇo 'yogāt syāt pṛthak siddhir anyathā // 2.84 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ekasya cāvṛttau sarvasyāvṛttiḥ syād anāvṛttau / dṛśyeta rakte caikasmin rāgo 'raktasya vā gatiḥ // 2.85 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) nāsty ekasamudāyo 'smād anekatve 'pi pūrvavat / aviśeṣād aṇutvāc ca na gatiś cen na sidhyati // 2.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviśeṣo viśiṣṭānām aindriyatvam ato 'naṇuḥ / etenāvaraṇādīnām abhāvaś ca nirākṛtaḥ // 2.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ vā sūtahemādimiśraṃ taptopalādi vā / dṛśyaṃ pṛthag aśaktānām akṣādīnāṃ gatiḥ katham // 2.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃyogāc cet samāno 'tra prasaṅgo hemasūtayoḥ / dṛśyaḥ saṃyoga iti cet kuto 'dṛṣṭāśraye gatiḥ // 2.89 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rasarūpādiyogaś ca viruddha upacārataḥ / iṣṭaś ced buddhibhedo 'stu paṅktir dīrgheti vā katham // 2.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkhyāsaṃyogakarmāder api tadvat svarūpataḥ / abhilāpāc ca bhedena rūpaṃ buddhau na bhāsate // 2.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdajñāne vikalpena vastubhedānusāriṇā / guṇādiṣv iva kalpyārthe naṣṭājāteṣu vā yathā // 2.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mato yady upacāro 'tra sa iṣṭo yan nibandhanaḥ / sa eva sarvabhāveṣu hetuḥ kiṃ neṣyate tayoḥ // 2.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upacāro na sarvatra yadi bhinnaviśeṣaṇam / mukhyam ity eva ca kuto 'bhinne bhinnārthateti cet // 2.94 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anarthāntarahetutve 'py aparyāyaḥ sitādiṣu / saṃkhyādiyoginaḥ śabdās tatrāpy arthāntaraṃ yadi // 2.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇadravyāviśeṣaḥ syād bhinno vyāvṛttibhedataḥ / syād anarthāntarārthatve 'py akarmādravyaśabdavat // 2.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatirekīva yac cāpi sūcyate bhāvavācibhiḥ / saṃkhyāditadvataḥ śabdais taddharmāntarabhedakam // 2.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutis tanmātrajijñāsor na vā kṣiptākhilā parā / bhinnaṃ dharmam ivācaṣṭe yogo 'ṅgulyā iti kvacit // 2.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuktāṅgulīti sarveṣām ākṣepād dharmivācinī / khyātaikārthābhidhāne 'pi tathā vihitasaṃsthitiḥ // 2.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpādiśaktibhedānām anākṣepeṇa vartate / tatsamānaphalāhetuvyavacchede ghaṭaśrutiḥ // 2.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato na rūpaṃ ghaṭa ity ekādhikaraṇā śrutiḥ / bhedo 'yam īdṛśo jātisamudāyābhidāyinoḥ // 2.101 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rūpādayo ghaṭasyeti tatsāmānyopasarjanāḥ / tacchaktibhedāḥ khyāpyante vācyo 'nyo 'py anayā diśā // 2.102 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hetutve ca samastānām ekāṅgavikale 'pi na / pratyekam api sāmarthye yugapad bahusaṃbhavaḥ // 2.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānekatvasya tulyatvāt prāṇāpānau niyāmakau / ekatve 'pi bahuvyaktis taddhetor nityasaṃnidheḥ // 2.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānekahetur iti cen nāviśeṣāt kramād api / naikaprāṇe 'py anekārthagrahaṇān niyamas tataḥ // 2.105 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ekayānekavijñāne buddhyāstu sakṛd eva tat / avirodhāt krameṇāpi mā bhūt tadaviśeṣataḥ // 2.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahavaḥ kṣaṇikāḥ prāṇā asvajātīyakāḥ kila / tādṛśām eva cittānāṃ kalpyante yadi kāraṇam // 2.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kramavantaḥ kathaṃ te syuḥ kramavad dhetunā vinā / pūrvasvajātihetutve na syād ādyasya saṃbhavaḥ // 2.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dhetus tādṛśo nāsti sati vānekatā dhruvam / prāṇānāṃ bhinnadeśatvāt sakṛj janma dhiyāmataḥ // 2.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady ekakāliko 'neko 'py ekacaitanyakāraṇam / ekasyāpi na vaikalye syān mandaśvasitādiṣu // 2.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha hetur yathābhāvaṃ jñāne 'pi syād viśiṣṭatā / na hi tat tasya kāryaṃ yady asya bhedān na bhidyate // 2.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānaṃ śaktiniyamād ekam ekasya kāraṇam / anyārthāsaktiviguṇe jñāne 'narthāntaragrahāt // 2.112 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) śarīrāt sakṛd utpannā dhīḥ svajātyā niyamyate / parataś cet samarthasya dehasya viratiḥ kutaḥ // 2.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāśrayān nivṛtte syāc charīre cetasaḥ sthitiḥ / kevalasyeti cec cittasaṃtānaṃ sthitikāraṇam // 2.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddhetuvṛttilābhāya nāṅgatāṃ yadi gacchati / hetur dehāntarotpattau pañcāyatanam aihikam // 2.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadaṅgabhāvahetutvaniṣedhe 'nupalambhanam / aniścayakaraṃ proktam indriyādy api śeṣavat // 2.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā ca śaktiḥ pūrveṣām indriyāṇāṃ svajātiṣu / vikāradarśanāt siddham aparāparajanma ca // 2.117 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śarīrād yadi tajjanma prasaṅgaḥ pūrvavad bhavet / cittāc cet tata evāstu janma dehāntarasya ca // 2.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān na hetuvaikalyāt sarveṣām antyacetasām / asaṃdhir īdṛśaṃ tena śeṣavat sādhanaṃ matam // 2.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyāsena viśeṣe 'pi laṅghanodakatāpavat / svabhāvātikramo mā bhūd iti ced āhitaḥ sa cet // 2.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar yatnam apekṣeta yadi syāc cāsthirāśrayaḥ / viśeṣo naiva bardheta svabhāvaś ca na tādṛśaḥ // 2.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatropayuktaśaktīnāṃ viśeṣānuttarān prati / sādhanānām asāmarthyān nityaṃ cānāśrayasthiteḥ // 2.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣasyāsvabhāvatvād vṛddhāv apy āhito yadā / nāpekṣeta punar yatnaṃ yatno 'nyaḥ syād viśeṣakṛt // 2.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāṣṭhapāradahemāder agnyāder iva cetasi / abhyāsajāḥ pravartante svarasena kṛpādayaḥ // 2.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sa teṣām utpannaḥ svabhāvo jāyate guṇaḥ / taduttarottaro yatno viśeṣasya vidhāyakaḥ // 2.125 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yasmāc ca tulyajātīyapūrvabījapravṛddhayaḥ / kṛpādibuddhayas tāsāṃ saty abhyāse kutaḥ sthitiḥ // 2.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caivaṃ laṅghanād eva laṅghanaṃ balayatnayoḥ / taddhetvoḥ sthitaśaktitvāl laṅghanasya sthitātmatā // 2.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyādau dehavaiguṇyāt paścād vadavilaṅghanaṃ / śanair yatnena vaiguṇye niraste svabale sthitiḥ // 2.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛpā svabījaprabhavā svabījaprabhavair na cet / vipakṣair bādhyate cet te prayāty atyantasātmatām // 2.129 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tathā hi mūlam abhyāsaḥ pūrvaḥ pūrvaḥ parasya tu / kṛpāvairāgyabodhādeś cittadharmasya pāṭave // 2.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛpātmakatvam abhyāsād ghṛṇāvairāgyarāgavat / dayāvān duḥkhahānārtham upāyeṣv abhiyujyate // 2.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parokṣopeyataddhetos tadākhyānaṃ hi duṣkaram / yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate // 2.132 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ / yatas tathā sthite hetau nivṛttir neti paśyati // 2.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalasya hetor hānārthaṃ tadvipakṣaṃ parīkṣate / sādhyate tadvipakṣo 'pi heto rūpāvabodhataḥ // 2.134 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ātmātmīyagrahakṛtaḥ snehaḥ saṃskāragocaraḥ / hetur virodhi nairātmyadarśanaṃ tasya bādhakam // 2.135 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bahuśo bahudhopāyaṃ kālena bahunāsya ca / gacchanty abhyasyatas tatra guṇadoṣāḥ prakāśatām // 2.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddheś ca pāṭavād dhetor vāsanātaḥ prahīyate / padārthavṛtteḥ khaṅgāder viśeṣo 'yaṃ mahāmuneḥ // 2.137 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) upāyābhyāsa evāyaṃ tādarthyāc chāsanaṃ matam / niṣpatteḥ prathamaṃ bhāvād dhetur uktam idaṃ dvayam // 2.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetoḥ prahāṇaṃ triguṇaṃ sugatatvam aniśrayāt / duḥkhasya śastaṃ nairātmyadṛṣṭes tad yuktito 'pi vā // 2.139 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) punar āvṛttir ity uktau janmadoṣasamudbhavau / ātmadarśanabījasya hānād apunar āgamaḥ // 2.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbhūtabhinnātmatayāśeṣam akleśanirjaram / kāyavāgbuddhivaiguṇyaṃ mārgoktyapaṭutāpi vā // 2.141 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) aśeṣahānam abhyāsād uktyāder doṣasaṃkṣayaḥ / nety eke vyatireko 'sya saṃdigdhāvyabhicāryataḥ // 2.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣayitvaṃ ca doṣāṇāṃ nityatvād anupāyataḥ / upāyasyāparijñānād iti vā parikalpayet // 2.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetumattvād viruddhasya hetor abhyāsataḥ kṣayāt / hetusvabhāvajñānena tajjñānam api sādhyate // 2.144 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāyaḥ svadṛṣṭamārgoktir vaiphalyād vakti nānṛtam / dayālutvāt parārthaṃ ca sarvārambhābhiyogataḥ // 2.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pramāṇaṃ tāyo vā catuḥsatyaprakāśanam / duḥkhaṃ saṃsāriṇaḥ skandhā rāgādeḥ pāṭavekṣaṇāt // 2.146 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) abhyāsān na yadṛcchāto 'hetor janmavirodhataḥ / vyabhicārān na vātādidharmaḥ prakṛtisaṃkarāt // 2.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adoṣaś cet tadanyo 'pi dharmaḥ kiṃ tasya nekṣyate / na sarvadharmaḥ sarveṣāṃ samarāgaprasaṅgataḥ // 2.148 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rūpādivad adoṣaś cet tulyaṃ tatrāpi codanam / ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām // 2.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣe 'pi ca doṣānām aviśeṣād asiddhatā / na vikārād vikāreṇa sarveṣāṃ na ca sarvajāḥ // 2.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇe vardhamāne ca kāryahānir na yujyate / tāpādiṣv iva rāgāder vikāro 'pi sukhādijaḥ // 2.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaiṣamyajena duḥkhena rāgasyānudbhavo yadi / vācyaṃ kenodbhavaḥ sāmyān madavṛddhiḥ smaras tataḥ // 2.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāgī viṣam adoṣo 'pi dṛṣṭaḥ sāmye 'pi nāparaḥ / kṣayād asṛksruto 'py anye naikastrīniyato madaḥ // 2.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te naikasyāṃ na tīvraḥ syād aṅgarūpādy apīti cet / na sarveṣām anekāntān na cāpy aniyato bhavet // 2.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aguṇagrāhiṇo 'pi syād aṅgaṃ so 'pi guṇagrahaḥ / yadi sarvā guṇagrāhī syād dhetor aviśeṣataḥ // 2.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad avastho mato rāgī na dveṣī syāc ca tādṛśaḥ / tayor asamarūpatvān niyamaś cātra nekṣyate // 2.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sajātivāsanābhedapratibaddhapravṛttayaḥ / yasya rāgādayas tasya naite doṣāḥ prasaṅginaḥ // 2.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena bhūtadharmatvaṃ niṣiddhaṃ niśrayasya ca / niṣedhān na pṛthivyādiniśritā dhavalādayaḥ // 2.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadupādāya śabdaś ca hetvarthaḥ svāśrayeṇa ca / avinirbhāgavartitvād āśrayāyuktam anyathā // 2.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madādiśakter iva ced vinirbhāgo na vastunaḥ / śaktir arthāntaraṃ vastu naśyen nāśritam āśraye // 2.160 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tiṣṭhaty avikale yāti tattulyaṃ cen na bhedataḥ / bhūtacetanayor bhinnapratibhāsāvabodhataḥ // 2.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvikāraṃ ca kāyasya tulyarūpaṃ bhaven manaḥ / rūpādivad vikalpasya kaivārthaparatantratā // 2.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anapekṣya yadā kāyaṃ vāsanābodhakāraṇam / jñānaṃ syāt kasyacit kiṃcit kadācit tena kiṃcana // 2.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avijñānasya vijñānānupādānāc ca sidhyati / vijñānaśaktisaṃbandhād iṣṭaś cet sarvavastunaḥ // 2.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat sāṃkhyapaśoḥ ko 'nyaḥ salajjo vaktum īhate / adṛṣṭapūrvam astīti tṛṇāgre kariṇāṃ śatam // 2.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad rūpaṃ dṛśyatāṃ yātaṃ tad rūpaṃ prāṅ na dṛśyate / śatadhā viprakīrṇe 'pi hetau tad vidyate katham // 2.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāgādyaniyamo 'pūrvaprādur bhāve prasajyate / bhūtātmatānatikrānteḥ sarvo rāgādimān yadi // 2.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaḥ samānarāgaḥ syād bhūtātiśayato na cet / bhūtānāṃ prāṇitābhede 'py ayaṃ bhedo yad āśrayaḥ // 2.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan nirhrāsātiśayavat tad bhāvāt tāni hāpayet / na ced bhede 'pi rāgādihetutulyātmatākṣayaḥ // 2.169 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sarvatra rāgaḥ sadṛśaḥ syād dhetoḥ sadṛśātmanaḥ / na hi gopratyayasyāsti samānārthabhuvaḥ kvacit // 2.170 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāratamyaṃ pṛthivyādau prāṇitāder ihāpi vā / auṣṇyasya tāratamye 'pi nānuṣṇo 'gniḥ kadācana // 2.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathehāpīti cen nāgner auṣṇyād bhedaniṣedhataḥ / tāratamyānubhavino yasyānyasya sato guṇāḥ // 2.172 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) te kvacit pratihanyante tadbhede dhavalādivat / rūpādivan na niyamas teṣāṃ bhūtāvibhāgataḥ // 2.173 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tattulyaṃ cen na rāgādeḥ sahotpattiprasaṅgataḥ / vikalpyaviṣayatvāc ca viṣayā na niyāmakāḥ // 2.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sabhāgahetuvirahād rāgāder niyamo na vā / sarvadā sarvabuddhīnāṃ janma vā hetusaṃnidheḥ // 2.175 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kadācid upalambhāt tad adhruvaṃ doṣaniśrayāt / duḥkhaṃ hetuvaśatvāc ca na cātmā nāpy adhiṣṭhitam // 2.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nākāraṇam adhiṣṭhātā nityaṃ vā janakaṃ katham / tasmād anekam ekasmād bhinnakālaṃ na jāyate // 2.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryānutpādato 'nyeṣu saṃgateṣv api hetuṣu / hetvantarānumānaṃ syān naitan nityeṣu vidyate // 2.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kādācitkatayā siddhā duḥkhasyāsya sahetutā / nityaṃ sattvam asattvaṃ vāhetor anyānapekṣaṇāt // 2.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taikṣṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇḍakādiṣu / tathākāraṇam etat syād iti kecit pracakṣate // 2.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saty eva yasmin yaj janma vikāre vāpi vikriyā / tat tasya kāraṇaṃ prāhus tat teṣām api vidyate // 2.181 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sparśasya rūpahetutvād darśane 'sti nimittatā / nityānāṃ pratiṣedhena neśvarādeś ca saṃbhavaḥ // 2.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asāmarthyād ato hetur bhavavāñchāparigrahaḥ / yasmād deśaviśeṣasya tat prāptyāśākṛto nṛṇām // 2.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā bhavec chāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ / yato 'pi prāṇinaḥ kāmavibhavecche ca te mate // 2.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra cātmasnehasya hetutvāt saṃpravartate / asukhe sukhasaṃjñasya tasmāt tṛṣṇā bhavāśrayaḥ // 2.185 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viraktajanmādṛṣṭer ity ācāryāḥ saṃpracakṣate / adeharāgādṛṣṭeś ca dehād rāgasamudbhavaḥ // 2.186 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) nimittopagamād iṣṭam upādānaṃ tu vāryate / imān tu yuktiman vicchan bādhate svamataṃ svayam // 2.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janmanā sahabhāvaś cet jātānāṃ rāgadarśanāt / sabhāgajāteḥ prāk siddhiḥ kāraṇatve 'pi noditam // 2.188 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ajñānam uktā tṛṣṇaiva saṃtānapreraṇād bhave / ānantaryān na karmāpi sati tasminn asaṃbhavāt // 2.189 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tad anātyantikaṃ hetoḥ pratibandhādisaṃbhavāt / saṃsāritvād anirmokṣo neṣṭatvād aprasiddhitaḥ // 2.190 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad ātmani na premṇo hāniḥ sa paritasyati / tāvad duḥkhitam āropya na ca svastho 'vatiṣṭhate // 2.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyādhyāropahānārthaṃ yatno 'saty api moktari / avasthāvītarāgāṇāṃ dayayā karmaṇāpi vā // 2.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākṣipte 'vinivṛttīṣṭeḥ sahakārikṣayād alam / nākṣeptum aparaṃ karma bhavatṛṣṇāvilaṅghinām // 2.193 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhajñāne 'viruddhasya pūrvasaṃskāravāhinī / vastudharmodayotpattir na sā sattvānurodhinī // 2.194 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmāntarasamāropād rāgo dharme 'tadātmake / duḥkhasaṃtānasaṃsparśamātreṇaiva dayodayaḥ // 2.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mohaś ca mūlaṃ doṣāṇāṃ sa ca sattvagraho vinā / tenādyahetau na dveṣo na doṣo 'taḥ kṛpā matā // 2.196 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) nāmuktiḥ pūrvasaṃskārakṣaye 'nyāpratisaṃdhitaḥ / akṣīṇaśaktiḥ saṃskāro yeṣāṃ tiṣṭhanti te 'naghāḥ // 2.197 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mandatvāt karuṇāyāś ca na yatnaḥ sthāpane mahān / tiṣṭhanty eva parādhīnāḥ yeṣāṃ tu mahatī kṛpā // 2.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satkāyadṛṣṭer vigamād ādya evābhavo bhavet / mārge cet sahajāhāner na hānau vā bhavaḥ kutaḥ // 2.199 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sukhī bhave 'yaṃ duḥkhī vā mā bhūvam iti tṛṣyataḥ / yaivāham iti dhīḥ saiva sahajaṃ sattvadarśanam // 2.200 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na hy apaśyann aham iti snihyaty ātmani kaścana / na cātmani vinā premṇā sukhakāmo 'bhidhāvati // 2.201 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) duḥkhotpādasya hetutvaṃ bandho nityasya tat kutaḥ / aduḥkhotpādahetutvaṃ mokṣo nityasya tat kutaḥ // 2.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityatvena yo 'vācyaḥ sa hetur na hi kasyacit / bandhamokṣāv avācye 'pi na vidyete kathaṃ ca na // 2.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ tam āhur vidvāṃso yaḥ svabhāvo na naśyati / tyaktvemāṃ hrepaṇīṃ dṛṣṭim ato nityaḥ sa ucyatām // 2.204 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ukto mārgas tad abhyāsād āśrayaḥ parivartate / sātmye 'pi doṣabhāvaś cen mārgavan nāvibhutvataḥ // 2.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayagrahaṇaṃ dharmo vijñānasya yathāsti saḥ / gṛhyate so 'sya janako vidyamānātmaneti ca // 2.206 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) eṣā prakṛtir asyās tan nimittāntarataḥ skhalat / vyāvṛttau pratyayāpekṣam adṛḍhaṃ sarpabuddhivat // 2.207 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhāsvaram idaṃ cittaṃ prakṛtyāgantavo malāḥ / tatprāg apy asamarthānāṃ paścāc chaktiḥ kva tanmaye // 2.208 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nālaṃ praroḍhum atyantaṃ syandinyām agnivad bhuvi / bādhakotpattisāmarthyagarbhe śakto 'pi vastuni // 2.209 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirupadravabhūtārthasvabhāvasya viparyayaiḥ / na bādhā yatnavattve 'pi buddhes tat pakṣapātataḥ // 2.210 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmagrahaikayonitvāt kāryakāraṇabhāvataḥ / rāgapratighayor bādhā bhede 'pi na parasparam // 2.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mohāvirodhān maitryāder nātyantaṃ doṣanigrahaḥ / tanmūlāś ca malāḥ sarve sa ca satkāyadarśanam // 2.212 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vidyāyāḥ pratipakṣatvāc caittatvenopalabdhitaḥ / mithyopalabdhir ajñānayukteś cānyad ayuktimat // 2.