tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam / nāradaṃ paripapraccha vālmīkir munipuṃgavam // 1.001.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān / dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ // 1.001.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ / vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ // 1.001.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmavān ko jitakrodho matimān ko 'nasūyakaḥ / kasya bibhyati devāś ca jātaroṣasya saṃyuge // 1.001.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me / maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram // 1.001.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā caitat trilokajño vālmīker nārado vacaḥ / śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt // 1.001.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ / mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ // 1.001.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ / niyatātmā mahāvīryo dyutimān dhṛtimān vaśī // 1.001.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ / vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ // 1.001.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ / ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ // 1.001.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān / pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ // 1.001.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ / yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān // 1.001.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣitā jīvalokasya dharmasya parirakṣitā / vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ // 1.001.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaśāstrārthatattvajño smṛtimān pratibhānavān / sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ // 1.001.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ / āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ // 1.001.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ / samudra iva gāmbhīrye dhairyeṇa himavān iva // 1.001.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ / kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ // 1.001.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanadena samas tyāge satye dharma ivāparaḥ / tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam // 1.001.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam / yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ // 1.001.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī / pūrvaṃ dattavarā devī varam enam ayācata // 1.001.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivāsanaṃ ca rāmasya bharatasyābhiṣecanam // 1.001.020.2 anuṣṭubh (ardham eva: pathyā) sa satyavacanād rājā dharmapāśena saṃyataḥ / vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam // 1.001.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa jagāma vanaṃ vīraḥ pratijñām anupālayan / pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt // 1.001.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha / snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ // 1.001.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ / sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā // 1.001.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paurair anugato dūraṃ pitrā daśarathena ca / śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat // 1.001.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ / citrakūṭam anuprāpya bharadvājasya śāsanāt // 1.001.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ / devagandharvasaṃkāśās tatra te nyavasan sukham // 1.001.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrakūṭaṃ gate rāme putraśokāturas tadā / rājā daśarathaḥ svargaṃ jagāma vilapan sutam // 1.001.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ / niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ // 1.001.029.1 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) sa jagāma vanaṃ vīro rāmapādaprasādakaḥ // 1.001.029.2 anuṣṭubh (ardham eva: pathyā) pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ / nivartayām āsa tato bharataṃ bharatāgrajaḥ // 1.001.030 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa kāmam anavāpyaiva rāmapādāv upaspṛśan / nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā // 1.001.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tu punar ālakṣya nāgarasya janasya ca / tatrāgamanam ekāgre daṇḍakān praviveśa ha // 1.001.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha / sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā // 1.001.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agastyavacanāc caiva jagrāhaindraṃ śarāsanam / khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau // 1.001.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasatas tasya rāmasya vane vanacaraiḥ saha / ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām // 1.001.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena tatraiva vasatā janasthānanivāsinī / virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī // 1.001.036 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān / kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ // 1.001.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nijaghāna raṇe rāmas teṣāṃ caiva padānugān / rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa // 1.001.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ / sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ // 1.001.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ / na virodho balavatā kṣamo rāvaṇa tena te // 1.001.040 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ / jagāma sahamarīcas tasyāśramapadaṃ tadā // 1.001.041 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tena māyāvinā dūram apavāhya nṛpātmajau / jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam // 1.001.042 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm / rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ // 1.001.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam / mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha // 1.001.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam / taṃ nihatya mahābāhur dadāha svargataś ca saḥ // 1.001.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm / śramaṇīṃ dharmanipuṇām abhigaccheti rāghava // 1.001.046.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ // 1.001.046.2 anuṣṭubh (ardham eva: pathyā) śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ / pampātīre hanumatā saṃgato vānareṇa ha // 1.001.047 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hanumadvacanāc caiva sugrīveṇa samāgataḥ / sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ // 1.001.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vānararājena vairānukathanaṃ prati / rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca // 1.001.049.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālinaś ca balaṃ tatra kathayām āsa vānaraḥ // 1.001.049.2 anuṣṭubh (ardham eva: pathyā) pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati / sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave // 1.001.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam / pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam // 1.001.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bibheda ca punaḥ sālān saptaikena maheṣuṇā / giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā // 1.001.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ / kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā // 1.001.053 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ / tena nādena mahatā nirjagāma harīśvaraḥ // 1.001.054 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tataḥ sugrīvavacanād dhatvā vālinam āhave / sugrīvam eva tad rājye rāghavaḥ pratyapādayat // 1.001.055 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa ca sarvān samānīya vānarān vānararṣabhaḥ / diśaḥ prasthāpayām āsa didṛkṣur janakātmajām // 1.001.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gṛdhrasya vacanāt saṃpāter hanumān balī / śatayojanavistīrṇaṃ pupluve lavaṇārṇavam // 1.001.057 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām / dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām // 1.001.058 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca / samāśvāsya ca vaidehīṃ mardayām āsa toraṇam // 1.001.059 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pañca senāgragān hatvā sapta mantrisutān api / śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat // 1.001.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt / marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā // 1.001.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm / rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ // 1.001.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam / nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ // 1.001.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ / samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ // 1.001.064 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ / samudravacanāc caiva nalaṃ setum akārayat // 1.001.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave / abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam // 1.001.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmaṇā tena mahatā trailokyaṃ sacarācaram / sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ // 1.001.067 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ / kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha // 1.001.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatābhyo varān prāpya samutthāpya ca vānarān / puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā // 1.001.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ / rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān // 1.001.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ / nirāyamo arogaś ca durbhikṣabhayavarjitaḥ // 1.001.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit / nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ // 1.001.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ / na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā // 1.001.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ / gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam // 1.001.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ / cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati // 1.001.075 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) daśavarṣasahasrāṇi daśavarṣaśatāni ca / rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati // 1.001.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam / yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate // 1.001.077 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ / saputrapautraḥ sagaṇaḥ pretya svarge mahīyate // 1.001.078 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) paṭhan dvijo vāgṛṣabhatvam īyāt ; syāt kṣatriyo bhūmipatitvam īyāt / vaṇigjanaḥ paṇyaphalatvam īyāj ; janaś ca śūdro 'pi mahattvam īyāt // 1.001.079 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ / pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ // 1.002.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāvat pūjitas tena devarṣir nāradas tadā / āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ // 1.002.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muhūtaṃ gate tasmin devalokaṃ munis tadā / jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ // 1.002.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ / śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam // 1.002.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akardamam idaṃ tīrthaṃ bharadvāja niśāmaya / ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā // 1.002.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama / idam evāvagāhiṣye tamasātīrtham uttamam // 1.002.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto bharadvājo vālmīkena mahātmanā / prāyacchata munes tasya valkalaṃ niyato guroḥ // 1.002.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ / vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam // 1.002.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasyābhyāśe tu mithunaṃ carantam anapāyinam / dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam // 1.002.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ / jaghāna vairanilayo niṣādas tasya paśyataḥ // 1.002.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale / bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram // 1.002.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam / ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata // 1.002.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ / niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt // 1.002.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ / yat krauñcamithunād ekam avadhīḥ kāmamohitam // 1.002.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ / śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā // 1.002.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) cintayan sa mahāprājñaś cakāra matimān matim / śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ // 1.002.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ / śokārtasya pravṛtto me śloko bhavatu nānyathā // 1.002.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śiṣyas tu tasya bruvato muner vākyam anuttamam / pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ // 1.002.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi / tam eva cintayann artham upāvartata vai muniḥ // 1.002.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ / kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha // 1.002.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit / upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ // 1.002.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ājagāma tato brahmā lokakartā svayaṃprabhuḥ / caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam // 1.002.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ / prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ // 1.002.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ / praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam // 1.002.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athopaviśya bhagavān āsane paramārcite / vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ // 1.002.025 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) upaviṣṭe tadā tasmin sākṣāl lokapitāmahe / tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ // 1.002.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā / yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt // 1.002.027 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ / jagāv antargatamanā bhūtvā śokaparāyaṇaḥ // 1.002.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tam uvāca tato brahmā prahasan munipuṃgavam / śloka eva tvayā baddho nātra kāryā vicāraṇā // 1.002.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) macchandād eva te brahman pravṛtteyaṃ sarasvatī / rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama // 1.002.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmātmano guṇavato loke rāmasya dhīmataḥ / vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam // 1.002.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ / rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ // 1.002.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ / tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati // 1.002.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te vāg anṛtā kāvye kā cid atra bhaviṣyati / kuru rāma kathāṃ puṇyāṃ ślokabaddhāṃ manoramām // 1.002.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat sthāsyanti girayaḥ saritaś ca mahītale / tāvad rāmāyaṇakathā lokeṣu pracariṣyati // 1.002.035 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) yāvad rāmasya ca kathā tvatkṛtā pracariṣyati / tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi // 1.002.036 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ity uktvā bhagavān brahmā tatraivāntaradhīyata / tataḥ saśiṣyo vālmīkir munir vismayam āyayau // 1.002.037 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ / muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ // 1.002.038 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā / so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ // 1.002.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ / kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham // 1.002.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udāravṛttārthapadair manoramais ; tadāsya rāmasya cakāra kīrtimān / samākṣaraiḥ ślokaśatair yaśasvino ; yaśaskaraṃ kāvyam udāradhīr muniḥ // 1.002.041 vaṃśastha [12: jtjr] śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam / vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ // 1.003.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ / prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim // 1.003.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janma rāmasya sumahad vīryaṃ sarvānukūlatām / lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām // 1.003.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nānācitrāḥ kathāś cānyā viśvāmitrasahāyane / jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam // 1.003.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmarāmavivādaṃ ca guṇān dāśarathes tathā / tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām // 1.003.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam / rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam // 1.003.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam / niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā // 1.003.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam / bharadvājābhyanujñānāc citrakūṭasya darśanam // 1.003.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā / prasādanaṃ ca rāmasya pituś ca salilakriyām // 1.003.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam / daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam // 1.003.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam / śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā // 1.003.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca / mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā // 1.003.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam / kabandhadarśanaṃ caiva pampāyāś cāpi darśanam // 1.003.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā / vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ // 1.003.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam / pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham // 1.003.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vālipramathanaṃ caiva sugrīvapratipādanam / tārāvilāpasamayaṃ varṣarātrinivāsanam // 1.003.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kopaṃ rāghavasiṃhasya balānām upasaṃgraham / diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam // 1.003.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam / prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam // 1.003.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parvatārohaṇaṃ caiva sāgarasya ca laṅghanam / rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam // 1.003.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpānabhūmigamanam avarodhasya darśanam / aśokavanikāyānaṃ sītāyāś cāpi darśanam // 1.003.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam / rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam // 1.003.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca / rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam // 1.003.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam / pratiplavanam evātha madhūnāṃ haraṇaṃ tathā // 1.003.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā / saṃgamaṃ ca samudrasya nalasetoś ca bandhanam // 1.003.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratāraṃ ca samudrasya rātrau laṅkāvarodhanam / vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam // 1.003.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam / rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure // 1.003.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam / ayodhyāyāś ca gamanaṃ bharatena samāgamam // 1.003.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam / svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam // 1.003.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) anāgataṃ ca yat kiṃ cid rāmasya vasudhātale / tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ // 1.003.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ / cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān // 1.004.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram / cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ // 1.004.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya cintayamānasya maharṣer bhāvitātmanaḥ / agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau // 1.004.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśīlavau tu dharmajñau rājaputrau yaśasvinau / bhrātarau svarasaṃpannau dadarśāśramavāsinau // 1.004.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau / vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ // 1.004.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat / paulastya vadham ity eva cakāra caritavrataḥ // 1.004.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam / jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam // 1.004.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ / bībhatsādirasair yuktaṃ kāvyam etad agāyatām // 1.004.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu gāndharvatattvajñau sthāna mūrcchana kovidau / bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau // 1.004.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau / bimbād ivoddhṛtau bimbau rāmadehāt tathāparau // 1.004.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam / vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau // 1.004.011 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame / yathopadeśaṃ tattvajñau jagatus tau samāhitau // 1.004.012.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mahātmānau mahābhāgau sarvalakṣaṇalakṣitau // 1.004.012.2 anuṣṭubh (ardham eva: pathyā) tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām / āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām // 1.004.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ / sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ // 1.004.014 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) te prītamanasaḥ sarve munayo dharmavatsalāḥ / praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau // 1.004.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ / ciranirvṛttam apy etat pratyakṣam iva darśitam // 1.004.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām / sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā // 1.004.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ / saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām // 1.004.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau / prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ // 1.004.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āścaryam idam ākhyānaṃ muninā saṃprakīrtitam / paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam // 1.004.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) praśasyamānau sarvatra kadā cit tatra gāyakau / rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ // 1.004.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svaveśma cānīya tato bhrātarau sakuśīlavau / pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ // 1.004.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ / upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ // 1.004.023 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ / uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā // 1.004.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyatām idam ākhyānam anayor devavarcasoḥ / vicitrārthapadaṃ samyag gāyator madhurasvaram // 1.004.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau munī pārthivalakṣmaṇānvitau ; kuśīlavau caiva mahātapasvinau / mamāpi tad bhūtikaraṃ pracakṣate ; mahānubhāvaṃ caritaṃ nibodhata // 1.004.026 vaṃśastha [12: jtjr] tatas tu tau rāmavacaḥ pracoditāv ; agāyatāṃ mārgavidhānasaṃpadā / sa cāpi rāmaḥ pariṣadgataḥ śanair ; bubhūṣayāsaktamanā babhūva // 1.004.027 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā / prajāpatim upādāya nṛpāṇāṃ jayaśālinām // 1.005.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ / ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan // 1.005.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām / mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam // 1.005.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ / dharmakāmārthasahitaṃ śrotavyam anasūyayā // 1.005.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kosalo nāma muditaḥ sphīto janapado mahān / niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān // 1.005.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ayodhyā nāma nagarī tatrāsīl lokaviśrutā / manunā mānavendreṇa yā purī nirmitā svayam // 1.005.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) āyatā daśa ca dve ca yojanāni mahāpurī / śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā // 1.005.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājamārgeṇa mahatā suvibhaktena śobhitā / muktapuṣpāvakīrṇena jalasiktena nityaśaḥ // 1.005.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ / purīm āvāsayām āsa divi devapatir yathā // 1.005.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām / sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ // 1.005.010 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām / uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām // 1.005.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm / udyānāmravaṇopetāṃ mahatīṃ sālamekhalām // 1.005.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durgagambhīraparighāṃ durgām anyair durāsadām / vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā // 1.005.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sāmantarājasaṅghaiś ca balikarmabhir āvṛtām / nānādeśanivāsaiś ca vaṇigbhir upaśobhitām // 1.005.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādai ratnavikṛtaiḥ parvatair upaśobhitām / kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm // 1.005.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) citrām aṣṭāpadākārāṃ varanārīgaṇair yutām / sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām // 1.005.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām / śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām // 1.005.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā / nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām // 1.005.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānam iva siddhānāṃ tapasādhigataṃ divi / suniveśitaveśmāntāṃ narottamasamāvṛtām // 1.005.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca bāṇair na vidhyanti viviktam aparāparam / śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ // 1.005.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane / hantāro niśitaiḥ śastrair balād bāhubalair api // 1.005.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ / purīm āvāsayām āsa rājā daśarathas tadā // 1.005.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām agnimadbhir guṇavadbhir āvṛtāṃ ; dvijottamair vedaṣaḍaṅgapāragaiḥ / sahasradaiḥ satyaratair mahātmabhir ; maharṣikalpair ṛṣibhiś ca kevalaiḥ // 1.005.023 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ / dīrghadarśī mahātejāḥ paurajānapadapriyaḥ // 1.006.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇām atiratho yajvā dharmarato vaśī / maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ // 1.006.002 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) balavān nihatāmitro mitravān vijitendriyaḥ / dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ // 1.006.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā manur mahātejā lokasya parirakṣitā / tathā daśaratho rājā vasañ jagad apālayat // 1.006.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena satyābhisaṃdhena trivargam anutiṣṭhatā / pālitā sā purī śreṣṭhendreṇa ivāmarāvatī // 1.006.005 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ / narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ // 1.006.006 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame / kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān // 1.006.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit / draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ // 1.006.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ / muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ // 1.006.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān / nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate // 1.006.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk / nāhastābharaṇo vāpi dṛśyate nāpy anātmavān // 1.006.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ / kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ // 1.006.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ / dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe // 1.006.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nāstiko nānṛtako na kaś cid abahuśrutaḥ / nāsūyako na cāśakto nāvidvān vidyate tadā // 1.006.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana / kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān // 1.006.015.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān // 1.006.015.2 anuṣṭubh (ardham eva: pathyā) varṇeṣv agryacaturtheṣu devatātithipūjakāḥ / dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ // 1.006.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ / śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ // 1.006.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sā tenekṣvākunāthena purī suparirakṣitā / yathā purastān manunā mānavendreṇa dhīmatā // 1.006.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yodhānām agnikalpānāṃ peśalānām amarṣiṇām / saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva // 1.006.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ / vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ // 1.006.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vindhyaparvapajair mattaiḥ pūrṇā haimavatair api / madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ // 1.006.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) añjanād api niṣkrāntair vāmanād api ca dvipaiḥ / bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī // 1.006.022 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ / sā yojane ca dve bhūyaḥ satyanāmā prakāśate // 1.006.023 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāṃ satyanāmāṃ dṛḍhatoraṇārgalām ; gṛhair vicitrair upaśobhitāṃ śivām / purīm ayodhyāṃ nṛsahasrasaṃkulāṃ ; śaśāsa vai śakrasamo mahīpatiḥ // 1.006.024 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ / śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ // 1.007.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ / aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat // 1.007.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau / vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare // 1.007.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ / kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ // 1.007.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ / krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ // 1.007.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā / kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam // 1.007.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ / prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api // 1.007.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kośasaṃgrahaṇe yuktā balasya ca parigrahe / ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam // 1.007.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vīrāṃś ca niyatotsāhā rāja śāstram anuṣṭhitāḥ / śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām // 1.007.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmakṣatram ahiṃsantas te kośaṃ samapūrayan / sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam // 1.007.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām / nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit // 1.007.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ / praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat // 1.007.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ / hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā // 1.007.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ / videśeṣv api vijñātāḥ sarvato buddhiniścayāt // 1.007.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ / upapanno guṇopetair anvaśāsad vasuṃdharām // 1.007.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan / nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ // 1.007.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tair mantribhir mantrahitair niviṣṭair ; vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ / sa pārthivo dīptim avāpa yuktas ; tejomayair gobhir ivodito 'rkaḥ // 1.007.017 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ / sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ // 1.008.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ / sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham // 1.008.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān / mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ // 1.008.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam / śīghram ānaya me sarvān gurūṃs tān sapurohitān // 1.008.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā rahaḥ sūto rājānam idam abravīt / ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ // 1.008.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sanatkumāro bhagavān pūrvaṃ kathitavān kathām / ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati // 1.008.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ / ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati // 1.008.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vane nityasaṃvṛddho munir vanacaraḥ sadā / nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt // 1.008.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ / lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā // 1.008.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaivaṃ vartamānasya kālaḥ samabhivartata / agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam // 1.008.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn eva kāle tu romapādaḥ pratāpavān / aṅgeṣu prathitā rājā bhaviṣyati mahābalaḥ // 1.008.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vyatikramād rājño bhaviṣyati sudāruṇā / anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā // 1.008.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ / brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati // 1.008.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ / samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet // 1.008.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ / vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya // 1.008.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam / prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ // 1.008.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate / kenopāyena vai śakyam ihānetuṃ sa vīryavān // 1.008.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rājā viniścitya saha mantribhir ātmavān / purohitam amātyāṃś ca preṣayiṣyati satkṛtān // 1.008.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ / na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam // 1.008.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān / āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati // 1.008.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ / ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate // 1.008.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati / sanatkumārakathitam etāvad vyāhṛtaṃ mayā // 1.008.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata / yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām // 1.008.023 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) sumantraś codito rājñā provācedaṃ vacas tadā / yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha // 1.009.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) romapādam uvācedaṃ sahāmātyaḥ purohitaḥ / upāyo nirapāyo 'yam asmābhir abhicintitaḥ // 1.009.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ / anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca // 1.009.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) indriyārthair abhimatair naracitta pramāthibhiḥ / puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām // 1.009.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ / pralobhya vividhopāyair āneṣyantīha satkṛtāḥ // 1.009.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tatheti rājā ca pratyuvāca purohitam / purohito mantriṇaś ca tathā cakruś ca te tadā // 1.009.006 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat / āśramasyāvidūre 'smin yatnaṃ kurvanti darśane // 1.009.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣiputrasya ghorasya nityam āśramavāsinaḥ / pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt // 1.009.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā / strī vā pumān vā yac cānyat sattvaṃ nagara rāṣṭrajam // 1.009.009 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā / vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ // 1.009.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ / ṛṣiputram upāgamya sarvā vacanam abruvan // 1.009.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam / ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ // 1.009.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ / hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam // 1.009.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ / ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi // 1.009.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ / kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam // 1.009.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai / tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha // 1.009.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha / idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ // 1.009.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ / ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ // 1.009.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmākam api mukhyāni phalānīmāni vai dvija / gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram // 1.009.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ / modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān // 1.009.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni cāsvādya tejasvī phalānīti sma manyate / anāsvāditapūrvāṇi vane nityanivāsinām // 1.009.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca / gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ // 1.009.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ / asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate // 1.009.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'paredyus taṃ deśam ājagāma sa vīryavān / manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ // 1.009.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭa mānasāḥ / upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ // 1.009.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ehy āśramapadaṃ saumya asmākam iti cābruvan / tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati // 1.009.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam / gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ // 1.009.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra cānīyamāne tu vipre tasmin mahātmani / vavarṣa sahasā devo jagat prahlādayaṃs tadā // 1.009.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ / pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ // 1.009.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ / vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet // 1.009.030 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi / śāntāṃ śāntena manasā rājā harṣam avāpa saḥ // 1.009.031 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ / ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā // 1.009.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūya eva ca rājendra śṛṇu me vacanaṃ hitam / yathā sa devapravaraḥ kathayām āsa buddhimān // 1.010.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ / rājā daśaratho nāmnā śrīmān satyapratiśravaḥ // 1.010.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati / kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati // 1.010.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putras tv aṅgasya rājñas tu romapāda iti śrutaḥ / taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ // 1.010.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum / āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca // 1.010.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca / pradāsyate putravantaṃ śāntā bhartāram ātmavān // 1.010.006 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ / āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā // 1.010.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ / ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit // 1.010.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ / labhate ca sa taṃ kāmaṃ dvija mukhyād viśāṃ patiḥ // 1.010.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ / vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ // 1.010.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām / sanatkumāro bhagavān purā devayuge prabhuḥ // 1.010.011 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam / svayam eva mahārāja gatvā sabalavāhanaḥ // 1.010.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca / sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ // 1.010.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ / abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ // 1.010.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam / ṛṣiputraṃ dadarśādau dīpyamānam ivānalam // 1.010.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ / sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā // 1.010.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) romapādena cākhyātam ṛṣiputrāya dhīmate / sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat // 1.010.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ / saptāṣṭadivasān rājā rājānam idam abravīt // 1.010.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāntā tava sutā rājan saha bhartrā viśāmpate / madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam // 1.010.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ / uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā // 1.010.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā / sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā // 1.010.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā / nanandatur daśaratho romapādaś ca vīryavān // 1.010.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ / paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ // 1.010.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam // 1.010.023.2 anuṣṭubh (ardham eva: pathyā) tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam / tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā // 1.010.024 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha / śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham // 1.010.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam / praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā // 1.010.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ / kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt // 1.010.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām / saha bhartrā viśālākṣīṃ prītyānandam upāgaman // 1.010.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ / uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā // 1.010.029 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ kāle bahutithe kasmiṃś cit sumanohare / vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat // 1.011.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam / yajñāya varayām āsa saṃtānārthaṃ kulasya ca // 1.011.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatheti ca sa rājānam uvāca ca susatkṛtaḥ / saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // 1.011.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rājābravīd vākyaṃ sumantraṃ mantrisattamam / sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ // 1.011.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ / samānayat sa tān viprān samastān vedapāragān // 1.011.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam / purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ // 1.011.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān pūjayitvā dharmātmā rājā daśarathas tadā / idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt // 1.011.007 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) mama lālapyamānasya putrārthaṃ nāsti vai sukham / tadarthaṃ hayamedhena yakṣyāmīti matir mama // 1.011.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā / ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham // 1.011.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan / vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam // 1.011.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā / saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // 1.011.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā prāpyase putrāṃś caturo 'mitavikramān / yasya te dhārmikī buddhir iyaṃ putrārtham āgatāḥ // 1.011.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam / amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram // 1.011.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me / samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām // 1.011.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarayvāś cottare tīre yajñabhūmir vidhīyatām / śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi // 1.011.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā / nāparādho bhavet kaṣṭo yady asmin kratusattame // 1.011.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ / vidhihīnasya yajñasya sadyaḥ kartā vinaśyati // 1.011.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate / tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha // 1.011.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan / pārthivendrasya tad vākyaṃ yathājñaptam akurvata // 1.011.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dvijās te dharmajñam astuvan pārthivarṣabham / anujñātās tataḥ sarve punar jagmur yathāgatam // 1.011.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ / visarjayitvā svaṃ veśma praviveśa mahā dyutiḥ // 1.011.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat / abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca // 1.012.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam / yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava // 1.012.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām / bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān // 1.012.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ / tatheti ca sa rājānam abravīd dvijasattamaḥ // 1.012.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kariṣye sarvam evaitad bhavatā yat samarthitam / tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān // 1.012.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān / karmāntikāñ śilpakārān vardhakīn khanakān api // 1.012.006 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) gaṇakāñ śilpinaś caiva tathaiva naṭanartakān / tathā śucīñ śāstravidaḥ puruṣān subahuśrutān // 1.012.007 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yajñakarma samīhantāṃ bhavanto rājaśāsanāt / iṣṭakā bahusāhasrī śīghram ānīyatām iti // 1.012.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ / brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ // 1.012.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ / tathā paurajanasyāpi kartavyā bahuvistarāḥ // 1.012.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ / tathā jānapadasyāpi janasya bahuśobhanam // 1.012.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dātavyam annaṃ vidhivat satkṛtya na tu līlayā / sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ // 1.012.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na cāvajñā prayoktavyā kāmakrodhavaśād api / yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā // 1.012.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām api viśeṣeṇa pūjā kāryā yathākramam / yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate // 1.012.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tathā bhavantaḥ kurvantu prītisnigdhena cetasā / tataḥ sarve samāgamya vasiṣṭham idam abruvan // 1.012.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate / tataḥ sumantram āhūya vasiṣṭho vākyam abravīt // 1.012.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ / brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ // 1.012.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) samānayasva satkṛtya sarvadeśeṣu mānavān / mithilādhipatiṃ śūraṃ janakaṃ satyavikramam // 1.012.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam / tam ānaya mahābhāgaṃ svayam eva susatkṛtam // 1.012.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te // 1.012.019.2 anuṣṭubh (ardham eva: pathyā) tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam / sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha // 1.012.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam / śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya // 1.012.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam / vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam // 1.012.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān / dākṣiṇātyān narendrāṃś ca samastān ānayasva ha // 1.012.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) santi snigdhāś ca ye cānye rājānaḥ pṛthivītale / tān ānaya yathākṣipraṃ sānugān sahabāndhavān // 1.012.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā / vyādiśat puruṣāṃs tatra rājñām ānayane śubhān // 1.012.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svayam eva hi dharmātmā prayayau muniśāsanāt / sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ // 1.012.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate / sarvaṃ nivedayanti sma yajñe yad upakalpitam // 1.012.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt / avajñayā na dātavyaṃ kasya cil līlayāpi vā // 1.012.028.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ // 1.012.028.2 anuṣṭubh (ardham eva: pathyā) tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ / bahūni ratnāny ādāya rājño daśarathasya ha // 1.012.029 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato vasiṣṭhaḥ suprīto rājānam idam abravīt / upayātā naravyāghra rājānas tava śāsanāt // 1.012.030 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ / yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ // 1.012.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt / sarvakāmair upahṛtair upetaṃ vai samantataḥ // 1.012.032 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ / śubhe divasa nakṣatre niryāto jagatīpatiḥ // 1.012.033 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ / ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā // 1.012.034 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atha saṃvatsare pūrṇe tasmin prāpte turaṅgame / sarayvāś cottare tīre rājño yajño 'bhyavartata // 1.013.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ / aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ // 1.013.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karma kurvanti vidhivad yājakā vedapāragāḥ / yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ // 1.013.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ / cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ // 1.013.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi / prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ // 1.013.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana / dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire // 1.013.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate / nāvidvān brāhmaṇas tatra nāśatānucaras tathā // 1.013.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate / tāpasā bhujate cāpi śramaṇā bhuñjate tathā // 1.013.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca / aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate // 1.013.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca / iti saṃcoditās tatra tathā cakrur anekaśaḥ // 1.013.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) annakūṭāś ca bahavo dṛśyante parvatopamāḥ / divase divase tatra siddhasya vidhivat tadā // 1.013.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ / aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ // 1.013.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan / upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ // 1.013.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) karmāntare tadā viprā hetuvādān bahūn api / prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā // 1.013.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divase divase tatra saṃstare kuśalā dvijāḥ / sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ // 1.013.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ / sadasyas tasya vai rājño nāvādakuśalo dvijaḥ // 1.013.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā / tāvanto bilvasahitāḥ parṇinaś ca tathāpare // 1.013.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śleṣmātakamayo diṣṭo devadārumayas tathā / dvāv eva tatra vihitau bāhuvyastaparigrahau // 1.013.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ / śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan // 1.013.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ / aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ // 1.013.020 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ / saptarṣayo dīptimanto virājante yathā divi // 1.013.021 anuṣṭubh (1,2: ma-vipulā, 3,4: ra-vipulā) iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ / cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi // 1.013.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ // 1.013.022.2 anuṣṭubh (ardham eva: pathyā) garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ / niyuktās tatra paśavas tat tad uddiśya daivatam // 1.013.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ / śāmitre tu hayas tatra tathā jala carāś ca ye // 1.013.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā / paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā // 1.013.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvaratnottamaṃ tasya rājño daśarathasya ha // 1.013.025.2 anuṣṭubh (ardham eva: pathyā) kausalyā taṃ hayaṃ tatra paricarya samantataḥ / kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā // 1.013.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patatriṇā tadā sārdhaṃ susthitena ca cetasā / avasad rajanīm ekāṃ kausalyā dharmakāmyayā // 1.013.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hotādhvaryus tathodgātā hayena samayojayan / mahiṣyā parivṛtthyātha vāvātām aparāṃ tathā // 1.013.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patatriṇas tasya vapām uddhṛtya niyatendriyaḥ / ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ // 1.013.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ / yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ // 1.013.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ / agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ // 1.013.031 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ / aśvamedhasya caikasya vaitaso bhāga iṣyate // 1.013.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ / catuṣṭomam ahas tasya prathamaṃ parikalpitam // 1.013.033 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram / kāritās tatra bahavo vihitāḥ śāstradarśanāt // 1.013.034 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau / abhijid viśvajic caiva aptoryāmo mahākratuḥ // 1.013.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ / adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam // 1.013.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā / aśvamedhe mahāyajñe svayambhuvihite purā // 1.013.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ / ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ // 1.013.038 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam / bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati // 1.013.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane / ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa // 1.013.040.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti // 1.013.040.2 anuṣṭubh (ardham eva: pathyā) gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ / daśakoṭiṃ suvarṇasya rajatasya caturguṇam // 1.013.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu / ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate // 1.013.042 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ / suprītamanasaḥ sarve pratyūcur muditā bhṛśam // 1.013.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prītamanā rājā prāpya yajñam anuttamam / pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ // 1.013.044 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā / kulasya vardhanaṃ tat tu kartum arhasi suvrata // 1.013.045 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tatheti ca sa rājānam uvāca dvijasattamaḥ / bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ // 1.013.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam / labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt // 1.014.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt / atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ // 1.014.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt / juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā // 1.014.003 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / bhāgapratigrahārthaṃ vai samavetā yathāvidhi // 1.014.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ / abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat // 1.014.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ / sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ // 1.014.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā tasmai varo dattaḥ prītena bhagavan purā / mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe // 1.014.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ / śakraṃ tridaśarājānaṃ pradharṣayitum icchati // 1.014.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā / atikrāmati durdharṣo varadānena mohitaḥ // 1.014.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ / calormimālī taṃ dṛṣṭvā samudro 'pi na kampate // 1.014.010 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt / vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi // 1.014.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt / hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ // 1.014.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena gandharvayakṣāṇāṃ devadānavarakṣasām / avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā // 1.014.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā / tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate // 1.014.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam / devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā // 1.014.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare viṣṇur upayāto mahādyutiḥ / brahmaṇā ca samāgamya tatra tasthau samāhitaḥ // 1.014.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ / tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā // 1.014.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājño daśarathasya tvam ayodhyādhipater vibho / dharmajñasya vadānyasya maharṣisamatejasaḥ // 1.014.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca / viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham // 1.014.018.2 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam / avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam // 1.014.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān / rākṣaso rāvaṇo mūrkho vīryotsekena bādhate // 1.014.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad uddhataṃ rāvaṇam ṛddhatejasaṃ ; pravṛddhadarpaṃ tridaśeśvaradviṣam / virāvaṇaṃ sādhu tapasvikaṇṭakaṃ ; tapasvinām uddhara taṃ bhayāvaham // 1.014.021 vaṃśastha [12: jtjr] tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ / jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt // 1.015.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ / yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam // 1.015.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam / mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge // 1.015.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama / yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ // 1.015.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ / nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt // 1.015.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) avajñātāḥ purā tena varadānena mānavāḥ / tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa // 1.015.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān / pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam // 1.015.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ / ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ // 1.015.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato vai yajamānasya pāvakād atulaprabham / prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam // 1.015.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam / snigdhaharyakṣatanujaśmaśrupravaramūrdhajam // 1.015.010 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam / śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam // 1.015.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divākarasamākāraṃ dīptānalaśikhopamam / taptajāmbūnadamayīṃ rājatāntaparicchadām // 1.015.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām / pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva // 1.015.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam / prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa // 1.015.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ / bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te // 1.015.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt / rājann arcayatā devān adya prāptam idaṃ tvayā // 1.015.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tu naraśārdūla pāyasaṃ devanirmitam / prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam // 1.015.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāryāṇām anurūpāṇām aśnīteti prayaccha vai / tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa // 1.015.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti nṛpatiḥ prītaḥ śirasā pratigṛhyatām / pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm // 1.015.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya ca tad bhūtam adbhutaṃ priyadarśanam / mudā paramayā yuktaś cakārābhipradakṣiṇam // 1.015.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato daśarathaḥ prāpya pāyasaṃ devanirmitam / babhūva paramaprītaḥ prāpya vittam ivādhanaḥ // 1.015.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram / saṃvartayitvā tat karma tatraivāntaradhīyata // 1.015.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau / śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ // 1.015.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt / pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ // 1.015.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā / ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ // 1.015.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt / pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam // 1.015.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anucintya sumitrāyai punar eva mahīpatiḥ / evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak // 1.015.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ / saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ // 1.015.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ / uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam // 1.016.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ / viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ // 1.016.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave / nayajñān buddhisaṃpannān viṣṇutulyaparākramān // 1.016.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃhāryān upāyajñān divyasaṃhananānvitān / sarvāstraguṇasaṃpannān amṛtaprāśanān iva // 1.016.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca / yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca // 1.016.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca / sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān // 1.016.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tathoktā bhagavatā tat pratiśrutya śāsanam / janayām āsur evaṃ te putrān vānararūpiṇaḥ // 1.016.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ / cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ // 1.016.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ / aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ // 1.016.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gajācalasaṃkāśā vapuṣmanto mahābalāḥ / ṛkṣavānaragopucchāḥ kṣipram evābhijajñire // 1.016.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ / ajāyata samastena tasya tasya sutaḥ pṛthak // 1.016.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ / ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca // 1.016.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ / nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ // 1.016.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān / kṣobhayeyuś ca vegena samudraṃ saritāṃ patim // 1.016.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam / nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān // 1.016.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhṇīyur api mātaṅgān mattān pravrajato vane / nardamānāṃś ca nādena pātayeyur vihaṃgamān // 1.016.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpimām / śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām // 1.016.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn // 1.016.017.2 anuṣṭubh (ardham eva: pathyā) anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ / anye nānāvidhāñ śailān kānanāni ca bhejire // 1.016.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam / bhrātarāv upatasthus te sarva eva harīśvarāḥ // 1.016.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair meghavṛndācalatulyakāyair ; mahābalair vānarayūthapālaiḥ / babhūva bhūr bhīmaśarīrarūpaiḥ ; samāvṛtā rāmasahāyahetoḥ // 1.016.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ / pratigṛhya surā bhāgān pratijagmur yathāgatam // 1.017.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ / praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ // 1.017.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ / muditāḥ prayayur deśān praṇamya munipuṃgavam // 1.017.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ / praviveśa purīṃ śrīmān puraskṛtya dvijottamān // 1.017.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ / anvīyamāno rājñātha sānuyātreṇa dhīmatā // 1.017.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam / viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam // 1.017.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā śuśubhe tena putreṇāmitatejasā / yathā vareṇa devānām aditir vajrapāṇinā // 1.017.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ / sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ // 1.017.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha lakṣmaṇaśatrughnau sumitrājanayat sutau / vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau // 1.017.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak / guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ // 1.017.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītyaikādaśāhaṃ tu nāma karma tathākarot / jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam // 1.017.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā / vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā // 1.017.012.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) teṣāṃ janmakriyādīni sarvakarmāṇy akārayat // 1.017.012.2 anuṣṭubh (ardham eva: pathyā) teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ / babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ // 1.017.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ / sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ // 1.017.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām api mahātejā rāmaḥ satyaparākramaḥ / bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ // 1.017.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ / sarvapriyakaras tasya rāmasyāpi śarīrataḥ // 1.017.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ / na ca tena vinā nidrāṃ labhate puruṣottamaḥ // 1.017.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛṣṭam annam upānītam aśnāti na hi taṃ vinā // 1.017.017.2 anuṣṭubh (ardham eva: pathyā) yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ / tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan // 1.017.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ / prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ // 1.017.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ / babhūva paramaprīto devair iva pitāmahaḥ // 1.017.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ / hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ // 1.017.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rājā daśarathas teṣāṃ dārakriyāṃ prati / cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ // 1.017.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya cintayamānasya mantrimadhye mahātmanaḥ / abhyāgacchan mahātejo viśvāmitro mahāmuniḥ // 1.017.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha / śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam // 1.017.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ / saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ // 1.017.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā / prāptam āvedayām āsur nṛpāyekṣvākave tadā // 1.017.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ / pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ // 1.017.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam / prahṛṣṭavadano rājā tato 'rghyam upahārayat // 1.017.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā / kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam // 1.017.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ / ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha // 1.017.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sarve hṛṣṭamanasas tasya rājño niveśanam / viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ // 1.017.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim / uvāca paramodāro hṛṣṭas tam abhipūjayan // 1.017.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāmṛtasya saṃprāptir yathā varṣam anūdake / yathā sadṛśadāreṣu putrajanmāprajasya ca // 1.017.033.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pranaṣṭasya yathā lābho yathā harṣo mahodaye / tathaivāgamanaṃ manye svāgataṃ te mahāmune // 1.017.033.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ / pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika // 1.017.034.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya me saphalaṃ janma jīvitaṃ ca sujīvitam // 1.017.034.2 anuṣṭubh (ardham eva: pathyā) pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ / brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā // 1.017.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama / śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho // 1.017.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati / icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye // 1.017.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryasya na vimarśaṃ ca gantum arhasi kauśika / kartā cāham aśeṣeṇa daivataṃ hi bhavān mama // 1.017.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti hṛdayasukhaṃ niśamya vākyaṃ ; śrutisukham ātmavatā vinītam uktam / prathitaguṇayaśā guṇair viśiṣṭaḥ ; parama ṛṣiḥ paramaṃ jagāma harṣam // 1.017.039 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tac chrutvā rājasiṃhasya vākyam adbhutavistaram / hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata // 1.018.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ / mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ // 1.018.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam / kuruṣva rājaśārdūla bhava satyapratiśravaḥ // 1.018.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha / tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau // 1.018.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau / mārīcaś ca subāhuś ca vīryavantau suśikṣitau // 1.018.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām // 1.018.005.2 anuṣṭubh (ardham eva: pathyā) avadhūte tathā bhūte tasmin niyamaniścaye / kṛtaśramo nirutsāhas tasmād deśād apākrame // 1.018.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva / tathābhūtā hi sā caryā na śāpas tatra mucyate // 1.018.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svaputraṃ rājaśārdūla rāmaṃ satyaparākramam / kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi // 1.018.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakto hy eṣa mayā gupto divyena svena tejasā / rākṣasā ye vikartāras teṣām api vināśane // 1.018.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ / trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati // 1.018.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana / na ca tau rāghavād anyo hantum utsahate pumān // 1.018.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau / rāmasya rājaśārdūla na paryāptau mahātmanaḥ // 1.018.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva / ahaṃ te pratijānāmi hatau tau viddhi rākṣasau // 1.018.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam / vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ // 1.018.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi / sthiram icchasi rājendra rāmaṃ me dātum arhasi // 1.018.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ / vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya // 1.018.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) abhipretam asaṃsaktam ātmajaṃ dātum arhasi / daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam // 1.018.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātyeti kālo yajñasya yathāyaṃ mama rāghava / tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ // 1.018.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ / virarāma mahātejā viśvāmitro mahāmuniḥ // 1.018.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) iti hṛdayamanovidāraṇaṃ ; munivacanaṃ tad atīva śuśruvān / narapatir agamad bhayaṃ mahad ; vyathitamanāḥ pracacāla cāsanāt // 1.018.020 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam / muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt // 1.019.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ / na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ // 1.019.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ / anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ // 1.019.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ / yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi // 1.019.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham eva dhanuṣpāṇir goptā samaramūrdhani / yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ // 1.019.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvighnā vratavaryā sā bhaviṣyati surakṣitā / ahaṃ tatra gamiṣyāmil na rāma netum arhasi // 1.019.006 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bālo hy akṛtavidyaś ca na ca vetti balābalam / na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ // 1.019.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam // 1.019.007.2 anuṣṭubh (ardham eva: pathyā) viprayukto hi rāmeṇa muhūrtam api notsahe / jīvituṃ muniśārdūla na rāmaṃ netum arhasi // 1.019.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vā rāghavaṃ brahman netum icchasi suvrata / caturaṅgasamāyuktaṃ mayā saha ca taṃ naya // 1.019.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ / duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi // 1.019.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturṇām ātmajānāṃ hi prītiḥ paramikā mama / jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi // 1.019.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te / kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava // 1.019.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām / māmakair vā balair brahman mayā vā kūṭayodhinām // 1.019.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe / sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ // 1.019.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata / paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ // 1.019.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam / mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ // 1.019.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ / sākṣād vaiśravaṇabhrātā putro viśvaraso muneḥ // 1.019.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā svayaṃ na yajñasya vighnakartā mahābalaḥ / tena saṃcoditau tau tu rākṣasau sumahā balau // 1.019.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ // 1.019.018.2 anuṣṭubh (ardham eva: pathyā) ity ukto muninā tena rājovāca muniṃ tadā / na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ // 1.019.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake / devadānavagandharvā yakṣāḥ pataga pannagāḥ // 1.019.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi / sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ // 1.019.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ / sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ // 1.019.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam / bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam // 1.019.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha kālopamau yuddhe sutau sundopasundayoḥ / yajñavighnakarau tau te naiva dāsyāmi putrakam // 1.019.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīcaś ca subāhuś ca vīryavantau suśikṣitau / tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ // 1.019.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vacanaṃ tasya snehaparyākulākṣaram / samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim // 1.020.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi / rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ // 1.020.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam / mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ // 1.020.003 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasya roṣaparītasya viśvāmitrasya dhīmataḥ / cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān // 1.020.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ / nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt // 1.020.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ / dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi // 1.020.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ / svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi // 1.020.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava / iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya // 1.020.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ / guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā // 1.020.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ / eṣa buddhyādhiko loke tapasaś ca parāyaṇam // 1.020.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣo 'strān vividhān vetti trailokye sacarācare / nainam anyaḥ pumān vetti na ca vetsyanti ke cana // 1.020.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.020.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ / kauśikāya purā dattā yadā rājyaṃ praśāsati // 1.020.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ / nakarūpā mahāvīryā dīptimanto jayāvahāḥ // 1.020.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jayā ca suprabhā caiva dakṣakanye sumadhyame / te suvāte 'straśastrāṇi śataṃ parama bhāsvaram // 1.020.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcāśataṃ sutāṃl lebhe jayā nāma varān purā / vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ // 1.020.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suprabhājanayac cāpi putrān pañcāśataṃ punaḥ / saṃhārān nāma durdharṣān durākrāmān balīyasaḥ // 1.020.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ / apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit // 1.020.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ vīryo mahātejā viśvāmitro mahātapāḥ / na rāmagamane rājan saṃśayaṃ gantum arhasi // 1.020.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam / prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam // 1.021.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṛtasvastyayanaṃ mātrā pitrā daśarathena ca / purodhasā vasiṣṭhena maṅgalair abhimantritam // 1.021.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam / dadau kuśikaputrāya suprītenāntarātmanā // 1.021.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vāyuḥ sukhasparśo virajasko vavau tadā / viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam // 1.021.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ / śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani // 1.021.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro yayāv agre tato rāmo mahāyaśāḥ / kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt // 1.021.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalāpinau dhanuṣpāṇī śobhayānau diśo daśa / viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau // 1.021.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujagmatur akṣudrau pitāmaham ivāśvinau // 1.021.007.2 anuṣṭubh (ardham eva: pathyā) baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī / sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī // 1.021.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe / rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata // 1.021.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ / mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā // 1.021.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na śramo na jvaro vā te na rūpasya viparyayaḥ / na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ // 1.021.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana / triṣu lokeṣu vā rāma na bhavet sadṛśas tava // 1.021.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na saubhāgye na dākṣiṇye na jñāne buddhiniścaye / nottare pratipattavyo samo loke tavānagha // 1.021.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etadvidyādvaye labdhe bhavitā nāsti te samaḥ / balā cātibalā caiva sarvajñānasya mātarau // 1.021.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣutpipāse na te rāma bhaviṣyete narottama / balām atibalāṃ caiva paṭhataḥ pathi rāghava // 1.021.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi // 1.021.015.2 anuṣṭubh (ardham eva: pathyā) pitāmahasute hy ete vidye tejaḥsamanvite / pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika // 1.021.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ / tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ // 1.021.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ / pratijagrāha te vidye maharṣer bhāvitātmanaḥ // 1.021.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ // 1.021.018.2 anuṣṭubh (ardham eva: pathyā) gurukāryāṇi sarvāṇi niyujya kuśikātmaje / ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ // 1.021.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ / abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare // 1.022.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā suprajā rāma pūrvā saṃdhyā pravartate / uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam // 1.022.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau / snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam // 1.022.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam / abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ // 1.022.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm / dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe // 1.022.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām / bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ // 1.022.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam / ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ // 1.022.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān / bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau // 1.022.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ / abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ // 1.022.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ // 1.022.010 anuṣṭubh (ardham eva: pathyā) tapasyantam iha sthāṇuṃ niyamena samāhitam / kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam // 1.022.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā // 1.022.011.2 anuṣṭubh (ardham eva: pathyā) dagdhasya tasya raudreṇa cakṣuṣā raghunandana / vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ // 1.022.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā / aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha // 1.022.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anaṅga iti vikhyātas tadā prabhṛti rāghava / sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha // 1.022.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā / śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate // 1.022.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihādya rajanīṃ rāma vasema śubhadarśana / puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam // 1.022.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā / vijñāya paramaprītā munayo harṣam āgaman // 1.022.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje / rāmalakṣmaṇayoḥ paścād akurvann atithikriyām // 1.022.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satkāraṃ samanuprāpya kathābhir abhirañjayan / nyavasan susukhaṃ tatra kāmāśramapade tadā // 1.022.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prabhāte vimale kṛtāhnikam ariṃdamau / viśvāmitraṃ puraskṛtya nadyās tīram upāgatau // 1.023.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) te ca sarve mahātmāno munayaḥ saṃśitavratāḥ / upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan // 1.023.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ / ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ // 1.023.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca / tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām // 1.023.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmaḥ sarinmadhye papraccha munipuṅgavam / vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ // 1.023.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā kautūhala samanvitam / kathayām āsa dharmātmā tasya śabdasya niścayam // 1.023.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsaparvate rāma manasā nirmitaṃ saraḥ / brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ // 1.023.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt susrāva sarasaḥ sāyodhyām upagūhate / saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā // 1.023.008 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) tasyāyam atulaḥ śabdo jāhnavīm abhivartate / vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru // 1.023.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau / tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau // 1.023.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ / aviprahatam aikṣvākaḥ papraccha munipuṃgavam // 1.023.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho vanam idaṃ durgaṃ jhillikāgaṇanāditam / bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ // 1.023.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ / siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam // 1.023.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ / saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam // 1.023.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tam uvāca mahātejā viśvāmitro mahāmuniḥ / śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam // 1.023.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etau janapadau sphītau pūrvam āstāṃ narottama / maladāś ca karūṣāś ca devanirmāṇa nirmitau // 1.023.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā vṛtravadhe rāma malena samabhiplutam / kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat // 1.023.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ / kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan // 1.023.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca / śarīrajaṃ mahendrasya tato harṣaṃ prapedire // 1.023.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirmalo niṣkarūṣaś ca śucir indro yadābhavat / dadau deśasya suprīto varaṃ prabhur anuttamam // 1.023.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau janapadau sthītau khyātiṃ loke gamiṣyataḥ / maladāś ca karūṣāś ca mamāṅgamaladhāriṇau // 1.023.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan / deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā // 1.023.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etau janapadau sthītau dīrghakālam ariṃdama / maladāś ca karūṣāś ca muditau dhanadhānyataḥ // 1.023.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī / balaṃ nāgasahasrasya dhārayantī tadā hy abhūt // 1.023.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ / mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ // 1.023.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau janapadau nityaṃ vināśayati rāghava / maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī // 1.023.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) seyaṃ panthānam āvārya vasaty atyardhayojane / ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ // 1.023.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm / manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ // 1.023.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam / yakṣiṇyā ghorayā rāma utsāditam asahyayā // 1.023.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam / yakṣyā cotsāditaṃ sarvam adyāpi na nivartate // 1.023.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tasyāprameyasya muner vacanam uttamam / śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram // 1.024.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpavīryā yadā yakṣāḥ śrūyante munipuṃgava / kathaṃ nāgasahasrasya dhārayaty abalā balam // 1.024.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā / varadānakṛtaṃ vīryaṃ dhārayaty abalā balam // 1.024.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān / anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ // 1.024.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahas tu suprītas tasya yakṣapates tadā / kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ // 1.024.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ / na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ // 1.024.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm / jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm // 1.024.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata / mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat // 1.024.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sunde tu nihate rāma agastyam ṛṣisattamam / tāṭakā saha putreṇa pradharṣayitum icchati // 1.024.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ / agastyaḥ paramakruddhas tāṭakām api śaptavān // 1.024.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣādī mahāyakṣī virūpā vikṛtānanā / idaṃ rūpam apahāya dāruṇaṃ rūpam astu te // 1.024.011 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā / deśam utsādayaty enam agastyacaritaṃ śubham // 1.024.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām / gobrāhmaṇahitārthāya jahi duṣṭaparākramām // 1.024.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān / nihantuṃ triṣu lokeṣu tvām ṛte raghunandana // 1.024.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi te strīvadhakṛte ghṛṇā kāryā narottama / cāturvarṇyahitārthāya kartavyaṃ rājasūnunā // 1.024.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ / adharmyāṃ jahi kākutsha dharmo hy asyā na vidyate // 1.024.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyate hi purā śakro virocanasutāṃ nṛpa / pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat // 1.024.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā / anindraṃ lokam icchantī kāvyamātā niṣūditā // 1.024.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ / adharmaniratā nāryo hatāḥ puruṣasattamaiḥ // 1.024.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) muner vacanam aklībaṃ śrutvā naravarātmajaḥ / rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ // 1.025.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitur vacananirdeśāt pitur vacanagauravāt / vacanaṃ kauśikasyeti kartavyam aviśaṅkayā // 1.025.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā / pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ // 1.025.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ / kariṣyāmi na saṃdehas tāṭakāvadham uttamam // 1.025.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gobrāhmaṇahitārthāya deśasyāsya sukhāya ca / tava caivāprameyasya vacanaṃ kartum udyataḥ // 1.025.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ / jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan // 1.025.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śabdena vitrastās tāṭakā vanavāsinaḥ / tāṭakā ca susaṃkruddhā tena śabdena mohitā // 1.025.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā / śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ // 1.025.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām / pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata // 1.025.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ / bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca // 1.025.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) enāṃ paśya durādharṣāṃ māyā balasamanvitām / vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām // 1.025.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām / vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ // 1.025.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā / udyamya bāhū garjantī rāmam evābhyadhāvata // 1.025.013 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tām āpatantīṃ vegena vikrāntām aśanīm iva / śareṇorasi vivyādha sā papāta mamāra ca // 1.025.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā / sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan // 1.025.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ / surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan // 1.025.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ / toṣitāḥ karmaṇānena snehaṃ darśaya rāghave // 1.025.017 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) prajāpater bhṛśāśvasya putrān satyaparākramān / tapobalabhṛtān brahman rāghavāya nivedaya // 1.025.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ / kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā // 1.025.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam / viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate // 1.025.020 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ / mūrdhni rāmam upāghrāya idaṃ vacanam abravīt // 1.025.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihādya rajanīṃ rāma vasema śubhadarśana / śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama // 1.025.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ / prahasya rāghavaṃ vākyam uvāca madhurākṣaram // 1.026.001 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ / prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ // 1.026.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devāsuragaṇān vāpi sagandharvoragān api / yair amitrān prasahyājau vaśīkṛtya jayiṣyasi // 1.026.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ / daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava // 1.026.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmacakraṃ tato vīra kālacakraṃ tathaiva ca / viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca // 1.026.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā / astraṃ brahmaśiraś caiva aiṣīkam api rāghava // 1.026.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadāmi te mahābāho brāhmam astram anuttamam / gade dve caiva kākutstha modakī śikharī ubhe // 1.026.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradīpte naraśārdūla prayacchāmi nṛpātmaja / dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca // 1.026.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam / aśanī dve prayacchāmi śuṣkārdre raghunandana // 1.026.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā / āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ // 1.026.010 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava / astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca // 1.026.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakti dvayaṃ ca kākutstha dadāmi tava cānagha / kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam // 1.026.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārayanty asurā yāni dadāmy etāni sarvaśaḥ / vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ // 1.026.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asiratnaṃ mahābāho dadāmi nṛvarātmaja / gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ // 1.026.