vāgarthāv iva saṃpṛktau vāgarthapratipattaye / jagataḥ pitarau vande pārvatīparameśvarau // 1.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ / titīrṣur dustaram mohād uḍupenāsmi sāgaram // 1.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mandaḥ kaviyaśaḥ prārthī gamiṣyāmy upahāsyatām / prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ // 1.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā kṛtavāgdvāre vaṃśe 'smin pūrvasūribhiḥ / maṇau vajrasamutkīrṇe sūtrasyevāsti me gatiḥ // 1.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ham ājanamaśuddhānām āphalodayakarmaṇām / āsamudrakṣitīśānām ānākarathavartmanām // 1.5 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yathāvidhihutāgnīnāṃ yathākāmārcitārthinām / yathāparādhadaṇḍānāṃ yathākālaprabhodhinām // 1.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyāgāya saṃbhṛtārthānāṃ satyāya mitabhāṣiṇām / yaśase vijigīṣuṇāṃ prajāyai gṛhamendhinām // 1.7 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) śaiśave 'bhyastavidyānāṃ yauvane viṣayaiṣiṇām / vārdhhake munivṛttīnāṃ yogenānte tanutyajām // 1.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raghūṇām anvayaṃ vakṣye tanuvāgvibhavo 'pi san / tadguṇaiḥ karṇam āgatya cāpalāya pracoditaḥ // 1.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ santaḥ śrotum arhanti sadasadvyaktihetavaḥ / hemnaḥ saṃlakṣyate hy agnau viśuddhiḥ śyāmikāpi vā // 1.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaivasato manur nāma mānanīyo manīṣiṇām / āsīn mahīkṣitām ādyaḥ praṇavaś chandasām iva // 1.11 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tadanvaye śuddhimati prasūtaḥ śuddhimattaraḥ / dilīpa iti rājendur induḥ kṣīranidhāv iva // 1.12 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vyūḍhorasko vṛṣaskandhaḥ śālaprāṃśur mahābhujaḥ / ātmakarmakṣamaṃ dehaṃ kṣātro dharma ivāśritaḥ // 1.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvātiritasāreṇa sarvatejo'bhibhāvinā / sthitaḥ sarvonnatenorvīṃ krāntvā merur ivātmanā // 1.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ / āgamaiḥ sadṛśārambha[ḥ] ārambhasadṛśodayaḥ // 1.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhīmakāntair nṛpaguṇaiḥ sa bhabhūvopajīvinām / adhṛṣyaś cābhi gamyaś ca yādhoratnair ivārṇavaḥ // 1.16 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rekhāmātram api kṣuṇṇād ā manor vartmanaḥ param / na vyatīyuḥ prajās tasya niyantur nemivṛttayaḥ // 1.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajānām eva bhūty arthaṃ sa tābyho balim agrahīt / sahasraguṇam utsraṣṭum ādatte hi rasaṃ raviḥ // 1.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) senā paricchadas tasya dvayam evārthasādhanam / śāstreṣv akuṇṭhitā buddhir maurvī dhanuṣi cātatā // 1.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya saṃvṛtamantrasya gūdhākāreṅgitasya ca / phalānumeyāḥ prārambhāḥ saṃskārāḥ prāktanā iva // 1.20 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jugopātmānam atrasto bheje dharmam anāturaḥ / agṛdhnur ādade so 'rtham asaktaḥ sukham anvabhūt // 1.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ / guṇā guṇānubandhitvāt tasya saprasavā iva // 1.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ / tasya dharmarater āsīd vṛddhatvaṃ jarasā vinā // 1.23 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prajānāṃ vinayādhānād rakṣaṇād bharaṇād api / sa pitā pitaras tāsāṃ kevalaṃ janmahetavaḥ // 1.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthityai daṇḍayato daṇḍyān pariṇetuḥ prasūtaye / apy arthakāmau tasyāstāṃ dharma eva manīṣiṇaḥ // 1.25 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dudhoha gāṃ sa yajñāya sasyāya maghavā divam / saṃpadvinimayenobhau dadhatur bhuvanadvayam // 1.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kilānuyayus tasya rājāno rakṣitur yaśaḥ / vyāvṛtta yat parasvebhyaḥ śrutau taskaratā sthitā // 1.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dveṣyo 'pi saṃmataḥ śiṣṭas tasyārtasya yathauṣadham / tvājyo duṣṭaḥ priyo 'py āsīd aṅgulīvoragakṣatā // 1.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vedhā vidadhe nūnaṃ mahābhūtasamādhinā / tathā hi sarve tasyāsan parārthaikaphalā guṇāḥ // 1.29 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa velāvapravalayāṃ parikhīkṛtasāgarām / ananyāśāsanām urvīṃ śaśāsaikapurīm iva // 1.30 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya dākṣiṇyaruḍhena nāmnā magadhavaṃśajā / patnī sudakṣiṇety āsīd adhvarasyeva dakṣiṇā // 1.31 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kalatravantam ātmānam avarodhe mahaty api / tayā mene manasvinyā lakṣmyā ca vasudhādhipaḥ // 1.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyām ātmānurūpāyām ātmajanmasamutsukaḥ / vilambitaphalaiḥ kālaṃ sa nināya manorathaiḥ // 1.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtānārthāya vidhaye svabhujād avatāritā / tena dhūr jagato gurvī saciveṣu nicikṣipe // 1.34 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gaṅgāṃ bhagīratheneva pūrveṣāṃ pāvanakṣamām / icchatā saṃtatiṃ nyastā tena mantriṣu kosalā // 1.34.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābhyarcya vidhātāraṃ prayatau putrakāmyayā / tau daṃpatī vasiṣṭhasya guror jagmatur āśramam // 1.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhagambhīranirghoṣam ekaṃ syandanam āsthitau / prāvṛṣeṇyaṃ payovāhaṃ vidyudairāvatāv iva // 1.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā bhūd āśramapīḍeti parimeyapuraḥsarau / anubhāvaviśeṣāt tu senāparivṛtāv iva // 1.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sevyamānau sukhasparśaiḥ śālaniryāsagandhibhiḥ / puṣpareṇūtkirair vātair ādhūtavanarājibhiḥ // 1.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mano'bhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ / ṣaḍjasaṃvādinīḥ kekā dvidhā bhinnāḥ śikhaṇḍibhiḥ // 1.39 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) paraparākṣisādṛśyam adūrojjhitavartmasu / mṛgadvandveṣu paśyantau syandanābaddhadṛṣṭiṣu // 1.40 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śreṇībandhād vitanvadbhir astambhāṃ toraṇasrajam / sārasaiḥ kalanirhrādhaiḥ kvacid unnamitānanau // 1.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pavanasyānukūlatvāt prārthanāsiddhiśaṃsinaḥ / rajobhis turagotkīrṇair aspṛṣṭālaveṣṭanau // 1.42 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sarasīṣv aravindānāṃ vīcivikṣobhaśītalam / āmodam upajighrantau svaniḥśvāsānukāriṇam // 1.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāmeṣv ātmaviṣṛṭeṣu yūpacihneṣu yajvanām / amoghāḥ pratigṛhṇantāv arghyānupadam āśiṣaḥ // 1.44 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) haiyaṃgavīnam ādāya ghoṣavṛddhān upasthitān / nāmadheyāni pṛcchantau vanyānāṃ mārgaśākhinām // 1.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāpy abhikhyā tayor āsīd vrajatoḥ śuddhaveṣayoḥ / himanirmuktayor yoge citrācandramsor iva // 1.46 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tat tad bhūmipatiḥ patnyai darśayan priyadarśanaḥ / sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // 1.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa duṣprāpayaśāḥ prāpad āśramaṃ śrāntavāhanaḥ / sāyaṃ saṃyaminas tasya maharṣer mahiṣīsakhaḥ // 1.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanāntarād upāvṛttaiḥ samitkuśaphalaharaiḥ / pūryamāṇam adṛśyāgni-pratyudyātais tapasvibhiḥ // 1.49 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ākīrṇam ṛṣipatnīnām uṭajadvārarodhibhiḥ / apatyair iva nīvāra-bhāgadheyocitair mṛgaiḥ // 1.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sekānte munikanyābhis tatkṣaṇojjhitavṛkṣakam / viśvāsāya vihaṃgānām ālavālāmbupāyinām // 1.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātapātayasaṃkśipta-nīvārāsu niṣādibhiḥ / mṛgair vartitaromantham uṭajāṅganabhūmiṣu // 1.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyutthitāgnipiśunair atithīn āśramonmukhān / punānaṃ pavanoddhūtair dhūmair āhutigandhibhiḥ // 1.53 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha yantāram ādiṣya dhuryān viśramayeti saḥ / tām avāropayat patnīṃ rathād avatatāra ca // 1.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmai sabhyāḥ sabhāryāya goptre guptatamendriyāḥ / arhaṇām arhate cakrur munayo nayacakṣuṣe // 1.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidheḥ sāyantanasyānte sa dadarśa tapondhim / anvāsitam arundhatyā svāhayeva havirbhujam // 1.56 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tayor jagṛhatuḥ pādān rājā rājñī ca māgadhī / tau gurur gurupatnī ca prītyā pratinanandatuḥ // 1.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ātithyakriyāśānta-rathakṣobhapariśramam / papraccha kuśalaṃ rājye rājyāśramamuniṃ muniḥ // 1.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ath'; ātharvanidhes tasya vijitāripuraḥ puraḥ / arthyām arthapatir vācam ādade vadatāṃ varaḥ // 1.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upapannaṃ nanu śivaṃ saptasv aṅgeṣu yasya me / daivīnāṃ mānuṣīṇāṃ ca pratihartā tvam āpadām // 1.60 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tava mantrakṛto mantrair dūrāt prāsamitāribhiḥ / pratyādiśyanta iva me dṛṣtalakṣabhidaḥ śarāḥ // 1.61 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) havir āvarjitaṃ hotas tvayā vidhivad agniṣu / vṛṣṭir bhavati sasyānām avagrahaviśoṣiṇām // 1.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣāyuṣajīvinyo nirātaṅkā nirītayaḥ / yan madīyāḥ prajās tasya hetus tvadbrahmavarcasam // 1.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayaivaṃ cintyamānasya guruṇā brahmayoninā / sānubandhāḥ kathaṃ na syuḥ saṃpado me nirāpadaḥ // 1.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu vadhvāṃ tavaitasyām adṛṣṭasadṛśaprajam / na mām avati sadvīpā ratnasūr api medinī // 1.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ mattaḥ paraṃ vaṃśyāḥ piṇḍavicchedadarśinaḥ / na prakāmabhujaḥ śrāddhe svadhāsaṃgrahatatparāḥ // 1.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matparaṃ durlabham matvā nūnam āvarjitaṃ mayā / payaḥ pūrvaiḥ svaniḥśvāsaiḥ kavoṣṇam upabhujyate // 1.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ham ijyāviśuddhātmā prajālopanimīlitaḥ / prakāśaś cāprakāśas ca lokāloka ivācalaḥ // 1.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokāntarasukhaṃ puṇyaṃ tapodānasamudbhavam / saṃtatiḥ śuddhavaṃśyā hi paratreha ca śarmaṇe // 1.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayā hīnaṃ vidhātar māṃ kathaṃ paśyan na dūyase / siktaṃ svayam iva snehād vandhyam āśramavṛkṣakam // 1.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asahyapīḍaṃ bhagavann ṛṇam antyam avehi me / aruṃtudam ivālānam anirvāṇasya dantinaḥ // 1.71 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasmān mucye yathā tāta saṃvidhātuṃ tathārhasi / ikṣvākūṇāṃ durāpe 'rthe tvadadhīnā hi siddhayaḥ // 1.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti vijñāpito rājñā dhyānastimitalocanaḥ / kṣaṇamātram ṛṣis tasthau suptamīna iva hradaḥ // 1.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'paśyat praṇidhānena saṃtateḥ stambhakāraṇam / bhāvitātmā bhuvo bhartur athainaṃ pratyabodhayat // 1.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā śakram upasthāya tavorvīṃ prati yāsyataḥ / āsīt kalpatarucchāyām āśritā surabhiḥ pathi // 1.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmalopabhayād rājñīm ṛtusnātām imāṃ smaran / pradakṣiṇakriyārhāyāṃ tasyāṃ tvaṃ sādhu nācaraḥ // 1.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avajānāsi māṃ yasmād atas te na bhaviṣyati / matprasūtim anārādhya prajeti tvāṃ śaśāpa sā // 1.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śāpo na tvayā rājan na ca sārathinā śrutaḥ / nadaty ākāśaṅgāyāḥ srotasy uddāmadiggaje // 1.78 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) īpsitaṃ tadavajñānād viddhi sārgalam ātmanaḥ / pratibadhnāti hi śreyaḥ pūjyapūjāvyatikramaḥ // 1.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haviṣe dīrghasattrasya sā cedānīṃ pracetasaḥ / bhujaṃgapihitadvāraṃ pātālam adhitiṣṭhati // 1.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sutāṃ tadīyāṃ surabheḥ kṛtvā pratinidhiṃ śuciḥ / ārādhaya saptnīkaḥ prītā kāmadughā hi sā // 1.81 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) iti vādina evāsya hotur āhutisādhanam / anindyā nandinī nāma dhenur āvavṛte vanāt // 1.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lalāṭodayam ābhugnaṃ pallavasnigdhapāṭalā / bibhratī śvetaromāṅkaṃ saṃdhyeva śaśinaṃ navam // 1.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhuvaṃ koṣṇena kuṇśodhnī medhyenāvabhṛthād api / pasraveṇābhivarṣantī vatsālokapravartinā // 1.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajaḥkaṇaiḥ khuroddhūtaiḥ spṛśadbhir gātram antikāt / tīrthābhiṣekajāṃ śuddhim ādadhānā mahīkṣitaḥ // 1.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ puṇyadarśanāṃ dṛṣtvā nimittajñas taponidhiḥ / yājyam āśaṃsitāvandhya prārthanaṃ punar abravīt // 1.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adūravartinīṃ siddhiṃ rājan vigaṇayātmanaḥ / upasthiteyaṃ kalyāṇī nāmni kīrtita eva yat // 1.87 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vanyavṛttir imāṃ śaśvad (?) ātmānugamanena gām / vidyām abhyasaneneva prasādayitum arhasi // 1.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasthitāyāṃ pratiṣṭhethāḥ sthitāyāṃ sthitim ācareḥ / niṣaṇṇāyāṃ niṣīdāsyāṃ pītāmbhasi piber apaḥ // 1.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhūr bhaktimatī cainām arcitām ā tapovanāt / prayatā prātar anvetu piteva dhuri putriṇām // 1.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity ā prasādād asyās tvaṃ paricaryāparo bhava / avighnam astu te stheyāḥ sāyaṃ pratudvrajed api // 1.90 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) tatheti pratijagrāha prītimān saparigrahaḥ / ādeśaṃ deśakālajñaḥ śiṣyaḥ śāsitur ānataḥ // 1.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha pradoṣe doṣajñaḥ saṃveśāya viśaṃpatim / sūnuḥ sūnṛtavāk sraṣṭur visasarjodita sriyam // 1.93 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) satyām api tapaḥsiddhau niyamāpekṣayā muniḥ / kalpavit kalpayām āsa vanyām evāsya saṃvidhām // 1.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdiṣṭāṃ kulapatinā sa parṇaśālām adhyāsya prayataparigrahadvitīyaḥ / tacchiṣyādhyayananiveditāvasānāṃ saṃviṣṭaḥ kuśaśayane niśāṃ nināya // 1.95 praharṣiṇī [13: mnjrg] atha prajānmām adhipaḥ prabhāte jāyāpratigrāhitagandhamālyām / vanāya pītapratibaddhavatsāṃ yaśodhano dhenum ṛṣer mumoca // 2.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyāḥ khuranyāsapavitrapāṃsum apāṃsulānāṃ dhuri kīrtanīyā / mārgaṃ manuṣyeśvaradharmapatnī śruter ivārthaṃ smṛtir anvagacchat // 2.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nivartya rājā dayitāṃ dayālus tāṃ saurabheyīṃ surabhir yaśobhiḥ / payodharībhūtacatuḥsamudrāṃ jugopa gorūpadharām ivorvīm // 2.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vratāya tenānucareṇa dhenor nyaṣedhi śeṣo 'py anuyāyivargaḥ / na cānyatas tasya śarīrarakṣā svavīryaguptā hi manoḥ prasūtiḥ // 2.4 upendravajrā [11: jtjgg] āsvādavadbhiḥ kavalais tṛṇānaṃ kaṇḍūyanair daṃśanivārṇaiś ca / avyāhataiḥ svairagataiḥ sa tasyāḥ samrāṭ samārādhantatparo 'bhūt // 2.5 ajñātasamavṛtta [10: ttjg] (? 2 eva pādāḥ yuktāḥ) sthitaḥ sthitām uccalitaḥ prayātāṃ niṣeduṣīm āsanabandha dhīraḥ / jalābhilāṣī jalam ādadhānāṃ chāveya tāṃ bhūpati anvagacchat // 2.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa nyastacihnām api rājalakṣmīṃ tejoviśeṣānumitāṃ dadhānaḥ / āsīd anāviṣkṛtadānarājir antarmadāvastha iva dvipendraḥ // 2.7 indravajrā [11: ttjgg] latāpratānodgrathitaiḥ sa kiśair adhijaydhanvā vicacāra dāvam / rakṣāpadeśān munihomadhenor vanyān vineṣyann iva duṣṭasattvān // 2.8 upajāti triṣṭubh: ajñātam [11: jtjlg], ajñātam [11: stjgg], indravajrā [11: ttjgg] viṣṛṣṭapārśvānucarasya tasya pārśvadrumāḥ pāśabhṛtā samasya / udīrayām āsur ivonmadānām ālokaśabdaṃ vayasāṃ virāvaiḥ // 2.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] marutprayuktāś ca marutsakhābhaṃ tam arcyam ārād abhivartamānam / avākiran bālalatāḥ prasūnair ālokaśabdaṃ vayasāṃ virāvaiḥ // 2.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dhanurbhṛto 'py asya dayārdrabhāvam ākhyātam antaḥkaraṇair viśaṅkaiḥ / vilokayantyo vapur āpur akṣṇāṃ prakāmavistāraphalaṃ hariṇyaḥ // 2.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kīcakair mārutapūrṇarandhraiḥ kūjadbhir āpāditavaṃśkṛtyam / śuśrāva kuñjeṣu yaśaḥ svam uccair udgīyamānaṃ vanadevatābhiḥ // 2.12 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) ṛktas tuśārair girinirjharāṇām anokahākamptapuṣpagandhī / tam ātapaklāntam anātapatram ācārapūtaṃ pavanaḥ siṣeve // 2.13 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) śaśāma vṛṣṭyāpi vinā davāgnir āsīd viśeṣā phalapuṣpavṛddhiḥ / ūnaṃ na sattveṣv adhiko babādhe tasmin vanaṃ gopatri gāhamāne // 2.14 upajāti triṣṭubh: ajñātam [11: tmjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum / pracakrame pallavarāgatāmrā tasmin vanaṃ gopatri gāhamāne // 2.15 upajāti triṣṭubh: ajñātam [11: tmjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāṃ devatāpitratithikriyārthām anvag yayau madhyamalokapālaḥ / babhau ca sā tena satāṃ matena śraddheva sākṣād vidhinopapannā // 2.16 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa palvalottīrṇavarāhayūthāny āvāsavṛkṣonmukhabarhiṇāni / yayau mṛgādhyāsitaśādvalāni śyāmāyamānāni vanāni paśyan // 2.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āpīnabhārodvahanaprayatnād gṛṣṭir gurutvād vapuṣo narendraḥ / ubhāv alaṃcakratur añcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām // 2.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vasiṣṭhadhenor anuyāninaṃ tam āvartamānaṃ vanitā vanāntāt / papau nimeṣālasapakṣmapaṅktir upoṣitābhyām iva locanābhyām // 2.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] puraskṛtā vartmani pārthivena pratyudgatā pārthivadharmpatnyā / tadantare sā virarāja dhenur dinakṣapāmadhyagateva saṃdhyā // 2.20 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) pradakṣiṇīkṛtya payasvinīṃ tāṃ sudakṣiṇā sākṣatapātrahastā / praṇamya cānarca viśālam asyāḥ śṛṅgāntaraṃ dvāram ivārthasiddheḥ // 2.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vatsotsukāpi stimitā saparyāṃ pratyagrahīt seti nanandatus tau / bhaktyopapanneṣu hi tavidhānāṃ prasādacihnāni puraḥphalāni // 2.22 upajāti triṣṭubh: upendravajrā [11: jtjgg], ajñātam [11: ttngg], indravajrā [11: ttjgg] guroḥ sadārasya nipīḍya pādau samāpya sāṃdhyaṃ ca vidhiṃ dilīpaḥ / dohāvasāne punar eva dogdhrīṃ bheje bhujocchinnaripur niṣaṇṇām // 2.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tām antikanyastabalipradīpām anvāsya goptā gṛhiṇīsahāyaḥ / krameṇa suptām anu saṃviveśa suptotthitāṃ prātar an'(?)ūdatiṣṭhat // 2.24 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] itthaṃ vrataṃ dhārayataḥ prajārthaṃ samaṃ mahiṣyā mahanīyakīrteḥ / sapta vyatīyus triguṇāni tasya dināni dīnoddharaṇocitasya // 2.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anyedyur ātmānucarasya bhāvaṃ jijñāsamānā munihomadhenuḥ / gaṅgāprapātāntavirūḍhaśaṣpaṃ gaurīguror gahvaram āviveṣa // 2.26 indravajrā [11: ttjgg] ity adriṣobhāprahitekṣaṇena ity adriṣobhāprahitekṣaṇena / alakṣitābhyutpatano nṛpeṇa prasahya siṃhaḥ kila tāṃ cakarṣa // 2.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tadīyam ākranditam ārtasādhor guhānibaddhapratiśabdadīrgham / raśmiṣv ivādāya nagendrasaktāṃ nivartayām āsa nṛpasya dṛṣṭim // 2.28 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa pāṭalāyāṃ gavi tasthivāṃsaṃ dhanurdharaḥ kesariṇaṃ dadarśa / adhityakāyām iva dhātumayyāṃ lodhradrumaṃ sānumataḥ praphullam // 2.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato mṛgendrasya mṛgendragāmī vadhāya vadhyasya śaraṃ śaraṇyaḥ / jātābhiṣaṅgo nṛpatir niṣaṅgād uddhartum aicchat prasabhoddhṛtāriḥ // 2.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vāmetaras tasya karaḥ prahartur nakhaprabhābhūṣitakaṅkapattre / saktāṅguliḥ sāyakapuṅkha eva citrārpitārambha invāvatasthe // 2.31 upajāti triṣṭubh: ajñātam [11: tttgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bāhupratiṣṭambhavivṛddhamanyur abhyarṇam āgaskṛtam aspṛśadbhiḥ / rājā svatejobhir adahyatāntar bhogīva mantrauṣadhiruddhavīryaḥ // 2.32 indravajrā [11: ttjgg] tam āryagṛhyaṃ nigṛhītadhenur manuṣyavācā manuvaṃśaketum / vismāyayan vismitam ātmavṛttau siṃhorusattvaṃ nijagāda siṃhaḥ // 2.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] alaṃ mahīpāla tava śrameṇa prayuktam apy astram ito vṛthā syāt / na pādaponmūlanaśakti raṃhaḥ śiloccaye mūrchati mārutasya // 2.34 upendravajrā [11: jtjgg] kailāsagauraṃ vṛam ārurukṣoḥ pādārpaṇānugrahapūtapṛṣṭam / avehi māṃ kiṃkaram aṣṭamūrteḥ kumbhodaraṃ nāma nikumbhamitram // 2.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] amuṃ puraḥ paśyasi devadāruṃ putrīkṛto 'sau vṛṣabhadhvajena / yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ // 2.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kaṇḍūyamānena kaṭaṃ kadācid vanyadvipenonmathitā tvag asya / athainam adres tanayā śuśoca senānyam ālīḍham ivāsurāstraiḥ // 2.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tadā prabhṛty eva vanadvipānāṃ trāsārtham asminn aham adikukṣau / vyāpāritaḥ śūlabhṛtā vidhāya siṃhatvam aṅkāgatasattvavṛtti // 2.38 upajāti triṣṭubh: ajñātam [11: ttngg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyālam eṣā kṣudhitasya tṛptyai pradiṣṭakālā parameśvareṇa / upasthitā śoṇitapāraṇā me suradviṣaś cāndramasī sudheva // 2.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tvaṃ nivartasva vihāya lajjāṃ guror bhavān darśitaśiṣyabhaktiḥ / śastreṇa rakṣyaṃ yad aśakyarakṣaṃ na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti // 2.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] iti pragalbhaṃ purusādhirājo mṛgādhirājasya vaco niśamya / pratyāhatāstro giriśaprabhāvād ātmany avajñāṃ śithilīcakāra // 2.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratyabravīc cainam iṣuprayoge tatpūrvasaṅge vitathaprayatnaḥ / jaḍīkṛtas tryambakavikṣaṇena vajraṃ mumukṣann iva vajrapāṇiḥ // 2.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratyāha vainaṃ śaramokṣavandhyo mā pattraparvāt svarabhedam āptaḥ / prahīṇapūrvadhvaninādhirūḍhas tulām asārena śaradghanena // 2.42.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃruddhaceṣṭasya hetuḥ hāsyaṃ vacas tad yad ahaṃ vivakṣuḥ / antargataṃ prāṇabhṛtāṃ hi veda sarvaṃ bhavān bhāvam ato 'bhidhāsye // 2.43 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) mānyaḥ sa me sthāvarajaṅgamānāṃ sargasthitipratyavahārahetuḥ / guror apīdaṃ dhanam āhitāgner naśyat purastād anupekṣaṇīyam // 2.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tvaṃ madīyena śarīravṛttiṃ dehena nirvartayituṃ prasīda / dināvasānotsukabālavatsā visṛjyatāṃ dhenur iyaṃ maharṣeḥ // 2.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athāndhakāraṃ girigahvarāṇāṃ daṃṣṭrāmayūkhaiḥ śakalāni kurvan / bhūyaḥ sa bhūteśvarapārśvavartī kiṃcid vihasyārthapatiṃ babhāṣe // 2.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ekātapatraṃ jagataḥ prabhutvaṃ navaṃ yayaḥ kāntam idaṃ vapuś ca / alpasya hetor bahu hātum icchan vicāramūdhaḥ pratibhāsi me tvam // 2.47 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhūtānukampā tava ced iyaṃ gaur ekā bhavet svastimatī tvadante / jīvan punaḥ śaśvad upaplavebhyaḥ prajāḥ prajānātha piteva pāsi // 2.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athaikadhenor aparādhacaṇḍād guroḥ kṛṣānupratimād bibheṣi / śakyo 'sya manyur bhavatā vinetuṃ gāḥ koṭiśaḥ sparśayatā ghaṭodhnīḥ // 2.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad rakṣa kalyāṇaparaṃparāṇāṃ bhoktāram ūrjasvalam ātmadeham / mahītalasparśanamātrabhinnam ṛddhaṃ hi rājyaṃ padam aindram āhuḥ // 2.50 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etāvad uktvā virate mṛgendre pratisvanenāsya guhāgatena / śiloccayo 'pi kṣitipālam uccaiḥ prītyā tam evārtham abhāṣateva // 2.51 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niśamya devānucarasya vācaṃ manuṣyadevaḥ punar apy uvāca / dhenvā tadadhyāsitakātarākṣyā nirīkṣyamāṇaḥ sutarāṃ dayāluḥ // 2.52 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṣatāt kila trāyata ity udagraḥ kṣatrasya śabdo bhuvaneṣu rūḍhaḥ / rājyena kiṃ tadviparītavṛtteḥ prāṇair upakrośamalīmasair vā // 2.53 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kathaṃ nu śakyo 'nunayo maharṣer viśrāṇanāc cānyapayasvinīnām / imām anūnāṃ surabher avehi rudraujasā tu pahṛtaṃ tvayāsyām // 2.54 upajāti triṣṭubh: ajñātam [11: tBjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] seyaṃ svadehārpaṇaniṣkrayeṇa nyāyyā mayā mocayituṃ bhavattaḥ / na pāraṇā syād vihatā tavaivaṃ bhaved aluptaś ca muneḥ kriyārthaḥ // 2.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhavān apīdaṃ paravān avaiti mahān hi yatnas tava devadārau / sthātuṃ niyoktur na hi śakyam agre vināśya rakṣyaṃ svayam akṣatena // 2.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kim apy ahiṃsyas tava cen mato 'haṃ yaśaḥśarīre bhava me dayāluḥ / ekāntavidhaṃsiṣu madvidhānāṃ piṇḍeṣv anāsthā khalu bhautikeṣu // 2.57 upajāti triṣṭubh: ajñātam [11: tjjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃbandham ābhāṣaṇapūrvam āhur vṛttaḥ sa nau saṃgatayor vanānte / tad bhūtanāthānuga nārhasi tvaṃ saṃbandhino me praṇayaṃ vihantum // 2.58 indravajrā [11: ttjgg] tatheti gām uktavate dilīpaḥ sadyaḥ pratiṣṭambhavimuktabāhuḥ / sa nyasta śastro haraye svadeham upānayat piṇḍam ivāmiṣasya // 2.59 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin kṣaṇe pālayituḥ prajānām utpaśyataḥ siṃhanipātam ugram / avāṅmukhasy'opari puṣpavṛṣṭiḥ papāta vidyādharahastamuktā // 2.60 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] uttiṣṭha vatsety amṛtāyamānaṃ vaco niśamyotthitam utthitaḥ san / dadarśa rājā jananīm iva svāṃ gām agrataḥ prasraviṇīṃ na siṃham // 2.61 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ vismitaṃ dhenur uvāca sādho māyāṃ mayodhbhāvya parīkṣito 'si / ṛṣiprabhāvān mayi nāntako 'pi prabhuḥ prahartuṃ kim utānyahiṃsrāḥ // 2.62 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhaktyā gurau mayy anukampāya ca prītāsmi te putra varaṃ vṛṇīṣva / na kevalānāṃ payasāṃ prasūtim avehi māṃ kāmadughāṃ prasannām // 2.63 upajāti triṣṭubh: indravajrā [11: ttjgg], upendravajrā [11: jtjgg], ajñātam [11: ttyll] tataḥ samānīya samānitārthī hastau svahastārjitavīraśabdaḥ / vaṃśasya kartāram anantakīrtiṃ sudakṣiṇāyāṃ tanayaṃ yayāce // 2.64 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃtānakāmāya tatheti kāmaṃ rājñe pratiśrutya payasvinī sā / dugdhvā payaḥ pattrapuṭe madīyaṃ putr'; opabhuṅkṣv' eti tam ādideśa // 2.65 indravajrā [11: ttjgg] vatsasya homārthavidheś ca śeṣam ṛṣer anujñām adhigamya mātaḥ / ūdhasyam icchāmi tavopabhoktumyaṃ ṣaṣṭhāmśam urvyā iva rakṣitāyāḥ // 2.66 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) itthaṃ kṣitīśena vasiṣṭhadhenur vijñāpitā prītatarā babhūva / tadanvitā haimavatāc ca kukṣeḥ pratyāyayāv āśramam aśrameṇa // 2.67 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyāḥ prasannendumukhaḥ prasādaṃ gurur nṛpāṇāṃ gurave nivedya / praharṣacihnānumitaṃ priyāyai śaśaṃsa vācā punaruktayeva // 2.68 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa nandinīstanyam aninditātmā sadvatsalo vatsahutāvaśeṣam / papau vasiṣṭhena kṛtābhyanujñaḥ śubhraṃ yaśo mūrtam ivātitṛṣṇaḥ // 2.69 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prātar yathoktavratapāraṇānte prāsthānikaṃ svastyayanaṃ prayuja / tau daṃpatī svāṃ prati rājadhānīṃ prasthāpayām āsa vaśī vasiṣṭhaḥ // 2.70 upajāti triṣṭubh: ajñātam [11: ttjll], indravajrā [11: ttjgg] pradakṣiṇīkṛtya hutaṃ hutāśam anantaraṃ bhartur arundhatīṃ ca / dhenuṃ savatsāṃ ca nṛpaḥ pratasthe sanmaṅgalodagrataraprabhāvaḥ // 2.71 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śrotābhirāmadhvaninā rathena sa dharmapatnīsahitaḥ sahiṣṇuḥ / yayāv anudghātasukhena mārgaṃ sveneva pūrṇena manorathena // 2.72 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam āhitautsukyam adarśanena prajāḥ prajārthavratakarśitāṅgam / netraiḥ papus tṛptim anāpnuvadbhir navodayaṃ nātham ivauṣadhīnām // 2.73 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] puraṃdaraśrīḥ puram utpatākaṃ praviśya paurair abhinandyamānaḥ / bhuje bhuaṃgendrasamānasāre bhūyaḥ sa bhūmer dhuram āsasañja // 2.74 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha nayanasamutthaṃ jyotir atrer iva dyauḥ surasarid iva tejo vahniniṣṭhyūtam aiśam / narapatikulabhūtyai garbham ādhatta rājñī gurubhir abhiniviṣṭaṃ lokapālānubhāvaiḥ // 2.75 mālinī [15: nnmyy] athepsitaṃ bhartur upasthitodayaṃ sakhījanodvīkṣaṇakaumudīmukham / nidānam ikṣvākukulasya saṃtateḥ sudakṣiṇā daurhṛdalakṣaṇaṃ dadhau // 3.1 vaṃśastha [12: jtjr] śarīrasādād asamagrabhūṣaṇā mukhena sālakṣyata lodhrapāṇḍunā / tanuprakāśena viceyatārakā prabhātakalpā śaśineva śarvarī // 3.2 vaṃśastha [12: jtjr] tato viśāṃpatyur ananyasaṃtater manorathaṃ kiṃcid ivodayonmukham / ananyasauhārdarasasya dohadaṃ priyā prapede prakṛtipriyaṃvadā // 3.2.2 vaṃśastha [12: jtjr] mukhena sā ketakapattrapāṇḍunā kṛśāṅgayaṣṭiḥ parimeyabhūṣaṇā / sthitālpatārāṃ karuṇendumaṇḍalāṃ vibhātakalpāṃ rajanīṃ vyaḍambayat // 3.2.3 vaṃśastha [12: jtjr] tadānanaṃ mṛtsurabhi kṣitīśvaro rahasy upāghrāya na tṛptim āyayau / karīva siktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalam // 3.3 vaṃśastha [12: jtjr] divaṃ marutvān iva bhokṣyate bhuvaṃ digantaviśrāntaratho hi tat sutaḥ / ato 'bhilāṣe prathamaṃ tathāvidhe mano babandhānyarasān vilaṅghya sā // 3.4 vaṃśastha [12: jtjr] na me hriyā śaṃsati kiṃcid īpsitaṃ spṛhāvatī vastuṣu keṣu māgadhī / na hīṣṭam asya tridive 'pi bhūpater priyāsakhīr uttarakosaleśvaraḥ // 3.5 vaṃśastha [12: jtjr] upetya sā dohadaduḥkhaśīlatāṃ yad eva vavre tad apaśyad āhṛtam / na hīṣṭam asya tridive 'pi bhūpater abhūd anāsādyam adhijyadhanvanaḥ // 3.6 vaṃśastha [12: jtjr] krameṇa nistīrya ca dohadavyathāṃ pracīyamānāvayavā rarāja sā / purāṇapattrāpagamād anantaraṃ lateva saṃnaddhamanojñapallavā // 3.7 vaṃśastha [12: jtjr] dineṣu gacchatsu nitāntapīvaraṃ tadīyam ānīlamukhaṃ stanadvayam / tiraścakāra bhramarābhilīnayoḥ sujātayoḥ paṅkajakośayoḥ śriyam) // 3.8 vaṃśastha [12: jtjr] nidhānagarbhām iva sāgarāmbarāṃ śamīm ivābhyantaralīnapāvakām / nadīm ivāntaḥsalilāṃ sarasvatīṃ nṛpaḥ sasattvāṃ mahiṣīm amanyata // 3.9 vaṃśastha [12: jtjr] priyānurāgasya manaḥsamunnater bhujārjitānāṃ ca digantasaṃpadām / yathākramaṃ puṃsavanādikāḥ kriyā dhṛteś ca dhīraḥ sadṛśīr vyadhatta saḥ // 3.10 vaṃśastha [12: jtjr] surendramātrāśritagarbhagauravāt prayatnamuktāsanayā gṛhāgataḥ / tayopacārāñjalikhinnahastayā nananda pāriplavanetrayā nṛpaḥ // 3.11 vaṃśastha [12: jtjr] kumārabhṛtyākuśalair anuṣṭhite bhiṣagbhir āptair atha garbhabharmaṇi / patiḥ pratītaḥ prasavonmukhīm priyāṃ dadarśa kāle divam abhrītam iva // 3.12 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) grahais tataḥ pañcabhir uccasaṃśrayair asūryagaiḥ sūcitabhāgyasaṃpadam / asūta putraṃ samaye śacīsamā trisādhanā śaktir ivārtham akṣayam // 3.13 vaṃśastha [12: jtjr] diśaḥ prasedur maruto vavuḥ sukhāḥ pradakṣiṇārcir havir agnir ādade / babhūva sarvaṃ śubhaśaṃsi tatkṣaṇaṃ bhavo hi lokābhyudayāya tādṛśām // 3.14 vaṃśastha [12: jtjr] ariṣṭaśayyāṃ parito visāriṇā sujanmanas tasya nijena tejasā / niśīthadīpāḥ sahasā hatatviṣo babhūvur ālekhyasamarpitā iva // 3.15 vaṃśastha [12: jtjr] janāya śuddhāntacarāya śaṃsate kumārajanmāmṛtasaṃmitākṣaram / adeyam āsīt trayam eva bhūpateḥ śaśiprabhaṃ chattram ubhe ca cāmare // 3.16 vaṃśastha [12: jtjr] samīkṣya putrasya cirān mukhaṃ pitā nidhānakumbhasya yuveva durgataḥ / mudā śarīre prababhūva nātmanaḥ payodhir indūdayamūrchito yathā // 3.16.2 vaṃśastha [12: jtjr] nivātapadmastimitena cakṣuṣā nṛpasya kāntaṃ pibataḥ sutānanam / mahodadheḥ pūra ivendudarśanād guruḥ praharṣaḥ prababhūva nātmani // 3.17 vaṃśastha [12: jtjr] sa jātakarmaṇy akhile tapasvinā tapovanād etya purodhasā kṛte / dilīpasūnur maṇir ākarodbhavaḥ prayuktasaṃskāra ivādhikaṃ babhau // 3.18 vaṃśastha [12: jtjr] sukhaśravā maṅgalatūryanisvanāḥ pramodanṛtyaiḥ saha vārayoṣitām / na kevalaṃ sadmani māgadhīpateḥ pathi vyajṛmbhanta divaukasām api // 3.19 vaṃśastha [12: jtjr] na saṃyatas tasya babhūva rakṣitur visarjayed yaṃ sutajanmaharṣitaḥ / ṛṇābhidhānāt svayam eva kevalaṃ tadā pitḥṇāṃ mumuce sa bandhanāt // 3.20 vaṃśastha [12: jtjr] śutasya yāyād ayam antam arbhakas tathā pareṣāṃ yudhi ceti pārthivaḥ / avekṣya dhātor gamanārtham arthavic cakāra nāmnā raghum ātmasaṃbhavam // 3.21 vaṃśastha [12: jtjr] pituḥ prayatnāt sa samagrasaṃpadaḥ śubhaiḥ śarīrāvayavair dine dine / pupoṣa vṛddhiṃ haridaśvadīdhiter anupraveśād iva bālacandramāḥ // 3.22 vaṃśastha [12: jtjr] umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau / tathā nṛpaḥ sā cu sutena māgadhī nanandatus tatsadṛśena tatsamau // 3.23 vaṃśastha [12: jtjr] rathāṅganāmnor iva bhāvabandhanaṃ babhūva yat prema parasparāśrayam / vibhaktam apy ekasutena tat tayoḥ parasparasyopari paryacīyata // 3.24 vaṃśastha [12: jtjr] uvāca dhātryā prathamoditaṃ vaco yayau tadīyām avalambya cāṅgulim / abhūc ca namraḥ praṇipātaśikṣayā pitur mudaṃ tena tatāna so 'rbhakaḥ // 3.25 vaṃśastha [12: jtjr] tam aṅkam āropya śarīrayogajaiḥ sukhair niṣiñcantam ivāmṛtaṃ tvaci / upāntasaṃmīlitalocano nṛpaś cirāt sutasparśarasjñatāṃ yayau // 3.26 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tam aṅkam āropya śarīrayogajaiḥ sthiter abhettā sthitimantam anvayam / svamūrtibhedena guṇāgryavartinā patiḥ prajānām iva sargam ātmanaḥ // 3.27 vaṃśastha [12: jtjr] sa vṛttacaulaś calakākapakṣakair amātyaputraiḥ savayobhir anvitaḥ / liper yathāvadgrahaṇena vāṅmayaṃ nadīmukheneva samudram āviśat // 3.28 vaṃśastha [12: jtjr] athopanītaṃ vidhivad vipaścito vininyur enaṃ guravo gurupriyam / avandhyayatnāś ca babhūvur arbhake tatāra vidyāḥ pavanātipātibhir // 3.29 vaṃśastha [12: jtjr] dhiyaḥ samagraiḥ sa guṇair udāradhīḥ kramāc catasraś caturarṇavopamāḥ / tatāra vidyāḥ pavanātipātibhir diśo haridbhir haritām iveśvaraḥ // 3.30 vaṃśastha [12: jtjr] tvacaṃ sa medhyāṃ paridhāya rauravīm aśikṣatāstraṃ pitur eva mantravat / na kevalaṃ tadgurur ekapārthivaḥ kṣitāv abhūd ekadhanurdharo 'pi saḥ // 3.31 vaṃśastha [12: jtjr] mahokṣatāṃ vatsataraḥ spṛśann iva dvipendrabhāvaṃ kalabhaḥ śrayann iva / raghuḥ kramād yauvanabhinnaśaiśavaḥ pupoṣa gāmbhīryamanoharaṃ vapuḥ // 3.32 vaṃśastha [12: jtjr] athāsya godānavidher anantaraṃ vivāhadīkṣāṃ niravartayad guruḥ / narendrakanyās tam avāpya