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyākhyeyo 'tra virodho yas tadvirodhāc ca tanmayaiḥ / virodhaḥ śūnyatādṛṣṭeḥ sarvadoṣaiḥ prasidhyati // 2.214 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nākṣayaḥ prāṇidharmatvād rūpādivad asiddhitaḥ / saṃbandhe pratipakṣasya tyāgasaṃsarjanād api // 2.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kāṭhinyavad utpattiḥ punar doṣavirodhinaḥ / sātmatvenānapāyatvād anekāntāc ca bhasmavat // 2.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ paśyaty ātmānaṃ tatrāham iti śāśvataḥ snehaḥ / snehāt sukheṣu tṛṣyati tṛṣṇā doṣāṃ sthirī kurute // 2.217 na kiṃcid adhyavasitam guṇadarśī paritṛṣyan mameti tat sādhanāny upādatte / tenātmābhiniveśo yāvat tāvat sa saṃsāre // 2.218 āryā (12, 18, 12, 15) ātmani sati parasaṃjñā svaparavibhāgāt parigrahadveṣau / anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante // 2.219 āryā (12, 18, 12, 15) niyamenātmani snihyaṃs tadīye na virajyate / na cāsty ātmani nirdoṣe snehāpagamakāraṇam // 2.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snehaḥ sadoṣa iti cet tataḥ kiṃ tasya varjanam / adūṣite 'sya viṣaye na śakyaṃ tasya varjanam // 2.221 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) prahāṇir icchādveṣāder guṇadoṣānubandhinaḥ / tayor adṛṣṭir viṣaye na tu bāhyeṣu yaḥ kramaḥ // 2.222 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) na hi snehaguṇāt snehaḥ kiṃ tv arthaguṇadarśanāt / kāraṇe 'vikale tasmin kāryaṃ kena nivāryate // 2.223 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā vā sadoṣatā dṛṣṭā snehe duḥkhasamāśrayaḥ / tathāpi na virāgo 'tra svatvadṛṣṭer yathātmani // 2.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tair vinā duḥkhahetur ātmā cet te 'pi tādṛśāḥ / nirdoṣaṃ dvayam apy evaṃ vairāgyaṃ na dvayos tataḥ // 2.225 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) duḥkhabhāvanayāsyāc ced ahidaṣṭāṅgahānivat / ātmīyabuddhihānyātra tyāgo na tu viparyaye // 2.226 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upabhogāśrayatvena gṛhīteṣv indriyādiṣu / svatvadhīḥ kena vāryeta vairāgyaṃ tatra tat kutaḥ // 2.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣam eva sarvasya keśādiṣu kalevarāt / cyuteṣu sā ghṛṇā buddhir jāyate 'nyatra saspṛhā // 2.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samavāyādisaṃbandhajanitā tatra hi svadhīḥ / saṃbandhaḥ sa tathaiveti dṛṣṭāv api na hīyate // 2.229 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samavāyādyabhāve 'pi sarvatrāsty upakāritā / duḥkhopakārān na bhaved aṅgulyām iva cet svadhīḥ // 2.230 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) na hy ekāntena tad duḥkhaṃ bhūyasā saviṣānnavat / viśiṣṭasukhasaṃgāt syāt tadviruddhe virāgitā // 2.231 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃcit parityajet saukhyaṃ viśiṣṭasukhatṛṣṇayā / nairātmye tu yathālābham ātmasnehāt pravartate // 2.232 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alābhe mattakāśinyā dṛṣṭā tiryakṣu kāmitā / yasyātmā vallabhaḥ tasya sa nāśaṃ katham icchati // 2.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttasarvānubhavavyavahāraguṇāśrayam / icchet prema kathaṃ premṇaḥ prakṛtir na hi tādṛśī // 2.234 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sarvathātmagrahaḥ sneham ātmani draḍhayaty alam / ātmīyasnehabījaṃ tat tadavasthaṃ vyavasthitam // 2.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatne 'py ātmīyavairāgyaṃ guṇaleśasamāśrayāt / vṛttimān pratibadhnāti tad doṣān saṃvṛṇoti ca // 2.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmany api virāgaś cen nedānīṃ yo virajyate / tyajaty asau yathātmānaṃ vyarthāto duḥkhabhāvanā // 2.237 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhabhāvanayāpy eṣa duḥkham eva vibhāvayet / pratyakṣaṃ pūrvam api tat tathāpi na virāgavān // 2.238 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yady apy ekatra doṣeṇa tat kṣaṇaṃ calitā matiḥ / viraktau naiva tatrāpi kāmīva vanitāntare // 2.239 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyājyopādeyabhede hi saktir yaivaikabhāvinī / sā bījaṃ sarvasaktīnāṃ paryāyeṇa samudbhave // 2.240 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdoṣaviṣayaḥ sneho nirdoṣaḥ sādhanāni ca / etāvad eva ca jagat kvedānīṃ sa virajyate // 2.241 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sadoṣatāpi cet tatra tasya tatrātmany api sā samā / tatrāviraktas taddoṣe kvedānīṃ sa virajyate // 2.242 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) guṇadarśanasaṃbhūtaṃ snehaṃ bādhitadoṣadṛk / sa cendriyādau na tv evaṃ bālāder api darśanāt // 2.243 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) doṣavaty api sadbhāvāt svabhāvād guṇavaty api / anyatrātmīyatāyāṃ vā vyatītādau vihānitaḥ // 2.244 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tata eva ca nātmīyabuddher api guṇekṣaṇam / kāraṇaṃ hīyate sāpi tasmān nāguṇadarśanāt // 2.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api cāsad guṇāropaḥ snehāt tatra hi dṛśyate / tasmāt tat kāraṇā bādhī vidhis taṃ bādhate katham // 2.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāparaprārthanāto vināśotpattibuddhitaḥ / indriyādeḥ pṛthag bhūtam ātmānaṃ vetty ayaṃ janaḥ // 2.247 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tasmān naikatvadṛṣṭyāpi snehaḥ snihyan sa ātmani / upalambhāntaraṅgeṣu prakṛtyaivānurajyate // 2.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyutpannā tu yo duḥkhān nirvedo dveṣa īdṛśaḥ / na vairāgyaṃ tadāpy asya sneho 'vasthāntar eṣaṇāt // 2.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dveṣasya duḥkhayonitvāt sa tāvan mātrasaṃsthitiḥ / tasmin nivṛtte prakṛtiṃ svām eva bhajate punaḥ // 2.250 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) audāsīnyaṃ tu sarvatra hānopādānahānitaḥ / vāsīcandanakalpānāṃ vairāgyaṃ nāma kathyate // 2.251 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā / sā ca naḥ pratyayotpattiḥ sā nairātmyadṛgāśrayaḥ // 2.252 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuktis tu śūnyatādṛṣṭes tadarthāḥ śeṣabhāvanāḥ / anityāt prāha tenaiva duḥkhaṃ duḥkhān nirātmatām // 2.253 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviraktaś ca tṛṣṇāvān sarvārambhasamāśritaḥ / so 'muktaḥ kleśakarmabhyāṃ saṃsārī nāma tādṛśaḥ // 2.254 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmīyam eva yo necched bhoktāpy asya na vidyate / ātmāpi na tadā tasya kriyābhogau hi lakṣaṇam // 2.255 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād anādisaṃtānatulyajātīyabījikām / utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ // 2.256 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) āgamasya tathā bhāvanibandhanam apaśyatām / muktim āgamamātreṇa vadan na paritoṣakṛt // 2.257 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nālaṃ bījādisaṃsiddho vidhiḥ puṃsām ajanmane / tailābhyaṅgāgnidāhāder api muktiprasaṅgataḥ // 2.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāg guror lāghavāt paścān na pāpaharaṇaṃ kṛtam / mā bhūd gauravam evāsya na pāpaṃ gurvamūrtitaḥ // 2.259 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyājñānatadudbhūtatarṣasaṃcetanāvaśāt / hīnasthānagatir janma tena tac chin na jāyate // 2.260 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor eva hi sāmarthyaṃ jātau tanmātrabhavataḥ / te cetane svayaṃ karmety akhaṇḍaṃ janmakāraṇam // 2.261 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) gatipratītyoḥ kāraṇānyāśrayas tāny adṛṣṭataḥ / adṛṣṭanāśād agatis tat saṃskāro na cetanā // 2.262 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) sāmarthyaṃ karaṇotpatter bhāvābhāvānuvṛttitaḥ / dṛṣṭaṃ buddher na cānyasya tāni santi na santi kim // 2.263 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhāraṇapreraṇakṣobhanirodhāś cetanāvaśāḥ / na syus teṣām asāmarthye tasya dīkṣādyanantaram // 2.264 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha buddhes tadābhāvān na syuḥ saṃdhīyate malaiḥ / buddhes teṣām asāmarthye jīvato 'pi syur akṣamāḥ // 2.265 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirhrāsātiśayāt puṣṭau pratipakṣasvapakṣayoḥ / doṣāḥ svabījasaṃtānā dīkṣite 'py anivāritāḥ // 2.266 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityasya nirapekṣatvāt kramotpattir virudhyate / kriyāyām akriyāyāṃ ca kriyā ca sadṛśātmanaḥ // 2.267 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aikyaṃ ca hetuphalayor vyatireke tatas tayoḥ / kartṛbhoktṛtvahāniḥ syāt sāmarthyaṃ ca na sidhyati // 2.268 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anyasmaraṇabhogādiprasaṅgāś ca na bādhakāḥ / asmṛteḥ kasyacit tena hy anubhūteḥ smṛtodbhavaḥ // 2.269 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthiraṃ sukhaṃ mamāhaṃ cety ādi satyacatuṣṭaye / abhūtān ṣoḍaśākārān āropya paritṛṣyati // 2.270 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraiva tadviruddhātmatattvākārānurodhinī / hanti sānucarāṃ tṛṣṇāṃ samyagdṛṣṭiḥ subhāvitā // 2.271 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trihetor nodbhavaḥ karmadehayoḥ sthitayor api / ekābhāvād vinā bījaṃ nāṅkurasyeva janmanaḥ // 2.272 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃbhavād vipakṣasya na hāniḥ karmadehayoḥ / aśakyatvāc ca tṛṣṇāyāṃ sthitāyāṃ punar udbhavāt // 2.273 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayakṣayārthaṃ yatne ca vyarthaḥ karmakṣaye śramaḥ / phalavaicitryadṛṣṭeś ca śaktibhedo 'numīyate // 2.274 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) karmaṇāṃ tāpasaṃkleśān naikarūpāt tataḥ kṣayaḥ / phalaṃ kathaṃcit tajjanyam alpaṃ syān na vijātimat // 2.275 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) athāpi tapasaḥ śaktyā śaktisaṃkarasaṃkṣayaiḥ / kleśāt kutaścid dhīyetāśeṣam akleśaleśataḥ // 2.276 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yadīṣṭam aparaṃ kleśāt tat tapaḥ kleśa eva cet / tat karmaphalam ity asmān na śakteḥ saṃkarādikam // 2.277 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpitsudoṣanirghātādye 'pi doṣavirodhinaḥ / tajje karmaṇi śaktāḥ syuḥ kṛtahāniḥ kathaṃ bhavet // 2.278 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt / mithāvikalpena vinā nābhilāṣaḥ sukhād api // 2.279 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tāyāt tattvasthirāśeṣaviśeṣajñānasādhanam / bodhārthatvād gamer bāhyaśaikṣāśaikṣādhikas tataḥ // 2.280 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parārthajñānaghaṭanaṃ tasmāt tac chāsanaṃ dayā / tataḥ parārthatantratvaṃ siddhārthasyāvirāmataḥ // 2.281 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dayayā śreya ācaṣṭe jñānāt satyaṃ sasādhanam / tac cābhiyogavān vaktuṃ yatas tasmāt pramāṇatā // 2.282 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upadeśatathābhāvastutis tad upadeśataḥ / pramāṇatattvasiddhyartham anumāne 'py avāraṇāt // 2.283 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayogadarśanād vāsya yat kiṃcid udayātmakam / nirodhadharmakaṃ sarvaṃ tad ity ādāv anekadhā // 2.284 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānāśrayo liṅgam avinābhāvalakṣaṇam / vyāptipradarśanād dhetoḥ sādhyenoktaṃ ca tat sphuṭam // 2.285 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānaṃ dvividhaṃ viṣayadvaividhyāc chaktyaśaktitaḥ / arthakriyāyāṃ keśādir nārtho 'narthādhimokṣataḥ // 3.1 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) sadṛśāsadṛśatvāc ca viṣayāviṣayatvataḥ / śabdasyānyanimittānāṃ bhāve dhīsadasattvataḥ // 3.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthakriyāsamarthaṃ yat tad atra paramārthasat / anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe // 3.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśaktaṃ sarvam iti ced bījāder aṅkurādiṣu / dṛṣṭā śaktir matā sā cet saṃvṛtyāstu yathā tathā // 3.4 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sāsti sarvatra ced buddher nānvayavyatirekayoḥ / sāmānyalakṣaṇe 'dṛṣṭeś cakṣūrūpādibuddhivat // 3.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena samayābhogādyantaraṅgānurodhataḥ / ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ // 3.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) keśādayo na sāmānyam anarthābhiniveśataḥ / jñeyatvena grahād doṣo nābhāveṣu prasajyate // 3.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām api tathābhāve 'pratiṣedhāt sphuṭābhatā / jñānarūpatayārthatvāt keśādīti matiḥ punaḥ // 3.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyaviṣayā keśapratibhāsam anarthakam / jñānarūpatayārthatve sāmānye cet prasajyate // 3.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheṣṭatvād adoṣo 'rtharūpatvena samānatā / sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt // 3.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad avastv abhidheyatvāt sāphalyād akṣasaṃhateḥ / nāmādivacane vaktṛśrotṛvācyānubandhini // 3.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃbandhini nāmādāv arthe syād apravartanam / sārūpyād bhrāntito vṛttir arthe cet syān na sarvadā // 3.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśabhrāntiś ca na jñāne tulyam utpattito dhiyaḥ / tathāvidhāyā anyatra tan nānupagamād dhiyaḥ // 3.13 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bāhyārthapratibhāsāyā upāye vāpramāṇatā / vijñānavyatiriktasya vyatirekāprasiddhitaḥ // 3.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvajñānārthavattvāc cet svapnādāv anyathekṣaṇāt / ayuktaṃ na ca saṃskārān nīlādipratibhāsataḥ // 3.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlādy apratighātān na jñānaṃ tad yogyadeśakaiḥ / ajñātasya svayaṃ jñānān nāmādy etena varṇitam // 3.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saiveṣṭārthavatī kena cakṣurādimatir matā / arthasāmarthyadṛṣṭeś ced anyat prāptam anarthakam // 3.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apravṛttir asaṃbandhe 'py arthasaṃbandhavad yadi / atītānāgataṃ vācyaṃ na syād arthena tatkṣayāt // 3.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyagrahaṇāc chabdād aprasaṅgo mato yadi / tan na kevalasāmānyāgrahaṇād grahaṇe 'pi vā // 3.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atatsamānatāvyaktī tena nityopalambhanam / nityatvāc ca yadi vyaktir vyakteḥ pratyakṣatāṃ prati // 3.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmani jñānajanane yac chaktaṃ śaktam eva tat / athāśaktaṃ kadācic ced aśaktaṃ sarvadaiva tat // 3.21 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya śaktir aśaktir vā yā svabhāvena saṃsthitā / nityatvād acikitsyasya kas tāṃ kṣapayituṃ kṣamaḥ // 3.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca sāmānyavijñānam anurundhan vibhāvyate / nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ // 3.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣapratyayārthatvān nākṣāṇāṃ vyarthateti cet / saivaikarūpāc chabdāder bhinnābhāsā matiḥ kutaḥ // 3.24 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na jātir jātimad vyaktirūpaṃ yenāparāśrayam / siddhaṃ pṛthak cet kāryatvaṃ hy apekṣety abhidhīyate // 3.25 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) niṣpatter aparādhīnam api kāryaṃ svahetutaḥ / saṃbadhyate kalpanayā kim akāryaṃ kathaṃcana // 3.26 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) anyatve tad asaṃbaddhaṃ siddhāto niḥsvabhāvatā / jātiprasaṅgo 'bhāvasya nāpekṣābhāvatas tayoḥ // 3.27 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasmād arūpā rūpāṇām āśrayeṇopakalpitā / tadviśeṣāvagāhārthair jātiḥ śabdaiḥ prakāśyate // 3.28 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasyāṃ rūpāvabhāso yas tattvenārthasya vā grahaḥ / bhrāntiḥ sānādikālīnadarśanābhyāsanirmitā // 3.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthānāṃ yac ca sāmānyam anyavyāvṛttilakṣaṇam / yanniṣṭhās ta ime śabdā na rūpaṃ tasya kiṃcana // 3.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyabuddhau sāmānyenārūpāyām apīkṣaṇāt / arthabhrāntir apīṣyeta sāmānyaṃ sāpy abhiplavāt // 3.31 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) artharūpatayā tattvenābhāvāc ca na rūpiṇī / niḥsvabhāvatayāvācyaṃ kutaścid vacanān matam // 3.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vastu na vastūnām avācyatvaṃ kathaṃcana / naiva vācyam upādānabhedād bhedopacārataḥ // 3.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītānāgate 'py arthe sāmānyavinibandhanāḥ / śrutayo niviśante sad asaddharmaḥ kathaṃ bhavet // 3.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upacārāt tad iṣṭaṃ ced vartamānaghaṭasya kā / pratyāsattir abhāvena yā paṭādau na vidyate // 3.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddher askhalitā vṛttir mukhyāropitayoḥ sadā / siṃhe māṇavake ceti ghoṣaṇāpy asti laukikī // 3.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra rūḍhyāsadartho 'pi janaiḥ śabdo niveśitaḥ / sa mukhyas tatra tatsāmyād gauṇo 'nyatra skhaladgatiḥ // 3.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā bhāve 'py abhāvākhyāṃ yathākalpanam eva vā / kuryād aśakte śakte vā pradhānādiśrutiṃ janaḥ // 3.38 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śabdebhyo yādṛśī buddhir naṣṭe 'naṣṭe 'pi dṛśyate / tādṛśy eva sadarthānāṃ naitac chrotrādicetasām // 3.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyamātragrahaṇāt sāmānyaṃ cetasor dvayoḥ / tasyāpi kevalasya prāg grahaṇaṃ vinivāritam // 3.40 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) parasparaviśiṣṭānām aviśiṣṭaṃ kathaṃ bhavet / rūpaṃ dvirūpatāyāṃ vā tad vastv ekaṃ kathaṃ bhavet // 3.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyāṃ tad anyad eva syād yadi rūpaṃ samaṃ tayoḥ / tayor iti na saṃbandho vyāvṛttis tu na duṣyate // 3.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt samānataivāsmin sāmānye 'vastulakṣaṇam / kāryaṃ cet tad anekaṃ syān naśvaraṃ ca na tan matam // 3.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastumātrānubandhitvād vināśasya na nityatā / asaṃbandhaś ca jātīnām akāryatvād arūpatā // 3.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yac ca vastubalāj jñānaṃ jāyate tad apekṣate / na saṃketaṃ na sāmānyabuddhiṣv etad vibhāvyate // 3.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāpy abhedānugā buddhiḥ kācid vastudvayekṣaṇe / saṃketena vinā sārthapratyāsattinibandhanā // 3.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyāsattir vinā jātyā yatheṣṭā cakṣurādiṣu / jñānakāryeṣu jātir vā yayānveti vibhāgataḥ // 3.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃcid api vijñāne tadrūpānavabhāsataḥ / yadi nāmendriyāṇāṃ syād draṣṭā bhāseta tadvapuḥ // 3.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpavattvān na jātīnāṃ kevalānām adarśanāt / vyaktigrahe ca tacchabdarūpād anyan na dṛśyate // 3.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānamātrārthakaraṇe 'py ayogyam ata eva tat / tad ayogyatayārūpaṃ tad dhy avastuṣu lakṣaṇam // 3.50 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yathoktaviparītaṃ yat tat svalakṣaṇam iṣyate / sāmānyaṃ trividhaṃ tac ca bhāvābhāvobhayāśrayāt // 3.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ / noktottaratvād dṛṣṭatvād atītādiṣu cānyathā // 3.52 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhāvadharmatvahāniś ced bhāvagrahaṇapūrvakam / tajjñānam ity adoṣo 'yaṃ meyaṃ tv ekaṃ svalakṣaṇam // 3.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād arthakriyāsiddheḥ sadasattāvicāraṇāt / tasya svapararūpābhyāṃ gater meyadvayaṃ matam // 3.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayathābhiniveśena dvitīyā bhrāntir iṣyate / gatiś cet pararūpeṇa na ca bhrānteḥ pramāṇatā // 3.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiprāyāvisaṃvādād api bhrānteḥ pramāṇatā / gatir apy anyathā dṛṣṭā pakṣaś cāyaṃ kṛtottaraḥ // 3.