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prasvāpanapraśamane dadmi sauraṃ ca rāghava / darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane // 1.026.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā / paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ // 1.026.016.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) pratīccha naraśārdūla rājaputra mahāyaśaḥ // 1.026.016.2 anuṣṭubh (ardham eva: pathyā) tāmasaṃ naraśārdūla saumanaṃ ca mahābalam / saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja // 1.026.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyam astraṃ mahābāho tathā māyādharaṃ param / ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam // 1.026.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam / dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam // 1.026.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etān nāma mahābāho kāmarūpān mahābalān / gṛhāṇa paramodārān kṣipram eva nṛpātmaja // 1.026.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā / dadau rāmāya suprīto mantragrāmam anuttamam // 1.026.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) japatas tu munes tasya viśvāmitrasya dhīmataḥ / upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam // 1.026.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā / ime sma paramodāra kiṃkarās tava rāghava // 1.026.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā / manasā me bhaviṣyadhvam iti tāny abhyacodayat // 1.026.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim / abhivādya mahātejā gamanāyopacakrame // 1.026.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ / gacchann eva ca kākutstho viśvāmitram athābravīt // 1.027.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītāstro 'smi bhagavan durādharṣaḥ surair api / astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava // 1.027.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ / saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ // 1.027.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca / pratihārataraṃ nāma parāṅmukham avāṅmukham // 1.027.004 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau / daśākṣaśatavaktrau ca daśaśīrṣaśatodarau // 1.027.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmanābhamahānābhau dundunābhasunābhakau / jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau // 1.027.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaugandharaharidrau ca daityapramathanau tathā / pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau // 1.027.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karavīrakaraṃ caiva dhanadhānyau ca rāghava / kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā // 1.027.008 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā / bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ // 1.027.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratīccha mama bhadraṃ te pātrabhūto 'si rāghava / divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ // 1.027.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ / ime sma naraśārdūla śādhi kiṃ karavāma te // 1.027.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ / mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha // 1.027.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam / evam astv iti kākutstham uktvā jagmur yathāgatam // 1.027.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim / gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt // 1.027.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ / vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me // 1.027.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca / nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam // 1.027.016 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt / anayā tv avagacchāmi deśasya sukhavattayā // 1.027.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam / saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ // 1.027.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha tasyāprameyasya tad vanaṃ paripṛcchataḥ / viśvāmitro mahātejā vyākhyātum upacakrame // 1.028.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ / siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ // 1.028.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn eva kāle tu rājā vairocanir baliḥ / nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān // 1.028.003.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ // 1.028.003.2 anuṣṭubh (ardham eva: pathyā) bales tu yajamānasya devāḥ sāgnipurogamāḥ / samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame // 1.028.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balir vairocanir viṣṇo yajate yajñam uttamam / asamāpte kratau tasmin svakāryam abhipadyatām // 1.028.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye cainam abhivartante yācitāra itas tataḥ / yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati // 1.028.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ surahitārthāya māyāyogam upāśritaḥ / vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam // 1.028.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati / siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ // 1.028.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha viṣṇur mahātejā adityāṃ samajāyata / vāmanaṃ rūpam āsthāya vairocanim upāgamat // 1.028.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ / ākramya lokāṃl lokātmā sarvabhūtahite rataḥ // 1.028.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mahendrāya punaḥ prādān niyamya balim ojasā / trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ // 1.028.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ / mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate // 1.028.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etam āśramam āyānti rākṣasā vighnakāriṇaḥ / atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ // 1.028.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya gacchāmahe rāma siddhāśramam anuttamam / tad āśramapadaṃ tāta tavāpy etad yathā mama // 1.028.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ / utpatyotpatya sahasā viśvāmitram apūjayan // 1.028.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate / tathaiva rājaputrābhyām akurvann atithikriyām // 1.028.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhūrtam atha viśrāntau rājaputrāv ariṃdamau / prāñjalī muniśārdūlam ūcatū raghunandanau // 1.028.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava / siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava // 1.028.018 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) evam ukto mahātejā viśvāmitro mahāmuniḥ / praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ // 1.028.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumārāv api tāṃ rātrim uṣitvā susamāhitau / prabhātakāle cotthāya viśvāmitram avandatām // 1.028.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) atha tau deśakālajñau rājaputrāv ariṃdamau / deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ // 1.029.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavañ śrotum icchāvo yasmin kāle niśācarau / saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam // 1.029.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā / sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau // 1.029.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām / dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati // 1.029.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau / anidrau ṣaḍahorātraṃ tapovanam arakṣatām // 1.029.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāsāṃ cakratur vīrau yattau paramadhanvinau / rarakṣatur munivaraṃ viśvāmitram ariṃdamau // 1.029.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha kāle gate tasmin ṣaṣṭhe 'hani samāgate / saumitram abravīd rāmo yatto bhava samāhitaḥ // 1.029.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā / prajajvāla tato vediḥ sopādhyāyapurohitā // 1.029.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate / ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ // 1.029.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ / tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām // 1.029.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīcaś ca subāhuś ca tayor anucarās tathā / āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan // 1.029.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ / lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt // 1.029.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān / mānavāstrasamādhūtān anilena yathāghanān // 1.029.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānavaṃ paramodāram astraṃ paramabhāsvaram / cikṣepa paramakruddho mārīcor asi rāghavaḥ // 1.029.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tena paramāstreṇa mānavena samāhitaḥ / saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave // 1.029.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam / nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt // 1.029.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam / mohayitvā nayaty enaṃ na ca prāṇair viyujyate // 1.029.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ / rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān // 1.029.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ / subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi // 1.029.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ / rāghavaḥ paramodāro munīnāṃ mudam āvahan // 1.029.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ / ṛṣibhiḥ pūjitas tatra yathendro vijaye purā // 1.029.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha yajñe samāpte tu viśvāmitro mahāmuniḥ / nirītikā diśo dṛṣṭvā kākutstham idam abravīt // 1.029.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā / siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ // 1.029.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau / ūṣatur muditau vīrau prahṛṣṭenāntarātmanā // 1.030.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau / viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ // 1.030.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam / ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau // 1.030.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau svo muniśārdūla kiṃkarau samupasthitau / ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim // 1.030.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ / viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan // 1.030.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maithilasya naraśreṣṭha janakasya bhaviṣyati / yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam // 1.030.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi / adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi // 1.030.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ / aprameyabalaṃ ghoraṃ makhe paramabhāsvaram // 1.030.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsya devā na gandharvā nāsurā na ca rākṣasāḥ / kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ // 1.030.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ / na śekur āropayituṃ rājaputrā mahābalāḥ // 1.030.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tad dhanur naraśārdūla maithilasya mahātmanaḥ / tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam // 1.030.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ / yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ // 1.030.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā munivaraḥ prasthānam akarot tadā / sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ // 1.030.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham / uttare jāhnavītīre himavantaṃ śiloccayam // 1.030.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam / uttarāṃ diśam uddiśya prasthātum upacakrame // 1.030.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vrajantaṃ munivaram anvagād anusāriṇām / śakaṭī śatamātraṃ tu prayāṇe brahmavādinām // 1.030.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ / anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim // 1.030.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gatvā dūram adhvānaṃ lambamāne divākare / vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ // 1.030.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) te 'staṃ gate dinakare snātvā hutahutāśanāḥ / viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ // 1.030.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca / agrato niṣasādātha viśvāmitrasya dhīmataḥ // 1.030.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmo mahātejā viśvāmitraṃ mahāmunim / papraccha muniśārdūlaṃ kautūhalasamanvitaḥ // 1.030.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ / śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ // 1.030.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codito rāmavākyena kathayām āsa suvrataḥ / tasya deśasya nikhilam ṛṣimadhye mahātapāḥ // 1.030.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) brahmayonir mahān āsīt kuśo nāma mahātapāḥ / vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān // 1.031.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśāmbaṃ kuśanābhaṃ ca ādhūrta rajasaṃ vasum / dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā // 1.031.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ // 1.031.002.2 anuṣṭubh (ardham eva: pathyā) kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ / niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā // 1.031.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm / kuśanābhas tu dharmātmā paraṃ cakre mahodayam // 1.031.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ / cakre puravaraṃ rājā vasuś cakre girivrajam // 1.031.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā vasumatī rāma vasos tasya mahātmanaḥ / ete śailavarāḥ pañca prakāśante samantataḥ // 1.031.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumāgadhī nadī ramyā māgadhān viśrutāyayau / pañcānāṃ śailamukhyānāṃ madhye māleva śobhate // 1.031.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ / pūrvābhicaritā rāma sukṣetrā sasyamālinī // 1.031.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam / janayām āsa dharmātmā ghṛtācyāṃ raghunandana // 1.031.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ / udyānabhūmim āgamya prāvṛṣīva śatahradāḥ // 1.031.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava / āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ // 1.031.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi / udyānabhūmim āgamya tārā iva ghanāntare // 1.031.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ / dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt // 1.031.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha / mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha // 1.031.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ / apahāsya tato vākyaṃ kanyāśatam athābravīt // 1.031.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama / prabhāvajñāś ca te sarvāḥ kim asmān avamanyase // 1.031.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama / sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam // 1.031.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam / nāvamanyasva dharmeṇa svayaṃvaram upāsmahe // 1.031.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ / yasya no dāsyati pitā sa no bhartā bhaviṣyati // 1.031.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ / praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ // 1.031.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham / dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt // 1.031.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate / kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha // 1.031.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ / śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata // 1.032.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyuḥ sarvātmako rājan pradharṣayitum icchati / aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate // 1.032.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ / pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava // 1.032.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena pāpānubandhena vacanaṃ na pratīcchatā / evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam // 1.032.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ / pratyuvāca mahātejāḥ kanyāśatam anuttamam // 1.032.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam / aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama // 1.032.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā / duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ // 1.032.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ / kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ // 1.032.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat / visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ // 1.032.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ / deśe kāle pradānasya sadṛśe pratipādanam // 1.032.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn eva kāle tu cūlī nāma mahāmuniḥ / ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat // 1.032.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate / somadā nāma bhadraṃ te ūrmilā tanayā tadā // 1.032.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā / uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ // 1.032.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa ca tāṃ kālayogena provāca raghunandana / parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam // 1.032.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram / uvāca paramaprītā vākyajñā vākyakovidam // 1.032.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ / brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam // 1.032.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit / brāhmeṇopagatāyāś ca dātum arhasi me sutam // 1.032.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ prasanno brahmarṣir dadau putram anuttamam / brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam // 1.032.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa rājā brahmadattas tu purīm adhyavasat tadā / kāmpilyāṃ parayā lakṣmyā devarājo yathā divam // 1.032.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ / brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā // 1.032.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āhūya mahātejā brahmadattaṃ mahīpatiḥ / dadau kanyāśataṃ rājā suprītenāntarātmanā // 1.032.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana / brahmadatto mahī pālas tāsāṃ devapatir yathā // 1.032.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ / yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā // 1.032.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ / babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ // 1.032.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ / sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā // 1.032.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām / yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata // 1.032.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtodvāhe gate tasmin brahmadatte ca rāghava / aputraḥ putralābhāya pautrīm iṣṭim akalpayat // 1.033.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim / uvāca paramaprītaḥ kuśo brahmasutas tadā // 1.033.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ / gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm // 1.033.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā kuśo rāma kuśanābhaṃ mahīpatim / jagāmākāśam āviśya brahmalokaṃ sanātanam // 1.033.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cit tv atha kālasya kuśanābhasya dhīmataḥ / jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ // 1.033.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ / kuśavaṃśaprasūto 'smi kauśiko raghunandana // 1.033.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvajā bhaginī cāpi mama rāghava suvratā / nāmnā satyavatī nāma ṛcīke pratipāditā // 1.033.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśarīrā gatā svargaṃ bhartāram anuvartinī / kauśikī paramodārā sā pravṛttā mahānadī // 1.033.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyā puṇyodakā ramyā himavantam upāśritā / lokasya hitakāmārthaṃ pravṛttā bhaginī mama // 1.033.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ himavatpārśve vasāmi niyataḥ sukham / bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana // 1.033.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu satyavatī puṇyā satye dharme pratiṣṭhitā / pativratā mahābhāgā kauśikī saritāṃ varā // 1.033.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ / siddhāśramam anuprāpya siddho 'smi tava tejasā // 1.033.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā / deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi // 1.033.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gato 'rdharātraḥ kākutstha kathāḥ kathayato mama / nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ // 1.033.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ / naiśena tamasā vyāptā diśaś ca raghunandana // 1.033.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śanair viyujyate saṃdhyā nabho netrair ivāvṛtam / nakṣatratārāgahanaṃ jyotirbhir avabhāsate // 1.033.016 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ / hlādayan prāṇināṃ loke manāṃsi prabhayā vibho // 1.033.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiśāni sarvabhūtāni pracaranti tatas tataḥ / yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ // 1.033.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejā virarāma mahāmuniḥ / sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan // 1.033.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ / praśasya muniśārdūlaṃ nidrāṃ samupasevate // 1.033.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ / niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata // 1.034.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suprabhātā niśā rāma pūrvā saṃdhyā pravartate / uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya // 1.034.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām / gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha // 1.034.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ / katareṇa pathā brahman saṃtariṣyāmahe vayam // 1.034.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktas tu rāmeṇa viśvāmitro 'bravīd idam / eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ // 1.034.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gatvā dūram adhvānaṃ gate 'rdhadivase tadā / jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām // 1.034.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām / babhūvur muditāḥ sarve munayaḥ saharāghavāḥ // 1.034.007.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasyās tīre tataś cakrus te āvāsaparigraham // 1.034.007.2 anuṣṭubh (ardham eva: pathyā) tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ / hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ // 1.034.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viviśur jāhnavītīre śucau muditamānasāḥ / viśvāmitraṃ mahātmānaṃ parivārya samantataḥ // 1.034.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt / bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm // 1.034.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trailokyaṃ katham ākramya gatā nadanadīpatim // 1.034.010.2 anuṣṭubh (ardham eva: pathyā) codito rāma vākyena viśvāmitro mahāmuniḥ / vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame // 1.034.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailendro himavān nāma dhātūnām ākaro mahān / tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi // 1.034.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā meruduhitā rāma tayor mātā sumadhyamā / nāmnā menā manojñā vai patnī himavataḥ priyā // 1.034.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā / umā nāma dvitīyābhūt kanyā tasyaiva rāghava // 1.034.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā / śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm // 1.034.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm / svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā // 1.034.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ / gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā // 1.034.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā cānyā śailaduhitā kanyāsīd raghunandana / ugraṃ sā vratam āsthāya tapas tepe tapodhanā // 1.034.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām / rudrāyāpratirūpāya umāṃ lokanamaskṛtām // 1.034.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete te śaila rājasya sute lokanamaskṛte / gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava // 1.034.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te dharmam ākhyātaṃ yathā tripathagā nadī / khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara // 1.034.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ukta vākye munau tasminn ubhau rāghavalakṣmaṇau / pratinandya kathāṃ vīrāv ūcatur munipuṃgavam // 1.035.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā / duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi // 1.035.002 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam / trīn patho hetunā kena pāvayel lokapāvanī // 1.035.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā / triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā // 1.035.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tathā bruvati kākutsthe viśvāmitras tapodhanaḥ / nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat // 1.035.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ / dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame // 1.035.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam / na cāpi tanayo rāma tasyām āsīt paraṃtapa // 1.035.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ samudvignāḥ pitāmahapurogamāḥ / yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate // 1.035.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhigamya surāḥ sarve praṇipatyedam abruvan / devadeva mahādeva lokasyāsya hite rata // 1.035.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāṇāṃ praṇipātena prasādaṃ kartum arhasi // 1.035.009.2 anuṣṭubh (ardham eva: pathyā) na lokā dhārayiṣyanti tava tejaḥ surottama / brāhmeṇa tapasā yukto devyā saha tapaś cara // 1.035.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trailokyahitakāmārthaṃ tejas tejasi dhāraya / rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi // 1.035.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ / bāḍham ity abravīt sarvān punaś cedam uvāca ha // 1.035.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā / tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu // 1.035.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam / dhārayiṣyati kas tan me bruvantu surasattamāḥ // 1.035.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam / yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati // 1.035.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ surapatiḥ pramumoca mahītale / tejasā pṛthivī yena vyāptā sagirikānanā // 1.035.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato devāḥ punar idam ūcuś cātha hutāśanam / praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ // 1.035.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ / divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham // 1.035.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ // 1.035.018.2 anuṣṭubh (ardham eva: pathyā) athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā / pūjayām āsur atyarthaṃ suprītamanasas tataḥ // 1.035.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha śaila sutā rāma tridaśān idam abravīt / samanyur aśapat sarvān krodhasaṃraktalocanā // 1.035.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmān nivāritā caiva saṃgatā putrakāmyayā / apatyaṃ sveṣu dāreṣu notpādayitum arhatha // 1.035.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ // 1.035.021.2 anuṣṭubh (ardham eva: pathyā) evam uktvā surān sarvāñ śaśāpa pṛthivīm api / avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi // 1.035.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā / prāpsyasi tvaṃ sudurmedhe mama putram anicchatī // 1.035.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā / gamanāyopacakrāma diśaṃ varuṇapālitām // 1.035.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ / himavatprabhave śṛṅge saha devyā maheśvaraḥ // 1.035.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa te vistaro rāma śailaputryā niveditaḥ / gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ // 1.035.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā / senāpatim abhīpsantaḥ pitāmaham upāgaman // 1.036.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham / praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ // 1.036.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo naḥ senāpatir deva datto bhagavatā purā / sa tapaḥ param āsthāya tapyate sma sahomayā // 1.036.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā / saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ // 1.036.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / sāntvayan madhurair vākyais tridaśān idam abravīt // 1.036.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailaputryā yad uktaṃ tan na prajāsyatha patniṣu / tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ // 1.036.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ / janayiṣyati devānāṃ senāpatim ariṃdamam // 1.036.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam / umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ // 1.036.008 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tac chrutvā vacanaṃ tasya kṛtārthā raghunandana / praṇipatya surāḥ sarve pitāmaham apūjayan // 1.036.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam / agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ // 1.036.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devakāryam idaṃ deva samādhatsva hutāśana / śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja // 1.036.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ / garbhaṃ dhāraya vai devi devatānām idaṃ priyam // 1.036.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat / sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata // 1.036.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samantatas tadā devīm abhyaṣiñcata pāvakaḥ / sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana // 1.036.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca tato gaṅgā sarvadevapurohitam / aśaktā dhāraṇe deva tava tejaḥ samuddhatam // 1.036.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dahyamānāgninā tena saṃpravyathitacetanā // 1.036.015.2 anuṣṭubh (ardham eva: pathyā) athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ / iha haimavate pāde garbho 'yaṃ saṃniveśyatām // 1.036.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram / utsasarja mahātejāḥ srotobhyo hi tadānagha // 1.036.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham / kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham // 1.036.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata / malaṃ tasyābhavat tatra trapusīsakam eva ca // 1.036.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad etad dharaṇīṃ prāpya nānādhātur avardhata // 1.036.020 anuṣṭubh (ardham eva: pathyā) nikṣiptamātre garbhe tu tejobhir abhirañjitam / sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam // 1.036.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jātarūpam iti khyātaṃ tadā prabhṛti rāghava / suvarṇaṃ puruṣavyāghra hutāśanasamaprabham // 1.036.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ / kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan // 1.036.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam / daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ // 1.036.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan / putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ // 1.036.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave / snāpayan parayā lakṣmyā dīpyamānam ivānalam // 1.036.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) skanda ity abruvan devāḥ skannaṃ garbhaparisravāt / kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam // 1.036.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam / ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ // 1.036.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītvā kṣīram ekāhnā sukumāra vapus tadā / ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ // 1.036.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surasenāgaṇapatiṃ tatas tam amaladyutim / abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ // 1.036.030 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca // 1.036.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram / punar evāparaṃ vākyaṃ kākutstham idam abravīt // 1.037.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ / sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ // 1.037.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidarbhaduhitā rāma keśinī nāma nāmataḥ / jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī // 1.037.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ariṣṭanemiduhitā rūpeṇāpratimā bhuvi / dvitīyā sagarasyāsīt patnī sumatisaṃjñitā // 1.037.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ / himavantaṃ samāsādya bhṛguprasravaṇe girau // 1.037.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha varṣa śate pūrṇe tapasārādhito muniḥ / sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ // 1.037.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apatyalābhaḥ sumahān bhaviṣyati tavānagha / kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha // 1.037.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ekā janayitā tāta putraṃ vaṃśakaraṃ tava / ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati // 1.037.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam / ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā // 1.037.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati / śrotum icchāvahe brahman satyam astu vacas tava // 1.037.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ / uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām // 1.037.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eko vaṃśakaro vāstu bahavo vā mahābalāḥ / kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati // 1.037.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) munes tu vacanaṃ śrutvā keśinī raghunandana / putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau // 1.037.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā / mahotsāhān kīrtimato jagrāha sumatiḥ sutān // 1.037.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā (ma-gaṇa-pūrvikā!)) pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca / jagāma svapuraṃ rājā sabhāryā raghunandana // 1.037.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata / asamañja iti khyātaṃ keśinī sagarātmajam // 1.037.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumatis tu naravyāghra garbhatumbaṃ vyajāyata / ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ // 1.037.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan / kālena mahatā sarve yauvanaṃ pratipedire // 1.037.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dīrgheṇa kālena rūpayauvanaśālinaḥ / ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā // 1.037.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ / bālān gṛhītvā tu jale sarayvā raghunandana // 1.037.020.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai // 1.037.020.2 anuṣṭubh (ardham eva: pathyā) paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt // 1.037.021 anuṣṭubh (ardham eva: pathyā) tasya putro 'ṃśumān nāma asamañjasya vīryavān / saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ // 1.037.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kālena mahatā matiḥ samabhijāyata / sagarasya naraśreṣṭha yajeyam iti niścitā // 1.037.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā / yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame // 1.037.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitravacaḥ śrutvā kathānte raghunandana / uvāca paramaprīto muniṃ dīptam ivānalam // 1.038.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotum ichāmi bhadraṃ te vistareṇa kathām imām / pūrvako me kathaṃ brahman yajñaṃ vai samupāharat // 1.038.002 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) viśvāmitras tu kākutstham uvāca prahasann iva / śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ // 1.038.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṃkaraśvaśuro nāma himavān acalottamaḥ / vindhyaparvatam āsādya nirīkṣete parasparam // 1.038.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama / sa hi deśo naravyāghra praśasto yajñakarmaṇi // 1.038.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ / aṃśumān akarot tāta sagarasya mate sthitaḥ // 1.038.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ / rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat // 1.038.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ / upādhyāya gaṇāḥ sarve yajamānam athābruvan // 1.038.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate / hartāraṃ jahi kākutstha hayaś caivopanīyatām // 1.038.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ / tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet // 1.038.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ / ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha // 1.038.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ / mantrapūtair mahābhāgair āsthito hi mahākratuḥ // 1.038.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ / samudramālinīṃ sarvāṃ pṛthivīm anugacchata // 1.038.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaikaṃ yojanaṃ putrā vistāram abhigacchata // 1.038.014 anuṣṭubh (ardham eva: pathyā) yāvat turagasaṃdarśas tāvat khanata medinīm / tam eva hayahartāraṃ mārgamāṇā mamājñayā // 1.038.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham / iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam // 1.038.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ / jagmur mahītalaṃ rāma pitur vacanayantritāḥ // 1.038.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yojanāyām avistāram ekaiko dharaṇītalam / bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ // 1.038.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ / bhidyamānā vasumatī nanāda raghunandana // 1.038.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava / rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat // 1.038.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana / bibhidur dharaṇīṃ vīrā rasātalam anuttamam // 1.038.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ / khananto nṛpaśārdūla sarvataḥ paricakramuḥ // 1.038.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ / saṃbhrāntamanasaḥ sarve pitāmaham upāgaman // 1.038.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te prasādya mahātmānaṃ viṣaṇṇavadanās tadā / ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ // 1.038.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ / bahavaś ca mahātmāno vadhyante jalacāriṇaḥ // 1.038.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ yajñahano 'smākam anenāśvo 'panīyate / iti te sarvabhūtāni nighnanti sagarātmajaḥ // 1.038.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ / pratyuvāca susaṃtrastān kṛtāntabalamohitān // 1.039.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ / kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām // 1.039.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ / sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām // 1.039.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ / devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam // 1.039.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sagarasya ca putrāṇāṃ prādur āsīn mahātmanām / pṛthivyāṃ bhidyamānāyāṃ nirghāta sama niḥsvanaḥ // 1.039.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam / sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan // 1.039.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parikrāntā mahī sarvā sattvavantaś ca sūditāḥ / devadānavarakṣāṃsi piśācoragakiṃnarāḥ // 1.039.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca / kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām // 1.039.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ / samanyur abravīd vākyaṃ sagaro raghunandana // 1.039.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam / aśvahartāram āsādya kṛtārthāś ca nivartatha // 1.039.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitur vacanam āsthāya sagarasya mahātmanaḥ / ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan // 1.039.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khanyamāne tatas tasmin dadṛśuḥ parvatopamam / diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam // 1.039.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana / śirasā dhārayām āsa virūpākṣo mahāgajaḥ // 1.039.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ / khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet // 1.039.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam / mānayanto hi te rāma jagmur bhittvā rasātalam // 1.039.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ / dakṣiṇasyām api diśi dadṛśus te mahāgajam // 1.039.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mahāpadmaṃ mahātmānaṃ sumahāparvatopamam / śirasā dhārayantaṃ te vismayaṃ jagmur uttamam // 1.039.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ / ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam // 1.039.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścimāyām api diśi mahāntam acalopamam / diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ // 1.039.019 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam / khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā // 1.039.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram / bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām // 1.039.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam / ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam // 1.039.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam / roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ // 1.039.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam / hayaṃ ca tasya devasya carantam avidūrataḥ // 1.039.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ / abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan // 1.039.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi / durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān // 1.039.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana / roṣeṇa mahatāviṣṭo huṃkāram akarot tadā // 1.039.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tenāprameyena kapilena mahātmanā / bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ // 1.039.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrāṃś ciragatāñ jñātvā sagaro raghunandana / naptāram abravīd rājā dīpyamānaṃ svatejasā // 1.040.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā / pitḥṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ // 1.040.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarbhaumāni sattvāni vīryavanti mahānti ca / teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam // 1.040.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api / siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ // 1.040.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto 'ṃśumān samyak sagareṇa mahātmanā / dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ // 1.040.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ / prāpadyata naraśreṣṭha tena rājñābhicoditaḥ // 1.040.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daityadānavarakṣobhiḥ piśācapatagoragaiḥ / pūjyamānaṃ mahātejā diśāgajam apaśyata // 1.040.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam / pitḥn sa paripapraccha vājihartāram eva ca // 1.040.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ / āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi // 1.040.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tad vacanaṃ śrutvā sarvān eva diśāgajān / yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame // 1.040.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ / pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ // 1.040.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ / bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ // 1.040.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa duḥkhavaśam āpannas tv asamañjasutas tadā / cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ // 1.040.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ / dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ // 1.040.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa puruṣavyāghro kartukāmo jalakriyām / salilārthī mahātejā na cāpaśyaj jalāśayam // 1.040.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam / pitḥṇāṃ mātulaṃ rāma suparṇam anilopamam // 1.040.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cainam abravīd vākyaṃ vainateyo mahābalaḥ / mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ // 1.040.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kapilenāprameyena dagdhā hīme mahābalāḥ / salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam // 1.040.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha / bhasmarāśīkṛtān etān pāvayel lokapāvanī // 1.040.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā / ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati // 1.040.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha / yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi // 1.040.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān / tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ // 1.040.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rājānam āsādya dīkṣitaṃ raghunandana / nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā // 1.040.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ / yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi // 1.040.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ / gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata // 1.040.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agatvā niścayaṃ rājā kālena mahatā mahān / triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ // 1.040.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāladharmaṃ gate rāma sagare prakṛtījanāḥ / rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam // 1.041.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā sumahān āsīd aṃśumān raghunandana / tasya putro mahān āsīd dilīpa iti viśrutaḥ // 1.041.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin rājyaṃ samāveśya dilīpe raghunandana / himavacchikhare ramye tapas tepe sudāruṇam // 1.041.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvādtriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ / tapovanagato rājā svargaṃ lebhe tapodhanaḥ // 1.041.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham / duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata // 1.041.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā / tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat // 1.041.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya cintayato nityaṃ dharmeṇa viditātmanaḥ / putro bhagīratho nāma jajñe paramadhārmikaḥ // 1.041.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dilīpas tu mahātejā yajñair bahubhir iṣṭavān / triṃśadvarṣasahasrāṇi rājā rājyam akārayat // 1.041.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati / vyādhinā naraśārdūla kāladharmam upeyivān // 1.041.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indralokaṃ gato rājā svārjitenaiva karmaṇā / ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ // 1.041.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagīrathas tu rājarṣir dhārmiko raghunandana / anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ // 1.041.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana / ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ // 1.041.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ / suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ // 1.041.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ / bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt // 1.041.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagīratha mahābhāga prītas te 'haṃ janeśvara / tapasā ca sutaptena varaṃ varaya suvrata // 1.041.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca mahātejāḥ sarvalokapitāmaham / bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ // 1.041.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yṛadi me bhagavān prīto yady asti tapasaḥ phalam / sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ // 1.041.017 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām / svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ // 1.041.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deyā ca saṃtator deva nāvasīdet kulaṃ ca naḥ / ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ // 1.041.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ / pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām // 1.041.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manoratho mahān eṣa bhagīratha mahāratha / evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana // 1.041.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā / tāṃ vai dhārayituṃ rājan haras tatra niyujyatām // 1.041.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate / tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ // 1.041.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt / jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ // 1.041.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām / kṛtvā vasumatīṃ rāma saṃvatsaram upāsata // 1.042.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ / umāpatiḥ paśupatī rājānam idam abravīt // 1.042.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam / śirasā dhārayiṣyāmi śailarājasutām aham // 1.042.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato haimavatī jyeṣṭhā sarvalokanamaskṛtā / tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham // 1.042.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāśād apatad rāma śive śivaśirasy uta // 1.042.004.2 anuṣṭubh (ardham eva: pathyā) naiva sā nirgamaṃ lekhe jaṭāmaṇḍalamohitā / tatraivābabhramad devī saṃvatsaragaṇān bahūn // 1.042.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena toṣitaś cāsīd atyarthaṃ raghunandana / visasarja tato gaṅgāṃ haro bindusaraḥ prati // 1.042.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaganāc chaṃkaraśiras tato dharaṇim āgatā / vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam // 1.042.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā / vyalokayanta te tatra gaganād gāṃ gatāṃ tadā // 1.042.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānair nagarākārair hayair gajavarais tathā / pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ // 1.042.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad adbhutatamaṃ loke gaṅgā patanam uttamam / didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ // 1.042.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā / śatādityam ivābhāti gaganaṃ gatatoyadam // 1.042.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ / vidyudbhir iva vikṣiptair ākāśam abhavat tadā // 1.042.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā / śāradābhrair ivākrītṇaṃ gaganaṃ haṃsasaṃplavaiḥ // 1.042.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam / vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ // 1.042.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ / muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ // 1.042.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ / vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam // 1.042.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrarṣigaṇagandharvā vasudhātalavāsinaḥ / bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ // 1.042.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāpāt prapatitā ye ca gaganād vasudhātalam / kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ // 1.042.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūpapāpāḥ punas tena toyenātha subhāsvatā / punar ākāśam āviśya svāṃl lokān pratipedire // 1.042.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mumude mudito lokas tena toyena bhāsvatā / kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ // 1.042.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ / prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt // 1.042.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.042.022 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sarvāś cāpsaraso rāma bhagīratharathānugāḥ / gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye // 1.042.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yato bhagīratho rājā tato gaṅgā yaśasvinī / jagāma saritāṃ śreṣṭhā sarvapāpavināśinī // 1.042.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā / praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ // 1.043.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhasmany athāplute rāma gaṅgāyāḥ salilena vai / sarva lokaprabhur brahmā rājānam idam abravīt // 1.043.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāritā naraśārdūla divaṃ yātāś ca devavat / ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ // 1.043.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgarasya jalaṃ loke yāvat sthāsyati pārthiva / sagarasyātmajās tāvat svarge sthāsyanti devavat // 1.043.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati / tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā // 1.043.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaṅgā tripathagā nāma divyā bhāgīrathīti ca / tripatho bhāvayantīti tatas tripathagā smṛtā // 1.043.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa / kuruṣva salilaṃ rājan pratijñām apavarjaya // 1.043.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā / dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ // 1.043.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivāṃśumatā tāta loke 'pratimatejasā / gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā // 1.043.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājarṣiṇā guṇavatā maharṣisamatejasā / mattulyatapasā caiva kṣatradharmasthitena ca // 1.043.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dilīpena mahābhāga tava pitrātitejasā / punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha // 1.043.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvayā samatikrāntā pratijñā puruṣarṣabha / prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam // 1.043.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama / anena ca bhavān prāpto dharmasyāyatanaṃ mahat // 1.043.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) plāvayasva tvam ātmānaṃ narottama sadocite / salile puruṣavyāghra śuciḥ puṇyaphalo bhava // 1.043.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām / svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa // 1.043.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ity evam uktvā deveśaḥ sarvalokapitāmahaḥ / yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ // 1.043.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam / yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ // 1.043.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha // 1.043.017.2 anuṣṭubh (ardham eva: pathyā) samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha / pramumoda ca lokas taṃ nṛpam āsādya rāghava // 1.043.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ // 1.043.018.2 anuṣṭubh (ardham eva: pathyā) eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate // 1.043.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca / idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā // 1.043.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / vismayaṃ paramaṃ gatvā viśvāmitram athābravīt // 1.044.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā / gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam // 1.044.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sā śarvarī sarvā saha saumitriṇā tadā / jagāma cintayānasya viśvāmitrakathāṃ śubhām // 1.044.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prabhāte vimale viśvāmitraṃ mahāmunim / uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ // 1.044.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam / kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ // 1.044.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava // 1.044.005.2 anuṣṭubh (ardham eva: pathyā) tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm / naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām // 1.044.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavantam iha prāptaṃ jñātvā tvaritam āgatā // 1.044.006.2 anuṣṭubh (ardham eva: pathyā) tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ / saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ // 1.044.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha / gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm // 1.044.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato munivaras tūrṇaṃ jagāma saharāghavaḥ / viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā // 1.044.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmo mahāprājño viśvāmitraṃ mahāmunim / papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm // 1.044.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune / śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me // 1.044.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ / ākhyātuṃ tat samārebhe viśālasya purātanam // 1.044.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām / asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava // 1.044.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ / aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ // 1.044.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām / amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ // 1.044.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām / kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai // 1.044.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim / manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ // 1.044.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha dhanvantarir nāma apsarāś ca suvarcasaḥ / apsu nirmathanād eva rasāt tasmād varastriyaḥ // 1.044.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpetur manujaśreṣṭha tasmād apsaraso 'bhavan // 1.044.018.2 anuṣṭubh (ardham eva: pathyā) ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām / asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ // 1.044.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ / apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ // 1.044.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varuṇasya tataḥ kanyā vāruṇī raghunandana / utpapāta mahābhāgā mārgamāṇā parigraham // 1.044.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām / adites tu sutā vīra jagṛhus tām aninditām // 1.044.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asurās tena daiteyāḥ surās tenāditeḥ sutāḥ / hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ // 1.044.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham / udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam // 1.044.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tasya kṛte rāma mahān āsīt kulakṣayaḥ / adites tu tataḥ putrā diteḥ putrāṇa sūdayan // 1.044.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aditer ātmajā vīrā diteḥ putrān nijaghnire / tasmin ghore mahāyuddhe daiteyādityayor bhṛśam // 1.044.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ / śaśāsa mudito lokān sarṣisaṃghān sacāraṇān // 1.044.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā / mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt // 1.045.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ / śakrahantāram icchāmi putraṃ dīrghatapo'rjitam // 1.045.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi / īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi // 1.045.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā / pratyuvāca mahātejā ditiṃ paramaduḥkhitām // 1.045.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bhavatu bhadraṃ te śucir bhava tapodhane / janayiṣyasi putraṃ tvaṃ śakra hantāram āhave // 1.045.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi / putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi // 1.045.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejāḥ pāṇinā sa mamārja tām / samālabhya tataḥ svastīty uktvā sa tapase yayau // 1.045.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gate tasmin naraśreṣṭha ditiḥ paramaharṣitā / kuśaplavanam āsādya tapas tepe sudāruṇam // 1.045.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha / sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā // 1.045.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca / nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam // 1.045.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gātrasaṃvāhanaiś caiva śramāpanayanais tathā / śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha // 1.045.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha varṣasahasretu daśone raghu nandana / ditiḥ paramasaṃprītā sahasrākṣam athābravīt // 1.045.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapaś carantyā varṣāṇi daśa vīryavatāṃ vara / avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ // 1.045.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tam ahaṃ tvatkṛte putra samādhāsye jayotsukam / trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ // 1.045.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare / nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ // 1.045.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām / śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca // 1.045.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ / garbhaṃ ca saptadhā rāma bibheda paramātmavān // 1.045.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bidhyamānas tato garbho vajreṇa śataparvaṇā / ruroda susvaraṃ rāma tato ditir abudhyata // 1.045.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata / bibheda ca mahātejā rudantam api vāsavaḥ // 1.045.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hantavyo na hantavya ity evaṃ ditir abravīt / niṣpapāta tataḥ śakro mātur vacanagauravāt // 1.045.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata / aśucir devi suptāsi pādayoḥ kṛtamūrdhajā // 1.045.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tadantaram ahaṃ labdhvā śakrahantāram āhave / abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi // 1.045.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā / sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt // 1.046.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ / nāparādho 'sti deveśa tavātra balasūdana // 1.046.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) priyaṃ tu kṛtam icchāmi mama garbhaviparyaye / marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime // 1.046.003 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vātaskandhā ime sapta carantu divi putrakāḥ / mārutā iti vikhyātā divyarūpā mamātmajāḥ // 1.046.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmalokaṃ caratv eka indralokaṃ tathāparaḥ / divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ // 1.046.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) catvāras tu suraśreṣṭha diśo vai tava śāsanāt / saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ // 1.046.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ // 1.046.006.2 anuṣṭubh (ardham eva: pathyā) tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ / uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ // 1.046.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ / vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ // 1.046.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane / jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam // 1.046.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā / ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ // 1.046.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ / alambuṣāyām utpanno viśāla iti viśrutaḥ // 1.046.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tena cāsīd iha sthāne viśāleti purī kṛtā // 1.046.012 anuṣṭubh (ardham eva: pathyā) viśālasya suto rāma hemacandro mahābalaḥ / sucandra iti vikhyāto hemacandrād anantaraḥ // 1.046.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sucandratanayo rāma dhūmrāśva iti viśrutaḥ / dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata // 1.046.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān / kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ // 1.046.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśāśvasya mahātejāḥ somadattaḥ pratāpavān / somadattasya putras tu kākutstha iti viśrutaḥ // 1.046.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya putro mahātejāḥ saṃpraty eṣa purīm imām / āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ // 1.046.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ / dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ // 1.046.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam / śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi // 1.046.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumatis tu mahātejā viśvāmitram upāgatam / śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ // 1.046.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ / prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt // 1.046.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune / saṃprāpto darśanaṃ caiva nāsti dhanyataro mama // 1.046.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame / kathānte sumatir vākyaṃ vyājahāra mahāmunim // 1.047.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau kumārau bhadraṃ te devatulyaparākramau / gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // 1.047.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) padmapatraviśālākṣau khaḍgatūṇīdhanurdharau / aśvināv iva rūpeṇa samupasthitayauvanau // 1.047.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // 1.047.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram / parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ // 1.047.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi / varāyudhadharau vīrau śrotum icchāmi tattvataḥ // 1.047.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tad vacanaṃ śrutvā yathāvṛtthaṃ nyavedayat / siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā // 1.047.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ / atithī paramau prāptau putrau daśarathasya tau // 1.047.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjayām āsa vidhivat satkārārhau mahābalau // 1.047.008.2 anuṣṭubh (ardham eva: na-vipulā) tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau / uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ // 1.047.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām / sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan // 1.047.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithilopavane tatra āśramaṃ dṛśya rāghavaḥ / purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam // 1.047.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam / śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ // 1.047.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tac chrutā rāghaveṇoktaṃ vākyaṃ vākya viśāradaḥ / pratyuvāca mahātejā viśvamitro mahāmuniḥ // 1.047.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanta te kathayiṣyāmi śṛṇu tattvena rāghava / yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā // 1.047.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ / āśramo divyasaṃkāśaḥ surair api supūjitaḥ // 1.047.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā / varṣapūgāny anekāni rājaputra mahāyaśaḥ // 1.047.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ / muniveṣadharo 'halyām idaṃ vacanam abravīt // 1.047.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite / saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame // 1.047.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana / matiṃ cakāra durmedhā devarājakutūhalāt // 1.047.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā / kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho // 1.047.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ // 1.047.020.2 anuṣṭubh (ardham eva: pathyā) indras tu prahasan vākyam ahalyām idam abravīt / suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam // 1.047.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ / sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati // 1.047.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gautamaṃ sa dadarśātha praviśanti mahāmunim / devadānavadurdharṣaṃ tapobalasamanvitam // 1.047.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīrthodakapariklinnaṃ dīpyamānam ivānalam / gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam // 1.047.023.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat // 1.047.024 anuṣṭubh (ardham eva: pathyā) atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ / durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt // 1.047.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama rūpaṃ samāsthāya kṛtavān asi durmate / akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati // 1.047.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gautamenaivam uktasya saroṣeṇa mahātmanā / petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt // 1.047.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān / iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi // 1.047.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī / adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi // 1.047.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ / āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi // 1.047.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyātithyena durvṛtte lobhamohavivarjitā / matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi // 1.047.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejā gautamo duṣṭacāriṇīm / imam āśramam utsṛjya siddhacāraṇasevite // 1.047.032.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) himavacchikhare ramye tapas tepe mahātapāḥ // 1.047.032.2 anuṣṭubh (ardham eva: pathyā) aphalas tu tataḥ śakro devān agnipurogamān / abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān // 1.048.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ / krodham utpādya hi mayā surakāryam idaṃ kṛtam // 1.048.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā / śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā // 1.048.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ / surasāhyakaraṃ sarve saphalaṃ kartum arhatha // 1.048.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ / pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ // 1.048.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ / meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata // 1.048.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati / bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ // 1.048.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ / utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan // 1.048.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ / aphalān bhuñjate meṣān phalais teṣām ayojayan // 1.048.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indras tu meṣavṛṣaṇas tadā prabhṛti rāghava / gautamasya prabhāvena tapasaś ca mahātmanaḥ // 1.048.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ / tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm // 1.048.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha // 1.048.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām / lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ // 1.048.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva / dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva // 1.048.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva / madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva // 1.048.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi gautamavākyena durnirīkṣyā babhūva ha / trayāṇām api lokānāṃ yāvad rāmasya darśanam // 1.048.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā / smarantī gautamavacaḥ pratijagrāha sā ca tau // 1.048.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā / pratijagrāha kākutstho vidhidṛṣṭena karmaṇā // 1.048.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ / gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ // 1.048.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu sādhv iti devās tām ahalyāṃ samapūjayan / tapobalaviśuddhāṅgīṃ gautamasya vaśānugām // 1.048.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gautamo 'pi mahātejā ahalyāsahitaḥ sukhī / rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ // 1.048.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ / sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ // 1.048.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha / viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat // 1.049.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ / sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ // 1.049.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahūnīha sahasrāṇi nānādeśanivāsinām / brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām // 1.049.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ / deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam // 1.049.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ / niveśam akarod deśe vivikte salilāyute // 1.049.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā / śatānandaṃ puraskṛtya purohitam aninditam // 1.049.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram / viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam // 1.049.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ / papraccha kuśalaṃ rājño yajñasya ca nirāmayam // 1.049.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ / yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān // 1.049.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata / āsane bhagavān āstāṃ sahaibhir munisattamaiḥ // 1.049.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ / purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ // 1.049.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsaneṣu yathānyāyam upaviṣṭān samantataḥ / dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt // 1.049.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya yajñasamṛddhir me saphalā daivataiḥ kṛtā / adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā // 1.049.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava / yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha // 1.049.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ / tato bhāgārthino devān draṣṭum arhasi kauśika // 1.049.015 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā / punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ // 1.049.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau kumārau bhadraṃ te devatulyaparākramau / gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // 1.049.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) padmapatraviśālākṣau khaḍgatūṇīdhanurdharau / aśvināv iva rūpeṇa samupasthitayauvanau // 1.049.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // 1.049.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varāyudhadharau vīrau kasya putrau mahāmune / bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram // 1.049.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ / kākapakṣadharau vīrau śrotum icchāmi tattvataḥ // 1.049.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ / nyavedayan mahātmānau putrau daśarathasya tau // 1.049.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā / tac cāgamanam avyagraṃ viśālāyāś ca darśanam // 1.049.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahalyādarśanaṃ caiva gautamena samāgamam / mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā // 1.049.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat sarvaṃ mahātejā janakāya mahātmane / nivedya virarāmātha viśvāmitro mahāmuniḥ // 1.049.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ / hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ // 1.050.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ / rāmasaṃdarśanād eva paraṃ vismayam āgataḥ // 1.050.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau / śatānando muniśreṣṭhaṃ viśvāmitram athābravīt // 1.050.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) api te muniśārdūla mama mātā yaśasvinī / darśitā rājaputrāya tapo dīrgham upāgatā // 1.050.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api rāme mahātejo mama mātā yaśasvinī / vanyair upāharat pūjāṃ pūjārhe sarvadehinām // 1.050.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api rāmāya kathitaṃ yathāvṛttaṃ purātanam / mama mātur mahātejo devena duranuṣṭhitam // 1.050.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) api kauśika bhadraṃ te guruṇā mama saṃgatā / mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ // 1.050.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja / ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ // 1.050.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api śāntena manasā gurur me kuśikātmaja / ihāgatena rāmeṇa prayatenābhivāditaḥ // 1.050.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ / pratyuvāca śatānandaṃ vākyajño vākyakovidam // 1.050.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā / saṃgatā muninā patnī bhārgaveṇeva reṇukā // 1.050.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ / śatānando mahātejā rāmaṃ vacanam abravīt // 1.050.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava / viśvāmitraṃ puraskṛtya maharṣim aparājitam // 1.050.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acintyakarmā tapasā brahmarṣir amitaprabhaḥ / viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim // 1.050.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana / goptā kuśikaputras te yena taptaṃ mahat tapaḥ // 1.050.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ / yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu // 1.050.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ / dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ // 1.050.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ / kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ // 1.050.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ / gādheḥ putro mahātejā viśvāmitro mahāmuniḥ // 1.050.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvamitro mahātejāḥ pālayām āsa medinīm / bahuvarṣasahasrāṇi rājā rājyam akārayat // 1.050.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā cit tu mahātejā yojayitvā varūthinīm / akṣauhiṇīparivṛtaḥ paricakrāma medinīm // 1.050.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn / āśramān kramaśo rājā vicarann ājagāmaha // 1.050.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam / nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam // 1.050.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) devadānavagandharvaiḥ kiṃnarair upaśobhitam / praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam // 1.050.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam / tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ // 1.050.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ / abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā // 1.050.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ / ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ // 1.050.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam / dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ // 1.050.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ / praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam // 1.051.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāgataṃ tava cety ukto vasiṣṭhena mahātmanā / āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha // 1.051.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) upaviṣṭāya ca tadā viśvāmitrāya dhīmate / yathānyāyaṃ munivaraḥ phalamūlam upāharat // 1.051.003 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ / tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata // 1.051.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro mahātejā vanaspatigaṇe tathā / sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam // 1.051.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ / papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ // 1.051.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan / prajāḥ pālayase rājan rājavṛttena dhārmika // 1.051.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane / kaccit te vijitāḥ sarve ripavo ripusūdana // 1.051.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid bale ca kośe ca mitreṣu ca paraṃtapa / kuśalaṃ te naravyāghra putrapautre tathānagha // 1.051.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat / viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ // 1.051.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ / mudā paramayā yuktau prīyetāṃ tau parasparam // 1.051.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vasiṣṭho bhagavān kathānte raghunandana / viśvāmitram idaṃ vākyam uvāca prahasann iva // 1.051.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ātithyaṃ kartum icchāmi balasyāsya mahābala / tava caivāprameyasya yathārhaṃ saṃpratīccha me // 1.051.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām / rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ // 1.051.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ / kṛtam ity abravīd rājā pūjāvākyena me tvayā // 1.051.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlena bhagavan vidyate yat tavāśrame / pādyenācamanīyena bhagavaddarśanena ca // 1.051.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sarvathā ca mahāprājña pūjārheṇa supūjitaḥ / gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā // 1.051.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi / nyamantrayata dharmātmā punaḥ punar udāradhīḥ // 1.051.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha / yathā priyaṃ bhagavatas tathāstu munisattama // 1.051.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam ukto mahātejā vasiṣṭho japatāṃ varaḥ / ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ // 1.051.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama / sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham // 1.051.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhojanena mahārheṇa satkāraṃ saṃvidhatsva me // 1.051.021.2 anuṣṭubh (ardham eva: pathyā) yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam / tat sarvaṃ kāmadhug divye abhivarṣakṛte mama // 1.051.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rasenānnena pānena lehyacoṣyeṇa saṃyutam / annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara // 1.051.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā vasiṣṭhena śabalā śatrusūdana / vidadhe kāmadhuk kāmān yasya yasya yathepsitam // 1.052.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān / pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā // 1.052.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ / mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca // 1.052.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca / bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ // 1.052.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam / viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam // 1.052.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat / sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ // 1.052.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā / yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt // 1.052.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ / śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada // 1.052.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavāṃ śatasahasreṇa dīyatāṃ śabalā mama / ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ // 1.052.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān me śabalāṃ dehi mamaiṣā dharmato dvija // 1.052.009.2 anuṣṭubh (ardham eva: pathyā) evam uktas tu bhagavān vasiṣṭho munisattamaḥ / viśvāmitreṇa dharmātmā pratyuvāca mahīpatim // 1.052.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām / rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā // 1.052.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na parityāgam arheyaṃ matsakāśād ariṃdama / śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā // 1.052.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca / āyattam agnihotraṃ ca balir homas tathaiva ca // 1.052.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāhākāravaṣaṭkārau vidyāś ca vividhās tathā / āyattam atra rājarṣe sarvam etan na saṃśayaḥ // 1.052.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarva svam etat satyena mama tuṣṭikarī sadā / kāraṇair bahubhī rājan na dāsye śabalāṃ tava // 1.052.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ / saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ // 1.052.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān / dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa // 1.052.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām / dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān // 1.052.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām / sahasram ekaṃ daśa ca dadāmi tava suvrata // 1.052.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca / dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama // 1.052.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu bhagavān viśvāmitreṇa dhīmatā / na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana // 1.052.021 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) etad eva hi me ratnam etad eva hi me dhanam / etad eva hi sarvasvam etad eva hi jīvitam // 1.052.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ / etad eva hi me rājan vividhāś ca kriyās tathā // 1.052.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ / bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm // 1.052.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ / tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata // 1.053.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīyamānā tu śabalā rāma rājñā mahātmanā / duḥkhitā cintayām āsa rudantī śokakarśitā // 1.053.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) parityaktā vasiṣṭhena kim ahaṃ sumahātmanā / yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā // 1.053.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ / yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ // 1.053.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ / jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ // 1.053.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana / jagāmānilavegena pādamūlaṃ mahātmanaḥ // 1.053.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabalā sā rudantī ca krośantī cedam abravīt / vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī // 1.053.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta / yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ // 1.053.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu brahmarṣir idaṃ vacanam abravīt / śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām // 1.053.009 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā / eṣa tvāṃ nayate rājā balān matto mahābalaḥ // 1.053.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ / balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca // 1.053.011 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) iyam akṣauhiṇīpūrṇā savājirathasaṃkulā / hastidhvajasamākīrṇā tenāsau balavattaraḥ // 1.053.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā vasiṣṭhena pratyuvāca vinītavat / vacanaṃ vacanajñā sā brahmarṣim amitaprabham // 1.053.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ / brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram // 1.053.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ / viśvāmitro mahāvīryas tejas tava durāsadam // 1.053.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām / tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ // 1.053.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ / sṛjasveti tadovāca balaṃ parabalārujam // 1.053.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa / nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ // 1.053.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ / pahlavān nāśayām āsa śastrair uccāvacair api // 1.053.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā / bhūya evāsṛjad ghorāñ śakān yavanamiśritān // 1.053.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ / prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ // 1.053.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ / nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ // 1.053.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato 'strāṇi mahātejā viśvāmitro mumoca ha // 1.053.023 anuṣṭubh (ardham eva: pathyā) tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān / vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ // 1.054.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ / ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ // 1.054.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā / romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ // 1.054.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt / sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana // 1.054.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā / viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham // 1.054.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam / huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ // 1.054.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sāśvarathapādātā vasiṣṭhena mahātmanā / bhasmīkṛtā muhūrtena viśvāmitrasutās tadā // 1.054.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ / savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā // 1.054.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ / uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // 1.054.009 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) hataputrabalo dīno lūnapakṣa iva dvijaḥ / hatadarpo hatotsāho nirvedaṃ samapadyata // 1.054.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa putram ekaṃ rājyāya pālayeti niyujya ca / pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata // 1.054.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa gatvā himavatpārśvaṃ kiṃnaroragasevitam / mahādevaprasādārthaṃ tapas tepe mahātapāḥ // 1.054.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ / darśayām āsa varado viśvāmitraṃ mahāmunim // 1.054.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kimarthaṃ tapyase rājan brūhi yat te vivakṣitam / varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām // 1.054.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu devena viśvāmitro mahātapāḥ / praṇipatya mahādevam idaṃ vacanam abravīt // 1.054.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tuṣṭo mahādeva dhanurvedo mamānagha / sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām // 1.054.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu / gandharvayakṣarakṣaḥsu pratibhāntu mamānagha // 1.054.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava prasādād bhavatu devadeva mamepsitam / evam astv iti deveśo vākyam uktvā divaṃ gataḥ // 1.054.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ / darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā // 1.054.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivardhamāno vīryeṇa samudra iva parvaṇi / hatam eva tadā mene vasiṣṭham ṛṣisattamam // 1.054.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ / yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā // 1.054.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ / dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ // 1.054.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ / vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ // 1.054.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ / muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham // 1.054.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ / nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ // 1.054.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ / viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt // 1.054.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi / durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi // 1.054.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā paramakruddho daṇḍam udyamya satvaraḥ / vidhūma iva kālāgnir yamadaṇḍam ivāparam // 1.054.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto vasiṣṭhena viśvāmitro mahābalaḥ / āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt // 1.055.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt // 1.055.002 anuṣṭubh (ardham eva: pathyā) kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya / nāśayāmy eṣa te darpaṃ śastrasya tava gādhija // 1.055.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat / paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana // 1.055.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam / brahmadaṇḍena tac chāntam agner vega ivāmbhasā // 1.055.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā / aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ // 1.055.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā / jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane // 1.055.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam / brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca // 1.055.008 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā / daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathāiva ca // 1.055.009 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca / vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā // 1.055.010 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā / vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam // 1.055.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam / etāny astrāṇi cikṣepa sarvāṇi raghunandana // 1.055.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat / tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ // 1.055.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ / tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ // 1.055.014 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ / trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite // 1.055.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā / vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava // 1.055.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ / trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam // 1.055.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ / marīcya iva niṣpetur agner dhūmākulārciṣaḥ // 1.055.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ / vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ // 1.055.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam / amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā // 1.055.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nigṛhītas tvayā brahman viśvāmitro mahātapāḥ / prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ // 1.055.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ / viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt // 1.055.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam / ekena brahmadaṇḍena sarvāstrāṇi hatāni me // 1.055.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad etat samavekṣyāhaṃ prasannendriyamānasaḥ / tapo mahat samāsthāsye yad vai brahmatvakārakam // 1.055.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ / viniḥśvasya viniḥśvasya kṛtavairo mahātmanā // 1.056.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava / tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ // 1.056.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlāśano dāntaś cacāra paramaṃ tapaḥ // 1.056.002.2 anuṣṭubh (ardham eva: pathyā) athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ / haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ // 1.056.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ / abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // 1.056.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jitā rājarṣilokās te tapasā kuśikātmaja / anena tapasā tvāṃ hi rājarṣir iti vidmahe // 1.056.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejā jagāma saha daivataiḥ / triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ // 1.056.006 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ / duḥkhena mahatāviṣṭaḥ samanyur idam abravīt // 1.056.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ / devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam // 1.056.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ niścitya manasā bhūya eva mahātapāḥ / tapaś cacāra kākutstha paramaṃ paramātmavān // 1.056.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etasminn eva kāle tu satyavādī jitendriyaḥ / triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ // 1.056.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya buddhiḥ samutpannā yajeyam iti rāghava / gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim // 1.056.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam / aśakyam iti cāpy ukto vasiṣṭhena mahātmanā // 1.056.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam / vasiṣṭhā dīrgha tapasas tapo yatra hi tepire // 1.056.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram / vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ // 1.056.