satpatiṃ tamonudaṃ dakṣasutā ivābabhuḥ // 3.33 vaṃśastha [12: jtjr] yuvā yugavyāyatabāhur aṃsalaḥ kapāṭavakṣāḥ pariṇaddhakaṃdharaḥ / vapuḥprakarṣād ajayad guruṃ raghus tathāpi nīcair vinayād adṛśyata // 3.34 vaṃśastha [12: jtjr] tataḥ prajānāṃ ciram ātmanā dhṛtāṃ nitāntagurvīṃ laghayiṣyatā dhuram / nisargasaṃskāravinīta ity asau nṛpeṇa cakre yuvarājaśabdabhāk // 3.35 vaṃśastha [12: jtjr] narendramūlāyatanād anantaraṃ ghanavyapāyena gabhastimān iva / agacchad aṃśena guṇābhilāṣiṇī navāvatāraṃ kamalād ivotpalam // 3.36 vaṃśastha [12: jtjr] vibhāvasuḥ sārathineva vāyunā ghanavyapāyena gabhastimān iva / babhūva tenātitarāṃ suduḥsahaḥ kaṭaprabhedena karīva pārthivaḥ // 3.37 vaṃśastha [12: jtjr] niyujya taṃ homaturaṃgarakṣaṇe dhanurdharaṃ rājasutair anudrutam / apūrṇam ekena śatakratūpamaḥ śataṃ kratūnā apavighnam āpa saḥ // 3.38 vaṃśastha [12: jtjr] tataḥ paraṃ tena makhāya vajvanā turaṃgam utsṛṣṭam anargalaṃ punaḥ / dhanurbhṛtām agrata eva rakṣiṇāṃ jahāra śakraḥ kila gūḍhavigrahaḥ // 3.39 vaṃśastha [12: jtjr] viṣādaluptapratipatti vismitaṃ mamaiva yeneha turaṃgam īkṣase / dhenvā niśamyeti vacaḥ samīrtaṃ śrutaprabhāvā dadṛśe 'tha nandinī // 3.40 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) svedāmbunā mārjaya putra locane mamaiva yeneha turaṃgam īkṣase / dhenvā niśamyeti vacaḥ samīritaṃ mudaṃ parām āpa dilīpanandanaḥ // 3.40.2 ajñātārdhasamavṛtta [ttjr, jtjr] tadaṅganisyandajalena locane pramṛjya puṇyena puraskṛtaḥ satām / atīndriyeṣv apy upapannadarśano babhūva bhāveṣu dilīpanandanaḥ // 3.41 vaṃśastha [12: jtjr] sa pūrvataḥ parvatapakṣaśātanaṃ dadarśa devaṃ naradevasaṃbhavaḥ / punaḥ punaḥ sūtaniṣiddhacāpalaṃ harantam aśvaṃ ratharaśmisaṃyatam // 3.42 vaṃśastha [12: jtjr] sa pūrvataḥ parvatapakṣaśātanaṃ hariṃ viditvā haribhiś ca vājibhiḥ / avocad enaṃ gangaspṛśā raghuḥ svareṇa dhīreṇa nivartayann iva // 3.43 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) makhāṃśabhājāṃ prathamo manīṣibhis tvam eva devendra sadā nigadyase / ajasradīkṣāprayatasya madguroḥ kriyāvighātāya kathaṃ pravartase // 3.44 vaṃśastha [12: jtjr] trilokanāthena sadā makhadviṣas tvayā niyamyā nanu divyacakṣuṣā / sa cet svayaṃ karamasu dharmacāriṇāṃ tvam antarāyo bhavasi cyuto vidhiḥ // 3.45 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tad aṅgam agryaṃ maghavan mahākrator amuṃ turaṃgaṃ pratimoktum arhasi / pataḥśruter darśayitāra īśvarā malīmasām ādadate na paddhatim // 3.46 vaṃśastha [12: jtjr] iti pragalbhaṃ raghuṇā samīritaṃ vaco niśamyādhipatir divaukasām / nivartayām āsa rathaṃ savismayaḥ pracakrame ca prativaktum uttaram // 3.47 vaṃśastha [12: jtjr] yad āttha rājanyakumāra tat tathā yaśas tu rakṣyaṃ parato yaśodhanaiḥ / jagatprakāśaṃ tad aśeṣam ijyayā bhavadgurur laṅghayituṃ mamodyataḥ // 3.48 vaṃśastha [12: jtjr] harir yathaikaḥ puruśottamaḥ smṛto maheśvaras tryambaka eva nāparaḥ / tathā vidur māṃ munayaḥ śatakratuṃ dvitīyagāmī na hi śabda eṣa naḥ // 3.49 vaṃśastha [12: jtjr] ato 'yam aśvaḥ kapilānukāriṇā pitus tvadīyasya mayāpahāritaḥ / alaṃ prayatnena tavātra mā nidhāḥ padaṃ padavyāṃ sagarasya saṃtateḥ // 3.50 vaṃśastha [12: jtjr] tataḥ prahasyāpabhayaḥ puraṃdaraṃ punar babhāṣe turagasya rakṣitā / gṛhāṇa śastraṃ yadi sarga eṣa te na khalv anirjitya raghuṃ kṛtī bhavān // 3.51 vaṃśastha [12: jtjr] sa evam uktvā maghavantam unmukhaḥ kariṣyamāṇaḥ saśaram śarāsanam / atiṣṭhad ālīḍhaviśeṣaśobhinā vapuḥprakarṣeṇa viḍambiteśvaraḥ // 3.52 vaṃśastha [12: jtjr] raghor avaṣṭambhamayena pattriṇā hṛdi kṣato gotrabhid apy amarṣaṇaḥ / navāmbudānīkamuhūrtalāñchane dhanuṣy amoghaṃ samadhatta sāyakam // 3.53 vaṃśastha [12: jtjr] dilīpasūnoḥ sa bṛhad (?) bhujāntaraṃ praviśya bhīmāsuraśoṇitocitaḥ / papāv anāsvāditapūrvam āśugaḥ kutūhaleneva manuṣyaśoṇitam // 3.54 vaṃśastha [12: jtjr] hareḥ kumāro 'pi kumāravikramaḥ suradvipāsphālanakarkaśāṅgulau / bhuje śacīpattraviśeṣakāṅkite svanāmacihnaṃ nicakhāna sāyakam // 3.55 vaṃśastha [12: jtjr] jahāra cānyena mayūrapattriṇā śareṇa śakrasya mahāśanidhvajam / cukopa tasmai sa bhṛśaṃ suraśriyaḥ prasahaya keśavyaparopaṇād iva // 3.56 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tayor upāntasthitasiddhasainikaṃ garutmadāśīviśabhīmadarśanaiḥ / babhūva yuddhaṃ tumuulaṃ jayaiṣiṇor adhomukhair ūrdhvamukhaiś ca pattribhiḥ // 3.57 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) atiprabandhaprahitāstravṛṣṭibhis tam āśrayaṃ duṣprahasya tejasaḥ / śaśāka nirvāpayituṃ na vāsavaḥ svataś cyutaṃ vahnim ivādbhir ambudaḥ // 3.58 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tataḥ prakoṣṭhe haricandanāṅkite pramathyamānārṇavadhīra / raghuḥ śaśāṅkārdhamukhena pattriṇā śarāsanajyām alunād viḍaujasaḥ // 3.59 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sa cāpam utsṛjya vivṛddhamatsaraḥ praṇāśanāya prabalasya vidviṣaḥ / mahīdhrapakṣavyaparopaṇocitaṃ sphuratprabhāmaṇḍalam astram ādade // 3.60 vaṃśastha [12: jtjr] raghur bhṛśaṃ vakṣasi tena tāḍitaḥ papāta bhūmau saha sainikāśrubhiḥ / nimeṣamātrād avadhūya tad vyathāṃ sahotthitaḥ sainikaharṣanisvanaiḥ // 3.61 vaṃśastha [12: jtjr] tathāpi śastravyavahāraniṣṭhure bipakṣabhāve ciram asya tasthuṣaḥ / tutoṣa vīryātiśayena vṛtrahā padaṃ hi sarvatra guṇair nidhīyate // 3.62 vaṃśastha [12: jtjr] asaṅgam adriṣv api sāravattayā na me tvadanyena visoḍham āyudham / avehi māṃ prītam ṛte turaṃgamāt kim icchasīti sphuṭam āha vāsavaḥ // 3.63 vaṃśastha [12: jtjr] tato niṣaṅgād asamagram uddhṛtaṃ suvarṇapuṅkhadyutirañjitāṅgulim / narendrasūnuḥ pratisaṃharann iṣuṃ priyaṃvadaḥ pratyavadat sureśvaram // 3.64 vaṃśastha [12: jtjr] amocyam aśvaṃ yadi manyase prabho tataḥ samāpte vidhinaiva karmaṇi / ajasradīkṣāprayataḥ sa madguruḥ krator aśeṣeṇa phalena yujyatām // 3.65 vaṃśastha [12: jtjr] yathā ca vṛttāntam imaṃ sadogatas trilocanaikāṃśatayā durāsadaḥ / tavaiva saṃdeṣaharād viśaṃpatiḥ śṛṇoti lokeśa tathā vidhīyatām // 3.66 vaṃśastha [12: jtjr] tatheti kāmaṃ pratiśuśruvān raghor yathāgataṃ mātalisārathir yayau / nṛpasya nātipramanāḥ sadogṛhaṃ sudakṣināsūnur api nyavartata // 3.67 vaṃśastha [12: jtjr] tam abhyanandat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahāriṇā hareḥ / parāmṛśan harṣajaḍena pāṇinā tadīyam aṅgaṃ kuliśavraṇāṅkitam // 3.68 vaṃśastha [12: jtjr] iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ / samāraurukṣur divam āyuṣaḥ kṣaye tatāna sopānaparaṃparām iva // 3.69 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) atha sa viṣavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam / munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasām ikṣvākūṇā idaṃ hi kulavrtam // 3.70 hariṇī [17: nsmrslg] (? 2 eva pādāḥ yuktāḥ) sa rājyaṃ guruṇā dattaṃ pratipadyādhikaṃ babhau / dinānte nihitaṃ tejaḥ savitreva hutāśanaḥ // 4.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyastaśastraṃ dilīpaṃ ca taṃ ca śuśruvuṣāṃ patim / rājñām uddhṛtanārāce hṛdi śalyam ivārpitam // 4.1.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dilīpānantaraṃ rājye taṃ niśamya pratiṣṭhitam / pūrvaṃ pradūmito rājñāṃ hṛdaye 'gnir ivotthitaḥ // 4.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruhūtadhvajasyeva tasyonnayanapaṅktayaḥ / navābhyutthānadarśinyo nananduḥ sa prajāḥ prajāḥ // 4.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samam eva samākrāntaṃ tasyonnayanapaṅktayaḥ / tena siṃhāsanaṃ pitryam akhilaṃ cārimaṇḍalaṃ // 4.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chāyāmaṇḍalalakṣyena tam adṛśyā kila svayam / padmā padmātapatreṇa bheje sāmrājyadīkṣitam // 4.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parikalpitasāṃnidhyā kāle kāle ca bandiṣu / stutyaṃ stutibhir arthyābhir upatasthe sarasvatī // 4.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manuprabhṛtibhir mānyair bhuktā yady api rājabhiḥ / tathāpy ananyapūrveva tasminn āsīd vasuṃdharā // 4.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi sarvasya lokasya yuktadaṇḍatayā manaḥ / ādade nātiśītoṣṇo nabhasvān iva dakṣiṇaḥ // 4.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mandotkaṇṭaḥ kṛtās tena guṇādhikatayā gurau / phalena sahakārasya phuṣpodgama iva prajāḥ // 4.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nayavidbhir nave rājñi sad asac copadarśitam / pūrva evābhavat pakṣas tasmin nābhavad uttaraḥ // 4.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcānām api bhūtānām utkarṣaṃ pupuṣur guṇāḥ / nave tasmin mahīpāle sarvaṃ navam ivābhavat // 4.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā prahlādanāc candraḥ pratāpāt tapano yathā / tathaiva so 'bhūd anvartho rājā prakṛtirañjanāt // 4.12 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kāmaṃ karṇāntaviṣrānte viśāle tasya locane / cakṣuṣmattā tu śāstreṇa sūkṣmakāryārthadarśinā // 4.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) labdhapraśamanasvastham athainaṃ samupasthitā / pārthivaśrīr dvitīyeva śarat paṅkajalakṣaṇā // 4.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvṛṣṭalaghubhir meghair muktavartmā suduḥsahaḥ / svaṃ dhanuḥ śaṅkiteneva yugapad vyānaśe diśaḥ // 4.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhijyam āyudhaṃ kartuṃ muktavartmā suduḥsahaḥ / svaṃ dhanuḥ śaṅkiteneva saṃjahre śatamanyunā // 4.15.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vārṣikaṃ saṃjahārendro dhanur jaitraṃ raghur dadhau / prajārthasādhane tau hi paryāyodyatakārmukau // 4.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṇḍarīkātapatras taṃ vikasatkāśacāmaraḥ / ṛtur viḍambayām āsa āsīt samarasā dvayoḥ // 4.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādarīkātapatras taṃ candre ca viśadaprabhe / tadā cakṣuṣmatāṃ prītir āsīt samarasā dvayoḥ // 4.18 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) haṃsaśreṇīṣu tārāsu kumudvatsu ca vāriṣu / vibhūtayays tadīyānāṃ paryastā yaśasām iva // 4.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣucchāyaniṣādinyas tasya goptur guṇodayam / ākumārakathodghātaṃ śāligopyo jagur yaśaḥ // 4.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasasādodayād ambhaḥ kumbhayoner mahaujasaḥ / raghor abhibhavāśaṅki cukṣubhe dviṣatāṃ manaḥ // 4.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madodagrāḥ kakudmantaḥ saritāṃ kūlamudrujāḥ / līlākhelam anuprāpur mohakṣās tasya vikramam // 4.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasavaiḥ saptaparṇānāṃ madagandhibhir āhatāḥ / asūyayeva tannāgāḥ saptadhaiva prasusruvuḥ // 4.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saritaḥ kurvatī gādhāḥ pathaś cāśyānakardamān / yātrāyai codayām āsa taṃ śakteḥ prathamaṃ śarat // 4.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samyak tasmai ghuto vahnir vājinīrājanāvidhau / pradakṣiṇārcir vyājena hasteneva jayaṃ dadau // 4.25 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa guptamūlapratyantaḥ śuddhapārṣṇir ayānvitaḥ / ṣaḍvidhaṃ balam ādāya pratasthe digjigīṣayā // 4.26 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ / pṛṣatair mandaroddhūtaiḥ kṣīrormaya ivācyutam // 4.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa yayau prathamaṃ prācīṃ tulyaḥ prācīnabarhiṣā / ahitān aniloddhūtais tarjayann iva ketubhiḥ // 4.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajobhiḥ syandanoddhūtair gajaiś ca ghanasaṃnibhaiḥ / bhuvas talam iva vyoma kurvan vyomeva bhūtalam // 4.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratāpo 'gre tataḥ śabdaḥ parāgas tadantaram / yayau paścād rathādīti catuḥskandheva sā camūḥ // 4.30 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) marupṛṣṭhāny udambhāṃsi nāvyāḥ supratarā nadīḥ / vipināni prakāśāni śaktimattvāc cakāra saḥ // 4.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purogaiḥ kaluṣās tasya sahaprasthāyibhiḥ kṛśāḥ / paścātprayāyibhiḥ paṅkāś cakrire mārganimnagāḥ // 4.31.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa senāṃ mahatīṃ karṣan pūrvasāgaragāminīm / babhau harajaṭābhraṣṭāṃ gaṅgām iva bhagīrathaḥ // 4.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyājitaiḥ phalam utkhātair bhagnaiś ca bahudhā nṛpaiḥ / tasyāsīd ulbaṇo mārgaḥ pādapair iva dantinaḥ // 4.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paurastyān evam ākrāmaṃs tāṃs tāñ janapadāñ jayī / prāpa tālīvanśyāmam upakañṭhaṃ mahodadheḥ // 4.34 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) anamrāṇāṃ samuddhartus tasmāt sindhurayād iva / ātmā saṃrakṣitaḥ suhmair vṛttim āśritya vaitasīm // 4.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaṅgān utkhāya tarasā netā nausādhanoddhatān / nicakhāna jayastambhān gaṅgāsroto'ntareṣu saḥ // 4.36 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) āpādapadmapraṇatāḥ kalamā iva te raghum / phalaiḥ saṃvardhayām āsur utkhātapratirpitāḥ // 4.37 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) sa tīrtvā kapiṣāṃ sainyair baddhadviradasetubhiḥ / utkalādarśitapathaḥ kaliṅgābhimukho yayau // 4.38 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa pratāpaṃ mahendrasya mūrdhni tīkṣṇaṃ nyaveśayat / aṅkuśaṃ dviradasyeva yantā gambhīravedinaḥ // 4.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijagrāha kāliṅgas tam astrair gajasādhanaḥ / pakṣacchedodyataṃ śakraṃ śilāvarṣīva parvataḥ // 4.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dviṣāṃ viṣahya kākutsthas tatra nārācadurdinam / sanmaṅgalasnāta iva pratipede jayaśriyam // 4.41 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vāyavyāstravinirdhūtāt pakṣāviddhān mahodadheḥ / gajānīkāt sa kāliṅgaṃ tārkṣyaḥ sarpam ivādade // 4.41.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāmbūlīnāṃ dalais tatra racitāpānabhūmayaḥ / nalikerāsavaṃ yodhāḥ śātravaṃ ca papur yaśaḥ // 4.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītapratimuktasya sa dharmavijayī nṛpaḥ / śriyaṃ mahendranāthasya jahāra na tu medinīm // 4.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato velātaṭenaiva phalavatpūgamālinā / agastyācaritām āśām anāśāsyajayo yayau // 4.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sainyaparibhogeṇa gajadānasugandhinā / kāverīṃ saritāṃ patyuḥ śaṅkanīyām ivākarot // 4.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balair adhuṣitās tasya vijigīṣor gatādhvanaḥ / maricodbhrāntahārītā malayādrer upatyakāḥ // 4.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sasañjur aśvakṣuṇṇānām elānām utpatiṣṇavaḥ / tulyagandhiṣu mattebha-kaṭeṣu phalareṇavaḥ // 4.47 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ājāneyakhurakṣuṇṇa-pakvailākṣetrasaṃbhavam / vyānaśe sapadi vyoma tripadīchedinām api // 4.47.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhogiveṣṭanamārgeṣu candanānāṃ samarpitam / n'āsrasat kariṇāṃ graivaṃ tripadīchedinām api // 4.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diśi mandāyate tejo dakṣiṇasyāṃ raver api / tasyām eva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire // 4.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāmraparṇīsametasya muktāsāraṃ mahodadheḥ / te nipatya dadus tasmai yaśaḥ svam iva saṃcitam // 4.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nirviśya yathākāmaṃ taṭeṣv ālīnacandanau / stanāv iva diśas tasyāḥ śailau malayadardurau // 4.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyānīkair visarpadbhir aparāntajayodyataiḥ / rāmāstrotsārito 'py āsīt sahyalagna ivārṇavaḥ // 4.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhayotsṛṣṭavibhūṣāṇāṃ tena keralayoṣitām / alakeṣu camūreṇuś cūrṇapratinidhīkṛtaḥ // 4.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muralāmārutoddhūtam agamat kaitakaṃ rajaḥ / tadyodhavārabāṇānām ayatnapaṭavāsatām // 4.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyabhūyata vāhānāṃ caratāṃ gātraśiñjitaiḥ / varmabhiḥ pavanoddhūta-rājatālīvanadvhvanaiḥ // 4.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharjūrīskandhanaddhānāṃ madodgārtasugandhiṣu / kaṭeṣu kariṇāṃ petuḥ puṃnāgebhyaḥ śilīmukhāḥ // 4.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avakāśaṃ kilodanvān rāmāyābhyarthito dadau / aparāntamahīpāla-vyājena raghave karam // 4.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mattebharadanotkīrṇa-vyaktavikramalakṣaṇam / trikūṭam eva tatroccair jayastambhaṃ cakāra saḥ // 4.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārasīkāṃs tato jetuṃ pratasthe sthalavartmanā / indriyākhyān iva ripūṃs tattvajñānena saṃyamī // 4.60 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yavanīmukhapadmānāṃ sehe madhumadaṃ na saḥ / bālātapam ivābjānām akālajaladodayaḥ // 4.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃgrāmas tumulas tasya pāścātyair aśvasādhanaiḥ / śārṅgakūjitavijñeya-pratiyodhe rajasy abhūt // 4.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhallāpavarjitais teṣāṃ śirobhiḥ śmaśrulair mahīm / tastāra saraghāvyāptaiḥ sa kṣaudrapaṭalair iva // 4.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apanītaśirastrāṇāḥ śeṣās taṃ śaraṇaṃ yayuḥ / praṇipātapratīkāraḥ saṃrambho hi mahātmanām // 4.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinayante sma tadyodhā madhubhir vijayaśramam / āstīrṇājinaratnāsu drākṣāvalayabhūmiṣu // 4.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pratasthe kauberīṃ bhāsvān iva raghur diśam / śarair usrair ivodīcyān uddhariṣyam rasān iva // 4.66 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jitān ajayyas tān eva kṛtvā rathapuraḥsarān / mahārṇavam ivaurāgniḥ praviveśottarāpatham // 4.66.2 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vinītādhvaśramās tasya sindhutīraveceṣṭanaiḥ / dudhuvur vājinaḥ skandhāṃl lagnakuṅkumakesarān // 4.67 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tatra hūṇāvarodhānāṃ bhartṛśu vyaktavikramam / kapolapāṭalādeśi babhūva raghuceṣṭitam // 4.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmbojāḥ samare soḍhuṃ tasya vīryam anīśvarāḥ / gajālānaparikliṣṭair akṣoṭaiḥ sārdham ānatāḥ // 4.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ sadaśvabhūyiṣṭhās tuṅgā draviṇarāśayaḥ / upadā viviśuḥ śaśvan notsekāḥ kosaleśvaram // 4.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gaurīguruṃ śailam ārurohāśvasādhanaḥ / vardhayann iva tatkūṭān uddhūtair dhātureṇubhiḥ // 4.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaśaṃsa tulyasattvānāṃ sainyaghoṣe 'py asaṃbhramam / guhāśayānāṃ siṃhānāṃ parivṛtyāvalokitam // 4.72 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhūrjeṣu marmarībhūtāḥ kīcakadhvanihetavaḥ / gaṅgāśīkariṇo mārge marutas taṃ siṣevire // 4.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśaśramur namerūṇāṃ chāyāsv adhyāsya sainikāḥ / dṛṣado vāsitotsaṅgā niṣaṇṇamṛganābhibhiḥ // 4.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saralāsaktamātaṅga-graiveyasphuritatviṣaḥ / āsannoṣadhayo netur naktam asnehadīpikāḥ // 4.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyotsṛṣṭanivāseṣu kaṇṭharajjukṣata tvacaḥ / gajavarṣma kirātebhyaḥ śaśaṃsur devadāravaḥ // 4.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra janyaṃ raghor ghoraṃ pārvatīyair gaṇair abhūt / nārācakṣepaṇīyāśma-niṣpeṣotpatitānalam // 4.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarair utsavasaṃketān sa kṛtvā viratotsavān / jayodāharaṇaṃ bāhvor gāpayām āsa kiṃnarān // 4.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paraspareṇa vijñātas teṣūpāyanapāṇiṣu / rājñā himavataḥ sāro rājñaḥ sāro himādriṇā // 4.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrākṣobhyaṃ yaśorāśiṃ niveśyāvarurobha saḥ / paulastyatulitasyādrer ādadhāna iva hriyam // 4.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakampe tīrṇalauhitye tasmin prāgjyotiṣeśvaraḥ / tadgālānatāṃ prāptaiḥ saha kālāgurudruamaiḥ // 4.81 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na prasehe sa ruddhārkam adhārāvarṣadurdinam / rathavartma rajo 'py asya kuta eva patākinīm // 4.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam īśaḥ kāmarūpāṇām atyākhaṇḍalavikramam / bheje bhinnakaṭair nāgair anyān uparurodha yaiḥ // 4.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmarūpeśvaras tasya hemapīṭhādhidevatām / ratnapuṣpopahāreṇa cchāyām ānarca pādayoḥ // 4.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti jitvā diṣo jiṣṇur nyavartata rathoddhatam / rajo viśrāmayan rājñāṃ chattraśūnyeṣu mauliṣu // 4.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa viśvajitam ājahre yajñaṃ sarvasvadakṣiṇam / ādānaṃ hi visargāya sataṃ vārimucām iva // 4.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattrānte sacivasakhaḥ puraskriyābhir gurvībhiḥ śamitaparājayavyalīkān / kākutsthaś ciravirahotsukāvarodhān rājanyān svapuranivṛttaye 'numene // 4.87 praharṣiṇī [13: mnjrg] yajñānte tam avabhṛthābiṣekapūtaṃ satkāraiḥ śamitaparājayavyalīkān / āmantryotsukavanitātpatadvisṛṣṭāḥ svāni svāny avanibhujaḥ purāṇi jagmuḥ // 4.87.2 praharṣiṇī [13: mnjrg] te rekādhvajakuliśātapatraicihnaṃ samrājaś caraṇayugaṃ prasādalabhyam / prasthānapraṇatibhir aṅgulīṣu cakrur maulisrakcyutamakarandareṇugauram // 4.88 praharṣiṇī [13: mnjrg] (? 3 eva pādāḥ yuktāḥ) tam adhvare viśvajiti kṣitīśaṃ niḥśeṣaviśrāṇitakośajātam / upāttavidyo gurudakṣinārthī kautsaḥ prapede varatantuśiṣyaḥ // 5.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa mṛnmaye vītahiraṇmayatvāt pātre nidhāyārgahyam anarghyaśīlaḥ / śrutaprakāśaṃ yaśasā prakāśaḥ pratyujjagāmātithim ātitheyaḥ // 5.2 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) tam arcayitvā vidhivad vidhijñas tapodhanaṃ mānadhanāgrayāyī / viśāṃpatir viṣṭarabhājam ārāt kṛtāñjaliḥ kṛtyavid ita uvāca // 5.3 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) apy agraṇīr mantrakṛtām ṛṣīṇāṃ kuśāgrabuddhe kuśalī gurus te / yatas tvayā jñānam aśeṣam āptam lokena caitanyam ivoṣṇaraśmeḥ // 5.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kāyena vācā manasāpi śaśvad yat saṃbhṛtaṃ vāsavadhairyalopi / āpādyate na vyayam antarāyaiḥ kaccin maharṣes trividhaṃ tapas tat // 5.5 indravajrā [11: ttjgg] ādhārabandhapramukhaiḥ prayatnaiḥ saṃvardhitānāṃ sutanirviśeṣam / kaccin na vāyvādir upaplavo vaḥ śramacchidaṃ āśramapādapānām // 5.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kriyānimitteṣv api vatsalatvād abhagnakāmā munibhiḥ kuśeṣu / tadaṅkaśayyācyutanābhinālā kaccin mṛgīṇām anaghā prasūtiḥ // 5.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nirvartyate yair niyamābhiṣeko yebhyo nivāpāñjalayaḥ pitḥṇām / tāny uñchaṣaṣṭhāṅkitasaikatāni śivāni vas tīrthajalāni kaccit // 5.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nīvārapākādi kaḍamgarīyair āmṛśyate jānapadair na kaccit / kālopapannātithikalpabhāgaṃ vanyaṃ śarīrasthitisādhanaṃ vaḥ // 5.9 indravajrā [11: ttjgg] api prasannena maharṣiṇā tvaṃ samyag vinīyānumato gṛhāya / kālo hy ayaṃ saṃkramituṃ dvitīyaṃ sarvopakārakṣamam āśramaṃ te // 5.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tavārhato nābhigamena tṛptaṃ mano niyogakriyayotsukaṃ me / apy ājñayā śāsitur ātmanā vā prāpto 'si saṃbhāvayituṃ vanān mām // 5.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity arghyapātrānumitavyayasya raghor udārām api gāṃ niśamya / svārthopapattiṃ prati durbalāśas tam ity avocad varatantuśiṣyaḥ // 5.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sarvatra no vārttam avehi rājan nāthe kutas tvavy aśubhaṃ prajānām / sūrye tapaty āvaraṇāya dṛṣṭeḥ kalpeta lokasya kathaṃ tamisrā // 5.13 indravajrā [11: ttjgg] bhaktiḥ pratīkṣyeṣu kulocitā te pūrvān mahābhāga tayā 'tiśeṣe / vyatītakālas tv aham abhyupetas tvām arthibhāvād iti me viṣādaḥ // 5.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śarīramātreṇa narendra tiṣṭhann ābhāsi tīrthapratipāditarddhiḥ / āraṇyakopāttaphalaprasūtiḥ stambena nīvāra ivāvaśiṣṭaḥ // 5.15 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sthāne bhavān ekanarādhipaḥ sann akiṃcanatvaṃ makhajaṃ vyanakti / paryāyapītasya surair himāṃśoḥ kalākṣayaḥ ślāghyataro hi vṛddheḥ // 5.16 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tadanyatas tāvad ananyakāryo gurvartham āhartum ahaṃ yatiṣye / svasty astu te nirgalitāmbugarbhaṃ śaradghanaṃ nārdati cātako 'pi // 5.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etāvad uktvā pratiyātukāmaṃ śiṣyaṃ maharṣer nṛpatir niṣidhya / kiṃ vastu vidvan gurave pradeyaṃ tvayā kiyad veti tam anvayuṅkta // 5.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato yathāvadvihitādhvarāya tasmai smayāveśavivarjitāya / varṇāśramāṇāṃ gurave sa varṇī vicakṣaṇaḥ prastutam ācacakṣe // 5.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] samāptavidyena mayā maharṣir vijñāpito 'bhūd gurudakṣiṇāyai / sa me cirāyāskhalitopacārāṃ tāṃ bhaktim evāgaṇayat purastāt // 5.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nirbandhasaṃjātaruṣārthakārśyam acintayitvā guruṇāham uktaḥ / vittasya vidyāparisaṃkhyayā me koṭīṣ catasro daśa cāhareti // 5.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] so 'haṃ saparyāvidhibhājanena matvā bahvantaṃ prabhuśabdaśeṣam / abhyutsahe saṃprati noparoddhum alpetaratvāc chrutaniṣkrayasya // 5.22 upajāti triṣṭubh: ajñātam [11: mtjgg], indravajrā [11: ttjgg] itthaṃ dvijena dvijarākāntir āvedito vedavidāṃ vareṇa / enonivṛttendriyavṛttir enaṃ jagāda bhūyo jagadekanāthaḥ // 5.23 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) gurvartham arthī śrutapāradṛśvā raghoḥ sakāśād anavāpya kāmam / gato vadāyāntaram ity ayaṃ me mā bhūt parīvādanavāvatāraḥ // 5.24 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tvaṃ praśaste mahite madīye vasaṃś caturtho 'gnir ivāgnyagāre / dvitrāṇy ahāny arhasi soḍhum arhan yāvad yate sādhayituṃ tvadartham // 5.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatheti tasy'; āvitathaṃ pratītaḥ pratyagrahīt saṃgaram agrajanmā / gām āttasārāṃ raghur apy avekṣya niṣkaṣṭum arthaṃ cakame kuberāt // 5.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vasiṣṭhamantrokṣaṇajāt prabhāvād udanvadākāśamahīdhareṣu / marutsakhasyeva balāhakasya gatir vijaghne na hi tadrathasya // 5.27 upendravajrā [11: jtjgg] athādhiśiśye prayathaḥ pradoṣe rathaṃ raghuḥ kalpitaśastragarbham / sāmantasaṃbhāvanayaiva dhīraḥ kailāsanāthaṃ tarasā jigīṣuḥ // 5.28 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prātaḥ prayāṇābhimukhāya tasmai savismayāḥ kośagṛhe niyuktāḥ / hiraṇmayīṃ kośagṛhasya madhye vṛṣṭiṃ śaśaṃsuḥ patitāṃ nabhastaḥ // 5.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ bhūpatir bhāsurahemarāśiṃ labdhaṃ kuberād abhiyāsyamānāt / dideśa kautasya samastam eva pādaṃ sumeror iva vajrabhinnam // 5.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] janasya sāketanivāsinas tau dvāv apy abhūtām abhinandyasattvau / gurupradeyādhikanīḥspṛho 'rthī nṛpo 'rthikāmād adhikapradaś ca // 5.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athoṣṭravāmīśatavāhitārthaṃ prajeṣvaraṃ prītamanā maharṣiḥ / spṛṣan kareṇānatapūrvakāyaṃ saṃprasthito vācam uvāca kautsaḥ // 5.32 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kim atra citraṃ yadi kāmasūr bhūr vṛtte sthitasyādhipateḥ prajānām / acintanīyas tu tava prabhāvo manīṣitaṃ dyaur api yena dugdhā // 5.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āśāsyam anyat punaruktabhūtaṃ śreyāṃsi sarvāṇy adhijagmuṣas te / putraṃ labhasvātmaguṇānurūpaṃ bhavantam īḍaṃ bhavataḥ piteva // 5.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] itthaṃ prayujyāśiṣam agrajanmā rājñe pratīyāya guroḥ sakāśam / rājāpi lebhe sutam āśu tasmād ālokam arkād iva jīvalokaḥ // 5.35 indravajrā [11: ttjgg] brāhme muhūrte kila tasya devī kumārakalpaṃ suṣuve kumāram / ataḥ pitā brahmaṇa eva nāmnā tam ātmajanmānam ajaṃ cakāra // 5.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rūpaṃ tad ojasvi tad eva vīryaṃ tadaiva naisargikam unnatatvam / na kāraṇāt svād bibhide kumāraḥ pravartito dīpa iva pradīpāt // 5.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] upāttavidyaṃ vidhivad gurubhyas taṃ yauvanodbhedaviśeṣakāntam / śrīr gantukāmāpi guror anujñāṃ dhīreva kanyā pitur ācakāṅkṣa // 5.38 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atheśvareṇa krathakaiśikānāṃ svayaṃvarārthaṃ svasur indumatyāḥ / āptaḥ kumārānayanotsukena bhojena dūto raghave visṛṣṭaḥ // 5.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ ślāghyasaṃbandham asau vicintya dārakriyāyogyadaśaṃ ca putram / prasthāpayām āsa sasainyam enam ṛddhāṃ vidarbhādhiparājadhānīm // 5.40 indravajrā [11: ttjgg] tasyopakāryāracitopakārā vanyetarā jānapadopadābhiḥ / mārge nivāsā manujendrasūnor babhūvur udyānavihārakalpāḥ // 5.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa narmadārodhasi śīkarārdrair marudbhir ānartitanaktamāle / niveśayām āsa vilaṅghitādhvā klāntaṃ rajodhūsaraketu sainyam // 5.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athopariṣṭād bhramarair bhramadbhiḥ prāk sūcitāntaḥsalilapraveśaḥ / nirdhauta dānāmalagaṇḍabhittir yanyaḥ saritto gaja unmamajja // 5.43 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niḥśeṣavikṣālitadhātunāpi vaprakriyām ṛkṣavatas taṭeṣu / nīlordhvarekhāśabalena śaṃsan dantadvayenāśmavikuṇṭhitena // 5.44 indravajrā [11: ttjgg] saṃhāravikṣepalaghukriyeṇa hastena tīrābhimukhaḥ saśabdam / babhau sa bhindan bṛhatas taraṅgān vāryargalābhaṅga iva pravṛttaḥ // 5.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa bhogibhogādhikapīvareṇa hastena tīrābhimukhaḥ saśabdam / saṃvardhitārtdhaprahitena dīrghān cikṣepa vārīparighān ivormīn // 5.45.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śailopamaḥ śaivalamañjarīṇāṃ jālāni karṣann urasā sa paścāt / pūrvaṃ tadutpīḍitavārirāśiḥ saritpravāhas taṭam utsasarpa // 5.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kāraṇḍavotsṛṣṭamṛdupratnānāḥ pulindayoṣāmbuvihārakāñcīḥ / karṣan sa śaivālalatā nadīṣaḥ skandhāvalagnās taṭam utsasarpa // 5.46.2 upajāti triṣṭubh: ajñātam [11: ttygg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyaikanāgasya kapolabhittyor jalāvagāhakṣaṇamātraśāntā / vanyetarānekapadarśanena punar didīpe madadurdinaśrīḥ // 5.47 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saptacchadakṣīrakaṭupravāham asahyam āghrāya madaṃ tadīyam / vilaṅghitādhoraṇatīvrayatnāḥ senāgajendrā vimukhā babhūvuḥ // 5.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa cchinnabandhadrutayugyaśūnyaṃ bhagnākṣaparyastarathaṃ kṣaṇena / rāmāparitāṇavihastayodhaṃ senāniveśaṃ tumulaṃ cakāra // 5.49 upajāti triṣṭubh: ajñātam [11: tjjgg], indravajrā [11: ttjgg] tam āpatantaṃ nṛpater avadhyo vanyaḥ karīti śrutavān kumāraḥ / nivartayiṣyan viśikhena kumbhe jaghāna nātyāyatakṛṣṭaśārṅgaḥ // 5.50 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa viddhamātraḥ kila nāgarūpam utsṛjya tadvismitasainyadṛṣṭaḥ / sphuratprabhāmaṇḍalamadhyavarti kāntaṃ vapur vyomacaraṃ prapede // 5.51 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha prabhāvopanataiḥ kumāraṃ kalpadrumotthair avakīrya puṣpaiḥ / uvāca vāgmī daśanaprabhābhiḥ saṃvardhitoraḥsthalatārahāraḥ // 5.52 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mataṅgaśāpād avalepamūlād avāptavān asmi mataṅgajatvam / avehi gandharvapates tanūjaṃ priyaṃvadaṃ māṃ priyadarśanasya // 5.53 upendravajrā [11: jtjgg] sa cānunītaḥ praṇatena paścān mayā maharṣir mṛdutām agacchat / uṣṇatvam agnyātapasaṃprayogāc chaityaṃ hi yat sā prakṛtir jalasya // 5.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ikṣvākuvaṃśaprabhavo yadā te bhetsyaty ajaḥ kumbham ayomukhena / saṃyokṣyase svena vapurmahimnā tadety avocat sa taponidhir mām // 5.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃmocitaḥ sattvavatā tvayāhaṃ śāpāc ciraprārthitadarśanena / pratipriyaṃ ced bhavato na kuryāṃ vṛthā hi me syāt svapadopalabdhiḥ // 5.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃmohanaṃ nāma sakhe mamāstraṃ prayogasaṃhāravibhaktamantram / gāndharvam ādhatsva yataḥ prayoktur na cārihiṃsā vijayaś ca haste // 5.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] alaṃ hriyā māṃ prati yan muhūrtaṃ dayāparo 'bhuḥ praharann api tvam / tasmād upacchandayati prayojaṃ mayi tvayā na pratiśedharaukṣyam // 5.58 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathety upaspṛśya payaḥ pavitraṃ somodhbavāyāḥ sarito nṛsomaḥ / udaṅmukhaḥ so 'stravid astramantraṃ jagrāha tasmān nigṛhītaśāpāt // 5.59 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] evaṃ tayor adhvani daivayogād āseduṣoḥ sakhyam acintyahetu / eko yayau caitrarathapadeśān saurājyaramyān aparo vidarbhān // 5.60 upajāti triṣṭubh: ajñātam [11: ttngg], indravajrā [11: ttjgg] taṃ tasthivāṃsaṃ nagaropakaṇṭhe tadāgamārūḍhagurupraharṣaḥ / pratyujjagāma krathakaiśikendraś candraṃ pravṛddhormir ivormimālī // 5.61 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] praveśya cainaṃ puram agrayāyī nīcais tathopācarad arpitaśrīḥ / mene yathā tatra janaḥ sameto vaidarbham āgantum ajaṃ gṛheśam // 5.62 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasy'; ādhikārapuruṣaiḥ praṇataiḥ pradiṣṭāṃ prāgdvāravediviniveśitapūrṇa kumbhām / mene yathā tatra janaḥ sameto bālyāt parām iva daśāṃ madano 'dhyuvāsa // 5.63 vasantatilakā [14: tBjjgg] (? 2 eva pādāḥ yuktāḥ) tatra svayaṃvarasamāhṛtarājalokaṃ kanyālalāma kamanīyam ajasya lipsoḥ / bhāvāvabodhakaluṣā dayiteva rātrau nidrā cireṇa nayanābhimukhī babhūva // 5.64 vasantatilakā [14: tBjjgg] taṃ karṇabhūṣaṇanipīḍitapīvarāṃsaṃ śayyottaracchadavimardakṛśāṅgarāgam / sūtātmajāḥ savayasaḥ prathitaprabodhaṃ) prābodhayann uṣasi vāgbhir udāravācaḥ // 5.65 vasantatilakā [14: tBjjgg] rātrir gatā matimatāṃ vara muñca śayyāṃ dhātrā dvidhaiva nanu dhūr jagato vibhaktā / tām ekatas tava bibharti gurur vinidras tasyā bhavān aparadhuryapadāvalambī // 5.66 vasantatilakā [14: tBjjgg] nidrāvaśena bhavatāpy anapekṣamāṇā paryutsukatvam abalā niśi khaṇḍiteva / lakṣmīr vinodayati yena digantalambī so 'pi tvadānanaruciṃ vijahāti candraḥ // 5.67 vasantatilakā [14: tBjjgg] tad valgunā yugapadunmiṣitena tāvat sadyaḥ paraparatulām adhirohatāṃ dve / praspandamānaparuṣetaratāram antaś cakṣus tava pracalitabhramaraṃ ca padmam // 5.68 vasantatilakā [14: tBjjgg] (? 3 eva pādāḥ yuktāḥ) vṛntāc chlathaṃ harati puṣpam anokahānāṃ saṃsṛjyate sarasijair aruṇāmśubhinnaiḥ / svābhāvikaṃ paraguṇena vibhātavāyuḥ saurabhyam īpsur iva te mukhamārutasya // 5.69 vasantatilakā [14: tBjjgg] tāmrodareṣu paitaṃ tarupallaveṣu nirdhauta hāragulikāviśadaṃ himāmbhaḥ / ābhāti labdhaparabhāgatayādharoṣṭhe līlāsmitaṃ sadaśanārcir iva tvadīyam // 5.70 vasantatilakā [14: tBjjgg] (? 