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇipradīpaprabhayor maṇibuddhyābhidhāvataḥ / mithyājñānāviśeṣe 'pi viśeṣo 'rthakriyāṃ prati // 3.57 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathā tathāyathārthatve 'py anumānatadābhayoḥ / arthakriyānurodhena pramāṇatvaṃ vyavasthitam // 3.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhir yatrārthasāmarthyād anvayavyatirekiṇī / tasya svatantraṃ grahaṇam ato 'nyad vastv atīndriyam // 3.59 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasyādṛṣṭātmarūpasya gater anyo 'rtha āśrayaḥ / tadāśrayeṇa saṃbandhī yadi syād gamakas tadā // 3.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamakānugasāmānyarūpeṇaiva tadā gatiḥ / tasmāt sarvaḥ parokṣo 'rtho viśeṣeṇa na gamyate // 3.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā ca saṃbandhino dharmād gatir dharmiṇi jāyate / sānumānaṃ parokṣāṇām ekāntenaiva sādhanam // 3.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pratyakṣaparokṣābhyāṃ meyasyānyasya saṃbhavaḥ / tasmāt prameyadvitvena pramāṇadvitvam iṣyate // 3.63 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tryekasaṃkhyānirāso vā prameyadvayadarśanāt / ekam evāprameyatvād asataś cen mataṃ ca naḥ // 3.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekānto 'prameyatve hy abhāvasyāpi niścayāt / tanniścayapramāṇaṃ vā dvitīyaṃ nākṣajā matiḥ // 3.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāve 'rthabalāj jāter arthaśaktyanapekṣaṇe / vyavadhānādibhāve 'pi jāyetendriyajā matiḥ // 3.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāve vinivṛtteś cet pratyakṣasyaiva niścayaḥ / viruddhaṃ saiva vā liṅgam anvayavyatirekiṇī // 3.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhaṃ ca paracaitanyapratipatteḥ pramādvayam / vyāhārādau pravṛtteś ca siddhas tadbhāvaniścayaḥ // 3.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇam avisaṃvādāt tad kvacid vyabhicārataḥ / nāśvāsa iti cel liṅgaṃ durdṛṣṭer etad īdṛśam // 3.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yataḥ kadācit siddhāsya pratītir vastunaḥ kvacit / tad avaśyaṃ tato jātaṃ tatsvabhāvo 'pi vā bhavet // 3.70 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svanimittāt svabhāvād vā vinā nārthasya saṃbhavaḥ / yac ca rūpaṃ tayor dṛṣṭaṃ tad evānyatra lakṣaṇam // 3.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāve svanimitte vā dṛśye darśanahetuṣu / anyeṣu satsv adṛśye ca sattā vā tadvataḥ katham // 3.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāmāṇye ca sāmānyabuddhes tallopa āgataḥ / pretyabhāvavad akṣaiś cet paryāyeṇa pratīyate // 3.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca nendriyaśaktyādāv akṣabuddher asaṃbhavāt / abhāvapratipattau syād buddher janmānimittikam // 3.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svalakṣaṇe ca pratyakṣam avikalpatayā vinā / vikalpena na sāmānyagrahas tasmiṃs tato 'numā // 3.75 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prameyaniyame varṇānityatā na pratīyate / pramāṇam anyat tadbuddhir vinā liṅgena saṃbhavāt // 3.76 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) viśeṣadṛṣṭe liṅgasya saṃbandhasyāprasiddhitaḥ / tat pramāṇāntaraṃ meyabahutvād bahutāpi vā // 3.77 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pramāṇānām anekasya vṛtter ekatra vā yathā / viśeṣadṛṣṭer ekatrisaṃkhyāpoho na vā bhavet // 3.78 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) viṣayāniyamād anyaprameyasya ca saṃbhavāt / yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate // 3.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāvasturūpaṃ tasyaiva tathāsiddhe prasādhanāt / anyatra nānyasiddhiś cen na tasyaiva prasiddhitaḥ // 3.80 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yo hi bhāvo yathābhūtaḥ sa tādṛgliṅgacetasaḥ / hetus tajjā tathābhūte tasmād vastuni liṅgidhīḥ // 3.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgaliṅgidhiyor evaṃ pāraṃparyeṇa vastuni / pratibandhāt tadābhāsaśūnyayor apy avañcanam // 3.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadrūpādhyavasāyāc ca tayos tadrūpaśūnyayoḥ / tadrūpāvañcakatve 'pi kṛtā bhrāntivyavasthitiḥ // 3.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād vastuni boddhavye vyāpakaṃ vyāpyacetasaḥ / nimittaṃ tat svabhāvo vā kāraṇaṃ tac ca taddhiyaḥ // 3.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratiṣedhas tu sarvatra sādhyate 'nupalambhataḥ / siddhiṃ pramāṇair vadatām arthād eva viparyayāt // 3.85 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) dṛṣṭā viruddhadharmoktis tasya tatkāraṇasya vā / niṣedhe yāpi tasyaiva sāpramāṇatvasūcanā // 3.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathaikasya dharmasya svabhāvoktyā parasya tat / nāstitvaṃ kena gamyeta virodhāc ced asāv api // 3.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhaḥ kenāsahasthānād iti cet tat kuto matam / dṛśyasya darśanābhāvād iti cet sāpramāṇatā // 3.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt svaśabdenoktāpi sābhāvasya prasādhikā / yasyāpramāṇaṃ sāvācyo niṣedhas tena sarvathā // 3.89 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) etena tadviruddhārthakāryoktir upavarṇitā / prayogaḥ kevalaṃ bhinnaḥ sarvatrārtho na bhidyate // 3.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viruddhaṃ tac ca sopāyam avidhāyāpidhāya ca / pramāṇoktir niṣedhe yā na sā nyāyānusāriṇī // 3.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat / atīndriyāṇām arthānāṃ virodhasyāprasiddhitaḥ // 3.92 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bādhyabādhakabhāvaḥ kaḥ syātāṃ yady uktisaṃvidau / tādṛśo 'nupalabdheś ced ucyatāṃ saiva sādhanam // 3.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aniścayakaraṃ proktam īdṛkṣānupalambhanam / tan nātyantaparokṣeṣu sadasattāviniścayau // 3.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinno 'bhinno 'pi vā dharmaḥ sa viruddhaḥ prayujyate / yathāgnir ahime sādhye sattā vā janmabādhanī // 3.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā vastv eva vastūnāṃ sādhane sādhanaṃ matam / tathā vastv eva vastūnāṃ svanivṛttau nivartakam // 3.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena kalpanānyasto yatra kvacana saṃbhavāt / dharmaḥ pakṣasapakṣānyataratvādir apoditaḥ // 3.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi vyāpako dharmo nivṛtter gamako mataḥ / vyāpyasya svanivṛttiś cet paricchinnā kathaṃcana // 3.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadapramāṇatābhāve liṅgaṃ tasyaiva kathyate / tad atyantavimūḍhārtham āgopālam asaṃvṛteḥ // 3.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvan niścayaphalam abhāve 'nupalambhanam / tac ca hetau svabhāve vādṛśye dṛśyatayā mate // 3.100 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anumānād anityāder grahaṇe 'yaṃ kramo mataḥ / prāmāṇyam eva nānyatra gṛhītagrahaṇān matam // 3.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyāsyānityatā bhāvāt pūrvasiddhaḥ sa caindriyāt / nānekarūpo vācyo 'sau vācyo dharmo vikalpajaḥ // 3.102 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sāmānyāśrayasaṃsiddhau sāmānyaṃ siddham eva tat / tadasiddhau tathāsyaiva hy anumānaṃ prasiddhaye // 3.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kvacit tad aparijñānaṃ sadṛśāparasaṃbhavāt / bhrānter apaśyato bhedaṃ māyāgolakabhedavat // 3.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā hy aliṅgam ābālam asaṃśliṣṭottarodayam / paśyan paricchinatty eva dīpādi nāśinaṃ janaḥ // 3.105 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bhāvasvabhāvabhūtāyām api śaktau phale 'dṛśaḥ / anānantaryato moho viniścetur apāṭavāt // 3.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaiva vinivṛttyartham anumānopavarṇanam / vyavasyantīkṣaṇād eva sarvākārān mahādhiyaḥ // 3.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāvṛtteḥ sarvatas tasmin vyāvṛttivinibandhanāḥ / buddhayo 'rthe pravartante 'bhinne bhinnāśrayā iva // 3.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathācodanam ākhyāś ca so 'sati bhrāntikāraṇe / pratibhāḥ pratisaṃdhatte svānurūpāḥ svabhāvataḥ // 3.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddho 'trāpy athavā dhvaṃso liṅgād anupalambhanāt / prāg bhūtvā hy abhavan bhāvo 'nitya ity abhidhīyate // 3.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyobhayāntavyavadhisattāsaṃbandhavācinī / anityatāśrutis tena tāv antāv iti kau smṛtau // 3.111 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prāk paścād apy abhāvaś cet sa evānityatā na kim / ṣaṣṭhyādyayogād iti ced antayoḥ sa kathaṃ bhavet // 3.112 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sattāsaṃbandhayor dhrauvyād antābhyāṃ na viśeṣaṇam / aviśeṣaṇam eva syād antau cet kāryakāraṇe // 3.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃbandhān na bhāvasya prāgabhāvaṃ sa vāñchati / tadupādhisamākhyāne te 'py asya ca na sidhyataḥ // 3.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattāsvakāraṇāśleṣakaraṇāt kāraṇaṃ kila / sā sattā sa ca saṃbandho nityau kāryam atheha kim // 3.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyābhāvaḥ kriyetāsau na bhāvaḥ prāgabhāvavān / saṃbandhānabhyupagamān nityaṃ viśvam idaṃ tataḥ // 3.116 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmād anarthāskandinyo 'bhinnārthābhimateṣv api / śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ // 3.117 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viśeṣapratyabhijñānaṃ na pratikṣaṇabhedataḥ / na vā viśeṣaviṣayaṃ dṛṣṭasāmyena tadgrahāt // 3.118 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nidarśanaṃ tad eveti sāmānyāgrahaṇaṃ yadi / nidarśanatvāt siddhasya pramāṇenāsya kiṃ punaḥ // 3.119 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vismṛtatvād adoṣaś cet tata evānidarśanam / dṛṣṭe tadbhāvasiddhiś cet pramāṇād anyavastuni // 3.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattvārope viparyāsas tatsiddher apramāṇatā / pratyakṣetarayor aikyād ekasiddhir dvayor api // 3.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdhīyamānaṃ cānyena vyavasāyaṃ smṛtiṃ viduḥ / taccihnāpekṣaṇān no cet smṛtir na vyabhicārataḥ // 3.122 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati / pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ // 3.123 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saṃhṛtya sarvataś cintāṃ stimitenāntarātmanā / sthito 'pi cakṣuṣā rūpam īkṣate sākṣajā matiḥ // 3.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar vikalpayan kiṃcid āsīn me kalpanedṛśī / iti vetti na pūrvoktāvasthāyām indriyād gatau // 3.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekatra dṛṣṭo bhedo hi kvacin nānyatra dṛśyate / na tasmād bhinnam asty anyat sāmānyaṃ buddhyabhedataḥ // 3.126 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmād viśeṣaviṣayā sarvaivendriyajā matiḥ / na viśeṣeṣu śabdānāṃ pravṛttāv asti saṃbhavaḥ // 3.127 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ananvayād viśeṣāṇāṃ saṃketasyāpravṛttitaḥ / viṣayo yaś ca śabdānāṃ saṃyojyeta sa eva taiḥ // 3.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyedam iti saṃbandhe yāv arthau pratibhāsinau / tayor eva hi saṃbandho na tadendriyagocaraḥ // 3.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśadapratibhāsasya tadārthasyāvibhāvanāt / vijñānābhāsabhedo hi padārthānāṃ viśeṣakaḥ // 3.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakṣuṣo 'rthāvabhāse 'pi yaṃ paro 'syeti śaṃsati / sa eva yojyate śabdair na khalv indriyagocaraḥ // 3.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avyāpṛtendriyasyānyavāṅmātreṇāvibhāvanāt / na cānuditasaṃbandhaḥ svayaṃ jñānaprasaṅgataḥ // 3.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasor yugapadvṛtteḥ savikalpāvikalpayoḥ / vimūḍho laghuvṛtter vā tayor aikyaṃ vyavasyati // 3.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet / iti ced bhinnajātīyavikalpe 'nyasya vā katham // 3.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alātadṛṣṭivad bhāvapakṣaś ced balavān mataḥ / anyatrāpi samānaṃ tad varṇayor vā sakṛcchrutiḥ // 3.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛtsaṃgatasarvārtheṣv indriyeṣv iha satsv api / pañcabhir vyavadhāne 'pi bhāty avyavahiteva yā // 3.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā matir nāma paryantakṣaṇikajñānamiśraṇāt / vicchinnābheti tac citraṃ tasmāt santu sakṛd dhiyaḥ // 3.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratibhāsāviśeṣaś ca sāntarānantare katham / śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet // 3.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'grahaḥ saṃgate 'py arthe kvacid āsaktacetasaḥ / saktyānyotpattivaiguṇyāc codyaṃ caitad dvayor api // 3.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghravṛtter alātāder anvayapratighātinī / cakrabhrāntiṃ dṛśā dhatte na dṛśāṃ ghaṭanena sā // 3.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kecid indriyajatvāder bāladhīvad akalpanām / āhur bālāvikalpe ca hetuṃ saṃketamandatām // 3.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ pratyakṣam eva syād bālānām avikalpanāt / saṃketopāyavigamāt paścād api bhaven na saḥ // 3.142 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mano 'vyutpannasaṃketam asti tena sa cen mataḥ / evam indriyaje 'pi syāc cheṣavac cedam īdṛśam // 3.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad eva sādhanaṃ bāle tad evātrāpi kathyatām / sāmyād akṣadhiyām uktam anenānubhavādikam // 3.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣaṇaṃ viśeṣyaṃ ca saṃbandhaṃ laukikīṃ sthitim / gṛhītvā saṃkalayyaitat tathā pratyeti nānyathā // 3.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā daṇḍini jātyāder vivekenānirūpaṇāt / tadvatā yojanā nāsti kalpanāpy atra nāsty ataḥ // 3.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy anvayivijñānaṃ śabdavyaktyavabhāsi tat / varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate // 3.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samānatve 'pi tasyaiva nekṣaṇaṃ netragocaram / pratibhāsadvayābhāvād buddher bhedaś ca durlabhaḥ // 3.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samavāyāgrahād akṣaiḥ saṃbandhādarśanaṃ sthitam / paṭas tantuṣv ihetyādiśabdāś ceme svayaṃ kṛtāḥ // 3.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṅgaṃ gavīti loke syāc chṛṅge gaur ity alaukikam / gavākhyapariśiṣṭāṅgavicchedānupalambhanāt // 3.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tais tantubhir iyaṃ śāṭīty uttaraṃ kāryam ucyate / tantusaṃskārasaṃbhūtaṃ naikakālaṃ kathaṃcana // 3.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇāropataḥ kaścid ekāpoddhārato 'pi vā / tantvākhyāṃ vartayet kārye darśayann āśrayaṃ śruteḥ // 3.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upakāryopakāritvaṃ vicchedādṛṣṭir eva vā / mukhyaṃ yad askhalajjñānam ādisaṃketagocaraḥ // 3.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānaṃ ca jātyādau vastuno nāsti bhedini / sarvatra vyapadeśo hi daṇḍyāder api sāṃvṛtāt // 3.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastuprāsādamālādiśabdāś cānyānapekṣiṇaḥ / geho yady api saṃyogas tanmālā kiṃ nu tad bhavet // 3.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātiś ced geha eko 'pi mālety ucyeta vṛkṣavat / mālābahutve tacchabdaḥ kathaṃ jāter ajātitaḥ // 3.156 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mālādau ca mahattvādir iṣṭo yaś caupacārikaḥ / mukhyāviśiṣṭavijñānagrāhyatvān naupacārikaḥ // 3.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ananyahetutā tulyā sā mukhyābhimateṣv api / padārthaśabdaḥ kaṃ hetum anyaṃ ṣaṭsu samīkṣate // 3.158 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yo yathā rūḍhitaḥ siddhas tatsāmyād yas tathocyate / mukhyo gauṇaś ca bhāveṣv apy abhāvasyopacārataḥ // 3.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃketānvayinī rūḍhir vaktur icchānvayī ca saḥ / kriyate vyavahārārthaṃ chandaḥśabdāṃśanāmavat // 3.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastudharmatayaivārthās tādṛgvijñānakāraṇam / bhede 'pi yatra tajjñānaṃ tāṃs tathā pratipadyate // 3.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānāny api tathā bhede 'bhedapratyavamarśane / ity atatkāryaviśleṣasyānvayo naikavastunaḥ // 3.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastūnāṃ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ / bāhyaśaktivyavacchedaniṣṭhābhāve 'pi tacchrutiḥ // 3.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate / tato 'nyāpohaniṣṭhatvād uktānyāpohakṛc chrutiḥ // 3.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatirekīva yaj jñāne bhāty arthapratibimbakam / śabdāt tad api nārthātmā bhrāntiḥ sā vāsanodbhavā // 3.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyābhidhāne śrutibhir arthe ko 'ṃśo 'vagamyate / tasyāgatau ca saṃketakriyā vyarthā tadarthikā // 3.166 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śabdo 'rthāṃśaṃ kam āheti tatrānyāpoha ucyate / ākāraḥ sa ca nārthe 'sti taṃ vadann arthabhāk katham // 3.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdasyānvayinaḥ kāryam arthenānvayinā sa ca / ananvayī dhiyo 'bhedād darśanābhyāsanirmitaḥ // 3.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadrūpāropagatyānyavyāvṛttādhigateḥ punaḥ / śabdārtho 'rthaḥ sa eveti vacane na virudhyate // 3.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ / anuyāntīmam arthāṃśam iti cāpohakṛc chrutiḥ // 3.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt saṃketakāle 'pi nirdiṣṭārthena saṃyutaḥ / svapratītiphalenānyāpohaḥ saṃbadhyate śrutau // 3.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyatrādṛṣṭyapekṣatvāt kvacit taddṛṣṭyapekṣaṇāt / śrutau saṃbadhyate 'poho naitad vastuni yujyate // 3.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāj jātyāditadyogā nārthe teṣu ca na śrutiḥ / saṃyojyate 'nyavyāvṛttau śabdānām eva yojanāt // 3.173 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saṃketasmaraṇopāyaṃ dṛṣṭasaṃkalanātmakam / pūrvāparaparāmarśaśūnye tac cākṣuṣe katham // 3.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyatra gatacitto 'pi cakṣuṣā rūpam īkṣate / tatsaṃketāgrahas tatra spaṣṭas tajjā ca kalpanā // 3.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāyante kalpanās tatra yatra śabdo niveśitaḥ / tenecchātaḥ pravarteran nekṣeran bāhyam akṣajāḥ // 3.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpaṃ rūpam itīkṣeta taddhiyaṃ kim itīkṣate / asti cānubhavas tasyāḥ so 'vikalpaḥ kathaṃ bhavet // 3.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaivānubhave dṛṣṭaṃ na vikalpadvayaṃ sakṛt / etena tulyakālānyavijñānānubhavo gataḥ // 3.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtir bhaved atīte ca sāgṛhīte kathaṃ bhavet / syāc cānyadhīparicchedābhinnarūpā svabuddhidhīḥ // 3.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītam apadṛṣṭāntam aliṅgaṃ cārthavedanam / siddhaṃ tat kena tasmin hi na pratyakṣaṃ na laiṅgikam // 3.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsvarūpāvabhāsinyā buddhyānantarayā yadi / rūpādir iva gṛhyeta na syāt tatpūrvadhīgrahaḥ // 3.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'vikalpaḥ svaviṣayo vijñānānubhavo yathā / aśakyasamayaṃ tadvad anyad apy avikalpakam // 3.182 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sāmānyavācinaḥ śabdās tadekārthā ca kalpanā / abhāve nirvikalpasya viśeṣādhigamaḥ katham // 3.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asti cen nirvikalpaṃ ca kiṃcit tattulyahetukam / sarvaṃ tathaiva hetor hi bhedād bhedaḥ phalātmanām // 3.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anapekṣitabāhyārthā yojanā samayasmṛteḥ / tathānapekṣya samayaṃ vastuśaktyaiva netradhīḥ // 3.185 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saṃketasmaraṇāpekṣaṃ rūpaṃ yady akṣacetasi / anapekṣya na cec chaktaṃ syāt smṛtāv eva liṅgavat // 3.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tatsaṃgamotpatter akṣadhīḥ syāt smṛter na vā / tataḥ kālāntare 'pi syāt kvacid vyākṣepasaṃbhavāt // 3.