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān / abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ // 1.056.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ // 1.056.015.2 anuṣṭubh (ardham eva: pathyā) śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ / pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā // 1.056.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha / guruputrān ahaṃ sarvān namaskṛtya prasādaye // 1.056.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān / te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ // 1.056.018.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saśarīro yathāhaṃ hi devalokam avāpnuyām // 1.056.018.2 anuṣṭubh (ardham eva: pathyā) pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ / guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana // 1.056.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / tasmād anantaraṃ sarve bhavanto daivataṃ mama // 1.056.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam / ṛṣiputraśataṃ rāma rājānam idam abravīt // 1.057.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pratyākhyāto 'si durbuddhe guruṇā satyavādinā / taṃ kathaṃ samatikramya śākhāntaram upeyivān // 1.057.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ // 1.057.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ / taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava // 1.057.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ / yājane bhagavāñ śaktas trailokyasyāpi pārthiva // 1.057.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram / sa rājā punar evaitān idaṃ vacanam abravīt // 1.057.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ // 1.057.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam / śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi // 1.057.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātmāno viviśus te svam āśramam // 1.057.008.2 anuṣṭubh (ardham eva: pathyā) atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ / nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ // 1.057.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cityamālyānulepaś ca āyasābharaṇo 'bhavat // 1.057.009.2 anuṣṭubh (ardham eva: pathyā) taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam / prādravan sahitā rāma paurā ye 'syānugāminaḥ // 1.057.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eko hi rājā kākutstha jagāma paramātmavān / dahyamāno divārātraṃ viśvāmitraṃ tapodhanam // 1.057.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam / caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ // 1.057.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ / idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam // 1.057.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim āgamanakāryaṃ te rājaputra mahābala / ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ // 1.057.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ / abravīt prāñjalir vākyaṃ vākyajño vākyakovidam // 1.057.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ // 1.057.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saśarīro divaṃ yāyām iti me saumyadarśanam / mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam // 1.057.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana / kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape // 1.057.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ / guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ // 1.057.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharme prayatamānasya yajñaṃ cāhartum icchataḥ / paritoṣaṃ na gacchanti guravo munipuṃgava // 1.057.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daivam eva paraṃ manye pauruṣaṃ tu nirarthakam / daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ // 1.057.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya me paramārtasya prasādam abhikāṅkṣataḥ / kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ // 1.057.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me / daivaṃ puruṣakāreṇa nivartayitum arhasi // 1.057.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ / abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam // 1.058.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam / śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava // 1.058.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ / yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ // 1.058.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate / anena saha rūpeṇa saśarīro gamiṣyasi // 1.058.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastaprāptam ahaṃ manye svargaṃ tava nareśvara / yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ // 1.058.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejāḥ putrān paramadhārmikān / vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt // 1.058.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāñ śiṣyān samāhūya vākyam etad uvāca ha // 1.058.007 anuṣṭubh (ardham eva: pathyā) sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā / saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān // 1.058.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad anyo vacanaṃ brūyān madvākyabalacoditaḥ / tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam // 1.058.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā / ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ // 1.058.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ / ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām // 1.058.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ / sarvadeśeṣu cāgacchan varjayitvā mahodayam // 1.058.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram / yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava // 1.058.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ / kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ // 1.058.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam / kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ // 1.058.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ / vāsiṣṭhā muniśārdūla sarve te samahodayāḥ // 1.058.016 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ / krodhasaṃraktanayanaḥ saroṣam idam abravīt // 1.058.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam / bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ // 1.058.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya te kālapāśena nītā vaivasvatakṣayam / saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ // 1.058.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ / vikṛtāś ca virūpāś ca lokān anucarantv imān // 1.058.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat / dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati // 1.058.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṇātipātanirato niranukrośatāṃ gataḥ / dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati // 1.058.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ / virarāma mahātejā ṛṣimadhye mahāmuniḥ // 1.058.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tapobalahatān kṛtvā vāsiṣṭhān samahodayān / ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata // 1.059.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ / dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ // 1.059.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svenānena śarīreṇa devalokajigīṣayā // 1.059.002.2 anuṣṭubh (ardham eva: pathyā) yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati / tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha // 1.059.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ / ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam // 1.059.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ayaṃ kuśikadāyādo muniḥ paramakopanaḥ / yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ // 1.059.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ / tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam // 1.059.006.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gacched ikṣvākudāyādo viśvāmitrasya tejasā // 1.059.006.2 anuṣṭubh (ardham eva: pathyā) tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate // 1.059.007 anuṣṭubh (ardham eva: pathyā) evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā / yājakāś ca mahātejā viśvāmitro 'bhavat kratau // 1.059.008 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ / cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi // 1.059.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kālena mahatā viśvāmitro mahātapāḥ / cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ // 1.059.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ / tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ // 1.059.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sruvam udyamya sakrodhas triśaṅkum idam abravīt / paśya me tapaso vīryaṃ svārjitasya nareśvara // 1.059.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā / duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa // 1.059.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam / rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja // 1.059.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktavākye munau tasmin saśarīro nareśvaraḥ / divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā // 1.059.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ / saha sarvaiḥ suragaṇair idaṃ vacanam abravīt // 1.059.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ / guruśāpahato mūḍha pata bhūmim avākśirāḥ // 1.059.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto mahendreṇa triśaṅkur apatat punaḥ / vikrośamānas trāhīti viśvāmitraṃ tapodhanam // 1.059.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ / roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // 1.059.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ / sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ // 1.059.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakṣatramālām aparām asṛjat krodhamūrchitaḥ / dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ // 1.059.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ / anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ // 1.059.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daivatāny api sa krodhāt sraṣṭuṃ samupacakrame // 1.059.022.2 anuṣṭubh (ardham eva: pathyā) tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ / viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ // 1.059.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ rājā mahābhāga guruśāpaparikṣataḥ / saśarīro divaṃ yātuṃ nārhaty eva tapodhana // 1.059.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ / abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ // 1.059.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ / ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe // 1.059.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ / nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha // 1.059.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ / matkṛtāni surāḥ sarve tad anujñātum arhatha // 1.059.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam // 1.059.029 anuṣṭubh (ardham eva: pathyā) evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ / gagane tāny anekāni vaiśvānarapathād bahiḥ // 1.059.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan / avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ // 1.059.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ / ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ // 1.059.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devā mahātmāno munayaś ca tapodhanāḥ / jagmur yathāgataṃ sarve yajñasyānte narottama // 1.059.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn / abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ // 1.060.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam / diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ // 1.060.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ / sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam // 1.060.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ / tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ // 1.060.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn eva kāle tu ayodhyādhipatir nṛpaḥ / ambarīṣa iti khyāto yaṣṭuṃ samupacakrame // 1.060.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vai yajamānasya paśum indro jahāra ha / pranaṣṭe tu paśau vipro rājānam idam abravīt // 1.060.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśur adya hṛto rājan pranaṣṭas tava durnayāt / arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara // 1.060.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha / ānayasva paśuṃ śīghraṃ yāvat karma pravartate // 1.060.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha / anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ // 1.060.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca / āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ // 1.060.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa putrasahitaṃ tāta sabhāryaṃ raghunandana / bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha // 1.060.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca mahātejāḥ praṇamyābhiprasādya ca / brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ // 1.060.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ // 1.060.012.2 anuṣṭubh (ardham eva: na-vipulā) gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi / paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava // 1.060.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve parisṛtā deśā yajñiyaṃ na labhe paśum / dātum arhasi mūlyena sutam ekam ito mama // 1.060.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto mahātejā ṛcīkas tv abravīd vacaḥ / nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana // 1.060.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām / uvāca naraśārdūlam ambarīṣaṃ tapasvinī // 1.060.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa // 1.060.017 anuṣṭubh (ardham eva: pathyā) prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ / mātḥṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ // 1.060.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktavākye munau tasmin munipatnyāṃ tathaiva ca / śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt // 1.060.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ / vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām // 1.060.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ / gṛhītvā paramaprīto jagāma raghunandana // 1.060.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ambarīṣas tu rājarṣī ratham āropya satvaraḥ / śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ // 1.060.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ / vyaśrāmyat puṣkare rājā madhyāhne raghunandana // 1.061.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ / puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha // 1.061.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca / papātāṅke mune rāma vākyaṃ cedam uvāca ha // 1.061.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ / trātum arhasi māṃ saumya dharmeṇa munipuṃgava // 1.061.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ / rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ // 1.061.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svargalokam upāśnīyāṃ tapas taptvā hy anuttamam / sa me nātho hy anāthasya bhava bhavyena cetasā // 1.061.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt // 1.061.006.2 anuṣṭubh (ardham eva: ma-vipulā) tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ / sāntvayitvā bahuvidhaṃ putrān idam uvāca ha // 1.061.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ / paralokahitārthāya tasya kālo 'yam āgataḥ // 1.061.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ munisuto bālo mattaḥ śaraṇam icchati / asya jīvitamātreṇa priyaṃ kuruta putrakāḥ // 1.061.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ / paśubhūtā narendrasya tṛptim agneḥ prayacchata // 1.061.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet / devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ // 1.061.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ / sābhimānaṃ naraśreṣṭha salīlam idam abruvan // 1.061.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katham ātmasutān hitvā trāyase 'nyasutaṃ vibho / akāryam iva paśyāmaḥ śvamāṃsam iva bhojane // 1.061.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ / krodhasaṃraktanayano vyāhartum upacakrame // 1.061.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam / atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam // 1.061.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu / pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha // 1.061.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvā śāpasamāyuktān putrān munivaras tadā / śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām // 1.061.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pavitrapāśair āsakto raktamālyānulepanaḥ / vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara // 1.061.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ime tu gāthe dve divye gāyethā muniputraka / ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi // 1.061.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ / tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha // 1.061.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ / nivartayasva rājendra dīkṣāṃ ca samupāhara // 1.061.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ / jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ // 1.061.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadasyānumate rājā pavitrakṛtalakṣaṇam / paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat // 1.061.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa baddho vāgbhir agryābhir abhituṣṭāva vai surau / indram indrānujaṃ caiva yathāvan muniputrakaḥ // 1.061.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ / dīrgham āyus tadā prādāc chunaḥśepāya rāghava // 1.061.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca rājā naraśreṣṭha yajñasya ca samāptavān / phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam // 1.061.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ / puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca // 1.061.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim / abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ // 1.062.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt sumahātejā brahmā suruciraṃ vacaḥ / ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ // 1.062.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evam uktvā deveśas tridivaṃ punar abhyagāt / viśvāmitro mahātejā bhūyas tepe mahat tapaḥ // 1.062.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ kālena mahatā menakā paramāpsarāḥ / puṣkareṣu naraśreṣṭha snātuṃ samupacakrame // 1.062.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ / rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā // 1.062.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā kandarpavaśago munis tām idam abravīt / apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame // 1.062.006.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anugṛhṇīṣva bhadraṃ te madanena sumohitam // 1.062.006.2 anuṣṭubh (ardham eva: pathyā) ity uktā sā varārohā tatrāvāsam athākarot / tapaso hi mahāvighno viśvāmitram upāgataḥ // 1.062.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava / viśvāmitrāśrame saumya sukhena vyaticakramuḥ // 1.062.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atha kāle gate tasmin viśvāmitro mahāmuniḥ / savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ // 1.062.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhir muneḥ samutpannā sāmarṣā raghunandana / sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat // 1.062.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ahorātrāpadeśena gatāḥ saṃvatsarā daśa / kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ // 1.062.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ // 1.062.012 anuṣṭubh (ardham eva: na-vipulā) bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām / menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ // 1.062.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaraṃ parvataṃ rāma viśvāmitro jagāma ha // 1.062.013.2 anuṣṭubh (ardham eva: pathyā) sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ / kauśikītīram āsādya tapas tepe sudāruṇam // 1.062.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ / uttare parvate rāma devatānām abhūd bhayam // 1.062.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ / maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ // 1.062.016 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // 1.062.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ / mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika // 1.062.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ / prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham // 1.062.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ / yadi me bhagavān āha tato 'haṃ vijitendriyaḥ // 1.062.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ / yatasva muniśārdūla ity uktvā tridivaṃ gataḥ // 1.062.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ / ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran // 1.062.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ / śiśire salilasthāyī rātryahāni tapodhanaḥ // 1.062.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ varṣasahasraṃ hi tapo ghoram upāgamat / tasmin saṃtapyamāne tu viśvāmitre mahāmunau // 1.062.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca / rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ // 1.062.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca // 1.062.026 anuṣṭubh (ardham eva: pathyā) surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā / lobhanaṃ kauśikasyeha kāmamohasamanvitam // 1.063.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā / vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram // 1.063.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ surapate ghoro viśvāmitro mahāmuniḥ / krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ // 1.063.003.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hi me bhayaṃ deva prasādaṃ kartum arhasi // 1.063.003.2 anuṣṭubh (ardham eva: pathyā) tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim / mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam // 1.063.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kokilo hṛdayagrāhī mādhave ruciradrume / ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ // 1.063.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram / tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam // 1.063.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam / lobhayām āsa lalitā viśvāmitraṃ śucismitā // 1.063.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kokilasya tu śuśrāva valgu vyāharataḥ svanam / saṃprahṛṣṭena manasā tata enām udaikṣata // 1.063.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha tasya ca śabdena gītenāpratimena ca / darśanena ca rambhāyā muniḥ saṃdeham āgataḥ // 1.063.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasrākṣasya tat karma vijñāya munipuṃgavaḥ / rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ // 1.063.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam / daśavarṣasahasrāṇi śailī sthāsyasi durbhage // 1.063.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ / uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām // 1.063.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejā viśvāmitro mahāmuniḥ / aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ // 1.063.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasya śāpena mahatā rambhā śailī tadābhavat / vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ // 1.063.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kopena sa mahātejās tapo 'paharaṇe kṛte / indriyair ajitai rāma na lebhe śāntim ātmanaḥ // 1.063.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ / pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam // 1.064.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maunaṃ varṣasahasrasya kṛtvā vratam anuttamam / cakārāpratimaṃ rāma tapaḥ paramaduṣkaram // 1.064.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim / vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat // 1.064.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ / mohitās tejasā tasya tapasā mandaraśmayaḥ // 1.064.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaśmalopahatāḥ sarve pitāmaham athābruvan // 1.064.004.2 anuṣṭubh (ardham eva: pathyā) bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ / lobhitaḥ krodhitaś caiva tapasā cābhivardhate // 1.064.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha / na dīyate yadi tv asya manasā yad abhīpsitam // 1.064.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināśayati trailokyaṃ tapasā sacarācaram / vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate // 1.064.006.2 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ / prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ // 1.064.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ / tāvat prasādyo bhagavān agnirūpo mahādyutiḥ // 1.064.008 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam / devarājye cikīrṣeta dīyatām asya yan matam // 1.064.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ / viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan // 1.064.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ / brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika // 1.064.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ / svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham // 1.064.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām / kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ // 1.064.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca / oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām // 1.064.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatravedavidāṃ śreṣṭho brahmavedavidām api / brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ // 1.064.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ // 1.064.015.2 anuṣṭubh (ardham eva: pathyā) tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ / sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt // 1.064.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava / ity uktvā devatāś cāpi sarvā jagmur yathāgatam // 1.064.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam / pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam // 1.064.018 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ / evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā // 1.064.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ / eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam // 1.064.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau / janakaḥ prāñjalir vākyam uvāca kuśikātmajam // 1.064.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava / yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika // 1.064.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pāvito 'haṃ tvayā brahman darśanena mahāmune / guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā // 1.064.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ / śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā // 1.064.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ // 1.064.025 anuṣṭubh (ardham eva: na-vipulā) aprameyaṃ tapas tubhyam aprameyaṃ ca te balam / aprameyā guṇāś caiva nityaṃ te kuśikātmaja // 1.064.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho / karmakālo muniśreṣṭha lambate ravimaṇḍalam // 1.064.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ / svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi // 1.064.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ / pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ // 1.064.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ / svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ // 1.064.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prabhāte vimale kṛtakarmā narādhipaḥ / viśvāmitraṃ mahātmānam ājuhāva sarāghavam // 1.065.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā / rāghavau ca mahātmānau tadā vākyam uvāca ha // 1.065.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha / bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham // 1.065.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam uktaḥ sa dharmātmā janakena mahātmanā / pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ // 1.065.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrau daśarathasyemau kṣatriyau lokaviśrutau / draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati // 1.065.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau / darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ // 1.065.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam uktas tu janakaḥ pratyuvāca mahāmunim / śrūyatām asya dhanuṣo yad artham iha tiṣṭhati // 1.065.007 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ / nyāso 'yaṃ tasya bhagavan haste datto mahātmanā // 1.065.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān / rudras tu tridaśān roṣāt salilam idam abravīt // 1.065.009 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yasmād bhāgārthino bhāgān nākalpayata me surāḥ / varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ // 1.065.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vimanasaḥ sarve devā vai munipuṃgava / prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ // 1.065.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām // 1.065.012 anuṣṭubh (ardham eva: pathyā) tad etad devadevasya dhanūratnaṃ mahātmanaḥ / nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho // 1.065.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama / kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā // 1.065.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtalād utthitā sā tu vyavardhata mamātmajā / vīryaśulketi me kanyā sthāpiteyam ayonijā // 1.065.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām / varayām āsur āgamya rājāno munipuṃgava // 1.065.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām / vīryaśulketi bhagavan na dadāmi sutām aham // 1.065.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ sarve nṛpatayaḥ sametya munipuṃgava / mithilām abhyupāgamya vīryaṃ jijñāsavas tadā // 1.065.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam / na śekur grahaṇe tasya dhanuṣas tolane 'pi vā // 1.065.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune / pratyākhyātā nṛpatayas tan nibodha tapodhana // 1.065.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ paramakopena rājāno munipuṃgava / arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ // 1.065.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānam avadhūtaṃ te vijñāya munipuṃgava / roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm // 1.065.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ / sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ // 1.065.023 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tato devagaṇān sarvāṃs tapasāhaṃ prasādayam / daduś ca paramaprītāś caturaṅgabalaṃ surāḥ // 1.065.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhagnā nṛpatayo hanyamānā diśo yayuḥ / avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ // 1.065.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad etan muniśārdūla dhanuḥ paramabhāsvaram / rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata // 1.065.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune / sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham // 1.065.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ / dhanur darśaya rāmāya iti hovāca pārthivam // 1.066.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa rājā janakaḥ sacivān vyādideśa ha / dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam // 1.066.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm / tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā // 1.066.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām / mañjūṣām aṣṭacakrāṃ tāṃ samūhas te kathaṃ cana // 1.066.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ / suropamaṃ te janakam ūcur nṛpati mantriṇaḥ // 1.066.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ / mithilādhipa rājendra darśanīyaṃ yadīcchasi // 1.066.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata / viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau // 1.066.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam / rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā // 1.066.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.066.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe / āropaṇe samāyoge vepane tolane 'pi vā // 1.066.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava / darśayaitan mahābhāga anayo rājaputrayoḥ // 1.066.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitras tu dharmātmā śrutvā janakabhāṣitam / vatsa rāma dhanuḥ paśya iti rāghavam abravīt // 1.066.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ / mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt // 1.066.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā / yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā // 1.066.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāḍham ity eva taṃ rājā muniś ca samabhāṣata / līlayā sa dhanur madhye jagrāha vacanān muneḥ // 1.066.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ / āropayat sa dharmātmā salīlam iva tad dhanuḥ // 1.066.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āropayitvā maurvīṃ ca pūrayām āsa vīryavān / tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ // 1.066.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ / bhūmikampaś ca sumahān parvatasyeva dīryataḥ // 1.066.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nipetuś ca narāḥ sarve tena śabdena mohitāḥ / vrajayitvā munivaraṃ rājānaṃ tau ca rāghavau // 1.066.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pratyāśvasto jane tasmin rājā vigatasādhvasaḥ / uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam // 1.066.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ / atyadbhutam acintyaṃ ca atarkitam idaṃ mayā // 1.066.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janakānāṃ kule kīrtim āhariṣyati me sutā / sītā bhartāram āsādya rāmaṃ daśarathātmajam // 1.066.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama satyā pratijñā ca vīryaśulketi kauśika / sītā prāṇair bahumatā deyā rāmāya me sutā // 1.066.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ / mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ // 1.066.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājānaṃ praśritair vākyair ānayantu puraṃ mama / pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ // 1.066.025 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) muniguptau ca kākutsthau kathayantu nṛpāya vai / prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ // 1.066.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ / ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt // 1.066.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janakena samādiṣṭā dūtās te klāntavāhanāḥ / trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm // 1.067.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) te rājavacanād dūtā rājaveśmapraveśitāḥ / dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam // 1.067.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ / rājānaṃ prayatā vākyam abruvan madhurākṣaram // 1.067.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maithilo janako rājā sāgnihotrapuraskṛtaḥ / kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam // 1.067.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhur muhur madhurayā snehasaṃyuktayā girā / janakas tvāṃ mahārāja pṛcchate sapuraḥsaram // 1.067.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ / kauśikānumate vākyaṃ bhavantam idam abravīt // 1.067.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā / rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ // 1.067.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ / yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ // 1.067.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā / rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi // 1.067.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmai deyā mayā sītā vīryaśulkā mahātmane / pratijñāṃ tartum icchāmi tad anujñātum arhasi // 1.067.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sopādhyāyo mahārāja purohitapuraskṛtaḥ / śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau // 1.067.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prītiṃ ca mama rājendra nirvartayitum arhasi / putrayor ubhayor eva prītiṃ tvam api lapsyase // 1.067.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ videhādhipatir madhuraṃ vākyam abravīt / viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ // 1.067.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ / vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt // 1.067.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ / lakṣmaṇena saha bhrātrā videheṣu vasaty asau // 1.067.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭavīryas tu kākutstho janakena mahātmanā / saṃpradānaṃ sutāyās tu rāghave kartum icchati // 1.067.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vo rocate vṛttaṃ janakasya mahātmanaḥ / purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ // 1.067.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ / suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ // 1.067.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ / ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ // 1.067.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ / rājā daśaratho hṛṣṭaḥ sumantram idam abravīt // 1.068.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya sarve dhanādhyakṣā dhanam ādāya puṣkalam / vrajantv agre suvihitā nānāratnasamanvitāḥ // 1.068.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ / mamājñāsamakālaṃ ca yānayugyam anuttamam // 1.068.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā // 1.068.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete dvijāḥ prayāntv agre syandanaṃ yojayasva me / yathā kālātyayo na syād dūtā hi tvarayanti mām // 1.068.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacanāc ca narendrasya sā senā caturaṅgiṇī / rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt // 1.068.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā caturahaṃ mārgaṃ videhān abhyupeyivān / rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat // 1.068.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam / janako mudito rājā harṣaṃ ca paramaṃ yayau // 1.068.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca na naraśreṣṭho naraśreṣṭhaṃ mudānvitam // 1.068.008.2 anuṣṭubh (ardham eva: pathyā) svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava / putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām // 1.068.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ / saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ // 1.068.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam / rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ // 1.068.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvaḥ prabhāte narendrendra nirvartayitum arhasi / yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam // 1.068.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ / vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim // 1.068.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigraho dātṛvaśaḥ śrutam etan mayā purā / yathā vakṣyasi dharmajña tat kariṣyāmahe vayam // 1.068.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ / śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ // 1.068.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tataḥ sarve munigaṇāḥ parasparasamāgame / harṣeṇa mahatā yuktās tāṃ niśām avasan sukham // 1.068.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rājā ca rāghavau putrau niśāmya pariharṣitaḥ / uvāsa paramaprīto janakena supūjitaḥ // 1.068.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit / yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha // 1.068.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ / uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam // 1.069.001 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) bhrātā mama mahātejā yavīyān atidhārmikaḥ / kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām // 1.069.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm / sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam // 1.069.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ / prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha // 1.069.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ / samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā // 1.069.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājñayā tu narendrasya ājagāma kuśadhvajaḥ // 1.069.006 anuṣṭubh (ardham eva: pathyā) sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam / so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam // 1.069.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata / upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau // 1.069.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam / gaccha mantripate śīghram aikṣvākam amitaprabham // 1.069.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmajaiḥ saha durdharṣam ānayasva samantriṇam // 1.069.009.2 anuṣṭubh (ardham eva: pathyā) aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam / dadarśa śirasā cainam abhivādyedam abravīt // 1.069.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyādhipate vīra vaideho mithilādhipaḥ / sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam // 1.069.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā / sabandhur agamat tatra janako yatra vartate // 1.069.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ / vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt // 1.069.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) viditaṃ te mahārāja ikṣvākukuladaivatam / vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ // 1.069.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ / eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam // 1.069.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ / uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam // 1.069.016 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) avyaktaprabhavo brahmā śāśvato nitya avyayaḥ / tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // 1.069.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vivasvān kaśyapāj jajñe manur vaivaivataḥ smṛtaḥ / manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // 1.069.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam / ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata // 1.069.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / bāṇasya tu mahātejā anaraṇyaḥ pratāpavān // 1.069.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ / triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ // 1.069.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhundhumārān mahātejā yuvanāśvo mahārathaḥ / yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ // 1.069.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata / susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit // 1.069.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ / bharatāt tu mahātejā asito nāma jāyata // 1.069.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saha tena gareṇaiva jātaḥ sa sagaro 'bhavat / sagarasyāsamañjas tu asamañjād athāṃśumān // 1.069.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ / bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā // 1.069.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ // 1.069.027 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt / śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ // 1.069.028 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt / ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ // 1.069.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nahuṣasya yayātis tu nābhāgas tu yayātijaḥ / nābhāgasya bhabhūvāja ajād daśaratho 'bhavat // 1.069.030.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau // 1.069.030.2 anuṣṭubh (ardham eva: pathyā) ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām / ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām // 1.069.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇayor arthe tvatsute varaye nṛpa / sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi // 1.069.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ / śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param // 1.070.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ / vaktavyaṃ kulajātena tan nibodha mahāmune // 1.070.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā / nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ // 1.070.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya putro mithir nāma janako mithi putrakaḥ / prathamo janako nāma janakād apy udāvasuḥ // 1.070.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udāvasos tu dharmātmā jāto vai nandivardhanaḥ / nandivardhana putras tu suketur nāma nāmataḥ // 1.070.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suketor api dharmātmā devarāto mahābalaḥ / devarātasya rājarṣer bṛhadratha iti śrutaḥ // 1.070.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān / mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ // 1.070.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ / dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ // 1.070.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ / pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ // 1.070.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ / devamīḍhasya vibudho vibudhasya mahīdhrakaḥ // 1.070.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mahīdhrakasuto rājā kīrtirāto mahābalaḥ / kīrtirātasya rājarṣer mahāromā vyajāyata // 1.070.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata / svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata // 1.070.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ / jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ // 1.070.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ / kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ // 1.070.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhe pitari svaryāte dharmeṇa dhuram āvaham / bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam // 1.070.015 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kasya cit tv atha kālasya sāṃkāśyād agamat purāt / sudhanvā vīryavān rājā mithilām avarodhakaḥ // 1.070.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca me preṣayām āsa śaivaṃ dhanur anuttamam / sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti // 1.070.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāpradānād brahmarṣe yuddham āsīn mayā saha / sa hato 'bhimukho rājā sudhanvā tu mayā raṇe // 1.070.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam / sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam // 1.070.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune / dadāmi paramaprīto vadhvau te munipuṃgava // 1.070.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca / vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām // 1.070.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ / dadāmi paramaprīto vadhvau te raghunandana // 1.070.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇayo rājan godānaṃ kārayasva ha / pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru // 1.070.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maghā hy adya mahābāho tṛtīye divase prabho / phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru // 1.070.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam // 1.070.024.2 anuṣṭubh (ardham eva: pathyā) tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ / uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam // 1.071.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) acintyāny aprameyāni kulāni narapuṃgava / ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana // 1.071.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā / rāmalakṣmaṇayo rājan sītā cormilayā saha // 1.071.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama // 1.071.004 anuṣṭubh (ardham eva: pathyā) bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ / asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi // 1.071.005.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sutā dvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe // 1.071.005.2 anuṣṭubh (ardham eva: pathyā) bharatasya kumārasya śatrughnasya ca dhīmataḥ / varayema sute rājaṃs tayor arthe mahātmanoḥ // 1.071.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrā daśarathasyeme rūpayauvanaśālinaḥ / lokapālopamāḥ sarve devatulyaparākramāḥ // 1.071.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhayor api rājendra saṃbandhenānubadhyatām / ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ // 1.071.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā / janakaḥ prāñjalir vākyam uvāca munipuṃgavau // 1.071.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam / evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime // 1.071.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau // 1.071.010.2 anuṣṭubh (ardham eva: bha-vipulā) ekāhnā rājaputrīṇāṃ catasḥṇāṃ mahāmune / pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ // 1.071.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ / vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ // 1.071.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ / ubhau munivarau rājā janako vākyam abravīt // 1.071.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā / imāny āsanamukhyāni āsetāṃ munipuṃgavau // 1.071.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā daśarathasyeyaṃ tathāyodhyā purī mama / prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ // 1.071.015 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tathā bruvati vaidehe janake raghunandanaḥ / rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim // 1.071.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau / ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ // 1.071.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam / śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt // 1.071.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā / munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ // 1.071.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ / prabhāte kālyam utthāya cakre godānam uttamam // 1.071.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ / ekaikaśo dadau rājā putrān uddhiśya dharmataḥ // 1.071.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ / gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ // 1.071.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vittam anyac ca subahu dvijebhyo raghunandanaḥ / dadau godānam uddiśya putrāṇāṃ putravatsalaḥ // 1.071.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā / lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ // 1.071.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmiṃs tu divase rājā cakre godānam uttamam / tasmiṃs tu divase śūro yudhājit samupeyivān // 1.072.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putraḥ kekayarājasya sākṣād bharatamātulaḥ / dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt // 1.072.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kekayādhipatī rājā snehāt kuśalam abravīt / yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam // 1.072.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasrīyaṃ mama rājendra draṣṭukāmo mahīpate / tadartham upayāto 'ham ayodhyāṃ raghunandana // 1.072.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tv ahaym ayodhyāyāṃ vivāhārthaṃ tāv ātmajān / mithilām upayātās tu tvayā saha mahīpate // 1.072.005 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tvarayābhupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam / atha rājā daśarathaḥ priyātithim upasthima // 1.072.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat / tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ // 1.072.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat / yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ // 1.072.008.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ // 1.072.008.2 anuṣṭubh (ardham eva: pathyā) vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api // 1.072.009 anuṣṭubh (ardham eva: pathyā) rājā raśaratho rājan kṛtakautukamaṅgalaiḥ / putrair naravaraśreṣṭha dātāram abhikāṅkṣate // 1.072.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi / svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam // 1.072.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ paramodāro vasiṣṭhena mahātmanā / pratyuvāca mahātejā vākyaṃ paramadharmavit // 1.072.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate / svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava // 1.072.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtakautukasarvasvā vedimūlam upāgatāḥ / mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ // 1.072.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣhitaḥ / avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate // 1.072.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā / praveśayām āsa sutān sarvān ṛṣigaṇān api // 1.072.016 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) abravīj janako rājā kausalyānandavardhanam / iyaṃ sītā mama sutā sahadharmacarī tava // 1.072.017.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā // 1.072.017.2 anuṣṭubh (ardham eva: ma-vipulā) lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā / pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ // 1.072.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tam evam uktvā janako bharataṃ cābhyabhāṣata / gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana // 1.072.019 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ / śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā // 1.072.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ / patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ // 1.072.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan / catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ // 1.072.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca / ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ // 1.072.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathoktena tathā cakrur vivāhaṃ vidhipūrvakam // 1.072.023.2 anuṣṭubh (ardham eva: pathyā) puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā / divyadundubhinirghoṣair gītavāditranisvanaiḥ // 1.072.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam / vivāhe raghumukhyānāṃ tad adbhutam ivābhavat // 1.072.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśe vartamāne tu tūryodghuṣṭaninādite / trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ // 1.072.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athopakāryāṃ jagmus te sadārā raghunandanaḥ / rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ // 1.072.027 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ / āpṛcchya tau ca rājānau jagāmottaraparvatam // 1.073.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāmitro gate rājā vaidehaṃ mithilādhipam / āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm // 1.073.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rājā videhānāṃ dadau kanyādhanaṃ bahu / gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ // 1.073.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca / hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam // 1.073.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam / hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca // 1.073.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam / dattvā bahudhanaṃ rājā samanujñāpya pārthivam // 1.073.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ / rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ // 1.073.007 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ / gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam // 1.073.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ / bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam // 1.073.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata / asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ // 1.073.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim idaṃ hṛdayotkampi mano mama viṣīdati // 1.073.010.2 anuṣṭubh (ardham eva: pathyā) rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ / uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam // 1.073.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam / mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam // 1.073.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha / kampayan medinīṃ sarvāṃ pātayaṃś ca drumāṃḥ śubhān // 1.073.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ / bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam // 1.073.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā / sasaṃjñā iva tatrāsan sarvam anyad vicetanam // 1.073.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ / dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam // 1.073.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham / jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ // 1.073.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam / pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram // 1.073.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam / vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ // 1.073.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ // 1.073.019.2 anuṣṭubh (ardham eva: pathyā) kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati / pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ // 1.073.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam // 1.073.020.2 anuṣṭubh (ardham eva: pathyā) evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam / ṛṣayo rāma rāmeti madhurāṃ vācam abruvan // 1.073.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān / rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata // 1.073.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam / dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam // 1.074.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā / tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham // 1.074.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ / pūrayasva śareṇaiva svabalaṃ darśayasva ca // 1.074.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe / dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava // 1.074.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rājā daśarataḥs tadā / viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt // 1.074.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ / bālānāṃ mama putrāṇām abhayaṃ dātum arhasi // 1.074.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām / sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi // 1.074.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām / dattvā vanam upāgamya mahendrakṛtaketanaḥ // 1.074.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama sarvavināśāya saṃprāptas tvaṃ mahāmune / na caikasmin hate rāme sarve jīvāmahe vayam // 1.074.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān / anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata // 1.074.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute / dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā // 1.074.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave / tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutsha yat tvayā // 1.074.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ / samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam // 1.074.013 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham / śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā // 1.074.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ / virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ // 1.074.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virodhe ca mahad yuddham abhavad romaharṣaṇam / śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ // 1.074.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam / huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ // 1.074.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ / yācitau praśamaṃ tatra jagmatus tau surottamau // 1.074.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ / adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā // 1.074.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ / devarātasya rājarṣer dadau haste sasāyakam // 1.074.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam / ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam // 1.074.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ / pitur mama dadau divyaṃ jamadagner mahātmanaḥ // 1.074.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyastaśastre pitari me tapobalasamanvite / arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ // 1.074.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam / kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ // 1.074.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane / yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe // 1.074.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattvā mahendranilayas tapobalasamanvitaḥ / śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ // 1.074.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat / kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam // 1.074.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam / yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ // 1.074.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā / gauravād yantritakathaḥ pitū rāmam athābravīt // 1.075.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śrutavān asmi yat karma kṛtavān asi bhārgava / anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ // 1.075.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava / avajānāmi me tejaḥ paśya me 'dya parākramam // 1.075.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham / śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ // 1.075.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha / jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ // 1.075.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca / tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram // 1.075.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ vā tvadgatiṃ rāma tapobalasamārjitān / lokān apratimān vāpi haniṣyāmi yad icchasi // 1.075.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ / moghaḥ patati vīryeṇa baladarpavināśanaḥ // 1.075.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ / pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ // 1.075.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ / yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam // 1.075.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaḍīkṛte tadā loke rāme varadhanurdhare / nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata // 1.075.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ / rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha // 1.075.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā / viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt // 1.075.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām / iti pratijñā kākutstha kṛtā vai kāśyapasya ha // 1.075.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava / manojavaṃ gamiṣyāmi mahendraṃ parvatottamam // 1.075.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokās tv apratimā rāma nirjitās tapasā mayā / jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ // 1.075.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram / dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa // 1.075.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete suragaṇāḥ sarve nirīkṣante samāgatāḥ / tvām apratimakarmāṇam apratidvandvam āhave // 1.075.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ceyaṃ mama kākutstha vrīḍā bhavitum arhati / tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ // 1.075.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaram apratimaṃ rāma moktum arhasi suvrata / śaramokṣe gamiṣyāmi mahendraṃ parvatottamam // 1.075.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā bruvati rāme tu jāmadagnye pratāpavān / rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam // 1.075.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vitimirāḥ sarvā diśā copadiśas tathā / surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham // 1.075.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca / tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ // 1.075.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gate rāme praśāntātmā rāmo dāśarathir dhanuḥ / varuṇāyāprameyāya dadau haste sasāyakam // 1.076.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn / pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ // 1.076.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī / ayodhyābhimukhī senā tvayā nāthena pālitā // 1.076.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam / bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam // 1.076.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ / codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm // 1.076.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām / siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām // 1.076.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ / saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām // 1.076.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kausalyā ca sumitrā ca kaikeyī ca sumadhyamā / vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ // 1.076.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm / kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ // 1.076.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ / devatāyatanāny āśu sarvās tāḥ pratyapūjayan // 1.076.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādyābhivādyāṃś ca sarvā rājasutās tadā / remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ // 1.076.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ / śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ // 1.076.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) teṣām atiyaśā loke rāmaḥ satyaparākramaḥ / svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // 1.076.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn / manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ // 1.076.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti / guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata // 1.076.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate / antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā // 1.076.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya bhūyo viśeṣeṇa maithilī janakātmajā / devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī // 1.076.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayā sa rājarṣisuto 'bhirāmayā ; sameyivān uttamarājakanyayā / atīva rāmaḥ śuśubhe 'tikāmayā ; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ // 1.076.018 vaṃśastha [12: jtjr] kasya cit tv atha kālasya rājā daśarathaḥ sutam / bharataṃ kekayīputram abravīd raghunandanaḥ // 2.001.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ kekayarājasya putro vasati putraka / tvāṃ netum āgato vīra yudhājin mātulas tava // 2.001.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ / gamanāyābhicakrāma śatrughnasahitas tadā // 2.001.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam / mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // 2.001.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ / svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // 2.001.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ / mātulenāśvapatinā putrasnehena lālitaḥ // 2.001.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ / bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // 2.001.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājāpi tau mahātejāḥ sasmāra proṣitau sutau / ubhau bharataśatrughnau mahendravaruṇopamau // 2.001.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ / svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // 2.001.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām api mahātejā rāmo ratikaraḥ pituḥ / svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // 2.001.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ / pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā // 2.001.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ / cakāra rāmo dharmātmā priyāṇi ca hitāni ca // 2.001.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ / gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // 2.001.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā / rāmasya śīlavṛttena sarve viṣayavāsinaḥ // 2.001.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate / ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // 2.001.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kathaṃ cid upakāreṇa kṛtenaikena tuṣyati / na smaraty apakārāṇāṃ śatam apy ātmavattayā // 2.001.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ / kathayann āsta vai nityam astrayogyāntareṣv api // 2.001.017 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ / vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // 2.001.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān / laukike samayācare kṛtakalpo viśāradaḥ // 2.001.019 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ / yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // 2.001.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit / śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // 2.001.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ / vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // 2.001.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ārohe vinaye caiva yukto vāraṇavājinām / dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // 2.001.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiyātā prahartā ca senānayaviśāradaḥ / apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ // 2.001.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anasūyo jitakrodho na dṛpto na ca matsarī / na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // 2.001.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evaṃ śraiṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ / saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ // 2.001.026.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // 2.001.026.2 anuṣṭubh (ardham eva: pathyā) tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ / guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // 2.001.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evaṃvṛttasaṃpannam apradhṛṣya parākramam / lokapālopamaṃ nātham akāmayata medinī // 2.001.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam / dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // 2.001.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā hy asya parā prītir hṛdi saṃparivartate / kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // 2.001.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ / mattaḥ priyataro loke parjanya iva vṛṣṭimān // 2.001.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yamaśakrasamo vīrye bṛhaspatisamo matau / mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // 2.001.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam / anena vayasā dṛṣṭvā yathā svargam avāpnuyām // 2.001.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ / niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // 2.001.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānānagaravāstavyān pṛthagjānapadān api / samānināya medinyāḥ pradhānān pṛthivīpatiḥ // 2.001.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rājavitīrṇeṣu vividheṣv āsaneṣu ca / rājānam evābhimukhā niṣedur niyatā nṛpāḥ // 2.001.036 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa labdhamānair vinayānvitair nṛpaiḥ ; purālayair jānapadaiś ca mānavaiḥ / upopaviṣṭair nṛpatir vṛto babhau ; sahasracakṣur bhagavān ivāmaraiḥ // 2.001.037 vaṃśastha [12: jtjr] tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ / hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // 2.002.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dundubhisvanakalpena gambhīreṇānunādinā / svareṇa mahatā rājā jīgmūta iva nādayan // 2.002.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam / śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // 2.002.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā / prajā nityam atandreṇa yathāśakty abhirakṣatā // 2.002.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam / pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā // 2.002.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ / jīrṇasyāsya śarīrasya viśrāntim abhirocaye // 2.002.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ / pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // 2.002.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite / saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // 2.002.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ / puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // 2.002.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam / yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // 2.002.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ / trailokyam api nāthena yena syān nāthavattaram // 2.002.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm / gatakleśo bhaviṣyāmi sute tasmin niveśya vai // 2.002.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam / vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // 2.002.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ / ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // 2.002.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anekavarṣasāhasro vṛddhas tvam asi pārthiva / sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // 2.002.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam / ajānann iva jijñāsur idaṃ vacanam abravīt // 2.002.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati / bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // 2.002.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tam ūcur mahātmānaṃ paurajānapadaiḥ saha / bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // 2.002.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ / ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate // 2.002.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // 2.002.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ / mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // 2.002.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ / bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // 2.002.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tenāsyehātulā kīrtir yaśas tejaś ca vardhate / devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // 2.002.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā / gatvā saumitrisahito nāvijitya nivartate // 2.002.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saṃgrāmāt punar āgamya kuñjareṇa rathena vā / paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // 2.002.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca / nikhilenānupūrvyā ca pitā putrān ivaurasān // 2.002.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ / iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // 2.002.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ / utsaveṣu ca sarveṣu piteva parituṣyati // 2.002.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyavādī maheṣvāso vṛddhasevī jitendriyaḥ / vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ // 2.002.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // 2.002.029.2 anuṣṭubh (ardham eva: pathyā) balam ārogyam āyuś ca rāmasya viditātmanaḥ / āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // 2.002.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyantaraś ca bāhyaś ca paurajānapado janaḥ / striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ // 2.002.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvān devān namasyanti rāmasyārthe yaśasvinaḥ / teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // 2.002.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam / paśyāmo yauvarājyasthaṃ tava rājottamātmajam // 2.002.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ devadevopamam ātmajaṃ te ; sarvasya lokasya hite niviṣṭam / hitāya naḥ kṣipram udārajuṣṭaṃ ; mudābhiṣektuṃ varada tvam arhasi // 2.002.034 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ / pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // 2.003.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho 'smi paramaprītaḥ prabhāvaś cātulo mama / yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // 2.003.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratyarcya tān rājā brāhmaṇān idam abravīt / vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // 2.003.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ / yauvarājyāya rāmasya sarvam evopakalpyatām // 2.003.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtam ity eva cābrūtām abhigamya jagatpatim / yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // 2.003.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sumantraṃ dyutimān rājā vacanam abravīt / rāmaḥ kṛtātmā bhavatā śīghram ānīiyatām iti // 2.003.006 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) sa tatheti pratijñāya sumantro rājaśāsanāt / rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam // 2.003.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tatra samāsīnās tadā daśarathaṃ nṛpam / prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // 2.003.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ / upāsāṃ cakrire sarve taṃ devā iva vāsavam // 2.003.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ / prāsādastho rathagataṃ dadarśāyāntam ātmajam // 2.003.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gandharvarājapratimaṃ loke vikhyātapauruṣam / dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam // 2.003.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) candrakāntānanaṃ rāmam atīva priyadarśanam / rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // 2.003.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ / na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // 2.003.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) avatārya sumantras taṃ rāghavaṃ syandanottamāt / pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // 2.003.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ / āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // 2.003.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa prāñjalir abhipretya praṇataḥ pitur antike / nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // 2.003.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ / gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // 2.003.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam / dideśa rājā ruciraṃ rāmāya paramāsanam // 2.003.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ / svayeva prabhayā merum udaye vimalo raviḥ // 2.003.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vibhrājitā tatra sā sabhābhivyarocata / vimalagrahanakṣatrā śāradī dyaur ivendunā // 2.003.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam / alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // 2.003.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ / uvācedaṃ vaco rājā devendram iva kaśyapaḥ // 2.003.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ / utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // 2.003.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ / tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // 2.003.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi / guṇavaty api tu snehāt putra vakṣyāmi te hitam // 2.003.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ / kāmakrodhasamutthāni tyajethā vyasanāni ca // 2.003.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parokṣayā vartamāno vṛttyā pratyakṣayā tathā / amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // 2.003.027 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm / tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ // 2.003.028.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasmāt putra tvam ātmānaṃ niyamyaiva samācara // 2.003.028.2 anuṣṭubh (ardham eva: pathyā) tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ / tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // 2.003.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca / vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // 2.003.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābhivādya rājānaṃ ratham āruhya rāghavaḥ / yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // 2.003.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te cāpi paurā nṛpater vacas tac ; chrutvā tadā lābham iveṣṭam āpya / narendram āmantya gṛhāṇi gatvā ; devān samānarcur atīva hṛṣṭāḥ // 2.003.032 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ / mantrayitvā tataś cakre niścayajñaḥ sa niścayam // 2.004.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ / rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // 2.004.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) athāntargṛham āviśya rājā daśarathas tadā / sūtam ājñāpayām āsa rāmaṃ punar ihānaya // 2.004.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau / rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // 2.004.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ / śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // 2.004.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt / yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // 2.004.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati / śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // 2.004.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ / prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // 2.004.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ / praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam // 2.004.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ / dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // 2.004.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ / pradiśya cāsmai ruciram āsanaṃ punar abravīt // 2.004.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ / annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // 2.004.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi / dattam iṣṭam adhītaṃ ca mayā puruṣasattama // 2.004.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anubhūtāni ceṣṭāni mayā vīra sukhāni ca / devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ // 2.004.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt / ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // 2.004.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya prakṛtayaḥ sarvās tvām icchanti narādhipam / atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // 2.004.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api cādyāśubhān rāma svapnān paśyāmi dāruṇān / sanirghātā maholkāś ca patantīha mahāsvanāḥ // 2.004.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ / āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // 2.004.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyeṇa hi nimittānām īdṛśānāṃ samudbhave / rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // 2.004.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yāvad eva me ceto na vimuhyati rāghava / tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // 2.004.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum / śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ // 2.004.021 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām / śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // 2.004.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt tvayādya vratinā niśeyaṃ niyatātmanā / saha vadhvopavastavyā darbhaprastaraśāyinā // 2.004.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ / bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // 2.004.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viproṣitaś ca bharato yāvad eva purād itaḥ / tāvad evābhiṣekas te prāptakālo mato mama // 2.004.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ / jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // 2.004.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ / satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // 2.004.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane / vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // 2.004.028 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane / tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // 2.004.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm / vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // 2.004.030 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā / sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // 2.004.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā / sumitrayānvāsyamānā sītayā lakṣmaṇena ca // 2.004.032 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam / prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // 2.004.033 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tathā saniyamām eva so 'bhigamyābhivādya ca / uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // 2.004.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amba pitrā niyukto 'smi prajāpālanakarmaṇi / bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // 2.004.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītayāpy upavastavyā rajanīyaṃ mayā saha / evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // 2.004.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāni yāny atra yogyāni śvobhāviny abhiṣecane / tāni me maṅgalāny adya vaidehyāś caiva kāraya // 2.004.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā tu kausalyā cirakālābhikāṅkṣitam / harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // 2.004.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vatsa rāma ciraṃ jīva hatās te paripanthinaḥ / jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // 2.004.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalyāṇe bata nakṣatre mayi jāto 'si putraka / yena tvayā daśaratho guṇair ārādhitaḥ pitā // 2.004.040 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe / yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // 2.004.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam ukto mātredaṃ rāmo bhāratam abravīt / prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // 2.004.042 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām / dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // 2.004.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca / jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // 2.004.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca / abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // 2.004.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane / purohitaṃ samāhūya vasiṣṭham idam abravīt // 2.005.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana / śrīyaśorājyalābhāya vadhvā saha yatavratam // 2.005.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatheti ca sa rājānam uktvā vedavidāṃ varaḥ / svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // 2.005.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham / tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // 2.005.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ / mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // 2.005.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ / tato 'vatārayām āsa parigṛhya rathāt svayam // 2.005.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca / priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // 2.005.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasannas te pitā rāma yauvarājyam avāpsyasi / upavāsaṃ bhavān adya karotu saha sītayā // 2.005.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prātas tvām abhiṣektā hi yauvarājye narādhipaḥ / pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // 2.005.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā sa tadā rāmam upavāsaṃ yatavratam / mantravat kārayām āsa vaidehyā sahitaṃ muniḥ // 2.005.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato yathāvad rāmeṇa sa rājño gurur arcitaḥ / abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // 2.005.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ / sabhājito viveśātha tān anujñāpya sarvaśaḥ // 2.005.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau / yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // 2.005.013 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) sa rājabhavanaprakhyāt tasmād rāmaniveśanāt / nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // 2.005.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ / babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // 2.005.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janavṛndormisaṃgharṣaharṣasvanavatas tadā / babhūva rājamārgasya sāgarasyeva nisvanaḥ // 2.005.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī / āsīd ayodhyā nagarī samucchritagṛhadhvajā // 2.005.017 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ / rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // 2.005.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prajālaṃkārabhūtaṃ ca janasyānandavardhanam / utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam // 2.005.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ / vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau // 2.005.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ / samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // 2.005.021 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ / papraccha sa ca tasmai tat kṛtam ity abhyavedayat // 2.005.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam / viveśāntaḥpuraṃ rājā siṃho giriguhām iva // 2.005.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad agryaveṣapramadājanākulaṃ ; mahendraveśmapratimaṃ niveśanam / vyadīpayaṃś cāru viveśa pārthivaḥ ; śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // 2.005.024 vaṃśastha [12: jtjr] gate purohite rāmaḥ snāto niyatamānasaḥ / saha patnyā viśālākṣyā nārāyaṇam upāgamat // 2.006.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā / mahate daivatāyājyaṃ juhāva jvalite 'nale // 2.006.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam / dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // 2.006.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ / śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // 2.006.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ / alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ // 2.006.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām / pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // 2.006.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tuṣṭāva praṇataś caiva śirasā madhusūdanam / vimalakṣaumasaṃvīto vācayām āsa ca dvijān // 2.006.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā / ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ // 2.006.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam / ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ // 2.006.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam / prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // 2.006.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sitābhraśikharābheṣu devatāyataneṣu ca / catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // 2.006.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca / kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // 2.006.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca / dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // 2.006.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām / manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // 2.006.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ / rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca // 2.006.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ / rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // 2.006.016 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ / rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // 2.006.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā / dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // 2.006.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ / ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // 2.006.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca / kathayanto mithas tatra praśaśaṃsur janādhipam // 2.006.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho mahātmā rājāyam ikṣvākukulanandanaḥ / jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati // 2.006.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ / cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // 2.006.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ / yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // 2.006.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ / yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // 2.006.024 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā / digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // 2.006.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam / rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ // 2.006.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ / parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // 2.006.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad indrakṣayasaṃnibhaṃ puraṃ ; didṛkṣubhir jānapadair upāgataiḥ / samantataḥ sasvanam ākulaṃ babhau ; samudrayādobhir ivārṇavodakam // 2.006.028 vaṃśastha [12: jtjr] jñātidāsī yato jātā kaikeyyās tu sahoṣitā / prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // 2.007.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām / ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // 2.007.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām / siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // 2.007.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā / uttamenābhisaṃyuktā harṣeṇārthaparā satī // 2.007.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati / atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me // 2.007.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ // 2.007.005.2 anuṣṭubh (ardham eva: pathyā) vidīryamāṇā harṣeṇa dhātrī paramayā mudā / ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // 2.007.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam / rājā daśaratho rāmam abhiṣecayitānagham // 2.007.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā / kailāsa śikharākārāt prāsādād avarohata // 2.007.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā dahyamānā kopena mantharā pāpadarśinī / śayānām etya kaikeyīm idaṃ vacanam abravīt // 2.007.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate / upaplutamahaughena kim ātmānaṃ na budhyase // 2.007.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aniṣṭe subhagākāre saubhāgyena vikatthase / calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage // 2.007.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ / kubjayā pāpadarśinyā viṣādam agamat param // 2.007.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare / viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // 2.007.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram / uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // 2.007.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī / viṣādayantī provāca bhedayantī ca rāghavam // 2.007.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam / rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // 2.007.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā / dahyamānānaleneva tvaddhitārtham ihāgatā // 2.007.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet / tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // 2.007.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) narādhipakule jātā mahiṣī tvaṃ mahīpateḥ / ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // 2.007.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ / śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // 2.007.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upasthitaṃ payuñjānas tvayi sāntvam anarthakam / arthenaivādya te bhartā kausalyāṃ yojayiṣyati // 2.007.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu / kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // 2.007.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatruḥ patipravādena mātreva hitakāmyayā / āśīviṣa ivāṅkena bāle paridhṛtas tvayā // 2.007.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ / rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // 2.007.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pāpenānṛtasantvena bāle nityaṃ sukhocite / rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // 2.007.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava / trāyasva putram ātmānaṃ māṃ ca vismayadarśane // 2.007.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā / evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // 2.007.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā / kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // 2.007.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam / etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // 2.007.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye / tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // 2.007.