3 eva pādāḥ yuktāḥ) yāvat pratāpanidhir ākramate na bhānur ahnāya tāvad aruṇena tamo nirastam / āyodhanāgrasaratāṃ tvayi vīra yāte kiṃ vā ripūṃs tava guruḥ svayam ucchinatti // 5.71 vasantatilakā [14: tBjjgg] śayyāṃ jahaty ubhayapakṣavinītanidrāḥ stamberamā mukharaśṛṅkhalakarṣiṇas te / yeṣāṃ vibhānti taruṇāruṇarāgayogād bhinnādrigairikataṭā iva dantakoṣāḥ // 5.72 vasantatilakā [14: tBjjgg] dīrgheṣv amī niyamitāḥ paṭamaṇḍapeṣu nidrāṃ vihāya vanajākṣa vanāyudeśyāḥ / vaktroṣmaṇā malinayanti purogatāni lehyāni saindhavaśilāśakalāni vāhāḥ // 5.73 vasantatilakā [14: tBjjgg] bhavati viralabhaktir mlānapuṣpopahāraḥ svakiraṇpariveṣodhbedaśūnyāḥ pradīpāḥ / ayam api ca giraṃ nas tvatprabodhaprayuktām anuvadati śukas te mañjuvāk pañjarasthaḥ // 5.74 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) iti viracitavāgbhir bandiputraiḥ kumāraḥ sapadi vigatanidras talpam ujjhāṃ cakāra / madapaṭu ninadadbhir bodhito rājahaṃsaiḥ suragaja iva gāṅgaṃ saikataṃ supratīkaḥ // 5.75 mālinī [15: nnmyy] atha vidhim avasāyya śāstradṛṣṭaṃ divasamukhocitam añcitākṣipakṣmā / kuśalaviracitānukūlaveṣaḥ kṣitipasamājam agāt svayaṃvarastham // 5.76 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sa tatra mañceṣu manojñaveṣān siṃhāsanasthān upacāravastu / vaimānikānāṃ marutām apaśyad ākṛṣṭalīlān naralokapālān // 6.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rater gṛhītānunayena kāmaṃ pratyarpitasvāṅgam iveśvareṇa / kākutstham ālokayatāṃ nṛpāṇāṃ mano babhūvendumatīnirāśam // 6.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vaidarbhanirdiṣṭam asau kumāraḥ kḷptena sopānapathena mañcam / śilāvibhaṅgair mṛgarājaśāvas tuṅgaṃ nagotsaṅgam ivāruroha // 6.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] parārdhyavarṇāstaraṇopapannam āsedivān ratnavad (?) āsanaṃ saḥ / bhūyiṣṭham āsīd upameyakāntir mayūrapṛṣṭhāśrayiṇā guhena // 6.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāsu śriyā rājaparaṃparāsu prabhāviśeṣodayadurnirīkṣyaḥ / sahasradhātmā vyarucad vibhaktaḥ payomucāṃ paṅktiṣu vidyuteva // 6.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] teṣāṃ mahārhāsanasaṃsthitānām udāranepathyabhṛtāṃ sa madhye / rarāja dhāmnā raghusūnur eva kalpadrumāṇām iva pārijātaḥ // 6.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] netravrajāḥ paurajanasya tasmin vihāya sarvān nṛpatīn nipetuḥ / madotkaṭe recitapuṣpavṛkṣā gandhadvipe vanya iva dvirephāḥ // 6.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha stute bandibhir anvayajñaiḥ somārkavaṃśye naradevaloke / saṃcārite c'; āgārusārayonau dhūpe samutsarpati vaijayantīḥ // 6.8 upajāti triṣṭubh: ajñātam [11: tmjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] puropakaṇṭhopavanāśrayāṇāṃ kalāpinām uddhatanṛtyahetau / pradhmātaśaṅkhe parito digantāṃs tūryasvane mūrchati maṅgalārthe // 6.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] manuṣyavāhyaṃ caturaśrayānam adhyāsya kanyā parivāraśobhi / viveśa mañcāntararājamārgaṃ patiṃvarā kḷptavivāhaveṣā // 6.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin vidhānātiśaye vidhātuḥ kanyāmaye netraśataikalakṣye / nipetur antaḥkaraṇair narendrā dehaiḥ sthitāḥ kevalam āsaneṣu // 6.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāṃ praty abhivyaktamanorathānāṃ mahīpatīnāṃ praṇayāgradūtyaḥ / pravālośobhā iva pādapānāṃ śṛṅgāraceṣṭa vividhā babhūvuḥ // 6.12 upajāti triṣṭubh: ajñātam [11: ytjgg], ajñātam [11: tBjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kaścit karābhyām upagūḍhanālam ālolapattrābhihatadvirepham / rajobhir antaḥ pariveṣabandhi līlāravindaṃ bhramayāṃ cakāra // 6.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] visrastam aṃsād aparo vilāsī ratnānuviddhāṅgadakoṭilagnam / prālambam utkṛṣya yathāvakaśaṃ nināya sācīkṛtacāruvaktraḥ // 6.14 upajāti triṣṭubh: ajñātam [11: ttjlg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ākuñcitāgrāṅgulinā tato 'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ / tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham // 6.15 indravajrā [11: ttjgg] niveśya vāmaṃ bhujam āsanārdhe tatasaṃniveśād adhikonnatāṃsaḥ / kaścid vivṛttatrikabhinnahāraḥ suhṛtsamābhāṣaṇatatparo 'bhūt // 6.16 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) vilāsinīvibhramadantapattram āpāṇḍu raṃ ketakabarham anyaḥ / priyāitambocitasaṃniveśair vipāṭayām āsa yuvā nakhāgraiḥ // 6.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kuśeśayātāmratalena kaścit kareṇa rekhādhvajalāñchanena / ratnāṅgulīyaprabhayānuviddhān udīrayām āsa salīlam akṣān // 6.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kaścid yathābhāgam avasthite 'pi svasaṃniveśād vyatilaṅghinīva / vajrāṃśugarbhāṅgulirandhram ekaṃ vyāpārayām āsa karaṃ kirīṭe // 6.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato nṛpāṇāṃ śrutavṛttavaṃśā puṃvat pragalbhā pratihārarakṣī / prāk saṃnikarṣaṃ magadheśvarasya nītvā kumārīm avadat sunandā // 6.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asau śaraṇyaḥ śaraṇonmukhānām agādhasattvo magadhapratiṣṭhaḥ / rājā prajārañjanalabdhavarṇaḥ paraṃtapo nāma yathārthanāmā // 6.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kāmaṃ ṇrpāḥ santu saharaśo 'nye rājanvatīm āhur anena bhūmim / nakṣatratārāgrahasaṃkulāpi jyotiṣmatī candramasaiva rātriḥ // 6.22 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) kriyāprabandhād ayam adhvarāṇām ajasram āhūtasahasranetraḥ / śacyāś ciraṃ pāṇdukapolalambān mandāraśūnyān alakāṃś cakāra // 6.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anena ced icchasi gṛhyamāṇaṃ pāṇiṃ vareṇyena kuru praveśe / prāsādavātāyanasaṃśritānāṃ netrotsatvaṃ puṣpapurāṅganānām // 6.24 upajāti triṣṭubh: ajñātam [11: mtjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] evaṃ tayokte tam avekṣya kiṃcid (?) visraṃsidūrvāṅkamadhūkamālā / ṛjupraṇāmakriyayaiva tanvī pratyādideśainam abhāṣamāṇā // 6.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāṃ saiva vetragrahaṇe niyuktā rājāntaraṃ rājasutāṃ nināya / samīraṇottheva taraṅgalekhā padmāntaraṃ mānasarājahaṃsīm // 6.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jagāda cainām ayam aṅganāthaḥ surāṅganāprārthitayauvanaśrīḥ / vinītanāgaḥ kila sūtrakārair aindraṃ padaṃ bhūmigato 'pi bhuṅkte // 6.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anena paryāsayatāsrabindūn muktāphalsthūlatamān staneṣu / pratyarpitāḥ śatruvilāsinīnām unmucya sūtreṇa vinaiva hārāḥ // 6.28 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) nisargabhinnāspadam ekasaṃstham asmin dvayaṃ śrīś ca sarasvatī ca / kāntyā girā sūnṛtayā ca yogyā tvam eva kalyāṇi tayos tṛtīyā // 6.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athāṅgarājād avatārya cakṣur yāh janyām avadat kumārī / nāsau na kāmyo na ca veda samyag draṣṭuṃ na sā bhinnarucir hi lokaḥ // 6.30 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) tataḥ paraṃ duṣprasahaṃ dviṣadbhir nṛpaṃ niyuktā pratihārabhūmau / nidarśayām āsa viśeṣadṛśyam induṃ navotthānam ivendumatyai // 6.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] avantinātho 'yam udagrabāhur viśālavakṣās tanuvṛttamadhyaḥ / āropya cakrabhrahmam uṣṇatejās tvaṣṭreva yatnollikhito vibhāti // 6.32 upajāti triṣṭubh: ajñātam [11: tmjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asya prayāṇeṣu samagraśakter agresarair vājibhir utthitāni / kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi // 6.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asau mahākālaniketanasya vasann adūre kila candramauleḥ / tamisrapakṣe 'pi saha priyābhir jyotsnāvato nirviśati pradoṣān // 6.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anena yūnā saha pārthivena rambhoru kaccin manaso rucis te / siprātaraṅgānilakampitāsu vihartum udyānaparaṃparāsu // 6.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasminn abhidyotitabandhupadme pratāpasaṃśoṣitaśatrupaṅke / babandha sā nottamasaukumāryā kumudvatī bhānumatīva bhāvam // 6.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tām agratas tāmarasāntarābhām anūparājasya guṇair anūnām / vidhāya sṛṣṭiṃ lalitām vidhātur jagāda bhūyaḥ sudatīṃ sunandā // 6.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃgrāmanirviṣṭasahasrabāhur aṣṭadāsadvīpanikhātayūpaḥ / ananyasādhāraṇarājaśabdo babhūva yogī kila kārtavīryaḥ // 6.38 upajāti triṣṭubh: ajñātam [11: rtjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] akāryacintāsamakālam eva prādurbhavaṃś cāpadharaḥ purastāt / antaḥśarīreṣv api yaḥ prajānāṃ pratyādideśāvinayaṃ vinetā // 6.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jyābandhaniṣpandabhujena yasya viniśvasadvaktraparaṃpareṇa / kārāgṛhe nirjitavāsavena laṅkeśvareṇoṣitam ā prasādāt // 6.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyānvaye bhūpatir eṣa jātaḥ pratīpa ity āgamavṛddhasevī / yena śriyaḥ saṃśrayadoṣarūḍhaṃ svabhāvalolety ayaśaḥ pramṛśṭam // 6.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim / dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayaty utpalapattrasārām // 6.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asyāṅkalakṣmīr bhava dīrghabāhor māhiṣmatīvapranitambakāñcīm / prāsādajālair jalveṇiramyāṃ revāṃ yadi prekṣitum asti kāmaḥ // 6.43 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) tasyāḥ prakāmaṃ priyadarśano 'pi na sa kṣitīśo rucaye babhūva / śaratpramṛṣṭāmbudharoparodhaḥ śaśīva paryāptakalo nalinyāḥ // 6.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā śūrasendādhipatiṃ suṣeṇam uddiśya lokāntaragītakīrtim / ācāraśuddhobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī // 6.45 indravajrā [11: ttjgg] nīpānvayaḥ pārthiva eṣa vajvā guṇair yam āśritya paraspareṇa / siddhāśramaṃ śāntam ivaitya sattvair naisargiko 'py utsasṛje virodhaḥ // 6.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yasy'; ātmagehe nayanābhirāmā kāntir himāṃśor iva saṃniviṣṭa / harmyāgrasaṃrūḍhatṛṇāṅkureṣu tejo 'viśahyaṃ ripumandireṣu // 6.47 indravajrā [11: ttjgg] yasyāvarodhastanacandanānāṃ prakṣālanād vārivihārakāle / kalindakanyā mathurāṃ gatā 'pi gaṅgormisaṃsakta jaleva bhāti // 6.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] trastena tākrṣyāt kila kāliyena maṇiṃ visṛṣṭaṃ yamunaukasā yaḥ / vakṣaḥsthalavyāpirucaṃ dadhānaḥ sakaustubhaṃ hrepayatīva kṛṣnam // 6.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃbhāvya bhartāram amuṃ yuvānaṃ mṛdupravālottarapuṣpaśayye / vṛndāvane caitrarathād anūne nirviśyatāṃ sundari yuvanaśrīḥ // 6.50 upajāti triṣṭubh: ajñātam [11: ttngg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] adhyāsya cāmbhaḥpṛṣatokṣitāni śaileyagandhīni śilātalāni / kalāpināṃ prāvṛṣi paśya nṛtyaṃ kāntāsu govardhanakandarāsu // 6.51 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nṛpaṃ tam āvartamanojñanābhiḥ sā vyatyagād anyavadhūr bhavitrī / mahīdharaṃ mārgavaśād upetaṃ srotovahā sāgaragāminīva // 6.52 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athāṅgadāśliṣṭabhujaṃ bhujiṣyā hemāṅgadaṃ nāma kaliṅganātham / āseduṣīṃ sāditaśatrupakṣaṃ bālām abālendumukhīṃ babhāṣe // 6.53 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asau mahendrādrisamānasāraḥ patir mahendrasya mahodadheś ca / yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ // 6.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jyāghātarekhe subhujo bhujābhyāṃ bibharti yaś cāpabhṛtāṃ purogaḥ / ripuśriyāṃ sāñjanabhāṣpaseke bandīkṛṭānām iva paddhatī dve // 6.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] raṇe 'mitatrīṇatayā prakāśaḥ śarāsanajyānikaṣau bhujābhyām / viśiṣṭarekhau ripuvikramāgner nirvāṇamārgāv iva yo bibharti // 6.55.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yam ātmanaḥ sadmani saṃnikṛṣṭo mandradhvanityājitayāmatūryaḥ / prāsādavātāyanadṛṣyavīciḥ prabodhayaty arṇava eva suptam // 6.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu / dvīpānatarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // 6.57 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) pralobhitāpy ākṛtilobhanīyā patiṃ purasyorugapūrvanāmnaḥ / tasmād apāvartata dūrakṛṣṭā nītyeva lakṣmīḥ pratikūladaivāt // 6.58 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athādhigamyābhuvarājakalpaṃ patiṃ purasyorugapūrvanāmnaḥ / ācārapūtobhayavaṃśadīpaṃ śuddhāntarakṣyā jagade kumārī // 6.58.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athorākhyasya purasya nāthaṃ dauvārikī devasarūpam / itaś cakorākṣi vilokayeti pūrvānuśiṣṭāṃ nijagāda bhojyām // 6.59 na kiṃcid adhyavasitam pāṇḍyo 'yam aṃsārpitalambahāraḥ kḷptāṅgarāgo haricandanena / ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ // 6.60 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vindhyasya saṃstambhayitā mahādrer niḥśeṣapītojjhitasindhurājaḥ / prītyāśvamedhāvabhṛthārdramūrteḥ sausnātiko yasya bhavaty agastyaḥ // 6.61 indravajrā [11: ttjgg] astraṃ harād āptavatā durāpaṃ yenendralokāva jayāya dṛptaḥ / purā janasthānavimardaśaṅkī saṃdhāya laḥkādhipatiḥ pratasthe // 6.62 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anena pāṇau vidhivad (?) gṛhīte mahākulīnena mahīva gurvī / ratnānuviddhārṇavamekhalāyā diśaḥ sapatnī bhava dakṣiṇasyāḥ // 6.63 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāmbūlavallīpariṇaddhapūgāsv elālatāliṅgitacandanāsu / tamālapattrāstaraṇāsu rantuṃ prasīda śaśvan malayasthalīṣu // 6.64 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] indīvaraśyāmatanaur nṛpo 'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ / anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayor ivāstu // 6.65 indravajrā [11: ttjgg] svasur vidarbhādhipates tadīyo lebhe 'ntaraṃ cetasi nopadeśaḥ / divākarādarśanabaddhakośe nakśatranāthāṃśur ivāravinde // 6.66 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃcāriṇī dīpaśikheva rātrau yaṃ yaṃ vyatīyāya patiṃvarā sā / narendramārgāṭṭa iva prapede vivarṇabhāvaṃ sa sa bhūmipālaḥ // 6.67 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyāṃ raghoḥ sūnur upasthitāyāṃ vṛṇīta māṃ neti samākulo 'bhūt / vāmetaraḥ saṃśayam asya bāhuḥ keyūrabandhocchavasitair nunoda // 6.68 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) taṃ prāpya sarvāvayavānavadyaṃ vyāvartatānyopagamāt kumārī / na hi praphullaṃ sahakāram etya vṛksāntaraṃ kāṅkṣati ṣaṭpadālī // 6.69 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin samāveśitacittavṛttim induprabhām indumatīm avekṣya / pracakrame vaktum anukramajñā savistaraṃ vākyam idaṃ sunandā // 6.70 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ikṣvākuvaṃśyaḥ kakudaṃ nṛpāṇāṃ kakutstha ity āhitalakṣaṇo 'bhūt / kākutsthaśabdaṃ yata unnatecchāḥ ślāghyaṃ dadhaty uttarakosalendrāḥ // 6.71 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahendram āsthāya mahokṣarūpaṃ yaḥ saṃyati prāptapināki līlaḥ / cakāra bāṇair asurāṅganānāṃ gaṇḍasthalīḥ proṣitapattralekhāḥ // 6.72 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] airāvatāsphālanaviślathaṃ yaḥ saṃghaṭṭayann aṅgadam aṅgadena / upeyuśaḥ svām api mūrtim agryām ardhāsanaṃ gotrabhido 'dhitaṣṭhau // 6.73 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jātaḥ kule tasya kilorukīrtiḥ kulapradīpo nṛpatir dilīpaḥ / atiṣṭhad ekonaśatakratutve śakrābhyasūyāvinivṛttaye yaḥ // 6.74 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yasmin mahīṃ śāsati vāṇinīnāṃ nidrāṃ vihārārdhapathe gatānām / vāto 'pi nāsaraṃsayad aṃśukāni ko lambayed āharaṇāya hastam // 6.75 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) putro raghus tasya padaṃ praśāsti mahākrator viśvajitaḥ prayoktā / caturdigāvarjitasaṃbhṛtāṃ yo mṛtpātraśeṣām akarod vibhūtim // 6.76 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ārūḍham adrīn udadhīn vitīrṇaṃ bhujaṃgamānāṃ vasatiṃ praviṣṭam / ūrdhvaṃ gataṃ yasya na cānubandhi yaśaḥ paricchettum iyattayālam // 6.77 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asau kumāras tam ajo 'nujātas triviṣṭapasyeva patiṃ jayantaḥ / gurvīṃ dhuraṃ yo bhuvanasya pitrā dhuryeṇa damyaḥ sadṛśaṃ bibharti // 6.78 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kulena kāntyā vayasā navena guṇaiś ca tais tair vinayapradhānaiḥ / tvam ātmanas tulyam amuṃ vṛṇīṣva ratnaṃ samāgacchatu kāñcanena // 6.79 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ sunandāvacanāvasāne lajjāṃ tanū kṛtya narendrakanyā / dṛṣṭyā prasādāmalayā kumāraṃ pratyagrahīt saṃvaraṇasrajeva // 6.80 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā yūni tasminn abhilāṣabandhaṃ śaśāka śālīnatayā na vaktum / romāñcalakṣyeṇa sa gātrayaṣṭiṃ bhittvā nirākrāmad arālakeśyāḥ // 6.81 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathāgatāyāṃ parihāsapūrvaṃ sakhyāṃ sakhī vetradharā babhāṣe / ārye vrajāmo 'nyata ity athaināṃ vadhūr asūyākuṭilaṃ dadarśa // 6.82 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā cūrṇagauraṃ raghunandanasya dhātrīkarābhyāṃ karabhopamorūḥ / āsañjayām āsa yathāpradeśaṃ kaṇṭhe guṇaṃ mūrtam ivānurāgam // 6.83 indravajrā [11: ttjgg] tayā srajā maṅgalapuṣpamayyā viśālavakṣaḥsthalalambayā saḥ / amaṃsta kaṇṭhārpitabāhupāśāṃ vidarbharājāvarajāṃ vareṇyaḥ // 6.84 upendravajrā [11: jtjgg] śaśinam upagateyaṃ kaumudī meghamuktaṃ jalanidhim anurūpaṃ / iti samaguṇayogaprītayas tatra paurāḥ śravaṇakaṭu nṛpāṇām ekavākyaṃ vivavruḥ // 6.85 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) pramuditavarapakṣam ekatas tat (?) kṣitipatimaṇḍalam anyato vitānam / uṣasi sara iva praphullapadmaṃ kumudavanapratipannanidram āsīt // 6.86 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 athopayantrā sadṛśena yuktāṃ skandena sākṣād iva devasenām / svasāram ādāya vidarbhanāthaḥ purapraveśābhimukho babhūva // 7.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] senāniveśān pṛthivīkṣito 'pi jagmur vibhātagrahamandabhāsaḥ / bhojyāṃ prati vyarthamanorathatvād rūpeṣu veṣeṣu ca sābhyasūyāḥ // 7.2 indravajrā [11: ttjgg] sāṃnidhyayogāt kila tatra śacyāḥ svayaṃvarakṣobhakṛtām abhāvaḥ / kākutstham uddiśya samatsaro 'pi śaśāma tena kṣitipālalokaḥ // 7.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāvat prakīrṇābhinavopacāram indrāyudhadyotitatoraṇāṅkam / varaḥ sa vadhvā saha rājamārgaṃ prāpa dhvajacchāyanivāritoṣṇam // 7.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tadālokanatatparāṇāṃ saudheṣu cāmīkarajālavatsu / babhūvur itthaṃ purasundarīṇāṃ tyaktānyakāryāṇi viceṣṭitāni // 7.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ / baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi hi keśapāśaḥ // 7.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva / utṣṛṣṛalīlāgatir ā gavākṣād yayau śalākām aparā vahantī // 7.7 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā / tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // 7.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm / nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // 7.9 indravajrā [11: ttjgg] ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī / kasyāścid āsīd raśanā tadānīm aṅguṣṭhamāulārpitasūtraśeṣā // 7.10 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) stanaṃdhayantaṃ tanayaṃ vihāya vilokanāya tvarayā vrajantī / saṃprasnutābhyāṃ padavīṃ stanābhyāṃ siṣeca kācit payas''; ā gavākṣāt // 7.10.2 upajāti triṣṭubh: ajñātam [11: jttgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām / vilolanetrabhramarair gavākṣāḥ sahasrapattrābharaṇā ivāsan // 7.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tā rāghavaṃ dṛṣṭibhir āpibantyo nāryo na jagmur viṣayāntarāṇi / tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // 7.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sthāne vṛtā bhūpatibhiḥ parokṣaiḥ svayaṃvaraṃ sādhum amaṃsta bhojyā / padmeva nārāyaṇam anyathāsau labheta kāntaṃ katham ātmatulyam // 7.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat / asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ vitatho 'bhaviṣyat // 7.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ratismarau nūnam imāv abhūtāṃ rājñāṃ sahareṣu tathā hi bālā / gateyam ātmapratirūpam eva mano hi janmāntarasaṃgatijñam // 7.15 upajāti triṣṭubh: ajñātam [11: tjjgg], upendravajrā [11: jtjgg] ity udgatāḥ pauravadhūmukhebhyaḥ śṛṇvan kathāḥ śrotasukhāḥ kumāraḥ / udbhāsitaṃ maṅgalasaṃvidhābhiḥ saṃbandhinaḥ sadma samāsasāda // 7.16 indravajrā [11: ttjgg] tato 'vatīryāśu kareṇukāyāḥ sa kāmarūpeśvaradattahastaḥ / vaidarbhanirdiṣṭam atho viveśa nārīmanāṃsīva catuṣkam antaḥ // 7.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahārhasiṃhāsanasaṃsthito 'sau saratnam arghyaṃ madhuparkamiśram / bhojopanītaṃ ca dukūlayugmaṃ jagrāha sārdhaṃ vanitākaṭākṣaiḥ // 7.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ / velāsākśaṃ sphuṭapeharājir navair udanvān iva candrapādaiḥ // 7.19 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) tatrārcito bhojapateḥ purodhā hutvāgnim ājyādibhir agnikalpaḥ / tam eva cādhāya vivāhasākṣye vadhūvarau saṃgamayāṃ cakāra // 7.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hastena hastaṃ parigṛhya vadhvāḥ sa rājasūnuḥ sutarāṃ cakāśe / anantarāśokalatāpravālaṃ prāpyeva cūtaḥ pratipallavena // 7.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āsīd varaḥ kaṇṭakitaprakoṣṭaḥ svinnāṅguliḥ saṃvavṛte kumārī / vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva maobhavasya // 7.22 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tayor apāṅga-pratisāritāni kriyāsamāpattivartitāni / hrīyantraṇām ānaśire manojñām anyonyalolāni vilocanāni // 7.23 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) pradakṣiṇaprakramaṇāt kṛṣānor udarciṣas tan (?) mithunaṃ cakāśe / meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // 7.24 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nitambagurvī guruṇā prayuktā vadhūr vidhātṛpratimena tena / cakāra sā mattacakoranetrā lajjāvatī lājavisargam agnau // 7.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] haviḥśamīpallavalājagandhiḥ puṇyaḥ kṛśānor udiyāya dhūmaḥ / kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // 7.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad añjanakledasamākulākṣaṃ pramlānabhījāṅkurakarṇapūram / vadhūmukhaṃ pāṭalagaṇḍalekham ācāradhūmagrahaṇād babhūva // 7.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tau snātakair bandhumatā ca rājñā puraṃdhribhiś ca kramaśaḥ prayuktam / kanyākumārau kanakāsanasthāv ārdrākṣatāropaṇam anvabhūtām // 7.28 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] iti svasur bhojakulapradīpaḥ saṃpādya pāṇigrahaṇaṃ sa rājā / mahīpatīnāṃ pṛthagarhaṇārthaṃ samādideśādhikṛtān adhiśrīḥ // 7.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] liṅgair mudaḥ saṃvṛtavikriyās te hradāḥ prasannā iva gūḍhanakrāḥ / vaidarbham āmantrya yayus tadīyāṃ pratyarpya pūjām aupdāchalena // 7.30 ajñātasamavṛtta [10: ttjg] (? 2 eva pādāḥ yuktāḥ) sa rājalokaḥ kṛtapūrvasaṃvid ārambhasiddhau samayopalabhyam) / ādāsyamānaḥ pramdāmiṣaṃ tad āvṛtya panthānam ajasya tasthau // 7.31 ajñātasamavṛtta [12: yysy] (? 2 eva pādāḥ yuktāḥ) bhartāpi tāvat krathakaiṣikānām anuṣṭhitānantarajāvivāhaḥ / sattvānurūpāharaṇī kṛtaśrīḥ prāsthāpayad rāghavam anvagāc ca // 7.32 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tisras trilokī prathitena sārdham ajena mārge vasatīr uṣitvā / tasmād apāvartata kuṇḍineśaḥ parvātyaye soma ivoṣṇaraśmeḥ // 7.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pramanyavaḥ prāg api kosalendre pratyekam āttasvatayā babhūvuḥ / ato nṛpāś cakṣamire sametāḥ strīratnalābhaṃ na tadātmajasya // 7.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam udvahantaṃ pathi bhojakanyāṃ rurodha rājanyagaṇaḥ sa dṛptaḥ / balipradiṣṭaṃ śriyam ādadānaṃ traivikramaṃ pādam ivendraśatruḥ // 7.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyaḥ sa rakṣārtham analpayodham ādiṣya pitryaṃ sacivaṃ kumāraḥ / pratyagrahīt pārthivavāhinīṃ tāṃ jyotīrathāṃ śoṇa ivottaraṅgaḥ // 7.36 indravajrā [11: ttjgg] pattiḥ padātiṃ rathinaṃ ratheśas turaṃgasādī turagādhirūḍham / yantā gajasyābhyapatad gajasthaṃ tulyapratidvandvi babhūva yuddham // 7.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nadatsu tūryeṣv avibhāvyavāco nodīrayanti sma kulopadeśān / bāṇākṣarair eva parasparasya nāmorjitaṃ cāpabhṛtaḥ śaśaṃsuḥ // 7.38 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] utthāpitaḥ saṃyati reṇur aśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ / cistāritaḥ kuñjarakarṇatālair netrakrameṇoparurodha sūryam // 7.39 indravajrā [11: ttjgg] matsyadhvajā vāyuvaśād vidīrṇair mukhaiḥ pravṛddhadvajinīrajāṃsi / babhuḥ pibantaḥ paramārthamatsyāḥ paryāvilānīva navodakāni // 7.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ratho rathāṅgadhvaninā vijajñe vilolaghaṇṭākvaṇitena nāgaḥ / svabhartṛnāmagrahaṇād babhūva sāndre rajasy ātmaparāvabodhaḥ // 7.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āvṛṇvato locanamārgam ājau rajo'ndhakārasya vijṛmbhitasya / śastrakṣatāśvadvipavīrajanmā bālāruṇo 'bhūd rudhirapravāhaḥ // 7.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa cchinnamūlaḥ kṣatajena reṇus tasyopariṣṭāt pavanāvadhūtaḥ / aṅgāraśeṣasya hutāśanasya pūrvotthito dhūma ivābabhāse // 7.43 indravajrā [11: ttjgg] prahāramūrchāpagame rathasthān yantḥn upālabhya nivartitāśvāḥ / yaiḥ sāditā lakṣitapūrvaketūṃs tān eva sāmarṣatayā nijaghnuḥ // 7.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] apy ardhamārge parabāṇalūnā dhanurbhṛtāṃ hastavatāṃ pṛṣatkāḥ / saṃprāpur evātmajavānuvṛttyā pūrvārdhabhāgaiḥ phalibhiḥ śaravyam // 7.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrair niśitaiḥ kṣurāgraiḥ / hatāny api āyenanakhāgrakoṭi-vyāsaktakeśāni cireṇa petuḥ // 7.46 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) pūrvaṃ prahartā na jaghāna bhūyaḥ pratiprahārākṣamam aśvasādī / turaṃgamaskandhaniṣaṇṇadehaṃ pratyāśvasantaṃ ripum ācakāṅkṣa // 7.47 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tanutyajāṃ varmabhṛtāṃ vikośair bṛhatsu danteṣv asibhiḥ patadbhiḥ / raṇakṣitiḥ śoṇitamadyakulyā gajā vivignāḥ karaśīkareṇa // 7.48 upendravajrā [11: jtjgg] śilīmukhotkṛttaśiraḥphalāḍhyā cyutaiḥ śiratraiś caṣakottareva / raṇakṣitiḥ śoṇitamadyakulyā rarāja mṛtyor iva pānabhūmiḥ // 7.49 upendravajrā [11: jtjgg] upāntayor niṣkuṣitaṃ vihaṃgair ākṣipya tebhyaḥ piśitapriyāpi / keyūrakoṭikṣatatāludeśā śivā bhujacchedam apācakāra // 7.50 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutām upetya / vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛtyat kabandhaṃ samare dadarśa // 7.51 indravajrā [11: ttjgg] anyonyasūtonmathanād abhūtāṃ tāv eva sūtau rathinau ca kaucit / vyaśvau gadāvyāyatasaṃprahārau bagnāyudhau bāhuvimardaniṣṭhau // 7.52 indravajrā [11: ttjgg] paraspareṇa kṣatayoḥ prahartror utkrāntavāyvoḥ samakālam eva / amartyabhāve 'pi kayościd āsīd ekāsaraḥprārthitayor vivādaḥ // 7.53 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vyūhāv ubhau tāv itaretarasmād bhaṅgaṃ jayaṃ cāpatur avyavastham / paścātpuromārutayoḥ pravṛddhau paryāyavṛttyeva mahārṇavormī // 7.54 indravajrā [11: ttjgg] pareṇa bhagne 'pi bale mahaujā yayāv ajaḥ praty arisainyam eva / dhūmo nivarteta samīraṇena yato hi kakṣas tata eva vahniḥ // 7.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rathī niṣaṅgī kavacī dhanuṣmān dṛptaḥ sa rājanyakam ekavīraḥ / nivārayām āsa mahāvarāhaḥ kalpakṣayoddhūtam ivārṇavāmbhaḥ // 7.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa dakṣiṇaṃ tūṇa-mukhena vāmaṃ vyāpārayan hastam alakṣyatājau / ākarṇakṛṣṭā sakṛd asya yoddhur maurvīva bāṇān suṣuve riguphnān // 7.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa roṣadaṣṭādhikalohitoṣṭhair vyaktordhvarekā bhṛkuṭīr vahadbhiḥ / tastāra gāṃ bhallanikṛttakaṇṭhair huṃkāragarbhair dviṣatāṃ śirobhiḥ // 7.58 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sarvair balāṅgair dviradapradhānaiḥ sarvāyudhaiḥ kaṅkaṭabhedibhiś ca / sarvaprayatnene ca bhūmipālās tasmin prajahrur yudhi sarva eva // 7.59 upajāti triṣṭubh: ajñātam [11: tmjgg], indravajrā [11: ttjgg] so 'stravrajaiś channarathaḥ pareṣāṃ dhvajāgramātreṇa babhūva lakṣyaḥ / nīhāramagno dinapūrvabhāgaḥ kiṃcitprakāśena vivasvateva // 7.60 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] priyaṃvadāt prāpam asau kumāraḥ prāyuṅkta rājasv adhirājasūnuḥ / gāndharvam astraṃ kusumāstrakāntaḥ prasvāpanaṃ svapanivṛttalaulyaḥ // 7.61 upajāti triṣṭubh: ajñātam [11: tBjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato dhanuṣkarṣaṇamūḍhahastam ekāṃsaparyastaśirastrajālam / tasthau dhvajastambhaniṣaṇṇadehaṃ nidrāvidheyaṃ naradevasainyam // 7.62 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ priyopāttarase 'dharoṣṭhe niveśya dadhmau jalaṃ kumāraḥ / yena svahastārjitam ekavīraḥ piban yaśo mūrtam ivābhāse // 7.63 na kiṃcid adhyavasitam śaṅkhasvanābhijñatayā nivṛttās taṃ sannaśatruṃ dadṛśuḥ svayodhāḥ / nimīlitānām iva paṅkajānāṃ madhye sphurantaṃ pratimāśaśāṅkam // 7.64 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saśoṇitais tena śilīmukhāgrair nikṣepitāḥ ketuṣu pārthivānām / yaśo hṛtam saṃprati rāghaveṇa na jīvitaṃ vaḥ kṛpayeti varṇāḥ // 7.65 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa cāpakoṭīnihitaikabāhuḥ śirastaniṣkarṣaṇabhinnamuliḥ / lalāṭabaddhaśramavāribindur bhītāṃ priyām etya vaco babhāṣe // 7.66 upajāti triṣṭubh: ajñātam [11: jtjlg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] itaḥ parān arbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi / evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamabhiḥ // 7.67 upajāti triṣṭubh: ajñātam [11: ttjlg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyāḥ pratidvandvibhavād viṣādāt sadyo vimuktaṃ mukham ābabhāse / niśvāsabāṣpāpagamāt prapannaḥ prasādam ātmīyam ivātmadarṣāḥ // 7.68 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hṛṣṭāpi sā hrīvijitā na sākṣād vāgbhiḥ sakhīnāṃ priyam abhyanandat / sthalī navāmbhaḥpṛṣatābhivṛṣṭā mayūrakekābhir ivābhravṛndam // 7.69 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] iti śirasi sa vāmaṃ pādam ādhāya rājñām udavahad anavadyāṃ tām avadyād apetah / rathaturagarajobhis tasya rūkṣālakāgrā samaravijayalaṣmīḥ saiva mūrtā babhūva // 7.70 mālinī [15: nnmyy] prathamaparigatārthas taṃ raghuḥ saṃnivṛttaṃ vijayinam abhinandya ślāghyajāyāsametam / tadupahitakuṭumbaḥ śāntimārgotusko 'bhūn na hi sati kuladhurye sūryavaṃśyā gṛhāya // 7.71 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) atha tasya vivāhakautukaṃ lalitaṃ bibhrata eva pārthivaḥ / vasudhām api hastagāminīm akarod indumatīm ivāparām // 8.1 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 duritair api kartum ātmasāt prayatante nṛpasūnavo hi yat / tad upasthitam agrahīd ajaḥ pitur ājñeti na bhogatṛṣṇayā // 8.2 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 anubhūya vasiṣṭhasaṃbhṛtaiḥ salilais tena sahābhiṣecanam / viśadocchavasitena medinī kathayām āsa kṛtārthatām iva // 8.3 gīti (12, 18, 12, 18) sa babhūva durāsadaḥ parair guruṇātharvavidā kṛtakriyaḥ / pavanāgnisamāgamo hy ayaṃ sahitaṃ brahma yad astratejasā // 8.4 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 raghum eva nivṛttayauvanaṃ tam amanyanta naveśvaraṃ prajāḥ / sa hi tasya na kevalāṃ śriyaṃ pratipede sakalān guṇān api // 8.5 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 adhikaṃ śuśubhe śubhaṃyunā dvitayena dvayam eva saṃgatam / padam ṛddham ajena paitṛkaṃ vinayenāsya navaṃ ca yauvanam // 8.6 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sadayaṃ bubhuje mahābhujaḥ sahasodvegam iyaṃ vrajed iti / aciropanatāṃ sa medinīṃ navapāṇigrahaṇāṃ vadhūm iva // 8.7 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 aham eva mato mahīpater iti sarvaḥ prakṛtiṣv acintayat / udadher iva nimagāśateṣv abhavan nāsya vimānanā kvacit // 8.8 gīti (12, 18, 12, 18) na kharo na ca bhūyasā mṛduḥ pavamānaḥ pṛthivīruhān iva / sa puraskṛtamadhyamakramo namayām āsa nṛpān anuddharan // 8.9 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha vīksya raghuḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ātmavat tayā / viṣayeṣu vināśadharmasu tridivasteṣv api niḥspṛho 'bhavat // 8.10 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 guṇavatsutaropitaśriyaḥ pariṇāme hi dilīpavaṃśajāḥ / padavīṃ taruvalkavāsasāṃ prayatāḥ saṃyamināṃ prapedire // 8.11 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 tam araṇyasamāśrayonmukhaṃ śirasā veṣṭanaśobhinā sutaḥ / pitaraṃ praṇipatya pādayor aparityāgam ayācatātmanaḥ // 8.12 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 raghur aśrumukhasya tasya tat kṛtavān īpsitam ātmajapriyaḥ / na tu sarpa iva tvacaṃ punaḥ pratipede vyapavarjitāṃ śriyam // 8.13 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sa kīlaśramam antyam āśrito nivasann āvasathe purād bahiḥ / samupāsyata putrabhogyayā snūṣayevāvikṛtendriyaḥ śriyā // 8.14 ajñātasamavṛtta [10: ysjg] (? 2 eva pādāḥ yuktāḥ) praśamasthitapūrvapārthivaṃ kulam abhyudyata nūtaneśvaram / nabhasā nibhṛtendunā tulām uditārkeṇa samāruroha tat // 8.15 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 yatipārthivaliṅgadhāriṇau dadṛśate raghurāghavau janaiḥ / apavargamahodayārthayor bhuvam aṃśāv iva dharmayor gatau // 8.16 ajñātārdhasamavṛtta [ssjBl, Brlg] ajitādhigamāya mantribhir yuyuje nītiviśaradair ajaḥ / anapāyipadopalabdhaye raghur āptaiḥ samiyāya yogibhiḥ // 8.17 ajñātasamavṛtta [10: ssjl] (? 2 eva pādāḥ yuktāḥ) samayujayta bhūpatir yuvā sacivaiḥ pratyaham arthasiddhaye / apunarjananopattaye prayayāḥ saṃyamibhir manīṣibhiḥ // 8.17.2 gīti (12, 18, 12, 18) nṛpatiḥ prakṛtīr avekṣitum vyavahārāsanam ādade yuvā / paricetum upāṃśu dhāraṇāṃ kuśapūtaṃ pravayās tu viṣṭaram // 8.18 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 anuraṇjayituṃ prajāḥ prabhur vyahārāsanam ādade navaḥ / aparaḥ śuciviṣṭarasthitaḥ paricetuṃ yatate sma dhāraṇāḥ // 8.18.2 ajñātasamavṛtta [10: ssjl] (? 