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krameṇobhayahetuś cet prāg eva syād abhedataḥ / anyo 'kṣabuddhihetuś cet smṛtis tatrāpy anarthikā // 3.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāsamitasiddhyartham iṣyate samayasmṛtiḥ / bhedaś cāsamito grāhyaḥ smṛtis tatra kim arthikā // 3.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyamātragrahaṇe bhedāpekṣā na yujyate / tasmāc cakṣuś ca rūpaṃ ca pratītyodeti netradhīḥ // 3.190 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sākṣāc cet jñānajanane samartho viṣayo 'kṣavat / atha kasmād dvayādhīnajanma tat tena nocyate // 3.191 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) samīkṣya gamakatvaṃ hi vyapadeśo niyujyate / tac cākṣavyapadeśe 'sti taddharmaś ca niyojyatām // 3.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato liṅgasvabhāvo 'tra vyapadeśe niyojyatām / nivartate vyāpakasya svabhāvasya nivṛttitaḥ // 3.193 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) saṃcitaḥ samudāyaḥ sa sāmānyaṃ tatra cākṣadhīḥ / sāmānyabuddhiś cāvaśyaṃ vikalpenānubadhyate // 3.194 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) arthāntarābhisaṃbandhāj jāyante ye 'ṇavo 'pare / uktās te saṃcitās te hi nimittaṃ jñānajanmanaḥ // 3.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṇūnāṃ sa viśeṣaś ca nāntareṇāparān aṇūn / tad ekāniyamāj jñānam uktaṃ sāmānyagocaram // 3.196 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athaikāyatanatve 'pi nānekaṃ gṛhyate sakṛt / sakṛd grahāvabhāsaḥ kiṃ viyukteṣu tilādiṣu // 3.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyuktaṃ lāghavaṃ cātra teṣv eva kramapātiṣu / kiṃ nākramagrahas tulyakālāḥ sarvāś ca buddhayaḥ // 3.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāścit tāsv akramābhāsāḥ kramavatyo 'parāś ca kim / sarvārthagrahaṇe tasmād akramo 'yaṃ prasajyate // 3.199 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naikaṃ citrapataṃgādi rūpaṃ vā dṛśyate katham / citraṃ tad ekam iti ced idaṃ citrataraṃ tataḥ // 3.200 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) naikaṃ svabhāvaṃ citraṃ hi maṇirūpaṃ yathaiva tat / nīlādipravibhāgaś ca tulyaś citrapaṭādiṣu // 3.201 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatrāvayavarūpaṃ cet kevalaṃ dṛśyate tathā / nīlādīni nirasyānyac citraṃ citraṃ yad īkṣase // 3.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyārthākārakālatvenopalakṣitayor dhiyoḥ / nānārthā kramavaty ekā kim ekārthākramāparā // 3.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaiśvarūpyād dhiyām eva bhāvānāṃ viśvarūpatā / tac ced anaṅgaṃ keneyaṃ siddhā bhedavyavasthitiḥ // 3.204 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vijātīnām anārambhān nālekhyādau vicitradhīḥ / arūpatvān na saṃyogaś citro bhakteś ca nāśrayaḥ // 3.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekam avicitratvād gṛhīteṣu krameṇa ca / na citradhīsaṃkalanam anekasyaikayāgrahāt // 3.206 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nānārthaikā bhavet tasmāt siddhāto 'py avikalpikā / vikalpayann apy ekārthaṃ yato 'nyad api paśyati // 3.207 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) citrāvabhāseṣv artheṣu yady ekatvaṃ na yujyate / saiva tāvat kathaṃ buddhir ekā citrāvabhāsinī // 3.208 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) idaṃ vastubalāyātaṃ yad vadanti vipaścitaḥ / yathā yathārthāś cintyante viśīryante tathā tathā // 3.209 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kiṃ syāt sā citrataikasyāṃ na syāt tasyāṃ matāv api / yadīdaṃ svayam arthānāṃ rocate tatra ke vayaṃ // 3.210 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān nārtheṣu na jñāne sthūlābhāsas tadātmanaḥ / ekatra pratiṣiddhatvād bahuṣv api na saṃbhavaḥ // 3.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paricchedo 'ntar anyo 'yaṃ bhāgo bahir iva sthitaḥ / jñānasyābhedino bhedapratibhāso hy upaplavaḥ // 3.212 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraikasyāpy abhāvena dvayam apy avahīyate / tasmāt tad eva tasyāpi tattvaṃ yā dvayaśūnyatā // 3.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbhedāśrayiṇī ceyaṃ bhāvānāṃ bhedasaṃsthitiḥ / tadupaplavabhāve ca teṣāṃ bhedo 'py upaplavaḥ // 3.214 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na grāhyagrāhakākārabāhyam asti ca lakṣaṇam / ato lakṣaṇaśūnyatvān niḥsvabhāvāḥ prakāśitāḥ // 3.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāpāropādhikaṃ sarvaṃ skandhādīnāṃ viśeṣataḥ / lakṣaṇaṃ sa ca tattvaṃ na tenāpy ete vilakṣaṇāḥ // 3.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāsvaṃpratyayāpekṣād avidyopaplutātmanām / vijñaptir vitathākārā jāyate timirādivat // 3.217 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃviditatattvā ca sā sarvāparadarśanaiḥ / asaṃbhavād vinā teṣāṃ grāhyagrāhakaviplavaiḥ // 3.218 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadupekṣitatattvārthaiḥ kṛtvā gajanimīlanam / kevalaṃ lokabuddhyaiva bāhyacintā pratanyate // 3.219 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlādiś citravijñāne jñānopādhir ananyabhāk / aśakyadarśanas taṃ hi pataty arthe vivecayan // 3.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad yathā bhāsate jñānaṃ tat tathaivānubhūyate / iti nāmaikabhāvaḥ syāc citrākārasya cetasi // 3.221 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṭādirūpasyaikatve tathā syād avivekitā / vivekīni nirasyānyadāviveki ca nekṣyate // 3.222 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ko vā virodho bahavaḥ saṃjātātiśayāḥ sakṛt / bhaveyuḥ kāraṇaṃ buddher yadi nāmendriyādivat // 3.223 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hetubhāvād ṛte nānyā grāhyatā nāma kācana / tatra buddhir yadākārā tasyās tad grāhyam ucyate // 3.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ vāvayavī grāhyaḥ sakṛt svāvayavaiḥ saha / na hi gopratyayo dṛṣṭaḥ sāsnādīnām adarśane // 3.225 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇapradhānādhigamaḥ sahāpy abhimato yadi / saṃpūrṇāṅgo na gṛhyeta sakṛn nāpi guṇādimān // 3.226 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vivakṣāparatantratvād viśeṣaṇaviśeṣyayoḥ / yad aṅgabhāvenopāttaṃ tat tenaiva hi gṛhyate // 3.227 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svato vastvantarābhedād guṇāder bhedakasya ca / agrahād ekabuddhiḥ syāt paśyato 'pi parāparam // 3.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇādibhedagrahaṇān nānātvapratipad yadi / astu nāma tathāpy eṣāṃ bhavet saṃbandhisaṃkaraḥ // 3.229 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śabdādīnām anekatvāt siddho 'nekagrahaḥ sakṛt / saṃniveśagrahāyogād agrahe saṃniveśinām // 3.230 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvato vinivṛttasya vinivṛttir yato yataḥ / tadbhedonnītabhedā sā dharmiṇo 'nekarūpatā // 3.231 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te kalpitā rūpabhedā nirvikalpasya cetasaḥ / na vicitrasya citrābhāḥ kādācitkasya gocaraḥ // 3.232 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) yady apy asti sitatvādi yādṛg indriyagocaraḥ / na so 'bhidhīyate śabdair jñānayo rūpabhedataḥ // 3.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekārthatve 'pi buddhīnāṃ nānāśrayatayā sa cet / śrotrādicittānīdānīṃ bhinnārthānīti tat kutaḥ // 3.234 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jāto nāmāśrayo 'nyonyaś cetasāṃ tasya vastunaḥ / ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat // 3.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtter dṛśyāparāmarśenābhidhānavikalpayoḥ / darśanāt pratyabhijñānaṃ gavādīnāṃ nivāritam // 3.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayāc cānumānaṃ yad abhidhānavikalpayoḥ / dṛśye gavādau jātyādes tad apy etena dūṣitam // 3.237 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) darśanāny eva bhinnāny apy ekāṃ kurvanti kalpanām / pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam // 3.238 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvānubhūtagrahaṇe mānasasyāpramāṇatā / adṛṣṭagrahaṇe 'ndhāder api syād arthadarśanam // 3.239 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṣaṇikatvād atītasya darśane ca na saṃbhavaḥ / vācyam akṣaṇikatve syāl lakṣaṇaṃ saviśeṣaṇam // 3.240 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpāditakriye kaṃcid viśeṣam asamādadhat / karmaṇy aindriyam anyad vā sādhanaṃ kim itīṣyate // 3.241 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛdbhāvaś ca sarvāsāṃ dhiyāṃ tadbhāvajanmanām / anyair akāryabhedasya tadapekṣāvirodhataḥ // 3.242 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād indriyavijñānānantarapratyayodbhavam / mano 'nyam eva gṛhṇāti viṣayaṃ nāndhadṛk tataḥ // 3.243 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svārthānvayārthāpekṣaiva hetur indriyajā matiḥ / tato 'nyagrahaṇe 'py asya niyatagrāhyatā matā // 3.244 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tadatulyakriyākālaḥ katham svajñānakālikaḥ / sahakāri bhaved artha iti ced akṣacetasaḥ // 3.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asataḥ prāg asāmarthyāt paścād vānupayogataḥ / prāgbhāvaḥ sarvahetūnāṃ nāto 'rthaḥ svadhiyā saha // 3.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ / hetutvam eva yuktijñā jñānākārārpaṇakṣamam // 3.247 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryaṃ hy anekahetutve 'py anukurvad udeti yat / tat tenārpitatadrūpaṃ gṛhītam iti cocyate // 3.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśakyasamayo hy ātmā sukhādīnām ananyabhāk / teṣām ataḥ svasaṃvittir nābhijalpānuṣaṅgiṇī // 3.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avedakāḥ parasyāpi te svarūpaṃ kathaṃ viduḥ / ekārthāśrayiṇā vedyā vijñāneneti kecana // 3.250 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ / tat sukhādi kim ajñānaṃ vijñānābhinnahetujam // 3.251 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārthe satīndriye yogye yathāsvam api cetasi / dṛṣṭaṃ janma sukhādīnāṃ tattulyaṃ manasām api // 3.252 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asatsu satsu caiteṣu na janmājanma vā kvacit / dṛṣṭaṃ sukhāder buddher vā tat tato nānyataś ca te // 3.253 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sukhaduḥkhādibhedaś ca teṣām eva viśeṣataḥ / tasyā eva yathā buddher māndyapāṭavasaṃśayāḥ // 3.254 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyārthasya nipātena te jātā dhīsukhādayaḥ / muktvā taṃ pratipadyeta sukhādīn eva sā katham // 3.255 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avicchinnā na bhāseta tatsaṃvittiḥ kramagrahe / tallāghavāc cet tattulyam ity asaṃvedanaṃ na kim // 3.256 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na caikayā dvayajñānaṃ niyamād akṣacetasaḥ / sukhādyabhāve 'py arthāc ca jātes tacchaktyasiddhitaḥ // 3.257 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pṛthak pṛthak ca sāmarthye dvayor nīlādivat sukham / gṛhyeta kevalaṃ tasya taddhetvartham agṛhṇataḥ // 3.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi saṃvedanaṃ yuktam arthenaiva sahagrahe / kiṃ sāmarthyaṃ sukhādīnāṃ neṣṭā dhīr yat tadudbhavā // 3.259 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinārthena sukhādīnāṃ vedane cakṣurādibhiḥ / rūpādiḥ stryādibhedo 'kṣṇā na gṛhyeta kadācana // 3.260 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi saty antaraṅge 'rthe śakte dhīr bāhyadarśanī / arthagrahe sukhādīnāṃ tajjānāṃ syād avedanam // 3.261 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhiyor yugapadutpattau tattadviṣayasaṃbhavāt / sukhaduḥkhavidau syātāṃ sakṛd arthasya saṃbhave // 3.262 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saty āntare 'py upādāne jñāne duḥkhādisaṃbhavaḥ / nopādānaṃ viruddhasya tac caikam iti cen matam // 3.263 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ajñānasya vijñānaṃ kenopādānakāraṇam / ādhipatyaṃ tu kurvīta tad viruddhe 'pi dṛśyate // 3.264 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣṇor yathaika āloko naktaṃcaratadanyayoḥ / rūpadarśanavaiguṇyāvaiguṇye kurute sakṛt // 3.265 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sukhādayo 'rthānāṃ svasaṃkrāntāvabhāsinām / vedakāḥ svātmanaś caiṣām arthebhyo janma kevalam // 3.266 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthātmā svātmabhūto hi teṣāṃ tair anubhūyate / tenārthānubhavakhyātir ālambas tu tadābhatā // 3.267 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaścid bahiḥsthitān eva sukhādīn apracetanān / grāhyān āha na tasyāpi sakṛd yukto dvayagrahaḥ // 3.268 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhādyabhinnarūpatvān nīlādeś cet sakṛdgrahaḥ / bhinnāvabhāsinor grāhyaṃ cetasos tad abhedi kim // 3.269 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāviśeṣe bāhyasya bhāvanātāratamyataḥ / tāratamyaṃ ca buddhau syān na prītiparitāpayoḥ // 3.270 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sukhādyātmatayā buddher api yady avirodhitā / sa idānīṃ kathaṃ bāhyaḥ sukhādyātmeti gamyate // 3.271 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrāhyagrāhakatvāc ced bhinnajātīyayoḥ pumān / agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā // 3.272 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kāryakāraṇatānena pratyuktākāryakāraṇe / grāhyagrāhakatābhāvād bhāve 'nyatrāpi sā bhavet // 3.273 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt ta āntarā eva saṃvedyatvāc ca cetanāḥ / saṃvedanaṃ na yadrūpaṃ na hi tat tasya vedanam // 3.274 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atatsvabhāvo 'nubhavo bauddhāṃs tān samavaiti cet / muktvādhyakṣasmṛtākārāṃ saṃvittiṃ buddhir atra kā // 3.275 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāṃs tān arthān upādāya sukhaduḥkhādivedanam / ekam āvirbhavad dṛṣṭaṃ na dṛṣṭaṃ tv anyad antarā // 3.276 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsargād avibhāgaś ced ayogolakavahnivat / bhedābhedavyavasthaivam ucchinnā sarvavastuṣu // 3.277 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhinnavedanasyaikye yan naivaṃ tad vibhedavat / sidhyed asādhanatve 'sya na siddhaṃ bhedasādhanam // 3.278 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnābhaḥ sitaduḥkhādir abhinno buddhivedane / abhinnābhe vibhinne ced bhedābhedau kim āśrayau // 3.279 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiraskṛtānāṃ paṭunāpy ekadā bhedadarśanāt / pravāhe vittibhedānāṃ siddhā bhedavyavasthitiḥ // 3.280 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prāg uktaṃ yogināṃ jñānaṃ teṣāṃ tad bhāvanāmayam / vidhūtakalpanājālaṃ spaṣṭam evāvabhāsate // 3.281 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaśokabhayonmādacaurasvapnādyupaplutāḥ / abhūtān api paśyanti purato 'vasthitān iva // 3.282 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vikalpānubaddhasya spaṣṭārthapratibhāsitā / svapne 'pi smaryate smārtaṃ na ca tat tādṛgarthavat // 3.283 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśubhāpṛthivīkṛtsnādy abhūtam api varṇyate / spaṣṭābhaṃ nirvikalpaṃ ca bhāvanābalanirmitam // 3.284 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bhūtam abhūtaṃ vā yad yad evābhibhāvyate / bhāvanāpariniṣpattau tat sphuṭākalpadhīphalam // 3.285 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra pramāṇaṃ saṃvādi yat prāṅnirṇītavastuvat / tad bhāvanājaṃ pratyakṣam iṣṭaṃ śeṣā upaplavāḥ // 3.286 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) śabdārthagrāhi yad yatra taj jñānaṃ tatra kalpanā / svarūpaṃ ca na śabdārthas tatrādhyakṣam ato 'khilam // 3.287 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trividhaṃ kalpanājñānam āśrayopaplavodbhavam / avikalpakam ekaṃ ca pratyakṣābhaṃ caturvidham // 3.288 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anakṣajatvasiddhyartham ukte dve bhrāntidarśanāt / siddhānumādivacanaṃ sādhanāyaiva pūrvayoḥ // 3.289 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saṃketasaṃśrayānyārthasamāropavikalpane / pratyakṣāsannavṛttitvāt kadācid bhrāntikāraṇam // 3.290 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiveyaṃ parokṣārthakalpanā smaraṇādikā / samayāpekṣiṇī nārthaṃ pratyakṣam adhyavasyati // 3.291 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tathānubhūtasmaraṇam antareṇa ghaṭādiṣu / na pratyayo 'nuyaṃs tac ca pratyakṣāt parihīyate // 3.292 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) apavādaś caturtho 'tra tenoktam upaghātajam / kevalaṃ tatra timiram upaghātopalakṣaṇam // 3.293 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mānasaṃ tad apīty eke teṣāṃ grantho virudhyate / nīladvicandrādidhiyāṃ hetur akṣāṇy apīty ayam // 3.294 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) pāraṃparyeṇa hetuś ced indriyajñānagocare / vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ // 3.295 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kiṃ vaindriyaṃ yad akṣāṇāṃ bhāvābhāvānurodhi cet / tat tulyaṃ vikriyāvac cet saiveyaṃ kiṃ niṣidhyate // 3.296 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarpādibhrāntivac cāsyāḥ syād akṣavikṛtāv api / nivṛttir na nivarteta nivṛtte 'py akṣaviplave // 3.297 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadācid anyasaṃtāne tathaivārpyeta vācakaiḥ / dṛṣṭasmṛtim apekṣeta na bhāseta parisphuṭam // 3.298 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suptasya jāgrato vāpi yaiva dhīḥ sphuṭabhāsinī / sā nirvikalpobhayathāpy anyathaiva vikalpikā // 3.299 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasmāt tasyāvikalpe 'pi prāmāṇyaṃ pratiṣidhyate / visaṃvādāt tadarthaṃ ca pratyakṣābhaṃ dvidhoditam // 3.300 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyāsādhanam ity eva sarvaṃ sarvasya karmaṇaḥ / sādhanaṃ na hi tat tasyāḥ sādhanaṃ yā kriyā yataḥ // 3.301 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ / bhāvyaṃ tenātmanā yena pratikarma vibhajyate // 3.302 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anātmabhūto bhedo 'sya vidyamāno 'pi hetuṣu / bhinne karmaṇy abhinnasya na bhedena niyāmakaḥ // 3.303 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmād yato 'syātmabhedād asyādhigatir ity ayam / kriyāyāḥ karmaniyamaḥ siddhā sā tatprasādhanā // 3.304 anuṣṭubh (1,2: ra-vipulā, 3,4: na-vipulā) arthena ghaṭayaty enāṃ na hi muktvārtharūpatām / anyaḥ svabhedāj jñānasya bhedako 'pi kathaṃcana // 3.305 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā / sādhane 'nyatra tatkarmasaṃbandho na prasidhyati // 3.306 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sā ca tasyātmabhūtaiva tena nārthāntaraṃ phalam / dadhānaṃ tac ca tām ātmany arthādhigamanātmanā // 3.307 anuṣṭubh (1,2: pathyā, 3,4: pathyā) savyāpāram ivābhāti vyāpāreṇa svakarmaṇi / tadvaśāt tadvyavasthānād akārakam api svayam // 3.308 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā phalasya hetūnāṃ sadṛśātmatayodbhavāt / heturūpagraho loke 'kriyāvattve 'pi kathyate // 3.309 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ālocanākṣasaṃbandhaviśeṣaṇadhiyām ataḥ / neṣṭaṃ prāmāṇyam eteṣāṃ vyavadhānāt kriyāṃ prati // 3.310 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣām upayoge 'pi kārakāṇāṃ kriyāṃ prati / yad antyaṃ bhedakaṃ tasyās tat sādhakatamaṃ matam // 3.311 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvasāmānyahetutvād akṣāṇām asti nedṛśam / tadbhede 'pi hy atadrūpasyāsyedam iti tat kutaḥ // 3.312 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena śeṣaṃ vyākhyātaṃ viśeṣaṇadhiyāṃ punaḥ / atādrūpye na bhedo 'pi tadvad anyadhiyo 'pi vā // 3.313 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) neṣṭo viṣayabhedo 'pi kriyāsādhanayor dvayoḥ / ekārthatve dvayaṃ vyarthaṃ na ca syāt kramabhāvitā // 3.314 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyo 'ṃśayoḥ / tadvyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ // 3.315 