sa śrīmān akalaṅkadhīḥ svayam upetyāryo 'nujagrāha yaṃ vyaktaṃ tasya na vetty ayaṃ jaḍamatir loko garīyaḥ padam / tatropāsitalokabhartari kṛtā svalpāpy anarthodayā sammohād avadhīraṇeti kṛpayā tannītir uddyotyate // 0.1 śārdūlavikrīḍitā [19: msjsttg] pratyakṣam anumānaṃ ca pramāṇe sadṛśātmanā / apratyakṣasya sambandhād anyataḥ pratipattitaḥ // 1.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇetarasāmānyasthiter anyadhiyo gateḥ / pramāṇāntarasadbhāvaḥ pratiṣedhāc ca kasyacit // 1.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasyāsambhave 'bhāvāt pratyakṣe 'pi pramāṇatā / pratibaddhasvabhāvasya taddhetutve samaṃ dvayam // 1.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ kalpanāpoḍham abhrāntam abhilāpinī / pratītiḥ kalpanā arthasya sāmarthyena samudbhāvāt // 1.4 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) arthopayoge 'pi punaḥ smārtaṃ śabdānuyojanam / akṣadhīr yady apekṣeta so 'rtho vyavahito bhavet // 1.5 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yaḥ prāg ajanako buddher upayogāviśeṣataḥ / sa paścād api tena syād arthāpāye 'pi netradhīḥ // 1.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeñaṇaṃ viśeṣyaṃ ca sambandhaṃ laukikīṃ sthitim / gṛhītvā saṅkalayyaitat tathā pratyeti nānyathā // 1.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṅketasmaraṇopāyaṃ dṛṣṭasaṅkalanātmakam / pūrvāparaparāmarśaśūnye tac cākṣuṣe katham // 1.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikalpotthāpitā sā ca nivartyetecchayā matiḥ / nārthasannidhim īkṣeta nānyathedantayeti cet // 1.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidyamānābhede 'pi tadakṣāgocaratvataḥ / spṛśato 'py asti sā buddhiḥ dravyaṃ tat spārśanaṃ yadi // 1.10 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nāyaṃ ghaṭa iti jñāne varṇapratyavabhāsanāt / yatsannidhāne yo dṛṣṭas taddṛṣṭes taddhanau smṛtiḥ // 1.11 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yuktā tadgatyabhāve tu śabdabhede smṛtiḥ katham / tadasmṛtau ca tenārthaṃ saṃsṛṣṭaṃ vetty asau katham // 1.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃhṛtya sarvataś cintāṃ stimitenāntarātmanā / sthito 'pi cakṣuṣā rūpam īkṣate sākṣajā matiḥ // 1.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar vikalpayan kiñcid āsīn me kalpanedṛśī / iti vetti na pūrvoktāvasthāyām indriyād gatau // 1.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdenāvyāpṛtākṣasya buddhāv apratibhāsanāt / arthasya dṛṣṭāv iva tadanirdeśyasya vedakam // 1.15 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ekatra dṛṣṭo bhedo hi kvacin nānyatra dṛśyate / na tasmād bhinnam asty anyat sāmānyaṃ buddhyabhedataḥ // 1.16 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dhīśabdavṛtter anyatra tato nānupalakṣaṇam / tasmād viśeṣaviṣayā sarvaivendriyajā matiḥ // 1.17 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) taddṛṣṭāv eva dṛṣṭeṣu saṃvitsāmarthyabhāvinaḥ / smaraṇād abhilāṣeṇa vyavahāraḥ pravartate // 1.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānasaṃ cākṣavijñānānantarapratyayodbhavam / tadarthānantaragrāhi sukhādīnāṃ svavedanam // 1.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ / hetutvam eva yuktijñā jñānākārārpaṇakṣamam // 1.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśakyasamayo hy ātmā sukhādīnām ananyabhāk / teṣām ataḥ svasaṃvittir nābhijalpānuṣaṅgiṇī // 1.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadatadrūpiṇo bhāvas tadatadrūpahetujāḥ / tatsukhādi kim ajñānaṃ vijñānābhinnahetujam // 1.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviśeṣe 'pi bāhyasya viśeṣāt prītitāpayoḥ / bhāvanāyā viśeṣeṇa nārtharūpāḥ sukhādayaḥ // 1.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cetanāś cāpi vedyatvād atadrūpāpravedanāt / tadrūpavyatirekeṇa buddher anupalakṣaṇāt // 1.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsargād avibhāgaś ced ayogolakavahnivat / bhedābhedavyavasthaivam utsannā sarvavastuṣu // 1.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhinnavedanasyaikye yan naivaṃ tadvibhedavat / sidhyed asādhanatve 'sya na siddhaṃ bhedasādhanam // 1.