2 eva pādāḥ yuktāḥ) anayat prabhuśaktisaṃpadā vaśam eko nṛpatīn anantarān / aparaḥ praṇidhānayogyayā marutaḥ pañca śarīragocarān // 8.19 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 nayacakṣur ajo didṛkṣayā pararandhrasya tatāna maṇḍale / hṛdaye samaropayan manaḥ paramaṃ jyotir avekṣituṃ raghuḥ // 8.19.2 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 akarod acireśvaraḥ kṣitau dviṣadārambhaphalāni bhasmasāt / aparo dahane svakarmaṇāṃ vavṛte jñānamayena vahninā // 8.20 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 paṇabandhamukhān guṇān ajaḥ ṣaḍ upāyuṅkta samīkṣya tatphalam / raghur apy ajayad guṇatrayaṃ prakṛtisthaṃ samaloṣṭakāñcanaḥ // 8.21 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 na navaḥ prabhur ā phalodayāt sthirakarmā virarāma karmaṇaḥ / na ca yogavidher navetaraḥ sthiradhīr ā paramātmadarśanāt // 8.22 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 iti śatruṣu cendriyeṣu ca pratiṣiddhaprasareṣu jāgratau / prasitāv udayāpavargayor ubhayīṃ siddhim ubhāv avāpatuḥ // 8.23 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha kāścid ajavyapekṣayā gamayitvā samdarśanaḥ samāḥ / tamasaḥ param āpad avyayaṃ puruṣaṃ yogasamādhinā raghuḥ // 8.24 gīti (12, 18, 12, 18) śutadehavisarjanaḥ pituś ciram aśrūṇi vimucya rāghavaḥ / vidadhe vidhim asya naiṣṭhikaṃ yatibhiḥ sārdham anagnim agnicit // 8.25 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 akarot sa tadaurdhvadaihikaṃ pitṛbhaktyā pitṛkāryakalpavit / na hi tena pathā tanutyajas tanayāvarjitapiṇḍakāṅkṣiṇaḥ // 8.26 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sa parārdhyagater aśocyatāṃ pitur uddiśya sadarthavedibhiḥ / śamitādhir adhijyakārmukaḥ kṛtavān apratiśāsanaṃ jagat // 8.27 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kṣitir indumatī ca bhāminī patim āsādya tam agryapauruṣam / prathamā bahuratnasūr abhūd aparā vīram ajījanat sutam // 8.28 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 daśarāsmiśatopamadyutiṃ yaśasā dikṣu daśav api śrutam / daśapūrvarathaṃ yam ākhyayā daśakaṇṭhāriguruṃ vidur budhāḥ // 8.29 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) ṛṣidevagaṇasvadhābhujāṃ śrutayāgaprasvaiḥ sa pārthivaḥ / anṛṇatvam upeyivān babhau paridher mukta ivoṣṇadīdhitiḥ // 8.30 gīti (12, 18, 12, 18) balam ārtabhayopaśāntaye viduṣāṃ saṃnataye bahu śrutam / vasu tasya na kevalaṃ guṇavattāpi paraprayojanā // 8.31 āryā (12, 18, 12, 15) sa kadācid aveṣitaprajaḥ saha devyā vijahāra suprajāḥ / nagaropavane śacīsakho marutāṃ pālayiteva nandane // 8.32 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha rodhasi dakṣiṇodadheḥ śrita gokarṇaniketam īśvaram / upavīṇayituṃ yayau raver udagāvṛttipathena nāradaḥ // 8.33 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kusumair grathitām apārthivaiḥ srajam ātodyaśironiveśitām / aharat kila tasya vegavān adhivāsaspṛhayeva mārutaḥ // 8.34 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 bhramaraiḥ kusumānusāribhiḥ parikīrṇā parivādinī muneḥ / dadṛśe pavanāvalepajaṃ sṛjatī bāṣpam ivāñjanāvilam // 8.35 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 abhibhūya vibhūtim ārtavīṃ madhugandhātiśayena vīrudhām / nṛpater amarasrag āpa sā dayitorustanakoṭisusthitim // 8.36 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kṣaṇamātrasakhīṃ sujātayoḥ stanayos tām avalokya vihalā / nimimīla narottamapriyā hṛtacandrā tamaseva kaumudī // 8.37 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) vapuṣā karaṇojjhitena sā nipatantī patim apy apātayat / nanu tailaniṣekabindunā saha dīpārcir upaiti medinīm // 8.38 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 samam eva narādhipena sā gurusaṃmohaviluptacetanā / gurusaṃmohaviluptacetanā navadīpārcir iva kṣites talam // 8.38.2 ajñātasamavṛtta [11: sBrlg] (? 3 eva pādāḥ yuktāḥ) ubhayor api pārśvavartināṃ tumu lenārtaraveṇa vejitāḥ / vihagāḥ kamalākarālayāḥ samaduḥkhā iva tatra cukruśuḥ // 8.39 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 nṛpater vyajanādibhis tamo nunude sā tu tathaiva saṃsthitā / pratikāravidhānam āyuṣaḥ sati śeṣe hi phalāya kalpate // 8.40 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 pratiyojayitavyavallakī-samavasthām atha sattvaviplavāt / sa nināya nitāntavatsalaḥ parigṛhyocitam aṅkam aṅganām // 8.41 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sa nināya nitāntavatsalaḥ parivṛttaprathamacchaviṃ kṣaṇāt / saliloddhṛtapadminīnibhāṃ dayitām aṅkam udaśulocanaḥ // 8.41.2 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) sa nināya nitāntavatsalaḥ karaṇāpāyavibhinnavarṇayā / samalakṣyata bibhrad āvilāṃ mṛgalekhām uṣasīva candramāḥ // 8.42 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 vilalāpa sa bāṣpagadgadaṃ sahajām apy apahāya dhīratām / abhitaptam ayo 'pi mārdavaṃ bhajate kaiva kathā śarīriṣu // 8.43 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kusumāny api gātrasaṃgamāt prabhavanty āyur apohituṃ yadi / na bhaviṣyati hanta sādhanaṃ kim ivānayat prahariṣyato vidheḥ // 8.44 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) atha vā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ / himasekavipattir atra me nalinī pūrvanidarśanaṃ matā // 8.45 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 srag iyaṃ yadi jīvitāpahā hṛdaye kiṃ nihitā na hanti mām / viṣam apy amṛtaṃ kvacid bhaved amṛtaṃ vā viṣam īśvarecchayā // 8.46 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha vā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā / yad anena tarur na pātitas kṣapitā tadviṭapāśritalatā // 8.47 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) kṛtavaty asi nāvadhīraṇām aparādhhe 'pi yadā ciraṃ mayi / katham ekapade nirāgasaṃ janam ābhāṣyam imaṃ na manyase // 8.48 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 dhruvam asmi śaṭhaḥ śucismite vidhitaḥ kaitavavatsalas tava / paralokam asaṃnivṛttaye yad anāpṛcchya gatāsi mām itaḥ // 8.49 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 dayitāṃ yadi tāvad anvagād vinivṛttaṃ kim idaṃ tayā vinā / sahatāṃ hatajīvitaṃ mama prabalām ātmakṛtena vedanām // 8.50 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 surataśramasaṃbhṛto mukhe dhriyate svedalavodgamo 'pi te / atha cāstamitā 'sy aho bata dhig imāṃ dehabhṛtām asāratām // 8.51 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 surataśramavāribindavo na hi tāvad viramanti te mukhe / katham astamitā 'sy aho bata dhig imām dehavatām asāratām // 8.51.2 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 manasāpi na vipriyaṃ mayā kṛtapūrvaṃ tava kiṃ jahāsi mām / nanu śabdapatiḥ kṣiter ahaṃ tvayi me bhāvanibandhanā ratiḥ // 8.52 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kusumotkacitān valīmataś calayan bhṛṅgarucas tavālakān / karabhoru karoti mārutas tvadupāvartanśaṅki me manaḥ // 8.53 gīti (12, 18, 12, 18) tad apohitum arhasi priye pratibodhena viṣādam āṣu me / jvalitena guhāgataṃ tamas tuhinādrer iva natam oṣadhiḥ // 8.54 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) idam ucchvasitālakaṃ mukhaṃ viśrāntakathaṃ dunoti mām / niśi suptam ivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam // 8.55 ajñātasamavṛtta [9: tjr] (? 2 eva pādāḥ yuktāḥ) śaśinaṃ punar eti śārvarī dayitā dvandvacaraṃ patatriṇam / iti tau virhāntarakṣamau katham atyantagatā na māṃ daheḥ // 8.56 gīti (12, 18, 12, 18) navapallavasaṃstare 'pi te mṛdu dūyeta yad aṅgam arpitam / tad idaṃ viṣahiṣyate kathaṃ vada vāmoru citādhirohaṇam // 8.57 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 iyam apratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī / gativibhramasāda nīravā na śucā nānumṛteva lakṣyte // 8.58 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) kalam anyabhṛtāsu bhāṣitaṃ kalahaṃsīṣu gataṃ madālasaṃ / pṛṭatīṣu vilolam īkṣitaṃ pavanādhūtalatāsu vibhramaḥ // 8.59 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 tridivotsukayāpy avekṣya māṃ nihitāḥ satyam amī guṇās tvayā / virahe tava me guruvyathaṃ hṛdayaṃ na tv avalambituṃ kṣamāḥ // 8.60 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 mithunaṃ parikalpitaṃ tvayā sahakāraḥ phalinī ca nanv imau / avidhāya vivāhasatkriyām anayor gamyata ivy asāṃpratam // 8.61 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kusumaṃ kṛtadohadas tvayā yad aśoko 'yam udīrayiṣyati / alakābharaṇaṃ kathaṃ nu tat tava neṣyāmi nivāpalālyatām // 8.62 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 smarateva saśabdanūpuraṃ caraṇānugraham anyadurlabham / amunā kusumāśruvarṣiṇā tvam aśokena sugātri śocyase // 8.63 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 tava niḥśvasitānukāribhir bakulair ardhacitāṃ samaṃ mayā / asamāpya vilāsamekhalāṃ kim idaṃ kiṃnarakaṇṭhi supyate // 8.64 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 samaduḥkhasukhaḥ sakhījanaḥ pratipaccandranibho 'yam ātmajaḥ / aham ekarasas tathāpi te vyavasāyaḥ pratipattiniṣṭhuraḥ // 8.65 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 dhṛtir astamitā ratiś cyutā virataṃ geyam ṛtur nirutsavaḥ / gatam ābharaṇaprayojanaṃ pariśūnyaṃ śayanīyam adya me // 8.66 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau / karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam // 8.67 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 madirākṣi madānanārpitaṃ madhu pītvā rasavat kathaṃ nu me / anupāsyasi bāṣpadūṣitaṃ paralokopanataṃ jalāñjalim // 8.68 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 vibhave 'pi sati tvayā vinā sukham etāvad ajasya gaṇyatām / ahṛtasya vilobhanāntarair mama sarve viṣayās tadāśrayāḥ // 8.69 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 vilapann iti kosalādhipaḥ karuṇārthagrathitaṃ priyāṃ prati / akarot pṛthivīruhān api srutaśākhārasabhāṣpadurdinān // 8.70 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha tasya kathaṃcid aṅkataḥ svajanas tām apanīya sundarīṃ / visasarja kṛtāntyamaṇḍanām analāy'; āgurucandanadihase // 8.71 na kiṃcid adhyavasitam pramadām anu saṃsthitaḥ śucā nṛpatiḥ sann iti vācyadarśanāt / na cakāra śarīram agnisāt saha devyā na tu jīvitāśayā // 8.72 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha tena daśāhataḥ pare guṇaśeṣāṃ upadiṣya gehinīm / viduṣā vidhayo maharddhayaḥ pura evopavane samāpitāḥ // 8.73 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sa viveśa purīṃ tayā vinā kṣaṇadāpāyaśaśāṅkadarśanaḥ / parivāham ivāvalokayan svaśucaḥ pauravadhūmukhāśruṣu // 8.74 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha taṃ savanāya diṣitaḥ praṇidhānād gurur āśramasthitaḥ / abhiṣaṅgajaḍaṃ vijajñivān iti śiṣyeṇa kilānvabodhayat // 8.75 gīti (12, 18, 12, 18) asamāptavidhir yato munis tava vidvān api tāpakāraṇam / na bhavantam upasthitaḥ svayaṃ prakṛtau sthāpayituṃ kṛtasthitiḥ // 8.76 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 mayi tasya suvṛtta vartate laghusaṃdeśapadā sarasvatī / śṛṇu viśrutasattvasāra tāṃ hṛdi cainām upadhātum arhasi // 8.77 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 puruṣasya padeṣv ajanmanaḥ samatītaṃ ca bhavac ca bhāvi ca / sa hi niṣpratighena cakṣuṣā tritayaṃ jñānamayena paśyati // 8.78 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 carataḥ kila duścaraṃ tapas tṛṇabindoḥ pariśaṅkitaḥ purā / prajighāya samādhibedinīṃ harir asmai hariṇīṃ surāṅganām // 8.79 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sa tapaḥpratibandhamanyunā pramukhāviṣkṛtacāruvibhramām / aśapad bhava mānuṣīti tāṃ śamavelāpralayormiṇā muniḥ // 8.80 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 bhagavan paravān ayaṃ janaḥ pratikūlācaritaṃ kṣamasva me / iti copanatāṃ kṣitipṛśaṃ vivaśā śāpanivṛttikāraṇam // 8.81 gīti (12, 18, 12, 18) krathakaiśikavaṃśasaṃbhavā tava bhūtvā mahiṣī cirāya sā / upalabdhavatī divaś cyutaṃ vivaśā śāpanivṛttikāraṇam // 8.82 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 tad alaṃ tadapāyacintayā vipad utpattimatām upasthitā / vasudheyam avekṣyatāṃ tvayā vasumatyā hi nṛpāḥ kalatriṇaḥ // 8.83 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 udaye madavācyam ujjhatā śrutam āviṣkṛtam ātmavattayā / manasas tad upasthite jvare punar aklībatayā prakāśyatāṃ // 8.84 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 rudatā kuta eva sā punar bhavatā nānumṛtāpi labhyate / paralokajuṣāṃ svakarmabhir gatayo bhinnapathā hi dehinām // 8.85 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 ruditena na sā nivartate nṛpa tat tāvad anrthakaṃ tava / na bhavān anusaṃsthito 'pi tāṃ labhate karmavaśā hi dehinaḥ // 8.85.2 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ / svajanāśru kilātrisaṃtataṃ dahati pretam iti pracakṣate // 8.86 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 maraṇaṃ prakṛtiḥ śarīriṇāṃ vikṛtir jīvitam ucyate budhaiḥ / kṣaṇam apy avatiṣṭhate śvasan yadi jantur nanu lābhavān asau // 8.87 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyam arpitam / sthiradhīs tu tad eva manyate kuśaladvāratayā samuddhṛtam // 8.88 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 avagacchati mūḍhacetanaḥ śruta dhṛtasaṃyogaviparyayau yadā / virahaḥ kim ivānutāpayed vada bāhyair viṣayair vipaścitam // 8.89 ajñātasamavṛtta [11: ssjgl] (? 2 eva pādāḥ yuktāḥ) na pṛthagjanavac chuco vaśaṃ vaśinām uttama gantum arhasi / drumasānumatāṃ kim antaraṃ yadi vāyau dvitaye 'pi te calāḥ // 8.90 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sa tatheti vinetur udāramateḥ pratigṛhya vaco visasarja munim / tad alabdhapadaṃ hṛdi śokaghane pratiyātam ivāntikam asya guroḥ // 8.91 toṭaka [12: ssss] tenāṣṭau parigamitāḥ samāḥ kathaṃcid bālatvād avitathasūnṛtena sūnoḥ / sādṛśyapratikṛtidarśanaiḥ priyāyāḥ svapneṣu kṣaṇikasamāgamtosavaiś ca // 8.92 praharṣiṇī [13: mnjrg] (? 3 eva pādāḥ yuktāḥ) tasya prasahya hṛdayaṃ kila śokaśaṅkuḥ plakṣapraroha iva saudhatalaṃ bibheda / prāṇāntahetum api taṃ bhiṣajām asādhyaṃ lābhaṃ priyānugamane tvarayā sa mene // 8.93 vasantatilakā [14: tBjjgg] samyagvinītam atha varmaharaṃ kumāram ādiśya rakṣaṇavidhau vidhivat prajānām / rogopasṛṣṭatanudurvasatiṃ mumukṣuḥ prāyopaveśanamatir nṛpatir babhūva // 8.94 vasantatilakā [14: tBjjgg] tīrthe toyavyatikarabhave jahnukanyāsaryvor dehatyāgād amaragaṇanālekhyam āsādya sadyaḥ / pūrvākārādhikatararucā saṃgataḥ kāntayāsau līlāgāreṣv aramata punar nandanābhyantareṣu // 8.95 mandākrāntā [17: mBnttgg] (? 3 eva pādāḥ yuktāḥ) pitur anantaram uttarkosalān samadhigamya samādhijitendriyaḥ / daśarathaḥ praśaśāsa mahāratho yamavatām avatāṃ ca dhuri sthitaḥ // 9.1 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) adhigataṃ vidhivad yad apālayat prakṛtimaṇḍalam ātmakulocitam / abhavad asya tato guṇavattaraṃ sanagaraṃ nagarandhrakaraujasaḥ // 9.2 drutavilambita [12: nBBr] ubhayam eva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām / valaniṣūdanam arthpatiṃ ca taṃ śramanudaṃ manudaṇḍaharānvayam // 9.3 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) janapade na gadaḥ padam ādadhāv abhibhavaḥ kuta eva sapatnajaḥ / kṣitir abhūt phalavaty ajanandane śamarate 'maratejasi pārthive // 9.4 drutavilambita [12: nBBr] daśadigantajitā raghuṇā yathā śriyam apuṣyad ajena tataḥ param / tam adhigamya tathaiva punar babhau na na mahī 'nam ahīnaparākramam // 9.5 drutavilambita [12: nBBr] samatayā vasuvṛṭivisarjanair niyamanād asatāṃ ca narādhipaḥ / anuyayau yamapuṇyajaneśvarau savaruṇāv aruṇāgrasaraṃ rucā // 9.6 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) na mṛgayābhiratir na durodaraṃ na ca śaśipratimābharaṇaṃ madhu / tam udayāya na vā navayauvanā priyatamā yatamānam apāharā // 9.7 drutavilambita [12: nBBr] na kṛpaṇā prabhavaty api vāsave na vitathā parihāsakathāsv api / na ca sapatnajaneṣv api tena vāg aparuṣā paruṣākṣaram īritā // 9.8 drutavilambita [12: nBBr] udayam astamayaṃ ca raghūdvahād ubhayam ānaśire vasudhādhipāḥ / sa hi nideśam alaṅghayatām abhūt suhṛd ayohṛdayaḥ pratigarjatām // 9.9 drutavilambita [12: nBBr] ajayad ekarathena sa medinīm udadhinemim adhijyaśarāsanaḥ / jayam aghoṣayad asya tu kevalaṃ gajavatī javatīrahayā camūḥ // 9.10 drutavilambita [12: nBBr] jaghananirviṣayīkṛtamekhalān anucitāśruviluptaviśeṣakān / sa ripudāragaṇān akarod balād analakān alakādhipavikramaḥ // 9.10.2 drutavilambita [12: nBBr] avanim ekarathena varūthinā jitavataḥ kila tasya dhanurbhṛtaḥ / vijayadundubhitāṃ yayur arṇavā ghanaravā naravāhanasaṃpadaḥ // 9.11 drutavilambita [12: nBBr] śamitapakṣabalaḥ śitakoṭinā śikhariṇāṃ kuliśena puraṃdaraḥ / sa sāravṛṣṭimucā dhanuṣā dviṣāṃ svanavatā navatāmarasānanaḥ // 9.12 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) sphuritakoṭisahasramarīcinā samacinot kuliśena harir yaśaḥ / sa dhanuṣā yudhi sāyakavarṣiṇā svanavatā navatāmarasānanaḥ // 9.12.2 drutavilambita [12: nBBr] caraṇayor nakharāgasamṛddhibhir mukuṭaratnamarīcibhir aspṛśan / sa dhanuṣā yudhi sāyakavarṣiṇā śatamakhaṃ tam akhaṇḍitapauruṣam // 9.13 drutavilambita [12: nBBr] nivavṛte sa mahārṇavarodhasaḥ sacivakāritabālasutāñjalīn / samanukampya sapatnaparigrahān analakān alakānavamāṃ purīm // 9.14 drutavilambita [12: nBBr] upagato 'pi ca maṇḍalanābhitām anuditānyasitātapavāraṇaḥ / ajitam asti nṛpāspadam ity abhūd analaso 'nalasomasamadyutiḥ // 9.15 drutavilambita [12: nBBr] kratuṣu tena visarjitamaulinā bhujasamāhṛtadigvasunā kṛtāḥ / kanakayūpasamucchrayaśobhino vitamasā tamasārasyūtaṭāḥ // 9.16 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) ajinadaṇḍabhṛtaṃ kuśamekhalāṃ yatagiraṃ mṛgaśṛṅgaparigrahām / adhivasaṃs tanum adhvaradīkṣitām asambhāsam abhāsayad īśvaraḥ // 9.17 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) avabhṛtaprayato niyatendriyaḥ surasamājasamākramaṇocitaḥ / namayati sma sa kevalam unnataṃ vanamuce namucer araye śiraḥ // 9.18 drutavilambita [12: nBBr] tam apahāya kakutsthakulodbhavaṃ puruṣam ātmabhuvaṃ ca pativratā / nṛpatim anyam asevata devatā sakamalā kam alāghavam arthiṣu // 9.19 drutavilambita [12: nBBr] sa kila saṃyugamūrdhni sahāyatāṃ maghavataḥ pratipadya mahārathaḥ / svabhujavīryam agāpayad ucchritaṃ suravadhūr avadhūtabhayāḥ śaraiḥ // 9.20 drutavilambita [12: nBBr] asakṛd ekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā / dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām // 9.21 drutavilambita [12: nBBr] tam alabhanta patiṃ patidevatāḥ śikhariṇāṃ iva sāgaram āpagāḥ / magadhakosalakekayaśasināṃ duhitaro 'hitaropitamārgaṇam // 9.22 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) priyatamābhir asau tiṛbhir babhau tisṛbhir eva bhuvaṃ saha śaktibhiḥ / upagato vininīṣur iva prajā harihayo 'rihayogavicakṣaṇaḥ // 9.23 drutavilambita [12: nBBr] atha samāvavṛte kusumair navais tam iva sevitum ekanarādhipam / yamakuberjaleśvaravajriṇāṃ samadhuraṃ madhur añcitavikramam // 9.24 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) jigamiṣur dhanadādhyuṣitāṃ diśaṃ rathayujā parivartitavāhanaḥ / dinamukhāni ravir himanirgrahair vimalayan malayaṃ nagam atyajat // 9.25 drutavilambita [12: nBBr] himavivarṇitacandanapallavaṃ virahayan malayādrim udaṅmukhaḥ / vihagayoḥ kṛpayeva śanair yayau ravir aharvirahadhruvabhedayoḥ // 9.25.2 drutavilambita [12: nBBr] kusumajanma tato navapallavās tadanu ṣaṭpadakokilakūjitam / iti yathākramam āvirabhūn madhur drumavatīm avatīrya vanasthalīm // 9.26 drutavilambita [12: nBBr] surabhisaṃgamajaṃ vanamālayā navapalāśam adhāryata bhaṅguram / ramaṇadattam ivārdranakhakṣataṃ pramadayā madayāpitalajjayā // 9.26.2 drutavilambita [12: nBBr] upahitaṃ śiśirāpagamaśriyā mukulajālam aśobhata kiṃśuke / praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā // 9.27 drutavilambita [12: nBBr] parabhṛtā madanakṣatacetasāṃ priyasakhī laghuvāg iva yoṣitām / priyatamān akarot kalahāntare mṛduravā duravāpasamāgamān // 9.27.2 drutavilambita [12: nBBr] vraṇagurupramadādharaduḥsahaṃ jaghananirviṣayīkṛtamekhalam / na khalu tāvad aśeṣam apohituṃ ravir alaṃ viralaṃ kṛtavān himam // 9.28 drutavilambita [12: nBBr] viśadacandrakaraṃ sukhamārutaṃ kusumitadrumam unmadakokilam / tad upabhogarasaṃ himavarṣiṇaḥ param ṛtor viralaṃ kṛtavān himam // 9.28.2 drutavilambita [12: nBBr] abhinayān paricetum ivodyatā malayamārutakampitapallavā / amadayat sahakāralatā manaḥ sakalikā kalikāmajitām api // 9.29 drutavilambita [12: nBBr] nayaguṇopacitām iva bhūpateḥ sadupakāraphalāṃ śriyam arthinaḥ / abhiyayuḥ saraso madhusaṃbhṛtāṃ kamalinīm alinīrapatriṇaḥ // 9.30 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) daśanacandrikayā vyabhāsitaṃ hasitam āsavagandhi madhor iva / bakulapuṣpam asevyata ṣaṭpadaiḥ śucirasaṃ cirasaṃcitam īpsubhiḥ // 9.30.2 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) kusumam eva na kevalam ārtavaṃ navam aśokataroḥ smaradīpanam / kisalayaprasavo 'pi vilāsināṃ madayitā dayitāśravaṇārpitaḥ // 9.31 drutavilambita [12: nBBr] viracitā madhunopavanśriyām abhinavā iva pattraviśeṣakāḥ / madhulihāṃ madhudānaviśāradāḥ kurabakā ravakāraṇatāṃ yayuḥ // 9.32 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ / madhukarair akaron madhulolupair bakulam ākulam āyatapaṅktibhiḥ // 9.33 drutavilambita [12: nBBr] suvadanāvadanāsavasaṃbhṛtas tadanuvādiguṇaḥ kusumodgamaḥ / iti dayāta ivābhavad āyatā na rajanī rajanīśavatī madhau // 9.33.2 drutavilambita [12: nBBr] prathamam anyabhṛtābhir udīritāḥ praviralā iva mugdhavadhūkathāḥ / surabhigandhiṣu śuśruvire giraḥ kusumitāsu mitā vanarājiṣu // 9.34 drutavilambita [12: nBBr] śrutisukhabhramarasvanagītayaḥ kusumakomaladantaruco babhuḥ / upavanāntalatāḥ pavanāhataiḥ kisalayaiḥ salayair iva pāṇibhiḥ // 9.35 drutavilambita [12: nBBr] lalitavibhramabandhavicakṣaṇaṃ surabhigandhaparājitakesaram / patiṣu nirviviśur madhum aṅganāḥ smarasakhaṃ rasakhaṇḍanavarjitam // 9.36 drutavilambita [12: nBBr] tilakamastakaharmyakṛtāspadaiḥ kusumamadhvanuṣaṅgasugandhibhiḥ / kalam agīyata bhṛṅgavilāsināṃ smarayutair ayutair abalāsakhaiḥ // 9.36.2 drutavilambita [12: nBBr] śuśubhire smitacārutarānanāḥ striya iva ślathaśiñjitamekhalāḥ / vikacatāmarasā gṛhadīrghikā madakalodakalolavihaṃgamāḥ // 9.37 drutavilambita [12: nBBr] laghayati sma na patyaparādhajaṃ na sahakāratarus taruṇīdhṛtam / kusumito namito 'libhir unmadaiḥ smarasamādhisamādhikaroṣitam // 9.37.2 drutavilambita [12: nBBr] upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ / sadṛśam iṣṭasamāgamanirvṛtiṃ vanitayā 'nitayā rajanīvadhūḥ // 9.38 drutavilambita [12: nBBr] apatuṣāratayā viśadaprabhaiḥ suratarāga pariśramanodibhiḥ / kusumacāpam atejayad aṃśubhir himakaro makarojitaketanam // 9.39 drutavilambita [12: nBBr] hutahutāśanadīpti vanśriyaḥ pratinidhiḥ kanakābharaṇasya yat / yuvatayaḥ kusumaṃ dadhur āhitaṃ tad (?) alake dalakesarapeśalam // 9.40 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) alibhir añjanabindumaoharaiḥ kusumapaṅktinipātibhir aṅkitaḥ / na khalu śobahayit sma vanasthalīṃ na tilakas tilakaḥ pramadām iva // 9.41 drutavilambita [12: nBBr] amadayan madghugandhasanāthayā kisalayādharasaṃgatayā manaḥ / kusumasaṃbhṭtayā navamallikā smitarucā tarucāruvilāsinī // 9.42 ajñātasamavṛtta [13: Bjjjg] (? 2 eva pādāḥ yuktāḥ) analasānyabhṛtā 'nalasān manaḥ kamaladhūlibhṛtā maruteritā / kusumabhāranatādhvagayoṣitām asamaśokam aśokalatā 'karot // 9.42.2 drutavilambita [12: nBBr] aruṇarāganiṣedhibhir aṃśukaiḥ śravaṇalabdhapadaiś ca yavāṅkuraiḥ / parabhṛtāvirutaiś ca vilāsinaḥ smarabalair abalaikarasāḥ kṛtāḥ // 9.43 drutavilambita [12: nBBr] upacitāvayavā śucibhiḥ kaṇair alikadambakayogam upeyuṣī / sadṛśakāntir alakṣyata mañjarī tilakajā 'lakajālakamauktikaiḥ // 9.44 drutavilambita [12: nBBr] dhvajapaṭaṃ madanasya dhanurbhṛtaś chavikaraṃ mukhacūrṇam ṛtuśriyaḥ / kusumakesarareṇum alivrajāḥ sapavanopavanotthitam anvayuḥ // 9.45 drutavilambita [12: nBBr] anubhavan navadolam ṛtūtsavaṃ paṭur pai priyakaṇṭhajigṛkṣayā / anayad āsanarajjuparigrahe bhujalatāṃ jaḍatām abalājanaḥ // 9.46 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) tyajata mānam alaṃ bata bigrahair na punar eti gataṃ caturaṃ vayaḥ / parabhṛtābhir itīva nivedite smaramate ramate sma vadhūjanaḥ // 9.47 drutavilambita [12: nBBr] atha yathāsukham ārtavam utsavaṃ samanubhūya vilāsavatīsakhaḥ / narapatiś cakame mṛgayāratiṃ sa madhumanmadhumanmathasaṃnibhaḥ // 9.48 drutavilambita [12: nBBr] paricayaṃ calakṣyanipātane bhayaruṣoś ca tadiṅgitabodhanam / śramajayāt praguṇāṃ ca karoty asau tanum ato 'numataḥ sacivair yayau // 9.49 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) mṛgavanopagamakṣamaveṣabhṛd vipulakaṇṭhaniṣaktaśarāsanaḥ / gaganam aśvakhuroddhuta reṇubhir nṛsavitā savitānam ivākarot // 9.50 drutavilambita [12: nBBr] grathitamaulir asau vanamālayā taru palāśasavarṇatanucchadaḥ / turagavalganacaṇcalakuṇḍalo viruruce ruruceṣṭitabhūmiṣu // 9.51 drutavilambita [12: nBBr] tanulatāviniveśitavigrahā bhramarasaṃkramitekṣaṇavṛttayaḥ / dadṛṣur adhvani taṃ vanadevatāḥ sunayanaṃ nayananditakosalam // 9.52 drutavilambita [12: nBBr] śvagaṇvāgurikaiḥ prathamāsthitaṃ vyapagatānaladasyu viveśa saḥ / sthiraturaṃgamabhūmi nipānavan mṛgavayogavayopacitaṃ vanam // 9.53 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) atha nabhasya iva tridaśāyudhaṃ kanakapiṅgataḍidguṇasaṃyutam / dhanur radhijyam anādhir upādade naravaro ravaroṣitakesarī // 9.54 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) tasya stanapraṇayibhir muhur eṇaśāvair vyāhanyamānahariṇīgamanaṃ purastāt / āvirbabhūva kuśagarbhamukhaṃ mṛgāṇāṃ yūthaṃ tadagrasaragarvitakṛṣnasāram // 9.55 vasantatilakā [14: tBjjgg] tat prārthitaṃ javanvājigatena rājñā tūṇīmukhoddhṛtaśareṇa viśīrṇapaṅkti / śyāmīcakāra vanam ākuladṛśṭipātair vateritotpaladalaprakarair ivāmbhaḥ // 9.56 vasantatilakā [14: tBjjgg] (? 2 eva pādāḥ yuktāḥ) lakṣyīkṛtasya hariṇasya hariprabhāvaḥ prekṣya sthitāṃ sahacarīṃ vyavadhāya deham / ākarṇakṛṣṭam api kāmitayā sa dhanvī bāṇaṃ kṛpāmṛdhumanāḥ pratisaṃjahāra // 9.57 vasantatilakā [14: tBjjgg] tasyāpareṣv api mṛgeṣu śarān mumukṣoḥ karṇāntam etya bibhide nibiḍo 'pi muṣṭiḥ / trāsātimātracaṭulaiḥ smarayatsu netraiḥ prauḍhapriyānayanavibhramaceṣṭitāni // 9.58 vasantatilakā [14: tBjjgg] uttasthuṣaḥ śiśirapalvalapaṅkamadhyān mustāprarohakavalāvayavānukīrṇam / jagrāha sa drutavarāhakulasya mārgaṃ suvyaktam ārdrapadapaṅktibhir āyatābhiḥ // 9.59 vasantatilakā [14: tBjjgg] taṃ vāhanād avanatottarakāyam īṣad vidhyantam uddhatasaṭāḥ pratihantum īṣuḥ / nātmānam asya vividuḥ sahasā varāhā vṛkeṣu viddham iṣubhir jaghanāśrayeṣu // 9.60 vasantatilakā [14: tBjjgg] (? 3 eva pādāḥ yuktāḥ) tenābhighātarabhasasya vikṛṣya pattrī vanyasya netravivare mahiṣasya muktaḥ / nirbhidya vigraham aśoṇitaliptapuṅkhas taṃ pātayāṃ prathamam āsa papāta paścāt // 9.61 vasantatilakā [14: tBjjgg] prāyo viṣāṇaparimoṣalaghūttamāṅgān khaḍgāṃś cakāra nṛpatir niśitaiḥ kṣurapraiḥ / śṛṇgaṃ sa dṛptavinayādhikṛtaḥ pareṣām abhyucchritaṃ na mamṛṣe na tu dīrgham āyuḥ // 9.62 vasantatilakā [14: tBjjgg] vyāghrān abhīr abhimukhopatitān guhābhyaḥ phullāsanāgraviṭapān iva vāyurugṇān / śikṣāviśeṣalaghuhastatayā nimeṣāt tūṇīcakāra śarapūritavaktrarandhrān // 9.63 vasantatilakā [14: tBjjgg] nirghātograiḥ kuñjalīnāñ jighāṃsur jyānirghoṣaiḥ kṣobhayām āsa siṃhān / nūnaṃ teṣām abhyasūyāparo 'bhūd vīryodagre rājaśabde mṛgeṣu // 9.64 śālinī [11: mttgg] tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān / ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // 9.65 praharṣiṇī [13: mnjrg] tān hatvā gajakulabaddhatīvravairān kākutsthaḥ kuṭilanakhāgralagnamuktān / ātmānaṃ raṇakṛtakarmaṇāṃ gajānām ānṛṇyaṃ gatam iva mārgaṇair amaṃsta // 9.65.2 praharṣiṇī [13: mnjrg] camarān paritaḥ pravartitāśvaḥ kvacid ākarṇavikṛṣṭabhallavarṣī / nṛpatīn iva tān viyojya sadyaḥ sitavālavyajanair jagāma śāntim // 9.66 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 api turagasamīpād utpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyī cakāra / sapadi gatamanaskaś citramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ // 9.67 mālinī [15: nnmyy] tasya karkaśavihārsaṃbhavaṃ svedam ānanavilagnajālakam / ācacāma satuṣāraśīkaro bhinnapallavapuṭo vanānilaḥ // 9.68 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) iti vismṛtānyakaraṇīyam ātmanaḥ sacivāvalambitadhuraṃ narādhipam / parivṛddharāgam anubhandhasevayā mṛgayā jahāra catureva kāminī // 9.69 mañjubhāṣiṇī [13: sjsjg] sa lalitakusumapravālaśayyāṃ jvalitamahauṣadhidīpikāsanāthām / narapatir ativāhayāṃ babhūva kvacid asametaparicchadas triyāmām // 9.70 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 uṣasi sa gajayūthakarṇatālaiḥ paṭupaṭadhavanibhir vinītanidraḥ / aramata madhurāṇi tatra śṛṇvan vihagavikūjitabandimaṅgalāni // 9.71 ajñātārdhasamavṛtta [nnrynll, sjgg] atha jātu ruror gṛhītavartmā vipine pārśvacarair alakṣyamāṇaḥ / śramaphenamucā tapasvigāḍhāṃ tamasāṃ prāpa nadīṃ turaṃgameṇa // 9.72 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 kumbhapūraṇabhavaḥ paṭur uccair uccacāra nando 'mbhasi tasyāḥ / tatra sa dviradabṛṃhitaśaṅkī śabdapātinam iṣuṃ visasarja // 9.73 āryāgīti (12, 20, 12, 20) nṛpateḥ pratiṣiddham eva tat kṛtavān paṅktiratho vilaṅghya yat / apathe padam arpayanti hi śrutavanto 'pi rajonimīlitāḥ // 9.74 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 hā tāteti kranditam ākarṇya viṣaṇṇas tasyānviṣyan vetasagūḍhaṃ prabhavaṃ saḥ / śalyaprotaṃ prekṣya sakumbhaṃ muniputraṃ tāpād antaḥśalya ivāsīt kśitipo 'pi // 9.75 mattamayūra [13: mtysg] tenāvatīrya turagāt prathitāngvayena pṛṣṭānvayaḥ sa jalakumbhaniṣaṇṇadehaḥ / tasmai dvijetaratapasvisutaṃ skhaladbhir ātmānam akṣarapadaiḥ kathayāṃ babhūva // 9.76 vasantatilakā [14: tBjjgg] taccoditaḥ ca tam anuddhrṛtaśalyam eva pitroḥ sakāśam avasannadṛśor nināya / tābhyāṃ tathāgatam upetya tam ekaputram ajñānataḥ svacaritaṃ nṛpatiḥ śaśaṃsa // 9.77 vasantatilakā [14: tBjjgg] tau daṃpatī bahu vilapya śiśoḥ prahartrā śalyaṃ nikhātam udahārayatām urastaḥ / so 'bhūt parāsur atha bhūmipatiṃ śaśāpa hastārpitair nayanvāribhir eva vṛddhaḥ // 9.78 vasantatilakā [14: tBjjgg] (? 3 eva pādāḥ yuktāḥ) diṣṭāntam āpsyati bhavān api putraśokād ante vayasy aham iveti tam uktavantam / ākrāntapūrvam iva muktaviṣaṃ bhujaṃgaṃ provāca kosalapatiḥ prathamāparāddhaḥ // 9.79 vasantatilakā [14: tBjjgg] śāpo 'py adṛṣṭatanayānanapadmaśobhe sānugraho bhagavatā mayi pātito 'yam / kṛṣyāṃ dahann api khalu kṣitim indhaneddho bījaprarohajananīṃ jvalanaḥ karoti // 9.80 vasantatilakā [14: tBjjgg] itthaṃ gate gataghṛṇaḥ kim ayaṃ vidhattāṃ vadhyas tavety abhitite vasudhādhipena / edhān hutāśanavataḥ sa munir yayāce putraṃ parāsum anugantumanāḥ sadāraḥ // 9.81 vasantatilakā [14: tBjjgg] prātānugaḥ sapadi śāsanam asya rājā saṃpādya pātakaviluptadhṛtir nivṛttaḥ / antarniviṣṭapadam ātmavināśahetuṃ śāpaṃ dadhaj jvalanam aurvam ivāmburāśiḥ // 9.82 vasantatilakā [14: tBjjgg] tadartham arthajñagate gatatrapaḥ kim eṣa te vadhyajano 'nusiṣṭhatu / sa vahnisaṃskāram ayācatātmanaḥ sadārasūnor vidadhe ca tan nṛpaḥ // 9.82.2 vaṃśastha [12: jtjr] sameyivān raghuvṛṣabhaḥ svasainikaiḥ svamandiraṃ śithiladhṛtir nivartitaḥ / manogataṃ guruṃ ṛṣiśāpam udvahan kṣayānalaṃ jaladhir ivāntakāspadam // 9.82.3 rucirā [13: jBsjg] (? 3 eva pādāḥ yuktāḥ) pṛthivīṃ śāsatas tasya pākaśāsanatejasaḥ / kiṃcidūnam anūnarddheḥ śaradām ayutaṃ yayau // 10.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na copalebhe pūrveṣām ṛṇanirmokṣasādhanam / sutābhidhānaṃ sa jyotiḥ śaradām ayutaṃ yayau // 10.2 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) manor vaṃśaś ciraṃ tasminn anabhivyaktasaṃtatiḥ / nimajjya punar utthāsyan nadaḥ śoṇa ivābhavat // 10.2.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atiṣṭhat pratyayāpekṣa-saṃtatiḥ sa ciraṃ nṛpaḥ / prāṅ manthād anabhivyakta-ratnotpattir ivārṇavaḥ // 10.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣyaśṛṅgādayas tasya santaḥ saṃtānakāṅkṣiṇaḥ / ārebhire jitātmānaḥ putrīyām iṣṭim ṛtvijaḥ // 10.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn avasare devāḥ paulastyopaplutā harim / abhijagmur nidāghārtāś chāyāvṛkṣam ivādhvagāḥ // 10.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te ca prāpur udanvataṃ bubudhe cādipūruṣaḥ / avyākṣepo bhaviṣyantyāḥ kāryasiddher hi lakṣaṇam // 10.6 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bhogibhogādanāsīnaṃ dadṛśus taṃ divaukasaḥ / tatphaṇāmaṇḍalodarcir-maṇidyotitavigraham // 10.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śriyaḥ padmaniṣaṇṇāyāḥ kṣaumāntaritamekhale / aṅke nikṣiptacaraṇam āstīrṇakarapallave // 10.8 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prabuddhapuṇḍarīkākṣaṃ bālātapanibhāṃśukam / divasaṃ śāradam iva prārambhasukhadarśanam // 10.9 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prabhānuliptaśrīvatsaṃ lakṣmīvibhramadarpaṇam / kautsubhākhyam apāṃ sāraṃ bibhrāṇaṃ bṛhatorasā // 10.10 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bāhubhir viṭapākārair divyābharaṇabhūṣitaiḥ / āvirbhūtam apāṃ madhye pārijātam ivāparam // 10.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daityastrīgaṇḍalekhānāṃ madarāgavilopibhiḥ / hetibhiś cetanāvadbhir udīritajayasvanam // 10.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktaśeṣavirodhena kuliśavraṇalakṣmaṇā / upasthitaṃ prāñjalinā vinītena garutmatā // 10.13 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yoganidrāntaviśadaiḥ pāvanair avalokanaiḥ / bhṛgvādīn anugṛhṇantaṃ saukha śāyanikān ṛṣīn // 10.14 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) praṇipatya surās tasmai śamayitre suradviṣām / athainaṃ tuṣṭuvuḥ stutyam avāṅmanasagocaram // 10.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) namo viśvasṛje pūrvaṃ viśvaṃ tadanu bibhrate / atha viśvasya saṃhartre tubhyaṃ tredhāsthitātmane // 10.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rasāntarāṇy ekarasaṃ yathā divyaṃ payo 'śnute / deśe deśe guṇeṣv evam avasthās tvam avikriyaḥ // 10.17 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ameyo mitalokas tvam anarthī prārthanāvahaḥ / ajito jiṣṇur atyantam avyakto vyaktakāraṇam // 10.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaḥ kāraṇatas tāṃ tām avasthāṃ pratipadyase / nānātvaṃ rāgasaṃyogāt sphaṭikasy'eva te smṛtam // 10.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdayastham anāsannam akāmaṃ tvāṃ tapasvinam / dayālum anaghaspṛṣṭaṃ purāṇam ajaraṃ viduḥ // 10.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvajñas tvam avijñātaḥ sarvayonis tvam ātmabhūḥ / sarvaprabhur anīśas tvam ekas tvaṃ sarvarūpabhāk // 10.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saptasāmopagītaṃ tvāṃ saptārṇavajaleśayam / saptārcirmukham ācakhyuḥ saptalokaikasaṃśrayam // 10.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturvargaphalaṃ jñānaṃ kālāvasthā caturyugā / caturvarṇamayo lokas tvattaḥ sarvaṃ caturmukhāt // 10.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyāsanigṛhītena manasā hṛdayāśrayam / jyotirmayaṃ vicinvanti yoginas tvāṃ vimuktaye // 10.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajasya gṛhṇato janma nirīhasya hatadviṣaḥ / svapato jāgarūkasya yāthātmyaṃ veda kas tava // 10.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdādīn viṣayān bhoktuṃ carituṃ duścaraṃ tapaḥ / paryāpto 'si prajāḥ pātum audāsīnyena vartitum // 10.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahudhāpy āgamair bhinnāḥ panthānaḥ siddhihetavaḥ / tvayy eva nipatanty oghā jāhnavīyā ivārṇave // 10.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayy āveśitacittānāṃ tvatsamarpitakarmaṇām / gatis tvaṃ vītarāgāṇām abhūyaḥsaṃnivṛttaye // 10.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣo 'py aparicchedyo mahyādir mahimā tava / āptavāganumānābhyāṃ sādhyaṃ tvāṃ prati kā kathā // 10.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kevalaṃ smaraṇenaiva punāsi puruṣaṃ yataḥ / anena vṛttayaḥ śeṣā niveditaphalās tvayi // 10.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udadher iva ratnāni tejāṃsīva vivasvataḥ / stutibhyo vyatiricyante dūreṇa caritāni te // 10.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anavāptam avāptavyaṃ na te kiṃcana vidyate / lokānugraha evaiko hetus te janmakaramaṇoḥ // 10.32 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) mahimānaṃ yad utkīrtya tava saṃhriyate vacaḥ / śrameṇa tad aśaktyā vā na guṇānām iyattayā // 10.