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me paraṃ kiṃ cid itas tvayā punaḥ ; priyaṃ priyārhe suvacaṃ vaco varam / tathā hy avocas tvam ataḥ priyottaraṃ ; varaṃ paraṃ te pradadāmi taṃ vṛṇu // 2.007.031 vaṃśastha [12: jtjr] mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat / uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // 2.008.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harṣaṃ kim idam asthāne kṛtavaty asi bāliśe / śokasāgaramadhyastham ātmānaṃ nāvabudhyase // 2.008.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // 2.008.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam / upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // 2.008.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ / aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // 2.008.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ / rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // 2.008.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ / rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // 2.008.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati / saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // 2.008.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param / pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // 2.008.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvam abhyudaye prāpte vartamāne ca manthare / bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase // 2.008.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // 2.008.010.2 anuṣṭubh (ardham eva: pathyā) kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā / dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // 2.008.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anarthadarśinī maurkhyān nātmānam avabudhyase / śokavyasanavistīrṇe majjantī duḥkhasāgare // 2.008.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ / rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // 2.008.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini / sthāpyamāneṣu sarveṣu sumahān anayo bhavet // 2.008.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ / sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // 2.008.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asāv atyantanirbhagnas tava putro bhaviṣyati / anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // 2.008.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase / sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // 2.008.017 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam / deśāntaraṃ nāyayitvā lokāntaram athāpi vā // 2.008.018 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) bāla eva hi mātulyaṃ bharato nāyitas tvayā / saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // 2.008.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ / aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // 2.008.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati / rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // 2.008.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ / etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // 2.008.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati / yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // 2.008.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa te sukhocito bālo rāmasya sahajo ripuḥ / samṛdhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // 2.008.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhidrutam ivāraṇye siṃhena gajayūthapam / pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // 2.008.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā / rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // 2.008.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā hi rāmaḥ pṛthivīm avāpsyati ; dhruvaṃ pranaṣṭo bharato bhaviṣyati / ato hi saṃcintaya rājyam ātmaje ; parasya cādyaiva vivāsa kāraṇam // 2.008.027 vaṃśastha [12: jtjr] evam uktā tu kaikeyī krodhena jvalitānanā / dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // 2.009.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham / yauvarājyena bharataṃ kṣipram evābhiṣecaye // 2.009.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) idaṃ tv idānīṃ saṃpaśya kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana // 2.009.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kaikeyīm idam abravīt // 2.009.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me / yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // 2.009.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī / kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt // 2.009.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kathaya tvaṃ mamopāyaṃ kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana // 2.009.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kubjā vacanam abravīt // 2.009.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava devāsure yuddhe saha rājarṣibhiḥ patiḥ / agacchat tvām upādāya devarājasya sāhyakṛt // 2.009.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati / vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // 2.009.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śambara iti khyātaḥ śatamāyo mahāsuraḥ / dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // 2.009.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin mahati saṃgrāme rājā daśarathas tadā / apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // 2.009.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā / tuṣṭena tena dattau te dvau varau śubhadarśane // 2.009.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau / gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā // 2.009.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // 2.009.014.2 anuṣṭubh (ardham eva: pathyā) tau varau yāca bhartāraṃ bharatasyābhiṣecanam / pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // 2.009.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute / śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī // 2.009.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // 2.009.016.2 anuṣṭubh (ardham eva: pathyā) dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ / tvatkṛte ca mahārājo viśed api hutāśanam // 2.009.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum / tava priyārthaṃ rājā hi prāṇān api parityajet // 2.009.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ / mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // 2.009.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) maṇimuktāsuvarṇāni ratnāni vividhāni ca / dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // 2.009.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yau tau devāsure yuddhe varau daśaratho 'dadāt / tau smāraya mahābhāge so 'rtho mā tvām atikramet // 2.009.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ / vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // 2.009.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca / bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // 2.009.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati / bharataś ca hatāmitras tava rājā bhaviṣyati // 2.009.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena kālena rāmaś ca vanāt pratyāgamiṣyati / tena kālena putras te kṛtamūlo bhaviṣyati // 2.009.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // 2.009.025.2 anuṣṭubh (ardham eva: pathyā) prāptakālaṃ tu te manye rājānaṃ vītasādhvasā / rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // 2.009.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anartham artharūpeṇa grāhitā sā tatas tayā / hṛṣṭā pratītā kaikeyī mantharām idam abravīt // 2.009.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm / pṛthivyām asi kubjānām uttamā buddhiniścaye // 2.009.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī / nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // 2.009.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ / tvaṃ padmam iva vātena saṃnatā priyadarśanā // 2.009.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam / adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // 2.009.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam / jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // 2.009.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini / agrato mama gacchantī rājahaṃsīva rājase // 2.009.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam / matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // 2.009.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm / abhiṣikte ca bharate rāghave ca vanaṃ gate // 2.009.035 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jātyena ca suvarṇena suniṣṭaptena sundari / labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // 2.009.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham / kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // 2.009.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paridhāya śubhe vastre devadeva cariṣyasi / candram āhvayamānena mukhenāpratimānanā // 2.009.038.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // 2.009.038.2 anuṣṭubh (ardham eva: pathyā) tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ / pādau paricariṣyanti yathaiva tvaṃ sadā mama // 2.009.039 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) iti praśasyamānā sā kaikeyīm idam abravīt / śayānāṃ śayane śubhre vedyām agniśikhām iva // 2.009.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatodake setubandho na kalyāṇi vidhīyate / uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // 2.009.041 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tathā protsāhitā devī gatvā mantharayā saha / krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // 2.009.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekaśatasāhasraṃ muktāhāraṃ varāṅganā / avamucya varārhāṇi śubhāny ābharaṇāni ca // 2.009.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā / saṃviśya bhūmau kaikeyī mantharām idam abravīt // 2.009.044 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi / vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // 2.009.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athaitad uktvā vacanaṃ sudāruṇaṃ ; nidhāya sarvābharaṇāni bhāminī / asaṃvṛtām āstaraṇena medinīṃ ; tadādhiśiśye patiteva kinnarī // 2.009.046 vaṃśastha [12: jtjr] udīrṇasaṃrambhatamovṛtānanā ; tathāvamuktottamamālyabhūṣaṇā / narendrapatnī vimanā babhūva sā ; tamovṛtā dyaur iva magnatārakā // 2.009.047 vaṃśastha [12: jtjr] ājñāpya tu mahārājo rāghavasyābhiṣecanam / priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // 2.010.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tatra patitāṃ bhūmau śayānām atathocitām / pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // 2.010.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm / apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // 2.010.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kareṇum iva digdhena viddhāṃ mṛgayuṇā vane / mahāgaja ivāraṇye snehāt parimamarśa tām // 2.010.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ / kāmī kamalapatrākṣīm uvāca vanitām idam // 2.010.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te 'ham abhijānāmi krodham ātmani saṃśritam / devi kenābhiyuktāsi kena vāsi vimānitā // 2.010.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu / bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi // 2.010.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtopahatacitteva mama cittapramāthinī // 2.010.007.2 anuṣṭubh (ardham eva: pathyā) santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ / sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // 2.010.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam / kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // 2.010.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām / daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ // 2.010.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ / na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe // 2.010.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmano jīvitenāpi brūhi yan manasecchasi / yāvad āvartate cakraṃ tāvatī me vasuṃdharā // 2.010.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathoktā sā samāśvastā vaktukāmā tad apriyam / paripīḍayituṃ bhūyo bhartāram upacakrame // 2.010.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsmi viprakṛtā deva kena cin na vimānitā / abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam // 2.010.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi / atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // 2.010.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tayā rājā priyayā strīvaśaṃ gataḥ / tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // 2.010.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avalipte na jānāsi tvattaḥ priyataro mama / manujo manujavyāghrād rāmād anyo na vidyate // 2.010.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhadre hṛdayam apy etad anumṛśśyoddharasva me / etat samīkṣya kaikeyi brūhi yat sādhu manyase // 2.010.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balam ātmani paśyantī na māṃ śaṅkitum arhasi / kariṣyāmi tava prītiṃ sukṛtenāpi te śape // 2.010.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ / vyājahāra mahāghoram abhyāgatam ivāntakam // 2.010.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathākrameṇa śapasi varaṃ mama dadāsi ca / tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // 2.010.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) candrādityau nabhaś caiva grahā rātryahanī diśaḥ / jagac ca pṛthivī caiva sagandharvā sarākṣasā // 2.010.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ / yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // 2.010.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ / varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // 2.010.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti devī maheṣvāsaṃ parigṛhyābhiśasya ca / tataḥ param uvācedaṃ varadaṃ kāmamohitam // 2.010.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varau yau me tvayā deva tadā dattau mahīpate / tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // 2.010.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣeka samārambho rāghavasyopakalpitaḥ / anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // 2.010.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ / cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // 2.010.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharato bhajatām adya yauvarājyam akaṇṭakam / adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // 2.010.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ / vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // 2.010.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan / aho dhig iti sāmarṣo vācam uktvā narādhipaḥ // 2.010.031.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) moham āpedivān bhūyaḥ śokopahatacetanaḥ // 2.010.031.2 anuṣṭubh (ardham eva: pathyā) cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ / kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // 2.010.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nṛśaṃse duṣṭacāritre kulasyāsya vināśini / kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // 2.010.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ / tasyaiva tvam anarthāya kiṃnimittam ihodyatā // 2.010.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā / avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // 2.010.035 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jīvaloko yadā sarvo rāmasyeha guṇastavam / aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // 2.010.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam / jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // 2.010.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parā bhavati me prītir dṛṣṭvā tanayam agrajam / apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // 2.010.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā / na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // 2.010.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye / api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // 2.010.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhūmipālo vilapann anāthavat ; striyā gṛhīto dṛhaye 'timātratā / papāta devyāś caraṇau prasāritāv ; ubhāv asaṃspṛśya yathāturas tathā // 2.010.041 vaṃśastha [12: jtjr] atadarhaṃ mahārājaṃ śayānam atathocitam / yayātim iva puṇyānte devalokāt paricyutam // 2.011.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anartharūpā siddhārthā abhītā bhayadarśinī / punar ākārayām āsa tam eva varam aṅganā // 2.011.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ / mama cemaṃ varaṃ kasmād vidhārayitum icchasi // 2.011.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu kaikeyyā rājā daśarathas tadā / pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // 2.011.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛte mayi gate rāme vanaṃ manujapuṃgave / hantānārye mamāmitre rāmaḥ pravrājito vanam // 2.011.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati / akīrtir atulā loke dhruvaṃ paribhavaś ca me // 2.011.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā vilapatas tasya paribhramitacetasaḥ / astam abhyagamat sūryo rajanī cābhyavartata // 2.011.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa triyāmā tathārtasya candramaṇḍalamaṇḍitā / rājño vilapamānasya na vyabhāsata śarvarī // 2.011.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ / vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // 2.011.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ / atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām // 2.011.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat // 2.011.010.2 upajāti pratiṣṭhā: ajñātam [4: yg], ajñātam [4: rl], ajñātam [4: jg], kanyā [4: mg] evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ / prasādayām āsa punaḥ kaikeyīṃ cedam abravīt // 2.011.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ / prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // 2.011.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūnyena khalu suśroṇi mayedaṃ samudāhṛtam / kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // 2.011.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśuddhabhāvasya hi duṣṭabhāvā ; tāmrekṣaṇasyāśrukalasya rājñaḥ / śrutvā vicitraṃ karuṇaṃ vilāpaṃ ; bhartur nṛśaṃsā na cakāra vākyam // 2.011.014 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ sa rājā punar eva mūrchitaḥ ; priyām atuṣṭāṃ pratikūlabhāṣiṇīm / samīkṣya putrasya vivāsanaṃ prati ; kṣitau visaṃjño nipapāta duḥkhitaḥ // 2.011.015 vaṃśastha [12: jtjr] putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi / viveṣṭamānam udīkṣya saikṣvākam idam abravīt // 2.012.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam / śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // 2.012.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ / satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // 2.012.003 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ / pradāya pakṣiṇo rājañ jagāma gatim uttamām // 2.012.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatha hy alarkas tejasvī brāhmaṇe vedapārage / yācamāne svake netre uddhṛtyāvimanā dadau // 2.012.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ / satyānurodhāt samaye velāṃ khāṃ nātivartate // 2.012.006 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi / agratas te parityaktā parityakṣyāmi jīvitam // 2.012.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ pracodito rājā kaikeyyā nirviśaṅkayā / nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // 2.012.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat / sa dhuryo vai parispandan yugacakrāntaraṃ yathā // 2.012.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ / kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // 2.012.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ / taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // 2.012.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ / uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // 2.012.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim idaṃ bhāṣase rājan vākyaṃ gararujopamam / ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // 2.012.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram / niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // 2.012.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa nunna iva tīkṣeṇa pratodena hayottamaḥ / rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt // 2.012.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmabandhena baddho 'smi naṣṭā ca mama cetanā / jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // 2.012.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti rājño vacaḥ śrutvā kaikeyī tadanantaram / svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // 2.012.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati / śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // 2.012.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam / pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman // 2.012.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ / tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // 2.012.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram / sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // 2.012.021 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) sumantraś cintayām āsa tvaritaṃ coditas tayā / vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // 2.012.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ / nirjagāma mahātejā rāghavasya didṛkṣayā // 2.012.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ purastāt sahasā vinirgato ; mahīpatīn dvāragatān vilokayan / dadarśa paurān vividhān mahādhanān ; upasthitān dvāram upetya viṣṭhitān // 2.012.024 vaṃśastha [12: jtjr] te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ / upatasthur upasthānaṃ saharājapurohitāḥ // 2.013.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amātyā balamukhyāś ca mukhyā ye nigamasya ca / rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ // 2.013.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udite vimale sūrye puṣye cābhyāgate 'hani / abhiṣekāya rāmasya dvijendrair upakalpitam // 2.013.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam / rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā // 2.013.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam / yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca // 2.013.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ / tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ // 2.013.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ / salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ // 2.013.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // 2.013.007.2 anuṣṭubh (ardham eva: pathyā) candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam / sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam // 2.013.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram / sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam // 2.013.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ / prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // 2.013.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ / vāditrāṇi ca sarvāṇi bandinaś ca tathāpare // 2.013.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam / tathā jātīyām ādāya rājaputrābhiṣecanam // 2.013.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) te rājavacanāt tatra samavetā mahīpatim / apaśyanto 'bruvan ko nu rājño naḥ prativedayet // 2.013.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na paśyāmaś ca rājānam uditaś ca divākaraḥ / yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ // 2.013.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn / abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ // 2.013.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham / rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // 2.013.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ity uktvāntaḥpuradvāram ājagāma purāṇavit / āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam // 2.013.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatā bhagavatī rātrirahaḥ śivam upasthitam / budhyasva nṛpaśārdūla kuru kāryam anantaram // 2.013.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa / darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // 2.013.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam / pratibudhya tato rājā idaṃ vacanam abravīt // 2.013.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caiva saṃprasuto 'ham ānayed āśu rāghavam / iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // 2.013.021 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) sa rājavacanaṃ śrutvā śirasā pratipūjya tam / nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat // 2.013.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prapanno rājamārgaṃ ca patākā dhvajaśobhitam / sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ // 2.013.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dadarśa ruciraṃ kailāsasadṛśaprabham / rāmaveśma sumantras tu śakraveśmasamaprabham // 2.013.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mahākapāṭapihitaṃ vitardiśataśobhitam / kāñcanapratimaikāgraṃ maṇividrumatoraṇam // 2.013.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam / dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam // 2.013.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vājiyuktena rathena sārathir ; narākulaṃ rājakulaṃ vilokayan / tataḥ samāsādya mahādhanaṃ mahat ; prahṛṣṭaromā sa babhūva sārathiḥ // 2.013.027 vaṃśastha [12: jtjr] tad adrikūṭācalameghasaṃnibhaṃ ; mahāvimānottamaveśmasaṃghavat / avāryamāṇaḥ praviveśa sārathiḥ ; prabhūtaratnaṃ makaro yathārṇavam // 2.013.028 vaṃśastha [12: jtjr] sa tad antaḥpuradvāraṃ samatītya janākulam / praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // 2.014.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ / apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // 2.014.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān / dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // 2.014.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ / sahabhāryāya rāmāya kṣipram evācacakṣire // 2.014.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prativeditam ājñāya sūtam abhyantaraṃ pituḥ / tatraivānāyayām āsa rāghavaḥ priyakāmyayā // 2.014.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam / dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade // 2.014.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) varāharudhirābheṇa śucinā ca sugandhinā / anuliptaṃ parārdhyena candanena paraṃtapam // 2.014.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitayā pārśvataś cāpi vālavyajanahastayā / upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // 2.014.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tapantam ivādityam upapannaṃ svatejasā / vavande varadaṃ bandī niyamajño vinītavat // 2.014.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane / rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // 2.014.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati / mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // 2.014.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ / tataḥ saṃmānayām āsa sītām idam uvāca ha // 2.014.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devi devaś ca devī ca samāgamya madantare / mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam // 2.014.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā / saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // 2.014.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśī pariṣat tatra tādṛśo dūta āgataḥ / dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // 2.014.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ / saha tvaṃ parivāreṇa sukham āssva ramasya ca // 2.014.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patisaṃmānitā sītā bhartāram asitekṣaṇā / ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // 2.014.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sarvān arthino dṛṣṭvā sametya pratinandya ca / tataḥ pāvakasaṃkāśam āruroha rathottamam // 2.014.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ / kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // 2.014.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hariyuktaṃ sahasrākṣo ratham indra ivāśugam / prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // 2.014.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa parjanya ivākāśe svanavān abhinādayan / niketān niryayau śrīmān mahābhrād iva candramāḥ // 2.014.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ / jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // 2.014.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato halahalāśabdas tumulaḥ samajāyata / tasya niṣkramamāṇasya janaughasya samantataḥ // 2.014.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāghavas tatra kathāpralāpaṃ ; śuśrāva lokasya samāgatasya / ātmādhikārā vividhāś ca vācaḥ ; prahṛṣṭarūpasya pure janasya // 2.014.024 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] eṣa śriyaṃ gacchati rāghavo 'dya ; rājaprasādād vipulāṃ gamiṣyan / ete vayaṃ sarvasamṛddhakāmā ; yeṣām ayaṃ no bhavitā praśāstā // 2.014.025.1 indravajrā [11: ttjgg] lābho janasyāsya yad eṣa sarvaṃ ; prapatsyate rāṣṭram idaṃ cirāya // 2.014.025.2 ajñātasamavṛtta [6: sy] (? 2 eva pādāḥ yuktāḥ) sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ ; puraḥsaraiḥ svastikasūtamāgadhaiḥ / mahīyamānaḥ pravaraiś ca vādakair ; abhiṣṭuto vaiśravaṇo yathā yayau // 2.014.026 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) kareṇumātaṅgarathāśvasaṃkulaṃ ; mahājanaughaiḥ paripūrṇacatvaram / prabhūtaratnaṃ bahupaṇyasaṃcayaṃ ; dadarśa rāmo ruciraṃ mahāpatham // 2.014.027 vaṃśastha [12: jtjr] sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ / apaśyan nagaraṃ śrīmān nānājanasamākulam // 2.015.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam / rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // 2.015.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam / saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // 2.015.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān / yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau // 2.015.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ / adyopādāya taṃ mārgam abhiṣikto 'nupālaya // 2.015.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ / tataḥ sukhataraṃ sarve rāme vatsyāma rājani // 2.015.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alam adya hi bhuktena paramārthair alaṃ ca naḥ / yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // 2.015.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati / yathābhiṣeko rāmasya rājyenāmitatejasaḥ // 2.015.008 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ / ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // 2.015.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt / naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // 2.015.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām / caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // 2.015.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājakulam āsādya mahendrabhavanopamam / rājaputraḥ pitur veśma praviveśa śriyā jvalan // 2.015.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ / saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // 2.015.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ praviṣṭe pitur antikaṃ tadā ; janaḥ sa sarvo mudito nṛpātmaje / pratīkṣate tasya punaḥ sma nirgamaṃ ; yathodayaṃ candramasaḥ saritpatiḥ // 2.015.014 vaṃśastha [12: jtjr] sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe / kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // 2.016.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pituś caraṇau pūrvam abhivādya vinītavat / tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // 2.016.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ / śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // 2.016.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham / rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // 2.016.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam / niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ // 2.016.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram / upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // 2.016.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acintyakalpaṃ hi pitus taṃ śokam upadhārayan / babhūva saṃrabdhataraḥ samudra iva parvaṇi // 2.016.007 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ / kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // 2.016.008 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati / tasya mām adya saṃprekṣya kimāyāsaḥ pravartate // 2.016.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dīna iva śokārto viṣaṇṇavadanadyutiḥ / kaikeyīm abhivādyaiva rāmo vacanam abravīt // 2.016.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin mayā nāparādham ajñānād yena me pitā / kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // 2.016.011 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) vivarṇavadano dīno na hi mām abhibhāṣate / śārīro mānaso vāpi kaccid enaṃ na bādhate // 2.016.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // 2.016.012.2 anuṣṭubh (ardham eva: pathyā) kaccin na kiṃ cid bharate kumāre priyadarśane / śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham // 2.016.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atoṣayan mahārājam akurvan vā pitur vacaḥ / muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // 2.016.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ / kathaṃ tasmin na varteta pratyakṣe sati daivate // 2.016.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama / ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // 2.016.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etad ācakṣva me devi tattvena paripṛcchataḥ / kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // 2.016.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hi vacanād rājñaḥ pateyam api pāvake / bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave // 2.016.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyukto guruṇā pitrā nṛpeṇa ca hitena ca // 2.016.018.2 anuṣṭubh (ardham eva: pathyā) tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam / kariṣye pratijāne ca rāmo dvir nābhibhāṣate // 2.016.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ārjavasamāyuktam anāryā satyavādinam / uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // 2.016.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) purā devāsure yuddhe pitrā te mama rāghava / rakṣitena varau dattau saśalyena mahāraṇe // 2.016.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra me yācito rājā bharatasyābhiṣecanam / gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // 2.016.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi / ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu // 2.016.023 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa nideśe pitus tiṣṭha yathā tena pratiśrutam / tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // 2.016.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ / abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // 2.016.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataḥ kosalapure praśāstu vasudhām imām / nānāratnasamākīrṇaṃ savājirathakuñjarām // 2.016.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad apriyam amitraghno vacanaṃ maraṇopamam / śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // 2.016.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ / jaṭācīradharo rājñaḥ pratijñām anupālayan // 2.016.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ / nābhinandati durdharṣo yathāpuram ariṃdamaḥ // 2.016.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manyur na ca tvayā kāryo devi brūhi tavāgrataḥ / yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // 2.016.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitena guruṇā pitrā kṛtajñena nṛpeṇa ca / niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // 2.016.031 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me / svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // 2.016.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca / hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // 2.016.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ / tava ca priyakāmārthaṃ pratijñām anupālayan // 2.016.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ / vasudhāsaktanayano mandam aśrūṇi muñcati // 2.016.035 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād adyaiva nṛpaśāsanāt // 2.016.036 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ / avicārya pitur vākyaṃ samāvastuṃ caturdaśa // 2.016.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī / prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam // 2.016.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād upāvartayituṃ narāḥ // 2.016.039 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam / rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // 2.016.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate / naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām // 2.016.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran / pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // 2.016.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ / mūrchito nyapatat tasmin paryaṅke hemabhūṣite // 2.016.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ / kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // 2.016.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad apriyam anāryāyā vacanaṃ dāruṇodaram / śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // 2.016.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāham arthaparo devi lokam āvastum utsahe / viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // 2.016.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā / prāṇān api parityajya sarvathā kṛtam eva tat // 2.016.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram / yathā pitari śuśrūṣā tasya vā vacanakriyā // 2.016.048 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anukto 'py atrabhavatā bhavatyā vacanād aham / vane vatsyāmi vijane varṣāṇīha caturdaśa // 2.016.049 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam / yad rājānam avocas tvaṃ mameśvaratarā satī // 2.016.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvan mātaram āpṛcche sītāṃ cānunayāmy aham / tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // 2.016.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā / tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // 2.016.052 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā / śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // 2.016.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanditvā caraṇau rāmo visaṃjñasya pitus tadā / kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // 2.016.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam / niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // 2.016.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha / lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // 2.016.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam / śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // 2.016.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati / lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // 2.016.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vanaṃ gantukāmasya tyajataś ca vasuṃdharām / sarvalokātigasyeva lakṣyate cittavikriyā // 2.016.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārayan manasā duḥkham indriyāṇi nigṛhya ca / praviveśātmavān veśma māturapriyaśaṃsivān // 2.016.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya veśmātibhṛśaṃ mudānvitaṃ ; samīkṣya tāṃ cārthavipattim āgatām / na caiva rāmo 'tra jagāma vikriyāṃ ; suhṛjjanasyātmavipattiśaṅkayā // 2.016.061 vaṃśastha [12: jtjr] rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ / jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // 2.017.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam / upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // 2.017.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ / brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān // 2.017.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ / striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // 2.017.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ / nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā // 2.017.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kausalyāpi tadā devī rātriṃ sthitvā samāhitā / prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // 2.017.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā / agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // 2.017.007 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) praviśya ca tadā rāmo mātur antaḥpuraṃ śubham / dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // 2.017.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam / abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā // 2.017.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ / kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // 2.017.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām / prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // 2.017.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava / adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // 2.017.012 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt / sa svabhāvavinītaś ca gauravāc ca tadānataḥ // 2.017.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devi nūnaṃ na jānīṣe mahad bhayam upasthitam / idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // 2.017.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa hi varṣāṇi vatsyāmi vijane vane / madhumūlaphalair jīvan hitvā munivad āmiṣam // 2.017.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatāya mahārājo yauvarājyaṃ prayacchati / māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ // 2.017.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva / rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ // 2.017.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām / pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā // 2.017.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā rāghavam upāsīnam asukhārtā sukhocitā / uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // 2.017.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi putra na jāyethā mama śokāya rāghava / na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // 2.017.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ / aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // 2.017.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe / api putre vipaśyeyam iti rāmāsthitaṃ mayā // 2.017.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sā bahūny amanojñāni vākyāni hṛdayacchidām / ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī // 2.017.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // 2.017.023.2 anuṣṭubh (ardham eva: pathyā) tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā / kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // 2.017.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi māṃ sevate kaś cid atha vāpy anuvartate / kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // 2.017.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśa sapta ca varṣāṇi tava jātasya rāghava / atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // 2.017.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ / duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // 2.017.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate / prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // 2.017.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamaiva nūnaṃ maraṇaṃ na vidyate ; na cāvakāśo 'sti yamakṣaye mama / yad antako 'dyaiva na māṃ jihīrṣati ; prasahya siṃho rudatīṃ mṛgīm iva // 2.017.029 vaṃśastha [12: jtjr] sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ ; na bhidyate yad bhuvi nāvadīryate / anena duḥkhena ca deham arpitaṃ ; dhruvaṃ hy akāle maraṇaṃ na vidyate // 2.017.030 vaṃśastha [12: jtjr] idaṃ tu duḥkhaṃ yad anarthakāni me ; vratāni dānāni ca saṃyamāś ca hi / tapaś ca taptaṃ yad apatyakāraṇāt ; suniṣphalaṃ bījam ivoptam ūṣare // 2.017.031 vaṃśastha [12: jtjr] yadi hy akāle maraṇaṃ svayecchayā ; labheta kaś cid guru duḥkha karśitaḥ / gatāham adyaiva pareta saṃsadaṃ ; vinā tvayā dhenur ivātmajena vai // 2.017.032 vaṃśastha [12: jtjr] bhṛśam asukham amarṣitā tadā ; bahu vilalāpa samīkṣya rāghavam / vyasanam upaniśāmya sā mahat ; sutam iva baddham avekṣya kiṃnarī // 2.017.033 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram / uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // 2.018.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rocate mamāpy etad ārye yad rāghavo vanam / tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // 2.018.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ / nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // 2.018.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham / yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // 2.018.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ / amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // 2.018.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam / avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // 2.018.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ / putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // 2.018.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad eva na jānāti kaś cid artham imaṃ naraḥ / tāvad eva mayā sādham ātmasthaṃ kuru śāsanam // 2.018.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā pārśve sadhanuṣā tava guptasya rāghava / kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // 2.018.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha / kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // 2.018.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasyātha pakṣyo vā yo vāsya hitam icchati / sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // 2.018.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā caiva mayā caiva kṛtvā vairam anuttamam / kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // 2.018.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ / satyena dhanuṣā caiva datteneṣṭena te śape // 2.018.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate / praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // 2.018.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ / devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // 2.018.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ / uvāca rāmaṃ kausalyā rudantī śokalālasā // 2.018.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā / yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // 2.018.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam / vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // 2.018.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi / śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // 2.018.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśrūṣur jananīṃ putra svagṛhe niyato vasan / pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // 2.018.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva rājā pūjyas te gauraveṇa tathā hy aham / tvāṃ nāham anujānāmi na gantavyam ito vanam // 2.018.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tvadviyogān na me kāryaṃ jīvitena sukhena vā / tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // 2.018.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām / ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // 2.018.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam / brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // 2.018.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ / uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // 2.018.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama / prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // 2.018.026 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā / gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // 2.018.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ / khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // 2.018.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmadagnyena rāmeṇa reṇukā jananī svayam / kṛttā paraśunāraṇye pitur vacanakāriṇā // 2.018.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na khalv etan mayaikena kriyate pitṛśāsanam / pūrvair ayam abhipreto gato mārgo 'nugamyate // 2.018.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā / pitur hi vacanaṃ kurvan na kaś cin nāma hīyate // 2.018.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt / tava lakṣmaṇa jānāmi mayi sneham anuttamam // 2.018.032.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) abhiprāyam avijñāya satyasya ca śamasya ca // 2.018.032.2 anuṣṭubh (ardham eva: pathyā) dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam / dharmasaṃśritam etac ca pitur vacanam uttamam // 2.018.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā / na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // 2.018.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ na śakṣyāmi pitur niyogam ativartitum / pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // 2.018.035 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim / dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // 2.018.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ / uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // 2.018.037 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) anumanyasva māṃ devi gamiṣyantam ito vanam / śāpitāsi mama prāṇaiḥ kuru svastyayanāni me // 2.018.038.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // 2.018.038.2 anuṣṭubh (ardham eva: na-vipulā) yaśo hy ahaṃ kevalarājyakāraṇān ; na pṛṣṭhataḥ kartum alaṃ mahodayam / adīrghakāle na tu devi jīvite ; vṛṇe 'varām adya mahīm adharmataḥ // 2.018.039 vaṃśastha [12: jtjr] prasādayan naravṛṣabhaḥ sa mātaraṃ ; parākramāj jigamiṣur eva daṇḍakān / athānujaṃ bhṛśam anuśāsya darśanaṃ ; cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // 2.018.040 rucirā [13: jBsjg] atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam / śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // 2.019.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam / uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // 2.019.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ / abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ // 2.019.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyā madabhiṣekārthaṃ mānasaṃ paritapyate / mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // 2.019.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe / manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // 2.019.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana / mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // 2.019.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ / paralokabhayād bhīto nirbhayo 'stu pitā mama // 2.019.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte / satyaṃ neti manas tāpas tasya tāpas tapec ca mām // 2.019.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa / anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // 2.019.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama pravrājanād adya kṛtakṛtyā nṛpātmajā / sutaṃ bharatam avyagram abhiṣecayitā tataḥ // 2.019.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi / gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // 2.019.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam / tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // 2.019.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṛtāntas tv eva saumitre draṣṭavyo matpravāsane / rājyasya ca vitīrṇasya punar eva nivartane // 2.019.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane / yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // 2.019.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāsi hi yathā saumya na mātṛṣu mamāntaram / bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // 2.019.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ / ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // 2.019.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā / brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // 2.019.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate / vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // 2.019.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaś cid daivena saumitre yoddhum utsahate pumān / yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate // 2.019.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau / yasya kiṃ cit tathā bhūtaṃ nanu daivasya karma tat // 2.019.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāhate 'py abhiṣeke me paritāpo na vidyate / tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām // 2.019.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // 2.019.021.2 anuṣṭubh (ardham eva: pathyā) na lakṣmaṇāsmin mama rājyavighne ; mātā yavīyasy atiśaṅkanīyā / daivābhipannā hi vadanty aniṣṭaṃ ; jānāsi daivaṃ ca tathā prabhāvam // 2.019.022 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ / śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // 2.020.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha / niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // 2.020.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā / babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // 2.020.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ / tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // 2.020.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt / asthāne saṃbhramo yasya jāto vai sumahān ayam // 2.020.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmadoṣaprasaṅgena lokasyānatiśaṅkayā / kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati // 2.020.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ / kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // 2.020.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate / santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // 2.020.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam / yeneyam āgatā dvaidhaṃ tava buddhir mahīpate // 2.020.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // 2.020.009.2 anuṣṭubh (ardham eva: pathyā) yady api pratipattis te daivī cāpi tayor matam / tathāpy upekṣaṇīyaṃ te na me tad api rocate // 2.020.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viklavo vīryahīno yaḥ sa daivam anuvartate / vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // 2.020.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum / na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // 2.020.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca / daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // 2.020.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ / yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // 2.020.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam / pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // 2.020.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokapālāḥ samastās te nādya rāmābhiṣecanam / na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // 2.020.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yair vivāsas tavāraṇye mitho rājan samarthitaḥ / araṇye te vivatsyanti caturdaśa samās tathā // 2.020.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava / abhiṣekavighātena putrarājyāya vartate // 2.020.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) madbalena viruddhāya na syād daivabalaṃ tathā / prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // 2.020.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram / āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // 2.020.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvarājarṣivṛttyā hi vanavāso vidhīyate / prajā nikṣipya putreṣu putravat paripālane // 2.020.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ced rājany anekāgre rājyavibhramaśaṅkayā / naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // 2.020.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijāne ca te vīra mā bhūvaṃ vīralokabhāk / rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // 2.020.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava / aham eko mahīpālān alaṃ vārayituṃ balāt // 2.020.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me / nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // 2.020.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amitradamanārthaṃ me sarvam etac catuṣṭayam / na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // 2.020.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asinā tīkṣṇadhāreṇa vidyuccalitavarcasā / pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // 2.020.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me / hastyaśvanarahastoruśirobhir bhavitā mahī // 2.020.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ / patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // 2.020.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhagodhāṅgulitrāṇe pragṛhītaśarāsane / kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // 2.020.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahubhiś caikam atyasyann ekena ca bahūñ janān / viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // 2.020.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati / rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // 2.020.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya candanasārasya keyūrāmokṣaṇasya ca / vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // 2.020.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anurūpāv imau bāhū rāma karma kariṣyataḥ / abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe // 2.020.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bravīhi ko 'dyaiva mayā viyujyatāṃ ; tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ / yathā taveyaṃ vasudhā vaśe bhavet ; tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // 2.020.035 vaṃśastha [12: jtjr] vimṛjya bāṣpaṃ parisāntvya cāsakṛt ; sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ / uvāca pitrye vacane vyavasthitaṃ ; nibodha mām eṣa hi saumya satpathaḥ // 2.020.036 vaṃśastha [12: jtjr] taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane / kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // 2.021.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ / mayi jāto daśarathāt katham uñchena vartayet // 2.021.002 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate / kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // 2.021.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ka etac chraddadhec chrutvā kasya vā na bhaved bhayam / guṇavān dayito rājño rāghavo yad vivāsyate // 2.021.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā vihīnām iha māṃ śokāgnir atulo mahān / pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // 2.021.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati / ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // 2.021.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ / śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // 2.021.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyyā vañcito rājā mayi cāraṇyam āśrite / bhavatyā ca parityakto na nūnaṃ vartayiṣyati // 2.021.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ / sa bhavatyā na kartavyo manasāpi vigarhitaḥ // 2.021.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ / śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // 2.021.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu rāmeṇa kausalyā śubha darśanā / tathety uvāca suprītā rāmam akliṣṭakāriṇam // 2.021.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ / bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // 2.021.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ / rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // 2.021.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāni tu mahāraṇye vihṛtya nava pañca ca / varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // 2.021.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā / uvāca paramārtā tu kausalyā putravatsalā // 2.021.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam / naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā // 2.021.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi te gamane buddhiḥ kṛtā pitur apekṣayā // 2.021.016.2 anuṣṭubh (ardham eva: pathyā) tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt / jīvantyā hi striyā bhartā daivataṃ prabhur eva ca // 2.021.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatyā mama caivādya rājā prabhavati prabhuḥ // 2.021.017.2 anuṣṭubh (ardham eva: pathyā) bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ / bhavatīm anuvarteta sa hi dharmarataḥ sadā // 2.021.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā mayi tu niṣkrānte putraśokena pārthivaḥ / śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru // 2.021.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vratopavāsaniratā yā nārī paramottamā / bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // 2.021.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śuśrūṣam eva kurvīta bhartuḥ priyahite ratā / eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // 2.021.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ / evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // 2.021.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati / yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // 2.021.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā / kausalyā putraśokārtā rāmaṃ vacanam abravīt // 2.021.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // 2.021.024.2 anuṣṭubh (ardham eva: pathyā) tathā hi rāmaṃ vanavāsaniścitaṃ ; samīkṣya devī parameṇa cetasā / uvāca rāmaṃ śubhalakṣaṇaṃ vaco ; babhūva ca svastyayanābhikāṅkṣiṇī // 2.021.025 vaṃśastha [12: jtjr] sāpanīya tam āyāsam upaspṛśya jalaṃ śuci / cakāra mātā rāmasya maṅgalāni manasvinī // 2.022.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ / svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā // 2.022.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ / dināni ca muhūrtāś ca svasti kurvantu te sadā // 2.022.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ / skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ // 2.022.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ / nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ // 2.022.005.1 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) mahāvanāni carato muniveṣasya dhīmataḥ // 2.022.005.2 anuṣṭubh (ardham eva: na-vipulā) plavagā vṛścikā daṃśā maśakāś caiva kānane / sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava // 2.022.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ / mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // 2.022.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ / mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha // 2.022.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgamās te śivāḥ santu sidhyantu ca parākramāḥ / sarvasaṃpattayo rāma svastimān gaccha putraka // 2.022.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ / sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ // 2.022.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ / ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam // 2.022.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī / stutibhiś cānurūpābhir ānarcāyatalocanā // 2.022.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte / vṛtranāśe samabhavat tat te bhavatu maṅgalam // 2.022.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yan maṅgalaṃ suparṇasya vinatākalpayat purā / amṛtaṃ prārthayānasya tat te bhavatu maṅgalam // 2.022.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām / cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // 2.022.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī / avadat putra siddhārtho gaccha rāma yathāsukham // 2.022.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam / paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani // 2.022.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayārcitā devagaṇāḥ śivādayo ; maharṣayo bhūtamahāsuroragāḥ / abhiprayātasya vanaṃ cirāya te ; hitāni kāṅkṣantu diśaś ca rāghava // 2.022.018 vaṃśastha [12: jtjr] itīva cāśrupratipūrṇalocanā ; samāpya ca svastyayanaṃ yathāvidhi / pradakṣiṇaṃ caiva cakāra rāghavaṃ ; punaḥ punaś cāpi nipīḍya sasvaje // 2.022.019 vaṃśastha [12: jtjr] tathā tu devyā sa kṛtapradakṣiṇo ; nipīḍya mātuś caraṇau punaḥ punaḥ / jagāma sītānilayaṃ mahāyaśāḥ ; sa rāghavaḥ prajvalitaḥ svayā śriyā // 2.022.020 vaṃśastha [12: jtjr] abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam / kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // 2.023.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virājayan rājasuto rājamārgaṃ narair vṛtam / hṛdayāny āmamantheva janasya guṇavattayā // 2.023.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī / tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // 2.023.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā / abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // 2.023.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviveśātha rāmas tu svaveśma suvibhūṣitam / prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ // 2.023.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha sītā samutpatya vepamānā ca taṃ patim / apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam // 2.023.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam / āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // 2.023.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava / procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // 2.023.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te śataśalākena jalaphenanibhena ca / āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate // 2.023.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam / candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // 2.023.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha / stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // 2.023.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ / mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // 2.023.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ / anuvrajitum icchanti paurajāpapadās tathā // 2.023.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ / mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // 2.023.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ / prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ // 2.023.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca kāñcanacitraṃ te paśyāmi priyadarśana / bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // 2.023.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava / apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // 2.023.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itīva vilapantīṃ tāṃ provāca raghunandanaḥ / sīte tatrabhavāṃs tāta pravrājayati māṃ vanam // 2.023.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kule mahati saṃbhūte dharmajñe dharmacāriṇi / śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // 2.023.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājñā satyapratijñena pitrā daśarathena me / kaikeyyai prītamanasā purā dattau mahāvarau // 2.023.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tayādya mama sajje 'sminn abhiṣeke nṛpodyate / pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // 2.023.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā / pitrā me bharataś cāpi yauvarājye niyojitaḥ // 2.023.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // 2.023.022.2 anuṣṭubh (ardham eva: pathyā) bharatasya samīpe te nāhaṃ kathyaḥ kadā cana / ṛddhiyuktā hi puruṣā na sahante parastavam // 2.023.023.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmān na te guṇāḥ kathyā bharatasyāgrato mama // 2.023.023.2 anuṣṭubh (ardham eva: pathyā) nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana / anukūlatayā śakyaṃ samīpe tasya vartitum // 2.023.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan / vanam adyaiva yāsyāmi sthirā bhava manasvini // 2.023.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāte ca mayi kalyāṇi vanaṃ muniniṣevitam / vratopavāsaratayā bhavitavyaṃ tvayānaghe // 2.023.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi / vanditavyo daśarathaḥ pitā mama nareśvaraḥ // 2.023.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mātā ca mama kausalyā vṛddhā saṃtāpakarśitā / dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati // 2.023.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ / snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ // 2.023.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ / tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // 2.023.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipriyaṃ na ca kartavyaṃ bharatasya kadā cana / sa hi rājā prabhuś caiva deśasya ca kulasya ca // 2.023.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārādhitā hi śīlena prayatnaiś copasevitāḥ / rājānaḥ saṃprasīdanti prakupyanti viparyaye // 2.023.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aurasān api putrān hi tyajanty ahitakāriṇaḥ / samarthān saṃpragṛhṇanti janān api narādhipāḥ // 2.023.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ gamiṣyāmi mahāvanaṃ priye ; tvayā hi vastavyam ihaiva bhāmini / yathā vyalīkaṃ kuruṣe na kasya cit ; tathā tvayā kāryam idaṃ vaco mama // 2.023.034 vaṃśastha [12: jtjr] evam uktā tu vaidehī priyārhā priyavādinī / praṇayād eva saṃkruddhā bhartāram idam abravīt // 2.024.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryaputra pitā mātā bhrātā putras tathā snuṣā / svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // 2.024.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha / ataś caivāham ādiṣṭā vane vastavyam ity api // 2.024.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pitā nātmajo nātmā na mātā na sakhījanaḥ / iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // 2.024.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava / agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // 2.024.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam / naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // 2.024.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsādāgrair vimānair vā vaihāyasagatena vā / sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // 2.024.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam / nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā // 2.024.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ / acintayantī trīṃl lokāṃś cintayantī pativratam // 2.024.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī / saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // 2.024.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam / anyasya pai janasyeha kiṃ punar mama mānada // 2.024.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ / na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // 2.024.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) icchāmi saritaḥ śailān palvalāni vanāni ca / draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // 2.024.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ / iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // 2.024.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saha tvayā viśālākṣa raṃsye paramanandinī / evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // 2.024.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarge 'pi ca vinā vāso bhavitā yadi rāghava / tvayā mama naravyāghra nāhaṃ tam api rocaye // 2.024.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ ; mṛgāyutaṃ vānaravāraṇair yutam / vane nivatsyāmi yathā pitur gṛhe ; tavaiva pādāv upagṛhya saṃmatā // 2.024.017 vaṃśastha [12: jtjr] ananyabhāvām anuraktacetasaṃ ; tvayā viyuktāṃ maraṇāya niścitām / nayasva māṃ sādhu kuruṣva yācanāṃ ; na te mayāto gurutā bhaviṣyati // 2.024.018 vaṃśastha [12: jtjr] tathā bruvāṇām api dharmavatsalo ; na ca sma sītāṃ nṛvaro ninīṣati / uvāca caināṃ bahu saṃnivartane ; vane nivāsasya ca duḥkhitāṃ prati // 2.024.019 vaṃśastha [12: jtjr] sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ / nivartanārthe dharmātmā vākyam etad uvāca ha // 2.025.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sīte mahākulīnāsi dharme ca niratā sadā / ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // 2.025.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale / vane doṣā hi bahavo vadatas tān nibodha me // 2.025.003 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) sīte vimucyatām eṣā vanavāsakṛtā matiḥ / bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // 2.025.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitabuddhyā khalu vaco mayaitad abhidhīyate / sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // 2.025.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) girinirjharasaṃbhūtā girikandaravāsinām / siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // 2.025.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale / rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // 2.025.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upavāsaś ca kartavyā yathāprāṇena maithili / jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // 2.025.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ / bhayāni ca mahānty atra tato duḥkhataraṃ vanam // 2.025.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sarīsṛpāś ca bahavo bahurūpāś ca bhāmini / caranti pṛthivīṃ darpād ato dukhataraṃ vanam // 2.025.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ / tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // 2.025.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha / bādhante nityam abale sarvaṃ duḥkham ato vanam // 2.025.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini / vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // 2.025.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava / vimṛśann iha paśyāmi bahudoṣataraṃ vanam // 2.025.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanaṃ tu netuṃ na kṛtā matis tadā ; babhūva rāmeṇa yadā mahātmanā / na tasya sītā vacanaṃ cakāra tat ; tato 'bravīd rāmam idaṃ suduḥkhitā // 2.025.015 vaṃśastha [12: jtjr] etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā / prasaktāśrumukhī mandam idaṃ vacanam abravīt // 2.026.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tvayā kīrtitā doṣā vane vastavyatāṃ prati / guṇān ity eva tān viddhi tava snehapuraskṛtān // 2.026.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā ca saha gantavyaṃ mayā gurujanājñayā / tvadviyogena me rāma tyaktavyam iha jīvitam // 2.026.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca māṃ tvatsamīpastham api śaknoti rāghava / surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā // 2.026.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patihīnā tu yā nārī na sā śakṣyati jīvitum / kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // 2.026.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam / purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane // 2.026.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe / vanavāsakṛtotsāhā nityam eva mahābala // 2.026.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādeśo vanavāsasya prāptavyaḥ sa mayā kila / sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā // 2.026.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā / kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ // 2.026.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanavāse hi jānāmi duḥkhāni bahudhā kila / prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // 2.026.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kanyayā ca pitur gehe vanavāsaḥ śruto mayā / bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ // 2.026.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho / gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā // 2.026.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava / vanavāsasya śūrasya caryā hi mama rocate // 2.026.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā / bhartāram anugacchantī bhartā hi mama daivatam // 2.026.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā / śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām // 2.026.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha loke ca pitṛbhir yā strī yasya mahāmate / adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā // 2.026.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām / nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // 2.026.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ / netum arhasi kākutstha samānasukhaduḥkhinīm // 2.026.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi / viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt // 2.026.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati / nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam // 2.026.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu sā cintāṃ maithilī samupāgatā / snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ // 2.026.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintayantīṃ tathā tāṃ tu nivartayitum ātmavān / krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat // 2.026.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāntvyamānā tu rāmeṇa maithilī janakātmajā / vanavāsanimittāya bhartāram idam abravīt // 2.027.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tam uttamasaṃvignā sītā vipulavakṣasaṃ / praṇayāc cābhimānāc ca paricikṣepa rāghavam // 2.027.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ / rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham // 2.027.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati / tejo nāsti paraṃ rāme tapatīva divākare // 2.027.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te / yat parityaktukāmas tvaṃ mām ananyaparāyaṇām // 2.027.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dyumatsenasutaṃ vīra satyavantam anuvratām / sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm // 2.027.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha / tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī // 2.027.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm / śailūṣa iva māṃ rāma parebhyo dātum icchasi // 2.027.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi / tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā // 2.027.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na ca me bhavitā tatra kaś cit pathi pariśramaḥ / pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api // 2.027.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ / tūlājinasamasparśā mārge mama saha tvayā // 2.027.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāvāta samuddhūtaṃ yan mām avakariṣyati / rajo ramaṇa tan manye parārdhyam iva candanam // 2.027.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śādvaleṣu yad āsiṣye vanānte vanagoracā / kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ // 2.027.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu / dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // 2.027.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mātur na pitus tatra smariṣyāmi na veśmanaḥ / ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca // 2.027.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam / matkṛte na ca te śoko na bhaviṣyāmi durbharā // 2.027.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tvayā saha sa svargo nirayo yas tvayā vinā / iti jānan parāṃ prītiṃ gaccha rāma mayā saha // 2.027.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi / viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // 2.027.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścād api hi duḥkhena mama naivāsti jīvitam / ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam // 2.027.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe / kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā // 2.027.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sā śokasaṃtaptā vilapya karuṇaṃ bahu / cukrośa patim āyastā bhṛśam āliṅgya sasvaram // 2.027.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā viddhā bahubhir vākyair digdhair iva gajāṅganā / cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // 2.027.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam / netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // 2.027.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām / uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // 2.027.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na devi tava duḥkhena svargam apy abhirocaye / na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ // 2.027.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava sarvam abhiprāyam avijñāya śubhānane / vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe // 2.027.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili / na vihātuṃ mayā śakyā kīrtir ātmavatā yathā // 2.027.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmas tu gajanāsoru sadbhir ācaritaḥ purā / taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // 2.027.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā / ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe // 2.027.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ / tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ // 2.027.030.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anugacchasva māṃ bhīru sahadharmacarī bhava // 2.027.030.2 anuṣṭubh (ardham eva: pathyā) brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam / dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // 2.027.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ / kṣipraṃ pramuditā devī dātum evopacakrame // 2.027.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahṛṣṭā paripūrṇamānasā ; yaśasvinī bhartur avekṣya bhāṣitam / dhanāni ratnāni ca dātum aṅganā ; pracakrame dharmabhṛtāṃ manasvinī // 2.027.033 vaṃśastha [12: jtjr] tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ / sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // 2.028.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayādya saha saumitre tvayi gacchati tad vanam / ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // 2.028.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva / sa kāmapāśaparyasto mahātejā mahīpatiḥ // 2.028.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā / duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // 2.028.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā / pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // 2.028.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavaiva tejasā vīra bharataḥ pūjayiṣyati / kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // 2.028.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā bibhṛyād āryā sahasram api madvidhān / yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam // 2.028.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ / agratas te gamiṣyāmi panthānam anudarśayan // 2.028.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) āhariṣyāmi te nityaṃ mūlāni ca phalāni ca / vanyāni yāni cānyāni svāhārāṇi tapasvinām // 2.028.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate / ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // 2.028.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tv anena vākyena suprītaḥ pratyuvāca tam / vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // 2.028.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca rājño dadau divye mahātmā varuṇaḥ svayam / janakasya mahāyajñe dhanuṣī raudradarśane // 2.028.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhedyakavace divye tūṇī cākṣayasāyakau / ādityavimalau cobhau khaḍgau hemapariṣkṛtau // 2.028.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satkṛtya nihitaṃ sarvam etad ācāryasadmani / sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // 2.028.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa suhṛjjanam āmantrya vanavāsāya niścitaḥ / ikṣvākugurum āmantrya jagrāhāyudham uttamam // 2.028.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam / rāmāya darśayām āsa saumitriḥ sarvam āyudham // 2.028.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam / kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // 2.028.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam / brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // 2.028.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ / teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // 2.028.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhaputraṃ tu suyajñam āryaṃ ; tvam ānayāśu pravaraṃ dvijānām / abhiprayāsyāmi vanaṃ samastān ; abhyarcya śiṣṭān aparān dvijātīn // 2.028.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam / gatvā sa praviveśāśu suyajñasya niveśanam // 2.029.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt / sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // 2.029.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha / juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // 2.029.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha / suyajñam abhicakrāma rāghavo 'gnim ivārcitam // 2.029.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ / sahema sūtrair maṇibhiḥ keyūrair valayair api // 2.029.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat / suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // 2.029.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya / raśanāṃ cādhunā sītā dātum icchati te sakhe // 2.029.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam / tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // 2.029.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama / taṃ te gajasahasreṇa dadāmi dvijapuṃgava // 2.029.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat / rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // 2.029.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ / saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // 2.029.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau / arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // 2.029.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati / ācāryas taittirīyāṇām abhirūpaś ca vedavit // 2.029.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya / kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // 2.029.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ / toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // 2.029.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā / vyañjanārthaṃ ca saumitre gosahasram upākuru // 2.029.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam / yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // 2.029.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ / saṃpradāya bahu dravyam ekaikasyopajīvinaḥ // 2.029.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama / aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // 2.029.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam / uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti // 2.029.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // 2.029.020.2 anuṣṭubh (ardham eva: pathyā) tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ / dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // 2.029.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ / ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat // 2.029.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa rājaputram āsādya trijaṭo vākyam abravīt / nirdhano bahuputro 'smi rājaputra mahāyaśaḥ // 2.029.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // 2.029.023.2 anuṣṭubh (ardham eva: pathyā) tam uvāca tato rāmaḥ parihāsasamanvitam / gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā // 2.029.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parikṣipasi daṇḍena yāvat tāvad avāpsyasi // 2.029.024.2 anuṣṭubh (ardham eva: pathyā) sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām / āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // 2.029.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) uvāca ca tato rāmas taṃ gārgyam abhisāntvayan / manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // 2.029.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sabhāryas trijaṭo mahāmunir ; gavām anīkaṃ pratigṛhya moditaḥ / yaśobalaprītisukhopabṛṃhiṇīs ; tad āśiṣaḥ pratyavadan mahātmanaḥ // 2.029.027 vaṃśastha [12: jtjr] dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu / jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // 2.030.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe / mālādāmabhir āsakte sītayā samalaṃkṛte // 2.030.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca / adhiruhya janaḥ śrīmān udāsīno vyalokayat // 2.030.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ / āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // 2.030.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ / ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // 2.030.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat / tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // 2.030.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ / necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // 2.030.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api / tām adya sītāṃ paśyanti rājamārgagatā janāḥ // 2.030.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) aṅgarāgocitāṃ sītāṃ raktacandana sevinīm / varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // 2.030.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate / na hi rājā priyaṃ putraṃ vivāsayitum arhati // 2.030.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam / kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // 2.030.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ / rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // 2.030.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ / audakānīva sattvāni grīṣme salilasaṃkṣayāt // 2.030.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ / mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // 2.030.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ / gacchantam anugacchāmo yena gacchati rāghavaḥ // 2.030.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca / ekaduḥkhasukhā rāmam anugacchāma dhārmikam // 2.030.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samuddhṛtanidhānāni paridhvastājirāṇi ca / upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // 2.030.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajasābhyavakīrṇāni parityaktāni daivataiḥ / asmattyaktāni veśmāni kaikeyī pratipadyatām // 2.030.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanaṃ nagaram evāstu yena gacchati rāghavaḥ / asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // 2.030.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ / asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // 2.030.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ vividhā vāco nānājanasamīritāḥ / śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ // 2.030.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratīkṣamāṇo 'bhijanaṃ tadārtam ; anārtarūpaḥ prahasann ivātha / jagāma rāmaḥ pitaraṃ didṛkṣuḥ ; pitur nideśaṃ vidhivac cikīrṣuḥ // 2.030.022 upendravajrā [11: jtjgg] tat pūrvam aikṣvākasuto mahātmā ; rāmo gamiṣyan vanam ārtarūpam / vyatiṣṭhata prekṣya tadā sumantraṃ ; pitur mahātmā pratihāraṇārtham // 2.030.023 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pitur nideśena tu dharmavatsalo ; vanapraveśe kṛtabuddhiniścayaḥ / sa rāghavaḥ prekṣya sumantram abravīn ; nivedayasvāgamanaṃ nṛpāya me // 2.030.024 vaṃśastha [12: jtjr] sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ / praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha // 2.031.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ālokya tu mahāprājñaḥ paramākula cetasaṃ / rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // 2.031.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ / brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām // 2.031.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ / sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate // 2.031.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate / vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ // 2.031.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ / ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam // 2.031.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sumantrānaya me dārān ye ke cid iha māmakāḥ / dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam // 2.031.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt / āryo hvayati vo rājā gamyatāṃ tatra māciram // 2.031.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā / pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // 2.031.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ardhasaptaśatās tās tu pramadās tāmralocanāḥ / kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ // 2.031.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgateṣu ca dāreṣu samavekṣya mahīpatiḥ / uvāca rājā taṃ sūtaṃ sumantrānaya me sutam // 2.031.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā / jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ // 2.031.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim / utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ // 2.031.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ / tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ // 2.031.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ / visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā // 2.031.015 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) strīsahasraninādaś ca saṃjajñe rājaveśmani / hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ // 2.031.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau / paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // 2.031.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim / uvāca prāñjalir bhūtvā śokārṇavapariplutam // 2.031.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ / prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām // 2.031.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam / kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // 2.031.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujānīhi sarvān naḥ śokam utsṛjya mānada / lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ // 2.031.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ / uvāca rarjā saṃprekṣya vanavāsāya rāghavam // 2.031.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ahaṃ rāghava kaikeyyā varadānena mohitaḥ / ayodhyāyās tvam evādya bhava rājā nigṛhya mām // 2.031.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ / pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ // 2.031.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ / ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam // 2.031.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śreyase vṛddhaye tāta punarāgamanāya ca / gacchasvāriṣṭam avyagraḥ panthānam akutobhayam // 2.031.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā / mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm // 2.031.027.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // 2.031.027.2 anuṣṭubh (ardham eva: pathyā) atha rāmas tathā śrutvā pitur ārtasya bhāṣitam / lakṣmaṇena saha bhrātrā dīno vacanam abravīt // 2.031.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpsyāmi yān adya guṇān ko me śvastān pradāsyati / apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // 2.031.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā / mayā visṛṣṭā vasudhā bharatāya pradīyatām // 2.031.030 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ / na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // 2.031.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm / tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha // 2.031.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puraṃ ca rāṣṭraṃ ca mahī ca kevalā ; mayā nisṛṣṭā bharatāya dīyatām / ahaṃ nideśaṃ bhavato 'nupālayan ; vanaṃ gamiṣyāmi cirāya sevitum // 2.031.033 vaṃśastha [12: jtjr] mayā nisṛṣṭāṃ bharato mahīm imāṃ ; saśailakhaṇḍāṃ sapurāṃ sakānanām / śivāṃ susīmām anuśāstu kevalaṃ ; tvayā yad uktaṃ nṛpate yathāstu tat // 2.031.034 vaṃśastha [12: jtjr] na me tathā pārthiva dhīyate mano ; mahatsu kāmeṣu na cātmanaḥ priye / yathā nideśe tava śiṣṭasaṃmate ; vyapaitu duḥkhaṃ tava matkṛte 'nagha // 2.031.035 vaṃśastha [12: jtjr] tad adya naivānagha rājyam avyayaṃ ; na sarvakāmān na sukhaṃ na maithilīm / na jīvitaṃ tvām anṛtena yojayan ; vṛṇīya satyaṃ vratam astu te tathā // 2.031.036 vaṃśastha [12: jtjr] phalāni mūlāni ca bhakṣayan vane ; girīṃś ca paśyan saritaḥ sarāṃsi ca / vanaṃ praviśyaiva vicitrapādapaṃ ; sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // 2.031.037 vaṃśastha [12: jtjr] tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā / sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // 2.032.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ / rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // 2.032.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ / śobhayantu kumārasya vāhinīṃ suprasāritāḥ // 2.032.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye cainam upajīvanti ramate yaiś ca vīryataḥ / teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // 2.032.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu / nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // 2.032.005 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ / tau rāmam anugacchetāṃ vasantaṃ nirjane vane // 2.032.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ / ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // 2.032.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataś ca mahābāhur ayodhyāṃ pālayiṣyati / sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // 2.032.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam / mukhaṃ cāpy agamāc cheṣaṃ svaraś cāpi nyarudhyata // 2.032.