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnābhaḥ sitaduḥkhādir abhinno buddhivedane / abhinnābhe vibhinne ced bhedābhedau kimāśrayau // 1.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvanābalataḥ spaṣṭaṃ bhayādāv iva bhāsate / yaj jñānam avisaṃvādi tat pratyakṣam akalpakam // 1.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaśokabhayonmādacaurasvapnādyupaplutāḥ / abhūtān api paśyanti purato 'vasthitān iva // 1.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāviplavamāvegapratipattipradarśanāt / parokṣagatisañjñāyāṃ tathāvṛtter adarśanāt // 1.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bhūtam abhūtaṃ vā yad yad evābhibhāvyate / bhāvanāpariniṣpattau tat sphuṭākalpadhīphalam // 1.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vikalpānubaddhasya spaṣṭārthapratibhāsitā / svapne 'pi smaryate smārtaṃ na ca tat tādṛgarthavat // 1.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikalpo 'vastunirbhāsād visaṃvādād upaplavaḥ / pratyakṣābho 'kṣajatve 'pi tadanyebhyo 'viśeṣataḥ // 1.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthena ghaṭayaty enāṃ na hi muktvā'rtharūpatām / tasmāt prameyādhigateḥ pramāṇaṃ meyarūpatā // 1.34 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā / sādhane 'nyatra tatkarmasambandho na prasidhyati // 1.35 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sā ca tasyātmabhūtaiva tena nārthāntaraṃ phalam / dadhānaṃ tac ca tām ātmany arthādhigamanātmanā // 1.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) savyāpāram ivābhāti vyāpāreṇa svakarmaṇi / tadvaśāt tadvyavasthānād akārakam api svayam // 1.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyo 'nubhāvyo buddhyāsti tasyā nānubhavo 'paraḥ / grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate // 1.38 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) avedyavedakākārā yathā bhrāntair nirīkṣyate / vibhaktalakṣaṇagrāhyagrāhakākāraviplavā // 1.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathākṛtavyavastheyaṃ keśādijñānabhedavat / yadā tadā na sañcodyagrāhyagrāhakalakṣaṇā // 1.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā'nyasaṃvido 'bhāvāt svasaṃvit phalam iśyate / 1.41 ajñātasamavṛtta [4: jg] (? 2 eva pādāḥ yuktāḥ) tathā'vabhāsamānasya tādṛśo 'nyādṛśo 'pi vā / jñānasya hetur artho 'pīty arthasyeṣṭā prameyatā // 1.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā kathañcit tasyārtharūpaṃ muktvā'vabhāsinaḥ / arthagrahaḥ kathaṃ satyaṃ na jāne 'ham apīdṛśam // 1.43 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) avibhāgo 'pi buddhyātmā viparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavān iva lakṣyate // 1.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantrādyupaplutākṣāṇāṃ yathā mṛcchakalādayaḥ / anyathaivāvabhāsante tadrūparahitā api // 1.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivādarśanāt teṣām anupaplutacakṣuṣā / dūre yathā vā maruṣu mahān alpo 'pi dṛśyate // 1.46 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yathānudarśanaṃ ceyaṃ meyamānaphalasthitiḥ / kriyate 'vidyamānā'pi grāhyagrāhakasaṃvidām // 1.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathaikasya bhāvasya nānārūpāvabhāsinaḥ / satyaṃ kathaṃ syur ākārās tadekatvasya hānitaḥ // 1.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyasyānyatvahāneś ca nābhedo 'rūpadarśanāt / rūpābhedaṃ hi paśyantī dhīr abhedaṃ vyavasyati // 1.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ / yasmād ekam anekaṃ ca rūpaṃ teṣāṃ na vidyate // 1.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādharmyadarśanāl loke bhrāntir nāmopajāyate / atadātmani tādātmyavyavasāyena neha tat // 1.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adarśanāj jagat yasmin nekasyāpi tadātmanaḥ / astīyam api yā tv antarupaplavasam udbhavā // 1.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣodbhavāt prakṛtyā sā vitathapratibhāsinī / anapekṣitasādharmyadṛgādis taimirādivat // 1.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahopalambhaniyamād abhedo nīlataddhiyoḥ / apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati // 1.54 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatrātmaviṣaye māne yathā rāgādivedanam / iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ // 1.