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti prasādayām āsus tava saṃhriyate vacaḥ / bhūtārthavyāhṛtiḥ sā hi na stutiḥ parameṣṭhinaḥ // 10.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmai kuśalasaṃpraśna-vyañjitaprītaye surāḥ / bhayam apralayodvelād ācakhyur nairṛtodadheḥ // 10.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha velāsamāsanna-śailarandhrānunādinā / svareṇovāca bhagavān paribhūtārṇavadhvaniḥ // 10.36 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) purāṇasya kaves tasya varṇasthānasamīritā / babhūva kṛtasaṃskārā caritārthaiva bhāratī // 10.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhau sa daśanajyotsnā sā vibhor vadanodgatā / niryātaśeṣā caraṇād gaṅgevordhvapravartinī // 10.38 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) jāne vo rakṣasākrāntāv anubhāvaparākramau / aṅgināṃ tamasevobhau guṇau prathmamadhyamau // 10.39 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) viditaṃ tapyamānaṃ ca tena me bhuvantrayam / akāmopanateneva sādhor hṛdayam enasā // 10.40 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kāryeṣu caikakāryatvād abhyarthyo 'smi na vajriṇā / svayam eva hi vāto 'gneḥ sārathyaṃ pratipadyate // 10.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāsidhārāparihṛtaḥ kāmaṃ cakrasya tena me / sthāpito daśamo mūrdhā lavyāṃśa iva rakṣasā // 10.42 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sraṣṭur varātisargāt tu mayā tasya durātmanaḥ / atyārūḍhaṃ ripoḥ soḍhaṃ candaneva bhoginaḥ // 10.43 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dhātāraṃ tapasā prītaṃ yayāce sa hi rākṣasaḥ / daivāt sargād avadhyatvaṃ martyeṣv āsthāparāṅmukhaḥ // 10.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ dāśarathir bhūtvā raṇabhūmer balikṣamam / kariṣyāmi śarais tīkṣṇais tacchiraḥkamaloccayam // 10.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acirād vajvabhir bhāgaṃ kalpitaṃ vidhivat punaḥ / māyāvibhir anālīḍham ādāsyadhve miśācaraiḥ // 10.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaimānikāḥ puṇyakṛtas tyajantu marutāṃ pathi / puṣpakālokasaṃkṣobhaṃ meghāvaraṇatatparāḥ // 10.47 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) moṣyadhve svargabandīnāṃ veṇībandhān adūṣitān / śāpayantritapaulastya-balātkārakacagrahaiḥ // 10.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇāvagrahaklāntam iti vāgamṛtena saḥ / abhivṛṣya marutsasyaṃ kṛṣṇameghas tirodadhe // 10.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruhūtaprabhṛtayaḥ surakāryodyataṃ surāḥ / aṃśair anuyayur viṣṇuṃ puṣpair vāyum iva drumāḥ // 10.50 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha tasya viśāṃpatyur ante kāmyasya karmaṇaḥ / puruṣaḥ prababhūvāgner vismayena sahartvijām // 10.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemapātragataṃ dorbhyām ādadhānaḥ payaścarum / anupraveśād ādyasya puṃsas tenāpi durvaham // 10.52 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prājāpatyopanītaṃ tad (?) annaṃ pratyagrahīn nṛpaḥ / vṛṣeva payasāṃ sāram āviṣkṛtam udanvatā // 10.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena kathitā rājño guṇās tasyānyadurlabhāḥ / prasūtiṃ cakame tasmiṃs trailokyaprabhavo 'pi yat // 10.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tejo vaiśnavaṃ patnyor vibheje carusaṃjñitam / dyāvāpṛthivyoḥ pratyagram aharpatir ivātapam // 10.55 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) arcitā tasya kausalyā priyā kekayavaṃśajā / ataḥ saṃbhāvitāṃ tābhyāṃ sumitrām aicchad īśvaraḥ // 10.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bahujñasya cittajñe patnyau patyur mahīṣitaḥ / caror ardhārdhabhāgābhyāṃ tām ayojayatām ubhe // 10.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāpi praṇayavaty āsīt sapatnyor ubhayor api / bhramarī vāraṇasyeva madanisyandalekhayoḥ // 10.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhir garbhaḥ prajābhūtyai dadhre devāṃśasambhavaḥ / saurībhir iva nāḍībhir amṛtākhyābhir ammayaḥ // 10.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samam āpannasattvās tā rejur āpāṇḍuratviṣaḥ / antargataphalārambhāḥ sasyānām iva saṃpadaḥ // 10.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guptaṃ dadṛśur ātmānaṃ sarvāḥ svapneṣu vāmanaiḥ / jalajāsigadāśārṅga-cakralāñchitamūrtibhiḥ // 10.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemapakṣaprabhājālaṃ gagane ca vitanvatā / uhyante sma suparṇena vegākṛṣṭapayomucā // 10.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bibhratyā kaustubhaṃ nyāsaṃ stanāntaravilambinam / paryupāsyanta lakṣmyā ca padmavyajanahastayā // 10.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtābhiṣekair divyāyāṃ trisrotasi ca saptabhiḥ / brahma rṣibhiḥ paraṃ brahma gṛṇadhbir upatasthire // 10.64 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tābhyas tathāvidhān svapnāñ chrutvā prīto hi pārthivaḥ / mene parārdhyam ātmānaṃ gurutvena jagdguroḥ // 10.65 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vibhaktātmā vibhus tāsām ekaḥ kuṣiṣv anekadhā / uvāsa pratimācandraḥ prasannānām apām iva // 10.66 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) athāgramahiṣī rājñaḥ prasūtisamaye satī / putraṃ tamo'pahaṃ lebhe naktaṃ jyotir ivauṣadhiḥ // 10.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāma ity abhirāmeṇa tenāpratima tejasā / nāmadheyaṃ guruś cakre jagatprathamamaṅgalam // 10.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raghuvaṃśapradīpena tenāpratima tejasā / rakṣāgṛhagatā dīpāḥ pratyādiṣṭa ivābhavan // 10.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śayyāgatena rāmeṇa mātā śātodarī babhau / saikatāmbhojabalinā jāhnavīva śaratkṛśā // 10.70 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kaikeyyās tanayo jajñe bharato nāma śīlavān / janayitrīm alaṃcakre yaḥ praśraya iva śriyam // 10.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sutau lakṣmaṇaśatrughnau sumitrā suṣuve yamau / samyagāgamitā vidyā prabodhavinayāv iva // 10.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdoṣam abhavat sarvam āviṣkṛtaguṇaṃ jagat / anvagād iva hi svargo gāṃ gataṃ puruṣottamam // 10.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyodaye caturmūrteḥ paulastyacakiteśvarāḥ / virajaskair nabhasvadbhir diśa ucchvasitā iva // 10.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛśānur apadhūmatvāt prasannatvāt prabhākaraḥ / rakṣiviprakṛtāv āstām apaviddhaśucāv iva // 10.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśānanakirīṭebhyas tatkṣaṇaṃ rākṣasaśriyaḥ / maṇivyājena paryastāḥ pṛthivyām aśrubindavaḥ // 10.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrajanmapraveśyānāṃ tūryāṇām tasya putriṇaḥ / ārambhaṃ prathamaṃ cakrur devadhundubhayo divi // 10.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtānakamayī vṛṣṭir bhavane cāsya petuṣī / samaṅgalopacārāṇāṃ saivādiracanābhavat // 10.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumārāḥ kṛtasaṃskārās te dhātristanya pāyinaḥ / ānandenāgrajeneva samaṃ vavṛdhire pituḥ // 10.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svābhāvikaṃ vinītatvaṃ teṣaṃ vinayakarmaṇā / mumūrcha sahajaṃ tejo haviṣeva havirbhujām // 10.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparāviruddhās te tad raghor anaghaṃ kulam / alam uddyotayām āsur devāraṇyam ivartavaḥ // 10.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāne 'pi hi saubhrātre yathobhau rāmalakṣmaṇau / tathā bharataśatrughnau prītyā dvandvaṃ babhūvatuḥ // 10.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ dvayor dvayor aikyaṃ bibhide na kadācana / yathā vāyuvibhāvasvor yathā candrasamudrayoḥ // 10.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te prajānāṃ prajānāthās tejasā praśrayeṇa ca / mano jahrur nidāghānte śyāmābhrā divasā iva // 10.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa caturdhā babhau vyastaḥ prasavaḥ pṛthivīpateḥ / dharmārthakāmamokṣāṇām avatāra ivāṅgabhāk // 10.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇair ārādhayām āsus te guruṃ guruvatsalāḥ / tam eva caturnateśaṃ ratnair iva mahārṇavāḥ // 10.86 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) suragaja iva dantair bhagnadaityāsidhārair naya iva paṇabandhavyaktayogair upāyaiḥ / harir iva yugadīrghair dorbhir aṃṣais tadīyaiḥ patir avanipatīnāṃ taiś cakāśe // 10.87 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) kauśikena sa kila kṣitīśvaro rāmam adhvaravighātaśāntaye / kākapakṣadharam etya yācitas tejasāṃ hi na vayaḥ samīkṣyate // 11.1 rathoddhatā [11: rnrlg] kṛcchralabdham api labdhavarṇabhāk taṃ dideśa munaye salakṣmaṇam / apy asupraṇayināṃ raghoḥ kule na vyahanyata kadācid arthitā // 11.2 rathoddhatā [11: rnrlg] yāvad ādiśati pārthivas tayor nirgamāya puramārgasatkriyām / tāvad āśu vidadhe marutsakhaiḥ sā sapuṣpajalavarṣibhir ghanaiḥ // 11.3 rathoddhatā [11: rnrlg] tau nideśakaraṇodyatau pitur dhanvinau caraṇayor nipetatuḥ / bhūpater api tayoḥ pravatsyator namrayor upari bāṣpabindavaḥ // 11.4 rathoddhatā [11: rnrlg] tau pitur nayanajena vāriṇā kiṃcidukṣitaśikhaṇḍakāv ubhau / dhanvinau tam ṛṣim anvagacchatāṃ pauradṛṣṭikṛtamārgatoraṇau // 11.5 rathoddhatā [11: rnrlg] lakṣmaṇānucaram eva rāghavaṃ netum aicchad ṛṣir ity asau nṛpaḥ / āśiṣaṃ prayuyuje na vāhinīṃ sā hi rakṣaṇavidhau tayoḥ kṣamā // 11.6 rathoddhatā [11: rnrlg] rejatuś ca sutarāṃ mahaujasaḥ kauśikasya padavīm anudrutau / uttarāṃ prati diśaṃ vivasvataḥ prasthitasya madhumādhavāv iva // 11.6.2 rathoddhatā [11: rnrlg] mātṛvargacaraṇaspṛṣau munes tau prapadya padavīṃ mahaujasaḥ / rejatur gativaśāt pravartinau bhāskarasya madhumādhavāv iva // 11.7 rathoddhatā [11: rnrlg] vīcilolabhujayos tayor gataṃ śaiśavāc capalam apy aśobhata / toyadāgama ivoddhyabhidyayor nāmadheyasadṛśaṃ viceṣṭitam // 11.8 rathoddhatā [11: rnrlg] tau balātibalayoḥ prabhāvato vidyayoḥ pathi munipradiṣṭayoḥ / mamlatur na maṇikuṭṭimocitau mātṛpārśvaparivartināv iva // 11.9 rathoddhatā [11: rnrlg] pūrvavṛttakathitaiḥ purāvidaḥ sānujaḥ pitṛsakhasya rāghavaḥ / uhyamāna iva vāhanocitaḥ pādacāram api na vyabhāvayat // 11.10 rathoddhatā [11: rnrlg] tau sarāṃsi rasavadbhir ambubhiḥ kūjitaiḥ śrutisukhaiḥ patatriṇaḥ / vāyavaḥ surabhipuṣpareṇubhiś chāyayā ca jaladāḥ siṣevire // 11.11 rathoddhatā [11: rnrlg] nāmbhasāṃ kamalaśobhināṃ tathā śākhināṃ na ca pariśramacchidām / darśanena laghunā yathā tayoḥ prītim āpur ubhayos tapasvinaḥ // 11.12 rathoddhatā [11: rnrlg] sthāṇudagdhavapuṣas tapovanaṃ prāpya dāśarathir āttakārmukaḥ / vigraheṇa madanasya cāruṇā so 'bhavat pratinidhir na karmaṇā // 11.13 rathoddhatā [11: rnrlg] tau suketusutayā khilīkṛte kauśikād viditaśāpayā pathi / ninyatuḥ sthalaniveśitātaṭanī līlayaiva dhanuṣī adhijyatām // 11.14 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) jyāniniādam atha gṛhṇatī tayoḥ prādurāsa bahūlakṣapā chaviḥ / tāḍakā calakapālakuṇḍalā kālikeva nibiḍā balākinī // 11.15 rathoddhatā [11: rnrlg] (? 2 eva pādāḥ yuktāḥ) tīvravegadhutamārgavṛkṣayā pretacīvaravasā svanograyā / abhyabhāvi bharatāgrajas tayā vātyayeva pitṛkānanotthayā // 11.16 rathoddhatā [11: rnrlg] udyataikabhujayaṣṭim āyatīṃ śroṇilambipuruṣāntramekhalām / tāṃ vilokya vanitāvadhe ghṛṇāṃ pattriṇā saha mumoca rāghavaḥ // 11.17 rathoddhatā [11: rnrlg] yac cakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ / apraviṣṭaviṣayasya rakṣasāṃ dvāratām agamad antakasya tat // 11.18 rathoddhatā [11: rnrlg] bāṇabhinnahṛdayā nipetuṣī sā svakānabhuvaṃ na kevalām / viṣṭapatrayaparājayasthirāṃ rāvaṇaśriyam api vyakampayat // 11.19 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) rāmamanmathaśareṇa tāḍitā duḥsahena dṛdaye niśācarī / gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā // 11.20 rathoddhatā [11: rnrlg] nairṛtaghnam atha mantravan muneḥ prāpad astram avadānatoṣitāt / jyotir indhanaipāti bhāskarāt sūryakānta iva tāḍakāntakaḥ // 11.21 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) vāmanāśramapadaṃ tataḥ paraṃ pāvanaṃ śruam ṛṣer upeyivān / unmanāḥ prathamajanmaceṣṭitāny asmarann api babhūva rāghavaḥ // 11.22 rathoddhatā [11: rnrlg] āsasāda munir ātmanas tataḥ śiṣyavargaparikalpitārhaṇam / baddhapallavapuṭāñjalidrumaṃ darśanonmukha mṛgaṃ tapovanam // 11.23 rathoddhatā [11: rnrlg] tatra dīkṣitam ṛṣiṃ rakaṣatur vighnato daśarathātmajau śaraiḥ / lokam andhatamasāt kramoditau raśāmibhiḥ śaśidivākarāv iva // 11.24 rathoddhatā [11: rnrlg] (? 2 eva pādāḥ yuktāḥ) vīkṣya vedim atha raktabindubhir bandhujīvapṛthubhiḥ pradūṣitām / saṃbhramo 'bhavad apoḍhakarmaṇām ṛtvijāṃ cyutavikaṅkatasrucām // 11.25 rathoddhatā [11: rnrlg] unmukhaḥ sapadi lakṣmaṇāgrajo bāṇam āśrayamukhāt samuddharan / rakṣasāṃ balam apaśyad ambare gṛdhrapakṣapavaneritadhvajam // 11.26 rathoddhatā [11: rnrlg] tatra yāv adhipatī makhadviṣāṃ tau śaravyam akarot sa netarān / kiṃ mahoragavisarpivikramo rājileṣu garuḍaḥ pravartate // 11.27 rathoddhatā [11: rnrlg] so 'stram ugrajavam astrakovidaḥ saṃdadhe dhanuṣi vāyudaivatam / tena śailagurum apy apātayat pāṇḍupattram iva tāḍakāsutam // 11.28 rathoddhatā [11: rnrlg] yaḥ subāhur iti rākṣaso 'paras tatra tatra visasarpa māyayā / taṃ kṣurapraśakalīkṛtām kṛtī pattriṇāṃ vyabhajad āśramād bahiḥ // 11.29 rathoddhatā [11: rnrlg] ity apāstamakhavighnayos tayoḥ sāṃyugīnam abhinandya vikramam / ṛtvijaḥ kulapater yathākramaṃ vāgyatasya niravartayan kriyāḥ // 11.30 rathoddhatā [11: rnrlg] tau praṇāmacalakākapakṣakau bhrātarāv abhṛthāpluto muniḥ / āśiṣām anupadaṃ samaspṛśad darbhapāṭitatalena pāṇinā // 11.31 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) taṃ nyamantrayata saṃbhṛtakratur maithilaḥ sa mighilāṃ vrajan vaśī / rāghavāv api nināya bibhratau taddhanuḥśravaṇajaṃ kutūhalam // 11.32 rathoddhatā [11: rnrlg] taiḥ śiveṣu vasatir gatādhvabhiḥ sāyam āśramataruṣv agṛhyata / yeṣu dīrghatapasaḥ parigraho vāsavakṣaṇakalatratāṃ yayau // 11.33 rathoddhatā [11: rnrlg] pratyapadyata cirāya yat punaś cāru gautamavadhūḥ śilāmayī / svaṃ vapuḥ sa kila kilibiṣacchidāṃ rāmapādarajasām anugrahaḥ // 11.34 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) rāghavānvitam upasthitaṃ muniṃ taṃ niśamya janako janeśvaraḥ / arthakāmasahitaṃ saparyayā dehabaddham iva dharmam abhyagāt // 11.35 rathoddhatā [11: rnrlg] tau videhanagarīnivāsināṃ gāṃ gatāv iva divaḥ punarvasū / manyate sma pibatāṃ vilocanaiḥ pakṣmapātam api vañcanāṃ manaḥ // 11.36 rathoddhatā [11: rnrlg] yūpavaty avasite kiryāvidhau kālavit kuśikavaṃśavardhanaḥ / rāmam iṣvasanadarśanotsukaṃ maithilāya kathayāṃ bvabhūva saḥ // 11.37 upajāti triṣṭubh: ajñātam [11: rnmlg], rathoddhatā [11: rnrlg] tasya vīkṣya lalitaṃ vapuḥ śiśoḥ pārthivaḥ prathitavaṃśajanmanaḥ / svaṃ vicintya ca dhanur durānamaṃ pīḍito duhiṭśulkasaṃsthayā // 11.38 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) abravīc ca bhagavan mataṅgajair yad bṛhadbhir api karma duṣkaram / tatra nāham anumantum utsahe moghavṛtti kalabhasya ceṣṭitam // 11.39 rathoddhatā [11: rnrlg] hrepitā hi bahavo nareśvarās tena tāta dhanuṣā dhanurbhṛtaḥ / jyānighātakaṭhinatvaco bhujān svān vidhūya dhig iti pratasthire // 11.40 rathoddhatā [11: rnrlg] pratyuvāca tam ṛṣir niśamyatāṃ sārato 'yam atha vā kṛtaṃ girā / cāpa eva bhavato bhaviṣyati vyaktaśaktir aśanir girāv iva // 11.41 rathoddhatā [11: rnrlg] evam āptavacanāt sa pauruṣaṃ kākapakṣakadhare 'pi rāghave / śraddadhe tridaśagopamātrake dāhaśaktim iva kṛṣṇavartmani // 11.42 rathoddhatā [11: rnrlg] vyādideśa gaṇaḥ sapārśvagān karmukābharaṇāya maithilaḥ / taijasaya dhanuṣaḥ pravṛttaye toyadān iva sahasralocanaḥ // 11.43 ajñātasamavṛtta [10: rsjg] (? 2 eva pādāḥ yuktāḥ) tat prasuptabhujagendrabhīṣaṇaṃ vīkṣya dāśarathir ādade dhanuḥ / vidrutakratumṛgānausāriṇaṃ yena bāṇam asṛjad vṛṣadhvajaḥ // 11.44 upajāti triṣṭubh: ajñātam [11: rnmlg], rathoddhatā [11: rnrlg] ātatajyam akarot sa saṃsadā vismayastimitanetram īkṣitaḥ / śailasāram api nātiyatnataḥ puṣpacāpam iva peśalaṃ smaraḥ // 11.45 rathoddhatā [11: rnrlg] bhajyamānam atimātrakarṣaṇāt tena vajraparuṣasvanaṃ dhanuḥ / bhārgavāya dṛḍhamanyave punaḥ kṣatram udyatam iti nyavedayat // 11.46 rathoddhatā [11: rnrlg] dṛṣṭasāram atha rudrakārmuke vīryaśulkam abhinandya maithilaḥ / rāghavāya tanayām ayonijāṃ rūpiṇīṃ śriyam iva nyavedayat // 11.47 rathoddhatā [11: rnrlg] maithilaḥ sapadi satyasaṃgaro rāghavāya tanayām ayonijāṃ / saṃnidhau dyutimatas taponidher agnisākṣika ivātisṛṣṭavān // 11.48 rathoddhatā [11: rnrlg] prāhiṇoc ca mahitaṃ mahādyutiḥ kosalādhipataye purodhasam / bhṛtyabhāvi duhituḥ parigrahād diśyatāṃ kulam idaṃ nimer iti // 11.49 rathoddhatā [11: rnrlg] utsukaś ca sutadārakarmaṇā so 'bhavad gurur upāgataś ca tam / gautamasya tanayo 'nukūlavāk prārthitaṃ hi sukṛtām akālahṛt // 11.49.2 rathoddhatā [11: rnrlg] anviyeṣa sadṛśīṃ sa ca snuṣāṃ prāpa cainam anukūlavāg dvijaḥ / sadya eva sukṛtāṃ hi pacyate kalpavṛkṣaphala dharmi kāṅkṣitam // 11.50 rathoddhatā [11: rnrlg] tasya kalpitapuraskriyāvidheḥ śuśruvān vacanam agrajanmanaḥ / uccacāla valabhitasakho vaśī sainyareṇumuṣitārkadīdhitiḥ // 11.51 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) āsasāda mithilāṃ sa veṣṭayan piḍitopavanapādapāṃ balaiḥ / prītirodham asahiṣṭa sā purī strīva kāntaparibhogam āyatam // 11.52 upajāti triṣṭubh: ajñātam [11: snrlg], rathoddhatā [11: rnrlg] tau sametya samayasthitāv ubhau bhūpatī varuṇavāsavopamau / kanyakātanayakautukakriyāṃ svaprabhāvasadṛśīṃ vitenatuḥ // 11.53 rathoddhatā [11: rnrlg] pārthivīm udavahad raghūdvaho lakṣmaṇas tadanujām athormilām / yau tayor avarajau varaujasau tau kuśadhvajasute sumadhyame // 11.54 rathoddhatā [11: rnrlg] te caturthasahitās trayo babhuḥ sūnavo navavadhūparigrahāḥ / sāmadānavidhibhedavigrahāḥ siddhimanta iva tasya bhūpateḥ // 11.55 rathoddhatā [11: rnrlg] tā narādhipasutā nṛpātmajais te ca tābhir agaman kṛtārthatām / so 'bhavad varavadhūsamāgamaḥ pratyayaprakṛtiyogsaṃnibhaḥ // 11.56 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) evam āttaratir ātmasaṃbhavāṃs tān niveśya caturo 'pi tatra saḥ / adhvasu triṣu visṛṣṭamaithilaḥ svāṃ purīṃ daśaratho nyavartata // 11.57 rathoddhatā [11: rnrlg] tasya jātu marutaḥ pratīpagā vartmasu dhavjatarupramāthinaḥ / cikliśur bhṛśatayā varūthinīm uttaṭā iva nadīrayāḥ sthalīm // 11.58 upajāti triṣṭubh: ajñātam [11: BBrlg], rathoddhatā [11: rnrlg] lakṣyate sma tadanantaraṃ ravir baddhabhīmapairveṣamaṇḍalaḥ / vainateyaśamitasya bhogino bhogaveṣṭita iva cyuto maṇiḥ // 11.59 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) śyenapakṣaparidhūsarālakāḥ sāṃdhyamegharudhirārdravāsasaḥ / aṅganā iva rajasvalā diśo no babhūvur avalokanakṣamāḥ // 11.60 rathoddhatā [11: rnrlg] bhāskaraś ca diśam adhyuvāsa yāṃ tāṃ śritāḥ pratibhayaṃ vavāśire / kṣatraśoṇitapitṛkriyocitaṃ codayantya iva bhārgavaṃ śivāḥ // 11.61 rathoddhatā [11: rnrlg] tat pratīpapavanādi vaikṛtaṃ prekṣya śāntim adhikṛtya kṛtyavit / anvayuṅkta gurum īśvaraḥ kṣiteḥ svantam ity alaghayat sa tadvyathām // 11.62 rathoddhatā [11: rnrlg] tejasaḥ sapadi rāśir utthitaḥ prādurāsa kila vāhinīmukhe / yaḥ pramṛjya nayanāni sainikair lakṣaṇīyapuruṣākṛtiś cirāt // 11.63 rathoddhatā [11: rnrlg] pitryam aṃśam upavītalakṣaṇaṃ mātṛkaṃ ca dhanur ūrjitaṃ dadhat / yaḥ sasoma iva gharmadīdhitiḥ sadvijihva iva candanadrumaḥ // 11.64 rathoddhatā [11: rnrlg] yena roṣaparuṣātmanaḥ pituḥ śāsane sthibhido 'pi tasthuṣā / vepamānajananīśiraśchidā prāg ajīyata ghṛṇā tato mahī // 11.65 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) akṣabhījavalayena nibabhau dakṣiṇaśravaṇasaṃsthitena yaḥ / kṣatriyāntakaraṇaikaviṃśater vyājapūrvagaṇanām ivodvahan // 11.66 upajāti triṣṭubh: rathoddhatā [11: rnrlg], ajñātam [11: rnBlg] taṃ pitur vadhabhavena manyunā rājavaṃśanidhanāya dīkṣitam / bālasūnur avalokya bhārgavaṃ svāṃ daśāṃ ca viṣasāda pārthivaḥ // 11.67 rathoddhatā [11: rnrlg] rāmanāma iti tulyam ātmaje vartamānam ahite ca dāruṇe / hṛdyam asya bhayadāyi cābhavad ratnajātam iva hārasarpayoḥ // 11.68 rathoddhatā [11: rnrlg] arghyam arghyam iti vādinaṃ nṛpaṃ so 'navekṣya bharatāgrajo yataḥ / kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśam udagratārakām // 11.69 rathoddhatā [11: rnrlg] tena kārmukaniṣaktamuṣṭinā rāghavo vigatabhīḥ purogataḥ / aṅgulīvivaracāriṇaṃ śaraṃ kurvatā nijagade yuyutsunā // 11.70 rathoddhatā [11: rnrlg] kṣatrajātam apakāri vairi me tan nihatya bahuśaḥ śamaṃ gataḥ / suptasarpa iva daṇḍaghaṭṭanād roṣito 'smi tava vikramaśravāt // 11.71 rathoddhatā [11: rnrlg] maithilasya dhanur anyapārthivais tvaṃ kilānamitapūrvam akṣaṇoḥ / tan niśamya bahavatā samarthaye vīryaśṛṅgam iva bhagnam ātmanaḥ // 11.72 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) anyadā jagati rāma ity ayaṃ śabda uccarita eva mām agāt / vrīḍam āvahati me sa saṃprati vyastavṛttir udayonmukhe tvayi // 11.73 rathoddhatā [11: rnrlg] bibhrato 'stram acale 'py akuṇṭhitaṃ dvau matau mama ripū samāgasau / homa-dhenu-haraṇāc ca haihayas tvaṃ ca irtim apahartum udyataḥ // 11.74 rathoddhatā [11: rnrlg] kṣatriyāntakaraṇo 'pi vikramas tena mām avati nājite tvayi / pāvakasya mahimā sa gaṇyate kakṣavaj jvalati sāgare 'pi yaḥ // 11.75 rathoddhatā [11: rnrlg] viddhi cāttabalam ojasā harer aiśvaraṃ dhanur abhāji yat tvayā / khātamūlam anilo nadīrayaiḥ pātayaty api mṛdus taṭadrumam // 11.76 rathoddhatā [11: rnrlg] tan madīyam idam āyudhaṃ jyayā saṃgamayya saśaraṃ vikṛṣyatām / tiṣṭhatu pradhanam evam apy ahaṃ tulyabāhutarasā jitas tvayā // 11.77 rathoddhatā [11: rnrlg] kātaro 'si yadi vodgatārciṣā tarjitaḥ paraśudhārayā mama / jyānighātakaṭhināṅgulir vṛthā badhyatām abhayayācanāñjaliḥ // 11.78 rathoddhatā [11: rnrlg] evam uktavati bhīmadarśane bhārgave smitavikampitādharaḥ / taddhanurgrahaṇam eva rāghavaḥ pratyapadyata samartham uttaram // 11.79 rathoddhatā [11: rnrlg] pūrvajanmadhanuṣā samāgataḥ so 'timātralaghudarśano 'bhavat / kevalo 'pi subhago navāmbudaḥ kiṃ punas tridaśacāpalāñchitaḥ // 11.80 rathoddhatā [11: rnrlg] tena bhūminihitaikakoṭi tat kārmukaṃ ca balinādhiropitam / niṣprabhaś ca ripur āsa bhūbhṛtāṃ dhūmaśeṣa iva dhūmaketanaḥ // 11.81 rathoddhatā [11: rnrlg] tāv ubhāv api paraspara-sthitau vardhamānaparihīnatejasau / paśyati sma janatā dinātyaye pārvaṇau śaśidivākarāv iva // 11.82 rathoddhatā [11: rnrlg] taṃ kṛpāmṛdur avekṣya bhārgavaṃ rāghavaḥ skhalitavīryam ātmani / svaṃ ca saṃhitam amogham āśugaṃ vyājahāra harasūnasaṃnibhaḥ // 11.83 rathoddhatā [11: rnrlg] na prahartum alam asmi nidayaṃ vipra ity abhibhavaty api tvayi / śaṃṣa kiṃ gatim anena pattriṇā hanmi lokam uta te makhārjitam // 11.84 upajāti triṣṭubh: rathoddhatā [11: rnrlg], ajñātam [11: rnBlg] pratyuvāca tam ṛṣir na tattvatas tvāṃ na vedmi puruṣaṃ purātanam / gāṃ gatasya tava dhāma vaiṣṇavaṃ kopito hy asi mayā didṛkṣuṇā // 11.85 rathoddhatā [11: rnrlg] bhasmasāt kṛtavataḥ pitṛdviṣaḥ pātrasāc ca vasudhāṃ sasāgarām / āhito jayaviparyayo 'pi me ślāghya eva parameṣṭhinā tvayā // 11.86 rathoddhatā [11: rnrlg] tad gatiṃ matimatāṃ varepsitāṃ puṇyatīrthagamanāya rakṣa me / pīḍayiṣyati na māṃ khilīkṛtā svargapaddhatir abhogalolupam // 11.87 rathoddhatā [11: rnrlg] pratyapadyata tatheti rāghavaḥ prāṅmukhaś ca visasarja sāyakam / bhārgavasya sukṛto 'pi so 'bhavat svargamārgaparigho duratyayaḥ // 11.88 rathoddhatā [11: rnrlg] rāghavo 'pi caraṇau taponidheḥ kṣamyatām iti vadan samaspṛṣat / nirjiteṣu tarasā tarasvināṃ śatruṣu praṇatir eva kīrtaye // 11.89 rathoddhatā [11: rnrlg] rājasatvam avadhūya mātṛkaṃ pitryam asmi gamitaḥ śamaṃ yadā / nanv aninditaphalo mama tvayā nigraho 'py ayam anugrahīkṛtaḥ // 11.90 rathoddhatā [11: rnrlg] sādhu yāmy aham avighnam astu te devakāryam upapādayiṣyataḥ / ūcivān iti vacaḥ salakṣmaṇaṃ lakṣmaṇāgrajam ṛṣis tirodadhe // 11.91 rathoddhatā [11: rnrlg] svaṃ niveśya kila dhāma rāghave vaiṣṇavaṃ viditaviṣṇutejasi / svastidānam adhikṛtya cākṣayaṃ bhārgavo 'tha nijam āśramaṃ yayau // 11.91.2 rathoddhatā [11: rnrlg] tasmin gate vijayinaṃ parirabhya rāmaṃ snehād amanyata pitā punar eva jātam / tasyābhavat kṣaṇaśucaḥ paritoṣalābhaḥ kakṣāgnilaṅghitataror iva vṛṣṭipātaḥ // 11.92 vasantatilakā [14: tBjjgg] atha pathi gamayitvā kḷparamyopakārye katicid avanipālaḥ śarvarīḥ śarvakalpah / puram aviśad ayodhyāṃ maithilīdarśanīnāṃ kuvalayitagavākṣāṃ locanair aṅganānām // 11.93 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) nirviṣṭaviṣayasnehaḥ sa daśāntam upeyivān / āsīd āsannanirvāṇaḥ pradīpārcir ivoṣasi // 12.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ karṇamūlam āgatya rāme śrīr nasyatām iti / kaikeyīśaṅkayevāha palitacchadmanā jarā // 12.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā paurān paurakāntasya rāmasyābhyudayaśrutiḥ / pratyekaṃ hlādayāṃ cakre kulyevodyānapādapān // 12.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyābhiṣekasaṃbhāraṃ kalpitaṃ krūraniścayā / dūṣayām āsa kaikeyī śokoṣṇaiḥ pārthivāśrubhiḥ // 12.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā kilāśvāsitā caṇḍī bhartrā tatsaṃśrutau varau / udvavāmendrasiktā bhūr bilamagnāv ivoragau // 12.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoś caturdaśaikena rāmaṃ prāvrājayat samāḥ / dvitīyena sutasyaicchad vaidhavyaikaphalāṃ śriyam // 12.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitrā dattāṃ rudan rāmaḥ prāṅ mahīṃ pratyapadyata / paścād vanāya gaccheti tadājñāṃ mudito 'grahīt // 12.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadhato maṅgalakṣaume vasānasya ca valkale / dadṛśur vismitās tasya mukharāgaṃ samaṃ janāḥ // 12.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sītālakṣmaṇasakhaḥ satyād gurum alopayan / viveśa daṇḍakāraṇyaṃ pratyekaṃ ca satāṃ manaḥ // 12.9 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rājāpi tadviyogārtaḥ smṛtvā śāpaṃ svakarmajam / śarīratyāgamātreṇa śuddhilābham amanyata // 12.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viproṣitakumāraṃ tad (?) rājyam astamiteśvaram / randhrānveṣaṇadakṣāṇāṃ dviṣām āmiṣatāṃ yayau // 12.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athānāthāḥ prakṛtayo mātṛbandhunivāsinam / maulair ānāyayām āsur bhartaṃ stambhitāśrubhiḥ // 12.12 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) śrutvā tathāvidhaṃ mṛtyuṃ kaikeyītanayaḥ pituḥ / mātur na kevalaṃ svasyāḥ śriyo 'py āsīt parāṅmukhaḥ // 12.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sasainyaś cānvagād rāmaṃ darśitān āśramālayaiḥ / tasya paśyan sasaumitrer udaśrur vasatidrumān // 12.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrakūṭavanasthaṃ ca kathitasvargatir guroḥ / lakṣmyā nimantrayāṃ cakre tam anucchiṣṭasaṃpadā // 12.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi prathamaje tasminn akṛtaśrīparigrahe / parivettāram ātmānaṃ mene svīkaraṇād bhuvaḥ // 12.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam aśakyam apākraṣṭuṃ nirdeśāt svargiṇaḥ pituḥ / yayāce pāduke paścāt kartuṃ rājyādhidevate // 12.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa visṛṣṭas tathety uktvā bhrātrā naivāviśat purīm / nandigrāmagatas tasya rājyaṃ nyāsam ivābhunak // 12.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛḍhabhaktir iti jyeṣṭhe rājyatṛṣṇāparāṅmukhaḥ / mātuḥ pāpasya śuddhyarthaṃ prāyaścittam ivākarot // 12.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo 'pi saha vaidehyā vane vanyena vartayan / cacāra sānujaḥ śānto vṛddhekṣvākuvrataṃ yuvā // 12.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhāvastambhitacchāyam āśritaḥ sa vanaspatim / kadācid aṅke sītāyāḥ śiśye kiṃcid iva śramāt // 12.21 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ / priyopabhogacihneṣu paurobhāgyam ivācaran // 12.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgamāṃsaṃ tataḥ sītāṃ rakṣantīm ātape dhṛtam / pakṣatuṇḍanakhāghātair babādhe vāyaso balāt // 12.22.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn āsthad iṣīkāstraṃ rāmo rāmāvabhodhitaḥ / ātmānaṃ mumuce tasmād ekanetravyayena saḥ // 12.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tv āsannadeśatvād bharatāgamanaṃ punaḥ / āśaṅkyotsukasāraṅgāṃ citrakūṭasthalīṃ jahau // 12.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayayāv ātitheyeṣu vasann ṛṣikuleṣu saḥ / dakṣiṇāṃ diśam ṛkṣeṣu vārṣikeṣv iva bhāskaraḥ // 12.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhau tam anugacchantī videhādhipateḥ sutā / pratiṣiddhāpi kaikeyyā lakṣmīr iva guṇonmukhī // 12.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anusūyātisṛṣṭena puṇyagandhena kānanam / sā cakārāṅgarāgeṇa puṣpoccalita ṣaṭpadam // 12.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdhyābhrakapiṣas tatra virādho nāma rākṣasaḥ / atiṣṭhan mārgam āvṛtya rāmasyendor iva grahaḥ // 12.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa jaharā tayor madhye maithilīṃ lokaśoṣaṇaḥ / nabhonabhasyayor vṛṣṭim avagraha ivāntare // 12.29 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) taṃ viniṣpiṣya kākutsthau purā dūṣayati shtalīm / gandhenāśucinā ceti vasudhāyāṃ nicakhnatuḥ // 12.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcavaṭyāṃ tato rāmaḥ śāsanāt kumbhajanmanaḥ / anapoṣhasthitis tasthau vindhyādriḥ prakṛtāv iva // 12.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇāvarajā tatra rāghavaṃ madanāturā / abhipede nidāghārtā vyālīva malayadrumam // 12.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā sītāsaṃnidhāv eva taṃ vavre kathitānvayā / atyārūḍho hi nārīṇām akālajño maobhavaḥ // 12.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalatravān ahaṃ bāle kanīyāṃsaṃ bhajasva me / iti rāmo vṛṣasyantīṃ vṛṣaskandhaḥ śaśāsa tām // 12.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhābhigamanāt pūrvaṃ tenāpy anabhinanditā / sābhūd rāmāśrayā bhūyo nadīvobhayakūlabhāk // 12.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃrambhaṃ maithilīhāsaḥ kṣaṇaṃ saumyāṃ nināya tām / nivātastimitāṃ velāṃ candrodaya ivodadheḥ // 12.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalam asyopahāsasya sadyaḥ prāpsyasi paśya mām / mṛgyaḥ paribhavo vyāghryām ity avehi tvayā kṛtam // 12.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā maithilīṃ bhartur aṅke nirviśatīṃ bhayāt / rūpaṃ śūrpaṇakhā-nāmnaḥ sadṛśaṃ pratyapadyata // 12.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaḥ prathamaṃ śrutvā kokilāmañjubhāṣiṇīm / śivāghorasvanāṃ paścād bubudhe vikṛteti tām // 12.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parṇaśālām atha kṣipraṃ vidhṛtāsiḥ praviśya saḥ / vairūpyapaunaruktyena bhīṣaṇāṃ tām ayojayat // 12.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā vakranakhadhāriṇyā veṇukarkaśaparvayā / aṅkuśākārayāṅgulyā tāv atarjayad ambare // 12.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpya cāśu jansthānaṃ kharādibhyas tathāvidham / rāmopakramam ācakhyau rakṣaḥparibhavaṃ navam // 12.42 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) mukhāvayavalūṇāṃ tāṃ nairṛtā yat purodadhuḥ / rāmābhiyāyināṃ teṣāṃ tad evābhūd amaṅgalam // 12.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udāyudhān āpatatas tān dṛptān prekṣya rāghavaḥ / nidadhe vijayāśaṃsāṃ cāpe sītāṃ ca lakṣmaṇe // 12.44 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) eko dāśarathī rāmo yātudhānāḥ sahasraśaḥ / te tu yāvanta evājau tāvāṃś ca dadṛśe sa taiḥ // 12.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asajjanena kākutsthaḥ prayuktam atha dūṣaṇam / na cakṣame śubhācāraḥ sa dūṣaṇam ivātmanaḥ // 12.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śaraiḥ pratijagrāha kharatiśirasau ca saḥ / khramaśas te punas tasya cāpāt samam ivodyayuḥ // 12.47 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tais trayāṇāṃ śitair bāṇair yathāpūrvaviśuddhibhiḥ / āyur dehātigaiḥ pītaṃ rudhiraṃ tu patatribhiḥ // 12.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin rāmaśarotkṛtte bale mahati rakṣasām / utthitaṃ dadṛśe 'nyac ca kabandhebhyo na kiṃcana // 12.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā bāṇavarṣiṇaṃ rāmaṃ yodhayitvā suradviṣām / aprabodhāya suṣvāpa gṛdhracchāye varūthinī // 12.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavāstravidīrṇānāṃ rāvaṇaṃ prati rakṣasām / teṣāṃ śūrpaṇakhaivaikā duṣpratvṛttiharābhavat // 12.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nigrahāt svasur āptānāṃ vadhāc ca dhanadānujaḥ / rāmeṇa nihataṃ mene padaṃ daśasu mūrdhasu // 12.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasā mṛgarūpeṇa vañcayitvā sa rāghavau / jaharā sītāṃ pakṣīndra-prayāsakṣaṇavighnitaḥ // 12.53 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tau sītānveṣiṇau gṛdhraṃ lūnapakṣam apaśyatām / prāṇair daśarathaprīter anṛṇaṃ kaṇṭhavartibhiḥ // 12.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāvaṇahṛtāṃ tābhyāṃ vacasācaṣṭa maithilīm / ātmanaḥ sumahat karma vraṇair āvedya saṃsthitaḥ // 12.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayos rāvaṇahṛtāṃ tābhyāṃ pitṛvyāpattiśokayoḥ / pitarīvāgnisaṃskārāt parā vavṛtire kriyāḥ // 12.56 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vadhanirdhūtaśāpasya kabandhasyopadeśataḥ / mumūrcha sakhyaṃ rāmasya samānavyasane harau // 12.57 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa hatvā vālinaṃ vīras tatpade cirakāṅkṣite / dhātoḥ sthāna ivādeśaṃ sugrīvaṃ saṃnyaveśayat // 12.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itas tataś ca vaidehīm anveṣṭuṃ bhartṛcoditāḥ / kapayaś cerur ārtasya rāmasyeva manorathāḥ // 12.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛttāv upalabdhāyāṃ tasyāḥ saṃpātidarśanāt / mārutiḥ sāgaraṃ tīrṇaḥ saṃsāram iva nirmamaḥ // 12.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā vicinvatā tena laṅkāyāṃ rākṣasīvṛtā / jānakī viṣavallībhiḥ parīteva mahauṣadhiḥ // 12.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyai bhartur abhijñāmam aṅgulīyaṃ dadau kapiḥ / pratyudgatam ivānuṣṇais tadānandāśrubhindubhiḥ // 12.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvāpya priyasaṃdeśaiḥ sītām akṣavadhoddhataḥ / sa dadāha purīṃ laṅkāṃ kṣaṇasoḍhārinigrahaḥ // 12.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyabhijñānaratnaṃ ca rāmāyādarśayat kṛtī / hṛdayaṃ svayam āyātaṃ vaidehyā iva mūrtimat // 12.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa prāpa hṛdayanyasta-maṇiparśanimīlitaḥ / apayodharasaṃsargaṃ priyāliṅgananirvṛtim // 12.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā rāmaḥ priyodantaṃ mene tatsaṃgamotsukaḥ / mahārṇavaparikṣepaṃ laṅkāyāḥ parikhālaghum // 12.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pratasthe 'rināśāya harisainyair anudrutaḥ / na kevalaṃ dharā-pṛṣṭhe vyomni saṃbādhavartibhiḥ // 12.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirviṣṭam udadheḥ kūle taṃ prapede vibhīṣaṇaḥ / snehād rākṣasalakṣmyeva buddhim ādiśya coditaḥ // 12.