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvātmanāpi saṃbaddhaṃ kaiścid evāvagamyate / dharmaiḥ sa niyamo na syāt saṃbandhasyāviśeṣataḥ // 3.316 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadabhede 'pi bhedo 'yaṃ yasmāt tasya pramāṇatā / saṃskārāc ced atādrūpye na tasyāpy avyavasthiteḥ // 3.317 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyākaraṇayor aikyavirodha iti ced asat / dharmabhedābhyupagamād vastv abhinnam itīṣyate // 3.318 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃprakārā sarvaiva kriyākārakasaṃsthitiḥ / bhāveṣu bhinnābhimateṣv apy āropeṇa vṛttitaḥ // 3.319 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) kārthasaṃvid yad evedaṃ pratyakṣaṃ prativedanam / tadarthavedanaṃ kena tādrūpyād vyabhicāri tat // 3.320 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha so 'nubhavaḥ kvāsya tad evedaṃ vicāryate / sarūpayanti tat kena sthūlābhāsaṃ ca te 'ṇavaḥ // 3.321 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan nārtharūpatā tasya satyāṃ vā vyabhicāriṇī / tatsaṃvedanabhāvasya na samarthā prasādhane // 3.322 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsārūpyatadutpattī yadi saṃvedyalakṣaṇam / saṃvedyaṃ syāt samānārthaṃ vijñānaṃ samanantaram // 3.323 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ dṛṣṭaṃ śrutaṃ vedam iti yatrāvasāyadhīḥ / sa tasyānubhavaḥ saiva pratyāsattir vicāryate // 3.324 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyadarśanayor yena tasya tad darśanaṃ matam / tayoḥ saṃbandham āśritya draṣṭur eṣa viniścayaḥ // 3.325 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit / pratyakṣaprativedyatvam api tasya tadātmatā // 3.326 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nānyo 'nubhāvyas tenāsti tasya nānubhavo paraḥ / tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate // 3.327 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nīlādirūpas tasyāsau svabhāvo 'nubhavaś ca saḥ / nīlādyanubhavaḥ khyātaḥ svarūpānubhavo 'pi san // 3.328 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prakāśamānas tādātmyāt svarūpasya prakāśakaḥ / yathā prakāśo 'bhimatas tathā dhīr ātmavedinī // 3.329 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) tasyāś cārthāntare vedye durghaṭau vedyavedakau / avedyavedakākārā yathā bhrāntair nirīkṣyate // 3.330 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhaktalakṣaṇagrāhyagrāhakākāraviplavā / tathākṛtavyavastheyaṃ keśādijñānabhedavat // 3.331 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tadā na saṃcodyagrāhyagrāhakalakṣaṇā / tadānyasaṃvido 'bhāvāt svasaṃvit phalam iṣyate // 3.332 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi bāhyo 'nubhūyeta ko doṣo naiva kaścana / idam eva kim uktaṃ syāt sa bāhyo 'rtho 'nubhūyate // 3.333 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi buddhis tadākārā sāsty ākāraviśeṣiṇī / sā bāhyād anyato veti vicāram idam arhati // 3.334 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśanopādhirahitasyāgrahāt tadgrahe grahāt / darśanaṃ nīlanirbhāsaṃ nārtho bāhyo 'sti kevalam // 3.335 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kasyacit kiṃcid evāntarvāsanāyāḥ prabodhakam / tato dhiyāṃ viniyamo na bāhyārthavyapekṣayā // 3.336 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmād dvirūpam asty ekaṃ yad evam anubhūyate / smaryate cobhayākārasyāsya saṃvedanaṃ phalam // 3.337 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā niṣpannatadbhāva iṣṭo 'niṣṭo 'pi vā paraḥ / vijñaptihetur viṣayas tasyāś cānubhavas tathā // 3.338 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yadā saviṣayaṃ jñānaṃ jñānāṃśe 'rthavyavasthiteḥ / tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ // 3.339 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yadīṣṭākāra ātmā 'syā anyathā vānubhūyate / iṣṭo 'niṣṭo 'pi vā tena bhavaty arthaḥ praveditaḥ // 3.340 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamāne 'pi bāhye 'rthe yathānubhavam eva saḥ / niścitātmā svarūpeṇa nānekātmatvadoṣataḥ // 3.341 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyupāye 'pi bhedena na syād anubhavo dvayoḥ / adṛṣṭāvaraṇān no cen na nāmārthavaśā gatiḥ // 3.342 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam anekātmakaṃ bhāvam ekātmatvena darśayet / tad adṛṣṭaṃ kathaṃ nāma bhaved arthasya darśakam // 3.343 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭāniṣṭāvabhāsinyaḥ kalpanā nākṣadhīr yadi / ariṣṭādāv asaṃdhānaṃ dṛṣṭaṃ tatrāpi cetasām // 3.344 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt prameye bāhye 'pi yuktaṃ svānubhavaḥ phalam / yataḥ svabhāvo 'sya yathā tathaivārthaviniścayaḥ // 3.345 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) tadārthābhāsataivāsya pramāṇaṃ na tu sann api / grāhakātmāparārthatvād bāhyeṣv artheṣv apekṣyate // 3.346 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād yathā niviṣṭo 'sāv arthātmā pratyaye tathā / niścīyate niviṣṭo 'sāv evam ity ātmasaṃvidaḥ // 3.347 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity arthasaṃvit saiveṣṭā yato 'rthātmā na dṛśyate / tasyā buddhiniveśyārthaḥ sādhanaṃ tasya sā kriyā // 3.348 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yathā niviśate so 'rtho yataḥ sā prathate tathā / arthasthites tadātmatvāt svavid apy arthavin matā // 3.349 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād viṣayabhedo 'pi na svasaṃvedanaṃ phalam / uktaṃ svabhāvacintāyāṃ tādātmyād arthasaṃvidaḥ // 3.350 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāvabhāsamānasya tādṛśo 'nyādṛśo 'pi vā / jñānasya hetur artho 'pīty arthasyeṣṭā prameyatā // 3.351 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā kathaṃcin tasyārtharūpaṃ muktvāvabhāsinaḥ / arthagrahaḥ kathaṃ satyaṃ na jāne 'ham apīdṛśam // 3.352 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) avibhāgo 'pi buddhyātmā viparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavān iva lakṣyate // 3.353 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantrādyupaplutākṣāṇāṃ yathā mṛcchakalādayaḥ / anyathaivāvabhāsante tadrūparahitā api // 3.354 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivādarśanāt teṣām anupaplutacakṣuṣām / dūre yathā vā maruṣu mahān alpo 'pi dṛśyate // 3.355 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yathānudarśanaṃ ceyaṃ meyamānaphalasthitiḥ / kriyate 'vidyamānāpi grāhyagrāhakasaṃvidām // 3.356 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathaikasya bhāvasya nānārūpāvabhāsinaḥ / satyaṃ kathaṃ syur ākārās tadekatvasya hānitaḥ // 3.357 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyasyānyatvahāneś ca nābhedo 'rūpadarśanāt / rūpābhedaṃ hi paśyantī dhīr abhedaṃ vyavasyati // 3.358 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ / yasmād ekam anekaṃ vā rūpaṃ teṣāṃ na vidyate // 3.359 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādharmyadarśanāl loke bhrāntir nāmopajāyate / atadātmani tādātmyavyavasāyena neha tat // 3.360 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adarśanāj jagaty asminn ekasyāpi tadātmanaḥ / astīyam api yā tv antarupaplavasamudbhavā // 3.361 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣodbhavā prakṛtyā sā vitathapratibhāsinī / anapekṣitasādharmyadṛgādis taimirādivat // 3.362 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra buddheḥ paricchedo grāhakākārasammataḥ / tādātmyād ātmavit tasya sa tasyāḥ sādhanaṃ tataḥ // 3.363 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrātmaviṣaye māne yathā rāgādivedanam / iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ // 3.364 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpy anubhavātmatvāt te yogyāḥ svātmasaṃvidi / iti sā yogyatā mānam ātmā meyaḥ phalaṃ svavit // 3.365 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhakākārasaṃkhyātā paricchedātmatātmani / sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam // 3.366 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvam eva hi vijñānaṃ viṣayebhyaḥ samudbhavat / tadanyasyāpi hetutve kathaṃcid viṣayākṛti // 3.367 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaivāhārakālāder hetutve 'patyajanmani / pitros tadekasyākāraṃ dhatte nānyasya kasyacit // 3.368 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) taddhetutvena tulye 'pi tadanyair viṣaye matam / viṣayatvaṃ tadaṃśena tadabhāve na tad bhavet // 3.369 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anarthākāraśaṅkā syād apy arthavati cetasi / atītārthagrahe siddhe dvirūpatvātmavedane // 3.370 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlādyābhāsabheditvān nārtho jātir atadvatī / sā cānityā na jātiḥ syān nityā vā janikā katham // 3.371 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāmādikaṃ niṣiddhaṃ prāṅ nāyam arthavatāṃ kramaḥ / icchāmātrānubandhitvād arthaśaktir na sidhyati // 3.372 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtiś cedṛgvidhaṃ jñānaṃ tasyāś cānubhavād bhavaḥ / sa cārthākārarahitaḥ sedānīṃ tadvatī katham // 3.373 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nārthād bhāvas tadābhāvāt syāt tathānubhave 'pi saḥ / ākāraḥ sa ca nārthasya spaṣṭākāravivekataḥ // 3.374 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatiriktaṃ tadākāraṃ pratīyād aparas tathā / nityam ātmani saṃbandhe pratīyāt kathitaṃ ca na // 3.375 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaikenābhisaṃbandhe pratisaṃdhir na yujyate / ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ // 3.376 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadekavyavahāraś cet sādṛśyād atadābhayoḥ / bhinnātmārthaḥ kathaṃ grāhyas tadā syād dhīr anarthikā // 3.377 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac cānubhavavijñānam ubhayāṃśāvalambinā / ekākāraviśeṣeṇa tajjñānenānubadhyate // 3.378 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathā hy atadākāraṃ kathaṃ jñāne 'dhirohati / ekākārottaraṃ jñānaṃ tathā hy uttaram uttaram // 3.379 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyārtharūpeṇākārāv ātmākāraś ca kaścana / dvitīyasya tṛtīyena jñānena hi vivicyate // 3.380 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) arthakāryatayā jñānasmṛtāv arthasmṛter yadi / bhrāntyā saṃkalanaṃ jyotirmanaskāre 'pi sā bhavet // 3.381 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣām api kāryāṇāṃ kāraṇaiḥ syāt tathā grahaḥ / kulālādivivekena na smaryeta ghaṭas tataḥ // 3.382 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād atiśayāj jñānam arthasaṃsargabhājanam / sārūpyāt tat kim anyat syād dṛṣṭeś ca yamalādiṣu // 3.383 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādyānubhayarūpatve hy ekarūpe vyavasthitam / dvitīyaṃ vyatiricyeta na parāmarśacetasā // 3.384 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasaṃkalanāśleṣā dhīr dvitīyāvalambate / nīlādirūpeṇa dhiyaṃ bhāsamānāṃ puras tataḥ // 3.385 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) anyathā hy ādyam evaikaṃ saṃyojyetārthasaṃbhavāt / jñānaṃ nādṛṣṭasaṃbandhaṃ pūrvārthenottarottaram // 3.386 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛt saṃvedyamānasya niyamena dhiyā saha / viṣayasya tato 'nyatvaṃ kenākāreṇa sidhyati // 3.387 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedaś ca bhrāntivijñānair dṛśyetendāv ivādvaye / saṃvittiniyamo nāsti bhinnayor nīlapītayoḥ // 3.388 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārtho 'saṃvedanaḥ kaścid anarthaṃ vāpi vedanam / dṛṣṭaṃ saṃvedyamānaṃ tat tayor nāsti vivekitā // 3.389 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād arthasya durvāraṃ jñānakālāvabhāsinaḥ / jñānād avyatirekitvaṃ hetubhedānumā bhavet // 3.390 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvād akṣabuddhīnāṃ satsv apy anyeṣu hetuṣu / niyamaṃ yadi na brūyāt pratyayāt samanantarāt // 3.391 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bījād aṅkurajanmāgner dhūmāt siddhir itīdṛśī / bāhyārthāśrayiṇī yāpi kārakajñāpakasthitiḥ // 3.392 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāpi tadrūpanirbhāsās tathāniyatasaṃgamāḥ / buddhir āśritya kalpyeta yadi kiṃ vā virudhyate // 3.393 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anagnijanyo dhūmaḥ syāt tat kāryāt kāraṇe gatiḥ / na syāt kāraṇatāyāṃ vā kuta ekāntato gatiḥ // 3.394 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām / gamayed agninirbhāsāṃ dhiyam eva na pāvakam // 3.395 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tadyogyavāsanāgarbha eva dhūmāvabhāsinīm / vyanakti cittasaṃtāno dhiyaṃ dhūmo 'gnitas tataḥ // 3.396 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asty eṣa viduṣāṃ vādo bāhyaṃ tv āśritya varṇyate / dvairūpyaṃ sahasaṃvittiniyamāt tac ca sidhyati // 3.397 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānam indriyabhedena paṭumandāvilādikām / pratibhāsabhidām arthe bibhrad ekatra dṛśyate // 3.398 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasyābhinnarūpatvād ekarūpaṃ bhaven manaḥ / sarvaṃ tadartham arthāc cet tasya nāsti tadābhatā // 3.399 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthāśrayeṇodbhavatas tadrūpam anukurvataḥ / tasya kenacid aṃśena parato 'pi bhidā bhavet // 3.400 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tathā hy āśritya pitaraṃ tadrūpo 'pi sutaḥ pituḥ / bhedaṃ kenacid aṃśena kutaścid avalambate // 3.401 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mayūracandrakākāraṃ nīlalohitabhāsvaram / saṃpaśyanti pradīpāder maṇḍalaṃ mandacakṣuṣaḥ // 3.402 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadbāhyarūpatve kā prasannekṣaṇe 'kṣamā / bhūtaṃ paśyaṃś ca taddarśī kathaṃ copahatendriyaḥ // 3.403 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śodhitaṃ timireṇāsya vyaktaṃ cakṣur atīndriyam / paśyato 'nyākṣadṛśye 'rthe tad avyaktaṃ kathaṃ punaḥ // 3.404 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ālokākṣamanaskārād anyasyaikasya gamyate / śaktir hetus tato nānyo 'hetuś ca viṣayaḥ katham // 3.405 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eva yadi dhīhetuḥ kiṃ pradīpam apekṣate / dīpamātreṇa dhībhāvād ubhayaṃ nāpi kāraṇam // 3.406 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūrāsannādibhedena vyaktāvyaktaṃ na yujyate / tat syād ālokabhedāc cet tatpidhānāpidhānayoḥ // 3.407 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyā dṛṣṭir adṛṣṭir vā sūkṣmo 'ṃśas tasya kaścana / ālokena na mandena dṛśyate 'to bhidā yadi // 3.408 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekatve 'rthasya bāhyasya dṛśyādṛśyabhidā kutaḥ / anekatve 'ṇuśo bhinne dṛśyādṛśyabhidā kutaḥ // 3.409 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māndyapāṭāvabhedena bhāso buddhibhidā yadi / bhinne 'nyasminn abhinnasya kuto bhedena bhāsanam // 3.410 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mandaṃ tad api tejaḥ kim āvṛtter iha sā na kim / tanutvāt tejaso 'py etad asty anyatrāpy atānavam // 3.411 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyāsanne ca suvyaktaṃ tejas tat syād atisphuṭam / tatrāpy adṛṣṭam āśritya bhaved rūpāntaraṃ yadi // 3.412 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyāvaraṇaṃ teṣāṃ syāt tejovihatis tataḥ / tatraikam eva dṛśyeta tasyānāvaraṇe sakṛt // 3.413 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyet sphuṭāsphuṭaṃ rūpam eko 'dṛṣṭena vāraṇe / arthānarthau na yena stas tad adṛṣṭaṃ karoti kim // 3.414 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt saṃvid yathāhetu jāyamānārthasaṃśrayāt / pratibhāsabhidāṃ dhatte śeṣāḥ kumatidurnayāḥ // 3.415 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānaśabdapradīpānāṃ pratyakṣasyetarasya vā / janakatvena pūrveṣāṃ kṣaṇikānāṃ vināśataḥ // 3.416 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktiḥ kuto 'satāṃ jñānād anyasyānupakāriṇaḥ / vyaktau vyajyeta sarvo 'rthas taddhetor niyamo yadi // 3.417 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiṣāpi kalpanā jñāne jñānaṃ tv arthāvabhāsataḥ / taṃ vyanaktīti kathyeta tadabhāve 'pi tatkṛtam // 3.418 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nākārayati cānyo 'rtho 'nupakārāt sahoditaḥ / vyakto nākārayañ jñānaṃ svākāreṇa kathaṃ bhavet // 3.419 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajropalādir apy arthaḥ sthiraḥ so 'nyānapekṣaṇāt / sakṛt sarvasya janayej jñānāni jagataḥ svayam // 3.420 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kramād bhavanti tāny asya sahakāryupakārataḥ / āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo 'trāpi pūrvavat // 3.421 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvedanasya tādātmye na vivādo 'sti kasyacit / tasyārtharūpatāsiddhā sāpi sidhyati saṃsmṛteḥ // 3.422 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedenānanubhūte 'sminn avibhakte svagocaraiḥ / evam etan na khalv evam iti sā syān na bhedinī // 3.423 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānubhavamātreṇa kaścid bhedo vivecakaḥ / vivekinī na cāspaṣṭabhede dhīr yamalādivat // 3.424 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvairūpyasādhanenāpi prāyaḥ siddhaṃ svavedanam / svarūpabhūtābhāsasya tadā saṃvedanekṣaṇāt // 3.425 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dhiyā tadrūpayā jñāne niruddhe 'nubhavaḥ kutaḥ / svaṃ ca rūpaṃ na sā vettīty utsanno 'nubhavo 'khilaḥ // 3.426 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahir mukhaṃ ca tajjñānaṃ bhāty arthapratibhāsavat / buddheś ca grāhikā buddhir nityam antarmukhātmani // 3.427 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo yasya viṣayābhāsas taṃ vetti na tad ity api / prāptaṃ kā saṃvid anyāsti tādrūpyād iti cen matam // 3.428 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptaṃ saṃvedanaṃ sarvasadṛśānāṃ parasparam / buddhiḥ sarūpā tadvic cet nedānīṃ vit sarūpikā // 3.429 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svayaṃ so 'nubhavas tasyā na sa sārūpyakāraṇaḥ / kriyākarmavyavasthāyās tal loke syān nibandhanam // 3.430 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvabhūtatadrūpasaṃvid āropaviplavāt / nīlāder anubhūtākhyā nānubhūteḥ parātmanaḥ // 3.431 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhiyo nīlādirūpatve bāhyo 'rthaḥ kiṃpramāṇakaḥ / dhiyo 'nīlādirūpatve sa tasyānubhavaḥ katham // 3.432 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā saṃvedanātmatvaṃ na sārūpyanibandhanam / siddhaṃ tat svata evāsya kim arthenopanīyate // 3.433 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet / sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam // 3.434 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā nīlādirūpatvān nīlādyanubhavo mataḥ / tathānubhavarūpatvāt tasyāpy anubhavo bhavet // 3.435 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānubhūto 'nubhava ity arthavat tadviniścayaḥ / tasmād adoṣa iti cet nārthe 'py asty eṣa sarvadā // 3.436 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) kasmād vānubhave nāsti sati sattānibandhane / api cedaṃ yad ābhāti dṛśyamāne sitādike // 3.437 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṃsaḥ sitādyabhivyaktirūpaṃ saṃvedanaṃ sphuṭam / tat kiṃ sitādyabhivyakteḥ pararūpam athātmanaḥ // 3.438 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pararūpe 'prakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam / jñānaṃ vyaktir na sā vyaktety avyaktam akhilaṃ jagat // 3.439 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyakter vyaktyantaravyaktāv api doṣaprasaṅgataḥ / dṛṣṭyā vājñātasaṃbandhaṃ viśinaṣṭi tayā katham // 3.440 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād dvayor ekagatau na dvitīyasya darśanam / dvayoḥ saṃsṛṣṭayor dṛṣṭau syād dṛṣṭam iti niścayaḥ // 3.441 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sarūpaṃ darśanaṃ yasya dṛśyate 'nyena cetasā / dṛṣṭākhyā tatra cet siddhaṃ sārūpye 'sya svavedanam // 3.442 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athātmarūpaṃ no vetti pararūpasya vit katham / sārūpyād vedanākhyā ca prāg eva pratipāditā // 3.443 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dṛṣṭayor eva sārūpyagraho 'rthaṃ ca na dṛṣṭavān / prāk kathaṃ darśanenāsya sārūpyaṃ so 'dhyavasyati // 3.444 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārūpyam api necched yaḥ tasya nobhayadarśanam / tadārtho jñānam iti ca jñāte ceti gatā kathā // 3.445 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha svarūpaṃ sā tarhi svayam eva prakāśate / yat tasyām aprakāśāyām arthaḥ syād aprakāśitaḥ // 3.446 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) etenānātmavitpakṣe sarvārthādarśanena ye / apratyakṣāṃ dhiyaṃ prāhus te 'pi nirvarṇitottarāḥ // 3.447 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśrayālambanābhyāsabhedād bhinnapravṛttayaḥ / sukhaduḥkhābhilāṣādibhedā buddhaya eva tāḥ // 3.448 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣās tadviviktaṃ ca nānyat kiṃcid vibhāvyate / yat tajjñānaṃ paro 'py enāṃ bhuñjītānyena vid yadi // 3.449 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tajjā tatpratibhāsā vā yadi dhīr vetti nāparā / ālambamānasyānyasyāpy asty avaśyam idaṃ dvayam // 3.450 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) atha notpadyate tasmān na ca tatpratibhāsinī / sā dhīr nirviṣayā prāptā sāmānyaṃ ca tadagrahe // 3.451 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na gṛhyata iti proktaṃ na ca tad vastu kiṃcana / tasmād arthāvabhāso 'sau nānyas tasyā dhiyas tataḥ // 3.452 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhe pratyakṣabhāvātmavidau gṛhṇāti tān punaḥ / nādhyakṣam iti ced eṣa kuto bhedaḥ samarthayoḥ // 3.453 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭaikārthayogādeḥ saṃvido niyamo yadi / sarvathānyo na gṛhṇīyāt saṃvidbhedo 'py apoditaḥ // 3.454 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ ca yogino 'nyasya pratyakṣeṇa sukhādikam / vidanti tulyānubhavās tadvat te 'pi syur āturāḥ // 3.455 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) viṣayendriyasaṃpātābhāvāt teṣāṃ tadudbhavam / nodeti duḥkham iti cen na vai duḥkhasamudbhavaḥ // 3.456 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) duḥkhasya vedanaṃ kiṃ tu duḥkhajñānasamudbhavaḥ / na hi duḥkhādy asaṃvedyaṃ pīḍānugrahakāraṇam // 3.457 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā / na tadālambanaṃ jñānaṃ na tadaivaṃ prasajyate // 3.458 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinne jñānasya sarvasya tenālambanavedane / arthasārūpyam ālamba ātmā vittiḥ svayaṃ sphuṭaḥ // 3.459 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api cādhyakṣatābhāve dhiyaḥ syāl liṅgato gatiḥ / tac cākṣam artho dhīḥ pūrvo manaskāro 'pi vā bhavet // 3.460 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kāryakāraṇasāmagryām asyāṃ saṃbandhi nāparam / sāmarthyādarśanāt tatra nendriyaṃ vyabhicārataḥ // 3.461 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathārtho dhīmanaskārau jñānaṃ tau ca na sidhyataḥ / nāprasiddhasya liṅgatvaṃ vyaktir arthasya cen matā // 3.462 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgaṃ saiva nanu jñānaṃ vyakto 'rtho 'nena varṇitaḥ / vyaktāv ananubhūtāyāṃ tadvyaktatvāviniścayāt // 3.463 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athārthasyaiva kaścit sa viśeṣo vyaktir iṣyate / nānutpādavyayavato viśeṣo 'rthasya kaścana // 3.464 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tadiṣṭau vā pratijñānaṃ kṣaṇabhaṅgaḥ prasajyate / sa ca jñāto 'thavājñāto bhavej jñātasya liṅgatā // 3.465 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi jñāne 'paricchinne jñāto 'sāv iti tat kutaḥ / jñātatvenāparicchinnam api tad gamakaṃ katham // 3.466 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭadṛṣṭayo 'nyena dṛṣṭā dṛṣṭā na hi kvacit / viśeṣaḥ so 'nyadṛṣṭāv apy astīti syāt svadhīgatiḥ // 3.467 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād anumitir buddheḥ svadharmanirapekṣiṇaḥ / kevalān nārthadharmāt kaḥ svadharmaḥ svadhiyo 'paraḥ // 3.468 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ pratyakṣo dhiyo hetuḥ tulyakāraṇajanmanaḥ / tasya bhedaḥ kuto buddher vyabhicāry anyajaś ca saḥ // 3.469 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpādīn pañca viṣayān indriyāṇy upalambhanam / muktvā na kāryam aparaṃ tasyāḥ samupalabhyate // 3.470 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tatrātyakṣaṃ dvayaṃ pañcasv artheṣv eko 'pi nekṣyate / rūpadarśanato jāto yo 'nyathā vyastasaṃbhavaḥ // 3.471 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad evam apratītaṃ tal liṅgam ity atilaukikam / vidyamāne 'pi liṅge tāṃ tena sārdham apaśyataḥ // 3.472 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ pratītir liṅgaṃ hi nādṛṣṭasya prakāśakam / tata evāsya liṅgāt prāk prasiddher upavarṇane // 3.473 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dṛṣṭāntāntarasādhyatvaṃ tasyāpīty anavasthitiḥ / ity arthasya dhiyaḥ siddhir nārthāt tasyāḥ kathaṃcana // 3.474 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadaprasiddhāv arthasya svayam evāprasiddhitaḥ / pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāś ceṣṭābhidhādikam // 3.475 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) paracittānumānaṃ ca na syād ātmany adarśanāt / saṃbandhasya manobuddhāv arthaliṅgāprasiddhitaḥ // 3.476 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakāśitā kathaṃ vā syād buddhir buddhyantareṇa vaḥ / aprakāśātmanoḥ sāmyād vyaṅgyavyañjakatā kutaḥ // 3.477 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayasya kathaṃ vyaktiḥ prakāśe rūpasaṃkramāt / sa ca prakāśas tadrūpaḥ svayam eva prakāśate // 3.478 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tathābhyupagame buddher buddhau buddhiḥ svavedikā / siddhānyathā tulyadharmā viṣayo 'pi dhiyā saha // 3.479 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) iti prakāśarūpā naḥ svayaṃ dhīḥ saṃprakāśate / anyo 'syāṃ rūpasaṃkrāntyā prakāśaḥ san prakāśate // 3.480 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādṛśye 'pi hi dhīr anyā prakāśyā na tayā matā / svayaṃ prakāśanād arthas tadrūpeṇa prakāśate // 3.481 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā pradīpayor dīpaghaṭayoś ca tadāśrayaḥ / vyaṅgyavyañjakabhāvena vyavahāraḥ pratanyate // 3.482 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayendriyamātreṇa na dṛṣṭam iti niścayaḥ / tasmād yato 'yaṃ tasyāpi vācyam anyasya darśanam // 3.483 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) smṛter apy ātmavit siddhā jñānasyānyena vedane / dīrghādigrahaṇaṃ na syād bahumātrānavasthiteḥ // 3.484 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avasthitāv akramāyāṃ sakṛdābhāsanān matau / varṇaḥ syād akramo 'dīrghaḥ kramavān akramāṃ katham // 3.485 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) upakuryād asaṃśliṣyan varṇabhāgaḥ parasparam / āntyaṃ pūrvasthitāv ūrdhvaṃ vardhamāno dhvanir bhavet // 3.486 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akrameṇa grahād ante kramavaddhīś ca no bhavet / dhiyaḥ svayaṃ ca na sthānaṃ tadūrdhvaviṣayāsthiteḥ // 3.487 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthāne svayaṃ na naśyet sā paścād apy aviśeṣataḥ / doṣo 'yaṃ sakṛdutpannākramavarṇasthitāv api // 3.488 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛd yatnodbhavād vyarthaḥ syād yatnaś cottarottaraḥ / vyaktāv apy eṣa varṇānāṃ doṣaḥ samanuṣajyate // 3.489 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekayā tadgrahaṇe yāntyā dhīḥ sānubhūyate / na dīrghagrāhikā sā ca tan na syād dīrghadhīsmṛtiḥ // 3.490 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pṛthak pṛthak ca buddhīnāṃ saṃvittau taddhvaniśruteḥ / avicchinnābhatā na syād ghaṭanaṃ ca nirākṛtam // 3.491 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicchinnaṃ śṛṇvato 'py asya yady avicchinnavibhramaḥ / hrasvadvayoccāraṇe 'pi syād avicchinnavibhramaḥ // 3.492 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) vicchinne darśane cākṣād avicchinnādhiropaṇam / nākṣāt sarvākṣabuddhīnāṃ vitathatvaprasaṅgataḥ // 3.493 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāntyo 'pi hi varṇātmā nimeṣatulitasthitiḥ / sa ca kramād anekāṇusaṃbandhena nitiṣṭhati // 3.494 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekāṇvatyayakālaś ca kālo 'lpīyān kṣaṇo mataḥ / buddhiś ca kṣaṇikā tasmāt kramād varṇān prapadyate // 3.495 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti varṇeṣu rūpādāv avicchinnāvabhāsinī / vicchinnāpy anyayā buddhiḥ sarvā syād vitathārthikā // 3.496 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭanaṃ yac ca bhāvānām anyatrendriyavibhramāt / bhedālakṣaṇavibhrāntaṃ smaraṇaṃ tad vikalpakam // 3.497 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya spaṣṭāvabhāsitvaṃ jalpasaṃsargiṇaḥ kutaḥ / nākṣagrāhye 'sti śabdānāṃ yojaneti vivecitam // 3.498 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicchinnaṃ paśyato 'py akṣair ghaṭayed yadi kalpanā / arthasya tatsaṃvitteś ca satataṃ bhāsamānayoḥ // 3.499 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bādhake 'sati sannyāye vicchinna iti tat kutaḥ / buddhīnāṃ śaktiniyamād iti cet sa kuto mataḥ // 3.500 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yugapadbuddhyadṛṣṭeś cet tad evedaṃ vicāryate / tāsāṃ samānajātīye sāmarthyaniyamo bhavet // 3.501 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā hi samyak lakṣyante vikalpāḥ kramabhāvinaḥ / etena yaḥ samakṣe 'rthe pratyabhijñānakalpanām // 3.502 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) spaṣṭāvabhāsāṃ pratyakṣāṃ kalpayet so 'pi vāritaḥ / keśagolakadīpādāv api spaṣṭāvabhāsanāt // 3.503 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratītabhede 'py adhyakṣā dhīḥ kathaṃ tādṛśī bhavet / tasmān na pratyabhijñānād varṇādyekatvaniścayaḥ // 3.504 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā / sa evāyam iti jñānaṃ nāsti tac cākṣaje kutaḥ // 3.505 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na cārthajñānasaṃvittyor yugapatsaṃbhavo yataḥ / lakṣyate pratibhāso vā nārthārthajñānayoḥ pṛthak // 3.506 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy arthābhāsi ca jñānam artho bāhyaś ca kevalaḥ / ekākāramatigrāhye bhedābhāvaprasaṅgataḥ // 3.507 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūpalakṣeṇa bhedena yau saṃvittau na lakṣitau / arthārthapratyayau paścāt smaryete tau pṛthak katham // 3.508 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krameṇānubhavotpāde 'py arthārthamanasor ayam / pratibhāsasya nānātvacodyadoṣo duruddharaḥ // 3.509 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā hi nīlādyākāra eka ekaṃ ca vedanam / lakṣyate na tu nīlābhe vedane vedanaṃ param // 3.510 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jñānāntareṇānubhavo bhavet tatrāpi ca smṛtiḥ / dṛṣṭā tadvedanaṃ kena tasyāpy anyena ced imām // 3.511 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mālāṃ jñānavidāṃ ko 'yaṃ janayaty anubandhinīm / pūrvā dhīḥ saiva cen na syāt saṃcāro viṣayāntare // 3.512 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ grāhyalakṣaṇaprāptām āsannāṃ janikāṃ dhiyam / agṛhītvottaraṃ jñānaṃ gṛhṇīyād aparaṃ katham // 3.513 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmani jñānajanane svabhāve niyatāṃ ca tām / ko nāmānyo vibadhnīyād bahiraṅgo 'ntaraṅgikām // 3.514 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bāhyaḥ saṃnihito 'py arthas tāṃ vibandhuṃ hi na prabhuḥ / dhiyaṃ nānubhavet kaścid anyathārthasya saṃnidhau // 3.515 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsaṃnihitārthāsti daśā kācid ato dhiyaḥ / utsannamūlā smṛtir apy utsannety ujjvalaṃ matam // 3.516 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) atītādivikalpānāṃ yeṣāṃ nārthasya saṃnidhiḥ / saṃcārakāraṇābhāvād utsīded arthacintanam // 3.517 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmani jñānajanane śaktisaṃkṣayataḥ śanaiḥ / viṣayāntarasaṃcāro yadi saivārthadhīḥ kutaḥ // 3.518 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śaktikṣaye pūrvadhiyo na hi dhīḥ prāgdhiyā vinā / anyārthāsaktiviguṇe jñāne jñānodayāgateḥ // 3.519 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) sakṛd vijātīyajātāv apy ekena paṭīyasā / cittenāhitavaiguṇyād ālayān nānyasaṃbhavaḥ // 3.520 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) nāpekṣetānyathā sāmyaṃ manovṛtter mano'ntaram / manojñānakramotpattir apy apekṣāprasādhanī // 3.521 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekatvān manaso 'nyasmin saktasyānyāgater yadi / jñānāntarasyānudayo na kadācit sahodayāt // 3.522 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samavṛttau ca tulyatvāt sarvadānyāgatir bhavet / janma cātmamanoyogamātrajānāṃ sakṛd bhavet // 3.523 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaiva cet kriyaikasmāt kiṃ dīpo 'nekadarśanaḥ / krameṇāpi na śaktaṃ syāt paścād apy aviśeṣataḥ // 3.524 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena dehapuruṣāv uktau saṃskārato yadi / niyamaḥ sa kutaḥ paścād buddheś ced astu sammatam // 3.525 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na grāhyatānyā jananāj jananaṃ grāhyalakṣaṇam / agrāhyaṃ na hi tejo 'sti na ca saukṣmyādy anaṃśake // 3.526 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) grāhyatāśaktihāniḥ syān nānyasya jananātmanaḥ / grāhyatāyā na khalv anyaj jananaṃ grāhyalakṣaṇe // 3.527 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sākṣān na hy anyathā buddhe rūpādir upakārakaḥ / grāhyatālakṣaṇād anyas tadbhāvaniyamo 'sya kaḥ // 3.528 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddher api tad astīti sāpi tattve vyavasthitā / grāhyupādānasaṃvittī cetaso grāhyalakṣaṇam // 3.529 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpādeś cetasaś caivam aviśuddhadhiyaṃ prati / grāhyalakṣaṇacinteyam acintyā yogināṃ gatiḥ // 3.530 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sūkṣmādibhāvena grāhyam agrāhyatāṃ vrajet / rūpādi buddheḥ kiṃ jātaṃ paścād yat prāṅ na vidyate // 3.531 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sati svadhīgrahe tasmād yaivānantarahetutā / cetaso grāhyatā saiva tato nārthāntare gatiḥ // 3.532 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānaikaśaktyabhāve 'pi bhāvo nānaikakāryakṛt / prakṛtyaiveti gaditaṃ nānaikasmān na ced bhavet // 3.533 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na kiṃcid ekam ekasmāt sāmagryāḥ sarvasaṃbhavaḥ / ekaṃ syād api sāmagryor ity uktaṃ tad anekakṛt // 3.534 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthaṃ pūrvaṃ ca vijñānaṃ gṛhṇīyād yadi dhīḥ parā / pūrvāparārthabhāsitvāc cintādāv ekacetasi // 3.535 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhilāpadvayaṃ nityaṃ syād dṛṣṭakramam akramam / dvirdvir ekaṃ ca bhāseta bhāsanād ātmatadvidoḥ // 3.536 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayāntarasaṃcāre yady antyaṃ nānubhūyate / parānubhūtavat sarvānanubhūtiḥ prasajyate // 3.537 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānubhūtaṃ pratyakṣaṃ nānubhūtaṃ parair yadi / ātmānubhūtiḥ sā siddhā kuto yenaivam ucyate // 3.538 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) vyaktihetvaprasiddhiḥ syān na vyakter vyaktam icchataḥ / vyaktyasiddhāv api vyaktaṃ yadi vyaktam idaṃ jagat // 3.539 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasya pratipādyatvād adṛṣṭo 'pi svayaṃ paraiḥ / dṛṣṭaḥ sādhanam ity eke tat kṣepāyātmadṛgvacaḥ // 4.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumāviṣaye neṣṭaṃ parīkṣitaparigrahāt / vācaḥ prāmāṇyam asmin hi nānumānaṃ pravartate // 4.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhanāyāgamasyokteḥ sādhanasya paraṃ prati / so 'pramāṇaṃ tadāsiddhaṃ tatsiddham akhilaṃ tataḥ // 4.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāgamavataḥ siddhaṃ yadi kasya ka āgamaḥ / bādhyamānaḥ pramāṇena sa siddhaḥ katham āgamaḥ // 4.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadviruddhābhyupagamas tenaiva ca kathaṃ bhavet / tadanyopagame tasya tyāgāṅgasyāpramāṇatā // 4.5 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tat kasmāt sādhanaṃ noktaṃ svapratītir yad udbhavā / yuktyā yayāgamo grāhyo grāhikāsyāpi sā na kim // 4.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākṛtasya sataḥ prāg yaiḥ pratipattyakṣasaṃbhavau / sādhanaiḥ sādhanāny arthaśaktijñāne 'sya tāny alam // 4.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicchinnānugamā ye ca sāmānyenāpy agocarāḥ / sādhyasādhanacintāsti na teṣv artheṣu kācana // 4.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṃsām abhiprāyavaśāt tattvātattvavyavasthitau / luptau hetutadābhāsau tasya vastv asamāśrayāt // 4.9 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sann artho jñānasāpekṣo nāsañ jñānena sādhakaḥ / sato 'pi vastv asaṃśliṣṭāsaṃgatyā sadṛśī gatiḥ // 4.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgaṃ svabhāvaḥ kāryaṃ vā dṛśyādarśanam eva vā / saṃbaddhaṃ vastutaḥ siddhaṃ tad asiddhaṃ kim ātmanaḥ // 4.11 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pareṇāpy anyato gantum ayuktaṃ parakalpitaiḥ / prasaṅgo dvayasaṃbandhād ekābhāve 'nyahānaye // 4.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadarthagrahaṇaṃ śabdakalpanāropitātmanām / aliṅgatvaprasiddhyartham arthād arthaprasiddhitaḥ // 4.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpanāgamayoḥ kartur icchāmātrānurodhataḥ / vastunaś cānyathābhāvāt kalpitā vyabhicāriṇaḥ // 4.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthād arthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ / nārthe tena tayor nāsti svataḥ sādhanasaṃsthitiḥ // 4.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat pakṣavacanaṃ vaktur abhiprāyanivedane / pramāṇaṃ saṃśayotpatteḥ tataḥ sākṣān na sādhanam // 4.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyasyaivābhidhānena pāraṃparyeṇa nāpy alam / śaktasya sūcakaṃ hetuvaco 'śaktam api svayam // 4.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetvarthaviṣayatvena tadaśaktoktir īritā / śaktis tasyāpi ced dhetuvacanasya pravartanāt // 4.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsaṃśayena jijñāsor bhavet prakaraṇāśrayaḥ / vipakṣopagame 'py etat tulyam ity anavasthitiḥ // 4.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antaraṅgaṃ tu sāmarthyaṃ triṣu rūpeṣu saṃsthitam / tatra smṛtisamādhānaṃ tadvacasyeva saṃsthitam // 4.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akhyāpite hi viṣaye hetuvṛtter asaṃbhavāt / viṣayakhyāpanād eva siddhau cet tasya śaktatā // 4.21 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vyāptipūrve vināpy asmāt kṛtakaḥ śabda īdṛśaḥ / sarve 'nityā iti prokte 'py arthāt tan nāśadhīr bhavet // 4.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuktāv api pakṣasya siddher apratibandhataḥ / triṣv anyatam arūpasyaivānuktir nyūnatoditā // 4.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyoktiṃ vā pratijñāṃ sa vadan doṣair na yujyate / sādhanādhikṛter eva hetvābhāsāprasaṅgataḥ // 4.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviśeṣoktir apy ekajātīye saṃśayāvahā / anyathā sarvasādhyokteḥ pratijñātvaṃ prasajyate // 4.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhokteḥ sādhanatvāc cet parasyāpi na duṣyate / idānīṃ sādhyanirdeśaḥ sādhanāvayavaḥ katham // 4.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sābhāsoktyādyupakṣepaparihāraviḍambanā / asaṃbaddhā tathā hy eṣa na nyāya iti sūcitam // 4.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyārthatve 'pi sādhyokter asaṃmohāya lakṣaṇam / tac caturlakṣaṇaṃ rūpanipāteṣu svayaṃ padaiḥ // 4.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asiddhāsādhanārthoktavādyabhyupagamagrahaḥ / anukto 'pīcchayā vyāptaḥ sādhya ātmārthavan mataḥ // 4.