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpy anubhavātmatvāt te yogyāḥ svātmasaṃvidi / iti sā yogyatā mānam ātmā meyaḥ phalaṃ svavit // 1.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhakākārasaṅkhyātā paricchedātmatātmani / sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam // 1.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhye 'py arthe tato 'bhedo bhāsamānārthatadvidoḥ / dvairūpyaṃ taddhiyaḥ bāhyasiddhiḥ syād vyatirekataḥ // 1.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānaṃ dvidhā svārthaṃ trirūpāl liṅgato 'rthadṛk / atasmiṃs tadgrahād bhrāntir api sambandhataḥ pramā // 2.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi bhāvo yathābhūtaḥ sa tādṛgliṅgacetasaḥ / hetus tajjā tathābhūte tasmād vastuni liṅgidhīḥ // 2.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgaliṅgidhiyor evaṃ pāramparyeṇa vastuni / pratibandhāt tadābhāsaśūnyayor apy avañcanam // 2.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tadrūpaśūnyāyās tadrūpādhyavasāyataḥ / tadrūpāvañcakatve 'pi kṛtā bhrāntivyavasthitiḥ // 2.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇipradīpaprabhayor maṇibuddhyābhidhāvataḥ / mithyājñānāviśeṣe 'pi viśeṣo 'rthakriyāṃ prati // 2.5 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathā tathāyathārthatve 'py anumānatadābhayoḥ / arthakriyānurodhena pramāṇatvaṃ vyavasthitam // 2.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇyaṃ vastuviṣayaṃ dvayoḥ arthabhidāṃ jagau / pratibhāsasya bhinnatvād ekasmiṃs tadayogataḥ // 2.7 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atadrūpaparāvṛttavastumātraprasādhanāt / sāmānyaviṣayaṃ proktaṃ liṅgaṃ bhedāpratiṣṭhiteḥ // 2.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumeye 'tha tattulye sadbhāvo nāstitāsati / niścitā 'nupalambhātmakāryākhyā hetavas trayaḥ // 2.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayogaṃ yogam aparair atyantāyogam eva ca / vyavacchinatti dharmasya nipāto vyatirecakaḥ // 2.10 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) viśeṣaṇaviśeṣyābhyāṃ kriyayā ca sahoditaḥ / vivakṣāto 'prayoge 'pi tasyārtho 'yaṃ pratīyate // 2.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavacchedaphalaṃ vākyaṃ yataś caitro dhanurdharaḥ / pārtho dhanurdharo nīlaṃ sarojam iti vā yathā // 2.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratiyogivyavacchedas tatrāpy artheṣu gamyate / tathā prasiddheḥ sāmarthyād vivakṣānugamād dhvaneḥ // 2.13 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tadayogavyavacchedād dharmī dharmaviśeṣaṇam / tadviśiṣṭatayā dharmo na niranvayadoṣabhāk // 2.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttyabhāvas tu vidhir vastubhāvo 'sato 'pi san / vastvabhāvas tu nāstīti paśya vāndhyavijṛmbhitam // 2.15 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nivṛttir yadi tasmin na hetor vṛttiḥ kim iṣyate / sāpi na pratiṣedho 'yaṃ nivṛttiḥ kiṃ niṣidhyate // 2.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhānaṃ pratiṣedhaṃ ca muktvā śabdo 'sti nāparaḥ / vyavahāraḥ sa cāsatsu neti prāptātra mūkatā // 2.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satāṃ ca na niṣedho 'sti so 'satsu ca na vartate / jagaty anena nyāyena nañarthaḥ pralayaṃ gataḥ // 2.18 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) deśakālaniṣedhaś ced yathāsti sa niṣidhyate / na tathā na yathā so 'sti tathāpi na niṣidhyate // 2.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād āśritya śabdāthaṃ bhāvābhāvasamāśrayam / abāhyāśrayam atreṣṭaṃ sarvaṃ vidhiniṣedhanam // 2.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyāṃ sa dharmī sambaddhaḥ khyātyabhāve 'pi tādṛśaḥ / śabdapravṛtter astīti so 'pīṣṭo vyavahārabhāk // 2.21 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) anyathā syāt padārthānāṃ vidhānapratiṣedhane / ekadharmasya sarvātmavidhānapratiṣedhanam // 2.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anānātmatayā bhede nānāvidhiniṣedhavat / ekadharmiṇyasaṃhāro vidhānapratiṣedhayoḥ // 2.