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmai niśācaraiśvaryaṃ pratiśuśrāva rāghavaḥ / kāle khalu samārabdhāḥ phalaṃ badhnanti nītayaḥ // 12.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa setuṃ bandhayām āsa plavagair lavaṇāmbhasi / rasātalād ivonmagnaṃ śeṣaṃ svapnāya śārṅgiṇaḥ // 12.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenottīrya pathā laṅkāṃ rodhayām āsa piṅgalaiḥ / dvitīyaṃ hemaprākāraṃ kurvadbhir iva vānaraiḥ // 12.71 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) raṇaḥ pravavṛte tatra bhīmaḥ plavagarakṣasām / digvijṛmbhitakākutstha-paulastyajayaghoṣaṇaḥ // 12.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādapāviddhaparighaḥ śilāniṣpiṣṭamudgaraḥ / atiśastranakhanyāsaḥ śailarugṇa mataṅgajaḥ // 12.73 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha rāmaśiraścheda-darśanodbhrāntacetanām / sītāṃ māyeti śaṃsantī trijaṭā samajīvayat // 12.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ jīvati me nātha iti sā vijahau śucam / prāṅ matvā satyam asyāntaṃ jīvitāsmīti lajjitā // 12.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) garuḍāpātaviśliṣṭa- -meghanādāstrabandhanaḥ / dāśarathyoḥ kṣaṇakleśaḥ svapnavṛtta ivābhavat // 12.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bibheda paulastyaḥ śaktyā vakṣasi lakṣmaṇam / rāmas tv anāhato 'py āsīd vidīrṇahṛdayaḥ śucā // 12.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mārutisamānīta-mahauṣadhihatavyathaḥ / laṅkāstrīṇāṃ punaś cakre vilāpācāryakaṃ śaraiḥ // 12.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nādaṃ meghanādasya dhanuś cendrāyudhaprabham / meghasyeva śaratkālo na kiṃcit paryaśeṣayat // 12.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleśena mahatā nidrāṃ tyājitaṃ raṇadurjayam / rāvaṇaḥ preṣayām āsa yuddhāyānujam ātmanaḥ // 12.79.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaghāna sa tadādeśāt kapīn ugrān anekaśaḥ / viveśa ca purīṃ laṅkāṃ samādāya harīśvaram // 12.79.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇaḥ kapīndreṇa tulyāvasthaḥ svasuḥ kṛtaḥ / rurodha rāmaṃ śṛṅgīva ṭaṅkacchinnamanaḥśilaḥ // 12.80 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) akāle bodhito bhrātrā priyasvapno vṛthā bhavān / rāmeṣubhir itīvāsau dīrghanidrāṃ praveśitaḥ // 12.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itarāṇy api rakṣāṃsi petur vānarakoṭiṣu / rajāṃsi samarotthāni racchoṇitanandīṣv iva // 12.82 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) niryayāv atha paulasthyaḥ punar yuddhāya mandirāt / arāvaṇam arāmaṃ vā jagad adyeti niścitaḥ // 12.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ padātim ālokya laṅkeṣaṃ ca varūthinam / hariyugyaṃ rathaṃ tasmai parjighāya puraṃdaraḥ // 12.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ādhūtadvajapaṭaṃ vyomagaṅgormivāyubhiḥ / devasūtabhujālambī jaitram adhyāsta rāghavaḥ // 12.85 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mātalis tasya māhendram āmumoca tanucchadam / yatrotpaladadalaklaibyam astrāṇy āpuḥ suradviṣām // 12.86 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) anyonyadarśanaprāpta-vikramāvasaraṃ cirāt / rāmarāvaṇayor yuddhaṃ caritārtham ivābhavat // 12.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhujamūrdhorubāhulyād eko 'pi dhandānujaḥ / dadṛśe so 'yathāpūrvo mātṛvaṃśa iva sthitaḥ // 12.88 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) jetāraṃ lokapālānāṃ svamukhair arciteśvaram / rāmas tulitakailāsam arātiṃ bahv amanyata // 12.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sphurati paulastyah sītāsaṃgamaśaṃsini / nicakhānādhikakrodhaḥ śaraṃ savyetare bhuje // 12.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasyāpi rāmāsto bhittvā hṛdayam āśugaḥ / viveśa bhuvam ākhyātum uragebhya iva priyam // 12.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacasaiva tayor vākyam astram astreṇa nighnatoḥ / anyonyajayasaṃrambho vavṛdhe vādinor iva // 12.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikramavyatihāreṇa astram astreṇa nighnatoḥ / jayaśrīr antarā vedir mattavāraṇayor iva // 12.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtapratikṛtaprītais tayor muktāṃ surāsuraiḥ / parasparaṃ śaravrātāḥ puṣpavṛṣṭiṃ na sehire // 12.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaḥśaṅkucitāṃ rakṣaḥ śataghnīm atha śatrave / hṛtāṃ vaivasvatasyeva kūṭaśālmalim akṣipat // 12.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavo ratham aprāptāṃ tām āśāṃ ca suradviṣām / ardhacandramukhair bāṇaiś ciccheda kadalīsukham // 12.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amoghaṃ saṃdadhe cāsmai dhanuṣy akeadhnurdharaḥ / brāhmam astraṃ priyāśoka-śalyaniṣkarṣaṇauṣadham // 12.97 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tad vyomni daśadhā bhinnaṃ dadṛśe dīptimanmukham / vapur mahoragasyeva karālaphaṇamaṇḍalam // 12.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena mantraprayuktena nimeṣārdhād apātayat / sa rāvaṇaśiraḥpaṅktim ajñātavraṇavedanām // 12.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālārkapratimevāpsu vīcibhinnā patiṣyataḥ / rarāja rakṣaḥkāyasya kaṇṭhacchedapraṃparā // 12.100 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) marutāṃ paśyatāṃ tasya śirāṃsi patitāny api / mano nātiviśaśvāsa punaḥ saṃdhānaśaṅkinām // 12.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha madagurupakṣair lokapāladvipānām anugatam alivṛndair gaṇḍabhittīr vihāya / upanatamaṇibandhe mūrdhni paulastyaśatroḥ surabhi suravimuktaṃ puṣpavarṣaṃ papāta // 12.102 mālinī [15: nnmyy] yantā hareḥ sapadi saṃhṛtakārmukajyam āpṛcchya rāghavam anuṣṭhitadevakāryam / nāmāṅkarāvaṇaśarāṅkitaketuyaṣṭim ūrdhvaṃ rathaṃ harisahasrayujaṃ nināya // 12.103 vasantatilakā [14: tBjjgg] raghupatir api jātavedoviśuddhāṃ pragṛhya priyāṃ priyasuhṛdi vibhīṣaṇe saṃgamayya śriyaṃ vairiṇaḥ / ravisutasahitena tenānuyātaḥ sasaumitriṇā bhujavijitavimānaratnādhirūḍhaḥ pratasthe purīm // 12.104 nārāca [18: nnrrrr] athāmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ / ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harir ity uvāca // 13.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vaidehi paśy'; ā malayād vibhaktaṃ matsetunā phenilam amburāśim / chāyāpatheneva śaratprasannam ākāśam āviṣkṛtacārutāram // 13.2 indravajrā [11: ttjgg] guror yiyakṣoḥ kapilena medhye rasātalaṃ saṃkramite turaṃge / tadartham urvīm avadārayadbhiḥ pūrvaiḥ kilāyaṃ parivardhito naḥ // 13.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] garbhaṃ dadhaty arkamarīcayo 'smād vivṛddhim atrāśnuvate vasūni / abindhanaṃ vahnim asau bibharti prahlādanaṃ jyotir ajany anena // 13.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāṃ tām avasthāṃ pratipadyamānaṃ sthitaṃ daśa vyāpya diśo mahimnā / viṣṇor ivāsyānavadhāraṇīyam īdṛktayā rūpam iyattayā vā // 13.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nābhiprarūḍhāmburuhāsanena saṃstūyamānaḥ prathamena dhātrā / amuṃ yugāntocitayogandiraḥ saṃhṛtya lokān puruṣo 'dhiśete // 13.6 upajāti triṣṭubh: ajñātam [11: jtylg], indravajrā [11: ttjgg] pakṣacchidā gotrabhidāttagandhāḥ śaraṇyam enaṃ śataśo mahīdhrāḥ / nṛpā ivopaplavinaḥ parebhyo dharmottaraṃ madhyamam āśrayante // 13.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rasātalād ādibhavena puṃsā bhuvaḥ prayuktodvahanakriyāyāḥ / asyāccham ambhaḥ pralayapravṛddhaṃ muhūrtavaktrāvaraṇaṃ babhūva // 13.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mukhārpaṇeṣu prakṛtipragalbhāḥ svayaṃ taraṅgādharadānadakṣaḥ / ananyasāmānyakalatravṛttiḥ pibaty asau pāyayate ca sindhūḥ // 13.9 upendravajrā [11: jtjgg] sasattvam ādāya nadīmukhāmbhaḥ saṃmīlayanto vivṛtānanatvāt / amī śirobhis timayaḥ sarandhrair ūrdhvaṃ vitanvanti jalapravāhān // 13.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mātaṅganakraiḥ sahasotpatadbhir bhinnān dvidhā paśya samudraphenān / kapolasaṃsarpitayā ya eṣāṃ vrajanti karṇa kṣaṇacāmaratvam // 13.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] velānilāya prasṛtā bhujaṃgā mahormivisphūrjathunirviśeṣāḥ / sūryāṃśusaṃparkasamṛddharāgair vyajyanta ete maṇibhiḥ phaṇasthaiḥ // 13.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tavādharasparadhiṣu vidrumeṣu paryastam etat sahasormivegāt / ūrdhvāṅkuraprotamukhaṃ kathaṃcit kleśad apakrāmati śaṅkhayūtham // 13.13 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) pravṛttamātreṇa payāṃsi pātum āvartavegād bhramatā ghanena / ābhāti bhūyiṣṭham ayaṃ samudraḥ pramathyamāno giriṇeva bhūyaḥ // 13.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dūrād ayaścakranibhasya tanvī tamālatālīvanarājinīlā / ābhāti velā lavaṇāmburāśer dhārānibaddheva kalaṅkalekhā // 13.15 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] velānilaḥ ketakareṇubhis te saṃbhāvayaty ānanam āyatākṣi / mām akṣamaṃ maṇḍanakālahāner vettīva bimbādharabaddhatṛṣṇam // 13.16 indravajrā [11: ttjgg] ete vayaṃ saikatabhinnaśukti-paryastamuktāpaṭalaṃ payodheḥ / prāptā muhūrtena vimānavegāt kūlaṃ phalāvarjitapūgamālam // 13.17 indravajrā [11: ttjgg] kuruṣva tāvat karabhoru paścān-mārge mṛgaprekṣiṇi dṛṣtipātam / eṣā vidūrībhavataḥ samudrāt sakānanā niṣpatatīva bhūmiḥ // 13.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kvacit pathā saṃcarate surāṇāṃ kvacid ghanānāṃ patatāṃ kvacic ca / yathāvidho me manso 'bhilāṣaḥ pravartate paśya tathā vimānam // 13.19 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) asau mahendradvipadānagandhī trimārgagāvīcivimardaśītaḥ / ākāśavāyur dinayauvanotthān ācāmati svedalavān mukhe te // 13.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā / āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te // 13.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] amī janasthānam apoḍhavighnaṃ matvā samārabdhanavoṭajāni / adhyāsate cīrabhṛto yathāsvaṃ cirojjhitāny āśramamaṇḍalāni // 13.22 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuram ekam urvyām / adṛśyata tvaccaraṇāravinda-viśleṣaduḥkhād iva baddhamaunam // 13.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tvaṃ rakṣasā bhīru yato 'panītā taṃ mārgam etāḥ kṛpayā latā me / adarśayan vaktum aśaknuvatyaḥ śākhābhir āvarjitapallavābhiḥ // 13.24 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mṛgyaś ca darbhāṅkuranirvyapekṣās tavāgatijñaṃ samabodhayan mām / vyāpārayantyo diśi dakṣiṇasyām utpakṣmarājīni vilocanāni // 13.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etad girer mālayavataḥ purastād āvirbhavaty ambarlekhi śṛṅgam / navaṃ yatra ghanair mayā ca tvadviprayogāśru samaṃ visṛṣṭam // 13.26 na kiṃcid adhyavasitam gandhaś ca dhārāhatapalvalānāṃ kādambam ardhodgatakesaraṃ ca / snigdhāś ca kekāḥ śikhināṃ babhūvur yasmin asahyāni vinā tvayā me // 13.27 upajāti triṣṭubh: ajñātam [11: Btjgg], indravajrā [11: ttjgg] pūrvānubhūtaṃ smaratā ca yatra kampottaraṃ bhīru tavopagūḍham / guhāvisārīṇy ativāhitāni mayā kathaṃcid ghanagarjitāni // 13.28 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āsārasiktakṣitibāṣpayogān mām akṣiṇod yatra vibhinnakośaiḥ / viḍambyamānā navakandalais te vivāhadhūmāruṇalocanaśrīḥ // 13.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] upāntavānīravanopagūdhāny ālakṣyapāriplavasārasāni / dūrāvatīrṇā pibatīva khedād amūni pampāsalilāni dṛṣṭiḥ // 13.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atrāviyuktāni rathāṅganāmnām anyonyadattotpalakesarāṇi / dvandvāni dūrāntaravartinā te mayā priye saspṛham īkṣitāni // 13.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] imāṃ tatāśokalatāṃ ca tanvīṃ stanābhirāmastabakābhinamrām / tvatprāptibuddhyā pariripsamānaḥ saumitriṇā sāsram ahaṃ niṣiddhaḥ // 13.32 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] amūr vimānāntaralambinīnāṃ śrutvā svanaṃ kāñcanakiṅkiṇīnām / pratyudvrajantīva kham utpatantyo godāvarīsārasapaṅktayas tvām // 13.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] eṣā tvayā peśalamadhyayāpi ghaṭāmbusaṃvardhitabālacūtā / āhlādayaty unmukhakṛṣṇasārā dṛṣṭa cirāt pañcavaṭī mano me // 13.34 upajāti triṣṭubh: ajñātam [11: Btjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atrānugodaṃ mṛgayānivṛttas taraṅgavātema vinītakhedaḥ / rahas tvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ // 13.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhrūbheda mātreṇa padān maghonaḥ prabhraṃśayāṃ yo nahuṣaṃ cakāra / tasyāvilāmbhaḥpariśuddhihetor bhaumo muneḥ sthānaparigraho 'yam // 13.36 indravajrā [11: ttjgg] tretāgnidhūmāgram anindyakīrtes tasyedam ākrāntavimānamārgam / ghrātvā havirgandhi rajovimuktaḥ samaśnute me laghimānam ātmā // 13.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etan muner mānini śātakarṇeḥ pañcāpsaro nāma vihāravāri / ābhāti paryantavanaṃ vidūrān meghāntarālakṣyam ivendubimbam // 13.38 indravajrā [11: ttjgg] purā sa darbhāṅkuramātravṛttiś caran mṛgaiḥ sārdham ṛṣir maghonā / samādhibhītena kilopanītaḥ pañcāpsaroyauvanakūṭabhandham // 13.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyāyam antarhitasaudhabhājaḥ prasaktasaṃgītamṛdaṅgaghoṣaḥ / viyadgataḥ puṣpakacandraśālāḥ kṣaṇaṃ pratiṣrunmukharāḥ karoti // 13.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] havirbhujām edhavatāṃ caturṇāṃ madhye lalāṭaṃtapasaptasaptiḥ / asau tapasyaty aparas tapasvī nāmnā sutīkṣṇaś caritena dāntaḥ // 13.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni / nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni // 13.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] eṣo 'kṣamālāvalayaṃ mṛgāṇāṃ kaṇḍūyitāraṃ kuśasūcilāvam / sabhājane me bhujam ūrdhvabāhuḥ savyetaraṃ prādhvam itaḥ prayuṅkte // 13.43 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vācaṃyamatvāt praṇatiṃ mamaiṣa kampena kiṃcit pratigṛhya mūrdhnaḥ / dṛṣṭiṃ vimānavyavadhānamuktāṃ punaḥ sahasrāciṣi saṃnidhatte // 13.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] adaḥ śaraṇyaṃ śarabhaṅganāmnas tapovanaṃ pāvanam āhitāgneḥ / cirāya saṃtarpya samidhir agniṃ yo mantrapūtāṃ tanum apy ahauṣīt // 13.45 upajāti triṣṭubh: ajñātam [11: jtngg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] chāyāvinītādhvapariśrameṣu bhūyiṣṭhasaṃbhāvyaphaleṣv amīṣu / tasyātithīnām adhunā saparyā sthitā suputreṣv iva pādapeṣu // 13.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dhārāsvanodgāridarīmukho 'sau śṛṅgāgralagnāmbudavaprapaṅkaḥ / badhnāti me bandhuragātri cakṣur dṛptaḥ kakudmān iva citrakūṭaḥ // 13.47 indravajrā [11: ttjgg] eṣā prasannastimitapravāhā sarid vidūrāntarabhāvatanvī / mandākinī bhāti nagopakaṇṭhe muktāvalī kaṇṭhagateva bhūmeḥ // 13.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ayaṃ sujāto 'nugiraṃ tamālaḥ pravālam ādāya sugandhi yasya / karṇārpiten' T ākaravaṃ kapolam apārthyakālāgurupattralekham Vt // 13.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anigrahatrāsavinītasattvam apuṣpaliṅgāt phalabandhivṛkṣam / vanaṃ tapaḥsādhanam etad atrer āviṣkṛtodagrataraprabhāvam // 13.50 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atrābhiṣekāya tapodhanānāṃ saptarśihastoddhṛtahemapadmām / pravartayām āsa kil'; ānusūyā trisrotasaṃ tryambakamaulimālām // 13.51 upajāti triṣṭubh: ajñātam [11: jttgg], indravajrā [11: ttjgg] vīrāsanair dhyānajuṣām ṛṣīnām amī samādhyāsitavedimadhyāḥ / nivātaniṣkampatayā vibhānti yogādhirūḍhā iva śākhino 'pi // 13.52 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tvayā purastād upayācito yaḥ so 'yaṃ vaṭaḥ śyāma iti pratītaḥ / rāśir maṇīnām iva gāruḍānāṃ sapadmarāgaḥ phalito vibhāti // 13.53 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kvacit prabhā cāndramasī tamobhiś muktāmayī yaṣṭir ivānuviddhā / anyatra mālā sitapaṅkajānām indīvarair utkhacitāntareva // 13.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kvacit khagānāṃ priyamānasānāṃ kādambasaṃsargavatīva / anyatra śubhrā śaradabhralekhā bhaktir bhuvaś candanakalpiteva // 13.55 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) kvacit prabhā cāndramasī tamobhiś chāyāvilīnaiḥ śabalīkṛteva / anyatra śubhrā śaradabhralekhā randhreṣv ivālakṣyanabhaḥpradeśā // 13.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kvacic ca kṛṣṇoragabhūṣaṇeva bhasmāṅgarāgā tanur īśvarasya / paśyānavadyāṅgi vibhāti gaṅgā bhinnapravāhā yamunātaraṅgaiḥ // 13.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tamisrayā śubhraniśeva bhinnā kundasrag indīvaramālayeva / kṛttir hareḥ kṛṣṇamṛgatvaceva bhūtiḥ smarārer iva kaṇṭhabhāsā // 13.57.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dṛśyārdhayā śāradameghalekhā nirdhūtanistriṃśarucā viśeva / gavākṣakālāgurudhūmarājyā harmyasthalīlepasudhā naveva // 13.57.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tuṣārasaṃghātaśilā himādrer jātyāñjanaprastaraśobhayeva / patatriṇāṃ manasagocarāṇāṃ T śreṇīva kādambavihaṃgapaṅktyā // 13.57.4 upajāti triṣṭubh: ajñātam [11: jBjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nitāntaśuddhasphuṭikāśayogād vaiḍūryakāntyā raśanāvalīva / gaṅgā raver ātmajayā sametā puṣpyaty udāraṃ parabhāgalekhā // 13.57.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] samudrapatnyor jalasaṃnipāte pūtātmanām atra kilābhiṣekāt / tattvāvabodhena vināpi bhūyas tanutyajāṃ nāsti śarīrabandhaḥ // 13.58 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] puraṃ niṣādādhipater idaṃ tad yasmin mayā maulimaṇiṃ vihāya / jaṭāsu baddhāsv arudat sumantraḥ kaikeyi kāmāḥ phalitās taveti // 13.59 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] payodharaiḥ puṇyajanāṅganānāṃ nirviṣṭahemāmbujareṇu yasyāḥ / brāhmaṃ saraḥ kāraṇam āptavāco buddher ivāvyaktam udāharanti // 13.60 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jalāni yā tīranikhātayūpā vahaty ayodhyām anu rājadhānīm / turaṃgamedhāvabhṛtavatīrṇair ikṣvākubhiḥ puṇyatarīkṛtāni // 13.61 upajāti triṣṭubh: ajñātam [11: jtngg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yāṃ saikatotsaṅgasukhocitānāṃ prājyaiḥ payobhiḥ parivardhitānām / sāmānyadhātrīm iva mānasaṃ me saṃbhāvayaty uttarakosalānām // 13.62 indravajrā [11: ttjgg] seyaṃ madīyā jananīva tena mānyena rājñā sarayūr viyuktā / dūre vasantaṃ śiśirānilair māṃ taraṅgahastair upagūhatīva // 13.63 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] viraktasaṃdhyākapiśaṃ purastād yato rajaḥ pārthivam ujjihīte / śaṅke hanūmatkathitapravṛttiḥ pratyudgato māṃ bharataḥ sasainyaḥ // 13.64 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] addhā śriyaṃ pālitasaṃgarāya pratyarpayiṣyaty anaghāṃ sa sādhuḥ / hatvā nivṛttāya mṛdhe kharādīn saṃrakṣitāṃ tvām iva lakṣmaṇo me // 13.65 indravajrā [11: ttjgg] asau puraskṛtya guruṃ padātiḥ paścādavasthāpitavāhinīkaḥ / vṛddhair amātyaiḥ saha cīravāsā mām arghyapāṇir bharato 'bhyupaiti // 13.66 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pitrā nisṛṣṭāṃ madapekṣayā yaḥ śriyaṃ yuvāpy aṅkagatām abhoktā / iyanti varṣāṇi tayā sahogram abhyasyatīva vratam āsidhāram // 13.67 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etāvad uktavati dāśarathau tadīyām icchāṃ vimānam adhidevatayā viditvā / dyotiṣpathād avatatāra savismayābhir udvīkṣitaṃ prakṛtibhir bharatānugābhiḥ // 13.68 vasantatilakā [14: tBjjgg] tasmāt puraḥsaravibhīṣaṇadarśitena sevāvicakṣaṇaharīśvaradattahastaḥ / yānād avātarad adūramahītalena mārgeṇa bhaṅgiracitasphaṭikena rāmaḥ // 13.69 vasantatilakā [14: tBjjgg] ikṣvākuvaṃśagurave prayataḥ praṇamya sa bhrātaraṃ bharatam arghyaparigrahānte / paryaśrur asvajata mūrdhani copajaghrau tadbhaktyapoḍhapitṛrāhyamahābhiṣeke // 13.70 vasantatilakā [14: tBjjgg] śmaśrupravṛddhijanitānanavikriyāṃś ca plakṣān prarohajaṭilān iva mantrivṛddhān / anvagrahīt praṇamataḥ śubhadṛṣṭipātair vārttānuyogamadhurākṣarayā ca vācā // 13.71 vasantatilakā [14: tBjjgg] durjātabandhur ayam ṛkṣaharīśvaro me paulastya eṣa samareṣu puraḥ prahartā / ity ādṛtena kathitau raghunandanena vyutkramya lakṣmaṇam ubhau bharato vavande // 13.72 vasantatilakā [14: tBjjgg] saumitriṇā tadanu saṃsasṛje sa cainam utthāpya namraśirasaṃ bhṛśam āliniṅga / rūḍhendrajitpraharaṇavraṇakarkaśena kliśyann ivāsya bhujamadhyam uraḥsthalena // 13.73 vasantatilakā [14: tBjjgg] rāmājñayā haricamūpatayas tadānīṃ kṛtvā manuṣyavapur āruruhur gajendrān / teṣu kṣaratsu bahudhā madavāridhārāḥ śailādhirohaṇasukhāny upalebhire te // 13.74 vasantatilakā [14: tBjjgg] sānuplavaḥ prabhur api kṣaṇadācarāṇāṃ bheje rathān daśarathaprabhavānuśiṣṭaḥ / māyāvikalparacitair api ye tadīyair na syandanais tulitakṛtrimabhaktiśobhāḥ // 13.75 vasantatilakā [14: tBjjgg] bhūyas tato raghupatir vilasatpatākam adhyāsta kāmagati sāvarajo vimānam / doṣātanaṃ budhabṛhaspatiyogadṛśyas tārāpatis taralavidyud iv'ābhravṛndam // 13.76 vasantatilakā [14: tBjjgg] tatreśvareṇa jagatāṃ pralayād ivorvīṃ varṣātyayena rucam abhraghanād ivendoḥ / rāmeṇa maithilasutāṃ daśakaṇṭhakṛcchrāt pratyuddhṛtāṃ dhṛtimatīṃ bharato vavande // 13.77 vasantatilakā [14: tBjjgg] laṅkeśvarapraṇatibhaṅgadṛḍhavrataṃ tad (?) vandyaṃ yugaṃ caraṇayor janakātmajāyāḥ / jyeṣṭhānuvṛttijaṭilaṃ ca śiro 'sya sādhor anyonyapāvanam abhūd ubhayaṃ sametya // 13.78 vasantatilakā [14: tBjjgg] krośārdhaṃ prakṛtipuraḥsareṇa gatvā kākutsthaḥ stimitajavena puṣpakeṇa / śatrughnaprativihitopakāryam āryaḥ sāketopavanam udāram adhyuvāsa // 13.79 praharṣiṇī [13: mnjrg] uttiṣṭha vatse nanu sānujo 'sau daśāntaraṃ tatra samaṃ prapanne / apaśyatāṃ dāśarathī jananyau chedād ivopaghnataror vratatyau // 14.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ubhāv ubhābhyāṃ praṇatau hatārī yathākramaṃ vikramaśobhinau tau / vispaṣṭam asrāndhatayā na dṛṣṭau jñātau sutasparśasukhopalambhāt // 14.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ānandajaḥ śokajam aśru bāṣpas tayor aśītaṃ śiśiro bibheda / gaṅgāsarayvor jalam uṣṇatpataṃ himādrinisyanda ivāvatīrṇaḥ // 14.3 upajāti triṣṭubh: ajñātam [11: ttylg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] te putrayor nairṛtaśastramārgān ārdrān ivāṅge sadayaṃ spṛśantyau / apīpsitaṃ kṣatrakulāṅganānāṃ na vīrasūśabdam akāmayetām // 14.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kleśāvahā bhartur alakṣaṇāhaṃ sīteti nāma svam udīrayantī / svargapratiṣṭhasya guror mahiṣyāv abhaktibhedena vadhūr vavande // 14.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] uttiṣṭha vatse nanu sānujo 'sau vṛttena bhartā śucinā tavaiva / kṛcchraṃ mahat tīrṇa iti priyārhāṃ tām ūcatus te priyam apy amithyā // 14.6 indravajrā [11: ttjgg] athābhiṣekaṃ raghuvaṃśaketoḥ prārabdham ānandajalair jananyoḥ / nirvartayām āsur amātyavṛddhās tīrthāhṛtaiḥ kāñcanakumbhatoyaiḥ // 14.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saritsamudrān sarasīś ca gatvā rakṣaḥkapīndrair upapāditāni / tasyāpatan mūrdhni jalāni jiṣṇor vindhyasya meghaprabhavā ivāpaḥ // 14.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tapasviveṣakriyayāpi tāvad yaḥ prekṣaṇīyaḥ sutarāṃ babhūva / rājendranepathyavidhānaśobhā rasyoditāsīt punaruktadoṣā // 14.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa maularakṣoharimiśrasainyas tūryasvanānanditapauravargaḥ / viveṣa saudhodgatalājavarṣām uttoraṇām anvayarājadhānīm // 14.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saumitriṇā sāvarajena mandam ādhūtavālavyajano rathasthaḥ / dhṛtātapatro bharatena sākṣād upāyasaṃghāta iva pravṛddhaḥ // 14.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prāsādakālāgurudhūmarājis tasyāḥ puro vāyuvaśena bhinnā / vanān nivṛttena raghūdvahena muktā svayaṃ veṇir ivābhāse // 14.12 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) śvaśrūjanānuṣṭhitacāruveṣāṃ karṇīrathasthāṃ raghuvīrapatnīm / prāsādavātāyanadṛśyabandhaiḥ sāketanāryo 'ñjalibhiḥ praṇemuḥ // 14.13 indravajrā [11: ttjgg] sphuratprabhāmaṇḍalam ānusūyaṃ sā bibhratī śāśvatam aṅgarāgam / rarāja śuddheti punaḥ svapuryai saṃdarśita vahnigateva bhartrā // 14.14 upajāti triṣṭubh: ajñātam [11: tjjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] veśmāni rāmaḥ paribarhavanti viśrāṇya sauhārdhanidhiḥ suhṛdbyaḥ / bāṣpāyamāṇo balimanniketam ālekhyaśeṣasya pitur viveśa // 14.15 indravajrā [11: ttjgg] kṛtāñjalis tatra yad amba satyān nābhraśyata svargaphalād gurur naḥ / tac cintyamānaṃ sukṛtaṃ taveti jahāra lajjāṃ bharatasya mātuḥ // 14.16 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathā ca sugrīvavibhīśaṇādīn upācarat kṛtrimasaṃvidhābhiḥ / saṃkalpamātroditasiddhayas te krāntā yathā cetasi vismayena // 14.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sabhājanāyopagatān sa divyān munīn puraskṛtya hatasya śatroḥ / śuśrāva tebhyaḥ prabhavādi vṛttaṃ svavikrame gauravam ādadhānam // 14.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratiprayāteṣu tapodhaneṣu sukhād avijñātagatārdhamāsān / sītāsvahastopahṛtāgryapūjān rakṣaḥkapīndrān visasarja rāmaḥ // 14.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tac cātmacintāsulabhaṃ vimānaṃ hṛtaṃ surāreḥ saha jīvitena / kailāsanāthodvahanāya bhūyaḥ puṣpaṃ divaḥ puṣpakam anvamaṃsta // 14.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pitur niyogād vanavāsam evaṃ nistīrya rāmaḥ pratipannarājyaḥ / dharmārthakāmeṣu samāṃ prapede yathā tathaivāvarajeṣu vṛttim // 14.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sarvāsu mātṛṣv api vatsalatvāt sa nirviśeṣapratipattir āsīt / ṣaḍānanāpītapayodharāsu netā camūnām iva kṛttikāsu // 14.22 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tenārthavāṃl lobhaparāṅmukhena tena ghnatā vighnabhayaṃ kriyāvān / tenāsa lokaḥ pitṛmān vinetrā tenaiva śokāpanudena putrī // 14.23 indravajrā [11: ttjgg] sa paurakāryāṇi samīkṣya kāle reme videhādhipater duhitrā / upasthitaś cāru vapus tadīyaṃ kṛtvopabhogotsukayeva lakṣmyā // 14.24 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tayor yathāprārthitam indriyārthān āseduṣoḥ sadmasu citravatsu / prāptāni duḥkhāny api daṇḍakeṣu saṃcintyamānāni sukhāny abhūvan // 14.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athādhikasnigdhavilocanena mukhena sītā śarapāṇḍureṇa / ānandayitrī pariṇetur āsīd anakṣaravyañjitadohadena // 14.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tām aṅkam āropya kṛśāṅgayaṣṭiṃ varṇāntarākrāntapayodharāgrām / vilajjamānāṃ rahasi pratītaḥ prapraccha rāmāṃ ramaṇo 'bhilāṣam // 14.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā daṣṭanīvārabalīnihiṃsraiḥ saṃbaddha vaikhānasakanyakāni / iyeṣa bhūyaḥ kuśavanti gantuṃ bhāgīrathītīratapovanāni // 14.28 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyai pratiśrutya raghupravīras tad (?) īpsitaṃ pārśvacarānuyātaḥ / ālokayiṣyan muditām ayodhyāṃ prāsādam abhraṃliham āruroha // 14.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ṛddhāpaṇaṃ rājapathaṃ sa paśyan vigāhyamānāṃ sarayūṃ ca naubhiḥ / vilāsibhiś cādhyuṣitāni pauraiḥ puropakaṇṭhopavanāni reme // 14.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kiṃvadantīṃ vadatāṃ purogaḥ svaṛttam uddiśya viśuddhavṛttaḥ / sarpādhirājorubhujo 'pasarpaṃ papraccha bhadraṃ vijitāribhadraḥ // 14.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nirbandhapṛṣṭaḥ sa jagāda sarvaṃ stuvanti paurāś caritaṃ tvadīyam / anyatra rakṣobhavanoṣitāyāḥ parigrahān mānavadeva devyāḥ // 14.32 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa / ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre // 14.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kim ātmanirvādakathām upekṣe jāyām adoṣām uta saṃtyajāmi / ity ekapakṣāśrayaviklavatvād āsīt sa dolācalacittavṛttiḥ // 14.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niścitya cānanyanivṛtti vācyaṃ tyāgena patnyāḥ parimārṣṭum aicchat / api svadehāt kim utendriyārthād yaśodhanānāṃ hi yaśo garīyaḥ // 14.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa saṃnipātyāvarajān hataujās tadvikriyādarśanaluptaharṣān / kaulīnam ātmāśrayam ācacakṣe tebhyaḥ punaś cedam uvāca vākyam // 14.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rājarṣivaṃśasya raviprasūter upasthitaḥ paśyata kīdṛśo 'yam / mattaḥ sadācāraśuceḥ kalaṅkaḥ payodavātād iva darpaṇasya // 14.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] paureṣu so 'haṃ vahulībhavantam apāṃ taraṅgeṣv iva tailabindum / soḍhuṃ na tatpūrvam avarṇam īśe ālānikaṃ sthāṇum iva dviependraḥ // 14.38 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) tasyāpanodāya phalapravṛttāv upasthitāyām api nirvyapekṣaḥ / tyakṣyāmi vaidehasutāṃ purastāt samudranemiṃ pitur ājñayeva // 14.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] avaimi cainām anagheti kiṃ tu lokāpavādo balavān mato me / chāyā hi bhūmeḥ śaśino malatven- -āropitā śuddhimataḥ prajābhiḥ // 14.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rakṣovadhānto na ca me prayāso vyarthaḥ sa vairapratimocanāya / amarṣaṇaḥ śoṇitakāṅkṣayā kiṃ padā spṛśantaṃ daśati dvijihvaḥ // 14.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad eṣa sargaḥ karuṇārdracittair na me bhavadbhiḥ pratiṣedhanīyaḥ / yady arthitā nirhṛtavācyaśalyān prāṇān mayā dhārayituṃ ciraṃ vaḥ // 14.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity uktavantaṃ janakātmajāyāṃ nitāntarūkṣābhiniveśam īśam / na kaścana bhrātṛṣu teṣu śakto niṣeddhum āsīd anuvartituṃ vā // 14.43 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa lakṣmaṇaṃ lakṣmaṇapūrvajanmā vilokya lokatrayagītakīrtiḥ / saumyeti cābhāṣya yathārthabhāṣī sthitaṃ nideśe pṛthag ādideśa // 14.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prajāvatī dohadaśaṃsinī te tapovaneṣu spṛhayālur eva / saumyeti cābhāṣya yathārthabhāṣī prāpayya vālmīkipadaṃ tyajainām // 14.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa śuśruvān mātari bhārgaveṇa pitur niyogāt prahṛtam dviṣadvat / pratyagrahīd agrajaśāsanaṃ tad ājñā gurūṇāṃ hy avicāraṇīyā // 14.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athānukūlaśravaṇapratītām atrasnubhir yuktadhuraṃ turaṃgaiḥ / rathaṃ sumantra pratipannaraśmim āropya vaidehasutāṃ pratasthe // 14.47 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā nīyamānā rucirān pradeśān priyaṃkaro me priya ity anandat / nābuddha kalpadrumatāṃ vihāya jātaṃ tam ātmany asipattravṛkṣam // 14.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jugūha tasyāḥ pathi lakṣmaṇo yat savyetareṇa sphuratā tad akṣṇā / ākhyātam asyai guru bhāvi duḥkham atyantaluptapriyadarśanena // 14.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā durnimittopagatād viṣādāt sadyaḥ parimlānamukhāravindā / rājñaḥ śivaṃ sāvarajasya bhūyād ity āśaśaṃse karaṇair abāhyaiḥ // 14.50 indravajrā [11: ttjgg] guror niyogād vanitāṃ vanānte sādhvīṃ sumitrātanayo vihāsyan / avāryatevotthitavīcihastair jahnor duhitrā shitayā purastāt // 14.51 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rathāt sa yantrā nigṛhītavāhāt tāṃ bhrātṛhyāyāṃ puline 'vatārya / gaṅgāṃ niṣādāhṛtanauviśeṣas tatāra saṃdhām iva satyasaṃdhaḥ // 14.52 upajāti triṣṭubh: ajñātam [11: mtjgl], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha vyavasthāpitavāk kathaṃcit saumitrir antargatabāṣpakaṇṭhaḥ / autpātiko megha ivāśmavarṣaṃ mahīpateḥ śāsanam ujjagāra // 14.53 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato 'bhiṣaṅgānilavipraviddhā prabhraśyamānābharaṇasprasūnā / svamūrtilābhaprakṛtiṃ dharitrīṃ lateva sītā sahasā jagāma // 14.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ikṣvākuvaṃśaprabhavaḥ kathaṃ tvāṃ tyajed akasmāt patir āryavṛttaḥ / iti kṣitiḥ saṃśayiteva tasyai dadau praveśaṃ jananī na tāvat // 14.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā luptasaṃjñā na viveda duḥkhaṃ pratyāgatāsuḥ samatapyatāntaḥ / tasyāḥ sumitrātmajayatnalabdho mohād abhūt kaṣṭataraḥ prabodhaḥ // 14.56 indravajrā [11: ttjgg] na cāvadad bhartur avarṇam āryā nirākariṣṇor vṛjinād ṛte 'pi / ātmānam eva sthiraduḥkhabājaṃ punaḥ punar duṣkṛtinaṃ nininda // 14.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āśvāsya rāmāvarajaḥ satīṃ tām ākhyātavālmīkiniketamārgaḥ / nighnasya me bhartṛnideśaraukṣyaṃ devi kṣamasveti babhūva namraḥ // 14.58 indravajrā [11: ttjgg] sītā samutthāpya jagāda vākyaṃ prītāsmi te saumyacirāya jīva / viḍaujasā viṣṇur ivāgrajena bhrātrā yad itthaṃ paravān asi tvam // 14.59 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śvaśrūjanaṃ sarvam anukrameṇa vijñāpaya prāpitamatpraṇāmaḥ / prajāniśekaṃ mayi vartamānaṃ sūnor anudhyāyata cetaseti // 14.60 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vācyas tvayā madvacanāt sa rājā vahnau viśuddhām api yat samakṣam / māṃ lokavādaśravaṇād ahāsīḥ śrutasya kiṃ tat sadṛśaṃ kulasya // 14.61 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kalyāṇabuddher atha vā tavāyaṃ na kāmacāro mayi śaṅkanīyaḥ / mamaiva janmāntarapātakānāṃ vipākavisphūrjathur aprasahyaḥ // 14.62 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] upasthitāṃ pūrvam apāsya lakṣmīṃ vanaṃ mayā sārdham asi prapannaḥ / tad āspadaṃ prāpya tayātiroṣāt soḍhāsmi na tvadbhavane vasantī // 14.63 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niśācaropaplutabhartṛkāṇāṃ tapasvinīnāṃ bhavataḥ prasādāt / bhūtvā śaraṇyā śaraṇārtham anyāṃ kathaṃ prapatsye tvayi dīpyamāne // 14.64 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kiṃ vā tavātyantaviyogamoghe kuryām upekṣāṃ hatajīvite 'smin / syād rakṣaṇīyaṃ yadi me na tejas tvadīyam antargatam antarāyaḥ // 14.65 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sāhaṃ tapaḥ sūryaniviṣṭadṛṣṭir ūrdhvaṃ prasūtes caritum yatiṣye / tathā yathā me jananāntare 'pi tvam eva bhartā na ca viprayogaḥ // 14.66 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nṛpasya varṇāśramarakṣaṇaṃ yat sa eva dharmo manunā praṇītaḥ / nirvāsitāpy evam atas tvayāhaṃ tapasvisāmānyam avekṣaṇīyā // 14.67 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatheti tasyāḥ pratigṛhya vācaṃ rāmānuje dṛśṭipathaṃ vyatīte / sā muktakaṇṭhaṃ vyasanātibhārāc cakranda vignā kurarīva bhūyaḥ // 14.68 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nṛtyaṃ mayūrāḥ kusumāni vṛkṣā darbhān upāttān vijahur hariṇyaḥ / tasyāḥ prapanne samaduḥkhabhāvam atyantam āsīd ruditaṃ vane 'pi // 14.69 indravajrā [11: ttjgg] tām abhyagacchad ruditānusārī kaviḥ kuśedhmāharaṇāya yātaḥ / niṣādaviddhāṇḍajadarśanotthaḥ ślokatvam āpadyata yasya śokaḥ // 14.70 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam aśru netrāvaraṇaṃ pramṛjya sītā vilāpād viratā vavande / tasyai munir dohadaliṅgadarśī dāśvān supurtrāśiṣam ity uvāca // 14.71 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jāne viṣṛśṭāṃ praṇidhānatas tvāṃ mithyāpavādakṣubhitena bhartrā / tan mā vyathiṣṭhā viṣayāntarasthaṃ prāptāsi vaidehi pitur niketam // 14.72 indravajrā [11: ttjgg] uthkātalokatrayakaṇṭake 'pi satyapratijñe 'py avikatthane 'pi / tvāṃ praty akasmāt kaluṣapravṛttāv asty eva manyur bharatāgraje me // 14.73 indravajrā [11: ttjgg] tavendukīrtiḥ śvaśuraḥ sakhā me satāṃ bhavocchedakaraḥ pitā te / dhuri sthitā tvaṃ patidevatānāṃ kiṃ tan na yenāsi mamānukampyā // 14.74 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tapasvisaṃsargavinitatsattve tapovane vītabhayā vasāsmin / ito bhaviṣyaty anaghaprasūter apatyasaṃskāramayo vidhis te // 14.75 upajāti triṣṭubh: upendravajrā [11: jtjgg], ajñātam [11: jtsgg] aśūnyatīrāṃ munisaṃniveśais tamo'pahantrīṃ tamasāṃ vigāhya / tatsaikatotsaṅgabalikriyābhiḥ saṃpatsyate te manasaḥ prasādaḥ // 14.76 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] puṣpaṃ phalaṃ cārtavam āharantyo bījaṃ ca bāleyam akṛṣṭarohi / vinodayiṣyanti navābhiṣaṅgām udāravāco munikanyakās tvām // 14.77 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] payoghaṭair āśramabālavṛkṣān saṃvardhayantī svabalānurūpaiḥ / asaṃśayaṃ prāk tanayopapatteḥ stanaṃdhayaprītim avāpsyasi tvam // 14.78 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anugrahapratyabhinandinīṃ tāṃ vālmīkir ādāya dayārdracetāḥ / sāyaṃ mṛgādhyāsitavedipārśvaṃ svam āśramaṃ śāntamṛgaṃ nināya // 14.79 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tām arpayām āsa ca śokadīnāṃ tadāgamaprītiṣu tāpasīṣu / nirviṣṭasārāṃ pitṛbhir himāṃśor antyāṃ kalāṃ darśa ivauṣadhīṣu // 14.80 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tā iṅgudīsnehakṛtapradīpam āstīrṇamedhyājinatalpam antaḥ / tasyai saparyānupadaṃ dinānte nivāsahetor uṭajaṃ viteruḥ // 14.81 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatrābhiṣekaprayatā vasantī prayuktapūjā vidhinātithibhyaḥ / vanyena sā valkalinī śarīraṃ patyuḥ prajāsaṃtataye babhāra // 14.82 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] api prabhuḥ sānuśayo 'dhunā syāt kim utsukaḥ śakrajito 'pi hantā / śaśaṃsa sītāparidevanāntam anuṣṭhitaṃ śāsanam agrajāya // 14.83 upendravajrā [11: jtjgg] babhūva rāmaḥ sahasā sabāṣpas tuṣāravarṣīva sahasyacandraḥ / kaulīnabhītena gṛhān nirastā na tena vaidehasutā manastaḥ // 14.84 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nigṛhya śokaṃ svayam eva dhīmān varṇāśramāvekṣaṇajāgarūkaḥ / sa bhrātṛsādhāraṇabhogam ṛddhaṃ rājyaṃ rajoriktamanāḥ śaśāsa // 14.85 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tām ekabhāryāṃ parivādabhīroḥ sādhvīm api tyaktavato nṛpasya / vakṣasy asaṃghaṭṭasukhaṃ vasantī reje sapatnīrahiteva lakṣmīḥ // 14.86 indravajrā [11: ttjgg] sītāṃ hitvā daśamukharipur nopayema yad anyāṃ tasyā eva pratikṛtisakho yat kratūn ājahāra / vṛttāntena śravaṇaviṣayaprāpiṇā tena bhartuḥ sā durvāraṃ katham api parityāgaduḥkhaṃ viṣehe // 14.87 mandākrāntā [17: mBnttgg] (? 