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvānyeṣṭanivṛttāv apy āśaṅkāsthānavāraṇam / vṛttau svayaṃ śruteḥ prāha kṛtā caiṣā tadarthikā // 4.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣas tadvyapekṣātaḥ kathito dharmadharmiṇoḥ / anuktāv api vāñchāyā bhavet prakaraṇād gatiḥ // 4.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ananvayo 'pi dṛṣṭānte doṣas tasya yathoditaḥ / ātmā paraś cet so 'siddha iti tatreṣṭaghātakṛt // 4.32 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sādhanaṃ yad vivāde na nyastaṃ tac cen na sādhyate / kiṃ sādhyam anyathāniṣṭaṃ bhaved vaiphalyam eva vā // 4.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadvitīyaprayogeṣu niranvayaviruddhate / etena kathite sādhyaṃ sāmānyenātha saṃmatam // 4.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad evārthāntarābhāvād dehānāptau na sidhyate / vācyaṃ śūnyaṃ pralapatāṃ tad etaj jāḍyacintitam // 4.35 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tulyaṃ nāśe 'pi cec chabdaghaṭabhedena kalpane / na siddhena vināśena tadvataḥ sādhanād dhvaneḥ // 4.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathārthāntarabhāve syāt tadvān kumbho 'py anityatā / viśiṣṭā dhvaninānveti no cen nāyogavāraṇāt // 4.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvividho hi vyavacchedo viyogāparayogayoḥ / vyavacchedād ayoge tu nānyenānanvayāgamaḥ // 4.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyam eva tat sādhyaṃ na ca siddhaprasādhanam / viśiṣṭaṃ dharmiṇā tac ca na niranvayadoṣavat // 4.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena dharmidharmābhyāṃ viśiṣṭau dharmadharmiṇau / pratyākhyātau nirākurvan dharmiṇy evam asādhanāt // 4.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudāyāpavādo hi na dharmiṇi virudhyate / sādhyaṃ yatas tathā neṣṭaṃ sādhyo dharmo 'tra kevalaḥ // 4.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasya dharmiṇaḥ śāstre nānādharmasthitāv api / sādhyaḥ syād ātmanaiveṣṭa ity upāttā svayaṃ śrutiḥ // 4.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāstrābhyupagamād eva sarvādānāt prabādhane / tatraikasyāpi doṣaḥ syād yadi hetupratijñayoḥ // 4.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdanāśe prasādhye syād gandhe bhūguṇatākṣateḥ / hetur viruddho 'prakṛter no ced anyatra sā samā // 4.44 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) athātra dharmī prakṛtas tatra śāstrārthabādhanam / atha vādīṣṭatāṃ brūyād dharmidharmādisādhanaiḥ // 4.45 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kaiścit prakaraṇair icchā bhavet sā gamyate ca taiḥ / balāt taveccheyam iti vyaktam īśvaraceṣṭitam // 4.46 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vadan na kāryaliṅgāṃ tāṃ vyabhicāreṇa bādhyate / anāntarīyake cārthe bādhite 'nyasya kā kṣatiḥ // 4.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktaṃ ca nāgamāpekṣam anumānaṃ svagocare / siddhaṃ tena susiddhaṃ tan na tadā śāstram īkṣyate // 4.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vādatyāgas tadā syāc cen na tadānabhyupāyataḥ / upāyo hy abhyupāye 'yam anaṅgaṃ sa tadāpi san // 4.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā viśuddhe viṣayadvaye śāstraparigraham / cikīrṣoḥ sa hi kālaḥ syāt tadā śāstreṇa bādhanam // 4.50 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tadvirodhena cintāyās tat siddhārtheṣv ayogataḥ / tṛtīyasthānasaṃkrāntau nyāyaḥ śāstraparigrahaḥ // 4.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi sādhyadharmasya saṃbaddhasyaiva bādhanam / parihāryaṃ na cānyeṣām anavasthāprasaṅgataḥ // 4.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) keneyaṃ sarvacintāsu śāstraṃ grāhyam iti sthitiḥ / kṛtedānīm asiddhāntair grāhyo dhūmena nānalaḥ // 4.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) riktasya jantor jātasya guṇadoṣam apaśyataḥ / vilabdhā bata kenāmī siddhāntaviṣam agrahāḥ // 4.54 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi sādhana ekatra sarvaṃ śāstraṃ nidarśane / darśayet sādhanaṃ syād ity eṣā lokottarā sthitiḥ // 4.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃbaddhasya dharmasya kim asiddhau na sidhyati / hetus tatsādhanāyoktaḥ kiṃ duṣṭas tatra sidhyati // 4.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmānanupanīyaiva dṛṣṭānte dharmiṇo 'khilān / vāgdhūmāder jano 'nveti caitanyadahanādikam // 4.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvaṃ kāraṇaṃ vārtho 'vyabhicāreṇa sādhayan / kasyacid vādabādhāyāṃ svabhāvān na nivartate // 4.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prapadyamānaś cānyas taṃ nāntarīyakam īpsitaiḥ / sādhyārthair hetunā tena katham apratipāditaḥ // 4.59 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ukto 'nukto 'pi ced dhetur virodho vādino 'tra kim / na hi tasyoktidoṣeṇa sa jātaḥ śāstrabādhanaḥ // 4.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhakasyābhidhānāc ced doṣo yadi vaden na saḥ / kiṃ na bādheta so 'kurvan na yuktaṃ kena duṣyati // 4.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyeṣu hetvābhāseṣu sveṣṭasyaivāprasādhanāt / duṣyed vyarthābhidhānena nātra tasya prasādhanāt // 4.62 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi kiṃcit kvacic chāstre na yuktaṃ pratiṣidhyate / bruvāṇo yuktam apy anyad iti rājakulasthitiḥ // 4.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvān arthān samīkṛtya vaktuṃ śakyaṃ na sādhanam / sarvatra tenotsanne 'yaṃ sādhyasādhanasaṃsthitiḥ // 4.64 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) viruddhayor ekadharmiṇy ayogād astu bādhanam / viruddhaikāntikenātra tadvad asti virodhitā // 4.65 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) abādhyabādhakatve 'pi tayoḥ śāstrārthaviplavāt / asaṃbandhe 'pi bādhā cet syāt sarvaṃ sarvabādhakam // 4.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃbandhas tena tatraiva bādhanād asti ced asat / hetoḥ sarvasya cintyatvāt svasādhye guṇadoṣayoḥ // 4.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāntarīyakatāsādhye saṃbandhaḥ seha nekṣyate / kevalaṃ śāstrapīḍeha doṣaḥ sānyakṛte samā // 4.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāstrābhyupagamāt sādhyaḥ śāstradṛṣṭo khilo yadi / pratijñāsiddhadṛṣṭāntahetuvādaḥ prasajyate // 4.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktayoḥ sādhanatvena no ced īpsitavādataḥ / nyāyaprāptaṃ na sādhyatvaṃ vacanād vinivartate // 4.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anīpsitam asādhyaṃ ced vādinānyo 'py anīpsitaḥ / dharmo 'sādhyas tadāsādhyaṃ bādhamānaṃ virodhi kim // 4.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣalakṣaṇabāhyārthaḥ svayaṃ śabdo 'py anarthakaḥ / śāstreṣv icchāpravṛttyartho yadi śaṅkā kuto 'nviyam // 4.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'niṣiddhaḥ pramāṇena gṛhṇan kena nivāryate / niṣiddhaś cet pramāṇena vācā kena pravartyate // 4.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam apy eṣa siddhāntaṃ svecchayaiva gṛhītavān / kathaṃcid anyaṃ sa punar grahītuṃ labhate na kim // 4.74 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) dṛṣṭer vipratipattīnām atrākārṣīt svayaṃ śrutim / iṣṭākṣatim asādhyatvam anavasthāṃ ca darśayan // 4.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samayāhitabhedasya parihāreṇa dharmiṇaḥ / prasiddhasya gṛhītyarthaṃ jagādānyaḥ svayaṃ śrutim // 4.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicāraprastuter eva prasiddhaḥ siddha āśrayaḥ / svecchākalpitabhedeṣu padārtheṣv avivādataḥ // 4.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhyatām atha prāha siddhādeśena dharmiṇaḥ / svarūpeṇaiva nirdeśya ity anenaiva tad gatam // 4.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhasādhanarūpeṇa nirdeśasya hi saṃbhave / sādhyatvenaiva nirdeśya itīdaṃ phalavad bhavet // 4.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānasya sāmānyaviṣayatvaṃ ca varṇitam / ihaivaṃ na hy anukte 'pi kiṃcit pakṣe virudhyate // 4.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuryāc ced dharmiṇaṃ sādhyaṃ tataḥ kiṃ tan na śakyate / kasmād dhetvanvayābhāvān na ca doṣas tayor ayam // 4.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarāvayavāpekṣo na doṣaḥ pakṣa iṣyate / tathā hetvādidoṣo 'pi pakṣadoṣaḥ prasajyate // 4.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaiḥ pakṣasya bādhātas tasmāt tanmātraliṅginaḥ / pakṣadoṣā matā nānye pratyakṣādivirodhavat // 4.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetvādilakṣaṇair bādhyaṃ muktvā pakṣasya lakṣaṇam / ucyate parihārārtham avyāptivyatirekayoḥ // 4.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ nipātarūpākhyā vyatirekasya bādhikāḥ / sahānirākṛteneṣṭaśrutir avyāptibādhanī // 4.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyābhyupagamaḥ pakṣalakṣaṇaṃ teṣv apakṣatā / nirākṛte bādhanataḥ śeṣe 'lakṣaṇavṛttitaḥ // 4.86 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) svayam iṣṭābhidhānena gatārthe 'py avadhāraṇe / kṛtyāntenābhisaṃbandhād uktaṃ kālāntaracchide // 4.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihānaṅgamiṣer niṣṭā tenepsitapade punaḥ / aṅgam eva tathāsiddhahetvādi pratiṣidhyate // 4.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avācakatvāc cāyuktaṃ teneṣṭaṃ svayam ātmanā / anapekṣyākhilaṃ śāstraṃ tad abhīṣṭasya sādhyatā // 4.89 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tenānabhīṣṭasaṃsṛṣṭasyeṣṭasyāpi hi bādhane / yathā sādhyam abādhātaḥ pakṣahetū na duṣyataḥ // 4.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aniṣiddhaḥ pramāṇābhyāṃ sa copagama iṣyate / saṃdigdhe hetuvacanād vyasto hetor anāśrayaḥ // 4.91 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anumānasya bhedena sā bādhoktā caturvidhā / tatrābhyupāyaḥ kāryāṅgaṃ svabhāvāṅgaṃ jagat sthitiḥ // 4.92 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ātmāparodhābhimato bhūtaniścayayuktavāk / āptaḥ svavacanaṃ śāstraṃ caivam uktaṃ samatvataḥ // 4.93 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathātmano 'pramāṇatve vacanaṃ na pravartate / śāstradṛṣṭe tathā nārthe vicāras tad anāśraye // 4.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat prastāvāśrayatve hi śāstraṃ bādhakam ity amum / vaktum arthaṃ svavācāsya sahoktiḥ sāmyadṛṣṭaye // 4.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udāharaṇam apy atra sadṛśaṃ tena varṇitam / pramāṇānām abhāve hi śāstravācor ayogataḥ // 4.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svavāgvirodhe vispaṣṭam udāharaṇam āgame / diṅmātradarśanaṃ tatra pretyadharmo sukhapradaḥ // 4.97 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śāstriṇo 'py atadālambe viruddhoktau tu vastuni / na bādhā pratibandhaḥ syāt tulyakakṣyatayā dvayoḥ // 4.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā svavāci tac cāsyā tadā svavacanātmakam / tayoḥ pramāṇaṃ yasyāsti tat syād anyasya bādhakam // 4.99 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratijñām anumānaṃ vā pratijñāpetayuktikā / tulyakakṣyā yathārthaṃ vā bādheta katham anyathā // 4.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāmāṇyam āgamānāṃ ca prāg eva vinivāritam / abhyupāyavicāreṣu tasmād doṣo 'yam iṣyate // 4.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād viṣayabhedasya darśanāya pṛthak kṛtaḥ / anumānābahirbhūto 'py abhyupāyaḥ prabādhanāt // 4.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathātiprasaṅgaḥ syād vyarthatā vā pṛthak kṛteḥ / bhedo vāṅmātravacane pratibandhaḥ svavācy api // 4.103 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tenābhyupagamāc chāstraṃ pramāṇaṃ sarvavastuṣu / bādhakaṃ yadi necchet sa bādhakaṃ kiṃ punar bhavet // 4.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svavāgvirodho 'bhedaḥ syāt svavākśāstravirodhayoḥ / puruṣecchā kṛtā cāsya paripūrṇā pramāṇatā // 4.105 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmāt prasiddheṣv artheṣu śāstratyāge 'pi na kṣatiḥ / parokṣeṣv āgamāniṣṭau na cintaiva pravartate // 4.106 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) virodhodbhāvanaprāyā parīkṣāpy atra tadyathā / adharmamūlaṃ rāgādi snānaṃ cādharmaśodhanam // 4.107 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śāstraṃ yat siddhayā yuktyā svavācā ca na bādhyate / dṛṣṭe 'dṛṣṭe 'pi tad grāhyam iti cintā pravartate // 4.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) artheṣv apratiṣiddhatvāt puruṣecchānurodhinaḥ / iṣṭaśabdābhidheyatvasyāpto 'trākṣatavāg janaḥ // 4.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktaḥ prasiddhaśabdena dharmas tad vyavahārajaḥ / pratyakṣādim iti mānaśrutyāropeṇa sūcitaḥ // 4.110 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tadāśrayabhuvām icchāvartitvād aniṣedhinām / kṛtānām akṛtānāṃ vā yogyaṃ viśvaṃ svabhāvataḥ // 4.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthamātrānurodhinyā bhāvinyā bhūtayāpi vā / bādhyate pratirundhānaḥ śabdayogyatayā tayā // 4.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadyogyatābalād eva vastuto ghaṭito dhvaniḥ / sarvo 'syām apratīte 'pi tasmiṃs tatsiddhatā tataḥ // 4.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhāraṇatā na syāt bādhāhetor ihānyathā / tan niṣedho 'numānāt syāc chabdārthe 'nakṣavṛttitaḥ // 4.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhāraṇatā tatra hetūnāṃ yatra nānvayi / sattvam ity abhyudāhāro hetor evaṃ phalo mataḥ // 4.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃketasaṃśrayāḥ śabdāḥ sa cecchāmātrasaṃśrayaḥ / nāsiddhiḥ śabdasiddhānām iti śābdaprasiddhavāk // 4.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānaprasādhyeṣu viruddhāvyabhicāriṇaḥ / abhāvaṃ darśayaty evaṃ pratīter anumā tv ataḥ // 4.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athavā bruvato lokasyānumābhāva ucyate / kiṃ tena bhinnaviṣayā pratītir anumānataḥ // 4.118 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tenānumānād vastūnāṃ sadasattānurodhinaḥ / bhinnasyātadvaśād vṛttis tad icchājeti sūcitam // 4.119 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) candratāṃ śaśino 'nicchan kāṃ pratītiṃ sa vāñchati / iti taṃ pratyadṛṣṭāntaṃ tadasādhāraṇaṃ matam // 4.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nodāharaṇam evedam adhikṛtyedam ucyate / lakṣaṇatvāt tathāvṛkṣo dhātrīty uktau ca bādhanāt // 4.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atrāpi loke dṛṣṭatvāt karpūrarajatādiṣu / samayād vartamānasya kāsādhāraṇatābhidhā // 4.122 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi tasya kvacit sidhyet siddhaṃ vastubalena tat / pratītisiddhopagame 'śaśiny apy anivāraṇāt // 4.123 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasya vastuni siddhasya śaśiny apy anivāraṇam / tadvastvabhāve śaśini vāraṇe 'pi na duṣyati // 4.124 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasmād avastuniyatasaṃketadhvanibhāvinām / yogyāḥ padārthā dharmāṇām icchāyā anirodhanāt // 4.125 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) tāṃ yogyatāṃ nirundhānaṃ saṃketāpratiṣedhajā / pratihanti pratītākhyā yogyatā viṣayānumā // 4.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdānām arthaniyamaḥ saṃketānuvidhāyinām / nety anenoktam atraiṣāṃ pratiṣedho virudhyate // 4.127 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) naimittikyāḥ śruter artham arthaṃ vā pāramārthikam / śabdānāṃ pratirundhāno na bādhyas tena varṇitaḥ // 4.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād viṣayabhedasya darśanāya pṛthakkṛtā / anumānābahirbhūtā pratītir api pūrvavat // 4.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhayoḥ pṛthagākhyāne darśayaṃś ca prayojanam / ete sahetuke prāha nānumādhyakṣabādhane // 4.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpy adhyakṣabādhāyāṃ nānārūpatayā dhvanau / prasiddhasya śrutau rūpaṃ yad eva pratibhāsate // 4.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) advayaṃ śabalābhāsasyādṛṣṭer buddhijanmanaḥ / tadarthārthoktir asyaiva kṣepe 'dhyakṣeṇa bādhanam // 4.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad eva rūpaṃ tatrārthaḥ śeṣaṃ vyāvṛttilakṣaṇam / avasturūpaṃ sāmānyam atas tan nākṣagocaraḥ // 4.133 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tena sāmānyadharmāṇāṃ apratyakṣatvasiddhitaḥ / pratikṣepe 'py abādheti śrāvaṇoktyā prakāśitam // 4.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathāvācyarūpatvāt siddhyā tasya samāśrayāt / bādhanāt tadbalenoktaḥ śrāvaṇenākṣagocaraḥ // 4.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ / tad dharmavati vādhā syān nānyadharmeṇa dharmiṇi // 4.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathāsyoparodhaḥ ko bādhite 'nyatra dharmiṇi / gatārthe lakṣaṇe nāsmin svadharmivacanaṃ punaḥ // 4.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhāyāṃ dharmiṇo 'pi syāt bādhety asya prasiddhaye / āśrayasya virodhena tadāśritavirodhanāt // 4.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathaivaṃvidho dharmaḥ sādhya ity abhidhānataḥ / tad bādhām eva manyeta svadharmivacanaṃ tataḥ // 4.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv etad apy arthasiddhaṃ satyaṃ kecit tu dharmiṇaḥ / kevalasyoparodhe 'pi doṣavat tām upāgatāḥ // 4.140 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) yathā parair anutpādyā pūrvarūpan na khādikam / sakṛc chabdādyahetutvād ity ukte prāha dūṣakaḥ // 4.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvad vastusvabhāvo 'san dharmī vyomādir ity api / naivam iṣṭasya sādhyasya bādhā kvacana vidyate // 4.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat / bādhanaṃ dharmiṇas tatra bādhety etena varṇitam // 4.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva dharmiṇo 'py atra sādhyatvāt kevalasya na / yady evam atra bādhā syān nānyānutpādyaśaktikaḥ // 4.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛc chabdādyahetutvāt sukhādir iti pūrvavat / virodhitā bhavet atra hetur aikāntiko yadi // 4.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kramakriyānityatayor avirodhād vipakṣataḥ / vyāvṛtteḥ saṃśayād eṣa śeṣavad bheda iṣyate // 4.146 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) svayam iṣṭo yato dharmaḥ sādhyas tasmāt tadāśrayaḥ / bādhyo na kevalo nānyasaṃśrayo veti sūcitam // 4.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ śrutyānyadharmāṇāṃ bādhābādheti kathyate / tathā svadharmiṇānyasya dharmiṇo 'pīti kathyate // 4.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvasādhanadoṣeṇa pakṣa evoparudhyate / tathāpi pakṣadoṣatvaṃ pratijñāmātrasaṃjñinaḥ // 4.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarāvayavāpekṣo yo doṣaḥ so 'nubadhyate / tenety uktam ato 'pakṣadoṣo 'siddhāśrayādikaḥ // 4.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmidharmaviśeṣāṇāṃ svarūpasya ca dharmiṇaḥ / bādhāsādhyāṅgabhūtānām anenaivopadarśitā // 4.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrodāhṛtidiṅmātram ucyate 'rthasya dṛṣṭaye / dravyalakṣaṇayukto 'nyaḥ saṃyoge 'rtho 'sti dṛṣṭibhāk // 4.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛśyasyāviśiṣṭasya pratijñā niṣprayojanā / iṣṭo hy avayavī kāryaṃ dṛṣṭyādṛśyeṣv asaṃbhavī // 4.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviśiṣṭasya cānyasya sādhane siddhasādhanam / gurutvādhogatī syātāṃ yady asau syāt tulānatiḥ // 4.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan nirguṇakriyas tasmāt samavāyi na kāraṇam / tata eva na dṛśyo 'sāv adṛṣṭeḥ kāryarūpayoḥ // 4.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbādhānyaviśeṣasya nāntarīyakabhāvinaḥ / āsūkṣmād dravyam ālāyās tolyatvād aṃśupātavat // 4.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dravyāntaragurutvasya gatir nety aparo 'bravīt / tasya krameṇa saṃyukte pāṃśurāśau sakṛd yute // 4.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite / krameṇa māṣakādīnāṃ saṃkhyāsāmyaṃ na yujyate // 4.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarṣapād āmahārāśer uttarottaravṛddhimat / gurutvaṃ kāryam ālāyā yadi naivopalakṣyate // 4.