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaṃ dharmiṇam uddiśya nānādharmasamāśrayam / vidhāv ekasya tadbhājam ivānyeṣām upekṣakam // 2.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣedhe tadviviktam ca tadanyeṣām apekṣakam / vyavahāram asatyārthaṃ prakalpayati dhīr yathā // 2.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tathaivāvikalpyārthabhedāśrayam upāgatāḥ / anādivāsanodbhūtaṃ bādhante 'rthaṃ na laukikam // 2.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatphalo 'tatphalaś cārtho bhinna ekas tatas tataḥ / tais tair upaplavair nītasañcayāpacayair iva // 2.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atadvān api sambandhāt kutaścid upanīyate / dṛṣṭiṃ bhedāśrayais te 'pi tasmād ajñātaviplavāḥ // 2.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvabhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ / svabhāvaparabhāvābhyāṃ yasmād vyāvṛttibhāginaḥ // 2.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yato yato 'rthānāṃ vyāvṛttis tannibandhanāḥ / jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ // 2.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yo yena dharmeṇa viśeṣaḥ sampratīyate / na sa śakyas tato 'nyena tena bhinnā vyavasthitiḥ // 2.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asattāniścayaphalo 'nupalambhaḥ caturvidhaḥ / iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // 2.32 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) dṛśyasya darśanābhāvakāraṇāsambhave sati / bhāvasyānupalabdhasya bhāvābhāvaḥ pratīyate // 2.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthaṃ viruddhakārye 'pi deśakālādyapekṣaṇam / anyathā vyabhicāri syād bhasmevāśītasādhane // 2.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ rāgādimān nārthaṃ vetti vedasya nānyataḥ / na vedayti vedo 'pi vedārthasya kuto gatiḥ // 2.35 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tenāgnihotraṃ juhuyāt svargakāma iti śrutau / khādecchvamāṃsam ity eṣa nārtha ity atra kā pramā // 2.36 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prasiddho lokavādaś cet tatra ko 'tīndriyārthadṛk / anekārtheṣu śabdeṣu yenārtho 'yaṃ vivecitaḥ // 2.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svargorvaśyādiśabdaś ca dṛṣṭo 'rūḍhārthavācakaḥ / śabdāntareṣu tādṛkṣu tādṛśyevāstu kalpanā // 2.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprasiddhārthayogasya tatprasiddhiprasādhane / nāsiddhārthaḥ svayaṃ śaktas tulyaḥ paryanuyogataḥ // 2.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasiddhiś ca nṛṇāṃ vādaḥ pramāṇaṃ sa ca neṣyate / tataś ca bhūyo 'rthagatiḥ kim etaddviṣṭakāmitam // 2.40 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) atha prasiddhim ullaṅghya kalpane kiṃ nibandhanam / prasiddher apramāṇatvāt tadgrahe kiṃ nibandhanam // 2.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpāditā prasiddhyaiva śaṅkā śabdārthaniścaye / yasmān nānārthavṛttitvaṃ śabdānāṃ tatra dṛśyate // 2.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na yuktibādhā yatrāsti tadgrāhyaṃ laukikaṃ yadi / gṛhyate vātaputrīyaṃ kiṃ na yuktyā na bādhitam // 2.43 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) āgamārthāśrayā yuktir atyakṣeṣu na cetarā / tadarthasyāpratiṣṭhānād yukter atra na sambhavaḥ // 2.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathā 'sambhavābhāvān nānāśakteḥ svayam dhvaneḥ / avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām // 2.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa sthāṇur ayaṃ mārga iti vaktīti kaścana / anyaḥ svayaṃ bravīmīti tayor bhedaḥ parīkṣyatām // 2.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra yogyasyaikārthadyotane niyatiḥ kutaḥ / jñātā vā 'tīndriyāḥ kena vivakṣāvacanād ṛte // 2.47 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vivakṣā niyame hetuḥ saṅketas tatprakāśanaḥ / apauruṣeye sā nāsti tasya saikārthatā kutaḥ // 2.48 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svabhāvaniyame 'nyatra na yojyeta tayā punaḥ / saṅketaś ca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ // 2.