3 eva pādāḥ yuktāḥ) kṛtasītāparityāgaḥ sa ratnākaramekhalām / bubhūje pṛthivīpālaḥ pṛthivīm eva kevalām // 15.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lavaṇena viluptejyās tāmisreṇa tam abhyayuḥ / munayo yamunābhājaḥ śaraṇyaṃ śaraṇārthinaḥ // 15.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣya rāmaṃ te tasmin na prajahruḥ svatejasā / trāṇābhāve hi śāpāstrāḥ kurvanti tapaso vyayam // 15.3 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratiśuśrāva kākutsthas tebhyo vighnapratikriyām / dharmasaṃrakṣaṇāyaiva pravṛttir bhuvi śārṅgiṇaḥ // 15.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rāmāya vadhopāyam ācakhyur vibudhaviṣaḥ / durjayo lavaṇaḥ śūlī viśūlaḥ prārthyatām iti // 15.5 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ādideśātha śatrughnaṃ teṣāṃ kṣemāya rāghavaḥ / kariṣyann iva nāmāsya yathārtham arinigrahāt // 15.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ kaścana raghūṇāṃ hi param ekaḥ paraṃtapaḥ / apavāda ivotsargaṃ vyāvartayitum īśvaraḥ // 15.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrajena prayuktāśīs tadā dāśarathī rathī / yayau vanstahliḥ paśyan puṣpitāḥ surabhīr abhīḥ // 15.8 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) rāmādeśād anupadaṃ senāṅgaṃ tasya siddhaye / paścād adhyayanārthasya dhātor adhir ivābhavat // 15.9 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ādiṣṭavartmā munibhiḥ sa gacchaṃs tapatāṃ varaḥ / virarāja rathapṛṣṭhair vālakhilyair ivāṃśumān // 15.10 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) tasya mārgavaśād ekā babhūva vasatir yataḥ / rathasvanotkaṇṭhamṛge vālmīkīye tapovane // 15.11 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tam ṛṣiḥ pūjayām āsa kumāraṃ klāntavāhanam / tapaḥprabhāvasiddhābhir viśeṣapratipattibhiḥ // 15.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyām evāsya yāminyām antarvatnī prajāvatī / sutāv asūta saṃpannau kośadaṇḍāv iva kṣitiḥ // 15.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtānaśravaṇād bhrātuḥ saumitriḥ saumanasyavān / prāñjalir munim āmantrya prātar yuktaratho yayau // 15.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca prāpa madhūpaghnaṃ kumbhīnasyāś ca kukṣijaḥ / vanāt karam ivādāya sattvarāśim upasthitaḥ // 15.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmadhūmro vasāghandhī jvālābabhruśiroruhaḥ / kravyādgaṇaparīvāraś citāgnir iva jaṅgamaḥ // 15.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apaśulaṃ tam āsādya lavaṇaṃ lakṣmaṇānujaḥ / rurodha saṃmukhīno hi jayo randhraprahāriṇām // 15.17 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nātiparyāptam ālakṣya matkukṣer adya bhojanam / diṣṭyā tvam asi me dhātrā bhīgtenevopapāditaḥ // 15.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti saṃtarjya śatrughnaṃ rākṣasas tajjighāṃsayā / prāṃśum utpāṭayām āsa mustāstambam iva drumam // 15.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitrer niśitair bāṇair antarā śakalīkṛtaḥ / gātraṃ puṣparajaḥ prāpa na śākhī nairṛteritaḥ // 15.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināśāt tasya vṛkṣasya rakṣas tasmai mahopalam / prajighāya kṛtāntasya muṣṭiṃ pṛthag iva sthitam // 15.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aindram astram upādāya śatrughnena sa tāḍitaḥ / sikatābhyo 'pi hi parāṃ prapede paramāṇutām // 15.22 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dakṣiṇaṃ doṣam udyamya rākṣasas tam upādravat / ekatāla ivopāta-pavanaprerito giriḥ // 15.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kārṣnena pattrinā śatruḥ sa bhinnarhṛdayaḥ patan / ānināya bhuvaḥ kampaṃ jahārāśramavāsinām // 15.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayasāṃ paṅktayaḥ petur hatasyopari rakṣasaḥ / tatpratidvandino mūrdhni divyāḥ kusumavṛṣṭayaḥ // 15.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hatvā lavaṇaṃ vīras tadā mene mahaujasaḥ / bhrātuḥ sodaryam ātmānam indrajidvadhaśobhinaḥ // 15.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya saṃstūyamānasya caritārthais tapasvibhiḥ / śuśubhe vikramodagraṃ vrīḍayāvanataṃ śiraḥ // 15.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upakūlaṃ sa kālindyāḥ purīṃ pauruṣabhūṣaṇaḥ / nirmame nirmamo 'rtheṣu mathurāṃ madhurākṛtiḥ // 15.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā saurājyaprakāśābhir babhau pauravibhūtibhiḥ / svargābhiṣyandavamanaṃ kṛtvevopaniveśitā // 15.29 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatra saudhagataḥ paśyan yamunāṃ cakravākinīm / hema bhaktimatīṃ bhūmeḥ praveṇīm iva pripiye // 15.30 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sakhā daśarathasyātha janakasya ca mantrakṛt / saṃcaskārobhayaprītyā maithileyau yathāvidhi // 15.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tau kuśalavonmṛṣṭa-garbhakledau tadākhyayā / kaviḥ kuśalavāv eva cakāra kila nāmataḥ // 15.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāṅgaṃ ca vedam adhyāpya kiṃcidutkrāntaśaiśavau / svakṛtiṃ gāpayām āsa kaviprathamapaddhatim // 15.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya madhuraṃ vṛttaṃ gāyantau mātur agrataḥ / tadviyogavyathāṃ kiṃcic chithilīcakratuḥ sutau // 15.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itare 'pi raghor vaṃśyās trayas tretāgnitejasaḥ / tadyogāt pativatnīṣu patnīṣv āsan dvisūnavaḥ // 15.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughātini śatrughnaḥ subāhau ca bahuśrute / mathurāvidiśe sūnvor nidadhe pūrvajotsukaḥ // 15.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyas tapovyayo mā bhūd vālmīker iti so 'tyagāt / maithilītanayodgīta-niṣpandamṛgam āśramam // 15.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaśī viveśa cāyodhyāṃ rathyāsaṃskāraśobhinīm / lavaṇasya vadhāt paurair atigauravam īkṣitaḥ // 15.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa sabhāmadhye sabhāsadbhir upasthitam / rāmaṃ sītāparityāgād asāmaṇyapatiṃ bhuvaḥ // 15.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abhyanandat praṇataṃ lavaṇāntakam agrajaḥ / kālanemivadhāt prītas turāṣāḍ iva śārṅgiṇam // 15.40 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa pṛṣṭaḥ sarvato vārttām ākhyād rājñe na saṃtatim / pratyarpayiṣyataḥ kāle kaver ādyasya śāsanāt // 15.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha jānapado vipraḥ śiśum aprāptayauvanam / avatāry'; āṅkaśayyāsthaṃ dvāri cakranda bhūpateḥ // 15.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śocanīyāsi vasudhe yā tvaṃ daśarathāc cyutā / rāmahastam anuprāpya kaṣṭāt kaṣṭataraṃ gatā // 15.43 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrutvā tasya śuco hetuṃ goptā jihrāya rāghavaḥ / na hy akālabhavo mṛtyur ikṣvākupadam aspṛśat // 15.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muhūrtaṃ sahasveti dvijam āśvāsya duḥkhitam / yānaṃ sasmāra kauberaṃ vaivasvatajigīṣayā // 15.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āttaśastras tad adhyāsya pratisthaḥ sa raghūdvahaḥ / uccacāra puras tasya gūḍharūpā sarasvatī // 15.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan prajāsu te kaścid apacāraḥ pravartate / tam anviṣya praśamayer bhavitāsi tataḥ kṛtī // 15.47 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ity āptavacanād rāmo vineṣyan varṇavikriyām / diśaḥ papāta pattreṇa veganiṣkampaketunā // 15.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dhūmābhitāmrākṣaṃ vṛkṣākhāvalambinam / dadarśa kaṃcid aikśvākas tapasyantam adhomukham // 15.49 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) pṛṣṭanāmānvayo rājñā sa kilācaṣṭa dhūmapaḥ / ātmānaṃ śambukaṃ nāma śūdraṃ surapadārthinam // 15.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasy anadhikāritvāt prajānāṃ tam aghāvaham / śīrṣacchedyaṃ paricchidya niyantā śastram ādade // 15.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tadvaktraṃ himakliṣṭa-kiñjalkam iva paṅkajam / jyotiṣkaṇāhataśmaśru kaṇṭhanālād apāharat // 15.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṇḍaḥ svayam rājñā lebhe śūdraḥ satāṃ gatim / tapasā duścareṇāpi na svamārgavilaṅghinā // 15.53 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) raghunātho 'py agastyena mārgasaṃdarśitātmanā / mahaujasā saṃyuyuje śaratkāla ivendunā // 15.54 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kumbhayonir alaṃkāraṃ tasmai divyaparigraham / dadau dattaṃ samudreṇa pītenevātmaniṣkrayam // 15.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dadhan maithilīkaṇṭha-nirvyāpāreṇa bāhunā / paścān nivavṛte rāmaḥ prāk parāsur dvijātmajaḥ // 15.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya pūrvoditāṃ nindāṃ dvijaḥ putrasamāgataḥ / stutyā nivartayām āsa trātur vaivasvatād api // 15.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam adhvarāya muktāśvaṃ rakṣaḥkapinareśvarāḥ / meghāḥ sasyam ivāmbhobhir abhyavarṣann upāyanaiḥ // 15.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) digbhyo nimantritāś cainam abhijagmur maharṣayaḥ / na bhaumāny eva dhiṣṇyāni hitvā jyotirmayāny api // 15.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaśalyaniviṣṭais taiś caturdvāramukhī babhau / ayodhyā sṛṣṭalokeva sadyaḥ paitāmahī tanuḥ // 15.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ślāghyas tyāgo 'pi vaidehyāḥ patyuḥ prāgvaṃśavāsinaḥ / ananyahāneḥ tasyāsīt saiva jāyā hiraṇmayī // 15.61 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vidher adhikasaṃbhāras tataḥ pravavṛte makhaḥ / āsan yatra kriyāvighnā rākṣasā eva rakṣiṇaḥ // 15.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha prācetasopajñaṃ rāmāyaṇam itas tataḥ / maithileyau kuśalavau jagatur gurucoditau // 15.63 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vṛttaṃ rāmasya vālmīkeḥ kṛtis tau kiṃnarasvanau / kiṃ tad yena mano hartum alaṃ syātāṃ na śṛṇvatām // 15.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpe gīte ca mādhuryam tayos tajjñair niveditam / dadarśa sānujo rāmaḥ śuśrāva ca kutūhalī // 15.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadgītaśravaṇaikāgrā saṃsad aśrumukhī babhau / himanisyandinī prātar nivāgteva vanasthalī // 15.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayoveṣavisaṃvādi rāmasya ca tayoś ca sā / janatā prekṣya sādṛśyaṃ nākśikampaṃ vyatiṣṭhata // 15.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhayor na tathā lokaḥ prāvīṇyena visiṣmiye / nṛpateḥ prītidāneṣu vītaspṛhatayā yathā // 15.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) geye kena vinītau vāṃ kasya ceyaṃ kaveḥ kṛtiḥ / iti rājñā svayaṃ pṛṣṭau tau vālmīkim aśaṃsatām // 15.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha sāvarajo rāmaḥ prācetasam upeyivān / urikrtyātmano dehaṃ rājyam asmai nyavedayat // 15.70 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa tāv ākhyāya rāmāya maithileyau tad ātmajau / kaviḥ kāruṇiko vavre sītāyāḥ saṃparigraham // 15.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāta śuddhā samakṣaṃ naḥ snuṣā te jātavedasi / daurātmyād rakṣasas tāṃ tu nātratyāḥ śraddadhuḥ prajāḥ // 15.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ svacāritram uddiśya pratyāyayatu maithilī / tataḥ putravatīm enāṃ pratipatsye tadājñayā // 15.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratiśrute rājñā jānakīm āsramān muniḥ / śiṣyair ānāyayām āsa svasiddhiṃ niyamair iva // 15.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyedyur atha kākutsthaḥ saṃnipātya puraukasaḥ / kavim āhvāyayām āsa prastutapratipattaye // 15.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarasaṃskāravatyeva putrābhyāṃ saha sītayā / ṛcevodarciṣaṃ sūryaṃ rāmaṃ munir upasthitaḥ // 15.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāṣāyaparivītena svapadārpitacakṣuṣā / kavim āhvāyayām āsa śāntena vapuṣaiva sā // 15.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janās tadālokapathāt pratisaṃhṛtacakṣuṣaḥ / tasthus te 'vāṅmukhāḥ sarve phalitā iva sālayaḥ // 15.78 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāṃ dṛṣṭiviṣaye bhartur munir āsthitaviṣṭaraḥ / kuru niḥsaṃśayaṃ vatse svavṛtte lokam ity aśāt // 15.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vālmīkśiṣyeṇa puṇyam āvarjitaṃ payaḥ / ācamyodīrayām āsa sītā satyāṃ sarasvatīm // 15.80 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vāṅmanaḥkarmabhiḥ patyau vyabhicāro yathā na me / tathā viśvaṃbhare devi mām antardhātum arhasi // 15.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukte tayā sādhvyā randhrāt sadyobhavād bhuvaḥ / śātahradam iva jyotiḥ prabhāmaṇḍalam udyayau // 15.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra nāgaphaṇotkṣipta-siṃhāsananiṣeduṣī / samudraraśanā sākṣāt prādurāsīd vasuṃdharā // 15.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā sītām aṅkam āropya bhartari prahitekṣaṇām / mā meti vyāharaty eva tasmin pātālam abhyagāt // 15.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharāyāṃ tasya saṃrambhaṃ sītāpratyarpaṇaiṣiṇaiḥ / gurur vidhibalāpekṣī śamayāṃ āsa dhanvinaḥ // 15.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣīn visṛjya yajñānte suhṛdaś ca puraskṛtān / rāmaḥ sītāgataṃ snehaṃ nidadhe tadapatyayoḥ // 15.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yudhājitas tu saṃdeśāt sa deśa sindhunāmakam / dadau dattaprabhāvāya bharatāya dhṛtaprajaḥ // 15.87 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bharatas tatra gandharvān yudhi nijitya kevalam / ātodyaṃ grāhayām āsa samatyājayad āyudham // 15.88 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa takṣapuṣkalau putrau rājadhānyos tadākhyayoḥ / abhiṣicyābhiṣekārhau rāmāntikam agāt punaḥ // 15.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadaṃ candraketuṃ ca lakṣmaṇo 'py ātmasaṃbhavau / śāsanād raghunāthasya cakre kārāpatheśāvarau // 15.90 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ity āropitaputrās te jananīnāṃ janeśvarāḥ / bhartṛlokaprapannānāṃ nivāpān vidadhuḥ kramāt // 15.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upetya muniveṣo 'tha kālaḥ provāca rāghavam / rahaḥsaṃvādinau pāsyed āvāṃ yas taṃ tyajer iti // 15.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti pratipannāya vivṛtātmā nṛpāya saḥ / ācakhyau divam adhyāsva śāsanāt parameṣṭhinaḥ // 15.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidvān api tayor dvāḥstahaḥ samayaṃ lakṣmaṇo 'bhinat / bhīto durvāsasaḥ śāpād rāmasaṃdarśanārthinaḥ // 15.94 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa gatvā sarayūtīraṃ dehatyāgena yogavit / cakāra vitathāṃ bhrātuḥ pratijñāṃ pūrvajanmanaḥ // 15.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn ātmacaturbhāge prāṅ nākam adhitasthuṣi / rāghavaḥ śithilaṃ tasthau bhuvi dharmas tripād iva // 15.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa niveśya kuśāvatyāṃ ripunāgāṅkuṣaṃ kuśam / śarāvatyāṃ satāṃ sūktair janitāśrulavaṃ lavam // 15.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udak pratasthe sthiradhīḥ sānujo 'gnipuraḥsaraḥ / anvitaḥ pativātsalyād gṛhavarjam ayodhyayā // 15.98 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jagṛhus tasya cittajñāḥ padavīṃ harirākṣasāḥ / kadambamukulasthūlair abhivṛṣṭaṃ prajāśrubhiḥ // 15.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upasthitavimānena tena bhaktānukampinā / cakre tridivaniḥṣreṇiḥ sarayūr anuyāyinām // 15.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad gopratarakalpo 'bhut saṃmardas tatra majjatām / atas tadākhyayā tīrthaṃ pāvanaṃ bhuvi paprathe // 15.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vibhur vibudhāṃśeṣu pratipannātmamūrtiṣu / tridaśībhūtapaurāṇāṃ svargāntaram akalpayat // 15.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvartyaivaṃ daśamukhaśiraśchedakāryaṃ surāṇāṃ viṣvaksenaḥ svatanum aviśat sarvalokapratiṣṭhām / laṅkānāthaṃ pavanatanayaṃ cobhayaṃ sthāpayitvā kīrtistambhadvayam iva girau dakṣiṇe cottare ca // 15.103 mandākrāntā [17: mBnttgg] athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā juṇaiś ca / cakruḥ kuśaṃ ratnaviśeṣabhājaṃ saubhrātram eṣāṃ hi kulānusāri // 16.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] te setuvārttāgajabandhamukhyair abhyucchritāḥ karmabhir apy avandhyaiḥ / anyonyadeśapravibhāgasīmāṃ velāṃ samudrā iva na vyatīyuḥ // 16.2 indravajrā [11: ttjgg] caturbhujāṃśaprabhavaḥ sa teṣāṃ dānapravṛtter anupāratānām / suradvipānām iva sāmayonir bhinno 'ṣṭhadā viprasasāra vaṃśaḥ // 16.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athārdharātre stimitapradīpe śayyāgṛhe suptajane prabuddhaḥ / kuśaḥ pravāsasthakalatraveṣām adṛṣṭapūrvāṃ vanitām apaśyat // 16.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā sādhusādhāraṇapārthivarddheḥ sthitvā purastāt puruhūtabhāsaḥ / jetuḥ pareṣāṃ jayaśabdapūrvaṃ tasyāñjaliṃ bandhumato babandha // 16.5 indravajrā [11: ttjgg] athānupoḍhārgalam apy agāraṃ chāyām ivādarśatalaṃ praviṣṭām / savismayo dāśarathes tanūjaḥ provāca pūrvārdhaviṣṛṭatalpaḥ // 16.6 upajāti triṣṭubh: ajñātam [11: ttngg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] labhdāntarā sāvaraṇe 'pi gehe yogaprabhāvo na ca lakṣyate te / bibharṣi cākāram anirvṛtānāṃ mṛṇālinī haimam ivoparāgam // 16.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te / ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ parastrīvimukhapravṛtti // 16.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam abravīt sā guruṇā navadyā yā nītapaurā svapadonmukhena / tasyāḥ puraḥ saṃprati vītanāthāṃ jānīhi rājann adhidevatāṃ mām // 16.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vasaukasārām abhibhūya sāhaṃ saurājyabaddhotsavayā vibhūtyā / samagraśaktau tvayi sūryavaṃṣye sati prapannā karuṇām avasthām // 16.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] viśīrṇatalpāṭṭaśato niveśaḥ paryastaśālaḥ prabhuṇā vinā me / viḍambayaty astanimagnasūryaṃ dināntam ugrānilabhinnamegham // 16.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niśāsu bhāsvatkalanūpurāṇāṃ yaḥ saṃcaro 'bhūd abhisārikāṇām / nadanmukholkāvicitāmiṣābhiḥ sa vāhyate rājapathaḥ śivābhiḥ // 16.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanim anvagacchat / vanyair idānīṃ mahiṣais tad ambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām // 16.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] citradvipāḥ padmavanāvatīrṇāḥ kareṇubhir dattamṛṇālabhaṅgāḥ / nakhāṅkuśāghātavibhinnakumbhāḥ saṃrabdhasiṃhaprahṛtaṃ vahanti // 16.16 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] stambheṣu yoṣitpratiyātanānām utkrāntavarṇakramadhūsarāṇām / stanottarīyāṇi bhavanti saṅgān nirmokapaṭṭāḥ phaṇibhir vimuktāḥ // 16.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kālāntaraśyāmasudheṣu naktam itas tato rūḍhatṛṇāṅkureṣu / ta eva muktāguṇaśuddhayo 'pi harmyeṣu mūrchanti na candrapādāḥ // 16.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āvarjya śākhāḥ sadayaṃ ca yāsāṃ puṣpāṇy upāttāni vilāsinībhiḥ / vanyaiḥ pulindair iva vānarais tāḥ kliśyanta udyānalatā madīyāḥ // 16.19 indravajrā [11: ttjgg] rātrāv anāviṣkṛtadīpabhāsaḥ kāntāmukhaśrīviyutā divāpi / tiraskriyante kṛmitantujālair vicchinnadhūmaprasarā gavākṣāḥ // 16.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] balikriyāvarjitasaikatāni snānīyasaṃsargam anāpanuvanti / upāntavānīragṛhāṇi dṛṣṭvā śūnyāni dūye sarayūjalāni // 16.21 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) tad arhasīmāṃ vasatiṃ visṛjya mām abhyupaituṃ kularājadhānīm / hitvā tanuṃ kāraṇamānuṣīṃ tāṃ yathā gurus te paramātmamūrtim // 16.22 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatheti tasyāḥ praṇayaṃ pratītaḥ pratyagrahīt prāgraharo raghūṇām / pūr apy abhivyaktamukhaprasādā śarīrabandhena tirobabhūva // 16.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad adbhutaṃ saṃsadi rārtrivṛttaṃ prātar dvijebhyo nṛpatiḥ śaśaṃsa / śrutvā ta enaṃ kularājadhānyā sākṣāt patitve vṛtam abhayanandan // 16.24 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) kuśāvatīṃ śrotriyasāt sa kṛtvā yātrānukūle 'hani sāvarodhaḥ / anudruto vāyur ivābhravṛndaiḥ sainyair ayodhyābhimukhaḥ pratasthe // 16.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā ketumālopavanā bṛhadbhir vihāraśailānugateva nāgaiḥ / senā rathodāragṛhā prayāṇe tasyābhavaj jaṅgamarājadhānī // 16.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tenātapatrāmalamaṇḍalena prasthāpitaḥ pūrvanivāsabhūmim / babhau balaughaḥ śaśinoditena velām udanvān iva nīyamānaḥ // 16.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasya prayātasya varūthinīnāṃ pīḍām aparyāptavatīva soḍhum / vasuṃdharā viṣṇupadaṃ dvitīyam adhyāruroheva rajaśchalena // 16.28 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] udyacchamānā gamanāya paścāt puro niveśe pathi ca vrajantī / sā yatra senā dadṛṣe nṛpasya tatraiva sāmagryamatiṃ cakāra // 16.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasya dvipānāṃ madavārisekāt khurābhighātāc ca turaṃgamāṇām / reṇuḥ prapede pathi paṅkabhāvaṃ paṅko 'pi reṇutvam iyāya netuḥ // 16.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mārgaiṣiṇī sā kaṭakāntareṣu vaindhyeṣu senā bahudhā vibhinnā / cakāra reveva mahāvirāvā baddhapratiśrunti guhāmukhāni // 16.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa dhātubhedāruṇayānanemiḥ prabhuḥ prayāṇadhvanimiśratūryaḥ / vyalaṅghayad vindhyam upāyanāni paśyan pulindair upapāditāni // 16.32 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tīrthe tadīye gajasetubandhāt pratīpagām uttarato 'sya gaṅgām / ayatnavālagvyajanībabhūvur haṃsā nabholaṅghanalolakpakṣāḥ // 16.33 upajāti triṣṭubh: ajñātam [11: ttygg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa pūrvajānāṃ kapilena roṣād bhasmāvaśeṣīkṛtavigrahāṇām / surālayaprāptinimittam ambhas traisrotasaṃ naululitaṃ vavande // 16.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity adhvanaḥ kaiścid ahobhir ante kūlaṃ samāsādya kuśaḥ sarayvāḥ / vedipratiṣṭhān vitatādhvarāṇāṃ yūpān apaśyac chataśo raghūṇām // 16.35 indravajrā [11: ttjgg] ādhūya śākhāḥ kusumadrumāṇāṃ spṛṣṭvā ca śītān sarayūtaraṅgān / taṃ klāntasainyaṃ kularājadhānyāḥ pratyujjagāmopavanāntavāyuḥ // 16.36 indravajrā [11: ttjgg] athopaśalye ripumagnaśalyas tasyāḥ puraḥ paursakhaḥ sa rājā / kuladhvajas tāni caladhvajāni niveśayām āsa balī balāni // 16.37 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) tāṃ śilpisaṃghāḥ prabhuṇā niyuktās tathāgatāṃ saṃbhṛtasādhanatvāt / puraṃ navīcakrur apāṃ visargān meghā nidāghaglapitām ivorvīm // 16.38 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ saparyāṃ sapaśūpahārāṃ puraḥ parārdhyapratimāgṛhāyāḥ / upoṣitair vāstuvidhānavidbhir nirvartayām āsa raghupavīraḥ // 16.39 upajāti triṣṭubh: ajñātam [11: ttngg], upendravajrā [11: jtjgg] tasyāḥ sa rājopapadaṃ niśāntaṃ kāmīva kāntāhṛdayaṃ praviśya / yathārham anyair anujīvilokaṃ saṃbhāvayām āsa gṛhais tadīyaiḥ // 16.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā mandurāsaṃśrayibhis turaṃgaiḥ śālāvidhistambhagataiś ca nāgaiḥ / pūr ābabhāse vipaṇisthapaṇyā sarvāṅganaddhābharaṇeva nārī // 16.41 indravajrā [11: ttjgg] vasan sa tasyāṃ vasatau raghūṇāṃ purāṇaśobhām adhiropitāyām / na maithileyaḥ spṛhayāṃ babhūva bhartre divo nāpy alakeśvarāya // 16.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athāsya ratnagrathitottarīyam ekāntapāṇḍustanalambihāram / niḥśvāsahāryāṃśukam ājagāma gharmaḥ priyā veṣam ivopadeṣṭum // 16.43 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] agastyacihnād ayanāt samīpaṃ dig uttarā bhāsvati saṃnivṛtte / ānandaśītam iva bhāṣpavṛṣṭiṃ himasrutiṃ haimavatīṃ sasarja // 16.44 upajāti triṣṭubh: ajñātam [11: tBjgg], upendravajrā [11: jtjgg] pravṛddhatāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī / ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayāv ivāstām // 16.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dine dine śaivalavanty adhastāt sopānaparvāṇi vimuñcad ambhaḥ / uddaṇḍapadmaṃ gṛhadīrghikāṇāṃ nārīnitambadvayasaṃ babhūva // 16.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vaneṣu sāyanatanamallikānāṃ vijṛmbhaṇodgandhiṣu kuḍ maleṣu / pratyekanikṣiptapadaḥ saśabdaṃ saṃkhyām ivaiṣāṃ bhramaraś cakāra // 16.47 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) svedānuviddhārdranakhakṣatāṅke saṃdaṣṭabhūyiṣṭhaśikhaṃ kapole / cyutaṃ na karṇād api kāminīnāṃ śirīṣapuṣpaṃ sahasā papāta // 16.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yantrapravāhaiḥ śiśiraiḥ parītān rasena dhautān malayodbhavasya / śilāviśeṣān adhiśayya ninyur dhārāgṛheṣv ātapam ṛddhimantaḥ // 16.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] snānārdramukteṣv anudhūpavāsaṃ vinyastasāyantanamallikeṣu / kāmo vasantātyayamandavīryaḥ keśeṣu lebhe balam aṅganānām // 16.50 indravajrā [11: ttjgg] āpiñjarā baddharajaḥkaṇatvān mañjary udārāśuśubhe 'rjunasya / dagdhvāpi dehaṃ giriśena roṣāt khaṇḍīkṛtā jyeva manobhvasya // 16.51 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) manojñagandhaṃ sahakārabhaṅgaṃ purāṇasīdhuṃ navapāṭalaṃ ca / saṃbadhnatā kāijaneṣu doṣāḥ sarve nidāghāvadhinā pramṛṣṭāḥ // 16.52 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] janasya tasmin samaye vigāḍhe babhūvatur dvau saviśeṣakāntau / tāpāpanodakṣamapāda sa codayastho nṛpatiḥ śaśī ca // 16.53 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) athormilolonmadarājahaṃse rodholatāpuṣpavahe sarayvāḥ / vihartum icchā vanitāsakhasya tasyāmbhasi grīṣmasukhe babhūva // 16.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tīrabhūmau vihitopakāryām ānāyibhis tām apakṛṣṭanakrām / vigāhituṃ śrīmahimānurūpaṃ pracakrame cakradharaprabhāvaḥ // 16.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā tīrasopānapathāvatārād anyonyakeyūravighaṭṭinībhiḥ / sanūpurakṣobhapadābhir āsīd udvignahaṃsā sarid aṅganābhiḥ // 16.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] parasparābhyukṣaṇatatparāṇāṃ tāsāṃ nṛpo majjanarāgadarśī / nausaṃśrayaḥ pārśvagatāṃ kirātīm upāttavālavyajanāṃ babhāṣe // 16.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] paśyāvarodhaiḥ śataśo madīyair vigāhyamāno galitāṅgarāgaiḥ / saṃdhyodayaḥ sābhra ivaiṣa varṇaṃ puṣyaty anekaṃ sarayūpravāhaḥ // 16.58 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] viluptam antaḥpurasundarīṇāṃ yad añjanaṃ naululitābhir adbhiḥ / tad badhnatībhir madarāgaśobhāṃ vilocaneṣu pratimuktam āsām // 16.59 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etā guruśroṇipayodharatvād ātmānam udvohuḍhum aśaknuvantyaḥ / gāḍhāṅgadair bāhubhir aspu bālāḥ kleśottaraṃ rāgavaśāt plavante // 16.60 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām / pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃś chalayanti mīnān // 16.61 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu / payodharotsarpiṣu śīryamāṇāḥ saṃlakṣyate na cchiduro 'pi hāraḥ // 16.62 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥstanānām / jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām // 16.63 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tīrasthalībarhibhir utkalāpaiḥ prasnigdhakekair abhinandyamānam / śrotreṣu saṃmūrchati raktam āsāṃ gītānugaṃ vārimṛdaṅgavādyam // 16.64 indravajrā [11: ttjgg] saṃdaṣṭavastreṣv abalānitambeṣv induprakāśāntaritoḍukalpāḥ / amī jalāpūritasūtramārgā maunaṃ bhajante raśanākalāpāḥ // 16.65 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etāḥ karotpīḍitavāridhārā darpāt sakhībhir vadaneṣu siktāḥ / vakretarāgrair alakais taruṇyaś cūrṇāruṇān vārilavān vamanti // 16.66 indravajrā [11: ttjgg] udbaddhakeśaś cyutapattrarekho viśleṣimuktāphalapattraveṣṭaḥ / manojña eva pramadāmukhānām ambhovihārākulito 'pi veṣaḥ // 16.67 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa nauvimānād avatīrya reme vilolahāraḥ saha tābhir apsu / skandhāvalagnoddhṛtapadminīkaḥ kareṇubhir vanya iva dvipendraḥ // 16.68 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato nṛpenānugatāḥ striyas tā bhrājiṣṇunā sātiśayaṃ virejuḥ / prāg eva muktā nayanābhirāmāḥ prāpyendranīlaṃ kim utonmayūkham // 16.69 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] varṇodakaiḥ kāñcanaśṛṅgamuktais tam āyatākṣyaḥ praṇayād asiñcan / tathāgataḥ so 'tirarāṃ babhāse sadhātunisyanda ivādrirājaḥ // 16.70 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tenāvarodhapramadāsakhena vigāhanānena saridvarāṃ tām / ākāśagaṅgāratir apsarobhir vṛto marutvān anuyātalīlaḥ // 16.71 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yat kumbhayoner adigamya rāmaḥ kuśāya rājyena samaṃ dideśa / tad asya jaitrābharaṇaṃ vihartur ajñātapātaṃ salile mamajja // 16.72 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] snātvā yathākāmam asau sadāras tīropakāryāṃ gatamātra eva / divyena śūnyaṃ valayena bāhum upoḍhanepathyavidhir dadarśa // 16.73 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jayaśriyaḥ saṃvananaṃ yatas tad āmuktapūrvaṃ guruṇā ca yasmāt / sehe 'sya na bhraṃśam ato na lobhāt sa tulyapuṣpābharaṇo hi dhīraḥ // 16.74 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ samājñāpayad āśu sarvān ānāyinas tadvicaye nadīṣṇān / vandhyaśramās te sarayūṃ vigāhya tam ūcur āmlānamukhaprasādāḥ // 16.75 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtaḥ prayatno na ca deva labdhaṃ magnaṃ payasy ābharaṇottamaṃ te / nāgena laulyāt kumudena nūnam upāttam antarhradavāsinā tat // 16.76 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ sa kṛtvā dhanur ātatajyaṃ dhanurdharaḥ kopavilohitākṣaḥ / gārutmataṃ tīragatas tarasvī bhujaṃganāśāya samādade 'stram // 16.77 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin hradaḥ saṃhitamātra eva kṣobhāt samāviddhataraṅgahastaḥ / rodhāṃsy abhighnann avapātamagnaḥ karīva vanyaḥ paruṣaṃ rarāsa // 16.78 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmāt samudrād iva mathyamānād udvṛttanakrāt sahasonmamajja / lakṣmyeva sārdhaṃ surarājavṛkṣaḥ kanyāṃ puraskṛtya bhujaṃgarājaḥ // 16.79 indravajrā [11: ttjgg] vibhūṣaṇapratyupahārahastam upasthitaṃ vīkṣya viśāṃpatis tam / sauparṇam astraṃ pratisaṃjahāra praheṣv anirbandharuṣo hi santaḥ // 16.80 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] trailokyanāthaprabhavaṃ prabhāvāt kuśaṃ dviṣām aṅkuśam astravidvān / mānonantenāpy abhivandya mūrdhnā mūrdhābhiṣiktaṃ kumudo babhāṣe // 16.81 upajāti triṣṭubh: ajñātam [11: mtjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] avaimi kāryāntaramānuṣasya viṣṇoḥ sutākhyām aparāṃ tanuṃ tvām / so 'haṃ kathaṃ nāma tavācareyam ārādhanīyasya dhṛter vibhātam // 16.82 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] karābhighātotthitakandukeyam ālokya bālātikutūhalena / javāt pataj jyotir ivāntarikṣād ādatta jatrābharaṇaṃ tvadīyam // 16.83 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad etad ājānuvilambinā te jyāghātarekhākiṇa lāñchanena / bhujena rakṣāparigheṇa bhūmer upaitu yogaṃ punar aṃsalena // 16.84 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] imāṃ svasāraṃ ca yavīyasīṃ me kumudvatīṃ nārhasi nānumantum / ātmāparādhaṃ nudatīṃ cirāya śuśrūṣayā pārthiva pādayos te // 16.85 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity ūcivān upahṛtābharaṇaḥ kṣitīśaṃ ślāghyo bhavān svajana ity anubhāṣitāram / saṃyojayāṃ vidhivad āsa sametabandhuḥ kanyāmayena kumudaḥ kulabhūṣaṇena // 16.86 vasantatilakā [14: tBjjgg] tasyāḥ spṛṣṭe manujapatinā sāhacaryāya haste māṅgalyorṇāvalayini puraḥ pāvakasyocchikhasya / divyas tūryadhvanir udacarad vyaśnuvāno digantān gandhodagraṃ tadanau vavṛṣuḥ puṣpam āścaryameghāḥ // 16.87 mandākrāntā [17: mBnttgg] (? 3 eva pādāḥ yuktāḥ) itthaṃ nāgas tribhuvanaguror aurasaṃ maithileyaṃ labdhvā bandhuṃ tam api ca kuśaḥ pañcamaṃ takṣakasya / ekaḥ śaṅkāṃ pitṛvadharipor atyajad vainateyāc chāntavyālām avanim aparaḥ paurakāntaḥ śaśāsa // 16.88 mandākrāntā [17: mBnttgg] aithiṃ nāma kākutsthāt putraṃ āpakumudvatī / paścimād yāminīyāmāt prasādam iva cetanā // 17.1 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa pituḥ pitṛmān vaṃśaṃ putraṃ āpakumudvatī / apunāt savitevobhau mārgāv uttaradakṣiṇau // 17.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ādau kulavidyānām artham arthavidāṃ varaḥ / paścāt pārthivakanyānāṃ pāṇim agrāhayat pitā // 17.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyas tenābhijātena śūraḥ śauryavatā kuśaḥ / amanyataikam ātmānam anekaṃ vaśinā vaśī // 17.