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsarṣapād gurutvaṃ tad durlakṣitam analpakam / taulyaṃ tatkāraṇaṃ kāryagauravānupalakṣaṇāt // 4.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv adṛṣṭo 'ṃśuvat so 'rtho na ca tatkāryam īkṣyate / gurutvāgativat sarvatadguṇānupalakṣaṇāt // 4.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṣakāder anādhikyamanatiḥ sopalakṣaṇam / yathā svam akṣeṇādṛṣṭe rūpādāv adhikādhike // 4.162 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) abhyupāyaḥ svavāgādibādhāyāḥ saṃbhavena tu / udāharaṇam apy anyad diśā gamyaṃ yathoktayā // 4.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trikālaviṣayatvāt tu kṛtyānām atathātmakam / tathā paraṃ pratinyastaṃ sādhyaṃ neṣṭaṃ tadāpi tat // 4.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyāyanādhikāre tu sarvāsiddhāvarodhinī / tasmāt sādhyaśrutir neṣṭaṃ viśeṣam avalambate // 4.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāprasiddhadṛṣṭāntahetūdāharaṇaṃ kṛtam / anyathā śaśaśṛṅgādau sarvāsiddhe 'pi sādhyatā // 4.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvasya cāprasiddhatvāt kathaṃcit tena na kṣamaḥ / karmādibhedopakṣepaparihārāvivecane // 4.167 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prāgasiddhasvabhāvatvāt sādhyāvayava ity asat / tulyasiddhāntatā te hi yenopagamalakṣaṇāḥ // 4.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudāyasya sādhyatve 'py anyonyasya viśeṣaṇam / sādhyaṃ dvayaṃ tadāsiddhaṃ hetudṛṣṭāntalakṣaṇam // 4.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃbhavāt sādhyaśabdo dharmivṛttir yadīṣyate / śāstreṇālaṃ yathāyogaṃ loka eva pravartatām // 4.170 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) sādhanākhyānasāmarthyāt tadarthe sādhyatā gatā / hetvādilakṣaṇair vyāpter anāśaṅkyaṃ ca sādhanam // 4.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvāvadhāraṇe tena pratijñālakṣaṇābhidhā / vyarthā vyāptiphalā soktiḥ sāmarthyād gamyate tataḥ // 4.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viruddhateṣṭāsaṃbandho 'nupakārasahāsthitī / evaṃ sarvāṅgadoṣāṇāṃ pratijñādoṣatā bhavet // 4.173 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pakṣadoṣaḥ parāpekṣo neti ca pratipāditam / iṣṭāsaṃbhavyasiddhaś ca sa eva syān nirākṛtaḥ // 4.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityatvasahetutve śabda evaṃ prakīrtayet / dṛṣṭāntākhyān ato 'nyat kim asty atrārthānudarśanam // 4.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣe bhinnam ākhyāya sāmānyasyānuvartane / na tadvyāpteḥ phalaṃ vā kiṃ sāmānyenānuvartane // 4.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syān nirākaraṇaṃ śabde sthitenaivety ato 'bravīt / viruddhaviṣaye 'nyasmin vadann āhānyatāṃ śruteḥ // 4.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā ca bhedāpratikṣepāt sāmānyānāṃ na vidyate / vṛkṣo na śiṃśapaiveti yathā prakaraṇe kvacit // 4.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaśruter ekavṛttir niṣedhaḥ syān na tāvatā / so 'sarvaḥ sarvabhedānām atattve tadasaṃbhavāt // 4.179 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) jñāpyajñāpakayor bhedād dharmiṇo hetubhāvinaḥ / asiddher jñāpakatvasya dharmyasiddhaḥ svasādhane // 4.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmadharmivivekasya sarvabhāveṣv asiddhitaḥ / sarvatra doṣas tulyaś cen na saṃvṛtyā viśeṣataḥ // 4.181 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) paramārthavicāreṣu tathābhūtāprasiddhitaḥ / tattvānyatvaṃ padārtheṣu sāṃvṛteṣu niṣidhyate // 4.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānānumeyārthavyavahārasthitis tv iyam / bhedaṃ pratyayasaṃsiddham avalambya ca kalpyate // 4.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā svaṃ bhedaniṣṭheṣu pratyayeṣu vivekinaḥ / dharmī dharmāś ca bhāsante vyavahāras tadāśrayaḥ // 4.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavahāropanīto 'tra sa evāśliṣṭabhedadhīḥ / sādhyaḥ sādhanatāṃ nītas tenāsiddhaḥ prakāśitaḥ // 4.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedasāmānyayor dharmabhedād aṅgāṅgitā tataḥ / yathānityaḥ prayatnotthaḥ prayatnotthatayā dhvaniḥ // 4.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣāṅgatve 'py abādhatvān nāsiddhir bhinnadharmiṇi / yathāśvo na viṣāṇitvād eṣa piṇḍo viṣāṇavān // 4.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyakālāṅgatā vā na nivṛtter upalakṣya tat / viśeṣo 'pi pratijñārtho dharmabhedān na yujyate // 4.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣadharmaprabhedena sukhagrahaṇasiddhaye / hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate // 4.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayogaṃ yogam aparair atyantāyogam eva ca / vyavacchinatti dharmasya nipāto vyatirecakaḥ // 4.190 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) viśeṣaṇaviśeṣyābhyāṃ kriyayā ca sahoditaḥ / vivakṣāto prayoge 'pi tasyārtho 'yaṃ pratīyate // 4.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavacchedaphalaṃ vākyaṃ yataś caitro dhanurdharaḥ / pārtho dhanurdharo nīlaṃ sarojam iti vā yathā // 4.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratiyogivyavacchedas tatrāpy artheṣu gamyate / tathā prasiddheḥ sāmarthyād vivakṣānugamād dhvaneḥ // 4.193 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad ayogavyavacchedād dharmidharmaviśeṣaṇam / tadviśiṣṭatayā dharmo na niranvayadoṣabhāk // 4.194 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvakāryasiddhyarthaṃ dvau dvau hetuviparyayau / vivādād bhedasāmānye śeṣo vyāvṛttisādhanaḥ // 4.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi svabhāvād anyena vyāptir gamyasya kāraṇe / saṃbhavād vyabhicārasya dvidhā vṛttiphalaṃ tataḥ // 4.196 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prayatnānantaraṃ jñānaṃ prāk sato niyamena na / tasyāvṛttyakṣaśabdeṣu sarvathānupayogataḥ // 4.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadācin nirapekṣasya kāryākṛtivirodhataḥ / kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānam īdṛśam // 4.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etenaiva prasiddho 'pi svabhāvasya pṛthak kṛtiḥ / kāryeṇa saha nirdeśe mā jñāsīt sarvam īdṛśam // 4.199 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyutpattyarthī ca hetūktir uktārthānumitau kṛtā / prabhedamātram ākhyātaṃ lakṣaṇaṃ tu na bhidyate // 4.200 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenātra kāryaliṅgena svabhāvo 'py ekadeśabhāk / sadṛśodāhṛtiś cātaḥ prayatnād vyaktijanmanaḥ // 4.201 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yannāntarīyikā sattā yo vātmā svo 'vibhāgavān / sa tenāvyabhicārī syād ity arthaṃ tat prabhedanam // 4.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃyogyādiṣu yeṣv asti pratibandho na tādṛśam / na te hetava ity uktaṃ vyabhicārasya saṃbhavāt // 4.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sati vā pratibandhes tu sa eva gatisādhanaḥ / niyamo hy avinābhāvo 'nityaś ca na sādhanam // 4.204 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) aikāntikatvaṃ vyāvṛtter avinābhāva ucyate / tac ca nāpratibaddheṣu tata evānvayasthitiḥ // 4.205 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svātmatve hetubhāve vā siddhe hi vyatirekitā / sidhyaty ato viśeṣe na vyatireko na cānvayaḥ // 4.206 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭimātram ādāya kevalaṃ vyatirekitā / uktānaikāntikas tasmād anyathā gamako bhavet // 4.207 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṇādyabhāvo nairātmyavyāptīti vinivartane / ātmano vinivarteta prāṇādir yadi tac ca na // 4.208 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anyasya vinivṛttyānyavinivṛtter ayogataḥ / tadātmā tatprasūtaś cen naitad ātmopalambhane // 4.209 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyopalabdhāv agatāv agatau ca prasidhyati / te cātyantaparokṣasya dṛṣṭyadṛṣṭī na sidhyataḥ // 4.210 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) anyatrādṛṣṭarūpasya ghaṭādau neti vā kutaḥ / ajñātavyatirekasya vyāvṛtter vyāpitā kutaḥ // 4.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṇādeś ca kvacid dṛṣṭyā sattvāsattvaṃ pratīyate / tathātmā yadi dṛśyeta sattvāsattvaṃ pratīyate // 4.212 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya hetor abhāvena ghaṭe prāṇo na dṛśyate / dehe 'pi yady asau na syād yukto dehena saṃbhavaḥ // 4.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinne 'pi kiṃcit sādharmyād yadi tattvaṃ pratīyate / prameyatvād ghaṭādīnāṃ sātmatvaṃ kiṃ na mīyate // 4.214 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aniṣṭaṃ cet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam / bhāvābhāvavyavasthāṃ kaḥ kartuṃ tena vinā prabhuḥ // 4.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtīcchāyatnajaḥ prāṇanimeṣādis tadudbhavaḥ / viṣayendriyacittibhyas tāḥ svajātisamudbhavāḥ // 4.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyapratyayāpekṣā anvayavyatirekabhāk / etāv atyātmabhāvo 'yam anavasthāny akalpane // 4.217 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrāvaṇatvena tattulyaṃ prāṇādivyabhicārataḥ / na tasya vyabhicāritvād vyatireke 'pi cet katham // 4.218 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsādhyād eva viśleṣas tasya nanv evam ucyate / sādhye 'nuvṛttyabhāvo 'rthāt tasyānyatrāpy asau samaḥ // 4.219 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhyād eva viccheda iti sādhye 'stitocyate / arthāpattyāta evoktam ekena dvayadarśanam // 4.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛgavyabhicāro 'to 'nanvayeṣu na sidhyati / pratiṣedhaniṣedhaś ca vidhānāt kīdṛśo 'paraḥ // 4.221 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttir nāsataḥ sādhyād asādhyeṣv eva no tataḥ / neti saiva nivṛttiḥ kiṃ nivṛtter asato matā // 4.222 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttyabhāvas tu vidhir vastubhāvo 'sato 'pi san / vastvabhāvas tu nāstīti paśya bāndhyavijṛmbhitam // 4.223 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nivṛttir yadi tasmin na hetor vṛttiḥ kim iṣyate / sāpi na pratiṣedho 'yaṃ nivṛttiḥ kiṃ niṣidhyate // 4.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhānaṃ pratiṣedhaṃ ca muktvā śābdo 'sti nāparaḥ / vyavahāraḥ sa cāsatsu neti prāptātra mūkatā // 4.225 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satāṃ ca na niṣedho 'sti so 'satsu ca na vidyate / jagaty anena nyāyena nañarthaḥ pralayaṃgataḥ // 4.226 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) deśakālaniṣedhaś ced yathāsti sa niṣidhyate / na tathā na yathā so 'sti tathāpi na niṣidhyate // 4.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād āśritya śabdārthaṃ bhāvābhāvasamāśrayam / abāhyāśrayam atreṣṭaṃ sarvaṃ vidhiniṣedhanam // 4.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyāṃ sa dharmī saṃbaddhaḥ khyātyabhāve 'pi tādṛśaḥ / śabdapravṛtter astīti so 'pīṣṭo vyavahārabhāk // 4.229 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) anyathā syāt padārthānāṃ vidhānapratiṣedhane / ekadharmasya sarvātmavidhānapratiṣedhanam // 4.230 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anānātmātmatayā bhede nānāvidhiniṣedhavat / ekadharmiṇy asaṃhāro vidhānapratiṣedhayoḥ // 4.231 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ekaṃ dharmiṇam uddiśya nānādharmasamāśrayam / vidhāv ekasya tadbhājām ivānyeṣām upekṣakam // 4.232 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣedhe tad viviktaṃ ca tad anyeṣām apekṣakam / vyavahāram asatyārthaṃ prakalpayati dhīr yathā // 4.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tathaivāvikalpyārthabhedāśrayam upāgatāḥ / anādivāsanodbhūtaṃ bādhante 'rthaṃ na laukikam // 4.234 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatphalo 'tatphalaś cārtho bhinna ekas tatas tataḥ / tais tair upaplavair nītasaṃcayāpacayair iva // 4.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atadvān api saṃbandhāt kutaścid upanīyate / dṛṣṭiṃ bhedāśrayais te 'pi tasmād ajñātaviplavāḥ // 4.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattāsādhanavṛtteś ca saṃdigdhaḥ syād asan na saḥ / asattvaṃ cābhyupagamād apramāṇān na yujyate // 4.237 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) asato 'vyatireke 'pi sapakṣād vinivartanam / saṃdigdhaṃ tasya saṃdehād vipakṣād vinivartanam // 4.238 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekatra niyame siddhe sidhyaty anyanivartanam / dvairāśye saty adṛṣṭe 'pi syād adṛṣṭeṣu saṃśayaḥ // 4.239 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avyaktivyāpino 'py arthāḥ santi tajjātibhāvinaḥ / kvacin na niyamo dṛṣṭyā pārthivā lohalekhyavat // 4.240 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāve virodhasyādṛṣṭau kaḥ saṃdehaṃ nivartayet / kvacid viniyamāt ko 'nyas tatkāryātmatayā sa ca // 4.241 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nairātmyād api tenāsya saṃdigdhaṃ vinivartanam / astu nāma tathāpy ātmā nānairātmyāt prasidhyati // 4.242 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yenāsau vyatirekasya nābhāvaṃ bhāvam icchati / yathā nāvyatireke 'pi prāṇādir na sapakṣataḥ // 4.243 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sapakṣāvyatirekī ced dhetur hetur ato 'nvayī / nānvayavyatirekī ced anairātmyaṃ na sātmakam // 4.244 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yan nāntarīyakaḥ svātmā yasya siddhaḥ pravṛttiṣu / nivartakaḥ sa evātaḥ pravṛttau ca pravartakaḥ // 4.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāntarīyakatā sā ca sādhanaṃ samapekṣate / kārye dṛṣṭir adṛṣṭiś ca kāryakāraṇatā hi te // 4.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthāntarasya tadbhāve 'bhāvo niyamato 'gatiḥ / abhāvāsaṃbhavāt teṣām abhāve nityabhāvinaḥ // 4.247 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryasvabhāvabhedānāṃ kāraṇebhyaḥ samudbhavāt / tair vinā bhavato 'nyasmāt tajjaṃ rūpaṃ kathaṃ bhavet // 4.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmagrīśaktibhedād dhi vastūnāṃ viśvarūpatā / sā cen na bhedikā prāptam ekarūpam idaṃ jagat // 4.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedakābhedakatve syād vyāhatā bhinnarūpatā / ekasya nānārūpatve dve rūpe pāvaketarau // 4.250 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tat tasyājananaṃ rūpam anyasya yadi saiva sā / na tasyājananaṃ rūpaṃ tat tasyāḥ saṃbhavet katham // 4.251 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ svabhāvau niyatāv anyonyaṃ hetukāryayoḥ / tasmāt svadṛṣṭāv iva tad dṛṣṭe kārye 'pi gamyate // 4.252 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) ekaṃ katham anekasmāt kledavad dugdhavāriṇaḥ / dravaśakter yataḥ kledaḥ sā tv ekaiva dvayor api // 4.253 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnābhinnaḥ kim asyātmā bhinno 'tha dravatā katham / abhinnety ucyate buddhes tadrūpāyā abhedataḥ // 4.254 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvad bhede 'pi dahano dahanapratyayāśrayaḥ / yenāṃśenādadhad dhūmaṃ tenāṃśena tathā gatiḥ // 4.255 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dahanapratyayāṅgād evānyāpekṣāt samudbhavāt / dhūmo 'tadvyabhicārīti siddhaṃ kāryaṃ tathā param // 4.256 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmendhanavikārāṅgatāpade dahanasthiteḥ / anagniś ced adhūmo 'sau sadhūmaś cet sapāvakaḥ // 4.257 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāntarīyakatā jñeyā yathā svaṃ hetvapekṣayā / svabhāvasya yathoktaṃ prāk vināśakṛtakatvayoḥ // 4.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahetutvagatinyāyaḥ sarvo 'yaṃ vyatirekiṇaḥ / abhyūhyaḥ śrāvaṇatvokteḥ kṛtāyāḥ sāmyadṛṣṭaye // 4.259 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetusvabhāvavyāvṛttyaivārthavyāvṛttivarṇanāt / siddhodāharaṇety uktānupalabdhiḥ pṛthag na tu // 4.260 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatrāpy adṛśyāt puruṣāt prāṇāder anivartanāt / saṃdehahetutākhyātyā dṛśyārthe seti sūcitam // 4.261 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) anaṅgīkṛtavastvaṃśo niṣedhaḥ sādhyate nayā / vastuny api tu pūrvābhyāṃ paryudāso vidhānataḥ // 4.262 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatropalabhyeṣv astitvam upalabdher na cāparam / ity ajñajñāpanāyaikānupākhyodāhṛtir matā // 4.263 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viṣayāsattvatas tatra viṣayi pratiṣidhyate / jñānābhidhānasaṃdehaṃ yathādāhād apāvakaḥ // 4.264 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathānyā nopalabhyeṣu nāstitānupalambhanāt / tajjñānaśabdāḥ sādhyante tadbhāvāt tannibandhanāḥ // 4.265 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) siddho hi vyavahāro 'yaṃ dṛśyādṛṣṭāv asann iti / tasyāḥ siddhāv asaṃdigdhau tatkāryatve 'pi dhīdhvanī // 4.266 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamāne hi viṣaye mohād atrānanubruvan / kevalaṃ siddhasādharmyāt smāryate samayaṃ paraḥ // 4.267 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāryakāraṇatā yadvat sādhyate dṛṣṭyadṛṣṭitaḥ / kāryādiśabdā hi tayor vyavahārāya kalpitāḥ // 4.268 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kāraṇāt kāryasaṃsiddhiḥ svabhāvāntargamād iyam / hetuprabhedākhyānena darśitodāhṛtiḥ pṛthak // 4.269 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ekopalambhānubhavād idaṃ nopalabhe iti / buddher upalabhe veti kalpikāyāḥ samudbhavaḥ // 4.270 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) viśeṣo gamyate 'rthānāṃ viśiṣṭād eva vedanāt / tathābhūtātmasaṃvittir bhedadhīhetur asya ca // 4.271 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt svato dhiyor bhedasiddhis tābhyāṃ tadarthayoḥ / anyathā hy anavasthānād bhedaḥ sidhyen na kasyacit // 4.272 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśiṣṭarūpānubhavān nāto 'nyānyanirākriyā / tadviśiṣṭopalambho 'taḥ tasyāpy anupalambhanam // 4.273 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasmād anupalambho 'yaṃ svayaṃ pratyakṣato gataḥ / svamātravṛtter gamakas tadabhāvavyavasthiteḥ // 4.274 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) anyathārthasya nāstitvaṃ gamyate 'nupalambhataḥ / upalambhasya nāstitvam anyenety anavasthitiḥ // 4.275 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛśye niścayāyogāt sthitir anyatra vāryate / yathāliṅgo 'nyasattveṣu vikalpādir na sidhyati // 4.276 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aniścayaphalā hy eṣā nālaṃ vyāvṛttisādhane / ādyādhikriyate hetor niścayenaiva sādhane // 4.277 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate / arthabādhanarūpaṃ vā bhāve bhāvād abhāvataḥ // 4.278 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyabhedasiddher vā dhruvabhāvavināśavat / pramāṇāntarabādhād vā sāpekṣadhruvabhāvavat // 4.279 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetvantarasamūhasya saṃnidhau niyamaḥ kutaḥ / bhāvahetubhavatve kiṃ pāraṃparyapariśramaiḥ // 4.280 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāśanaṃ janayitvānyaṃ sa hetus tasya nāśanaḥ / tam eva naśvaraṃ bhāvaṃ janayed yadi kiṃ bhavet // 4.281 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmopakārakaḥ kaḥ syāt tasya siddhātmanaḥ sataḥ / nātmopakārakaḥ kaḥ syāt tena yaḥ samapekṣyate // 4.282 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anapekṣaś ca kiṃbhāvo 'tathābhūtaḥ kadācana / yathā na kṣepabhāg iṣṭaḥ sa evodbhūtanāśakaḥ // 4.283 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇam apy anapekṣatve bhāvo bhāvasya neti cet / bhāvo hi sa tathābhūto 'bhāve bhāvas tathā katham // 4.284 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye 'parāpekṣatadbhāvās tadbhāvaniyatā hi te / asaṃbhavād vibandhe ca sāmagrī kāryakarmaṇi // 4.285 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anadhyavasitāvagāhanam analpadhīśaktināpy adṛṣṭaparamārthasāram adhikābhiyogair api / mataṃ mama jagaty alabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jarām // 5.1 pṛthvī [17: jsjsylg] samāptam: 2.255693s