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra svātantryam icchāyā niyamo nāma tatra kaḥ / dyotayet tena saṅketo neṣṭām evāsya yogyatām // 2.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛtter buddhipūrvatvāt so 'pravṛttiphalo mataḥ / anyaḥ pravartanaphalas tannimittasya darśanāt // 2.51 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tadbhāvamātrānvayini svabhāvo hetur ātmani / upādhyapekṣaḥ śuddho vā nāśe kāryatvasattvavat // 2.52 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) ahetutvād vināśasya svabhāvād anubandhitā / sāpekṣāṇāṃ hi dharmāṇāṃ nāvaśyambhāvitekṣyate // 2.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena vyabhicāritvam uktaṃ kāryāvyavasthiteḥ / sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām // 2.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthakriyāsamarthaṃ yat tad atra paramārthasat / asanto 'kṣaṇikās tasyāṃ kramākramavirodhataḥ // 2.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asāmarthyāc ca taddhetor bhavaty eṣa svabhāvataḥ / yatra nāma bhavaty asmād anyatrāpi svabhāvataḥ // 2.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryaṃ svabhāvair yāvadbhir avinābhāvi kāraṇe / hetus tadvyabhicāre 'sya hetumattāvyatikramāt // 2.57 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nityaṃ sattvam asattvaṃ vāhetor anyānapekṣaṇāt / apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ // 2.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnisvabhāvaḥ śakrasya mūrdhā yady agnir eva saḥ / athānagnisvabhāvo 'sau dhūmas tatra kathaṃ bhavet // 2.59 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dhūmahetusvabhāvo hi vahnis tacchaktibhedavān / adhūmahetor dhūmasya bhāve sa syād ahetukaḥ // 2.60 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anvayavyatirekād yo yasya dṛṣṭo 'nuvartakaḥ / svabhāvas tasya taddhetur ato bhinnān na sambhavaḥ // 2.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt / avinābhāvaniyamo 'darśanān na na darśanāt // 2.62 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) avaśyambhāvaniyamaḥ kaḥ parasyānyathā paraiḥ / arthāntaranimitte vā dharme vāsasi rāgavat // 2.63 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) arthāntaranimitto hi dharmaḥ syād anya eva saḥ / paścād bhāvān na hetutvaṃ phale 'py ekāntatā kutaḥ // 2.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na yuktādṛṣṭimātreṇa vipakṣe 'vyabhicāritā / sambhāvyavyabhicāratvāt sthālītaṇḍulapākavat // 2.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyādarśanamātreṇa vyatirekaḥ pradarśyate / tasya saṃśayahetutvāc cheṣavat tad udāhṛtam // 2.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetos triṣv api rūpeṣu niścayas tena varṇitaḥ / asiddhaviparītārthavyabhicārivipakṣataḥ // 2.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca nāstīti vacanāt tan nāsty eva yathā yadi / nāsti sa khyāpyate nyāyas tadā nāstīti gamyate // 2.68 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasmāt tanmātrasambaddhaḥ svabhāvo bhāvam eva vā / nivartayet kāraṇaṃ vā kāryam avyabhicārataḥ // 2.69 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) anyathaikanivṛttyānyavinivṛttiḥ kathaṃ bhaved / nāśvavān iti martyena na bhāvyaṃ gomatāpi kim // 2.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sannidhānāt tathaikasya katham anyasya sannidhiḥ / gomān ity eva martyena bhāvyam aśvavatāpi kim // 2.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetusvabhāvābhāvo 'taḥ pratiṣedhe ca kasyacit / hetur yuktopalambhasya tasya cānupalambhanam // 2.72 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) parārthamanumānaṃ tu svadṛṣṭārthaprakāśanam / āgamātparadṛṣṭaṃ na sādhanaṃ nāpyanarthataḥ // 3.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) riktasya jantorjātasya guṇadoṣamapaśyataḥ / vilabdhā vata keneme siddhāntaviṣamagrahāḥ // 3.2 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kalpanāgamayoḥ karturicchāmātrānurodhataḥ / vastunaścānyathābhāvāttatkṛtā vyabhicāriṇaḥ // 3.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthādarthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ / nārthe tena tayornāsti svataḥ sādhanasaṃsthitiḥ // 3.