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt / rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva // 2.032.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // 2.032.010.2 anuṣṭubh (ardham eva: pathyā) kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam / rājā daśaratho vākyam uvācāyatalocanām // 2.032.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // 2.032.011.2 anuṣṭubh (ardham eva: na-vipulā) kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt / tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat // 2.032.012.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) asamañja iti khyātaṃ tathāyaṃ gantum arhati // 2.032.012.2 anuṣṭubh (ardham eva: pathyā) evam ukto dhig ity eva rājā daśaratho 'bravīt / vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // 2.032.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ / śucir bahumato rājñaḥ kaikeyīm idam abravīt // 2.032.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān / sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // 2.032.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan / asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana // 2.032.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān uvāca tato rājā kiṃnimittam idaṃ bhayam / tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // 2.032.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ / sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // 2.032.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa / taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // 2.032.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam atyajad rājā sagaro vai sudhārmikaḥ / rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // 2.032.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ / śokopahatayā vācā kaikeyīm idam abravīt // 2.032.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) anuvrajiṣyāmy aham adya rāmaṃ ; rājyaṃ parityajya sukhaṃ dhanaṃ ca / sahaiva rājñā bharatena ca tvaṃ ; yathā sukhaṃ bhuṅkṣva cirāya rājyam // 2.032.022 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā / anvabhāṣata vākyaṃ tu vinayajño vinītavat // 2.033.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktabhogasya me rājan vane vanyena jīvataḥ / kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // 2.033.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ / rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // 2.033.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate / sarvāṇy evānujānāmi cīrāṇy evānayantu me // 2.033.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khanitrapiṭake cobhe mamānayata gacchataḥ / caturdaśa vane vāsaṃ varṣāṇi vasato mama // 2.033.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha cīrāṇi kaikeyī svayam āhṛtya rāghavam / uvāca paridhatsveti janaughe nirapatrapā // 2.033.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te / sūkṣmavastram avakṣipya munivastrāṇy avasta ha // 2.033.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe / tāpasāc chādane caiva jagrāha pitur agrataḥ // 2.033.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athātmaparidhānārthaṃ sītā kauśeyavāsinī / samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // 2.033.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ / gandharvarājapratimaṃ bhartāram idam abravīt // 2.033.010.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // 2.033.010.2 anuṣṭubh (ardham eva: ma-vipulā) kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā / tasthau hy akuṣalā tatra vrīḍitā janakātmaja // 2.033.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ / cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // 2.033.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat / pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // 2.033.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt / kaikeyi kuśacīreṇa na sītā gantum arhati // 2.033.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu paryāptam etat te pāpe rāmavivāsanam / kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // 2.033.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam / avākśirasam āsīnam idaṃ vacanam abravīt // 2.033.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) iyaṃ dhārmika kausalyā mama mātā yaśasvinī / vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // 2.033.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā vihīnāṃ varada prapannāṃ śokasāgaram / adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // 2.033.018 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) imāṃ mahendropamajātagarbhiṇīṃ ; tathā vidhātuṃ janamīṃ mamārhasi / yathā vanasthe mayi śokakarśitā ; na jīvitaṃ nyasya yamakṣayaṃ vrajet // 2.033.019 vaṃśastha [12: jtjr] rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam / samīkṣya saha bhāryābhī rājā vigatacetanaḥ // 2.034.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam / na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ // 2.034.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ / vilalāpa mahābāhū rāmam evānucintayan // 2.034.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ / prāṇino hiṃsitā vāpi tasmād idam upasthitam // 2.034.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tv evānāgate kāle dehāc cyavati jīvitam / kaikeyyā kliśyamānasya mṛtyur mama na vidyate // 2.034.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam / vihāya vasane sūkṣme tāpasācchādam ātmajam // 2.034.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ / svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // 2.034.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha / rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // 2.034.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ / netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // 2.034.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ / prāpayainaṃ mahābhāgam ito janapadāt param // 2.034.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate / pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // 2.034.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rājño vacanam ājñāya sumantraḥ śīghravikramaḥ / yojayitvāyayau tatra ratham aśvair alaṃkṛtam // 2.034.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam / ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // 2.034.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye / uvāca deśakālajño niścitaṃ sarvataḥ śuci // 2.034.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca / varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // 2.034.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ / prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // 2.034.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā sujātā sujātāni vaidehī prasthitā vanam / bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // 2.034.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyarājayata vaidehī veśma tat suvibhūṣitā / udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // 2.034.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt / anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm // 2.034.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ / bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // 2.034.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvayā nāvamantavyaḥ putraḥ pravrājito mama / tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // 2.034.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam / kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // 2.034.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kariṣye sarvam evāham āryā yad anuśāsti mām / abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // 2.034.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mām asajjanenāryā samānayitum arhati / dharmād vicalituṃ nāham alaṃ candrād iva prabhā // 2.034.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātantrī vādyate vīṇā nācakro vartate rathaḥ / nāpatiḥ sukham edhate yā syād api śatātmajā // 2.034.025 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ / amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // 2.034.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā / ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // 2.034.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam / śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // 2.034.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām / rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // 2.034.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama / kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // 2.034.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suptāyās te gamiṣyanti navavarṣāṇi pañca ca / sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // 2.034.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad abhinītārtham uktvā sa jananīṃ vacaḥ / trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // 2.034.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ / dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // 2.034.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam / tan me samanujānīta sarvāś cāmantrayāmi vaḥ // 2.034.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ / mānavendrasya bhāryāṇām evaṃ vadati rāghave // 2.034.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) murajapaṇavameghaghoṣavad ; daśarathaveśma babhūva yat purā / vilapita paridevanākulaṃ ; vyasanagataṃ tad abhūt suduḥkhitam // 2.034.036 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ / upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // 2.035.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha / rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // 2.035.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat / atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // 2.035.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vandamānaṃ rudatī mātā saumitrim abravīt / hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // 2.035.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane / rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // 2.035.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vyasanī vā samṛddho vā gatir eṣa tavānagha / eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // 2.035.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam / dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // 2.035.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām / ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // 2.035.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt / vinīto vinayajñaś ca mātalir vāsavaṃ yathā // 2.035.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ratham āroha bhadraṃ te rājaputra mahāyaśaḥ / kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // 2.035.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa hi varṣāṇi vastavyāni vane tvayā / tāny upakramitavyāni yāni devyāsi coditaḥ // 2.035.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā / āruroha varārohā kṛtvālaṃkāram ātmanaḥ // 2.035.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca / rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // 2.035.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat / sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // 2.035.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prayāte tu mahāraṇyaṃ cirarātrāya rāghave / babhūva nagare mūrcchā balamūrcchā janasya ca // 2.035.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam / hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // 2.035.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sabālavṛddhā sā purī paramapīḍitā / rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // 2.035.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ / bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // 2.035.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ / mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // 2.035.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam / yad devagarbhapratime vanaṃ yāti na bhidyate // 2.035.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kṛtakṛtyā hi vaidehī chāyevānugatā patim / na jahāti ratā dharme merum arkaprabhā yathā // 2.035.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam / bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // 2.035.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahaty eṣā hi te siddhir eṣa cābhyudayo mahān / eṣa svargasya mārgaś ca yad enam anugacchasi // 2.035.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // 2.035.023.2 anuṣṭubh (ardham eva: pathyā) atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ / nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // 2.035.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ / yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // 2.035.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau / paripūrṇaḥ śaśī kāle graheṇopapluto yathā // 2.035.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ / narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // 2.035.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā rāmeti janāḥ ke cid rāmamāteti cāpare / antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // 2.035.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ / rājānaṃ mātaraṃ caiva dadarśānugatau pathi // 2.035.029.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // 2.035.029.2 anuṣṭubh (ardham eva: pathyā) padātinau ca yānārhāv aduḥkhārhau sukhocitau / dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim // 2.035.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ / mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // 2.035.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm / krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca // 2.035.032.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asakṛt praikṣata tadā nṛtyantīm iva mātaram // 2.035.032.2 anuṣṭubh (ardham eva: na-vipulā) tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ / sumantrasya babhūvātmā cakrayor iva cāntarā // 2.035.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi / ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // 2.035.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam / vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ // 2.035.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam / manasāpy aśruvegaiś ca na nyavartata mānuṣam // 2.035.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet / ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // 2.035.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ vacaḥ sarvaguṇopapannaṃ ; prasvinnagātraḥ praviṣaṇṇarūpaḥ / niśamya rājā kṛpaṇaḥ sabhāryo ; vyavasthitas taṃ sutam īkṣamāṇaḥ // 2.035.038 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau / ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // 2.036.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāthasya janasyāsya durbalasya tapasvinaḥ / yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // 2.036.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na krudhyaty abhiśasto 'pi krodhanīyāni varjayan / kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // 2.036.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāyāṃ mahātejā yathā mātari vartate / tathā yo vartate 'smāsu mahātmā kva nu gacchati // 2.036.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyyā kliśyamānena rājñā saṃcodito vanam / paritrātā janasyāsya jagataḥ kva nu gacchati // 2.036.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho niścetano rājā jīvalokasya saṃpriyam / dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati // 2.036.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ / ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // 2.036.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ / putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // 2.036.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata / vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // 2.036.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api / dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // 2.036.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ / viśākhāś ca sadhūmāś ca nabhasi pracakāśire // 2.036.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akasmān nāgaraḥ sarvo jano dainyam upāgamat / āhāre vā vihāre vā na kaś cid akaron manaḥ // 2.036.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpaparyākulamukho rājamārgagato janaḥ / na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ // 2.036.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ / na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // 2.036.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā / sarve sarvaṃ parityajya rāmam evānvacintayan // 2.036.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ / śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā // 2.036.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas tv ayodhyā rahitā mahātmanā ; puraṃdareṇeva mahī saparvatā / cacāla ghoraṃ bhayabhārapīḍitā ; sanāgayodhāśvagaṇā nanāda ca // 2.036.017 vaṃśastha [12: jtjr] yāvat tu niryatas tasya rajorūpam adṛśyata / naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // 2.037.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam / tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // 2.037.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ / tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // 2.037.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā / vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // 2.037.004 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tāṃ nayena ca saṃpanno dharmeṇa nivayena ca / uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // 2.037.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī / na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // 2.037.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama / kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // 2.037.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat / anujānāmi tat sarvam asmiṃl loke paratra ca // 2.037.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam / yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // 2.037.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) atha reṇusamudhvastaṃ tam utthāpya narādhipam / nyavartata tadā devī kausalyā śokakarśitā // 2.037.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā / anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ // 2.037.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛtyaiva nivṛtyaiva sīdato rathavartmasu / rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // 2.037.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran / nagarāntam anuprāptaṃ buddhvā putram athābravīt // 2.037.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam / padāni pathi dṛśyante sa mahātmā na dṛśyate // 2.037.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ / kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // 2.037.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ / viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // 2.037.016 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ / rāmam utthāya gacchantaṃ lokanātham anāthavat // 2.037.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sakāmā bhava kaikeyi vidhavā rājyam āvasa / na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // 2.037.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ / apasnāta ivāriṣṭaṃ praviveśa purottamam // 2.037.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām / klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // 2.037.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām avekṣya purīṃ sarvāṃ rāmam evānucintayan / vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // 2.037.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam / rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // 2.037.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām / iti bruvantaṃ rājānam anayan dvāradarśitaḥ // 2.037.023 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas tatra praviṣṭasya kausalyāyā niveśanam / adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // 2.037.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān / uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // 2.037.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ / pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // 2.037.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa / rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // 2.037.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rāmam evānuvicintayantaṃ ; samīkṣya devī śayane narendram / upopaviśyādhikam ārtarūpā ; viniḥśvasantī vilalāpa kṛcchraṃ // 2.037.028 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ samīkṣya śayane sannaṃ śokena pārthivam / kausalyā putraśokārtā tam uvāca mahīpatim // 2.038.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāghavo naraśārdūla viṣam uptvā dvijihvavat / vicariṣyati kaikeyī nirmukteva hi pannagī // 2.038.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivāsya rāmaṃ subhagā labdhakāmā samāhitā / trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // 2.038.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset / kāmakāro varaṃ dātum api dāsaṃ mamātmajam // 2.038.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ / pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // 2.038.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajarājagatir vīro mahābāhur dhanurdharaḥ / vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // 2.038.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā / tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // 2.038.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ / kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // 2.038.008 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ / sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // 2.038.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati / yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // 2.038.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kadā prekṣya naravyāghrāv araṇyāt punarāgatau / nandiṣyati purī hṛṣṭā samudra iva parvaṇi // 2.038.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati / puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // 2.038.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā prāṇisahasrāṇi rājamārge mamātmajau / lājair avakariṣyanti praviśantāv ariṃdamau // 2.038.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca / pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // 2.038.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā pariṇato buddhyā vayasā cāmaraprabhaḥ / abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // 2.038.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥsaṃśayaṃ mayā manye purā vīra kadaryayā / pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ // 2.038.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā / kaikeyyā puruṣavyāghra bālavatseva gaur balāt // 2.038.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam / ekaputrā vinā putram ahaṃ jīvitum utsahe // 2.038.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me jīvite kiṃ cit sāmartham iha kalpyate / apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // 2.038.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ hi māṃ dīpayate samutthitas ; tanūjaśokaprabhavo hutāśanaḥ / mahīm imāṃ raśmibhir uttamaprabho ; yathā nidāghe bhagavān divākaraḥ // 2.038.020 vaṃśastha [12: jtjr] vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām / idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // 2.039.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ / kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // 2.039.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ / sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // 2.039.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiṣṭair ācarite samyak śaśvat pretya phalodaye / rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana // 2.039.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ / dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // 2.039.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā / anugacchati vaidehī dharmātmānaṃ tavātmajam // 2.039.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ / damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // 2.039.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam / na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // 2.039.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ / rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // 2.039.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śayānam anaghaṃ rātrau pitevābhipariṣvajan / raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // 2.039.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadau cāstrāṇi divyāni yasmai brahmā mahaujase / dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // 2.039.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ / kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // 2.039.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam / samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // 2.039.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam / mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī // 2.039.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ / karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // 2.039.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśamya tal lakṣmaṇamātṛvākyaṃ ; rāmasya mātur naradevapatnyāḥ / sadyaḥ śarīre vinanāśa śokaḥ ; śaradgato megha ivālpatoyaḥ // 2.039.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anuraktā mahātmānaṃ rāmaṃ satyaparakramam / anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // 2.040.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartite 'pi ca balāt suhṛdvarge ca rājini / naiva te saṃnyavartanta rāmasyānugatā ratham // 2.040.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ / babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ // 2.040.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā / kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // 2.040.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva / uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // 2.040.005 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) yā prītir bahumānaś ca mayy ayodhyānivāsinām / matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // 2.040.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ / kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // 2.040.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ / anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // 2.040.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ / api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // 2.040.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca tapyed yathā cāsau vanavāsaṃ gate mayi / mahārājas tathā kāryo mama priyacikīrṣayā // 2.040.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā yathā dāśarathir dharmam evāsthito 'bhavat / tathā tathā prakṛtayo rāmaṃ patim akāmayan // 2.040.011 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha / cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // 2.040.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te dvijās trividhaṃ vṛddhā jñānena vayasaujasā / vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // 2.040.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ / nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari // 2.040.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // 2.040.014.2 anuṣṭubh (ardham eva: pathyā) evam ārtapralāpāṃs tān vṛddhān pralapato dvijān / avekṣya sahasā rāmo rathād avatatāra ha // 2.040.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ / saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // 2.040.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ / na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // 2.040.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ / ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // 2.040.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati / dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // 2.040.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vājapeyasamutthāni chatrāṇy etāni paśya naḥ / pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // 2.040.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anavāptātapatrasya raśmisaṃtāpitasya te / ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ // 2.040.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā hi naḥ satataṃ buddhir vedamantrānusāriṇī / tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // 2.040.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam / vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // 2.040.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ / tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // 2.040.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yācito no nivartasva haṃsaśuklaśiroruhaiḥ / śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ // 2.040.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ / teṣāṃ samāptir āyattā tava vatsa nivartane // 2.040.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca / yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // 2.040.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ / unnatā vāyuvegena vikrośantīva pādapāḥ // 2.040.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ / pakṣiṇo 'pi prayācante sarvabhūtānukampinam // 2.040.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane / dadṛśe tamasā tatra vārayantīva rāghavam // 2.040.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ / sītām udvīkṣya saumitrim idaṃ vacanam abravīt // 2.041.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyam adya niśā pūrvā saumitre prasthitā vanam / vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // 2.041.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya śūnyāny araṇyāni rudantīva samantataḥ / yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // 2.041.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyāyodhyā tu nagarī rājadhānī pitur mama / sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // 2.041.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me / dharmārthakāmasahitair vākyair āśvāsayiṣyati // 2.041.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ / nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // 2.041.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam / anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // 2.041.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adbhir eva tu saumitre vatsyāmy adya niśām imām / etad dhi rocate mahyaṃ vanye 'pi vividhe sati // 2.041.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu saumitraṃ sumantram api rāghavaḥ / apramattas tvam aśveṣu bhava saumyety uvāca ha // 2.041.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate / prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // 2.041.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām / rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // 2.041.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām / rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha // 2.041.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ / kathayām āsa sūtāya rāmasya vividhān guṇān // 2.041.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ / sūtasya tamasātīre rāmasya bruvato guṇān // 2.041.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gokulākulatīrāyās tamasāyā vidūrataḥ / avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // 2.041.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca / abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // 2.041.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmadvyapekṣān saumitre nirapekṣān gṛheṣv api / vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // 2.041.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yathaite niyamaṃ paurāḥ kurvanty asmannivartane / api prāṇān asiṣyanti na tu tyakṣyanti niścayam // 2.041.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu / ratham āruhya gacchāmaḥ panthānam akutobhayam // 2.041.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ / svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // 2.041.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ / na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // 2.041.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam / rocate me mahāprājña kṣipram āruhyatām iti // 2.041.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ / yojayitvātha rāmāya prāñjaliḥ pratyavedayat // 2.041.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ / udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // 2.041.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ / yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // 2.041.025 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ / pratyāgamya ca rāmasya syandanaṃ pratyavedayat // 2.041.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ / śīghragām ākulāvartāṃ tamasām ataran nadīm // 2.041.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam / prāpadyata mahāmārgam abhayaṃ bhayadarśinām // 2.041.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā / śokopahataniśceṣṭā babhūvur hatacetasaḥ // 2.041.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ / ālokam api rāmasya na paśyanti sma duḥkhitāḥ // 2.041.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ / mārganāśād viṣādena mahatā samabhiplutaḥ // 2.041.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathasya mārganāśena nyavartanta manasvinaḥ / kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // 2.041.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato yathāgatenaiva mārgeṇa klāntacetasaḥ / ayodhyām agaman sarve purīṃ vyathitasajjanām // 2.041.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anugamya nivṛttānāṃ rāmaṃ nagaravāsinām / udgatānīva sattvāni babhūvur amanasvinām // 2.042.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ / aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // 2.042.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāhṛṣyan na cāmodan vaṇijo na prasārayan / na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // 2.042.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam / putraṃ prathamajaṃ labdhvā jananī nābhyanandata // 2.042.004 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam / vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān // 2.042.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā / putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // 2.042.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā / yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // 2.042.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca / yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // 2.042.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ / āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // 2.042.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati / priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // 2.042.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitrakusumāpīḍā bahumañjaridhāriṇaḥ / akāle cāpi mukhyāni puṣpāṇi ca phalāni ca // 2.042.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśayiṣyanty anukrośād girayo rāmam āgatam // 2.042.011.2 anuṣṭubh (ardham eva: pathyā) vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān / pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // 2.042.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ / sa hi śūro mahābāhuḥ putro daśarathasya ca // 2.042.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā bhavati no dūrād anugacchāma rāghavam / pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ // 2.042.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // 2.042.014.2 anuṣṭubh (ardham eva: pathyā) vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam / iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan // 2.042.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati / sītā nārījanasyāsya yogakṣemaṃ kariṣyati // 2.042.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko nv anenāpratītena sotkaṇṭhitajanena ca / saṃprīyetāmanojñena vāsena hṛtacetasā // 2.042.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat / na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // 2.042.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt / kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // 2.042.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi / jīvantyā jātu jīvantyaḥ putrair api śapāmahe // 2.042.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā putraṃ pārthivendrasya pravāsayati nirghṛṇā / kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // 2.042.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi pravrajite rāme jīviṣyati mahīpatiḥ / mṛte daśarathe vyaktaṃ vilopas tadanantaram // 2.042.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ / rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // 2.042.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā // 2.042.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tās tathā vilapantyas tu nagare nāgarastriyaḥ / cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // 2.042.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā striyo rāmanimittam āturā ; yathā sute bhrātari vā vivāsite / vilapya dīnā rurudur vicetasaḥ ; sutair hi tāsām adhiko hi so 'bhavat // 2.042.026 vaṃśastha [12: jtjr] rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram / jagāma puruṣavyāghraḥ pitur ājñām anusmaran // 2.043.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva gacchatas tasya vyapāyād rajanī śivā / upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // 2.043.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca / paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // 2.043.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam // 2.043.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī / tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate // 2.043.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam / vana vāse mahāprājñaṃ sānukrośam atandritam // 2.043.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ // 2.043.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vedaśrutiṃ nāma śivavārivahāṃ nadīm / uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam // 2.043.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm / gomatīṃ goyutānūpām atarat sāgaraṃgamām // 2.043.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ / mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // 2.043.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa mahīṃ manunā rājñā dattām ikṣvākave purā / sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // 2.043.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ / haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ // 2.043.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadāhaṃ punar āgamya sarayvāḥ puṣpite vane / mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ // 2.043.013 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane / ratir hy eṣātulā loke rājarṣigaṇasaṃmatā // 2.043.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā / taṃ tam artham abhipretya yayauvākyam udīrayan // 2.043.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ / āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // 2.044.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tripathagāṃ divyāṃ śivatoyām aśaivalām / dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām // 2.044.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām / śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // 2.044.003 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tām ūrmikalilāvartām anvavekṣya mahārathaḥ / sumantram abravīt sūtam ihaivādya vasāmahe // 2.044.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidūrād ayaṃ nadyā bahupuṣpapravālavān / sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // 2.044.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam / uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // 2.044.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ / rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // 2.044.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumantro 'py avatīryaiva mocayitvā hayottamān / vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // 2.044.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra rājā guho nāma rāmasyātmasamaḥ sakhā / niṣādajātyo balavān sthapatiś ceti viśrutaḥ // 2.044.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam / vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // 2.044.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam / saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // 2.044.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt / yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // 2.044.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato guṇavadannādyam upādāya pṛthagvidham / arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // 2.044.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāgataṃ te mahābāho taveyam akhilā mahī / vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // 2.044.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam / śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // 2.044.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha / arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // 2.044.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padbhyām abhigamāc caiva snehasaṃdarśanena ca / bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // 2.044.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ / api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // 2.044.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam / sarvaṃ tad anujānāmi na hi varte pratigrahe // 2.044.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām / viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // 2.044.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) aśvānāṃ khādanenāham arthī nānyena kena cit / etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // 2.044.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ete hi dayitā rājñaḥ pitur daśarathasya me / etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // 2.044.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt / guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // 2.044.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām / jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // 2.044.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ / sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // 2.044.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guho 'pi saha sūtena saumitrim anubhāṣayan / anvajāgrat tato rāmam apramatto dhanurdharaḥ // 2.044.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā śayānasya tato 'sya dhīmato ; yaśasvino dāśarather mahātmanaḥ / adṛṣṭaduḥkhasya sukhocitasya sā ; tadā vyatīyāya cireṇa śarvarī // 2.044.027 vaṃśastha [12: jtjr] taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam / guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // 2.045.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // 2.045.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ / guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // 2.045.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi rāmāt priyataro mamāsti bhuvi kaś cana / bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // 2.045.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // 2.045.005 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // 2.045.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ sumahat prasahemahi // 2.045.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha / nātra bhītā vayaṃ sarve dharmam evānupaśyatā // 2.045.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // 2.045.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // 2.045.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo mantra tapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // 2.045.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin pravrajito rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // 2.045.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ tāta manye rājaniveśanam // 2.045.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi jīvanti sarve te śarvarīm imām // 2.045.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīved api hi me mātā śatrughnasyānvavekṣayā / tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // 2.045.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuraktajanākīrṇā sukhālokapriyāvahā / rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // 2.045.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // 2.045.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // 2.045.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām // 2.045.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathāśvagajasaṃbādhāṃ tūryanādavināditām / sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām // 2.045.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārāmodyānasaṃpannāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // 2.045.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // 2.045.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paridevayamānasya duḥkhārtasya mahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // 2.045.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā hi satyaṃ bruvati prajāhite ; narendraputre gurusauhṛdād guhaḥ / mumoca bāṣpaṃ vyasanābhipīḍito ; jvarāturo nāga iva vyathāturaḥ // 2.045.024 vaṃśastha [12: jtjr] prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // 2.046.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhāskarodayakālo 'yaṃ gatā bhagavatī niśā / asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // 2.046.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane / tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // 2.046.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ / guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // 2.046.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau / jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // 2.046.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāmam eva tu dharmajñam upagamya vinītavat / kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // 2.046.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartasvety uvācainam etāvad dhi kṛtaṃ mama / yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // 2.046.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ / sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // 2.046.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātikrāntam idaṃ loke puruṣeṇeha kena cit / tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // 2.046.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na manye brahmacarye 'sti svadhīte vā phalodayaḥ / mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // 2.046.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saha rāghava vaidehyā bhrātrā caiva vane vasan / tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // 2.046.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ / kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // 2.046.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvann ātma samaṃ sumantraḥ sārathis tadā / dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram // 2.046.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim / rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // 2.046.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye / yathā daśaratho rājā māṃ na śocet tathā kuru // 2.046.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ / kāma bhārāvasannaś ca tasmād etad bravīmi te // 2.046.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ / kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // 2.046.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etadarthaṃ hi rājyāni praśāsati nareśvarāḥ / yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // 2.046.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yathā sa mahārājo nālīkam adhigacchati / na ca tāmyati duḥkhena sumantra kuru tat tathā // 2.046.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam / brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // 2.046.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) naivāham anuśocāmi lakṣmaṇo na ca maithilī / ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // 2.046.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ / lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // 2.046.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu rājānaṃ mātaraṃ ca sumantra me / anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // 2.046.023 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ārogyaṃ brūhi kausalyām atha pādābhivandanam / sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // 2.046.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya / āgataś cāpi bharataḥ sthāpyo nṛpamate pade // 2.046.025 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca / asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // 2.046.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataś cāpi vaktavyo yathā rājani vartase / tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // 2.046.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca tava kaikeyī sumitrā cāviśeṣataḥ / tathaiva devī kausalyā mama mātā viśeṣataḥ // 2.046.028 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ / tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // 2.046.029 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ / bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // 2.046.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm / tava tāta viyogena putraśokākulām iva // 2.046.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ / vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // 2.046.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham / sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // 2.046.033 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam / cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // 2.046.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārtanādo hi yaḥ paurair muktas tadvipravāsane / rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // 2.046.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā / nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // 2.046.036 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam / katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // 2.046.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama tāvan niyogasthās tvadbandhujanavāhinaḥ / kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // 2.046.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi me yācamānasya tyāgam eva kariṣyasi / saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā // 2.046.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyanti vane yāni tapovighnakarāṇi te / rathena pratibādhiṣye tāni sattvāni rāghava // 2.046.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham / āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // 2.046.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ / prītyābhihitam icchāmi bhava me patyanantaraḥ // 2.046.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan / ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // 2.046.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā / rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // 2.046.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime cāpi hayā vīra yadi te vanavāsinaḥ / paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // 2.046.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ / yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // 2.046.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa hi varṣāṇi sahitasya tvayā vane / kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // 2.046.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi / bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // 2.046.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ / rāmo bhṛtyānukampī tu sumantram idam abravīt // 2.046.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala / śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // 2.046.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī / kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // 2.046.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parituṣṭā hi sā devi vanavāsaṃ gate mayi / rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // 2.046.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me prathamaḥ kalpo yad ambā me yavīyasī / bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // 2.046.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja / saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // 2.046.054 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ / guhaṃ vacanam aklībaṃ rāmo hetumad abravīt // 2.046.055.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // 2.046.055.2 anuṣṭubh (ardham eva: pathyā) tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat / lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // 2.046.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau / aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // 2.046.057 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ / vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // 2.046.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apramatto bale kośe durge janapade tathā / bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // 2.046.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ samanujñāya guham ikṣvākunandanaḥ / jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // 2.046.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ / titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // 2.046.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ / sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // 2.046.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan / āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // 2.046.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ / tato niṣādādhipatir guho jñātīn acodayat // 2.046.064 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham / āsthāya nāvaṃ rāmas tu codayām āsa nāvikān // 2.046.065 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas taiś coditā sā nauḥ karṇadhārasamāhitā / śubhasphyavegābhihatā śīghraṃ salilam atyagāt // 2.046.066 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā / vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // 2.046.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putro daśarathasyāyaṃ mahārājasya dhīmataḥ / nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // 2.046.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa hi varṣāṇi samagrāṇy uṣya kānane / bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // 2.046.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tvāṃ devi subhage kṣemeṇa punar āgatā / yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // 2.046.070 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase / bhāryā codadhirājasya loke 'smin saṃpradṛśyase // 2.046.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane / prāpta rājye naravyāghra śivena punar āgate // 2.046.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam / brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // 2.046.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā / dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // 2.046.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ / prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // 2.046.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīn mahābāhuḥ sumitrānandavardhanam / agrato gaccha saumitre sītā tvām anugacchatu // 2.046.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan / adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // 2.046.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gataṃ tu gaṅgāparapāram āśu ; rāmaṃ sumantraḥ pratataṃ nirīkṣya / adhvaprakarṣād vinivṛttadṛṣṭir ; mumoca bāṣpaṃ vyathitas tapasvī // 2.046.078 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tau tatra hatvā caturo mahāmṛgān ; varāham ṛśyaṃ pṛṣataṃ mahārurum / ādāya medhyaṃ tvaritaṃ bubhukṣitau ; vāsāya kāle yayatur vanaspatim // 2.046.079 indravaṃśā [12: ttjr] (? 3 eva pādāḥ yuktāḥ) sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām / rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // 2.047.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyeyaṃ prathamā rātrir yātā janapadād bahiḥ / yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // 2.047.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jāgartavyam atandribhyām adya prabhṛti rātriṣu / yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // 2.047.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe / upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // 2.047.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ / imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // 2.047.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa / kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // 2.047.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt / api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // 2.047.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ / kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // 2.047.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ vyasanam ālokya rājñaś ca mativibhramam / kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // 2.047.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko hy avidvān api pumān pramadāyāḥ kṛte tyajet / chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // 2.047.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ / muditān kosalān eko yo bhokṣyaty adhirājavat // 2.047.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati / tāte ca vayasātīte mayi cāraṇyam āśrite // 2.047.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthadharmau parityajya yaḥ kāmam anuvartate / evam āpadyate kṣipraṃ rājā daśaratho yathā // 2.047.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manye daśarathāntāya mama pravrājanāya ca / kaikeyī saumya saṃprāptā rājyāya bharatasya ca // 2.047.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apīdānīṃ na kaikeyī saubhāgyamadamohitā / kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte // 2.047.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā sma matkāraṇād devī sumitrā duḥkham āvaset / ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // 2.047.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham eko gamiṣyāmi sītayā saha daṇḍakān / anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // 2.047.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret / paridadyā hi dharmajñe bharate mama mātaram // 2.047.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ jātyantare kasmiṃḥ striyaḥ putrair viyojitāḥ / jananyā mama saumitre tad apy etad upasthitam // 2.047.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca / viprāyujyata kausalyā phalakāle dhig astu mām // 2.047.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā sma sīmantinī kā cij janayet putram īdṛśam / saumitre yo 'ham ambāyā dadmi śokam anantakam // 2.047.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manye prītiviśiṣṭā sā matto lakṣmaṇasārikā / yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // 2.047.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā / purtreṇa kim aputrāyā mayā kāryam ariṃdama // 2.047.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpabhāgyā hi me mātā kausalyā rahitā mayā / śete paramaduḥkhārtā patitā śokasāgare // 2.047.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa / tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // 2.047.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharmabhaya bhītaś ca paralokasya cānagha / tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // 2.047.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad anyac ca karuṇaṃ vilapya vijane bahu / aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // 2.047.027 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vilapyoparataṃ rāmaṃ gatārciṣam ivānalam / samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // 2.047.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhruvam adya purī rāma ayodhyā yudhināṃ vara / niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // 2.047.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitad aupayikaṃ rāma yad idaṃ paritapyase / viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // 2.047.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca sītā tvayā hīnā na cāham api rāghava / muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // 2.047.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa / draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // 2.047.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa lakṣmaṇasyottama puṣkalaṃ vaco ; niśamya caivaṃ vanavāsam ādarāt / samāḥ samastā vidadhe paraṃtapaḥ ; prapadya dharmaṃ sucirāya rāghavaḥ // 2.047.033 vaṃśastha [12: jtjr] te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām / vimale 'bhyudite sūrye tasmād deśāt pratasthire // 2.048.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra bhāgīrathī gaṅgā yamunām abhivartate / jagmus taṃ deśam uddiśya vigāhya sumahad vanam // 2.048.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bhūmim āgān vividhān deśāṃś cāpi manoramān / adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // 2.048.003 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān / nivṛttamātre divase rāmaḥ saumitrim abravīt // 2.048.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prayāgam abhitaḥ paśya saumitre dhūmam unnatam / agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // 2.048.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam / tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ // 2.048.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dārūṇi paribhinnāni vanajair upajīvibhiḥ / bharadvājāśrame caite dṛśyante vividhā drumāḥ // 2.048.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanvinau tau sukhaṃ gatvā lambamāne divākare / gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // 2.048.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ / gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // 2.048.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tv āśramam āsādya muner darśanakāṅkṣiṇau / sītayānugatau vīrau dūrād evāvatasthatuḥ // 2.048.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ / rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // 2.048.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ / putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // 2.048.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā / māṃ cānuyātā vijanaṃ tapovanam aninditā // 2.048.013 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ / ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // 2.048.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitrā niyuktā bhagavan praveṣyāmas tapovanam / dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // 2.048.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / upānayata dharmātmā gām arghyam udakaṃ tataḥ // 2.048.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgapakṣibhir āsīno munibhiś ca samantataḥ / rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // 2.048.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam / bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // 2.048.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cirasya khalu kākutstha paśyāmi tvām ihāgatam / śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // 2.048.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avakāśo vivikto 'yaṃ mahānadyoḥ samāgame / puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham // 2.048.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu vacanaṃ bharadvājena rāghavaḥ / pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // 2.048.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhagavann ita āsannaḥ paurajānapado janaḥ / āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ // 2.048.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena kāraṇenāham iha vāsaṃ na rocaye // 2.048.022.2 anuṣṭubh (ardham eva: pathyā) ekānte paśya bhagavann āśramasthānam uttamam / ramate yatra vaidehī sukhārhā janakātmajā // 2.048.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ / rāghavasya tato vākyam artha grāhakam abravīt // 2.048.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśakrośa itas tāta girir yasmin nivatsyasi / maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ // 2.048.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) golāṅgūlānucarito vānararkṣaniṣevitaḥ / citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // 2.048.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate / kalyāṇāni samādhatte na pāpe kurute manaḥ // 2.048.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam / tapasā divam ārūḍhāḥ kapālaśirasā saha // 2.048.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham / iha vā vanavāsāya vasa rāma mayā saha // 2.048.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim / sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // 2.048.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ / prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // 2.048.031 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat / uvāca naraśārdūlo muniṃ jvalitatejasaṃ // 2.048.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarvarīṃ bhavanann adya satyaśīla tavāśrame / uṣitāḥ smeha vasatim anujānātu no bhavān // 2.048.033 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam / madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // 2.048.034 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ / vicaranti vanānteṣu tāni drakṣyasi rāghava // 2.048.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭakoyaṣṭikakokilasvanair ; vināditaṃ taṃ vasudhādharaṃ śivam / mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ ; suramyam āsādya samāvasāśramam // 2.048.036 vaṃśastha [12: jtjr] uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau / maharṣim abhivādyātha jagmatus taṃ giriṃ prati // 2.049.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt / tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // 2.049.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāsādya tu kālindīṃ śīghrasrotasamāpagām / tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // 2.049.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nyagrodham āsādya mahāntaṃ haritacchadam / vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // 2.049.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam / palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // 2.049.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa panthāś citrakūṭasya gataḥ subahuśo mayā / ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ // 2.049.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti panthānam āvedya maharṣiḥ sa nyavartata // 2.049.006.2 anuṣṭubh (ardham eva: pathyā) upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt / kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // 2.049.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti tau puruṣavyāghrau mantrayitvā manasvinau / sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // 2.049.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam / cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ // 2.049.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām / īṣatsaṃlajjamānāṃ tām adhyāropayata plavam // 2.049.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm / tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // 2.049.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt / śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // 2.049.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm / iti sītāñjaliṃ kṛtvā paryagachad vanaspatim // 2.049.013 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau / bahūn medhyān mṛgān hatvā ceratur yamunāvane // 2.049.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihṛtya te barhiṇapūganādite ; śubhe vane vāraṇavānarāyute / samaṃ nadīvapram upetya saṃmataṃ ; nivāsam ājagmur adīnadarśanaḥ // 2.049.015 vaṃśastha [12: jtjr] atha rātryāṃ vyatītāyām avasuptam anantaram / prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ // 2.050.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam / saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // 2.050.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ / jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // 2.050.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam / panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // 2.050.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha / sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt // 2.050.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādīptān iva vaidehi sarvataḥ puṣpitān nagān / svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // 2.050.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya bhallātakān phullān narair anupasevitān / phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum // 2.050.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) paśya droṇapramāṇāni lambamānāni lakṣmaṇa / madhūni madhukārībhiḥ saṃbhṛtāni nage nage // 2.050.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa krośati natyūhas taṃ śikhī pratikūjati / ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // 2.050.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam / citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // 2.050.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatas tau pādacāreṇa gacchantau saha sītayā / ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // 2.050.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu parvatam āsādya nānāpakṣigaṇāyutam / ayaṃ vāso bhavet tāvad atra saumya ramemahi // 2.050.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca / kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // 2.050.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā saumitrir vividhān drumān / ājahāra tataś cakre parṇa śālām ariṃ dama // 2.050.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt / aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // 2.050.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān / atha cikṣepa saumitriḥ samiddhe jātavedasi // 2.050.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam / lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // 2.050.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā / devatā devasaṃkāśa yajasva kuśalo hy asi // 2.050.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ / pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // 2.050.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ ; yathāpradeśaṃ sukṛtāṃ nivātām / vāsāya sarve viviśuḥ sametāḥ ; sabhāṃ yathā deva gaṇāḥ sudharmām // 2.050.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anekanānāmṛgapakṣisaṃkule ; vicitrapuṣpastabalair drumair yute / vanottame vyālamṛgānunādite ; tathā vijahruḥ susukhaṃ jitendriyāḥ // 2.050.021 vaṃśastha [12: jtjr] suramyam āsādya tu citrakūṭaṃ ; nadīṃ ca tāṃ mālyavatīṃ sutīrthām / nananda hṛṣṭo mṛgapakṣijuṣṭāṃ ; jahau ca duḥkhaṃ puravipravāsāt // 2.050.022 upendravajrā [11: jtjgg] kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha / rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ // 2.051.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujñātaḥ sumantro 'tha yojayitvā hayottamān / ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // 2.051.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa vanāni sugandhīni saritaś ca sarāṃsi ca / paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // 2.051.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ / ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // 2.051.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ / sumantraś cintayām āsa śokavegasamāhataḥ // 2.051.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na sagajā sāśvā sajanā sajanādhipā / rāma saṃtāpaduḥkhena dagdhā śokāgninā purī // 2.051.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // 2.051.006.2 anuṣṭubh (ardham eva: pathyā) sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ / kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // 2.051.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam / anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // 2.051.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ / aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // 2.051.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām / hatāḥ sma khalu ye neha paśyāma iti rāghavam // 2.051.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dānayajñavivāheṣu samājeṣu mahatsu ca / na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // 2.051.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham / iti rāmeṇa nagaraṃ pitṛvat paripālitam // 2.051.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vātāyanagatānāṃ ca strīṇām anvantarāpaṇam / rāmaśokābhitaptānāṃ śuśrāva paridevanam // 2.051.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājamārgamadhyena sumantraḥ pihitānanaḥ / yatra rājā daśarathas tad evopayayau gṛham // 2.051.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca / kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // 2.051.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ / rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // 2.051.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saha rāmeṇa niryāto vinā rāmam ihāgataḥ / sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // 2.051.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam / ācchidya putre niryāte kausalyā yatra jīvati // 2.051.018 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan / pradīptam iva śokena viveśa sahasā gṛham // 2.051.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam / putraśokaparidyūnam apaśyat pāṇḍare gṛhe // 2.051.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhigamya tam āsīnaṃ narendram abhivādya ca / sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // 2.051.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ / mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // 2.051.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau / uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // 2.051.023 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sumitrayā tu sahitā kausalyā patitaṃ patim / utthāpayām āsa tadā vacanaṃ cedam abravīt // 2.051.024 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ / vanavāsād anuprāptaṃ kasmān na pratibhāṣase // 2.051.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyemam anayaṃ kṛtvā vyapatrapasi rāghava / uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // 2.051.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim / neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // 2.051.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tathoktvā mahārājaṃ kausalyā śokalālasā / dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // 2.051.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi / patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // 2.051.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tam antaḥpuranādam utthitaṃ ; samīkṣya vṛddhās taruṇāś ca mānavāḥ / striyaś ca sarvā ruruduḥ samantataḥ ; puraṃ tadāsīt punar eva saṃkulam // 2.051.030 vaṃśastha [12: jtjr] pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ / athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // 2.052.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam / viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // 2.052.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam / aśru pūrṇamukhaṃ dīnam uvāca paramārtavat // 2.052.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ / so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ // 2.052.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmipālātmajo bhūmau śete katham anāthavat // 2.052.004.2 anuṣṭubh (ardham eva: pathyā) yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ / sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // 2.052.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam / kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // 2.052.006 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) sukumāryā tapasvinyā sumantra saha sītayā / rājaputrau kathaṃ pādair avaruhya rathād gatau // 2.052.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau / vanāntaṃ praviśantau tāv aśvināv iva mandaram // 2.052.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ / sumantra vanam āsādya kim uvāca ca maithilī // 2.052.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // 2.052.009.2 anuṣṭubh (ardham eva: pathyā) iti sūto narendreṇa coditaḥ sajjamānayā / uvāca vācā rājānaṃ sabāṣpaparirabdhayā // 2.052.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) abravīn māṃ mahārāja dharmam evānupālayan / añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // 2.052.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūta madvacanāt tasya tātasya viditātmanaḥ / śirasā vandanīyasya vandyau pādau mahātmanaḥ // 2.052.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā / ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // 2.052.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātā ca mama kausalyā kuśalaṃ cābhivādanam / devi devasya pādau ca devavat paripālaya // 2.052.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataḥ kuśalaṃ vācyo vācyo madvacanena ca / sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // 2.052.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ / pitaraṃ yauvarājyastho rājyastham anupālaya // 2.052.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ / rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // 2.052.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt / kenāyam aparādhena rājaputro vivāsitaḥ // 2.052.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi pravrājito rāmo lobhakāraṇakāritam / varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam // 2.052.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya tu parityāge na hetum upalakṣaye // 2.052.019.2 anuṣṭubh (ardham eva: pathyā) asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt / janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // 2.052.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye / bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // 2.052.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvalokapriyaṃ tyaktvā sarvalokahite ratam / sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // 2.052.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānakī tu mahārāja niḥśvasantī tapasvinī / bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā // 2.052.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭapūrvavyasanā rājaputrī yaśasvinī / tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt // 2.052.024 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā / mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // 2.052.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ ; sthito 'bhaval lakṣmaṇabāhupālitaḥ / tathaiva sītā rudatī tapasvinī ; nirīkṣate rājarathaṃ tathaiva mām // 2.052.026 vaṃśastha [12: jtjr] mama tv aśvā nivṛttasya na prāvartanta vartmani / uṣṇam aśru vimuñcanto rāme saṃprasthite vanam // 2.053.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim / prasthito ratham āsthāya tad duḥkham api dhārayan // 2.053.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn / āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // 2.053.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viṣaye te mahārāja rāmavyasanakarśitāḥ / api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // 2.053.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca sarpanti sattvāni vyālā na prasaranti ca / rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // 2.053.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) līnapuṣkarapatrāś ca narendra kaluṣodakāḥ / saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // 2.053.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jalajāni ca puṣpāṇi mālyāni sthalajāni ca / nādya bhānty alpagandhīni phalāni ca yathā puram // 2.053.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśantam ayodhyāṃ māṃ na kaś cid abhinandati / narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // 2.053.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harmyair vimānaiḥ prāsādair avekṣya ratham āgatam / hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // 2.053.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) āyatair vimalair netrair aśruvegapariplutaiḥ / anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // 2.053.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca / aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye // 2.053.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā / ārtasvaraparimlānā viniḥśvasitaniḥsvanā // 2.053.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirānandā mahārāja rāmapravrājanātulā / kausalyā putra hīneva ayodhyā pratibhāti mā // 2.053.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtasya vacanaṃ śrutvā vācā paramadīnayā / bāṣpopahatayā rājā taṃ sūtam idam abravīt // 2.053.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyyā viniyuktena pāpābhijanabhāvayā / mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // 2.053.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ / mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ // 2.053.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat / kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // 2.053.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam / tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // 2.053.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad yad yāpi mamaivājñā nivartayatu rāghavam / na śakṣyāmi vinā rāma muhūrtam api jīvitum // 2.053.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vāpi mahābāhur gato dūraṃ bhaviṣyati / mām eva ratham āropya śīghraṃ rāmāya darśaya // 2.053.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ / yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // 2.053.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam / rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // 2.053.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam / imām avasthām āpanno neha paśyāmi rāghavam // 2.053.023 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) hā rāma rāmānuja hā hā vaidehi tapasvinī / na māṃ jānīta duḥkhena mriyamāṇam anāthavat // 2.053.024.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // 2.053.024.2 anuṣṭubh (ardham eva: pathyā) aśobhanaṃ yo 'ham ihādya rāghavaṃ ; didṛkṣamāṇo na labhe salakṣmaṇam / itīva rājā vilapan mahāyaśāḥ ; papāta tūrṇaṃ śayane sa mūrchitaḥ // 2.053.025 vaṃśastha [12: jtjr] iti vilapati pārthive pranaṣṭe ; karuṇataraṃ dviguṇaṃ ca rāmahetoḥ / vacanam anuniśamya tasya devī ; bhayam agamat punar eva rāmamātā // 2.053.026 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ / dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // 2.054.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ / tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // 2.054.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api / atha tān nānugacchāmi gamiṣyāmi yamakṣayam // 2.054.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpavegaupahatayā sa vācā sajjamānayā / idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // 2.054.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā / vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // 2.054.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaś cāpi rāmasya pādau paricaran vane / ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // 2.054.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva / visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā // 2.054.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye / uciteva pravāsānāṃ vaidehī pratibhāti mā // 2.054.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nagaropavanaṃ gatvā yathā sma ramate purā / tathaiva ramate sītā nirjaneṣu vaneṣv api // 2.054.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāleva ramate sītā bālacandranibhānanā / rāmā rāme hy adīnātmā vijane 'pi vane satī // 2.054.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam / ayodhyāpi bhavet tasyā rāma hīnā tathā vanam // 2.054.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca / gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // 2.054.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhvanā vāta vegena saṃbhrameṇātapena ca / na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // 2.054.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaṃ śatapatrasya pūrṇacandropamaprabham / vadanaṃ tadvadānyāyā vaidehyā na vikampate // 2.054.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaktarasaraktābhāv alaktarasavarjitau / adyāpi caraṇau tasyāḥ padmakośasamaprabhau // 2.054.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī / idānīm api vaidehī tadrāgā nyastabhūṣaṇā // 2.054.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā / nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // 2.054.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śocyās te na cātmā te śocyo nāpi janādhipaḥ / idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // 2.054.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhūya śokaṃ parihṛṣṭamānasā ; maharṣiyāte pathi suvyavasthitāḥ / vane ratā vanyaphalāśanāḥ pituḥ ; śubhāṃ pratijñāṃ paripālayanti te // 2.054.019 vaṃśastha [12: jtjr] tathāpi sūtena suyuktavādinā ; nivāryamāṇā sutaśokakarśitā / na caiva devī virarāma kūjitāt ; priyeti putreti ca rāghaveti ca // 2.054.020 vaṃśastha [12: jtjr] vanaṃ gate dharmapare rāme ramayatāṃ vare / kausalyā rudatī svārtā bhartāram idam abravīt // 2.055.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ / sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // 2.055.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ naravaraśreṣṭha putrau tau saha sītayā / duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // 2.055.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā / katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // 2.055.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham / vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // 2.055.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gītavāditranirghoṣaṃ śrutvā śubham aninditā / kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // 2.055.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ / bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // 2.055.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam / kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // 2.055.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ / apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // 2.055.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi pañcadaśe varṣe rāghavaḥ punar eṣyati / jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // 2.055.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate / bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate // 2.055.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati / evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // 2.055.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ / naitāni yātayāmāni kurvanti punar adhvare // 2.055.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva / nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // 2.055.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati / balavān iva śārdūlo bāladher abhimarśanam // 2.055.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ / svayam eva hataḥ pitrā jalajenātmajo yathā // 2.055.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ / yadi te dharmanirate tvayā putre vivāsite // 2.055.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gatir evāk patir nāryā dvitīyā gatir ātmajaḥ / tṛtīyā jñātayo rājaṃś caturthī neha vidyate // 2.055.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ / na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // 2.055.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hataṃ tvayā rājyam idaṃ sarāṣṭraṃ ; hatas tathātmā saha mantribhiś ca / hatā saputrāsmi hatāś ca paurāḥ ; sutaś ca bhāryā ca tava prahṛṣṭau // 2.055.020 upendravajrā [11: jtjgg] imāṃ giraṃ dāruṇaśabdasaṃśritāṃ ; niśamya rājāpi mumoha duḥkhitaḥ / tataḥ sa śokaṃ praviveśa pārthivaḥ ; svaduṣkṛtaṃ cāpi punas tadāsmarat // 2.055.021 vaṃśastha [12: jtjr] evaṃ tu kruddhayā rājā rāmamātrā saśokayā / śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ // 2.056.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya cintayamānasya pratyabhāt karma duṣkṛtam / yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā // 2.056.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amanās tena śokena rāmaśokena ca prabhuḥ / dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ // 2.056.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ / vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api // 2.056.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā / dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam // 2.056.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara / nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam // 2.056.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam / kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam // 2.056.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim / saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ // 2.056.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prasīda śirasā yāce bhūmau nitatitāsmi te / yācitāsmi hatā deva hantavyāhaṃ na hi tvayā // 2.056.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiṣā hi sā strī bhavati ślāghanīyena dhīmatā / ubhayor lokayor vīra patyā yā saṃprasādyate // 2.056.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam / putraśokārtayā tat tu mayā kim api bhāṣitam // 2.056.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śoko nāśayate dhairyaṃ śoko nāśayate śrutam / śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ // 2.056.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ / soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate // 2.056.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanavāsāya rāmasya pañcarātro 'dya gaṇyate / yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama // 2.056.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate / adīnām iva vegena samudrasalilaṃ mahat // 2.056.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ / mandaraśmir abhūt suryo rajanī cābhyavartata // 2.056.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha prahlādito vākyair devyā kausalyayā nṛpaḥ / śokena ca samākrānto nidrāyā vaśam eyivān // 2.056.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratibuddho muhur tena śokopahatacetanaḥ / atha rājā daśarathaḥ sa cintām abhyapadyata // 2.057.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāmalakṣmaṇayoś caiva vivāsād vāsavopamam / āviveśopasargas taṃ tamaḥ sūryam ivāsuram // 2.057.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam / ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam // 2.057.003.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kausalyāṃ putraśokārtām idaṃ vacanam abravīt // 2.057.003.2 anuṣṭubh (ardham eva: pathyā) yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham / tad eva labhate bhadre kartā karmajam ātmanaḥ // 2.057.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guru lāghavam arthānām ārambhe karmaṇāṃ phalam / doṣaṃ vā yo na jānāti sa bāla iti hocyate // 2.057.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati / puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // 2.057.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam / rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // 2.057.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) labdhaśabdena kausalye kumāreṇa dhanuṣmatā / kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam // 2.057.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // 2.057.008.2 anuṣṭubh (ardham eva: pathyā) saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam / evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // 2.057.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devy anūḍhā tvam abhavo yuvarājo bhavāmy aham / tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // 2.057.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ / paretācaritāṃ bhīmāṃ ravir āviśate diśam // 2.057.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ / tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // 2.057.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patitenāmbhasā channaḥ patamānena cāsakṛt / ābabhau mattasāraṅgas toyarāśir ivācalaḥ // 2.057.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn atisukhe kāle dhanuṣmān iṣumān rathī / vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // 2.057.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm / anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ // 2.057.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ / acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ // 2.057.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam / amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // 2.057.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ / hā heti patatas toye vāg abhūt tatra mānuṣī // 2.057.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katham asmadvidhe śastraṃ nipatet tu tapasvini // 2.057.018.2 anuṣṭubh (ardham eva: pathyā) praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ / iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // 2.057.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ / kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // 2.057.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) jaṭābhāradharasyaiva valkalājinavāsasaḥ / ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // 2.057.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam / na kaś cit sādhu manyeta yathaiva gurutalpagam // 2.057.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ / mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // 2.057.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā / mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // 2.057.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ / kena sma nihatāḥ sarve subālenākṛtātmanā // 2.057.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ / karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // 2.057.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ / apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // 2.057.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ / ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // 2.057.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā / jihīrṣiur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // 2.057.029 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ekena khalu bāṇena marmaṇy abhihate mayi / dvāv andhau nihatau vṛddhau mātā janayitā ca me // 2.057.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau / ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // 2.057.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā / pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // 2.057.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānann api ca kiṃ kuryād aśaktir aparikramaḥ / bhidyamānam ivāśaktas trātum anyo nago nagam // 2.057.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitus tvam eva me gatvā śīghram ācakṣva rāghava / na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // 2.057.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyam ekapadī rājan yato me pitur āśramaḥ / taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // 2.057.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ / ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // 2.057.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dvijātir ahaṃ rājan mā bhūt te manaso vyathā / śūdrāyām asmi vaiśyena jāto janapadādhipa // 2.057.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ / tasya tv ānamyamānasya taṃ bāṇam aham uddharam // 2.057.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jalārdragātraṃ tu vilapya kṛcchān ; marmavraṇaṃ saṃtatam ucchasantam / tataḥ sarayvāṃ tam ahaṃ śayānaṃ ; samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // 2.057.039 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ / ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // 2.058.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā / āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // 2.058.002 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau / apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // 2.058.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tannimittābhir āsīnau kathābhir aparikramau / tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // 2.058.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padaśabdaṃ tu me śrutvā munir vākyam abhāṣata / kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // 2.058.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yannimittam idaṃ tāta salile krīḍitaṃ tvayā / utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // 2.058.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā / na tan manasi kartavyaṃ tvayā tāta tapasvinā // 2.058.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām / samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase // 2.058.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) munim avyaktayā vācā tam ahaṃ sajjamānayā / hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // 2.058.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam / ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // 2.058.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ / sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // 2.058.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ / jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam // 2.058.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra śruto mayā śabdo jale kumbhasya pūryataḥ / dvipo 'yam iti matvā hi bāṇenābhihato mayā // 2.058.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi / vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ // 2.058.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavañ śabdam ālakṣya mayā gajajighāṃsunā / visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // 2.058.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ / bhagavantāv ubhau śocann andhāv iti vilapya ca // 2.058.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajñānād bhavataḥ putraḥ sahasābhihato mayā / śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // 2.058.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // 2.058.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady etad aśubhaṃ karma na sma me kathayeḥ svayam / phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // 2.058.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ / jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // 2.058.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi / api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān // 2.058.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata / adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // 2.058.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ / śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // 2.058.023 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau / asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // 2.058.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau / nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // 2.058.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika / kiṃ nu nāliṅgase putra sukumāra vaco vada // 2.058.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam / adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // 2.058.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ / ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // 2.058.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim / bhojayiṣyaty akarmaṇyam apragraham anāyakam // 2.058.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm / kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // 2.058.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati / śvo mayā saha gantāsi jananyā ca samedhitaḥ // 2.058.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhāv api ca śokārtāv anāthau kṛpaṇau vane / kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // 2.058.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm / kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // 2.058.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apāpo 'si yathā putra nihataḥ pāpakarmaṇā / tena satyena gacchāśu ye lokāḥ śastrayodhinām // 2.058.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ / hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // 2.058.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ / nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // 2.058.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā / bhūmidasyāhitāgneś ca ekapatnīvratasya ca // 2.058.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gosahasrapradātṝṇāṃ yā yā gurubhṛtām api / dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka // 2.058.038.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // 2.058.038.2 anuṣṭubh (ardham eva: pathyā) evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt / tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // 2.058.039 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ / āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // 2.058.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt / bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // 2.058.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu divyena vimānena vapuṣmatā / āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // 2.058.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // 2.058.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaiva jahi māṃ rājan maraṇe nāsti me vyathā / yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // 2.058.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā tu yad avijñānān nihato me sutaḥ śuciḥ / tena tvām abhiśapsyāmi suduḥkham atidāruṇam // 2.058.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam / evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // 2.058.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ / yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // 2.058.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā / na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // 2.058.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate / dūtā vaivasvatasyaite kausalye tvarayanti mām // 2.058.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye / na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam // 2.058.050 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na te manuṣyā devās te ye cāruśubhakuṇḍalam / mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // 2.058.051 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam / dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // 2.058.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca / sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // 2.058.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam / drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // 2.058.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam ātmabhavaḥ śoko mām anātham acetanam / saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // 2.058.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā rāghava mahābāho hā mamāyāsa nāśana / rājā daśarathaḥ śocañ jīvitāntam upāgamat // 2.058.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tu dīnaṃ kathayan narādhipaḥ ; priyasya putrasya vivāsanāturaḥ / gate 'rdharātre bhṛśaduḥkhapīḍitas ; tadā jahau prāṇam udāradarśanaḥ // 2.058.057 vaṃśastha [12: jtjr] atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani / bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // 2.059.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śucisamācārāḥ paryupasthāna kovidaḥ / strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // 2.059.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ / āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // 2.059.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṅgalālambhanīyāni prāśanīyān upaskarān / upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ // 2.059.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ / tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // 2.059.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ / pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // 2.059.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam / yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // 2.059.007 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ / kareṇava ivāraṇye sthānapracyutayūthapāḥ // 2.059.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsām ākranda śabdena sahasodgatacetane / kausalyā ca sumitrāca tyaktanidre babhūvatuḥ // 2.059.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam / hā nātheti parikruśya petatur dharaṇītale // 2.059.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā kosalendraduhitā veṣṭamānā mahītale / na babhrāja rajodhvastā tāreva gaganacyutā // 2.059.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam / sarvatas tumulākrandaṃ paritāpārtabāndhavam // 2.059.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadyo nipatitānandaṃ dīnaviklavadarśanam / babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // 2.059.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītam ājñāya tu pārthivarṣabhaṃ ; yaśasvinaṃ saṃparivārya patnayaḥ / bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ ; pragṛhya bāhū vyalapann anāthavat // 2.059.014 vaṃśastha [12: jtjr] tam agnim iva saṃśāntam ambuhīnam ivārṇavam / hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam // 2.060.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā / upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // 2.060.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam / tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // 2.060.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihāya māṃ gato rāmo bhartā ca svargato mama / vipathe sārthahīneva nāhaṃ jīvitum utsahe // 2.060.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ / icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // 2.060.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan / kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam // 2.060.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) aniyoge niyuktena rājñā rāmaṃ vivāsitam / sabhāryaṃ janakaḥ śrutvā patitapsyaty ahaṃ yathā // 2.060.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ / videharājasya sutā tahā sītā tapasvinī // 2.060.008.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // 2.060.008.2 anuṣṭubh (ardham eva: pathyā) nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām / niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati // 2.060.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vṛddhaś caivālpaputraś ca vaidehīm anicintayan / so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // 2.060.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm / vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // 2.060.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim / rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // 2.060.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ / sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // 2.060.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam / hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // 2.060.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ / rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // 2.060.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) niśānakṣatrahīneva strīva bhartṛvivarjitā / purī nārājatāyodhyā hīnā rājñā mahātmanā // 2.060.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpaparyākulajanā hāhābhūtakulāṅganā / śūnyacatvaraveśmāntā na babhrāja yathāpuram // 2.060.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gataprabhā dyaur iva bhāskaraṃ vinā ; vyapetanakṣatragaṇeva śarvarī / purī babhāse rahitā mahātmanā ; na cāsrakaṇṭhākulamārgacatvarā // 2.060.018 vaṃśastha [12: jtjr] narāś ca nāryaś ca sametya saṃghaśo ; vigarhamāṇā bharatasya mātaram / tadā nagaryāṃ naradevasaṃkṣaye ; babhūvur ārtā na ca śarma lebhire // 2.060.019 vaṃśastha [12: jtjr] vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ / sametya rājakartāraḥ sabhām īyur dvijātayaḥ // 2.061.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ / kātyayano gautamaś ca jābāliś ca mahāyaśāḥ // 2.061.002 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan / vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam // 2.061.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) atītā śarvarī duḥkhaṃ yā no varṣaśatopamā / asmin pañcatvam āpanne putraśokena pārthive // 2.061.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ / lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // 2.061.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhau bharataśatrughnau kkekayeṣu paraṃtapau / pure rājagṛhe ramye mātāmahaniveśane // 2.061.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām / arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // 2.061.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārājale janapade vidyunmālī mahāsvanaḥ / abhivarṣati parjanyo mahīṃ divyena vāriṇā // 2.061.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārājake janapade bījamuṣṭiḥ prakīryate / nārākake pituḥ putro bhāryā vā vartate vaśe // 2.061.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) arājake dhanaṃ nāsti nāsti bhāryāpy arājake / idam atyāhitaṃ cānyat kutaḥ satyam arājake // 2.061.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārājake janapade kārayanti sabhāṃ narāḥ / udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // 2.061.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārājake janapade yajñaśīlā dvijātayaḥ / satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // 2.061.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārājake janapade prabhūtanaṭanartakāḥ / utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // 2.061.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārajake janapade siddhārthā vyavahāriṇaḥ / kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // 2.061.014 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nārājake janapade vāhanaiḥ śīghragāmibhiḥ / narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // 2.061.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārākaje janapade dhanavantaḥ surakṣitāḥ / śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ // 2.061.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārājake janapade vaṇijo dūragāminaḥ / gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // 2.061.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārājake janapade caraty ekacaro vaśī / bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ // 2.061.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nārājake janapade yogakṣemaṃ pravartate / na cāpy arājake senā śatrūn viṣahate yudhi // 2.061.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam / agopālā yathā gāvas tathā rāṣṭram arājakam // 2.061.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārājake janapade svakaṃ bhavati kasya cit / matsyā iva narā nityaṃ bhakṣayanti parasparam // 2.061.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ / te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // 2.061.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho tama ivedaṃ syān na prajñāyeta kiṃ cana / rājā cen na bhaveṃl loke vibhajan sādhvasādhunī // 2.061.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvaty api mahārāje tavaiva vacanaṃ vayam / nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // 2.061.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa naḥ samīkṣya dvijavaryavṛttaṃ ; nṛpaṃ vinā rājyam araṇyabhūtam / kumāram ikṣvākusutaṃ vadānyaṃ ; tvam eva rājānam ihābhiṣiñcaya // 2.061.025 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha / mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // 2.062.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad asau mātulakule pure rājagṛhe sukhī / bharato vasati bhrātrā śatrughnena samanvitaḥ // 2.062.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ / ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // 2.062.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan / teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // 2.062.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ehi siddhārtha vijaya jayantāśokanandana / śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // 2.062.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ / tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // 2.062.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // 2.062.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam / bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // 2.062.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca / kṣipram ādāya rājñaś ca bharatasya ca gacchata // 2.062.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // 2.062.009.2 anuṣṭubh (ardham eva: pathyā) te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ / pāñcāladeśam āsādya madhyena kurujāṅgalam // 2.062.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te prasannodakāṃ divyāṃ nānāvihagasevitām / upātijagmur vegena śaradaṇḍāṃ janākulām // 2.062.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nikūlavṛkṣam āsādya divyaṃ satyopayācanam / abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // 2.062.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ / yayur madhyena bāhlīkān sudāmānaṃ ca parvatam // 2.062.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // 2.062.013.2 anuṣṭubh (ardham eva: ra-vipulā) te śrāntavāhanā dūtā vikṛṣṭena satā pathā / giri vrajaṃ pura varaṃ śīghram āsedur añjasā // 2.062.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhartuḥ priyārthaṃ kularakṣaṇārthaṃ ; bhartuś ca vaṃśasya parigrahārtham / aheḍamānās tvarayā sma dūtā ; rātryāṃ tu te tat puram eva yātāḥ // 2.062.015 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm / bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // 2.063.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam / putro rājādhirājasya subhṛśaṃ paryatapyata // 2.063.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ / āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // 2.063.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vādayanti tathā śāntiṃ lāsayanty api cāpare / nāṭakāny apare prāhur hāsyāni vividhāni ca // 2.063.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ / goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // 2.063.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam abravīt priyasakho bharataṃ sakhibhir vṛtam / suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // 2.063.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha / śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam // 2.063.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam / patantam adriśikharāt kaluṣe gomaye hrade // 2.063.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade / pibann añjalinā tailaṃ hasann iva muhur muhuḥ // 2.063.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ / tailenābhyaktasarvāṅgas tailam evāvagāhata // 2.063.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi / sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ // 2.063.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān / ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān // 2.063.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ / prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // 2.063.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ / rathena kharayuktena prayāto dakṣiṇāmukhaḥ // 2.063.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām / ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati // 2.063.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naro yānena yaḥ svapne kharayuktena yāti hi / acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate // 2.063.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // 2.063.016.2 anuṣṭubh (ardham eva: ma-vipulā) śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ / jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // 2.063.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ hi duḥsvapnagatiṃ niśāmya tām ; anekarūpām avitarkitāṃ purā / bhayaṃ mahat tad dhṛdayān na yāti me ; vicintya rājānam acintyadarśanam // 2.063.018 vaṃśastha [12: jtjr] bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ / praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // 2.064.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) samāgamya tu rājñā ca rājaputreṇa cārcitāḥ / rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // 2.064.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // 2.064.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atra viṃśatikoṭyas tu nṛpater mātulasya te / daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja // 2.064.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane / dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān // 2.064.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kaccit sukuśalī rājā pitā daśaratho mama / kaccic cārāgatā rāme lakṣmaṇe vā mahātmani // 2.064.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryā ca dharmaniratā dharmajñā dharmadarśinī / arogā cāpi kausalyā mātā rāmasya dhīmataḥ // 2.064.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā / śatrughnasya ca vīrasya sārogā cāpi madhyamā // 2.064.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ātmakāmā sadā caṇḍī krodhanā prājñamāninī / arogā cāpi kaikeyī mātā me kim uvāca ha // 2.064.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktās tu te dūtā bharatena mahātmanā / ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā // 2.064.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // 2.064.010.2 anuṣṭubh (ardham eva: pathyā) bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata / āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // 2.064.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ / dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // 2.064.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ / punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // 2.064.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatenaivam uktas tu nṛpo mātāmahas tadā / tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // 2.064.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā / mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // 2.064.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ / tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau // 2.064.016 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) tasmai hastyuttamāṃś citrān kambalān ajināni ca / abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // 2.064.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca / satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat // 2.064.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān / dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // 2.064.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) airāvatān aindraśirān nāgān vai priyadarśanān / kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // 2.064.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān / daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // 2.064.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam / ratham āruhya bharataḥ śatrughnasahito yayau // 2.064.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam / uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // 2.064.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balena gupto bharato mahātmā ; sahāryakasyātmasamair amātyaiḥ / ādāya śatrughnam apetaśatrur ; gṛhād yayau siddha ivendralokāt // 2.064.024 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa prāṅmukho rājagṛhād abhiniryāya vīryavān / hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm // 2.065.001.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // 2.065.001.2 anuṣṭubh (ardham eva: pathyā) eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān / śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // 2.065.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām / atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // 2.065.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām / yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // 2.065.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ / tatra snātvā ca pītvā ca prāyād ādāya codakam // 2.065.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājaputro mahāraṇyam anabhīkṣṇopasevitam / bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // 2.065.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat / varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // 2.065.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau / udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // 2.065.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ / anujñāpyātha bharato vāhinīṃ tvarito yayau // 2.065.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm / anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // 2.065.010 anuṣṭubh (1,2: ra-vipulā, 3,4: na-vipulā) hastipṛṣṭhakam āsādya kuṭikām atyavartata / tatāra ca naravyāghro lauhitye sa kapīvatīm // 2.065.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // 2.065.011.2 upajāti pratiṣṭhā: ajñātam [4: jg], ajñātam [4: sg], ajñātam [4: rg], ajñātam [4: Bg] kaliṅga nagare cāpi prāpya sālavanaṃ tadā / bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // 2.065.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanaṃ ca samatītyāśu śarvaryām aruṇodaye / ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // 2.065.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi / ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // 2.065.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā nātipratītā me puṇyodyānā yaśasvinī / ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // 2.065.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ / bhūyiṣṭham ṛṣhair ākīrṇā rājarṣivarapālitā // 2.065.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān / samantān naranārīṇāṃ tam adya na śṛṇomy aham // 2.065.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyānāni hi sāyāhne krīḍitvoparatair naraiḥ / samantād vipradhāvadbhiḥ prakāśante mamānyadā // 2.065.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāny adyānurudantīva parityaktāni kāmibhiḥ / araṇyabhūteva purī sārathe pratibhāti me // 2.065.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) na hy atra yānair dṛśyante na gajair na ca vājibhiḥ / niryānto vābhiyānto vā naramukhyā yathāpuram // 2.065.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aniṣṭāni ca pāpāni paśyāmi vividhāni ca / nimittāny amanojñāni tena sīdati te manaḥ // 2.065.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ / dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // 2.065.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam / sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // 2.065.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane / ākārās tān ahaṃ sarvān iha paśyāmi sārathe // 2.065.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam / sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // 2.065.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ / tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau // 2.065.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ ; rajo'ruṇadvārakapāṭayantrām / dṛṣṭvā purīm indrapurī prakāśāṃ ; duḥkhena saṃpūrṇataro babhūva // 2.065.027 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bahūni paśyan manaso 'priyāṇi ; yāny annyadā nāsya pure babhūvuḥ / avākśirā dīnamanā nahṛṣṭaḥ ; pitur mahātmā praviveśa veśma // 2.065.028 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye / jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // 2.066.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam / utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ // 2.066.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam / bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // 2.066.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam / aṅke bharatam āropya praṣṭuṃ samupacakrame // 2.066.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya te kati cid rātryaś cyutasyāryakaveśmanaḥ / api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // 2.066.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryakas te sukuśalo yudhājin mātulas tava / pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // 2.066.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ / ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // 2.066.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya me saptamī rātriś cyutasyāryakaveśmanaḥ / ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // 2.066.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ / pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // 2.066.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā (ma-gaṇa-pūrvikā!)) rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ / yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi // 2.066.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ / na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // 2.066.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rājā bhavati bhūyiṣṭhgam ihāmbāyā niveśane / tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // 2.066.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ / āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // 2.066.013 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) taṃ pratyuvāca kaikeyī priyavad ghoram apriyam / ajānantaṃ prajānantī rājyalobhena mohitā // 2.066.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // 2.066.014.2 anuṣṭubh (ardham eva: pathyā) tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ / papāta sahasā bhūmau pitṛśokabalārditaḥ // 2.066.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ / vilalāpa mahātejā bhrāntākulitacetanaḥ // 2.066.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat suruciraṃ bhāti pitur me śayanaṃ purā / tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // 2.066.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi / utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // 2.066.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ / tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // 2.066.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca / jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // 2.066.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati / ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // 2.066.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama / pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // 2.066.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amba kenātyagād rājā vyādhinā mayy anāgate / dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // 2.066.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān / upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram // 2.066.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ / yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // 2.066.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ / tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ // 2.066.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ / tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // 2.066.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārye kim abravīd rājā pitā me satyavikramaḥ / paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // 2.066.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt / rāmeti rājā vilapan hā sīte lakṣmaṇeti ca // 2.066.029.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // 2.066.029.2 anuṣṭubh (ardham eva: pathyā) imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava / kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ // 2.066.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhārthās tu narā rāmam āgataṃ sītayā saha / lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // 2.066.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt / viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // 2.066.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ / lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // 2.066.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā pṛṣṭā yathātattvam ākhyātum upacakrame / mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // 2.066.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi rājasutaḥ putra cīravāsā mahāvanam / daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // 2.066.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā / svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // 2.066.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit / kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // 2.066.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kaccin na paradārān vā rājaputro 'bhimanyate / kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // 2.066.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāsya capalā mātā tat svakarma yathātatham / tenaiva strīsvabhāvena vyāhartum upacakrame // 2.066.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na brāhmaṇa dhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasya cit / kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // 2.066.040.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // 2.066.040.2 anuṣṭubh (ardham eva: pathyā) mayā tu putra śrutvaiva rāmasyaivābhiṣecanam / yācitas te pitā rājyaṃ rāmasya ca vivāsanam // 2.066.041 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa svavṛttiṃ samāsthāya pitā te tat tathākarot / rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // 2.066.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ / putraśokaparidyūnaḥ pañcatvam upapedivān // 2.066.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā tv idānīṃ dharmajña rājatvam avalambyatām / tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // 2.066.044 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tat putra śīghraṃ vidhinā vidhijñair ; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ / saṃkālya rājānam adīnasattvam ; ātmānam urvyām abhiṣecayasva // 2.066.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau / bharato duḥkhasaṃtapta idaṃ vacanam abravīt // 2.067.001 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ / vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // 2.067.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ / rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ // 2.067.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kulasya tvam abhāvāya kālarātrir ivāgatā / aṅgāram upagūhya sma pitā me nāvabuddhavān // 2.067.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā ca sumitrā ca putraśokābhipīḍite / duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // 2.067.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām / vartate guruvṛttijño yathā mātari vartate // 2.067.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī / tvayi dharmaṃ samāsthāya bhaginyām iva vartate // 2.067.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ / prasthāpya vanavāsāya kathaṃ pāpe na śocasi // 2.067.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam / pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // 2.067.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati / tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // 2.067.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau / kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // 2.067.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ / apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // 2.067.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam / damyo dhuram ivāsādya saheyaṃ kena caujasā // 2.067.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā me bhavec chaktir yogair buddhibalena vā / sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm // 2.067.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // 2.067.014.2 anuṣṭubh (ardham eva: bha-vipulā) ity evam uktvā bharato mahātmā ; priyetarair vākyagaṇais tudaṃs tām / śokāturaś cāpi nanāda bhūyaḥ ; siṃho yathā parvatagahvarasthaḥ // 2.067.015 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā / roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // 2.068.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi / parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // 2.068.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ / yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // 2.068.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrūṇahatyām asi prāptā kulasyāsya vināśanāt / kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // 2.068.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā / sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // 2.068.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ / ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // 2.068.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke / na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // 2.068.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ / duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // 2.068.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ / rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // 2.068.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ / vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // 2.068.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte / bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // 2.068.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye / kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // 2.068.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam / jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam // 2.068.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate / tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // 2.068.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyadā kila dharmajñā surabhiḥ surasaṃmatā / vahamānau dadarśorvyāṃ putrau vigatacetasau // 2.068.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale / ruroda putra śokena bāṣpaparyākulekṣaṇā // 2.068.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhastād vrajatas tasyāḥ surarājño mahātmanaḥ / bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // 2.068.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm / indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // 2.068.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat / kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi // 2.068.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam uktā tu surabhiḥ surarājena dhīmatā / patyuvāca tato dhīrā vākyaṃ vākyaviśāradā // 2.068.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa / ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // 2.068.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau / vadhyamānau balīvardau karṣakeṇa surādhipa // 2.068.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau / yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // 2.068.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk / kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // 2.068.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā / tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // 2.068.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām / vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // 2.068.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānāyayitvā tanayaṃ kausalyāyā mahādyutim / svayam eva pravekṣyāmi vanaṃ muniniṣevitam // 2.068.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) iti nāga ivāraṇye tomarāṅkuśacoditaḥ / papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // 2.068.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃraktanetraḥ śithilāmbaras tadā ; vidhūtasarvābharaṇaḥ paraṃtapaḥ / babhūva bhūmau patito nṛpātmajaḥ ; śacīpateḥ ketur ivotsavakṣaye // 2.068.029 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tathaiva krośatas tasya bharatasya mahātmanaḥ / kausalyā śabdam ājñāya sumitrām idam abravīt // 2.069.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ / tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // 2.069.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā sumitrāṃ sā vivarṇā malināmbarā / pratasthe bharato yatra vepamānā vicetanā // 2.069.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu rāmānujaś cāpi śatrughnasahitas tadā / pratasthe bharato yatra kausalyāyā niveśanam // 2.069.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau / paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // 2.069.005 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā / idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam // 2.069.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // 2.069.006.2 anuṣṭubh (ardham eva: pathyā) prasthāpya cīravasanaṃ putraṃ me vanavāsinam / kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // 2.069.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kṣipraṃ mām api kaikeyī prasthāpayitum arhati / hiraṇyanābho yatrāste suto me sumahāyaśāḥ // 2.069.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) atha vā svayam evāhaṃ sumitrānucarā sukham / agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // 2.069.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ vā svayam evādya tatra māṃ netum arhasi / yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // 2.069.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam / hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā // 2.069.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā / kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // 2.069.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārye kasmād ajānantaṃ garhase mām akilbiṣam / vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // 2.069.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana / satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // 2.069.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu / hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // 2.069.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kārayitvā mahat karma bhartā bhṛtyam anarthakam / adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // 2.069.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paripālayamānasya rājño bhūtāni putravat / tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // 2.069.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ / adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // 2.069.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām / tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // 2.069.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastyaśvarathasaṃbādhe yuddhe śastrasamākule / mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // 2.069.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā / sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // 2.069.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ / gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // 2.069.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ / sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // 2.069.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate / bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // 2.069.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate / tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // 2.069.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage / mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // 2.069.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca / mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // 2.069.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā / bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // 2.069.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ / evam āśvasayann eva duḥkhārto nipapāta ha // 2.069.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam / bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // 2.069.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama duḥkham idaṃ putra bhūyaḥ samupajāyate / śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // 2.069.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ / vatsa satyapratijño me satāṃ lokān avāpsyasi // 2.069.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ / mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // 2.069.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lālapyamānasya vicetanasya ; pranaṣṭabuddheḥ patitasya bhūmau / muhur muhur niḥśvasataś ca dīrghaṃ ; sā tasya śokena jagāma rātriḥ // 2.069.034 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam / uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // 2.070.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ / prāptakālaṃ narapateḥ kuru saṃyānam uttaram // 2.070.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ / pretakāryāṇi sarvāṇi kārayām āsa dharmavit // 2.070.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam / āpītavarṇavadanaṃ prasuptam iva bhūmipam // 2.070.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) niveśya śayane cāgrye nānāratnapariṣkṛte / tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // 2.070.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ te vyavasitaṃ rājan proṣite mayy anāgate / vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // 2.070.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam / hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // 2.070.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure / tvayi prayāte svas tāta rāme ca vanam āśrite // 2.070.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vidhavā pṛthivī rājaṃs tvayā hīnā na rājate / hīnacandreva rajanī nagarī pratibhāti mām // 2.070.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ / abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // 2.070.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pretakāryāṇi yāny asya kartavyāni viśāmpateḥ / tāny avyagraṃ mahābāho kriyatām avicāritam // 2.070.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat / ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ // 2.070.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ / ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // 2.070.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śibilāyām athāropya rājānaṃ gatacetanam / bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // 2.070.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca / prakiranto janā mārgaṃ nṛpater agrato yayuḥ // 2.070.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candanāguruniryāsān saralaṃ padmakaṃ tathā / devadārūṇi cāhṛtya citāṃ cakrus tathāpare // 2.070.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam / tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ // 2.070.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ / jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // 2.070.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ / nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // 2.070.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam / striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā // 2.070.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve / ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // 2.070.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rudantyo vivaśā vilapya ca punaḥ punaḥ / yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // 2.070.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṛtodakaṃ te bharatena sārdhaṃ ; nṛpāṅganā mantripurohitāś ca / puraṃ praviśyāśruparītanetrā ; bhūmau daśāhaṃ vyanayanta duḥkham // 2.070.023 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ / dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat // 2.071.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam / bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // 2.071.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca / brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // 2.071.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prabhātasamaye divase 'tha trayodaśe / vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // 2.071.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ / citāmūle pitur vākyam idam āha suduḥkhitaḥ // 2.071.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave / tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // 2.071.006 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yathāgatir anāthāyāḥ putraḥ pravrājito vanam / tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // 2.071.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam / pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha // 2.071.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale / utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ // 2.071.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) abhipetus tataḥ sarve tasyāmātyāḥ śucivratam / antakāle nipatitaṃ yayātim ṛṣayo yathā // 2.071.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam / visaṃjño nyapatad bhūmau bhūmipālam anusmaran // 2.071.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) unmatta iva niścetā vilalāpa suduḥkhitaḥ / smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // 2.071.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ / varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // 2.071.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā / kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // 2.071.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca / pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // 2.071.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadāraṇa kāle tu pṛthivī nāvadīryate / vihīnā yā tvayā rājñā dharmajñena mahātmanā // 2.071.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitari svargam āpanne rāme cāraṇyam āśrite / kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam // 2.071.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām / ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // 2.071.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat / bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // 2.071.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau / dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // 2.071.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ / vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // 2.071.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ / teṣu cāparihāryeṣu naivaṃ bhavitum arhati // 2.071.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumantraś cāpi śatrughnam utthāpyābhiprasādya ca / śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau // 2.071.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthitau tau naravyāghrau prakāśete yaśasvinau / varṣātapapariklinnau pṛthag indradhvajāv iva // 2.071.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau / amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // 2.071.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ / bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // 2.072.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ / sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam // 2.072.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau / kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // 2.072.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau / utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // 2.072.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje / prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // 2.072.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liptā candanasāreṇa rājavastrāṇi bibhratī / mekhalā dāmabhiś citrai rajjubaddheva vānarī // 2.072.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm / gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat // 2.072.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā / seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // 2.072.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ / antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // 2.072.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ / yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // 2.072.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā ca tenāśu sakhī janasamāvṛtā / gṛhītā balavat kubjā sā tadgṛham anādayat // 2.072.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ / kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // 2.072.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ / yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // 2.072.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm / kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // 2.072.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ / vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // 2.072.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ / citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // 2.072.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam / aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // 2.072.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ / kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // 2.072.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā / śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā // 2.072.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt / avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // 2.072.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm / yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // 2.072.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ / tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // 2.072.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ / nyavartata tato roṣāt tāṃ mumoca ca mantharām // 2.072.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā pādamūle kaikeyyā mantharā nipapāta ha / niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // 2.072.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śatrughnavikṣepavimūḍhasaṃjñāṃ ; samīkṣya kubjāṃ bharatasya mātā / śanaiḥ samāśvāsayad ārtarūpāṃ ; krauñcīṃ vilagnām iva vīkṣamāṇām // 2.072.025 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ prabhātasamaye divase 'tha caturdaśe / sametya rājakartāro bharataṃ vākyam abruvan // 2.073.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gato daśarathaḥ svargaṃ yo no gurutaro guruḥ / rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // 2.073.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam adya bhava no rājā rājaputra mahāyaśaḥ / saṃgatyā nāparādhnoti rājyam etad anāyakam // 2.073.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ābhiṣecanikaṃ sarvam idam ādāya rāghava / pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // 2.073.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat / abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // 2.073.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam / bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // 2.073.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ / naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // 2.073.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ / ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // 2.073.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yujyatāṃ mahatī senā caturaṅgamahābalā / ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // 2.073.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ābhiṣecanikaṃ caiva sarvam etad upaskṛtam / puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // 2.073.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraiva taṃ naravyāghram abhiṣicya puraskṛtam / āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // 2.073.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm / vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // 2.073.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca / rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // 2.073.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam / pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // 2.073.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām / yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // 2.073.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anuttamaṃ tad vacanaṃ nṛpātmaja ; prabhāṣitaṃ saṃśravaṇe niśamya ca / praharṣajās taṃ prati bāṣpabindavo ; nipetur āryānananetrasaṃbhavāḥ // 2.073.016 vaṃśastha [12: jtjr] ūcus te vacanam idaṃ niśamya hṛṣṭāḥ ; sāmātyāḥ sapariṣado viyātaśokāḥ / panthānaṃ naravarabhaktimāñ janaś ca ; vyādiṣṭas tava vacanāc ca śilpivargaḥ // 2.073.017 praharṣiṇī [13: mnjrg] atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ / svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // 2.074.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ / tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // 2.074.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā / samarthā ye ca draṣṭāraḥ puratas te pratasthire // 2.074.003 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān / aśobhata mahāvegaḥ sāgarasyeva parvaṇi // 2.074.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ / karaṇair vividhopetaiḥ purastāt saṃpratasthire // 2.074.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca / janās te cakrire mārgaṃ chindanto vividhān drumān // 2.074.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan / ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit // 2.074.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) apare vīraṇastambān balino balavattarāḥ / vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // 2.074.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam / nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ // 2.074.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // 2.074.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acireṇaiva kālena parivāhān bahūdakān / cakrur bahuvidhākārān sāgarapratimān bahūn // 2.074.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udapānān bahuvidhān vedikā parimaṇḍitān // 2.074.011.2 anuṣṭubh (ardham eva: na-vipulā) sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ / mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // 2.074.012 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) candanodakasaṃsikto nānākusumabhūṣitaḥ / bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // 2.074.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ / ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // 2.074.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo niveśas tv abhipreto bharatasya mahātmanaḥ / bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam // 2.074.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ / niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ // 2.074.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahupāṃsucayāś cāpi parikhāparivāritāḥ / tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // 2.074.017 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ / patākā śobhitāḥ sarve sunirmitamahāpathāḥ // 2.074.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) visarpatbhir ivākāśe viṭaṅkāgravimānakaiḥ / samucchritair niveśās te babhuḥ śakrapuropamāḥ // 2.074.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāhnavīṃ tu samāsādya vividhadruma kānanām / śītalāmalapānīyāṃ mahāmīnasamākulām // 2.074.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sacandratārāgaṇamaṇḍitaṃ yathā ; nabhaḥkṣapāyām amalaṃ virājate / narendramārgaḥ sa tathā vyarājata ; krameṇa ramyaḥ śubhaśilpinirmitaḥ // 2.074.021 vaṃśastha [12: jtjr] tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ / tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ // 2.075.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ / dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // 2.075.002 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) sa tūrya ghoṣaḥ sumahān divam āpūrayann iva / bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat // 2.075.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca / nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt // 2.075.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat / visṛjya mayi duḥkhāni rājā daśaratho gataḥ // 2.075.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ / paribhramati rājaśrīr naur ivākarṇikā jale // 2.075.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam / kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā // 2.075.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tasmin vilapati vasiṣṭho rājadharmavit / sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ // 2.075.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām / sudharmām iva dharmātmā sagaṇaḥ pratyapadyata // 2.075.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam / adhyāsta sarvavedajño dūtān anuśaśāsa ca // 2.075.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān / kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ // 2.075.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato halahalāśabdo mahān samudapadyata / rathair aśvair gajaiś cāpi janānām upagacchatām // 2.075.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bharatam āyāntaṃ śatakratum ivāmarāḥ / pratyanandan prakṛtayo yathā daśarathaṃ tathā // 2.075.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hrada iva timināgasaṃvṛtaḥ ; stimitajalo maṇiśaṅkhaśarkaraḥ / daśarathasutaśobhitā sabhā ; sadaśaratheva babhau yathā purā // 2.075.014 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām / dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva // 2.076.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā / adṛśyata ghanāpāye pūrṇacandreva śarvarī // 2.076.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit / idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // 2.076.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāta rājā daśarathaḥ svargato dharmam ācaran / dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // 2.076.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran / nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // 2.076.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam / tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // 2.076.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ / koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // 2.076.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ / jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // 2.076.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bāṣpakalayā vācā kalahaṃsasvaro yuvā / vilalāpa sabhāmadhye jagarhe ca purohitam // 2.076.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caritabrahmacaryasya vidyā snātasya dhīmataḥ / dharme prayatamānasya ko rājyaṃ madvidho haret // 2.076.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ / rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // 2.076.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ / labdhum arhati kākutstho rājyaṃ daśaratho yathā // 2.076.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi / ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // 2.076.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye / ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // 2.076.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ / trayāṇām api lokānāṃ rāghavo rājyam arhati // 2.076.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ / harṣān mumucur aśrūṇi rāme nihitacetasaḥ // 2.076.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt / vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // 2.076.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt / samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām // 2.076.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ / samīpastham uvācedaṃ sumantraṃ mantrakovidam // 2.076.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt / yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // 2.076.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ sumantras tu bharatena mahātmanā / prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // 2.076.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca / śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // 2.076.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe / yātrā gamanam ājñāya tvarayanti sma harṣitāḥ // 2.076.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ / saha yodhair balādhyakṣā balaṃ sarvam acodayan // 2.076.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau / rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // 2.076.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ / rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // 2.076.026 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa rāghavaḥ satyadhṛtiḥ pratāpavān ; bruvan suyuktaṃ dṛḍhasatyavikramaḥ / guruṃ mahāraṇyagataṃ yaśasvinaṃ ; prasādayiṣyan bharato 'bravīt tadā // 2.076.027 vaṃśastha [12: jtjr] tūṇa samutthāya sumantra gaccha ; balasya yogāya balapradhānān / ānetum icchāmi hi taṃ vanasthaṃ ; prasādya rāmaṃ jagato hitāya // 2.076.028 upajāti triṣṭubh: indravajrā [11: ttjgg], upendravajrā [11: jtjgg], ajñātam [11: Btjgl] sa sūtaputro bharatena samyag ; ājñāpitaḥ saṃparipūrṇakāmaḥ / śaśāsa sarvān prakṛtipradhānān ; balasya mukhyāṃś ca suhṛjjanaṃ ca // 2.076.029 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ samutthāya kule kule te ; rājanyavaiśyā vṛṣalāś ca viprāḥ / ayūyujann uṣṭrarathān kharāṃś ca ; nāgān hayāṃś caiva kulaprasūtān // 2.076.030 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ samutthitaḥ kālyam āsthāya syandanottamam / prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā // 2.077.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrataḥ prayayus tasya sarve mantripurodhasaḥ / adhiruhya hayair yuktān rathān sūryarathopamān // 2.077.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) navanāgasahasrāṇi kalpitāni yathāvidhi / anvayur bharataṃ yāntam ikṣvāku kulanandanam // 2.077.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // 2.077.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // 2.077.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kaikeyī ca sumitrā ca kausalyā ca yaśasvinī / rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā // 2.077.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam / tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ // 2.077.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam / kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam // 2.077.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ / tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // 2.077.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ / pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā // 2.077.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ / rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā // 2.077.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ / sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ // 2.077.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyūrakāḥ krākacikā rocakā vedhakās tathā / dantakārāḥ sudhākārās tathā gandhopajīvinaḥ // 2.077.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ / snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā // 2.077.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ / śailūṣāś ca saha strībhir yānti kaivartakās tathā // 2.077.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ / gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ // 2.077.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ / sarve te vividhair yānaiḥ śanair bharatam anvayuḥ // 2.077.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prahṛṣṭamuditā senā sānvayāt kaikayīsutam / vyavatiṣṭhata sā senā bharatasyānuyāyinī // 2.077.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām / bharataḥ sacivān sarvān abravīd vākyakovidaḥ // 2.077.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niveśayata me sainyam abhiprāyeṇa sarvaśaḥ / viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // 2.077.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ / aurdhvadeha nimittārtham avatīryodakaṃ nadīm // 2.077.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ / nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // 2.077.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) niveśya gaṅgām anu tāṃ mahānadīṃ ; camūṃ vidhānaiḥ paribarha śobhinīm / uvāsa rāmasya tadā mahātmano ; vicintayāno bharato nivartanam // 2.077.023 vaṃśastha [12: jtjr] tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm / niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // 2.078.001 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) mahatīyam ataḥ senā sāgarābhā pradṛśyate / nāsyāntam avagacchāmi manasāpi vicintayan // 2.078.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eṣa hi mahākāyaḥ kovidāradhvajo rathe / bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // 2.078.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam / bharataḥ kaikeyīputro hantuṃ samadhigacchati // 2.078.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bhartā caiva sakhā caiva rāmo dāśarathir mama / tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // 2.078.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm / balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // 2.078.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam / saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat // 2.078.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati / seyaṃ svastimayī senā gaṅgām adya tariṣyati // 2.078.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca / abhicakrāma bharataṃ niṣādādhipatir guhaḥ // 2.078.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān / bharatāyācacakṣe 'tha vinayajño vinītavat // 2.078.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ / kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // 2.078.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ / asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // 2.078.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham / uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // 2.078.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ / āgamya bharataṃ prahvo guho vacanam abravīit // 2.078.014 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam / nivedayāmas te sarve svake dāśakule vasa // 2.078.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam / ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // 2.078.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm / arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // 2.078.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu bharato niṣādādhipatiṃ guham / pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // 2.079.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe / yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // 2.079.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā tu mahātejā guhaṃ vacanam uttamam / abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // 2.079.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katareṇa gamiṣyāmi bharadvājāśramaṃ guha / gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // 2.079.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // 2.079.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ / ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // 2.079.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ / iyaṃ te mahatī senā śaṅkāṃ janayatīva me // 2.079.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam evam abhibhāṣantam ākāśa iva nirmalaḥ / bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // 2.079.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi / rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // 2.079.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam / buddhir anyā na te kāryā guha satyaṃ bravīmi te // 2.079.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam / punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // 2.079.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale / ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // 2.079.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāśvatī khalu te kīrtir lokān anucariṣyati / yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // 2.079.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā / babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // 2.079.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ / śatrughnena saha śrīmāñ śayanaṃ punar āgamat // 2.079.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmacintāmayaḥ śoko bharatasya mahātmanaḥ / upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // 2.079.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antardāhena dahanaḥ saṃtāpayati rāghavam / vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // 2.079.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ / yathā sūryāṃśusaṃtapto himavān prasruto himam // 2.079.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhyānanirdaraśailena viniḥśvasitadhātunā / dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // 2.079.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramohānantasattvena saṃtāpauṣadhiveṇunā / ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // 2.079.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guhena sārdhaṃ bharataḥ samāgato ; mahānubhāvaḥ sajanaḥ samāhitaḥ / sudurmanās taṃ bharataṃ tadā punar ; guhaḥ samāśvāsayad agrajaṃ prati // 2.079.021 vaṃśastha [12: jtjr] ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ / bharatāyāprameyāya guho gahanagocaraḥ // 2.080.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam / bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam // 2.080.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // 2.080.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ / dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // 2.080.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi rāmāt priyataro mamāsti bhuvi kaś cana / motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // 2.080.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // 2.080.006 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // 2.080.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // 2.080.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam asmābhir uktena lakṣmaṇena mahātmanā / anunītā vayaṃ sarve dharmam evānupaśyatā // 2.080.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā // 2.080.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // 2.080.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatā tapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // 2.080.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin pravrājite rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // 2.080.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ nūnam adya rājaniveśanam // 2.080.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // 2.080.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīved api hi me mātā śatrughnasyānvavekṣayā / duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // 2.080.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // 2.080.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // 2.080.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām // 2.080.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajāśvarathasaṃbādhāṃ tūryanādavināditām / sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām // 2.080.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // 2.080.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte samaye hy asmin sukhitāḥ praviśemahi // 2.080.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paridevayamānasya tasyaivaṃ sumahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // 2.080.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhāte vimale sūrye kārayitvā jaṭā ubhau / asmin bhāgīrathī tīre sukhaṃ saṃtāritau mayā // 2.080.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭādharau tau drumacīravāsasau ; mahābalau kuñjarayūthapopamau / vareṣucāpāsidharau paraṃtapau ; vyavekṣamāṇau saha sītayā gatau // 2.080.025 vaṃśastha [12: jtjr] guhasya vacanaṃ śrutvā bharato bhṛśam apriyam / dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // 2.081.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ / puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ // 2.081.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ / papāta sahasā totrair hṛdi viddha iva dvipaḥ // 2.081.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ / pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // 2.081.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ / upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ // 2.081.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan / kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // 2.081.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vatsalā svaṃ yathā vatsam upagūhya tapasvinī / paripapraccha bharataṃ rudantī śokalālasā // 2.081.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) putravyādhir na te kaccic charīraṃ paribādhate / adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // 2.081.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate / vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // 2.081.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam / putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // 2.081.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ / kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // 2.081.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ / asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // 2.081.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ / yad vidhaṃ pratipede ca rāme priyahite 'tithau // 2.081.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca / rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā // 2.081.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ / na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // 2.081.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā / iti tena vayaṃ rājann anunītā mahātmanā // 2.081.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ / aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // 2.081.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā / vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ // 2.081.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitris tu tataḥ paścād akarot svāstaraṃ śubham / svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt // 2.081.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin samāviśad rāmaḥ svāstare saha sītayā / prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // 2.081.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tad iṅgudīmūlam idam eva ca tat tṛṇam / yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // 2.081.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyamya pṛṣṭhe tu talāṅgulitravāñ ; śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ / mahad dhanuḥ sajyam upohya lakṣmaṇo ; niśām atiṣṭhat parito 'sya kevalam // 2.081.022 vaṃśastha [12: jtjr] tatas tv ahaṃ cottamabāṇacāpadhṛk ; sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ / atandribhir jñātibhir āttakārmukair ; mahendrakalpaṃ paripālayaṃs tadā // 2.081.023 vaṃśastha [12: jtjr] tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ / iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // 2.082.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīj jananīḥ sarvā iha tena mahātmanā / śarvarī śayitā bhūmāv idam asya vimarditam // 2.082.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahābhāgakulīnena mahābhāgena dhīmatā / jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // 2.082.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajinottarasaṃstīrṇe varāstaraṇasaṃcaye / śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // 2.082.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsādāgra vimāneṣu valabhīṣu ca sarvadā / haimarājatabhaumeṣu varāstaraṇaśāliṣu // 2.082.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpasaṃcayacitreṣu candanāgarugandhiṣu / pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // 2.082.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ / mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // 2.082.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ / gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // 2.082.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśraddheyam idaṃ loke na satyaṃ pratibhāti mā / muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // 2.082.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nūnaṃ daivataṃ kiṃ cit kālena balavattaram / yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // 2.082.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) videharājasya sutā sītā ca priyadarśanā / dayitā śayitā bhūmau snuṣā daśarathasya ca // 2.082.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) iyaṃ śayyā mama bhrātur idaṃ hi parivartitam / sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // 2.082.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manye sābharaṇā suptā sītāsmiñ śayane tadā / tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // 2.082.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā / tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // 2.082.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manye bhartuḥ sukhā śayyā yena bālā tapasvinī / sukumārī satī duḥkhaṃ na vijānāti maithilī // 2.082.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ / sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // 2.082.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ / sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // 2.082.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhārthā khalu vaidehī patiṃ yānugatā vanam / vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // 2.082.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akarṇadhārā pṛthivī śūnyeva pratibhāti mā / gate daśarathe svarge rāme cāraṇyam āśrite // 2.082.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na ca prārthayate kaś cin manasāpi vasuṃdharām / vane 'pi vasatas tasya bāhuvīryābhirakṣitām // 2.082.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūnyasaṃvaraṇārakṣām ayantritahayadvipām / apāvṛtapuradvārāṃ rājadhānīm arakṣitām // 2.082.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām / śatravo nābhimanyante bhakṣyān viṣakṛtān iva // 2.082.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā / phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // 2.082.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane / taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // 2.082.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasantaṃ bhrātur arthāya śatrughno mānuvatsyati / lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati // 2.082.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ / api me devatāḥ kuryur imaṃ satyaṃ manoratham // 2.082.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādyamānaḥ śirasā mayā svayaṃ ; bahuprakāraṃ yadi na prapatsyate / tato 'nuvatsyāmi cirāya rāghavaṃ ; vane vasan nārhati mām upekṣitum // 2.082.027 vaṃśastha [12: jtjr] vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ / bharataḥ kālyam utthāya śatrughnam idam abravīt // 2.083.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham / śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // 2.083.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan / ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // 2.083.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) iti saṃvadator evam anyonyaṃ narasiṃhayoḥ / āgamya prāñjaliḥ kāle guho bharatam abravīt // 2.083.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm / kaccic ca saha sainyasya tava sarvam anāmayam // 2.083.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guhasya tat tu vacanaṃ śrutvā snehād udīritam / rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // 2.083.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam / gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // 2.083.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam / pratipraviśya nagaraṃ taṃ jñātijanam abravīt // 2.083.008 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā / nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // 2.083.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tathoktāḥ samutthāya tvaritā rājaśāsanāt / pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // 2.083.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ / śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // 2.083.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām / sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // 2.083.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tām āruroha bharataḥ śatrughnaś ca mahābalaḥ / kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // 2.083.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye / anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // 2.083.014 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām / bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // 2.083.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ / vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // 2.083.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām / kaś cit tatra vahanti sma yānayugyaṃ mahādhanam // 2.083.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam / nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // 2.083.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) savaijayantās tu gajā gajārohaiḥ pracoditāḥ / tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // 2.083.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nāvaś cāruruhus tv anye plavais terus tathāpare / anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // 2.083.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam / maitre muhūrte prayayau prayāgavanam uttamam // 2.083.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) āśvāsayitvā ca camūṃ mahātmā ; niveśayitvā ca yathopajoṣam / draṣṭuṃ bharadvājam ṛṣipravaryam ; ṛtvig vṛtaḥ san bharataḥ pratasthe // 2.083.022 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ / balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // 2.084.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padbhyām eva hi dharmajño nyastaśastraparicchadaḥ / vasāno vāsasī kṣaume purodhāya purohitam // 2.084.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ / mantriṇas tān avasthāpya jagāmānu purohitam // 2.084.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ / saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // 2.084.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāgamya vasiṣṭhena bharatenābhivāditaḥ / abudhyata mahātejāḥ sutaṃ daśarathasya tam // 2.084.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca / ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // 2.084.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu / jānan daśarathaṃ vṛttaṃ na rājānam udāharat // 2.084.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭho bharataś cainaṃ papracchatur anāmayam / śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // 2.084.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti ca pratijñāya bharadvājo mahātapāḥ / bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // 2.084.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ / etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // 2.084.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣuve yama mitraghnaṃ kausalyānandavardhanam / bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // 2.084.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ / vanavāsī bhavetīha samāḥ kila caturdaśa // 2.084.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi / akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // 2.084.013 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) evam ukto bharadvājaṃ bharataḥ pratyuvāca ha / paryaśru nayano duḥkhād vācā saṃsajjamānayā // 2.084.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hato 'smi yadi mām evaṃ bhagavān api manyate / matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // 2.084.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṃś caitad iṣṭaṃ mātā me yad avocan madantare / nāham etena tuṣṭaś ca na tad vacanam ādade // 2.084.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ / pratinetum ayodhyāṃ ca pādau tasyābhivanditum // 2.084.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi / śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ // 2.084.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ / tvayy etat puruṣavyāghraṃ yuktaṃ rāghavavaṃśaje // 2.084.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // 2.084.019.2 anuṣṭubh (ardham eva: pathyā) jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti / apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // 2.084.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asau vasati te bhrātā citrakūṭe mahāgirau / śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ // 2.084.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etaṃ me kuru suprājña kāmaṃ kāmārthakovida // 2.084.021.2 anuṣṭubh (ardham eva: pathyā) tatas tathety evam udāradarśanaḥ ; pratītarūpo bharato 'bravīd vacaḥ / cakāra buddhiṃ ca tadā mahāśrame ; niśānivāsāya narādhipātmajaḥ // 2.084.022 vaṃśastha [12: jtjr] kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā / bharataṃ kaikayī putram ātithyena nyamantrayat // 2.085.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam / pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate // 2.085.002 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) athovāca bharadvājo bharataṃ prahasann iva / jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit // 2.085.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) senāyās tu tavaitasyāḥ kartum icchāmi bhojanam / mama pritir yathā rūpā tvam arho manujarṣabha // 2.085.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ / kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // 2.085.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam / sasainyo nopayāto 'smi bhagavan bhagavad bhayāt // 2.085.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ / pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // 2.085.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā / na hiṃsyur iti tenāham eka evāgatas tataḥ // 2.085.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā / tathā tu cakre bharataḥ senāyāḥ samupāgamam // 2.085.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca / ātithyasya kriyāhetor viśvakarmāṇam āhvayat // 2.085.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca / ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // 2.085.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca / pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // 2.085.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām / aparāś codakaṃ śītam ikṣukāṇḍarasopamam // 2.085.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhvaye devagandharvān viśvāvasuhahāhuhūn / tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // 2.085.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām / śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ // 2.085.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // 2.085.015.2 anuṣṭubh (ardham eva: pathyā) vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat / divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // 2.085.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha me bhagavān somo vidhattām annam uttamam / bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // 2.085.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitrāṇi ca mālyāni pādapapracyutāni ca / surādīni ca peyāni māṃsāni vividhāni ca // 2.085.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ samādhinā yuktas tejasāpratimena ca / śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // 2.085.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ / ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // 2.085.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ / upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // 2.085.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ / devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // 2.085.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ / prajagur devagandharvā vīṇā pramumucuḥ svarān // 2.085.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca / viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // 2.085.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn uparate śabde divye śrotrasukhe nṛṇām / dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // 2.085.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūva hi samā bhūmiḥ samantāt pañcayojanam / śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ // 2.085.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ / āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // 2.085.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat / ājagāma nadī divyā tīrajair bahubhir vṛtā // 2.085.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) catuḥśālāni śubhrāṇi śālāś ca gajavājinām / harmyaprāsādasaṃghātās toraṇāni śubhāni ca // 2.085.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sitameghanibhaṃ cāpi rājaveśma sutoraṇam / śuklamālyakṛtākāraṃ divyagandhasamukṣitam // 2.085.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturasram asaṃbādhaṃ śayanāsanayānavat / divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // 2.085.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upakalpita sarvānnaṃ dhautanirmalabhājanam / kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // 2.085.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviveśa mahābāhur anujñāto maharṣiṇā / veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ // 2.085.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ / babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim // 2.085.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca / bharato mantribhiḥ sārdham abhyavartata rājavat // 2.085.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca / vālavyajanam ādāya nyaṣīdat sacivāsane // 2.085.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ / tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // 2.085.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ / upātiṣṭhanta bharataṃ bharadvājasya śāsanat // 2.085.038 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ / ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // 2.085.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ / āgur viṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ // 2.085.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇamaṇimuktena pravālena ca śobhitāḥ / āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // 2.085.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate / āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // 2.085.042 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ / ete gandharvarājāno bharatasyāgrato jaguḥ // 2.085.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alambusā miśrakeśī puṇḍarīkātha vāmanā / upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // 2.085.044 anuṣṭubh (1,2: ra-vipulā, 3,4: na-vipulā) yāni mālyāni deveṣu yāni caitrarathe vane / prayāge tāny adṛśyanta bharadvājasya śāsanāt // 2.085.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ / aśvatthā nartakāś cāsan bharadvājasya tejasā // 2.085.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saralatālāś ca tilakā naktamālakāḥ / prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ // 2.085.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ / pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan // 2.085.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ / māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha // 2.085.049 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) utsādya snāpayanti sma nadītīreṣu valguṣu / apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca // 2.085.050 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ / parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // 2.085.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān / ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān // 2.085.052.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // 2.085.052.2 anuṣṭubh (ardham eva: pathyā) nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ / mattapramattamuditā camūḥ sā tatra saṃbabhau // 2.085.053 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tarpitā sarvakāmais te raktacandanarūṣitāḥ / apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // 2.085.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān / kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // 2.085.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pādātayodhāś ca hastyaśvārohabandhakāḥ / anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // 2.085.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ / bharatasyānuyātāraḥ svarge 'yam iti cābruvan // 2.085.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam / divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // 2.085.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ / babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // 2.085.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ / babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // 2.085.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā / rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata // 2.085.061 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ / phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // 2.085.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ / dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // 2.085.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ / tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // 2.085.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāpyo maireya pūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ / pratapta piṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // 2.085.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca / sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ // 2.085.066.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yauvanasthasya gaurasya kapitthasya sugandhinaḥ // 2.085.066.2 anuṣṭubh (ardham eva: pathyā) hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare / babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // 2.085.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca / dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // 2.085.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuklān aṃśumataś cāpi dantadhāvanasaṃcayān / śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // 2.085.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān / pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // 2.085.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca / marmatrāṇāni citrāṇi śayanāny āsanāni ca // 2.085.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratipānahradān pūrṇān kharoṣṭragajavājinām / avagāhya sutīrthāṃś ca hradān sotpala puṣkarān // 2.085.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān / nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // 2.085.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // 2.085.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ ramamāṇānāṃ devānām iva nandane / bharadvājāśrame ramye sā rātrir vyatyavartata // 2.085.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijagmuś ca tā nadyo gandharvāś ca yathāgatam / bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // 2.085.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva mattā madirotkaṭā narās ; tathaiva divyāgurucandanokṣitāḥ / tathaiva divyā vividhāḥ sraguttamāḥ ; pṛthakprakīrṇā manujaiḥ pramarditāḥ // 2.085.077 vaṃśastha [12: jtjr] tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ / kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // 2.086.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam / hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // 2.086.