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kulocitam indrasya sāhāyakam upeyivān / jaghāna samare daityaṃ durjayaṃ tena so 'vadhi // 17.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ svasā nāgarājasya kumudasya kumudvatī / anvagāt kumudānandaṃ śaśāṅkam iva kaumudī // 17.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor divaspater āsīd ekaḥ siṃhāsanārdhabāk / dvitīyāpi sakhī śacyāḥ pārijātāṃśabhāginī // 17.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadātmasaṃbhavaṃ rājye mantrivṛddāḥ samādadhuḥ / smarantaḥ paścimām ājñāṃ bhartuḥ saṃgrāmayāyinaḥ // 17.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tasya kalpayām āsur abhiṣekāya śilpibhiḥ / vimānaṃ navam udvedi catuḥstambhapratiṣṭam // 17.9 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tatrainaṃ hemakumbheṣu saṃbhṛtais tīrthavāribhiḥ / upatasthuḥ prakṛtayo bhadrapīṭhopaveśitam // 17.10 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nadadhbiḥ snigdhagambhīraṃ tūryair āhatapuṣkaraiḥ / anvamīyata kalyāṇaṃ tasyāvicchinnasaṃtati // 17.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūrvāyavāṅkuraplakṣa-tvagabhinnapuṭottarān / jñātivṛddhaiḥ prayuktān sa bheje nīrājanāvidhīn // 17.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purohitapurogās taṃ jiṣṇuṃ jaitrair atharvabhiḥ / upacakramire pūrvam abhiṣektuṃ dvijātayaḥ // 17.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaughamahatī mūrdhni nipatantī vyarocata / saśabdam abhiṣekaśrīr gaṅgeva tripuradviṣaḥ // 17.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stūyamānaḥ kṣaṇe tasminn alakṣyata sa bandibhiḥ / pravṛddha iva prajanyaḥ cātakair abhinanditaḥ // 17.15 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya san mantrapūtābhiḥ snānam adbhiḥ pratīcchataḥ / vavṛdhe vaidyutasyāgner vṛṣṭisekād iva dyutiḥ // 17.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāvad abhiṣekānte snātakebhyo dadau vasu / yāvat teṣāṃ samāpyeran yajñāḥ paryāptadakṣiṇāḥ // 17.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te prītamanasas tasmai yām āśiṣam udīrayan / sā tasya karmanirvṛttair dūraṃ paścātkṛtā phalaiḥ // 17.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bandhacchedaṃ sa baddhānāṃ vadhārhāṇām avadhyatām / dhuryāṇāṃ ca dhuro mokṣam adohaṃ cādiṣad gavām // 17.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krīḍāpatatriṇo 'py asya pañjarasthāḥ śukādayaḥ / labdhamokṣās tadādeśād yatheṣṭagatayo 'bhavan // 17.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kakṣāntaranyastaṃ gajadantāsanaṃ śuci / sottaracchadam adhyāsta nepathyagrahaṇāya saḥ // 17.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dhūpāśyānakeśāntaṃ toyanirṇiktapāṇayaḥ / ākalpasādhanais tais tair upaseduḥ prasādhakāḥ // 17.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te'; sya muktāguṇonnaddhaṃ maulim antargatasrajam / pratyūpuḥ padmarāgeṇa prabhāmaṇḍalaśobhinā // 17.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candanenāṅgarāgaṃ ca mṛganābhisugandhinā / samāpayya tataś cakruḥ pattraṃ vinyastarocanam // 17.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āmuktābharaṇaḥ sragvī haṃsacihnadukūlavān / āsīd atiśayaprekṣyaḥ sa rājyaśrīvadhūvaraḥ // 17.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nepathyadarśinaś chāyā tasyādarśe hiraṇmaye / virarājodite sūrye merau kalpataror iva // 17.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājakakudavyagra-pāṇibhiḥ pārśvavaribhiḥ / yayāv udīritālokaḥ sudharmānavamāṃ sabhām // 17.27 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vitānasahitaṃ tatra bheje paitṛkam āsanam / cūḍāmaṇibhir udghṛṣṭa-pādapīṭhaṃ mahīkṣitām // 17.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśubhe tena cākrāntaṃ maṅgalāyatanaṃ mahat / śrīvatsalakṣaṇaṃ vakṣaḥ kaustubheneva kaiśavam // 17.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhau bhūyaḥ kumāratvād ādhirājyam avāpya saḥ / rekhā bhāvād upārūḍhaḥ sāmagryam iva candramāḥ // 17.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasannamukharāgaṃ taṃ smitapūrvābhibhāṣiṇam / mūrtimantam amanyanta viśvāsam anujīvinaḥ // 17.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa puraṃ puruhūtaśrīḥ kalpadrumanibhadhvajām / kramamāṇaś cakāra dyāṃ nāgenairāvataujasā // 17.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaikasyocchritaṃ chattraṃ mūrdhni tenāmalatviṣā / pūrvarājaviyogauṣmyaṃ kṛtsnasya jagato hṛtam // 17.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmād agneḥ śikhāḥ paścād udayād aṃśavo raveḥ / so 'tītya tejasāṃ vṛttiṃ samam evotthito guṇaiḥ // 17.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ prītiviśadair netrair anvayuḥ paurayoṣitaḥ / śaratprasannair jyotirbhir vibhāvarya iva dhruvam // 17.35 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayodhyādevatāś cainaṃ praśastāyatanārcitāḥ / anudadhyur anudhyeyaṃ sāṃnidhyaiḥ pratimāgataiḥ // 17.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvan nāśyāyate vedir abhiṣekajalāplutā / tāvad evāsya velāntaṃ pratāpaḥ prāpa duḥsahaḥ // 17.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhasya guror mantrāḥ sāyakās tasya dhanvinaḥ / kiṃ tat sādhyaṃ yad ubhaye sādhayeyur na saṃgatāḥ // 17.38 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa dharmasthasakhaḥ śaśvad arthipratyarthināṃ svayam / dadarśa saṃśayacchedyān vyavahārān atandritaḥ // 17.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ param abhivyaktā-saumanasyaniveditaiḥ / yuyoja pākābhimukhair bhṛtyān vijñāpanāphalaiḥ // 17.40 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prajās tadguruṇā nadyo nabhaseva vivardhitāḥ / tasmiṃs tu bhūyasīṃ vṛddhiṃ nabhasye tā ivāyayuḥ // 17.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad uvāca na tan mithyā yad dadau na jahāra tat / so 'bhūd bhagnavrataḥ śatrūn uddhṛtya pratiropayan // 17.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayorūpavibhūtīnām ekaikaṃ madakāraṇam / tāni tasmin samastāni na tasyotsiṣice manaḥ // 17.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthaṃ janitarāgāsu prakṛtiṣv anuvāsaram / akṣobhyaḥ sa navo 'py āsīd dṛḍhamūla iva drumaḥ // 17.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityāḥ śatravo bāhyā viprakṛṣṭāś ca te yataḥ / ataḥ so 'bhyantarān nityān ṣaṭ pūrvam ajayad ripūn // 17.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādābhimukhe tasmiṃś capalāpi svabhāvataḥ / nikaṣe hemarekheva śrīr āsīd anapāyinī // 17.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam / ataḥ siddhiṃ sametābhyām ubhābhyām anviyeṣa saḥ // 17.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tasya maṇḍale rājño nyastapraṇidhidīdhiteḥ / adṛṣṭam abhavat kiṃcid vyabhrasyeva vivasvataḥ // 17.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rātriṃdivavibhāgeṣu yad ādiṣṭaṃ mahīkṣitām / tat siṣeve niyogena sa vikalpaparāṅmukhaḥ // 17.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantraḥ pratidinaṃ tasya babhūva saha mantribhiḥ / sa jātu sevyamāno 'pi guptadvāro na sūcyate // 17.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pareṣu sveṣu ca kṣiptair avijñātaparasparaiḥ / so 'pasarpair jajāgāra yathākālaṃ svapann api // 17.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durgāṇi durgrhāṇy āsaṃs tasya roddhur api dviṣām / na hi siṃho gajāskandī bhayād giriguhāśayaḥ // 17.52 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bahvyamukhyāḥ samārambhāḥ pratyavekṣyā niratyayāḥ / garbhaśālisadharmāṇas tasya gūḍhaṃ vipecire // 17.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apathena pravavṛte na jātūpacito 'pi saḥ / vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ // 17.54 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāmaṃ pratkṛtivairāgyaṃ sadyaḥ śamayituṃ kṣamaḥ / yasya kāryaḥ pratīkāraḥ sa tan naivodapādayat // 17.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakeṣv evābhavad yātrā tasya śaktimataḥ sataḥ / samīraṇasahāyo 'pi nāmbhaḥprārthī davānalaḥ // 17.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dharmam arthakāmābhyāṃ babādhe na ca tena tau / nārthaṃ kāmena kāmaṃ vā so 'rthena sadṛśas triṣu // 17.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hīnāny anupakartḥṇi pravṛddhāni vikurvate / tena madhyamaśaktīni mitrāṇi shtāpitāny ataḥ // 17.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parātmanoḥ paricchidya śaktyādīnāṃ balābalam / yayāv ebhir baliṣṭhaś cet parasmād āsta so 'nyathā // 17.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kośenāśrayaṇīyatvam iti tasyārthasaṃgrahaḥ / ambugarbho hi jīmūtaś cātakair abhinandyate // 17.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parakarmāpahaḥ so 'bhūd udyataḥ sveṣu karmasu / āvṛṇod ātmano randhraṃ randhreṣu praharan ripūn // 17.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitrā saṃvardhito nityaṃ kṛtāstraḥ sāṃparāyikaḥ / tasya daṇḍavato daṇḍaḥ svadehān na vyaśiṣyata // 17.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarpasyeva śiroratnaṃ nāsya śaktitrayaṃ paraḥ / sa cakarṣa parasmāt tad ayaskānta ivāyasam // 17.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāpīṣv iva sravantīṣu vaneṣūpavaneṣv iva / sārthāḥ svairaṃ svakīyeṣu cerur veśmasv ivādriṣu // 17.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapo rakṣan sa vighnebhyas taskarebhyaś ca saṃpadaḥ / yathāsvam āśramaiś cakre varṇair api ṣaḍsaṃśabhāk // 17.65 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) khanibhiḥ suṣuve ratnaṃ kṣetraiḥ sasyaṃ vanair gajān / dideśa vetanaṃ tasmai rakṣāsadṛśam eva bhūḥ // 17.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa guṇānāṃ balānāṃ ca ṣaṇṇāṃ ṣaṇmukhavikramaḥ / babhūva viniyogajñaḥ sādhanīyeṣu vastuṣu // 17.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti kramāt prayuñjāno rāja nītiṃ caturvidhām / ā tīrthād apratīghātaṃ sa tasyāḥ phalam ānaśe // 17.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kūṭayuddhavidhijñe 'pi tasmin sanmārgayodhini / bheje 'bhisārikāvṛttiṃ jayaśrīr vīragāminī // 17.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyaḥ pratāpabhagnatvād arīṇāṃ tasya durlabhaḥ / raṇo gandhavipasyeva gandhabhinnānyadantinaḥ // 17.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛddhau hīyate candraḥ samudro 'pi tathāvidhaḥ / sa tu tasamavṛddhiś ca na cābhūt tāv iva kṣayī // 17.71 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) santas tasyābhigamanād atyarthaṃ mahataḥ kṛṣāḥ / udadher iva jīmūtāḥ prāpur dātṛtvam arthinaḥ // 17.72 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) stūyamānaḥ sa jihrāya stutyam eva samācaran / tathāpi vavṛdhe tasya tatkāridveṣino yaśaḥ // 17.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duritaṃ darśanena ghnaṃs tattvārthena nudaṃs tamaḥ / prajāḥ svatantrayāṃ cakre śaśvat sūrya ivoditaḥ // 17.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indor agatayaḥ padme sūryasya kumude 'ṃśavaḥ / guṇās tasya vipakṣe 'pi guṇino lebhire 'ntaram // 17.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parābhisaṃdhānaparaṃ yady apy asya viceṣṭitam / jigīṣor aśvamedhāya dharmyam eva babhūva tat // 17.76 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evam udyan prabhāveṇa śāstgranirdiṣṭavartmanā / vṛṣeva devo devānāṃ rājñāṃ rājā babhūva saḥ // 17.77 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pañcamaṃ lokapālānāṃ tam ūcuḥ sāmyayogataḥ / bhūtānāṃ mahatām ṣaṣṭham aṣṭamaṃ kulabhūbhṛtām // 17.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūrāpavarjitacchattrais tasyājñāṃ śāsanārpitām / dadhuḥ śirobhir bhūpālā devaḥ pauraṃdarīm iva // 17.79 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ṛtvijaḥ sa tathānarca dakṣiṇābhir mahākratau / yathā sādhāraṇībhūtaṃ nāmāsya dhanadasya ca // 17.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrād vṛṣṭir niyamitagadodrekavṛttir yamo 'bhūd yādonāthaḥ śivajalapathaḥ karmaṇe naucarāṇām / pūrvāpekṣī tadanu vidadhe kośavṛddhiṃ kuberas tasmin daṇḍopanatacaritaṃ bhejire lokapālāḥ // 17.81 mandākrāntā [17: mBnttgg] sa naiṣadhasyārthapateḥ sutāyām utpādayām āsa niṣiddhaśatruḥ / anūnasāraṃ niṣadhān nagendrāt putraṃ yam āhur niṣadhākhyam eva // 18.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tenoruvīryeṇa pitā prajāyai kalpiṣyamāṇena nananda yūnā / suvṛṣtiyogād iva jīvalokaḥ sasyena saṃpattiphalātmakena // 18.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śabdādi nirviśya sukhaṃ cirāya tasmin pratiṣṭhāpitarājaśabdaḥ / kaumudvateyaḥ kumudāvadātair dyām arjitāṃ karmabhir āruroha // 18.3 indravajrā [11: ttjgg] pautraḥ kuśasyāpi kuśeśayākṣaḥ sasāgarāṃ sāgaradhīracetāḥ / ekātapoatrāṃ bhuvam ekavīraḥ purārgalādīrghabhujo bubhoja // 18.4 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) tasyānalaujās tanayas tadante vaṃśaśriyaṃ prāpa nalābhidhānaḥ / yo naḍvalānīva gajaḥ pareṣāṃ balāny amṛdnān nalinābhavaktraḥ // 18.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nabhaścarair gītayaśyāmatanuṃ tanūjam nabhastalaśyāmatanuṃ tanūjam / khyātaṃ nabhaḥśabdamayena nāmnā kāntaṃ nabhomāsam iva prajānām // 18.6 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) tasmai viṣrjyottarakosalānāṃ dharmottaras tat prabhave prabhutvam / mṛgair ajaryaṃ jaraspodaiṣṭam adehabandhāya punar babandha // 18.7 ajñātasamavṛtta [10: rBrg] (? 2 eva pādāḥ yuktāḥ) tena dvipānām iva puṇḍarīko rājñām ajayyo 'jani puṇḍarīkaḥ / śānte pitary āhṛtapuṇḍarīkā yaṃ puṇḍarīkākṣam ivāśritā śrīḥ // 18.8 indravajrā [11: ttjgg] sa kṣemadhanvānam amoghadhanvā putraṃ prajākṣemavidhānadakṣam / kṣmāṃ lambhayitvā kṣamayopapannaṃ vane tapaḥ kṣāntataraś cacāra // 18.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anīkinīnāṃ samare 'grayāyī tasyāpi devapratimaḥ suto 'bhūt / vyaśrūyatānīkapadāvasānaṃ devādi nāma tridive 'pi yasya // 18.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pitā samārādhanatatpareṇa putreṇa putrī sa yathaiva tena / putras tathaivādhikavatsalena sa tena pitrā pitṛmān babhūva // 18.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pūrvas tayor ātmasame ciroḍhām ātmodbhave varṇacatuṣṭayasya / dhuraṃ nidhāyaikanidhir guṇānām jagāma yajvā yajamānalokam // 18.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vaśī sutas tasya vaśaṃvadatvāt sveṣām ivāsīd dviṣatām apīṣṭaḥ / sakṛd (?) vivignān api hi prayuktaṃ mādhuryam īṣṭe hariṇān grahītum // 18.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ahīnagur nāma sa gāṃ samagrām ahīnabāhudraviṇaḥ śaśāsa / yo hīna saṃsargaparāṅmukhatvād mādhuryam īṣṭe hariṇān grahītum // 18.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] guroḥ sa cānantaram antarjñaḥ puṃsāṃ pumān ādya ivāvatīrṇaḥ / upakramair askhalitaiś caturbhiś caturdigīśaś caturo babhūva // 18.15 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) tasmin prayāte paralokayātrāṃ jetary arīṇāṃ tanayaṃ tadīyam / uccaiḥśirastvāj jitapāriyātraṃ lakṣmīḥ siṣeve kila pāriyātram // 18.16 indravajrā [11: ttjgg] tasyābhavat sūnur udāraśīlaḥ śilaḥ śilāpaṭṭaviśālavakṣāḥ / jitāripakṣo 'pi śilīmukhair yaḥ śālīnatām avrajad īḍyamānaḥ // 18.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam ātmasaṃpannam aninditātmā kṛtvā yuvānaṃ yuvarājam eva / sukhāni so 'bhuṅkta sukhoparodhi vṛttaṃ hi rājñām uparuddhavṛttam // 18.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ rāgabandhiṣv avitṛptam eva bhogeṣu saubhāgyaviśeṣabhogyam / vilāsinīnām aratikṣamāpi jarā vṛthā matsariṇī jahāra // 18.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] unnābha ity udagtasnāmadheyas tasyāyathārthonnatanābhhirandhraḥ / suto 'bhavat paṅkajanābhakalpaḥ kṛtsnasya nābhir nṛpamaṇḍalasya // 18.20 upajāti triṣṭubh: ajñātam [11: trtgl], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ paraṃ vajradharaprabhāvas tadātmajaḥ saṃyati vajraghoṣaḥ / babhūva vajrākarabhuṣaṇāyāḥ patiḥ pṛthivyāḥ kila vajranābhaḥ // 18.21 upajāti triṣṭubh: ajñātam [11: jtngg], upendravajrā [11: jtjgg] tasmin gate dyāṃ sukṛtopalabdhāṃ tatsaṃbhavaṃ śaṅkhaṇam arṇavāntā / utkhātaśatruṃ vasudhopatasthe ratnopahārair uditaiḥ khanibhyaḥ // 18.22 indravajrā [11: ttjgg] tasyāvasāne haridaśvadhāmā pitryaṃ prapede padam aśvirūpaḥ / velātaṭeṣūṣitasainikāśvaṃ purāvido yaṃ dhyuṣitāśvam āhuḥ // 18.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ārādhya viśveśvaram īśvareṇa tena kṣiter viśvasaho 'dhijajñe / pātuṃ saho viśvasakhaḥ samagrāṃ viśvaṃbharām ātmajamūrtir ātmā // 18.24 indravajrā [11: ttjgg] aṃśe hiraṇyākśaripoḥ sa jāte hiraṇyanābhe tanaye nayajñaḥ / dviṣām asahyaḥ sutarāṃ tarūṇāṃ hiraṇyaretā sānilo 'bhūt // 18.25 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) pitā pitḥṇām anṛṇas tam ante vayasy anantāni sukhāni lipsuḥ / rājānam ājānuvilambibāhuṃ kṛtvā kṛtī valkalavān babhūva // 18.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kausalya ity uttarakosalānāṃ patyuḥ pataṃgānvayabhūṣaṇasya / tasyaurasaḥ somasutaḥ suto 'bhūn netrotsavaḥ soma iva dvitīyaḥ // 18.27 indravajrā [11: ttjgg] kausalya ity uttarakosalānāṃ sa brahmabhūyaṃ gatim ājagāma / brahmiṣṭham ādhāya nije 'dhikāre brahmiṣṭham eva svatanuprasūtam // 18.28 indravajrā [11: ttjgg] yaśobhir ābrahmasabhaṃ prakāśaḥ samyag mahīṃ śāsati śāsanāṅkām / prajāś ciraṃ suprajasi prajeśe nanandur ānandajalāvilākṣyaḥ // 18.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pātrīkṛtātmā gurusevanena spṛṣṭākṛtiḥ pattrarathendraketoḥ / taṃ putriṇāṃ puṣkarapattranetraḥ putraḥ samāropayad agrasaṃkhyām // 18.30 indravajrā [11: ttjgg] vaṃśasthitiṃ vaṃśakareṇa tena saṃbhāvya bhāvī sa sakhā maghonaḥ / upaspṛṣan sparśanivṛttalaulyas tripuṣkareṣu tridaśatvam āpa // 18.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasya prabhānirjitapuṣpa-rāgaṃ pauṣyaṃ tithau puṣyam asūta patnī / yasminn apuṣyann udite samagrāṃ puṣṭiṃ janāḥ puṣya iva dvitīye // 18.32 indravajrā [11: ttjgg] mahīṃ mahecchaḥ parikīrya sūnau manīṣiṇe jaiminaye 'rpitātmā / tasmāt sayogād adhigamya yogam ajanmane 'kalpata janmabhīruḥ // 18.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ paraṃ tatprabhavaḥ prapede dhruvopameyo dhruvasaṃdhir urvīm / yasminn abhūj jyāyasi satyasaṃdhe saṃdhir dhruvaḥ saṃnamatām arīṇām // 18.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sute śiśāv eva sudarśanākhye darśātyayendupriyadarśane saḥ / mṛgāyatākṣo mṛgayāvihārī siṃhād avāpad vipadaṃ nṛsiṃhaḥ // 18.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] svargāminas tasya tam aikamatyād amātyavargaḥ kulatantum ekam / anāthadīnāḥ prakṛtīr avekṣya sāketanāthaṃ vidhivac cakāra // 18.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vavendunā tan nabhasopameyaṃ śāvaikasiṃhena ca kānanena / raghoḥ kulaṃ kuḍmalapaṅkajena toyena cāprauṣhanarendram āsīt // 18.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] lokena bhāvī pitur eva tulyaḥ saṃbhāvito mauliparigrahāt saḥ / dṛṣṭo hi vṛṇvan kalabhapramāṇo 'py āśāḥ purovātam avāpya meghaḥ // 18.38 indravajrā [11: ttjgg] taṃ rājavīthyām adhihasti yāntam ādhoraṇālambitam agryaveṣam / ṣaḍvarṣadeśiyam api prabhutvāt praikṣanta paurāḥ pitṛgauraveṇa // 18.39 upajāti triṣṭubh: ajñātam [11: tBjgg], indravajrā [11: ttjgg] kāmaṃ na so 'kalpata paitṛkasya siṃhāsanasya pratipūraṇāya / tejomahimnā punar āvṛtātmā tad vyāpa cāmīkarapiñjareṇa // 18.40 indravajrā [11: ttjgg] tasmād adhaḥ kiṃcid ivāvatīrṇāv asaṃspṛśantau tapanīyapīṭham / sālaktakau bhūpatayaḥ prasiddhair vavandire maulibhir asya pādau // 18.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] maṇau mahānīla iti prabhāvād alpapramāṇe 'pi yathā na mithyā / śabdo mahārāja iti pratītas tathaiva tasmin yuyuje 'rbhake 'pi // 18.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] paryantasaṃcāritacāmarasya kapolalolobhayakākapakṣat / tasyānanād uccarito vivādaś cakshāla velāsv api nārṇavānām // 18.43 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nirvṛttajāmbūnadapaṭṭaśobhe nyastaṃ lalāṭe tilakaṃ dadhānaḥ / tenaiva śūnyāny arisundarīṇāṃ mukhāni sa smeramukhaś cakāra // 18.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śirīṣapuṣpādhikasaukumāryaḥ khedaṃ sa yāyād api śrutavṛddhayogāt / nitāntagurvīm api cānubhāvād dhuraṃ dharitryā bibharāṃ babhūva // 18.45 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) nyastākṣarām akṣarabhūmikāyāṃ kārtsnyena gṛhṇāti lipiṃ na yāvat / sarvāṇi tāvac chrutavṛddhayogāt phalāny upāyuṅkta sa daṇḍanīteḥ // 18.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] urasy aparyāptabhāgā prauḍhībhaviṣyantam udīkṣamāṇā / saṃjātalajjeva tam ātapatra-chhāyāchalenopajugūha lakṣmīḥ // 18.47 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) anaśnuvānena yugopamānam abaddhamaurvīkiṇalāñchanena / aspṛṣṭakhaḍgatsaruṇāpi cāsīd rakṣāvatī tasya bhujena bhūmiḥ // 18.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na kevalaṃ gacchati tasya kāle yayuḥ śarīrāvayavā vivṛddhim / vaṃśyā guṇāḥ khalv api lokakāntāḥ prārambhasūkṣmāḥ prathimānam āpuḥ // 18.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa pūrvajanmāntaradṛṣṭapārāḥ smarann ivākleśakaro gurūṇām / tisras trivargādhigamasya mūlaṃ jagrāha vidyāḥ prakṛtīś ca pitryāḥ // 18.50 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vyūhya sthitaḥ kiṃcid ivottarārdham unnaddhacūḍo 'ñcitasvyajānuḥ / ākarṇam ākṛṣṭasabānadhanvā vyarocat'; āste sa vinīyamānaḥ // 18.51 na kiṃcid adhyavasitam atha madhu vanitāṃ netranirveśanīyaṃ manasijatarupuṣpam rāgabandhapravālam / akṛtakavidhi sarvāṅgīṇam ākalpajātaṃ vilasitapadam ādyaṃ yauvanaṃ sa prapede // 18.52 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) pratikṛtiracanābhayo dūtisaṃdarśitābhyaḥ samadhikatararūpāḥ śuddhasaṃtānakāmaiḥ / adhivividur amātyair āhṛtās tasya yūnaḥ prathamaparigṛhīte śrībhuvau rājakanyāḥ // 18.53 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) agnivarṇam abhiṣicya rāghavaḥ sve pade tanayam agnitejasam / śiśriye śrutavatām apaścimaḥ paścime vayasi naimiṣaṃ vaśī // 19.1 rathoddhatā [11: rnrlg] tatra tīrthasalilena dīrghikās talpam antaritabhūmibhiḥ kuśaiḥ / saudhavāsam uṭajena vismṛtaḥ saṃcikāya phalaniḥspṛhas tapaḥ // 19.2 rathoddhatā [11: rnrlg] labdhapālanavidhau na tatsutaḥ khedam āpa guruṇā hi medinī / bhoktum eva bhujanirjitadviṣā na prasādhayitum asya kalpitā // 19.3 rathoddhatā [11: rnrlg] so 'dhikāram abhikaḥ kulocitaṃ kāścana svayam avartayat samāḥ / taṃ niveśya saciveṣv ataḥ paraṃ strīvidheyanavayauvano 'bhavat // 19.4 rathoddhatā [11: rnrlg] kāminīsahacarasya kāminas tasya veśmasu mṛdaṅganādiṣu / ṛddhimantam adhikarddhir uttaraḥ pūrvam utsavam apohad utsavaḥ // 19.5 rathoddhatā [11: rnrlg] indriyārthapariśūnyam akṣarmaḥ soḍhum ekam api sa kṣaṇātaram / antare ca viharan divāniśaṃ na vyapaikṣata samutsukāḥ prajāḥ // 19.6 upajāti triṣṭubh: ajñātam [11: rnrgg], rathoddhatā [11: rnrlg] gauravād yad api jātu mantriṇāṃ darśanaṃ prakṛtikāṅkṣitaṃ dadau / tad gavākṣavivarāvalambinā kevalena caraṇena kalpitam // 19.7 rathoddhatā [11: rnrlg] taṃ kṛtapraṇatayo 'nujīvinaḥ komalātmanakharāgarūṣitam / bhejire navadivākarātapa-spṛṣṭapaṅkajatulādhirohaṇam // 19.8 rathoddhatā [11: rnrlg] yuvanonnatavilāsinīstana-kṣobhalolakamalāś ca dīrghikāḥ / gūḍhamohanagṛhās tadambubhiḥ sa vyagāhata vigāḍhamanmathaḥ // 19.9 upajāti triṣṭubh: ajñātam [11: snrll], rathoddhatā [11: rnrlg] tatra sekahṛtalocanāñjanair dhautarāgaparipāṭalādharaiḥ / aṅganās tam adhikaṃ vyalobhayann arpitaprakṛtikāntibhir mukhaiḥ // 19.10 rathoddhatā [11: rnrlg] ghrāṇakāntamadhugandhakarṣiṇīḥ pānabhūmiracanāḥ priyāsakhaḥ / abhyapadyata sa vāsitāsakhaḥ puṣpitāḥ kamalinīr iva dvipaḥ // 19.11 rathoddhatā [11: rnrlg] sātirekamadakāraṇaṃ rahas tena dattam abhileṣur aṅganāḥ / tābhir apy upahṛtaṃ mukhāsavaṃ so 'pibad bakulatulyadohadaḥ // 19.12 rathoddhatā [11: rnrlg] aṅkam aṅkaparivartanocite tasya ninyatur aśūnyatām ubhe / vallakī ca hṛdayaṃgamasvanā valguvāg api ca vāmalocanā // 19.13 rathoddhatā [11: rnrlg] sa svayaṃ prahatapuṣkaraḥ kṛtī lolamālyavalayo haran manaḥ / nartakīr abhinayātilaṅghinīḥ pārśvavartiṣu guruṣv alajjavat // 19.14 rathoddhatā [11: rnrlg] cāru nṛtyavigame ca tanmukhaṃ svedabhinnatilakaṃ pariśramāt / premadattavadanāniaḥ manaḥ so 'nvajīvad amarālakeśvarau // 19.15 rathoddhatā [11: rnrlg] tasya sāvaraṇadṛṣṭasaṃdhayaḥ kāmyavastuṣu naveṣu saṅginaḥ / vallabhābhir upasṛtya cakrire sāmibhuktaviṣayāḥ samāgamāḥ // 19.16 rathoddhatā [11: rnrlg] aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam / mekhalābhir asakṛc ca bandhanaṃ vañcayan praṇayinīr avāpa saḥ // 19.17 rathoddhatā [11: rnrlg] tena dūtividitaṃ niṣeduṣā pṛṣṭhataḥ suratavārarātriṣu / śuśruve priyajanasya kātaraṃ vipralambhapariśaṅkino vacaḥ // 19.18 rathoddhatā [11: rnrlg] laulyam etya gṛhiṇīparigrahān nartakīṣv asulabhāsu tadvapuḥ / vartate sma sa kathaṃcid ālikhann aṅgulīkṣaraṇasannavartikaḥ // 19.19 rathoddhatā [11: rnrlg] premagarvitavipakṣamatsarād āyatāc ca madanān mahīkṣitam / ninyur utsavavidhicchalena taṃ devya ujjitaruṣaḥ kṛtārthatām // 19.20 rathoddhatā [11: rnrlg] prātar etya paribhogaśobhinā darśanena kṛtakhaṇḍanavyathāḥ / prāñjaliḥ praṇayinīḥ prasādayan so 'dunot praṇayamantharaḥ punaḥ // 19.21 rathoddhatā [11: rnrlg] svapnakīrtitavipakṣam aṅganāḥ darśanena kṛtakhaṇḍanavyathāḥ / pracchadāntagalitāśrubindubhiḥ krodhabhinnavalayair vivartanaiḥ // 19.22 rathoddhatā [11: rnrlg] kḷptapuṣpaśayanāṃl latāgṛhān etya dūtikṛtamārgadarśanaḥ / anvabhūt parijanāṅganārataṃ so 'varodhabhayavepathūttaram // 19.23 rathoddhatā [11: rnrlg] nāma vallabhajanasya te mayā prāpya bhāgyam api tasya kāṅkṣyate / lolupaṃ bata mano mameti taṃ gotraviskhalitam ūcur aṅganāḥ // 19.24 rathoddhatā [11: rnrlg] cūrṇababhru lulitasragākulaṃ chinnamekhalam alaktakāṅkitam / utthitasya śayanaṃ vilāsinas tasya vibhramartatāny apāvṛṇot // 19.25 upajāti triṣṭubh: ajñātam [11: rjrlg], rathoddhatā [11: rnrlg] sa svayaṃ caraṇarāgam ādadhe yoṣitaṃ na ca tathā samāhitaḥ / lobhyamānanayanaḥ ślathāṃśukair mekhalāguṇapadair nitambibhiḥ // 19.26 rathoddhatā [11: rnrlg] cumbane viparivartitādharaṃ hastarodhi raśanāvighaṭṭane / vighniteccham api tasya sarvato manmathendhanam abhūd vadhūratam // 19.27 rathoddhatā [11: rnrlg] darpaṇeṣu paribhogadarśinīr narmapūrvam anupṛṣṭhasaṃsthitaḥ / chāyayā smitamanojñayā vadhūr hrīnimīlitamukhīś cakāra saḥ // 19.28 rathoddhatā [11: rnrlg] kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalam agrapādayoḥ / prārthayanta śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam // 19.29 rathoddhatā [11: rnrlg] prekṣya darpaṇatalstham ātmano rājaveṣam atiśakraśobhinam / pipriye sa na tathā yathā yuvā vyaktalakṣma paribhogamaṇḍanam // 19.30 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) mitrakṛtyam apadiśya pārśvataḥ prasthitaṃ tam anavasthitaṃ priyāḥ / vidma he śaṭha palāyanacchalāny añjaseti rurudhuḥ kacagrahaiḥ // 19.31 rathoddhatā [11: rnrlg] tasya nirdayaratiśramālasāḥ kaṇṭhasūtram apadiśyayoṣitaḥ / adhyaśerata bṛhad (?) bhujāntaraṃ pīvarastanaviluptacandanam // 19.32 rathoddhatā [11: rnrlg] saṃgamāya niśi gūḍhacāriṇaṃ cāradūtikathitaṃ puro gatāḥ / vañcayiṣyasi kutas tamovṛtaḥ kāmuketi cakṛṣus tam aṅganāḥ // 19.33 rathoddhatā [11: rnrlg] yoṣitām uḍupater ivāciṣāṃ sparśanirvṛtim asāv anāpnuvan / āruroha kumudākaropamāṃ rātrijāgaraparo divāśayaḥ // 19.34 rathoddhatā [11: rnrlg] veṇunā daśanapīḍitādharā vīṇayā nakhapadāṅkitoravaḥ / śilapakārya ubhayena vejitās taṃ vijihmanayanā vyalobhayan // 19.35 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) aṅgasattvavacanāśrayaṃ mithaḥ strīṣu nṛtyam upadhāya darśayan / sa prayoganipuṇaiḥ prayoktṛbhiḥ saṃjagharṣa saha mitrasaṃnidhau // 19.36 rathoddhatā [11: rnrlg] aṃsalambikuṭajārjunasrajas tasya nīparajasāṅgarāgiṇaḥ / prāvṛṣi pramadabarhiṇeṣv abhūt kṛtimādriṣu vihāravibhramaḥ // 19.37 upajāti triṣṭubh: ajñātam [11: snrlg], rathoddhatā [11: rnrlg] vigrahāc ca śayane parāṅmukhīr nānunetum abalāḥ sa tatvare / ācakāṅkṣa ghanaśabdaviklavās tā vivṛtya viśatīr bhujāntaram // 19.38 rathoddhatā [11: rnrlg] kārttikīṣu savitānaharmyabhāg yāminīṣu lalitāṅganāsakhaḥ / anvabhuṅkta surataśramāpahāṃ meghamuktaviśadāṃ sa candrikām // 19.39 rathoddhatā [11: rnrlg] saikataṃ ca sarayūṃ vivṛṇvatīṃ śroṇibimbam iva haṃsamekhalam / svapriyāvilasitānukāriṇīṃ saudhajālvivarair vyalokayat // 19.40 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) marmarair agurudhūpagandhibhir vyaktahemarśanais tam ekataḥ / jahrur āgrathanamokṣalolupaṃ haimanair nivsanaiḥ sumadhyamāḥ // 19.41 ajñātārdhasamavṛtta [rnrl, ttrlg] arpitastimitadīpadṛṣṭayo garbhaveśmasu nivātakukṣiṣu / tasya sarvasuratāntarakṣamāḥ sākṣitāṃ śiśirarātrayo yayuḥ // 19.42 rathoddhatā [11: rnrlg] dakṣiṇena pavanena saṃbhṛtaṃ prekṣya cūtakusumaṃ sapallavam / anvanaiṣur avadhūtavigrahās taṃ durutsahaviyogam aṅganāḥ // 19.43 rathoddhatā [11: rnrlg] tāḥ svam aṅkam adhiropya dolayā preṅkhayan parijanāpaviddhayā / muktarajju nibiḍaṃ bhayacchalāt kaṇṭhabandhanam avāpa bāhubhiḥ // 19.44 rathoddhatā [11: rnrlg] taṃ payodharaniṣaktacandanair mauktikagrathitacārubhūṣaṇaiḥ / grīṣmaveṣavidhibhiḥ siṣevire śroṇilambimaṇimekhalāḥ priyāḥ // 19.45 rathoddhatā [11: rnrlg] yat sa bhagnasahakāram āsavaṃ raktapāṭalasamāgamaṃ papau / tena tasya madhunirgamāt kṛśaś cittayonir abhavat punarnavaḥ // 19.46 rathoddhatā [11: rnrlg] evam indriyasukhāni nirviśann anyakāryavimukhaḥ sa pārthivaḥ / ātmalakṣaṇaniveditān ṛtūn atyavāhayad anaṅgavāhitaḥ // 19.47 rathoddhatā [11: rnrlg] taṃ pramattam api na prabhāvataḥ śekur ākramitum anyapārthivāḥ / āmayas tu ratirāgasaṃbhavo dakṣaśāpa iva candram akṣiṇot // 19.48 rathoddhatā [11: rnrlg] dṛṣṭadoṣam api tan na so 'tyajat saṅgavastu bhiṣajām anāśravaḥ / svādubhis tu viṣayair hṛtas tato duḥkham indriyagaṇo nivāryate // 19.49 rathoddhatā [11: rnrlg] tasya pāṇḍuvadanālpabhūṣaṇā sāvalambagamanā mṛdusvanā / yakṣmaṇāpi parihānir āyayau kāmayānasamavasthayā tulām // 19.50 rathoddhatā [11: rnrlg] vyoma paścimakalāsthitendu vā paṅkaśeṣam iva gharmapalvalam / rājñi tatkulam abhūt kṣayāture vāmanārcir iva dīpabhājanam // 19.51 rathoddhatā [11: rnrlg] bāḍham eṣu divaseṣu karma sādhayati putrajanmane / ity adarśitarujo 'sya mantriṇaḥ śaśvad ūcur aghaśaṅkinīḥ prajāḥ // 19.52 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) sa tv anekavanitāsakho 'pi san pāvanīm anavalokya saṃtatim / vaidyayatnaparibhāvinaṃ gadaṃ na pradīpa iva vāyum atyagāt // 19.53 rathoddhatā [11: rnrlg] taṃ gṛhopavana eva saṃgatāḥ paścimakratuvidā purodhasā / rogaśāntim apadiśya mantriṇaḥ saṃbhṛte śikhini gūḍham ādadhuḥ // 19.54 rathoddhatā [11: rnrlg] taiḥ kṛtaprakṛtimukhyasaṃgrahair āśu tasya sahadharmacāriṇī / sādhu dṛṣṭaśubhagarbhalakṣaṇā pratyapadyata narādhipaśriyam // 19.55 rathoddhatā [11: rnrlg] tasyās tathāvidhanarendravipattiśokād uṣṇair vilocanajalaiḥ prathamābhitaptaḥ / nirvāpitaḥ kanakakumbhamukhojjhitena vaṃśābhiṣekavidhinā śiśireṇa garbhaḥ // 19.56 vasantatilakā [14: tBjjgg] taṃ bhāvāya prasavasamayākāṅkṣiṇīnāṃ prajānām antargūḍhaṃ kṣitir iva babhau bījamuṣṭiṃ dadhānā / maulaiḥ sārdhaṃ sthavirasacivair hemasiṃhāsanasthā rājñī rājyaṃ vidhivad aśiṣad bhartur avyāhatājñā // 19.57 mandākrāntā [17: mBnttgg] ākīryamāṇam āsanna-vidhibhiḥ samidāharaiḥ / vaikhānasair adṛśyāgni-pratyudgamanavṛttibhiḥ // 1.49.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ devīm ṛtusnātāṃ smṛtvā sapadi satvaraḥ / pradakṣiṇakriyātītas tasyāḥ kopam ajījanaḥ // 1.75.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāmralalāṭajāṃ rekhāṃ bibhratī sāsitetarām / saṃdhyā prātipadeneva pratibhinnā himāṃśunā // 1.82.2 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) gāndharvam astraṃ tad itaḥ pratīccha prayogasaṃhāravibhaktamantram / saṃdhyā prātipadeneva na cārihiṃsā vijayaḥ svahaste // 5.57.2 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) nidrāvaśaṃ tvayi gate śaśinā kathaṃcid ātmānam ānanarucā bhavato viyujya / lakṣmīr vibhātasamaye 'pi hi darśanena paryutsukā praṇayinī niśi khaṇḍiteva // 5.67.2 vasantatilakā [14: tBjjgg] mandaṃ vivāti himasaṃbhṛtaśītabhāvaḥ saṃsṛjyate sarasijair aruṇāṃśubhinnaiḥ / saurabhyam īpsur iva te mukhamārutasya yan no guṇān prati niśāpariṇāmavāyuḥ // 5.69.2 vasantatilakā [14: tBjjgg] iti sa vihatanidras talpam alpetarāṃśaḥ suragaja iva gaṅgāsaikataṃ supratīkaḥ / parijanavanitānāṃ pādayor vyāpṛtānāṃ valayamaṇividiṣṭaṃ pracchadāntaṃ mumoca // 5.75.2 mālinī [15: nnmyy] sa tatra mañceṣu vimānakalpeṣv ākalpasaṃmūrchitarūpaśobhān / siṃhāsanasthān nṛpatīn apaśyat yūpān praśastān iva haimavedīn // 6.1.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yadā yadā rājakumārikāsau na pūrvapūrvaṃ ganayāṃ cakāra / tadā tadā nāmitarepharekhām āśālatā pallavinī babhūva // 6.67.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] lalāṭabaddhabhṛkuṭītaraṅgais tanutyajāṃ dantanipīḍitoṣṭhaiḥ / ātastare bhallanikṛttakaṇṭhair huṃkāragarbhair dviṣatāṃ śirobhiḥ // 7.38.2 upajāti triṣṭubh: ajñātam [11: jBjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha vīkṣya guṇaiḥ pratiṣṭhitaṃ prakṛtiṣv ātmajam ābhigamikaiḥ / padavīṃ pariṇāmadeśinīṃ raghur ādatta vanāntagāminīm // 8.9.2 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) namas trimūrtaye tubhyaṃ guṇatrayavibhāgāya / prāk sṛṣṭe[ḥ] kevalātmane paścād bhad[r]am upeyuṣe // 10.19.2 upajāti anuṣṭubh: ajñātam [8: mslg], ajñātam [8: mrlg], ajñātam [8: jsgl], ajñātam [8: jrgg] te 'pi tūrṇam avagamya śāmbhavam āsamāharaṇakarmatatparāḥ / svāṃ sakṣiptatikarkaśaṃ hi tac cikṣipur daśāarathātmajāgrataḥ // 11.43.2 upajāti triṣṭubh: ajñātam [11: jBrlg], ajñātam [11: msjgl], rathoddhatā [11: rnrlg] nistriṃśakalpasya nidher jalānām eṣā tamāladrumarāja nīlā / dūrād arālabhru vibhāti velā kalaṅkarekhā malineva dhārā // 13.15.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratyāgatau tatra cirapravāsād apaśyatāṃ dāśarathī jananyau / kumudvatī śītamarīcilekhe diveva rūpāntaradurvibhāvye // 14.1.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] keyaṃ vane lakṣmaṇa lakṣmaṇeti dīnākṣaraṃ roditi yoṣid uccaiḥ / āṃ jñātam eṣā janakātmajeti kavir vicintyāntikam ājagāma // 14.69.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad ākarṇya muner vākyaṃ rāmo rājīvalocanaḥ / samaṃ harṣaviṣādābhyāṃ yuyuje nītikovidaḥ // 15.71.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha lakṣmaṇa śīghraṃ tvaṃ mā bhūd dharmaviparyayaḥ / tyāgo vāpi vadho vāpi sādhūnām ubhayaṃ samam // 15.94.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād babhūvātha dalābhidhāno dalānvitaḥ padmadalābhadṛṣṭiḥ / kundāgra danto ripudantisiṃhaḥ patiḥ pṛthivyāḥ kulakair ivenduḥ // 18.16.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hitvātha bhogāṃs tapasottamena triviṣṭapaṃ prāptavati kṣitīśe / tadātmajaḥ sāgaradhīracetāḥ śaśāsa pṛthvīṃ sakalāṃ nṛsomaḥ // 18.19.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] samāptam: 10.415608s