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyābhidhānātpakṣoktiḥ pāramparyeṇa nāpyalam / śaktasya sūcakaṃ hetuvaco 'śaktamapi svayam // 3.5 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svarūpeṇaiva nirdeśyaḥ svayamiṣṭo 'nirākṛtaḥ / asiddhāsādhanārthoktavādyabhyupagamagrahaḥ // 3.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaiścitprakaraṇairicchā bhavetsā gamyate ca taiḥ / balāttaveccheyamiti vyaktamīśvaraceṣṭitam // 3.7 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vadannakāliṅgo tāṃ vyabhicāreṇa bādhyate / anāntarīyake cārthe bādhite 'nyasya kā kṣatiḥ // 3.8 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) uktaṃ ca nāgamāpekṣamanumānaṃ svagocare / siddhaṃ tena susiddhaṃ tanna tadā śāstramīkṣyate // 3.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vādatyāgastadā syāccenna tadānabhyupāyataḥ / upāyo hyabhyupāye 'yamanaṅgaṃ sa tadāpi san // 3.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā viśuddhe viṣayadvaye śāstraparigraham / cikīrṣoḥ sa hi kālaḥ syāttadā śāstreṇa bādhanam // 3.11 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tadvirodhena cintāyāstatsiddhārtheṣvayogataḥ / tṛtīyasthānasaṅkrāntau nyāyyaḥ śāstraparigrahaḥ // 3.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi sādhyadharmasya sambaddhasyaiva bādhanam / parihāryaṃ na cānyeṣāmanavasthāprasaṅgataḥ // 3.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) keneyaṃ sarvacintāsu śāstraṃ grāhyamiti sthitiḥ / kṛtedānīmasiddhāntairgrāhyo dhūmena nānalaḥ // 3.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi sādhana ekatra sarvaṃ śāstraṃ nidarśane / darśayetsādhanaṃ syādityeṣā lokottarā sthitiḥ // 3.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asambaddhasya dharmasya kimasiddhau na sidhyati / hetustatsādhanāyoktaḥ kiṃ duṣṭastatra sidhyati // 3.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmānanupanīyaiva dṛṣṭānte dharmiṇo 'khilān / vāgdhūmāderjano 'nveti caitanyadahanādikam // 3.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvaṃ kāraṇaṃ vārtho 'vyabhicāreṇa sādhayan / kasyacidvādabādhāyāṃ svabhāvānna nivartate // 3.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prapadyamānaścānyastaṃ nāntarīyakamīpsitaiḥ / sādhyārthairhetunā tena kathamapratipāditaḥ // 3.19 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi kiñcitkvacicchāstre na yuktaṃ pratiṣidhyate / bruvāṇo yuktamapyanyaditi rājakulasthitiḥ // 3.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvānarthānsamīkṛtya vaktuṃ śakyaṃ na sādhanam / sarvatra tenotsanneyaṃ sādhyasādhanasaṃsthitiḥ // 3.21 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hetvādilakṣaṇairbādhyaṃ muktvā pakṣasya lakṣaṇam / ucyate parihārārthamavyāptivyatirekayoḥ // 3.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃnipātarūpākhyā vyatirekasya bādhikāḥ / sahānirākṛteneṣṭaśrutiravyāptibādhanī // 3.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyābhyupagamaḥ pakṣalakṣaṇaṃ teṣvapakṣatā / nirākṛte bādhanataḥ śeṣe 'lakṣaṇavṛttitaḥ // 3.24 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) dṛṣṭervipratipattīnāmatrākārṣītsvayaṃśrutim / iṣṭākṣatimasādhyatvamanavasthāṃ ca darśayan // 3.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣārthānumānāptaprasiddhanānirākṛtaḥ / sandigdhe hetuvacanādvyasto hetoranāśrayaḥ // 3.26 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) anumānasya bhedena sā bādhoktā caturvidhā / tatrābhyupāyaḥ kāryāṅgaṃ svabhāvāṅgaṃ jagatsthitiḥ // 3.27 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) naimittikyāḥ śruterarthamarthaṃ vā pāramārthikam / śabdānāṃ pratirundhāno na bādhyastena varṇitaḥ // 3.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmādviṣayabhedasya darśanāya pṛthakkṛtā / anumānābahirbhūtā pratītirapi pūrvavat // 3.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadeva rūpaṃ tatrārthaḥ śeṣaṃ vyāvṛttilakṣaṇam / avasturūpaṃ sāmānyamatastannākṣagocaraḥ // 3.30 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tena sāmānyadharmāṇāmapratyakṣatvasiddhitaḥ / pratikṣepe 'pyabādheti śrāvaṇoktyā prakāśitam // 3.