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kaccid atra sukhā rātris tavāsmadviṣaye gatā / samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // 2.086.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca / āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ // 2.086.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhoṣito 'smi bhagavan samagrabalavāhanaḥ / tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // 2.086.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ / api preṣyān upādāya sarve sma susukhoṣitāḥ // 2.086.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama / samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā // 2.086.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ / ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // 2.086.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ / pratyuvāca mahātejā bharadvājo mahātapāḥ // 2.086.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bharatārdhatṛtīyeṣu yojaneṣv ajane vane / citrakūṭo giris tatra ramyanirdarakānanaḥ // 2.086.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaraṃ pārśvam āsādya tasya mandākinī nadī / puṣpitadrumasaṃchannā ramyapuṣpitakānanā // 2.086.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anantaraṃ tat saritaś citrakūṭaś ca parvataḥ / tato parṇakuṭī tāta tatra tau vasato dhruvam // 2.086.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca / gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate // 2.086.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāhayasva mahābhāga tato drakṣyasi rāghavam // 2.086.013.2 anuṣṭubh (ardham eva: pathyā) prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ / hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // 2.086.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vepamānā kṛśā dīnā saha devyā sumantriyā / kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // 2.086.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asamṛddhena kāmena sarvalokasya garhitā / kaikeyī tasya jagrāha caraṇau savyapatrapā // 2.086.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim / adūrād bharatasyaiva tasthau dīnamanās tadā // 2.086.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ / viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava // 2.086.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktas tu bharato bharadvājena dhārmikaḥ / uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // 2.086.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām / pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // 2.086.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam / kausalyā suṣuve rāmaṃ dhātāram aditir yathā // 2.086.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ / karṇikārasya śākheva śīrṇapuṣpā vanāntare // 2.086.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasyās tau sutau devyāḥ kumārau devavarṇinau / ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // 2.086.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyāḥ kṛte narayāghrau jīvanāśam ito gatau / rājā putravihīnaś ca svargaṃ daśaratho gataḥ // 2.086.024 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm / mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām // 2.086.025.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // 2.086.025.2 anuṣṭubh (ardham eva: pathyā) ity uktvā naraśārdūlo bāṣpagadgadayā girā / sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt // 2.086.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā / pratyuvāca mahābuddhir idaṃ vacanam arthavat // 2.086.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na doṣeṇāvagantavyā kaikeyī bharata tvayā / rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // 2.086.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam / āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // 2.086.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vājirathān yuktvā divyān hemapariṣkritān / adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // 2.086.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ / jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire // 2.086.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vividhāny api yānāni mahāni ca laghūni ca / prayayuḥ sumahārhāṇi pādair eva padātayaḥ // 2.086.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha yānapravekais tu kausalyāpramukhāḥ striyaḥ / rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // 2.086.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām / āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // 2.086.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā prayātā mahāsenā gajavājirathākulā / dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ // 2.086.035.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // 2.086.035.2 anuṣṭubh (ardham eva: pathyā) sā saṃprahṛṣṭadvipavājiyodhā ; vitrāsayantī mṛgapakṣisaṃghān / mahad vanaṃ tat pravigāhamānā ; rarāja senā bharatasya tatra // 2.086.036 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ / arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ // 2.087.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ / dṛśyante vanarājīṣu giriṣv api nadīṣu ca // 2.087.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ / vṛto mahatyā nādinyā senayā caturaṅgayā // 2.087.003 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) sāgaraughanibhā senā bharatasya mahātmanaḥ / mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ // 2.087.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ / anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // 2.087.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ / uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // 2.087.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā / vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // 2.087.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ giriś citrakūṭas tathā mandākinī nadī / etat prakāśate dūrān nīlameghanibhaṃ vanam // 2.087.008 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) gireḥ sānūni ramyāṇi citrakūṭasya saṃprati / vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // 2.087.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muñcanti kusumāny ete nagāḥ parvatasānuṣu / nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // 2.087.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kinnarācaritoddeśaṃ paśya śatrughna parvatam / hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // 2.087.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ / vāyupraviddhāḥ śaradi megharājya ivāmbare // 2.087.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī / meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // 2.087.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam / ayodhyeva janākīrṇā saṃprati pratibhāti mā // 2.087.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khurair udīrito reṇur divaṃ pracchādya tiṣṭhati / taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // 2.087.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān / etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // 2.087.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etān vitrāsitān paśya barhiṇaḥ priyadarśanān / etam āviśataḥ śailam adhivāsaṃ patatriṇām // 2.087.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atimātram ayaṃ deśo manojñaḥ pratibhāti mā / tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // 2.087.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane / manojña rūpā lakṣyante kusumair iva citritaḥ // 2.087.019 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam / yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // 2.087.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ / viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // 2.087.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te samālokya dhūmāgram ūcur bharatam āgatāḥ / nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // 2.087.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha nātra naravyāghrau rājaputrau paraṃtapau / anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // 2.087.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam / sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // 2.087.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ / aham eva gamiṣyāmi sumantro gurur eva ca // 2.087.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam uktās tataḥ sarve tatra tasthuḥ samantataḥ / bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat // 2.087.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavasthitā yā bharatena sā camūr ; nirīkṣamāṇāpi ca dhūmam agrataḥ / babhūva hṛṣṭā nacireṇa jānatī ; priyasya rāmasya samāgamaṃ tadā // 2.087.027 vaṃśastha [12: jtjr] dīrghakāloṣitas tasmin girau girivanapriyaḥ / videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // 2.088.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dāśarathiś citraṃ citrakūṭam adarśayat / bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // 2.088.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ / mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // 2.088.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyemam acalaṃ bhadre nānādvijagaṇāyutam / śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // 2.088.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ / pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ // 2.088.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ / virājante 'calendrasya deśā dhātuvibhūṣitāḥ // 2.088.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ / aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // 2.088.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ / aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // 2.088.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kāśmaryariṣṭavaraṇair madhūkais tilakais tathā / badaryāmalakair nīpair vetradhanvanabījakaiḥ // 2.088.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ / evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // 2.088.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān / kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // 2.088.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca / paśya vidyādharastrīṇāṃ krīḍed deśān manoramān // 2.088.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit / sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // 2.088.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) guhāsamīraṇo gandhān nānāpuṣpabhavān vahan / ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // 2.088.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadīha śarado 'nekās tvayā sārdham anindite / lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // 2.088.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahupuṣpaphale ramye nānādvijagaṇāyute / vicitraśikhare hy asmin ratavān asmi bhāmini // 2.088.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena vanavāsena mayā prāptaṃ phaladvayam / pituś cānṛṇatā dharme bharatasya priyaṃ tathā // 2.088.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehi ramase kaccic citrakūṭe mayā saha / paśyantī vividhān bhāvān manovākkāyasaṃyatān // 2.088.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare / vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // 2.088.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ / bahulā bahulair varṇair nīlapītasitāruṇaiḥ // 2.088.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśi bhānty acalendrasya hutāśanaśikhā iva / oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // 2.088.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ / ke cid ekaśilā bhānti parvatasyāsya bhāmini // 2.088.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ / citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // 2.088.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān / kāmināṃ svāstarān paśya kuśeśayadalāyutān // 2.088.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ / kāmibhir vanite paśya phalāni vividhāni ca // 2.088.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasvaukasārāṃ nalinīm atyetīvottarān kurūn / parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // 2.088.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) imaṃ tu kālaṃ vanite vijahrivāṃs ; tvayā ca sīte saha lakṣmaṇena ca / ratiṃ prapatsye kuladharmavardhinīṃ ; satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // 2.088.027 vaṃśastha [12: jtjr] atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ / adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // 2.089.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) abravīc ca varārohāṃ cārucandranibhānanām / videharājasya sutāṃ rāmo rājīvalocanaḥ // 2.089.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vicitrapulināṃ ramyāṃ haṃsasārasasevitām / kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // 2.089.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ / rājantīṃ rājarājasya nalinīm iva sarvataḥ // 2.089.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam / tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // 2.089.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭājinadharāḥ kāle valkalottaravāsasaḥ / ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // 2.089.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ / ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // 2.089.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ / pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm // 2.089.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kaccin maṇinikāśodāṃ kaccit pulinaśālinīm / kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // 2.089.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān / poplūyamānān aparān paśya tvaṃ jalamadhyagān // 2.089.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ / adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // 2.089.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) darśanaṃ citrakūṭasya mandākinyāś ca śobhane / adhikaṃ puravāsāc ca manye ca tava darśanāt // 2.089.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ / nityavikṣobhita jalāṃ vihāhasva mayā saha // 2.089.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sakhīvac ca vigāhasva sīte mandakinīm imām / kamalāny avamajjantī puṣkarāṇi ca bhāmini // 2.089.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ paurajanavad vyālān ayodhyām iva parvatam / manyasva vanite nityaṃ sarayūvad imāṃ nadīm // 2.089.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ / tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // 2.089.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ / nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // 2.089.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) imāṃ hi ramyāṃ gajayūthalolitāṃ ; nipītatoyāṃ gajasiṃhavānaraiḥ / supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ ; na so 'sti yaḥ syān na gatakramaḥ sukhī // 2.089.018 vaṃśastha [12: jtjr] itīva rāmo bahusaṃgataṃ vacaḥ ; priyā sahāyaḥ saritaṃ prati bruvan / cacāra ramyaṃ nayanāñjanaprabhaṃ ; sa citrakūṭaṃ raghuvaṃśavardhanaḥ // 2.089.019 vaṃśastha [12: jtjr] tathā tatrāsatas tasya bharatasyopayāyinaḥ / sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau // 2.090.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare trastāḥ śabdena mahatā tataḥ / arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // 2.090.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ / tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // 2.090.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ // 2.090.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā / bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // 2.090.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā vā rājamātro vā mṛgayām aṭate vane / anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi // 2.090.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvam etad yathātattvam acirāj jñātum arhasi // 2.090.006.2 anuṣṭubh (ardham eva: pathyā) sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam / prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // 2.090.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm / rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ // 2.090.008 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām / śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // 2.090.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām / sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // 2.090.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha / aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // 2.090.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt / didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // 2.090.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam / āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // 2.090.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate / virājaty udgataskandhaḥ kovidāra dhvajo rathe // 2.090.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhajanty ete yathākāmam aśvān āruhya śīghragān / ete bhrājanti saṃhṛṣṭā jagān āruhya sādinaḥ // 2.090.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe / api nau vaśam āgacchet kovidāradhvajo raṇe // 2.090.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat / tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā // 2.090.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm / saṃprāpto 'yam arir vīra bharato vadhya eva me // 2.090.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava / pūrvāpakariṇāṃ tyāge na hy adharmo vidhīyate // 2.090.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn nihate kṛtsnām anuśādhi vasuṃdharām // 2.090.019.2 anuṣṭubh (ardham eva: pathyā) adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā / mayā paśyet suduḥkhārtā hastibhagnam iva drumam // 2.090.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām / kaluṣeṇādya mahatā medinī parimucyatām // 2.090.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada / mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // 2.090.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ / bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // 2.090.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā / śvāpadāḥ parikarṣantu narāś ca nihatān mayā // 2.090.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane / sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // 2.090.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam / rāmas tu parisāntvyātha vacanaṃ cedam abravīt // 2.091.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim atra dhanuṣā kāryam asinā vā sacarmaṇā / maheṣvāse mahāprājñe bharate svayam āgate // 2.091.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati / asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret // 2.091.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim / īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // 2.091.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ / ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // 2.091.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi / bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // 2.091.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase / vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // 2.091.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ / rājyam asmai prayaccheti bāḍham ity eva vakṣyati // 2.091.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tathokto dharmaśīlena bhrātrā tasya hite rataḥ / lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // 2.091.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha / eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // 2.091.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanavāsam anudhyāya gṛhāya pratineṣyati / imāṃ vāpy eśa vaidehīm atyantasukhasevinīm // 2.091.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etau tau saṃprakāśete gotravantau manoramau / vāyuvegasamau vīra javanau turagottamau // 2.091.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eṣa sumahākāyaḥ kampate vāhinīmukhe / nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // 2.091.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ / lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // 2.091.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatenātha saṃdiṣṭā saṃmardo na bhaved iti / samantāt tasya śailasya senāvāsam akalpayat // 2.091.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhyardham ikṣvākucamūr yojanaṃ parvatasya sā / pārśve nyaviśad āvṛtya gajavājirathākulā // 2.091.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sā citrakūṭe bharatena senā ; dharmaṃ puraskṛtya vidhūya darpam / prasādanārthaṃ raghunandanasya ; virocate nītimatā praṇītā // 2.091.017 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ / abhigantuṃ sa kākutstham iyeṣa guruvartakam // 2.092.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat / bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // 2.092.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ / lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // 2.092.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam / vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // 2.092.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam / bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // 2.092.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau / śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // 2.092.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ / abhiṣekajalaklinno na me śāntir bhaviṣyati // 2.092.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṛtakṛtyā mahābhāgā vaidehī janakātmajā / bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // 2.092.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) subhagaś citrakūṭo 'sau girirājopamo giriḥ / yasmin vasati kākutsthaḥ kubera ivanandane // 2.092.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam / yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // 2.092.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ / padbhyām eva mahātejāḥ praviveśa mahad vanam // 2.092.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāni drumajālāni jātāni girisānuṣu / puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // 2.092.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gireś citrakūṭasya sālam āsādya puṣpitam / rāmāśramagatasyāgner dadarśa dhvajam ucchritam // 2.092.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ / atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // 2.092.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa citrakūṭe tu girau niśāmya ; rāmāśramaṃ puṇyajanopapannam / guhena sārdhaṃ tvarito jagāma ; punar niveśyaiva camūṃ mahātmā // 2.092.015 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niviṣṭāyāṃ tu senāyām utsuko bharatas tadā / jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // 2.093.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya / iti taritam agre sa jāgama guruvatsalaḥ // 2.093.002 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) sumantras tv api śatughnam adūrād anvapadyata / rāmadārśanajas tarṣo bharatasyeva tasya ca // 2.093.003 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) gacchann evātha bharatas tāpasālayasaṃsthitām / bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // 2.093.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śālāyās tv agratas tasyā dadarśa bharatas tadā / kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca // 2.093.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān / mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // 2.093.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gacchan eva mahābāhur dyutimān bharatas tadā / śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ // 2.093.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt / nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // 2.093.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam / abhijñānakṛtaḥ panthā vikāle gantum icchatā // 2.093.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām / śailapārśve parikrāntam anyonyam abhigarjatām // 2.093.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yam evādhātum icchanti tāpasāḥ satataṃ vane / tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ // 2.093.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam / āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // 2.093.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ / mandākinīm anuprāptas taṃ janaṃ cedam abravīt // 2.093.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ / janendro nirjanaṃ prāpya dhin me janma sajīvitam // 2.093.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ / sarān kāmān parityajya vane vasati rāghavaḥ // 2.093.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti lokasamākruṣṭaḥ pādeṣv adya prasādayan / rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // 2.093.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ / dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // 2.093.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām / viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare // 2.093.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ / rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // 2.093.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ / śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // 2.093.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mahārajatavāsobhyām asibhyāṃ ca virājitām / rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // 2.093.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ / arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // 2.093.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām / dadarśa bharatas tatra puṇyāṃ rāmaniveśane // 2.093.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum / uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam // 2.093.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ / dadarśa rāmam āsīnam abhitaḥ pāvakopamam // 2.093.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam / pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // 2.093.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam / sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca // 2.093.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ / abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // 2.093.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā / aśaknuvan dhārayituṃ dhairyād vacanam abravīt // 2.093.029 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum / vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // 2.093.030 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vāsobhir bahusāhasrair yo mahātmā purocitaḥ / mṛgājine so 'yam iha pravaste dharmam ācaran // 2.093.031 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) adhārayad yo vividhāś citrāḥ sumanasas tadā / so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // 2.093.032 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ / śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate // 2.093.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candanena mahārheṇa yasyāṅgam upasevitam / malena tasyāṅgam idaṃ katham āryasya sevyate // 2.093.034 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ / dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // 2.093.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ / pādāv aprāpya rāmasya papāta bharato rudan // 2.093.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhābhitapto bharato rājaputro mahābalaḥ / uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana // 2.093.037 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam / āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // 2.093.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughnaś cāpi rāmasya vavande caraṇau rudan / tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // 2.093.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sumantreṇa guhena caiva ; samīyatū rājasutāv araṇye / divākaraś caiva niśākaraś ca ; yathāmbare śukrabṛhaspatibhyām // 2.093.040 upendravajrā [11: jtjgg] tān pārthivān vāraṇayūthapābhān ; samāgatāṃs tatra mahaty araṇye / vanaukasas te 'pi samīkṣya sarve 'py ; aśrūṇy amuñcan pravihāya harṣam // 2.093.041 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ / aṅke bharatam āropya paryapṛcchat samāhitaḥ // 2.094.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ / na hi tvaṃ jīvatas tasya vanam āgantum arhasi // 2.094.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cirasya bata paśyāmi dūrād bharatam āgatam / duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // 2.094.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid daśaratho rājā kuśalī satyasaṃgaraḥ / rājasūyāśvamedhānām āhartā dharmaniścayaḥ // 2.094.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ / ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // 2.094.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāta kaccic ca kausalyā sumitrā ca prajāvatī / sukhinī kaccid āryā ca devī nandati kaikayī // 2.094.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ / anasūyur anudraṣṭā satkṛtas te purohitaḥ // 2.094.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // 2.094.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣvastravarasaṃpannam arthaśāstraviśāradam / sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // 2.094.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ / kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // 2.094.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava / susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // 2.094.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam // 2.094.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha / kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // 2.094.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid arthaṃ viniścitya laghumūlaṃ mahodayam / kṣipram ārabhase kartuṃ na dīrghayasi rāghava // 2.094.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ / vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // 2.094.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ / tvayā vā tava vāmātyair budhyate tāta mantritam // 2.094.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam / paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // 2.094.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ / atha vāpy ayutāny eva nāsti teṣu sahāyatā // 2.094.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ / rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // 2.094.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ / jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // 2.094.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amātyān upadhātītān pitṛpaitāmahāñ śucīn / śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // 2.094.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / ugrapratigrahītāraṃ kāmayānam iva striyaḥ // 2.094.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam / śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // 2.094.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ / kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // 2.094.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ / dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // 2.094.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam / saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase // 2.094.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ / bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // 2.094.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ / kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // 2.094.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān / yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // 2.094.029 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca / tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // 2.094.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā / durbalān anavajñāya vartase ripusūdana // 2.094.031 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kaccin na lokāyatikān brāhmaṇāṃs tāta sevase / anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ // 2.094.032 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ / buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // 2.094.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ / satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // 2.094.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā / jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ // 2.094.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsādair vividhākārair vṛtāṃ vaidyajanākulām / kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // 2.094.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ / devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // 2.094.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ / sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ // 2.094.038 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ / kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava // 2.094.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ / vārtāyāṃ saṃśritas tāta loko hi sukham edhate // 2.094.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam / rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // 2.094.041 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ / kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // 2.094.042 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kaccin nāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi / kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam // 2.094.043.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthāyotthāya pūrvāhṇe rājaputro mahāpathe // 2.094.043.2 anuṣṭubh (ardham eva: pathyā) kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ / yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // 2.094.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ / apātreṣu na te kaccit kośo gacchati rāghava // 2.094.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca / yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // 2.094.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā / apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // 2.094.047 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ / kaccin na mucyate coro dhanalobhān nararṣabha // 2.094.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyasane kaccid āḍhyasya dugatasya ca rāghava / arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // 2.094.049 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yāni mithyābhiśastānāṃ patanty asrāṇi rāghava / tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // 2.094.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava / dānena manasā vācā tribhir etair bubhūṣase // 2.094.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn / caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // 2.094.052 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ / ubhau vā prītilobhena kāmena na vibādhase // 2.094.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / vibhajya kāle kālajña sarvān bharata sevase // 2.094.054 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ / āśaṃsante mahāprājña paurajānapadaiḥ saha // 2.094.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // 2.094.056 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ekacintanam arthānām anarthajñaiś ca mantraṇam / niścitānām anārambhaṃ mantrasyāparilakṣaṇam // 2.094.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ / kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // 2.094.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava / kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi // 2.094.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha / kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // 2.095.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha / jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ // 2.095.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava / abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // 2.095.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama / yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // 2.095.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kekayasthe ca mayi tu tvayi cāraṇyam āśrite / divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // 2.095.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ / ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // 2.095.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava / akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // 2.095.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām / rāghavo bharatenoktāṃ babhūva gatacetanaḥ // 2.095.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ / pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ // 2.095.009.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vane paraśunā kṛttas tathā bhuvi papāta ha // 2.095.009.2 anuṣṭubh (ardham eva: pathyā) tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim / kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // 2.095.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam / rudantaḥ saha vaidehyā siṣicuḥ salilena vai // 2.095.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan / upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // 2.095.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā / yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // 2.095.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho bharata siddhārtho yena rājā tvayānagha / śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // 2.095.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpradhānām anekāgraṃ narendreṇa vinākṛtām / nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // 2.095.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa / ko nu śāsiṣyati punas tāte lokāntaraṃ gate // 2.095.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan / vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // 2.095.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ / uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // 2.095.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa / bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // 2.095.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām / uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // 2.095.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānayeṅgudipiṇyākaṃ cīram āhara cottaram / jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // 2.095.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sītā purastād vrajatu tvam enām abhito vraja / ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // 2.095.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato nityānugas teṣāṃ viditātmā mahāmatiḥ / mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān // 2.095.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam / avātārayad ālambya nadīṃ mandākinīṃ śivām // 2.095.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ / nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // 2.095.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghrasrotasam āsādya tīrthaṃ śivam akardamam / siṣicus tūdakaṃ rājñe tata etad bhavatv iti // 2.095.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhya ca mahīpālo jalapūritam añjalim / diśaṃ yāmyām abhimukho rudan vacanam abravīt // 2.095.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) etat te rājaśārdūla vimalaṃ toyam akṣayam / pitṛlokagatasyādya maddattam upatiṣṭhatu // 2.095.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ / pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // 2.095.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare / nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // 2.095.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam / yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // 2.095.031 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt / āruroha naravyāghro ramyasānuṃ mahīdharam // 2.095.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ / parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // 2.095.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau / bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // 2.095.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ / abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam // 2.095.035.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // 2.095.035.2 anuṣṭubh (ardham eva: pathyā) atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam / apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ // 2.095.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hayair anye gajair anye rathair anye svalaṃkṛtaiḥ / sukumārās tathaivānye padbhir eva narā yayuḥ // 2.095.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā / draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // 2.095.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam / yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // 2.095.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā bhūmir bahubhir yānaiḥ khuranemisamāhatā / mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // 2.095.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vitrāsitā nāgāḥ kareṇuparivāritāḥ / āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // 2.095.041 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ / vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // 2.095.042 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ / tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // 2.095.043 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam / manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // 2.095.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān / paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // 2.095.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatra kāṃś cit pariṣasvaje narān ; narāś ca ke cit tu tam abhyavādayan / cakāra sarvān savayasyabāndhavān ; yathārham āsādya tadā nṛpātmajaḥ // 2.095.046 vaṃśastha [12: jtjr] tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ ; bhuvaṃ ca khaṃ cānuvinādayan svanaḥ / guhā girīṇāṃ ca diśaś ca saṃtataṃ ; mṛdaṅgaghoṣapratimo viśuśruve // 2.095.047 vaṃśastha [12: jtjr] vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca / abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // 2.096.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati / dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam // 2.096.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā bāṣpapūrṇena mukhena pariśuṣyatā / sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ // 2.096.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām / vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ // 2.096.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itaḥ sumitre putras te sadā jalam atandritaḥ / svayaṃ harati saumitrir mama putrasya kāraṇāt // 2.096.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale / pitur iṅgudipiṇyākaṃ nyastam āyatalocanā // 2.096.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā / uvāca devī kausalyā sarvā daśarathastriyaḥ // 2.096.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) idam ikṣvākunāthasya rāghavasya mahātmanaḥ / rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi // 2.096.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya devasamānasya pārthivasya mahātmanaḥ / naitad aupayikaṃ manye bhuktabhogasya bhojanam // 2.096.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi / katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ // 2.096.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā / yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān // 2.096.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me / kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā // 2.096.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā / dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram // 2.096.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ / ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ // 2.096.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān / mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ // 2.096.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ / pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // 2.096.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitrir api tāḥ sarvā mātṝh saṃprekṣya duḥkhitaḥ / abhyavādayatāsaktaṃ śanai rāmād anantaram // 2.096.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā rāme tathā tasmin sarvā vavṛtire striyaḥ / vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe // 2.096.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā / śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā // 2.096.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā / vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt // 2.096.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) videharājasya sutā snuṣā daśarathasya ca / rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane // 2.096.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam / kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ // 2.096.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam / bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ // 2.096.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ / pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ // 2.096.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purohitasyāgnisamasya tasya vai ; bṛhaspater indra ivāmarādhipaḥ / pragṛhya pādau susamṛddhatejasaḥ ; sahaiva tenopaviveśa rāghavaḥ // 2.096.025 vaṃśastha [12: jtjr] tato jaghanyaṃ sahitaiḥ sa mantribhiḥ ; purapradhānaiś ca sahaiva sainikaiḥ / janena dharmajñatamena dharmavān ; upopaviṣṭo bharatas tadāgrajam // 2.096.026 vaṃśastha [12: jtjr] upopaviṣṭas tu tadā sa vīryavāṃs ; tapasviveṣeṇa samīkṣya rāghavam / śriyā jvalantaṃ bharataḥ kṛtāñjalir ; yathā mahendraḥ prayataḥ prajāpatim // 2.096.027 vaṃśastha [12: jtjr] kim eṣa vākyaṃ bharato 'dya rāghavaṃ ; praṇamya satkṛtya ca sādhu vakṣyati / itīva tasyāryajanasya tattvato ; babhūva kautūhalam uttamaṃ tadā // 2.096.028 vaṃśastha [12: jtjr] sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo ; mahānubhāvo bharataś ca dhārmikaḥ / vṛtāḥ suhṛdbhiś ca virejur adhvare ; yathā sadasyaiḥ sahitās trayo 'gnayaḥ // 2.096.029 vaṃśastha [12: jtjr] taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam / lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // 2.097.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā / yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // 2.097.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ / hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // 2.097.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ kekayīputraḥ kākutsthena mahātmanā / pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // 2.097.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram / gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // 2.097.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa / cakāra sumahat pāpam idam ātmayaśoharam // 2.097.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sā rājyaphalam aprāpya vidhavā śokakarśitā / patiṣyati mahāghore niraye jananī mama // 2.097.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya me dāsabhūtasya prasādaṃ kartum arhasi / abhiṣiñcasva cādyaiva rājyena maghavān iva // 2.097.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ / tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi // 2.097.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada / rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // 2.097.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhavatv avidhavā bhūmiḥ samagrā patinā tvayā / śaśinā vimaleneva śāradī rajanī yathā // 2.097.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā / bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // 2.097.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam / pūjitaṃ puruṣavyāghra nātikramitum utsahe // 2.097.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ / rāmasya śirasā pādau jagrāha bharataḥ punaḥ // 2.097.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ / bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // 2.097.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ / rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // 2.097.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana / na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // 2.097.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat pitari dharmajña gauravaṃ lokasatkṛte / tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // 2.097.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava / mātā pitṛbhyām ukto 'haṃ katham anyat samācare // 2.097.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam / vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // 2.097.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau / vyādiśya ca mahātejā divaṃ daśaratho gataḥ // 2.097.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca pramāṇaṃ dharmātmā rājā lokagurus tava / pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // 2.097.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ / upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // 2.097.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad abravīn māṃ naralokasatkṛtaḥ ; pitā mahātmā vibudhādhipopamaḥ / tad eva manye paramātmano hitaṃ ; na sarvalokeśvarabhāvam avyayam // 2.097.024 vaṃśastha [12: jtjr] tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ / śocatām eva rajanī duḥkhena vyatyavartata // 2.098.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ / mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // 2.098.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt / bharatas tu suhṛnmadhye rāmavacanam abravīt // 2.098.003 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama / tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // 2.098.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatevāmbuvegena bhinnaḥ setur jalāgame / durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // 2.098.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ / anugantuṃ na śaktir me gatiṃ tava mahīpate // 2.098.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sujīvaṃ nityaśas tasya yaḥ parair upajīvyate / rāma tena tu durjīvaṃ yaḥ parān upajīvati // 2.098.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ / hrasvakena durāroho rūḍhaskandho mahādrumaḥ // 2.098.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa yadā puṣpito bhūtvā phalāni na vidarśayet / sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // 2.098.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣopamā mahābāho tvam arthaṃ vettum arhasi / yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // 2.098.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ / pratapantam ivādityaṃ rājye sthitam ariṃdamam // 2.098.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ / antaḥpura gatā nāryo nandantu susamāhitāḥ // 2.098.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya sādhv ity amanyanta nāgarā vividhā janāḥ / bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // 2.098.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam / rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // 2.098.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ / itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // 2.098.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // 2.098.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam / evaṃ narasya jātasya nānyatra maraṇād bhayam // 2.098.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati / tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // 2.098.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha / āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // 2.098.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānam anuśoca tvaṃ kim anyam anuśocasi / āyus te hīyate yasya sthitasya ca gatasya ca // 2.098.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahaiva mṛtyur vrajati saha mṛtyur niṣīdati / gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // 2.098.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ / jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // 2.098.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nandanty udita āditye nandanty astam ite ravau / ātmano nāvabudhyante manuṣyā jīvitakṣayam // 2.098.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam / ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // 2.098.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave / sametya ca vyapeyātāṃ kālam āsādya kaṃ cana // 2.098.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca / sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // 2.098.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate / tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // 2.098.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ / aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // 2.098.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ / tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // 2.098.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayasaḥ patamānasya srotaso vānivartinaḥ / ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // 2.098.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ / dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // 2.098.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt / arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ // 2.098.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān / uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // 2.098.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ / daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // 2.098.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati / tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // 2.098.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete bahuvidhāḥ śokā vilāpa rudite tathā / varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // 2.098.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm / tathā pitrā niyukto 'si vaśinā vadatāmv vara // 2.098.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā / tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // 2.098.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama / tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // 2.098.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu virate rāme vacanam arthavat / uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // 2.098.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ko hi syād īdṛśo loke yādṛśas tvam ariṃdama / na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // 2.098.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān / yathā mṛtas tathā jīvan yathāsati tathā sati // 2.098.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ / sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // 2.098.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ / sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // 2.098.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam / aviṣahyatamaṃ duḥkham āsādayitum arhati // 2.098.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam / kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // 2.098.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmabandhena baddho 'smi tenemāṃ neha mātaram / hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // 2.098.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ / jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // 2.098.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca / tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // 2.098.049 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam / striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // 2.098.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antakāle hi bhūtāni muhyantīti purāśrutiḥ / rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // 2.098.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt / tātasya yad atikrāntaṃ pratyāharatu tad bhavān // 2.098.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitur hi samatikrāntaṃ putro yaḥ sādhu manyate / tad apatyaṃ mataṃ loke viparītam ato 'nyathā // 2.098.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ / abhipat tat kṛtaṃ karma loke dhīravigarhitam // 2.098.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ / paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // 2.098.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam / īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // 2.098.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha kleśajam eva tvaṃ dharmaṃ caritum icchasi / dharmeṇa caturo varṇān pālayan kleśam āpnuhi // 2.098.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam / āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // 2.098.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutena bālaḥ sthānena janmanā bhavato hy aham / sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // 2.098.059 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham / bhavatā ca vinā bhūto na vartayitum utsahe // 2.098.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam / anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // 2.098.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ / ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // 2.098.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja / vijitya tarasā lokān marudbhir iva vāsavaḥ // 2.098.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan / suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // 2.098.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyārya muditāḥ santu suhṛdas te 'bhiṣecane / adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa // 2.098.065 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha / adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // 2.098.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi / bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // 2.098.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ / gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // 2.098.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi rāmo bharatena tāmyata ; prasādyamānaḥ śirasā mahīpatiḥ / na caiva cakre gamanāya sattvavān ; matiṃ pitus tadvacane pratiṣṭhitaḥ // 2.098.069 vaṃśastha [12: jtjr] tad adbhutaṃ sthairyam avekṣya rāghave ; samaṃ jano harṣam avāpa duḥkhitaḥ / na yāty ayodhyām iti duḥkhito 'bhavat ; sthirapratijñatvam avekṣya harṣitaḥ // 2.098.070 vaṃśastha [12: jtjr] tam ṛtvijo naigamayūthavallabhās ; tathā visaṃjñāśrukalāś ca mātaraḥ / tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ ; praṇamya rāmaṃ ca yayācire saha // 2.098.071 vaṃśastha [12: jtjr] punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ / pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // 2.099.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ / jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // 2.099.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan / mātāmahe samāśrauṣīd rājyaśulkam anuttamam // 2.099.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devāsure ca saṃgrāme jananyai tava pārthivaḥ / saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // 2.099.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī / ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // 2.099.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava rājyaṃ naravyāghra mama pravrājanaṃ tathā / tac ca rājā tathā tasyai niyuktaḥ pradadau varam // 2.099.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena pitrāham apy atra niyuktaḥ puruṣarṣabha / caturdaśa vane vāsaṃ varṣāṇi varadānikam // 2.099.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ / śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // 2.099.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavān api tathety eva pitaraṃ satyavādinam / kartum arhati rājendraṃ kṣipram evābhiṣecanāt // 2.099.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṇān mocaya rājānaṃ matkṛte bharata prabhum / pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // 2.099.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyate hi purā tāta śrutir gītā yaśasvinī / gayena yajamānena gayeṣv eva pitṝn prati // 2.099.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ / tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ // 2.099.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ / teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet // 2.099.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ rājarṣayaḥ sarve pratītā rājanandana / tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // 2.099.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāṃ gaccha bharata prakṛtīr anurañjaya / śatrughna sahito vīra saha sarvair dvijātibhiḥ // 2.099.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pravekṣye daṇḍakāraṇyam aham apy avilambayan / ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // 2.099.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ rājā bhava bharata svayaṃ narāṇāṃ ; vanyānām aham api rājarāṇ mṛgāṇām / gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ ; saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // 2.099.017 praharṣiṇī [13: mnjrg] chāyāṃ te dinakarabhāḥ prabādhamānaṃ ; varṣatraṃ bharata karotu mūrdhni śītām / eteṣām aham api kānanadrumāṇāṃ ; chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // 2.099.018 praharṣiṇī [13: mnjrg] śatrughnaḥ kuśalamatis tu te sahāyaḥ ; saumitrir mama viditaḥ pradhānamitram / catvāras tanayavarā vayaṃ narendraṃ ; satyasthaṃ bharata carāma mā viṣādam // 2.099.019 praharṣiṇī [13: mnjrg] āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ / uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // 2.100.001 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā / prākṛtasya narasyeva ārya buddhes tapasvinaḥ // 2.100.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit / yad eko jāyate jantur eka eva vinaśyati // 2.100.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān mātā pitā ceti rāma sajjeta yo naraḥ / unmatta iva sa jñeyo nāsti kācid dhi kasya cit // 2.100.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset / utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // 2.100.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu / āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // 2.100.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama / āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // 2.100.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samṛddhāyām ayodhyāyām ātmānam abhiṣecaya / ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate // 2.100.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājabhogān anubhavan mahārhān pārthivātmaja / vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // 2.100.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana / anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // 2.100.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai / pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // 2.100.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) arthadharmaparā ye ye tāṃs tāñ śocāmi netarān / te hi duḥkham iha prāpya vināśaṃ pretya bhejire // 2.100.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ / annasyopadravaṃ paśya mṛto hi kim aśiṣyati // 2.100.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi bhuktam ihānyena deham anyasya gacchati / dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // 2.100.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ / yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // 2.100.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nāsti param ity eva kuru buddhiṃ mahāmate / pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // 2.100.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm / rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // 2.100.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ / uvāca parayā yuktyā svabuddhyā cāvipannayā // 2.101.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān / akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // 2.101.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ / mānaṃ na labhate satsu bhinnacāritradarśanaḥ // 2.101.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kulīnam akulīnaṃ vā vīraṃ puruṣamāninam / cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // 2.101.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anārays tv ārya saṃkāśaḥ śaucād dhīnas tathā śuciḥ / lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // 2.101.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram / abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // 2.101.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ / bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // 2.101.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām / anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // 2.101.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate / yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // 2.101.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam / tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // 2.101.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣayaś caiva devāś ca satyam eva hi menire / satyavādī hi loke 'smin paramaṃ gacchati kṣayam // 2.101.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvijante yathā sarpān narād anṛtavādinaḥ / dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // 2.101.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyam eveśvaro loke satyaṃ padmā samāśritā / satyamūlāni sarvāṇi satyān nāsti paraṃ padam // 2.101.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca / vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // 2.101.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaḥ pālayate lokam ekaḥ pālayate kulam / majjaty eko hi niraya ekaḥ svarge mahīyate // 2.101.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye / satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // 2.101.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ / setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // 2.101.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asatyasaṃdhasya sataś calasyāsthiracetasaḥ / naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // 2.101.018 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam / bhāraḥ satpuruṣācīrṇas tad artham abhinandyate // 2.101.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam / kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // 2.101.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kāyena kurute pāpaṃ manasā saṃpradhārya ca / anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // 2.101.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi / svargasthaṃ cānubadhnanti satyam eva bhajeta tat // 2.101.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām / āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // 2.101.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ / bharatasya kariṣyāmi vaco hitvā guror vacaḥ // 2.101.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthirā mayā pratijñātā pratijñā gurusaṃnidhau / prahṛṣṭamānasā devī kaikeyī cābhavat tadā // 2.101.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ / mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan // 2.101.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye / akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // 2.101.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham / agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // 2.101.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ / tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // 2.101.029 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) satyaṃ ca dharmaṃ ca parākramaṃ ca ; bhūtānukampāṃ priyavāditāṃ ca / dvijātidevātithipūjanaṃ ca ; panthānam āhus tridivasya santaḥ // 2.101.030 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dharme ratāḥ satpuruṣaiḥ sametās ; tejasvino dānaguṇapradhānāḥ / ahiṃsakā vītamalāś ca loke ; bhavanti pūjyā munayaḥ pradhānāḥ // 2.101.031 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kruddham ājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha / jābālir api jānīte lokasyāsya gatāgatim // 2.102.001.1 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nivartayitu kāmas tu tvām etad vākyam abravīt // 2.102.001.2 anuṣṭubh (ardham eva: pathyā) imāṃ lokasamutpattiṃ lokanātha nibodha me / sarvaṃ salilam evāsīt pṛthivī yatra nirmitā // 2.102.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // 2.102.002.2 anuṣṭubh (ardham eva: pathyā) sa varāhas tato bhūtvā projjahāra vasuṃdharām / asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // 2.102.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāśaprabhavo brahmā śāśvato nitya avyayaḥ / tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // 2.102.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vivasvān kaśyapāj jajñe manur vaivastavaḥ smṛtaḥ / sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // 2.102.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī / tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // 2.102.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ / kukṣer athātmajo vīro vikukṣir udapadyata // 2.102.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // 2.102.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānā vṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare / anaraṇye mahārāje taskaro vāpi kaś cana // 2.102.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha / tasmāt pṛthor mahārājas triśaṅkur udapadyata // 2.102.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // 2.102.010.2 anuṣṭubh (ardham eva: pathyā) triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ / dhundhumārān mahātejā yuvanāśvo vyajāyata // 2.102.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvanāśva sutaḥ śrīmān māndhātā samapadyata / māndhātus tu mahātejāḥ susaṃdhir udapadyata // 2.102.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit / yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // 2.102.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatāt tu mahābāhor asito nāma jāyata / yasyaite pratirājāna udapadyanta śatravaḥ // 2.102.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // 2.102.014.2 anuṣṭubh (ardham eva: pathyā) tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ / sa ca śailavare ramye babhūvābhirato muniḥ // 2.102.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // 2.102.015.2 anuṣṭubh (ardham eva: ma-vipulā) bhārgavaś cyavano nāma himavantam upāśritaḥ / tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // 2.102.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tām abhyavadad vipro varepsuṃ putrajanmani / tataḥ sā gṛham āgamya devī putraṃ vyajāyata // 2.102.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sapatnyā tu garas tasyai datto garbhajighāṃsayā / gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // 2.102.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā sagaro nāma yaḥ samudram akhānayat / iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // 2.102.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam / jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // 2.102.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṃśumān iti putro 'bhūd asamañjasya vīryavān / dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // 2.102.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ / kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // 2.102.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // 2.102.023 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ / yas tu tad vīryam āsādya sahaseno vyanīnaśat // 2.102.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ / sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ // 2.102.025 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ / praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // 2.102.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ / nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // 2.102.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajaś ca suvrataś caiva nābhāgasya sutāv ubhau / ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // 2.102.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ / tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // 2.102.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ / pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // 2.102.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāghavāṇāṃ kuladharmam ātmanaḥ ; sanātanaṃ nādya vihātum arhasi / prabhūtaratnām anuśādhi medinīṃ ; prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // 2.102.031 vaṃśastha [12: jtjr] vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ / abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // 2.103.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣasyeha jātasya bhavanti guravas trayaḥ / ācāryaś caiva kākutstha pitā mātā ca rāghava // 2.103.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha / prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // 2.103.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa te 'haṃ pitur ācāryas tava caiva paraṃtapa / mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // 2.103.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ / eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // 2.103.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum / asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // 2.103.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya vacaḥ kurvan yācamānasya rāghava / ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // 2.103.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam / pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // 2.103.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā / na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // 2.103.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāśakti pradānena snāpanāc chādanena ca / nityaṃ ca priyavādena tathā saṃvardhanena ca // 2.103.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi rājā janayitā pitā daśaratho mama / ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // 2.103.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktas tu rāmeṇa bharataḥ pratyanantaram / uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // 2.103.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha me sthaṇḍile śīghraṃ kuśān āstara sārathe / āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // 2.103.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāhāro nirāloko dhanahīno yathā dvijaḥ / śeṣye purastāc chālāyā yāvan na pratiyāsyati // 2.103.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ / kuśottaram upasthāpya bhūmāv evāstarat svayam // 2.103.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca mahātejā rāmo rājarṣisattamāḥ / kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // 2.103.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇo hy ekapārśvena narān roddhum ihārhati / na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // 2.103.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam / puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // 2.103.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsīnas tv eva bharataḥ paurajānapadaṃ janam / uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // 2.103.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te tam ūcur mahātmānaṃ paurajānapadā janāḥ / kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // 2.103.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati / ata eva na śaktāḥ smo vyāvartayitum añjasā // 2.103.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām ājñāya vacanaṃ rāmo vacanam abravīt / evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // 2.103.022 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava / uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // 2.103.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt / śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // 2.103.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram / āryaṃ paramadharmajñam abhijānāmi rāghavam // 2.103.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ / aham eva nivatsyāmi caturdaśa vane samāḥ // 2.103.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dharmātmā tasya tathyena bhrātur vākyena vismitaḥ / uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam // 2.103.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama / na tal lopayituṃ śakyaṃ mayā vā bharatena vā // 2.103.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upadhir na mayā kāryo vanavāse jugupsitaḥ / yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // 2.103.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam / sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // 2.103.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena dharmaśīlena vanāt pratyāgataḥ punaḥ / bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // 2.103.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam / anṛtān mocayānena pitaraṃ taṃ mahīpatim // 2.103.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam / vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // 2.104.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ / tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // 2.104.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa dhanyo yasya putrau dvau dharmajñau dharmavikramau / śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe // 2.104.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ / bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // 2.104.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kule jāta mahāprājña mahāvṛtta mahāyaśaḥ / grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // 2.104.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ / anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ // 2.104.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ / rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // 2.104.007 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) hlāditas tena vākyena śubhena śubhadarśanaḥ / rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // 2.104.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) srastagātras tu bharataḥ sa vācā sajjamānayā / kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // 2.104.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rājadharmam anuprekṣya kuladharmānusaṃtatim / kartum arhasi kākutstha mama mātuś ca yācanām // 2.104.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣituṃ sumahad rājyam aham ekas tu notsahe / paurajānapadāṃś cāpi raktān rañjayituṃ tathā // 2.104.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ / tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // 2.104.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi / śaktimān asi kākutstha lokasya paripālane // 2.104.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā / bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ // 2.104.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt / śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam // 2.104.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā / bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // 2.104.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ / sarvakāryāṇi saṃmantrya sumahānty api kāraya // 2.104.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet / atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // 2.104.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam / na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // 2.104.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt / tejasādityasaṃkāśaṃ pratipaccandradarśanam // 2.104.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) adhirohārya pādābhyāṃ pāduke hemabhūṣite / ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // 2.104.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca / prāyacchat sumahātejā bharatāya mahātmane // 2.104.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pāduke te bharataḥ pratāpavān ; svalaṃkṛte saṃparigṛhya dharmavit / pradakṣiṇaṃ caiva cakāra rāghavaṃ ; cakāra caivottamanāgamūrdhani // 2.104.023 vaṃśastha [12: jtjr] athānupūrvyāt pratipūjya taṃ janaṃ ; gurūṃś ca mantriprakṛtīs tathānujau / vyasarjayad rāghavavaṃśavardhanaḥ ; sthitaḥ svadharme himavān ivācalaḥ // 2.104.024 vaṃśastha [12: jtjr] taṃ mātaro bāṣpagṛhītakaṇṭho ; duḥkhena nāmantrayituṃ hi śekuḥ / sa tv eva mātṝr abhivādya sarvā ; rudan kuṭīṃ svāṃ praviveśa rāmaḥ // 2.104.025 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ śirasi kṛtvā tu pāduke bharatas tadā / āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // 2.105.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ / agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // 2.105.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā / pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // 2.105.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyan dhātusahasrāṇi ramyāṇi vividhāni ca / prayayau tasya pārśvena sasainyo bharatas tadā // 2.105.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adūrāc citrakūṭasya dadarśa bharatas tadā / āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // 2.105.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa tam āśramam āgamya bharadvājasya buddhimān / avatīrya rathāt pādau vavande kulanandanaḥ // 2.105.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt / api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // 2.105.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu bharato bharadvājena dhīmatā / pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // 2.105.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ / rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // 2.105.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ / caturdaśa hi varṣāṇi ya pratijñā pitur mama // 2.105.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha / vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // 2.105.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite / ayodhyāyāṃ mahāprājña yogakṣemakare tava // 2.105.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ / pāduke hemavikṛte mama rājyāya te dadau // 2.105.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nivṛtto 'ham anujñāto rāmeṇa sumahātmanā / ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // 2.105.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / bharadvājaḥ śubhataraṃ munir vākyam udāharat // 2.105.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) naitac citraṃ naravyāghra śīlavṛttavatāṃ vara / yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // 2.105.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amṛtaḥ sa mahābāhuḥ pitā daśarathas tava / yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // 2.105.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ / āmantrayitum ārebhe caraṇāv upagṛhya ca // 2.105.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ / bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // 2.105.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ / punar nivṛttā vistīrṇā bharatasyānuyāyinī // 2.105.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm / dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // 2.105.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ / śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // 2.105.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha / bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // 2.105.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārathe paśya vidhvastā ayodhyā na prakāśate / nirākārā nirānandā dīnā pratihatasvanā // 2.105.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ / ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // 2.106.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) biḍālolūkacaritām ālīnanaravāraṇām / timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // 2.106.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām / graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // 2.106.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām / līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // 2.106.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vidhūmām iva hemābhām adhvarāgnisamutthitām / havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // 2.106.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhvastakavacāṃ rugṇagajavājirathadhvajām / hatapravīrām āpannāṃ camūm iva mahāhave // 2.106.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām / praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // 2.106.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ / sutyākāle vinirvṛtte vediṃ gataravām iva // 2.106.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam / govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // 2.106.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ / viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // 2.106.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām / saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // 2.106.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpanaddhāṃ vasantānte mattabhramaraśālinīm / drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva // 2.106.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām / pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // 2.106.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām / hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // 2.106.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām / upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // 2.106.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām / bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // 2.106.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasā yuddhaśauṇḍena hayāroheṇa vāhitām / nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // 2.106.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam / pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // 2.106.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ / vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // 2.106.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu khalv adya gambhīro mūrchito na niśamyate / yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // 2.106.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ / dhūpitāgarugandhaś ca na pravāti samantataḥ // 2.106.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ / pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ // 2.106.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // 2.106.022.2 anuṣṭubh (ardham eva: pathyā) taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ / saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // 2.106.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ / tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // 2.106.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ / bharataḥ śokasaṃtapto gurūn idam athābravīt // 2.107.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ / tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // 2.107.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gataś ca hi divaṃ rājā vanasthaś ca gurur mama / rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // 2.107.003 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // 2.107.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā / vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // 2.107.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde / āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // 2.107.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam / abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // 2.107.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ / āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // 2.107.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau / yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // 2.107.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrato puravas tatra vasiṣṭha pramukhā dvijāḥ / prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // 2.107.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam / prayayau bharate yāte sarve ca puravāsinaḥ // 2.107.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ / nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // 2.107.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ / avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // 2.107.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam / yogakṣemavahe ceme pāduke hemabhūṣite // 2.107.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // 2.107.014.2 anuṣṭubh (ardham eva: pathyā) kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam / caraṇau tau tu rāmasya drakṣyāmi sahapādukau // 2.107.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ / nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // 2.107.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavāya ca saṃnyāsaṃ dattveme varapāduke / rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // 2.107.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣikte tu kākutsthe prahṛṣṭamudite jane / prītir mama yaśaś caiva bhaved rājyāc caturguṇam // 2.107.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ / nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // 2.107.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ / nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // 2.107.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ / bhrātur vacanakārī ca pratijñāpāragas tadā // 2.107.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāduke tv abhiṣicyātha nandigrāme 'vasat tadā / bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // 2.107.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratiprayāte bharate vasan rāmas tapovane / lakṣayām āsa sodvegam athautsukyaṃ tapasvinām // 2.108.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ye tatra citrakūṭasya purastāt tāpasāśrame / rāmam āśritya niratās tān alakṣayad utsukān // 2.108.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ / anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // 2.108.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ / kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // 2.108.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi / dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // 2.108.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me / lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // 2.108.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi / pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // 2.108.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ / vepamāna ivovāca rāmaṃ bhūtadayāparam // 2.108.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā / calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // 2.108.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvannimittam idaṃ tāvat tāpasān prati vartate / rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // 2.108.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ / utpāṭya tāpasān sarvāñ janasthānaniketanān // 2.108.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ / avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // 2.108.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase / tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // 2.108.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api / nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ // 2.108.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apraśastair aśucibhiḥ saṃprayojya ca tāpasān / pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ // 2.108.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) teṣu teṣv āśramasthāneṣv abuddham avalīya ca / ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // 2.108.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā / kalaśāṃś ca pramṛdnanti havane samupasthite // 2.108.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tair durātmabhir āviṣṭān āśramān prajihāsavaḥ / gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // 2.108.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat purā rāma śārīrām upahiṃsāṃ tapasviṣu / darśayati hi duṣṭās te tyakṣyāma imam āśramam // 2.108.019 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bahumūlaphalaṃ citram avidūrād ito vanam / purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // 2.108.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharas tvayy api cāyuktaṃ purā tāta pravartate / sahāsmābhir ito gaccha yadi buddhiḥ pravartate // 2.108.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakalatrasya saṃdeho nityaṃ yat tasya rāghava / samarthasyāpi hi sato vāso duḥkha ihādya te // 2.108.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ity uktavantaṃ rāmas taṃ rājaputras tapasvinam / na śaśākottarair vākyair avaroddhuṃ samutsukam // 2.108.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) abhinandya samāpṛcchya samādhāya ca rāghavam / sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // 2.108.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād ; deśāt tasmāccit kulapatim abhivādyarṣim / samyakprītais tair anumata upadiṣṭārthaḥ ; puṇyaṃ vāsāya svanilayam upasaṃpede // 2.108.025 asaṃbādhā [14: mtnsgg] (? 3 eva pādāḥ yuktāḥ) āśramaṃ tv ṛṣivirahitaṃ prabhuḥ ; kṣaṇam api na jahau sa rāghavaḥ / rāghavaṃ hi satatam anugatās ; tāpasāś carṣicaritadhṛtaguṇāḥ // 2.108.026 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [11: rnnlg], ajñātam [11: nnrlg], ajñātam [11: rnslg], ajñātam [12: rBns] rāghavas tv apayāteṣu tapasviṣu vicintayan / na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // 2.109.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ / sā ca me smṛtir anveti tān nityam anuśocataḥ // 2.109.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) skandhāvāraniveśena tena tasya mahātmanaḥ / hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // 2.109.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād anyatra gacchāma iti saṃcintya rāghavaḥ / prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // 2.109.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ / taṃ cāpi bhagavān atriḥ putravat pratyapadyata // 2.109.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayam ātithyam ādiśya sarvam asya susatkṛtam / saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // 2.109.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām / sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ // 2.109.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm / pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // 2.109.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm / daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // 2.109.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā / ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // 2.109.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ / anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // 2.109.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devakāryanimittaṃ ca yayā saṃtvaramāṇayā / daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // 2.109.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm / abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // 2.109.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ / sītām uvāca dharmajñām idaṃ vacanam uttamam // 2.109.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rājaputri śrutaṃ tv etan muner asya samīritam / śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // 2.109.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anasūyeti yā loke karmabhiḥ kyātim āgatā / tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // 2.109.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī / tām atripatnīṃ dharmajñām abhicakrāma maithilī // 2.109.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām / satataṃ vepamānāṅgīṃ pravāte kadalī yathā // 2.109.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu sītā mahābhāgām anasūyāṃ pativratām / abhyavādayad avyagrā svaṃ nāma samudāharat // 2.109.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya ca vaidehī tāpasīṃ tām aninditām / baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // 2.109.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm / sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // 2.109.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini / avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // 2.109.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nagarastho vanastho vā pāpo vā yadi vāśubhaḥ / yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // 2.109.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ / strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ // 2.109.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham / sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // 2.109.025 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) na tv evam avagacchanti guṇa doṣam asat striyaḥ / kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // 2.109.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili / akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ // 2.109.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ / striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // 2.109.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tv evam uktā vaidehī anasūyān asūyayā / pratipūjya vaco mandaṃ pravaktum upacakrame // 2.110.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) naitad āścaryam āryāyā yan māṃ tvam anubhāṣase / viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // 2.110.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ / advaidham upavartavyas tathāpy eṣa mayā bhavet // 2.110.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ / sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ // 2.110.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ / tām eva nṛpanārīṇām anyāsām api vartate // 2.110.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ / mātṛvad vartate vīro mānam utsṛjya dharmavit // 2.110.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham / samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // 2.110.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prāṇipradānakāle ca yat purā tv agnisaṃnidhau / anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // 2.110.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi / patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // 2.110.