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā'vācyarūpatvātsiddhyā tasya samāśrayāt / bādhanāttadbalenoktaḥ śrāvaṇenākṣagocaraḥ // 3.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sapakṣe sannasandvedhā pakṣadharmaḥ punastridhā / pratyekamasapakṣe 'pi sadasadvividhatvataḥ // 3.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvakāryasiddhyarthaṃ dvau dvau hetuviparyayau / vivādādbhedasāmānye śeṣo vyāvṛttisādhanaḥ // 3.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayatnānantaraṃ jñānaṃ prāksato niyamena na / tasyāvṛtyakṣaśabdeṣu sarvathānupayogataḥ // 3.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadācinnirapekṣasya kāryākṛtivirodhataḥ / kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānamīdṛśam // 3.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yannāntarīyakā sattā yo vātmā svo 'vibhāgavān / sa tenāvyabhicārī syādityarthaṃ tatprabhedanam // 3.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃyogyādiṣu yeṣvasti pratibandho na tādṛśaḥ / na te hetava ityuktaṃ vyabhicārasya sambhavāt // 3.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sati vā pratibandhe 'stu sa eva gatisādhanaḥ / niyamo hyavinābhāvo 'niyataśca na sādhanam // 3.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hyanyānupalabhyeṣu nāstitānupalambhanāt / tajjñānaśabdāḥ sādhyante tadbhāvāttannibandhanāḥ // 3.40 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) siddho hi vyavahāro 'yaṃ dṛśyādṛṣṭāvasanniti / tasyāḥ siddhāvasandigdhau tatkāryatve 'pi dhīdhvanī // 3.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamāne 'pi viṣaye mohādatrānanubruvan / kevalaṃ siddhasādharmyātsmāryate samayaṃ paraḥ // 3.42 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāryakāraṇatā yadvatsādhyate dṛṣṭyadṛṣṭitaḥ / kāryādiśabdā hi tayorvyavahārāya kalpitāḥ // 3.43 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kāraṇātkāryasaṃsiddhiḥ svabhāvāntargamādiyam / hetuprabhedākhyāne na darśitodāhṛtiḥ pṛthak // 3.44 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ekopalambhānubhavādidaṃ nopalabhe iti / buddherupalabhe veti kalpikāyāḥ samudbhavaḥ // 3.45 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) viśiṣṭarūpānubhavādanyā nānyanirākriyā / 3.46 ajñātasamavṛtta [4: jg] (? 2 eva pādāḥ yuktāḥ) tadviśiṣṭopalambho 'tastasyāpyanupalambhanam / tasmādanupalambho 'yaṃ pratyakṣeṇaiva sidhyati // 3.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathārthasya nāstitvaṃ gamyate 'nupalambhataḥ / upalambhasya nāstitvamanyenetyanavasthitiḥ // 3.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛśye niścayāyogātsthitiranyatra vāryate / yathā'liṅgo 'nyasattveṣu vikalpādirna sidhyati // 3.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aniścayaphalā hyeṣā nālaṃ vyāvṛttisādhane / ādyādhikriyate hetau niścitenaiva sādhanāt // 3.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate / arthabādhanarūpaṃ vā bhāve bhāvādabhāvataḥ // 3.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyabhedasiddhervā dhruvabhāvavināśavat / pramāṇabādhanādvāpi sāpekṣadhruvabhāvavat // 3.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anādivāsanodbhūtavikalpapariniṣṭhitaḥ / śabdārthastrividho dharmo bhāvābhāvobhayāśrayaḥ // 3.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminbhāvānupādāne sādhye 'syānupalambhanam / tathā heturna tasyaivābhāvaḥ śabdaprayogataḥ // 3.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paramārthaikatānatve śabdānāmanibandhanā / na syātpravṛttirartheṣu darśanāntarabhediṣu // 3.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītājātayorvāpi na ca syādanṛtārthatā / vācaḥ kasyāścidityeṣā bauddhārthaviṣayā matā // 3.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadasatpakṣabhedena śabdārthānapavādibhiḥ / vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ // 3.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattāsvabhāvo hetuścenna sattā sādhyate katham / ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥ // 3.58 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhāvopādānamātre tu sādhye sāmānyadharmiṇi / na kaścidarthaḥ siddhaḥ syādaniṣiddhaṃ ca tādṛśam // 3.59 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) upāttabhede sādhye 'sminbhaveddheturananvayaḥ / sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet // 3.60 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aparāmṛṣṭatadbhede vastumātre tu sādhane / tanmātravyāpinaḥ sādhyasyānvayo na vihanyate // 3.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsiddhe bhāvadharmo 'sti vyabhicāryubhayāśrayaḥ / dharmo viruddho 'bhāvasya sā sattā sādhyate katham // 3.62 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hetunā yaḥ samarthena kāryotpādo 'numīyate / arthāntarānapekṣatvātsa svabhāvo 'nuvarṇitaḥ // 3.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasāmagryadhīnasya rūpāderasato gatiḥ / hetudharmānumānena dhūmendhanavikāravat // 3.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudāyavyavasthāyāḥ kāraṇaṃ samudāyinaḥ / asatsu teṣu sā na syāditi gotvādviṣāṇitā // 3.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādhārato 'bhinirvṛtterātmanastādṛśo 'mbhasaḥ / kāryaṃ tasya balākāpi vṛttestoyasamāśrayāt // 3.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asiddhajñāpanāṅgasya jñāpanaṃ pratyaśaktitaḥ / trairūpyāsiddhisandehe prapattṝṇāmasādhanam // 3.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekāprasiddhisandehe 'prasiddho vyabhicārabhāk / dvayorviruddho 'siddhau ca sandehe vyabhicārabhāk // 3.68 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat / sanniveśādi tadyuktaṃ tasmādyadanumīyate // 3.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastubhede prasiddhasya śabdasāmyādabhedinaḥ / na yuktānumitiḥ pāṇḍudravyādiva hutāśane // 3.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathā kumbhakāreṇa mṛdvikārasya kasyacit / ghaṭādeḥ karaṇātsidhyedvalmīkasyāpi tatkṛtiḥ // 3.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyenānugamātkārye sāmānyenāpi sādhane / sambandhibhedādbhedoktidoṣaḥ kāryasamo mataḥ // 3.72 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jātyantare prasiddhasya śabdasāmānyadarśanāt / na yuktaṃ sādhanaṃ gotvādvāgādīnāṃ viṣāṇivat // 3.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivakṣāparatantratvānna śabdāḥ santi kutra vā / tadbhāvādarthasiddhau tu sarvaṃ sarvasya sidhyati // 3.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastusvarūpe 'siddhe 'yaṃ nyāyaḥ siddhe viśeṣaṇam / adoṣakṛdasiddhāvapyākāśāśrayavaddhvaneḥ // 3.75 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asiddhāvapi śabdasya siddhe vastuni sidhyati / aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam // 3.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāsvaṃ bhedaniṣṭheṣu pratyayeṣu vivekinaḥ / dharmī dharmāśca bhāsante vyavahārastadāśrayaḥ // 3.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavahāropanīto 'tra sa evāśliṣṭabhedadhīḥ / sādhyaḥ sādhanatāṃ nītastenāsiddhaḥ prakāśitaḥ // 3.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedasāmānyayordharmabhedādaṅgāṅgiteṣyate / yathā'nityaḥ prayatnotthaḥ prayatnotthatayā dhvaniḥ // 3.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣāṅgatve 'pyabādhatvānnāsiddhirbhinnadharmiṇi / yathāśvo na viṣāṇitvādeṣa piṇḍo viṣāṇavān // 3.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyakālāṅgatā vā na nivṛtterupalakṣya tat / tata evāpratijñārtho viśeṣo dharmabhedataḥ // 3.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasminsati bhavatyeva yattato 'nyasya kalpane / taddhetutvena sarvatra hetūnāmanavasthitiḥ // 3.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sapakṣāvyatirekī ceddheturheturato 'nvayī / nānvayyavyatirekī cedanairātmyaṃ na sātmakam // 3.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetostrilakṣaṇatvānna dṛṣṭāntaḥ pṛthagucyate / tadrūpāsparśane ca syādasambandhādapārthakaḥ // 3.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣaṇā nyūnatādyuktiḥ tadābhāsāstu jātayaḥ / mithyottarāṇāmānantyātpratanyante na tā iha // 3.85 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yukto 'yamartha iti sūtramamoghanīter draṣṭurmayāgamitamāgamamadhyupekṣya / tasyāpyavaśyamavadātadhiyo 'yameva bhāvo 'vibhāvitadhiyāvidito janena // 4.1 vasantatilakā [14: tBjjgg] samāptam: 0.099702s