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate / tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // 2.110.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) variṣṭhā sarvanārīṇām eṣā ca divi devatā / rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // 2.110.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ / devaloke mahīyante puṇyena svena karmaṇā // 2.110.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ / śirasy āghrāya covāca maithilīṃ harṣayanty uta // 2.110.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) niyamair vividhair āptaṃ tapo hi mahad asti me / tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // 2.110.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili / prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me // 2.110.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtam ity abravīt sītā tapobalasamanvitām // 2.110.015.2 anuṣṭubh (ardham eva: pathyā) sā tv evam uktā dharmajñā tayā prītatarābhavat / saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // 2.110.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca / aṅgarāgaṃ ca vaidehi mahārham anulepanam // 2.110.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā dattam idaṃ sīte tava gātrāṇi śobhayet / anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // 2.110.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgarāgeṇa divyena liptāṅgī janakātmaje / śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // 2.110.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā / maithilī pratijagrāha prītidānam anuttamam // 2.110.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca tat sītā prītidānaṃ yaśasvinī / śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // 2.110.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā sītām upāsīnām anasūyā dṛḍhavratā / vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām // 2.110.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃvare kila prāptā tvam anena yaśasvinā / rāghaveṇeti me sīte kathā śrutim upāgatā // 2.110.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili / yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // 2.110.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam uktā tu sā sītā tāṃ tato dharmacāriṇīm / śrūyatām iti coktvā vai kathayām āsa tāṃ kathām // 2.110.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithilādhipatir vīro janako nāma dharmavit / kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // 2.110.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam / ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // 2.110.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ / pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat // 2.110.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anapatyena ca snehād aṅkam āropya ca svayam / mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // 2.110.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarikṣe ca vāg uktāpratimā mānuṣī kila / evam etan narapate dharmeṇa tanayā tava // 2.110.030 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ / avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // 2.110.031 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā / tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // 2.110.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā / cintām abhyagamad dīno vittanāśād ivādhanaḥ // 2.110.033 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt / pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // 2.110.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ / cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha // 2.110.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan / sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // 2.110.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya buddhir iyaṃ jātā cintayānasya saṃtatam / svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // 2.110.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāyajñe tadā tasya varuṇena mahātmanā / dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau // 2.110.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt / tan na śaktā namayituṃ svapneṣv api narādhipāḥ // 2.110.039 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā / samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // 2.110.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ / tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // 2.110.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham / abhivādya nṛpā jagmur aśaktās tasya tolane // 2.110.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ / viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // 2.110.043 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ / viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // 2.110.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau / sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau // 2.110.045.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktas tena vipreṇa tad dhanuḥ samupānayat // 2.110.045.2 anuṣṭubh (ardham eva: pathyā) nimeṣāntaramātreṇa tad ānamya sa vīryavān / jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān // 2.110.046 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ / tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // 2.110.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā / udyatā dātum udyamya jalabhājanam uttamam // 2.110.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ / avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // 2.110.049 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam / mama pitrā ahaṃ dattā rāmāya viditātmane // 2.110.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama caivānujā sādhvī ūrmilā priyadarśanā / bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // 2.110.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare / anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // 2.110.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām / paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // 2.111.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā / yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // 2.111.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rame 'haṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi / ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // 2.111.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām / saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // 2.111.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ / sahitā upavartante salilāplutavalkalāḥ // 2.111.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam / kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // 2.111.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpaparṇā hi taravo ghanībhūtāḥ samantataḥ / viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // 2.111.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rajanī rasasattvāni pracaranti samantataḥ / tapovanamṛgā hy ete veditīrtheṣu śerate // 2.111.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā / jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare // 2.111.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyatām anujānāmi rāmasyānucarī bhava / kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // 2.111.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili / prītiṃ janaya me vatsa divyālaṃkāraśobhinī // 2.111.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tadā samalaṃkṛtya sītā surasutopamā / praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // 2.111.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ / rāghavaḥ prītidānena tapasvinyā jaharṣa ca // 2.111.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī / prītidānaṃ tapasvinyā vasanābharaṇasrajām // 2.111.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ / maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // 2.111.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ / arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // 2.111.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān / āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // 2.111.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ / vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // 2.111.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane / anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // 2.111.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itīva taiḥ prāñjalibhis tapasvibhir ; dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ / vanaṃ sabhāryaḥ praviveśa rāghavaḥ ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam // 2.111.020 vaṃśastha [12: jtjr] praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān / dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam // 3.001.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam / yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam // 3.001.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā / pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // 3.001.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ / samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam // 3.001.004 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam / balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam // 3.001.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā / phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ // 3.001.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam / puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ // 3.001.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam / brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam // 3.001.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam / abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ // 3.001.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ / abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm // 3.001.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ / maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ // 3.001.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām / dadṛśur vismitākārā rāmasya vanavāsinaḥ // 3.001.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva / āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ // 3.001.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ / atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // 3.001.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmasya satkṛtya vidhinā pāvakopamāḥ / ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ // 3.001.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ / nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan // 3.001.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ / pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ // 3.001.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrasyaiva caturbhāgaḥ prajā rakṣati rāghava / rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ // 3.001.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ / nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ // 3.001.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ / rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ // 3.001.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam / anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan // 3.001.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ / nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram // 3.001.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati / āmantrya sa munīn sarvān vanam evānvagāhata // 3.002.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam / dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam // 3.002.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣkūjanānāśakuni jhillikā gaṇanāditam / lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha // 3.002.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vanamadhye tu kākutsthas tasmin ghoramṛgāyute / dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam // 3.002.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram / bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam // 3.002.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam / trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // 3.002.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa / saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat // 3.002.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avasajyāyase śūle vinadantaṃ mahāsvanam / sa rāmo lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm // 3.002.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ / sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm // 3.002.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgenādāya vaidehīm apakramya tato 'bravīt / yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau // 3.002.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau / kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha // 3.002.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharmacāriṇau pāpau kau yuvāṃ munidūṣakau / ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ // 3.002.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan / iyaṃ nārī varārohā mama bharyā bhaviṣyati // 3.002.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe // 3.002.013.2 anuṣṭubh (ardham eva: pathyā) tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ / śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā // 3.002.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītā prāvepatodvegāt pravāte kadalī yathā // 3.002.014.2 anuṣṭubh (ardham eva: pathyā) tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām / abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā // 3.002.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya saumya narendrasya janakasyātmasaṃbhavām / mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām // 3.002.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm // 3.002.016.2 anuṣṭubh (ardham eva: pathyā) yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat / kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa // 3.002.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā na tuṣyati rājyena putrārthe dīrghadarśinī / yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam // 3.002.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyedānīṃ sakāmā sā yā mātā mama madhyamā // 3.002.018.2 anuṣṭubh (ardham eva: pathyā) parasparśāt tu vaidehyā na duḥkhataram asti me / pitur vināśāt saumitre svarājyaharaṇāt tathā // 3.002.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iti bruvati kākutsthe bāṣpaśokapariplute / abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan // 3.002.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ / mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase // 3.002.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śareṇa nihatasyādya mayā kruddhena rakṣasaḥ / virādhasya gatāsor hi mahī pāsyati śoṇitam // 3.002.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyakāme mama krodho bharate yo babhūva ha / taṃ virādhe vimokṣyāmi vajrī vajram ivācale // 3.002.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama bhujabalavegavegitaḥ ; patatu śaro 'sya mahān mahorasi / vyapanayatu tanoś ca jīvitaṃ ; patatu tataś ca mahīṃ vighūrṇitaḥ // 3.002.024 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 athovāca punar vākyaṃ virādhaḥ pūrayan vanam / ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // 3.003.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca tato rāmo rākṣasaṃ jvalitānanam / pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ // 3.003.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau / tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān // 3.003.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca virādhas tu rāmaṃ satyaparākramam / hanta vakṣyāmi te rājan nibodha mama rāghava // 3.003.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putraḥ kila jayasyāhaṃ mātā mama śatahradā / virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ // 3.003.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasā cāpi me prāptā brahmaṇo hi prasādajā / śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca // 3.003.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsṛjya pramadām enām anapekṣau yathāgatam / tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade // 3.003.007 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ / rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ // 3.003.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam / raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi // 3.003.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān / suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha // 3.003.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanuṣā jyāguṇavatā saptabāṇān mumoca ha / rukmapuṅkhān mahāvegān suparṇānilatulyagān // 3.003.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ / nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // 3.003.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam / pragṛhyāśobhata tadā vyāttānana ivāntakaḥ // 3.003.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam / dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ // 3.003.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha / rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ // 3.003.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ / dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ // 3.003.016.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham // 3.003.016.2 anuṣṭubh (ardham eva: pathyā) kausalyā suprajās tāta rāmas tvaṃ vidito mayā / vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ // 3.003.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum / tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi // 3.003.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ / yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge // 3.003.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati / iti vaiśravaṇo rājā rambhāsaktam uvāca ha // 3.003.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anupasthīyamāno māṃ saṃkruddho vyajahāra ha / tava prasādān mukto 'ham abhiśāpāt sudāruṇāt // 3.003.021.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa // 3.003.021.2 anuṣṭubh (ardham eva: pathyā) ito vasati dharmātmā śarabhaṅgaḥ pratāpavān / adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ // 3.003.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati / avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja // 3.003.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ / avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // 3.003.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ / babhūva svargasaṃprāpto nyastadeho mahābalaḥ // 3.003.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam / virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // 3.003.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu tau kāñcanacitrakārmukau ; nihatya rakṣaḥ parigṛhya maithilīm / vijahratus tau muditau mahāvane ; divi sthitau candradivākarāv iva // 3.003.027 vaṃśastha [12: jtjr] hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane / tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān // 3.004.001.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ // 3.004.001.2 anuṣṭubh (ardham eva: pathyā) kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ / abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam // 3.004.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha // 3.004.003 anuṣṭubh (ardham eva: pathyā) tasya devaprabhāvasya tapasā bhāvitātmanaḥ / samīpe śarabhaṅgasya dadarśa mahad adbhutam // 3.004.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam / asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram // 3.004.005 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam / tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ // 3.004.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) haribhir vājibhir yuktam antarikṣagataṃ ratham / dadarśādūratas tasya taruṇādityasaṃnibham // 3.004.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham / apaśyad vimalaṃ chatraṃ citramālyopaśobhitam // 3.004.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāmaravyajane cāgrye rukmadaṇḍe mahādhane / gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani // 3.004.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ / antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire // 3.004.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt / ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ // 3.004.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarikṣagatā divyās ta ime harayo dhruvam // 3.004.011.2 anuṣṭubh (ardham eva: pathyā) ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham / śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ // 3.004.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ / rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam // 3.004.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad dhi kila devānāṃ vayo bhavati nityadā / yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ // 3.004.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa / yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe // 3.004.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evam uktvā saumitrim ihaiva sthīyatām iti / abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati // 3.004.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ / śarabhaṅgam anujñāpya vibudhān idam abravīt // 3.004.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihopayāty asau rāmo yāvan māṃ nābhibhāṣate / niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati // 3.004.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam / karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram // 3.004.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti vajrī tam āmantrya mānayitvā ca tāpasaṃ / rathena hariyuktena yayau divam ariṃdamaḥ // 3.004.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ / agnihotram upāsīnaṃ śarabhaṅgam upāgamat // 3.004.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ / niṣedus tadanujñātā labdhavāsā nimantritāḥ // 3.004.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ / śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat // 3.004.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mām eṣa varado rāma brahmalokaṃ ninīṣati / jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ // 3.004.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ahaṃ jñātvā naravyāghra vartamānam adūrataḥ / brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim // 3.004.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāgamya gamiṣyāmi tridivaṃ devasevitam / akṣayā naraśārdūla jitā lokā mayā śubhāḥ // 3.004.026.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān // 3.004.026.2 anuṣṭubh (ardham eva: pathyā) evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ / ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt // 3.004.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham evāhariṣyāmi sarvāṃl lokān mahāmune / āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // 3.004.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghaveṇaivam uktas tu śakratulyabalena vai / śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ // 3.004.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam / ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati // 3.004.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām / yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ // 3.004.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'gniṃ sa samādhāya hutvā cājyena mantravit / śarabhaṅgo mahātejāḥ praviveśa hutāśanam // 3.004.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ / jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam // 3.004.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata / utthāyāgnicayāt tasmāc charabhaṅgo vyarocata // 3.004.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām / devānāṃ ca vyatikramya brahmalokaṃ vyarohata // 3.004.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa puṇyakarmā bhuvane dvijarṣabhaḥ ; pitāmahaṃ sānucaraṃ dadarśa ha / pitāmahaś cāpi samīkṣya taṃ dvijaṃ ; nananda susvāgatam ity uvāca ha // 3.004.036 vaṃśastha [12: jtjr] śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ / abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ // 3.005.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ / aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ // 3.005.002 anuṣṭubh (1,2: ra-vipulā, 3,4: na-vipulā) dantolūkhalinaś caiva tathaivonmajjakāḥ pare / munayaḥ salilāhārā vāyubhakṣās tathāpare // 3.005.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ / tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ // 3.005.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sajapāś ca taponityās tathā pañcatapo'nvitāḥ / sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ // 3.005.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ // 3.005.005.2 anuṣṭubh (ardham eva: pathyā) abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam / ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ // 3.005.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ / pradhānaś cāsi nāthaś ca devānāṃ maghavān iva // 3.005.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśrutas triṣu lokeṣu yaśasā vikrameṇa ca / pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ // 3.005.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam / arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi // 3.005.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ / yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // 3.005.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva / nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ // 3.005.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm / brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate // 3.005.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ / tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ // 3.005.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān / tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam // 3.005.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām / hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane // 3.005.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pampānadīnivāsānām anumandākinīm api / citrakūṭālayānāṃ ca kriyate kadanaṃ mahat // 3.005.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam / kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ // 3.005.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ / paripālaya no rāma vadhyamānān niśācaraiḥ // 3.005.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām / idaṃ provāca dharmātmā sarvān eva tapasvinaḥ // 3.005.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam // 3.005.019.2 anuṣṭubh (ardham eva: pathyā) bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā / tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ // 3.005.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān // 3.005.020.2 anuṣṭubh (ardham eva: pathyā) dattvā varaṃ cāpi tapodhanānāṃ ; dharme dhṛtātmā sahalakṣmaṇena / tapodhanaiś cāpi sahārya vṛttaḥ ; sutīṣkṇam evābhijagāma vīraḥ // 3.005.021 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ / sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ // 3.006.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ / dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam // 3.006.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ / kānanaṃ tau viviśatuḥ sītayā saha rāghavau // 3.006.003 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam / dadarśāśramam ekānte cīramālāpariṣkṛtam // 3.006.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tāpasam āsīnaṃ malapaṅkajaṭādharam / rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata // 3.006.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ / tan mābhivada dharmajña maharṣe satyavikrama // 3.006.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam / samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // 3.006.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara / āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam // 3.006.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ / devalokam ito vīra dehaṃ tyaktvā mahītale // 3.006.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ / ihopayātaḥ kākutstho devarājaḥ śatakratuḥ // 3.006.010.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā // 3.006.010.2 anuṣṭubh (ardham eva: pathyā) teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā / matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ // 3.006.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam / pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ // 3.006.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham evāhariṣyāmi svayaṃ lokān mahāmune / āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // 3.006.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ / ākhyātaḥ śarabhaṅgena gautamena mahātmanā // 3.006.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ / abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ // 3.006.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam evāśramo rāma guṇavān ramyatām iha / ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ // 3.006.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ / aṭitvā pratigacchanti lobhayitvākutobhayāḥ // 3.006.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ / uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // 3.006.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān / hanyāṃ niśitadhāreṇa śareṇāśanivarcasā // 3.006.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ / etasminn āśrame vāsaṃ ciraṃ tu na samarthaye // 3.006.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat / anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat // 3.006.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ śubhaṃ tāpasabhojyam annaṃ ; svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām / tābhyāṃ susatkṛtya dadau mahātmā ; saṃdhyānivṛttau rajanīṃ samīkṣya // 3.006.022 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ / pariṇamya niśāṃ tatra prabhāte pratyabudhyata // 3.007.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthāya tu yathākālaṃ rāghavaḥ saha sītayā / upāspṛśat suśītena jalenotpalagandhinā // 3.007.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau / kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane // 3.007.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ / sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan // 3.007.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ / āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // 3.007.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam / ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām // 3.007.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ / dharmanityais tapodāntair viśikhair iva pāvakaiḥ // 3.007.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviṣahyātapo yāvat sūryo nātivirājite / amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ // 3.007.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvad icchāmahe gantum ity uktvā caraṇau muneḥ / vavande sahasaumitriḥ sītayā saha rāghavaḥ // 3.007.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ / gāḍham āliṅgya sasneham idaṃ vacanam abravīt // 3.007.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha / sītayā cānayā sārdhaṃ chāyayevānuvṛttayā // 3.007.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām / eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām // 3.007.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suprājyaphalamūlāni puṣpitāni vanāni ca / praśāntamṛgayūthāni śāntapakṣigaṇāni ca // 3.007.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phullapaṅkajaṣaḍāni prasannasalilāni ca / kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // 3.007.014 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca / ramaṇīyāny araṇyāni mayūrābhirutāni ca // 3.007.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyatāṃ vatsa saumitre bhavān api ca gacchatu / āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama // 3.007.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ / pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame // 3.007.017 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā / dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ // 3.007.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ābadhya ca śubhe tūṇī cāpe cādāya sasvane / niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau // 3.007.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam / vaidehī snigdhayā vācā bhartāram idam abravīt // 3.008.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān / nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha // 3.008.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trīṇy eva vyasanāny atra kāmajāni bhavanty uta / mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau // 3.008.003.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) paradārābhigamanaṃ vinā vairaṃ ca raudratā // 3.008.003.2 anuṣṭubh (ardham eva: na-vipulā) mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava / kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam // 3.008.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ / tava vaśyendriyatvaṃ ca jānāmi śubhadarśana // 3.008.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam / nirvairaṃ kriyate mohāt tac ca te samupasthitam // 3.008.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñātas tvayā vīra daṇḍakāraṇyavāsinām / ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām // 3.008.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam / prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ // 3.008.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ / tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam // 3.008.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me rocate vīra gamanaṃ daṇḍakān prati / kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama // 3.008.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ / dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // 3.008.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyāṇām iha dhanur hutāśasyendhanāni ca / samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam // 3.008.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) purā kila mahābāho tapasvī satyavāk śuciḥ / kasmiṃś cid abhavat puṇye vane ratamṛgadvije // 3.008.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ / khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk // 3.008.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ / sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ // 3.008.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ / vane tu vicaraty eva rakṣan pratyayam ātmanaḥ // 3.008.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra gacchaty upādātuṃ mūlāni ca phalāni ca / na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ // 3.008.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ / cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam // 3.008.018 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ / tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ // 3.008.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye / na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā // 3.008.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān / aparādhaṃ vinā hantuṃ lokān vīra na kāmaye // 3.008.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām / dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam // 3.008.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca / vyāviddham idam asmābhir deśadharmas tu pūjyatām // 3.008.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad āryakaluṣā buddhir jāyate śastrasevanāt / punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi // 3.008.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama / yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // 3.008.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmād arthaḥ prabhavati dharmāt prabhavate sukham / dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat // 3.008.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ / prāpyate nipuṇair dharmo na sukhāl labhyate sukham // 3.008.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane / sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ // 3.008.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strīcāpalād etad udāhṛtaṃ me ; dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ / vicārya buddhyā tu sahānujena ; yad rocate tat kuru mācireṇa // 3.008.029 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā / śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm // 3.009.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ / kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // 3.009.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ / kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti // 3.009.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ / māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ // 3.009.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasanto dharmaniratā vane mūlaphalāśanāḥ / na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ // 3.009.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāle kāle ca niratā niyamair vividhair vane / bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // 3.009.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ / asmān abhyavapadyeti mām ūcur dvijasattamāḥ // 3.009.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam / kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam // 3.009.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasīdantu bhavanto me hrīr eṣā hi mamātulā / yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ // 3.009.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau // 3.009.009.2 anuṣṭubh (ardham eva: na-vipulā) sarvair eva samāgamya vāg iyaṃ samudāhṛtā / rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ // 3.009.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati // 3.009.010.2 anuṣṭubh (ardham eva: pathyā) homakāle tu saṃprāpte parvakāleṣu cānagha / dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ // 3.009.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām / gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ // 3.009.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān / cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam // 3.009.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava / tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // 3.009.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ / rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane // 3.009.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mayā caitad vacaḥ śrutvā kārtsnyena paripālanam / ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // 3.009.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam / munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā // 3.009.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām / na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ // 3.009.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam / anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ // 3.009.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ / parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate // 3.009.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane // 3.009.020.2 anuṣṭubh (ardham eva: pathyā) ity evam uktvā vacanaṃ mahātmā ; sītāṃ priyāṃ maithila rājaputrīm / rāmo dhanuṣmān sahalakṣmaṇena ; jagāma ramyāṇi tapovanāni // 3.009.021 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā / pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha // 3.010.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau paśyamānau vividhāñ śailaprasthān vanāni ca / nadīś ca vividhā ramyā jagmatuḥ saha sītayā // 3.010.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ / sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ // 3.010.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ / mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ // 3.010.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te gatvā dūram adhvānaṃ lambamāne divākare / dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam // 3.010.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam / sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ // 3.010.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasannasalile ramyatasmin sarasi śuśruve / gītavāditranirghoṣo na tu kaś cana dṛśyate // 3.010.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ / muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame // 3.010.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune / kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām // 3.010.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaivam ukto dharmātmā rāghaveṇa munis tadā / prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame // 3.010.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam / nirmitaṃ tapasā rāma muninā māṇḍakarṇinā // 3.010.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ / daśavarṣasahasrāṇi vāyubhakṣo jalāśraya // 3.010.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ / abruvan vacanaṃ sarve paraspara samāgatāḥ // 3.010.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ // 3.010.013.2 anuṣṭubh (ardham eva: pathyā) tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ / pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ // 3.010.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ / nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye // 3.010.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ / taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham // 3.010.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraivāpsarasaḥ pañcanivasantyo yathāsukham / ramayanti tapoyogān muniṃ yauvanam āsthitam // 3.010.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ / śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ // 3.010.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ / rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ // 3.010.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kathayamānasya dadarśāśramamaṇḍalam / kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam // 3.010.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ / tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale // 3.010.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ / jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām // 3.010.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit / kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit // 3.010.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit / aparatrādhikān māsān adhyardham adhikaṃ kva cit // 3.010.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham / tathā saṃvasatas tasya munīnām āśrameṣu vai // 3.010.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ramataś cānukulyena yayuḥ saṃvatsarā daśa // 3.010.025.2 anuṣṭubh (ardham eva: pathyā) parisṛtya ca dharmajño rāghavaḥ saha sītayā / sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha // 3.010.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tam āśramam āgamya munibhiḥ pratipūjitaḥ / tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ // 3.010.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāśramastho vinayāt kadā cit taṃ mahāmunim / upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt // 3.010.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) asminn araṇye bhagavann agastyo munisattamaḥ / vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam // 3.010.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā / kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ // 3.010.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādāt tatra bhavataḥ sānujaḥ saha sītayā / agastyam abhigaccheyam abhivādayituṃ munim // 3.010.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) manoratho mahān eṣa hṛdi saṃparivartate / yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam // 3.010.032 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ / sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam // 3.010.033 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam / agastyam abhigaccheti sītayā saha rāghava // 3.010.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām / aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ // 3.010.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yojanāny āśramāt tāta yāhi catvāri vai tataḥ / dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ // 3.010.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthalaprāye vanoddeśe pippalīvanaśobhite / bahupuṣpaphale ramye nānāśakuninādite // 3.010.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padminyo vividhās tatra prasannasalilāḥ śivāḥ / haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ // 3.010.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām / dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ // 3.010.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāgastyāśramapadaṃ gatvā yojanam antaram / ramaṇīye vanoddeśe bahupādapa saṃvṛte // 3.010.040.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha // 3.010.040.2 anuṣṭubh (ardham eva: pathyā) sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ / yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim // 3.010.041.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ // 3.010.041.2 anuṣṭubh (ardham eva: pathyā) iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca / pratasthe 'gastyam uddiśya sānujaḥ saha sītayā // 3.010.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān / sarāṃsi saritaś caiva pathi mārgavaśānugāḥ // 3.010.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sutīkṣṇenopadiṣṭena gatvā tena pathā sukham / idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt // 3.010.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ / agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ // 3.010.045 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ / saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ // 3.010.046 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ / gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ // 3.010.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ / lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ // 3.010.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam / pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate // 3.010.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ / puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ // 3.010.050 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam / agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati // 3.010.051 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā / yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā // 3.010.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihaikadā kila krūro vātāpir api celvalaḥ / bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau // 3.010.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan / āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ // 3.010.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam / tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā // 3.010.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt / vātāpe niṣkramasveti svareṇa mahatā vadan // 3.010.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan / bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat // 3.010.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ / vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ // 3.010.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agastyena tadā devaiḥ prārthitena maharṣiṇā / anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ // 3.010.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃpannam ity uktvā dattvā hastāvasecanam / bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata // 3.010.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam / abravīt prahasan dhīmān agastyo munisattamaḥ // 3.010.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ / bhrātus te meṣa rūpasya gatasya yamasādanam // 3.010.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam / pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ // 3.010.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā / cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ // 3.010.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ / viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam // 3.010.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kathayamānasya tasya saumitriṇā saha / rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata // 3.010.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi / praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan // 3.010.067 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) samyak pratigṛhītas tu muninā tena rāghavaḥ / nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca // 3.010.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale / bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ // 3.010.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādaye tvā bhagavan sukham adhyuṣito niśām / āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam // 3.010.070 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) gamyatām iti tenokto jagāma raghunandanaḥ / yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan // 3.010.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān / ciribilvān madhūkāṃś ca bilvān api ca tindukān // 3.010.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān / dadarśa rāmaḥ śataśas tatra kāntārapādapān // 3.010.073 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) hastihastair vimṛditān vānarair upaśobhitān / mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān // 3.010.074 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ / pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam // 3.010.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ / āśramo nātidūrastho maharṣer bhāvitātmanaḥ // 3.010.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agastya iti vikhyāto loke svenaiva karmaṇā / āśramo dṛśyate tasya pariśrānta śramāpahaḥ // 3.010.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ / praśāntamṛgayūthaś ca nānāśakunināditaḥ // 3.010.078 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā / dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā // 3.010.079 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ / dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate // 3.010.080 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā / tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ // 3.010.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā / prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ // 3.010.082 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ / saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate // 3.010.083 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ / agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ // 3.010.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām / asmān adhigatān eṣa śreyasā yojayiṣyati // 3.010.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim / śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho // 3.010.086 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / agastyaṃ niyatāhāraṃ satataṃ paryupāsate // 3.010.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ / nṛśaṃsaḥ kāma vṛtto vā munir eṣa tathāvidhaḥ // 3.010.088 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha / vasanti niyatāhāro dharmam ārādhayiṣṇavaḥ // 3.010.089 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ / tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ // 3.010.090 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yakṣatvam amaratvaṃ ca rājyāni vividhāni ca / atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ // 3.010.091 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ / nivedayeha māṃ prāptam ṛṣaye saha sītayā // 3.010.092 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ / agastyaśiṣyam āsādya vākyam etad uvāca ha // 3.011.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rājā daśaratho nāma jyeṣṭhas tasya suto balī / rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā // 3.011.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ / anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ // 3.011.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt / draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // 3.011.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ / tathety uktvāgniśaraṇaṃ praviveśa niveditum // 3.011.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa praviśya muni śreṣṭhaṃ tapasā duṣpradharṣaṇam / kṛtāñjalir uvācedaṃ rāmāgamanam añjasā // 3.011.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrau daśarathasyemau rāmo lakṣmaṇa eva ca / praviṣṭāv āśramapadaṃ sītayā saha bhāryayā // 3.011.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau / yad atrānantaraṃ tattvam ājñāpayitum arhasi // 3.011.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam / vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt // 3.011.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ / manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati // 3.011.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // 3.011.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu muninā dharmajñena mahātmanā / abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ // 3.011.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt / kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // 3.011.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ / darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām // 3.011.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan / prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // 3.011.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ / praśāntahariṇākīrṇam āśramaṃ hy avalokayan // 3.011.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca / viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ // 3.011.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca / dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca // 3.011.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat / taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ // 3.011.019.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam // 3.011.019.2 anuṣṭubh (ardham eva: pathyā) eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ / audāryeṇāvagacchāmi nidhānaṃ tapasām imam // 3.011.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ / jagrāha paramaprītas tasya pādau paraṃtapaḥ // 3.011.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ / sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ // 3.011.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca kākutstham arcayitvāsanodakaiḥ / kuśalapraśnam uktvā ca āsyatām iti so 'bravīt // 3.011.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca / vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau // 3.011.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ / uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam // 3.011.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathā khalu kākutstha tapasvī samudācaran / duḥsākṣīva pare loke svāni māṃsāni bhakṣayet // 3.011.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā sarvasya lokasya dharmacārī mahārathaḥ / pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ // 3.011.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam / pūjayitvā yathākāmaṃ punar eva tato 'bravīt // 3.011.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam / vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā // 3.011.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ / datto mama mahendreṇa tūṇī cākṣayasāyakau // 3.011.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ / mahārājata kośo 'yam asir hemavibhūṣitaḥ // 3.011.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena dhanuṣā rāma hatvā saṃkhye mahāsurān / ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām // 3.011.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada / jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā // 3.011.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejāḥ samastaṃ tad varāyudham / dattvā rāmāya bhagavān agastyaḥ punar abravīt // 3.011.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa / abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // 3.012.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ / vyaktam utkaṇṭhate cāpi maithilī janakātmajā // 3.012.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā hi sukumārī ca duḥkhaiś ca na vimānitā / prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā // 3.012.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiṣā ramate rāma iha sītā tathā kuru / duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī // 3.012.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana / samastham anurajyante viṣamasthaṃ tyajanti ca // 3.012.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā / garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ // 3.012.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ / ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī // 3.012.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha / vaidehyā cānayā rāma vatsyasi tvam ariṃdama // 3.012.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ / uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam // 3.012.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ / guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati // 3.012.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam / yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // 3.012.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam / dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ // 3.012.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ito dviyojane tāta bahumūlaphalodakaḥ / deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ // 3.012.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha / ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan // 3.012.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vidito hy eṣa vṛttānto mama sarvas tavānagha / tapasaś ca prabhāvena snehād daśarathasya ca // 3.012.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdayasthaś ca te chando vijñātas tapasā mayā / iha vāsaṃ pratijñāya mayā saha tapovane // 3.012.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti / sa hi ramyo vanoddeśo maithilī tatra raṃsyate // 3.012.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava / godāvaryāḥ samīpe ca maithilī tatra raṃsyate // 3.012.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ / viviktaś ca mahābāho puṇyo ramyas tathaiva ca // 3.012.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavān api sadāraś ca śaktaś ca parirakṣaṇe / api cātra vasan rāmas tāpasān pālayiṣyasi // 3.012.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad ālakṣyate vīra madhukānāṃ mahad vanam / uttareṇāsya gantavyaṃ nyagrodham abhigacchatā // 3.012.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sthalam upāruhya parvatasyāvidūrataḥ / khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ // 3.012.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agastyenaivam uktas tu rāmaḥ saumitriṇā saha / sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam // 3.012.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu tenābhyanujñātau kṛtapādābhivandanau / tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā // 3.012.024 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) gṛhītacāpau tu narādhipātmajau ; viṣaktatūṇī samareṣv akātarau / yathopadiṣṭena pathā maharṣiṇā ; prajagmatuḥ pañcavaṭīṃ samāhitau // 3.012.025 vaṃśastha [12: jtjr] atha pañcavaṭīṃ gacchann antarā raghunandanaḥ / āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam // 3.013.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau / menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // 3.013.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tau madhurayā vācā saumyayā prīṇayann iva / uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ // 3.013.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ / sa tasya kulam avyagram atha papraccha nāma ca // 3.013.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya vacanaṃ śrutvā kulam ātmānam eva ca / ācacakṣe dvijas tasmai sarvabhūtasamudbhavam // 3.013.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvakāle mahābāho ye prajāpatayo 'bhavan / tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava // 3.013.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram / śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān // 3.013.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ / pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā // 3.013.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava / kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ // 3.013.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prajāpates tu dakṣasya babhūvur iti naḥ śrutam / ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ // 3.013.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ / aditiṃ ca ditiṃ caiva danūm api ca kālakām // 3.013.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api / tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt // 3.013.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān / aditis tan manā rāma ditiś ca danur eva ca // 3.013.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālakā ca mahābāho śeṣās tv amanaso 'bhavan / adityāṃ jajñire devās trayastriṃśad ariṃdama // 3.013.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityā vasavo rudrā aśvinau ca paraṃtapa / ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ // 3.013.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām iyaṃ vasumatī purāsīt savanārṇavā / danus tv ajanayat putram aśvagrīvam ariṃdama // 3.013.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) narakaṃ kālakaṃ caiva kālakāpi vyajāyata / krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm // 3.013.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ / ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata // 3.013.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ / dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ // 3.013.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī / śukī natāṃ vijajñe tu natāyā vinatā sutā // 3.013.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ / mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api // 3.013.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā / sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api // 3.013.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama / ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā // 3.013.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tv irāvatīṃ nāma jajñe bhadramadā sutām / tasyās tv airāvataḥ putro lokanātho mahāgajaḥ // 3.013.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ / golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān // 3.013.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha / diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // 3.013.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato duhitarau rāma surabhir devy ajāyata / rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm // 3.013.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān / surasājanayan nāgān rāma kadrūś ca pannagān // 3.013.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manur manuṣyāñ janayat kaśyapasya mahātmanaḥ / brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha // 3.013.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā / ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ // 3.013.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvān puṇyaphalān vṛkṣān analāpi vyajāyata / vinatā ca śukī pautrī kadrūś ca surasā svasā // 3.013.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam / dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca // 3.013.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ / jaṭāyur iti māṃ viddhi śyenīputram ariṃdama // 3.013.033 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi / sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe // 3.013.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭāyuṣaṃ tu pratipūjya rāghavo ; mudā pariṣvajya ca saṃnato 'bhavat / pitur hi śuśrāva sakhitvam ātmavāñ ; jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ // 3.013.035 vaṃśastha [12: jtjr] sa tatra sītāṃ paridāya maithilīṃ ; sahaiva tenātibalena pakṣiṇā / jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ; ripūn didhakṣañ śalabhān ivānalaḥ // 3.013.036 vaṃśastha [12: jtjr] tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām / uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ // 3.014.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā / ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ // 3.014.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi / āśramaḥ katarasmin no deśe bhavati saṃmataḥ // 3.014.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa / tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ // 3.014.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā / saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam // 3.014.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ / sītā samakṣaṃ kākutstham idaṃ vacanam abravīt // 3.014.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) paravān asmi kākutstha tvayi varṣaśataṃ sthite / svayaṃ tu rucire deśe kriyatām iti māṃ vada // 3.014.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suprītas tena vākyena lakṣmaṇasya mahādyutiḥ / vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam // 3.014.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ ruciram ākramya deśam āśramakarmaṇi / haste gṛhītvā hastena rāmaḥ saumitrim abravīt // 3.014.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ / ihāśramapadaṃ saumya yathāvat kartum arhasi // 3.014.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ / adūre dṛśyate ramyā padminī padmaśobhitā // 3.014.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathākhyātam agastyena muninā bhāvitātmanā / iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā // 3.014.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haṃsakāraṇḍavākīrṇā cakravākopaśobhitā / nātidūre na cāsanne mṛgayūthanipīḍitā // 3.014.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ / dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ // 3.014.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ / gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ // 3.014.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ / nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ // 3.014.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cūtair aśokais tilakaiś campakaiḥ ketakair api / puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ // 3.014.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) candanaiḥ syandanair nīpaiḥ panasair lakucair api / dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ // 3.014.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam / iha vatsyāma saumitre sārdham etena pakṣiṇā // 3.014.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā / acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ // 3.014.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām / sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām // 3.014.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā / snātvā padmāni cādāya saphalaḥ punar āgataḥ // 3.014.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi / darśayām āsa rāmāya tad āśramapadaṃ kṛtam // 3.014.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā / rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param // 3.014.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā / atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt // 3.014.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho / pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ // 3.014.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa / tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama // 3.014.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ / tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī // 3.014.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca / anvāsyamāno nyavasat svargaloke yathāmaraḥ // 3.014.029 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vasatas tasya tu mukhaṃ rāghavasya mahātmanaḥ / śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate // 3.015.001 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ / prayayāv abhiṣekārthaṃ ramyaṃ godāvarīṃ nadīm // 3.015.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahvaḥ kalaśahastas taṃ sītayā saha vīryavān / pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt // 3.015.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada / alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ // 3.015.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nīhāraparuṣo lokaḥ pṛṣhivī sasyamālinī / jalāny anupabhogyāni subhago havyavāhanaḥ // 3.015.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) navāgrayaṇa pūjābhir abhyarcya pitṛdevatāḥ / kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ // 3.015.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prājyakāmā janapadāḥ saṃpannataragorasāḥ / vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ // 3.015.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sevamāne dṛḍhaṃ sūrye diśam antakasevitām / vihīnatilakeva strī nottarā dik prakāśate // 3.015.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam / yathārthanāmā suvyaktaṃ himavān himavān giriḥ // 3.015.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ / divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // 3.015.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ / śūnyāraṇyā himadhvastā divasā bhānti sāmpratam // 3.015.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ / śītā vṛddhatarāyāmās triyāmā yānti sāmpratam // 3.015.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ravisaṃkrāntasaubhābyas tuṣārāruṇamaṇḍalaḥ / niḥśvāsāndha ivādarśaś candramā na prakāśate // 3.015.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate / sīteva cātapa śyāmā lakṣyate na tu śobhate // 3.015.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prakṛtyā śītalasparśo himaviddhaś ca sāmpratam / pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ // 3.015.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpacchannān araṇyāni yavagodhūmavanti ca / śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ // 3.015.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ / śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ // 3.015.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ / dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate // 3.015.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ / saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau // 3.015.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) avaśyāyanipātena kiṃ cit praklinnaśādvalā / vanānāṃ śobhate bhūmir niviṣṭataruṇātapā // 3.015.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyāyatamonaddhā nīhāratamasāvṛtāḥ / prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // 3.015.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpasaṃchannasalilā rutavijñeyasārasāḥ / himārdravālukais tīraiḥ sarito bhānti sāmpratam // 3.015.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tuṣārapatanāc caiva mṛdutvād bhāskarasya ca / śaityād agāgrastham api prāyeṇa rasavaj jalam // 3.015.023 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ / nālaśeṣā himadhvastā na bhānti kamalākarāḥ // 3.015.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ / tapaś carati dharmātmā tvadbhaktyā bharataḥ pure // 3.015.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn / tapasvī niyatāhāraḥ śete śīte mahītale // 3.015.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ / vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm // 3.015.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ / kathaṃ tv apararātreṣu sarayūm avagāhate // 3.015.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān / dharmajñaḥ satyavādī ca hrī niṣedho jitendriyaḥ // 3.015.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ / saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ // 3.015.030 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jitaḥ svargas tava bhrātrā bharatena mahātmanā / vanastham api tāpasye yas tvām anuvidhīyate // 3.015.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pitryam anuvarntante mātṛkaṃ dvipadā iti / khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ // 3.015.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ / kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī // 3.015.033 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dharmike / parivādaṃ jananyās tam asahan rāghavo 'bravīt // 3.015.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te 'mbā madhyamā tāta garhitavyā kathaṃ cana / tām evekṣvākunāthasya bharatasya kathāṃ kuru // 3.015.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niścitāpi hi me buddhir vanavāse dṛḍhavratā / bharatasnehasaṃtaptā bāliśī kriyate punaḥ // 3.015.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm / cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā // 3.015.037 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tarpayitvātha salilais te pitṝn daivatāni ca / stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ // 3.015.038 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kṛtābhiṣekaḥ sa rarāja rāmaḥ ; sītādvitīyaḥ saha lakṣmaṇena / kṛtābhiṣekas tv agarājaputryā ; rudraḥ sanandir bhagavān iveśaḥ // 3.015.039 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtābhiṣeko rāmas tu sītā saumitrir eva ca / tasmād godāvarītīrāt tato jagmuḥ svam āśramam // 3.016.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ / kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat // 3.016.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā / virarāja mahābāhuś citrayā candramā iva // 3.016.003.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ // 3.016.003.2 anuṣṭubh (ardham eva: pathyā) tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ / taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā // 3.016.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ / bhaginī rāmam āsādya dadarśa tridaśopamam // 3.016.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam / sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam // 3.016.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham / babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā // 3.016.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī / viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā // 3.016.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyarūpaṃ virūpā sā susvaraṃ bhairavasnavā / taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī // 3.016.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā / śarīrajasamāviṣṭā rākṣasī rāmam abravīt // 3.016.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk / āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam // 3.016.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ / ṛjubuddhitayā sarvam ākhyātum upacakrame // 3.016.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsīd daśaratho nāma rājā tridaśavikramaḥ / tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ // 3.016.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ / iyaṃ bhāryā ca vaidehī mama sīteti viśrutā // 3.016.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyogāt tu narendrasya pitur mātuś ca yantritaḥ / dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ // 3.016.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā / iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ // 3.016.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sābravīd vacanaṃ śrutvā rākṣasī madanārditā / śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama // 3.016.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī / araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā // 3.016.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ / pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ // 3.016.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ / prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau // 3.016.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt / samupetāsmi bhāvena bhartāraṃ puruṣottamam // 3.016.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cirāya bhava bhartā me sītayā kiṃ kariṣyasi // 3.016.021.2 anuṣṭubh (ardham eva: pathyā) vikṛtā ca virūpā ca na seyaṃ sadṛśī tava / aham evānurūpā te bhāryā rūpeṇa paśya mām // 3.016.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm // 3.016.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ parvataśṛṅgāṇi vanāni vividhāni ca / paśyan saha mayā kānta daṇḍakān vicariṣyasi // 3.016.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām / idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ // 3.016.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām / svecchayā ślakṣṇayā vācā smitapūrvam athābravīt // 3.017.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama / tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā // 3.017.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ / śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān // 3.017.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ / anurūpaś ca te bhartā rūpasyāsya bhaviṣyati // 3.017.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama / asapatnā varārohe merum arkaprabhā yathā // 3.017.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti rāmeṇa sā proktā rākṣasī kāmamohitā / visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt // 3.017.006 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) asya rūpasya te yuktā bhāryāhaṃ varavarṇinī / mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi // 3.017.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu saumitrī rākṣasyā vākyakovidaḥ / tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt // 3.017.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi / so 'ham āryeṇa paravān bhātrā kamalavarṇinī // 3.017.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) samṛddhārthasya siddhārthā muditāmalavarṇinī / āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī // 3.017.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati // 3.017.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini / mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ // 3.017.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sā lakṣmaṇenoktā karālā nirṇatodarī / manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā // 3.017.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam / sītayā saha durdharṣam abravīt kāmamohitā // 3.017.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase // 3.017.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm / tvayā saha cariṣyāmi niḥsapatnā yathāsukham // 3.017.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā / abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva // 3.017.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ / nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt // 3.017.018 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana / na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm // 3.017.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) imāṃ virūpām asatīm atimattāṃ mahodarīm / rākṣasīṃ puruṣavyāghra virūpayitum arhasi // 3.017.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ / uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ // 3.017.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca / yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam // 3.017.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā virūpā mahāghorā rākṣasī śoṇitokṣitā / nanāda vividhān nādān yathā prāvṛṣi toyadaḥ // 3.017.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā / pragṛhya bāhū garjantī praviveśa mahāvanam // 3.017.024 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) tatas tu sā rākṣasasaṃgha saṃvṛtaṃ ; kharaṃ janasthānagataṃ virūpitā / upetya taṃ bhrātaram ugratejasaṃ ; papāta bhūmau gaganād yathāśaniḥ // 3.017.025 vaṃśastha [12: jtjr] tataḥ sabhāryaṃ bhayamohamūrchitā ; salakṣmaṇaṃ rāghavam āgataṃ vanam / virūpaṇaṃ cātmani śoṇitokṣitā ; śaśaṃsa sarvaṃ bhaginī kharasya sā // 3.017.026 vaṃśastha [12: jtjr] tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām / bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ // 3.018.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balavikramasaṃpannā kāmagā kāmarūpiṇī / imām avasthāṃ nītā tvaṃ kenāntakasamā gatā // 3.018.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha // 3.018.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam / antarena sahasrākṣaṃ mahendraṃ pākaśāsanam // 3.018.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ / salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // 3.018.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ / saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati // 3.018.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ / prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // 3.018.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ na devā na gandharvā na piśācā na rākṣasāḥ / mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave // 3.018.008 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi / yena tvaṃ durvinītena vane vikramya nirjitā // 3.018.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ / tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt // 3.018.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇau rūpasaṃpannau sukūmārau mahābalau / puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau // 3.018.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandharvarājapratimau pārthivavyañjanānvitau / devau vā mānuṣau vā tau na tarkayitum utsahe // 3.018.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā / dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā // 3.018.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām / imām avasthāṃ nītāhaṃ yathānāthāsatī tathā // 3.018.014 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham / saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani // 3.018.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet / tasyās tayoś ca rudhiraṃ pibeyam aham āhave // 3.018.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān / vyādideśa kharaḥ kruddho rākṣasān antakopamān // 3.018.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau / praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha // 3.018.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau hatvā tāṃ ca durvṛttām upāvartitum arhatha / iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati // 3.018.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ / śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // 3.018.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratisamādiṣṭā rākṣasās te caturdaśa / tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā // 3.018.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā / rakṣasām ācacakṣe tau bhrātarau saha sītayā // 3.019.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam / dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca // 3.019.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm / abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ // 3.019.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ / imān asyā vadhiṣyāmi padavīm āgatān iha // 3.019.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ / tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat // 3.019.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam / cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt // 3.019.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau / praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam // 3.019.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlāśanau dāntau tāpasau dharmacāriṇau / vasantau daṇḍakāraṇye kimartham upahiṃsatha // 3.019.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuṣmān pāpātmakān hantuṃ viprakārān mahāvane / ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ // 3.019.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha / yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ // 3.019.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa / ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ // 3.019.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃraktanayanā ghorā rāmaṃ raktāntalocanam / paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam // 3.019.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krodham utpādya no bhartuḥ kharasya sumahātmanaḥ / tvam eva hāsyase prāṇān adyāsmābhir hato yudhi // 3.019.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani / asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave // 3.019.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ / prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // 3.019.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā saṃrabdhā rākṣasās te caturdaśa / udyatāyudhanistriṃśā rāmam evābhidudruvuḥ // 3.019.016.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) cikṣipus tāni śūlāni rāghavaṃ prati durjayam // 3.019.016.2 anuṣṭubh (ardham eva: pathyā) tāni śūlāni kākutsthaḥ samastāni caturdaśa / tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ // 3.019.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paścān mahātejā nārācān sūryasaṃnibhān / jagrāha paramakruddhaś caturdaśa śilāśitān // 3.019.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān / mumoca rāghavo bāṇān vajrān iva śatakratuḥ // 3.019.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ / antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ // 3.019.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ / viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // 3.019.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ / nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ // 3.019.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā / paritrastā punas tatra vyasṛjad bhairavaṃ ravam // 3.019.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ / upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā // 3.019.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) papāta punar evārtā saniryāseva vallarī // 3.019.024.2 anuṣṭubh (ardham eva: pathyā) nipātitān prekṣya raṇe tu rākṣasān ; pradhāvitā śūrpaṇakhā punas tataḥ / vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ ; śaśaṃsa sarvaṃ bhaginī kharasya sā // 3.019.025 vaṃśastha [12: jtjr] sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ / uvāca vyaktatā vācā tām anarthārtham āgatām // 3.020.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ / tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ // 3.020.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ / ghnanto 'pi na nihantavyā na na kuryur vaco mama // 3.020.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ / hā nātheti vinardantī sarpavad veṣṭase kṣitau // 3.020.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāthavad vilapasi kiṃ nu nāthe mayi sthite / uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha // 3.020.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ity evam uktā durdharṣā khareṇa parisāntvitā / vimṛjya nayane sāsre kharaṃ bhrātaram abravīt // 3.020.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) preṣitāś ca tvayā śūrā rākṣasās te caturdaśa / nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam // 3.020.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ / samare nihatāḥ sarve sāyakair marmabhedibhiḥ // 3.020.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān / rāmasya ca mahat karma mahāṃs trāso 'bhavan mama // 3.020.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāsmi bhītā samudvignā viṣaṇṇā ca niśācara / śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī // 3.020.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣādanakrādhyuṣite paritrāsormimālini / kiṃ māṃ na trāyase magnāṃ vipule śokasāgare // 3.020.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ / ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ // 3.020.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayi te yady anukrośo yadi rakṣaḥsu teṣu ca / rāmeṇa yadi śaktis te tejo vāsti niśācara // 3.020.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam // 3.020.013.2 anuṣṭubh (ardham eva: na-vipulā) yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi / tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā // 3.020.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge / sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe // 3.020.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūramānī na śūras tvaṃ mithyāropitavikramaḥ / mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau // 3.020.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ / niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha // 3.020.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi / sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ // 3.020.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātā cāsya mahāvīryo yena cāsmi virūpitā // 3.020.018.2 anuṣṭubh (ardham eva: pathyā) evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā / uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ // 3.021.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavāpamānaprabhavaḥ krodho 'yam atulo mama / na śakyate dhārayituṃ lavaṇāmbha ivotthitam // 3.021.002 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam / ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // 3.021.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām / ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam // 3.021.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paraśvadhahatasyādya mandaprāṇasya bhūtale / rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // 3.021.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam / praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam // 3.021.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ / abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā // 3.021.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa sahasrāṇi mama cittānuvartinām / rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām // 3.021.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām / lokasiṃhāvihārāṇāṃ balinām ugratejasām // 3.021.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ śārdūladarpāṇāṃ mahāsyānāaṃ mahaujasām / sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya // 3.021.010 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca / śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ // 3.021.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) agre niryātum icchāmi paulastyānāṃ mahātmanām / vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ // 3.021.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti tasya bruvāṇasya sūryavarṇaṃ mahāratham / sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ // 3.021.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam / hemacakram asaṃbādhaṃ vaidūryamaya kūbaram // 3.021.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ / māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam // 3.021.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam / sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ // 3.021.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) niśāmya taṃ rathagataṃ rāakṣasā bhīmavikramāḥ / tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam // 3.021.017 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān / niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // 3.021.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam / nirjagāma janasthānān mahānādaṃ mahājavam // 3.021.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ / khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ // 3.021.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ / gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ // 3.021.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa / niryātāni janasthānāt kharacittānuvartinām // 3.021.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān / kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram // 3.021.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān / kharasya matam ājñāya sārathiḥ samacodayat // 3.021.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ / śabdenāpūrayām āsa diśaś ca pratiśas tathā // 3.021.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛddhamanyus tu kharaḥ kharasvano ; ripor vadhārthaṃ tvarito yathāntakaḥ / acūcudat sārathim unnadan punar ; mahābalo megha ivāśmavarṣavān // 3.021.026 vaṃśastha [12: jtjr] tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam / abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // 3.022.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nipetus turagās tasya rathayuktā mahājavāḥ / same puṣpacite deśe rājamārge yadṛcchayā // 3.022.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam / alātacakrapratimaṃ pratigṛhya divākaram // 3.022.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato dhvajam upāgamya hemadaṇḍaṃ samucchritam / samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // 3.022.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janasthānasamīpe ca samākramya kharasvanāḥ / visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // 3.022.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam / aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ // 3.022.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ / ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // 3.022.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam / diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // 3.022.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau / kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // 3.022.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityāśivakarā yuddhe śivā ghoranidarśanāḥ / nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // 3.022.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kabandhaḥ parighābhāso dṛśyate bhāskarāntike / jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // 3.022.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ / utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // 3.022.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ / tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // 3.022.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ / vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // 3.022.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ / pracacāla mahī cāpi saśailavanakānanā // 3.022.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharasya ca rathasthasya nardamānasya dhīmataḥ / prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // 3.022.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ / lalāṭe ca rujā jātā na ca mohān nyavartata // 3.022.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān samīkṣya mahotpātān utthitān romaharṣaṇān / abravīd rākṣasān sarvān prahasan sa kharas tadā // 3.022.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahotpātān imān sarvān utthitān ghoradarśanān / na cintayāmy ahaṃ vīryād balavān durbalān iva // 3.022.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt / mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // 3.022.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam / ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // 3.022.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ / yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // 3.022.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ / yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // 3.022.023 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) devarājam api kruddho mattairāvatayāyinam / vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // 3.022.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ / praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // 3.022.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ / ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // 3.022.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ / svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // 3.022.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jayatāṃ rāghavo yuddhe paulastyān rajanīcarān / cakrā hasto yathā yuddhe sarvān asurapuṃgavān // 3.022.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ / dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // 3.022.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ / taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // 3.022.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ / durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // 3.022.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) meghamālī mahāmālī sarpāsyo rudhirāśanaḥ / dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // 3.022.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā / catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // 3.022.033 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) sā bhīmavegā samarābhikāmā ; sudāruṇā rākṣasavīra senā / tau rājaputrau sahasābhyupetā ; mālāgrahāṇām iva candrasūryau // 3.022.034 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āśramaṃ prati yāte tu khare kharaparākrame / tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha // 3.023.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān utpātān mahāghorān utthitān romaharṣaṇān / prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt // 3.023.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imān paśya mahābāho sarvabhūtāpahāriṇaḥ / samutthitān mahotpātān saṃhartuṃ sarvarākṣasān // 3.023.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amī rudhiradhārās tu visṛjantaḥ kharasvanān / vyomni meghā vivartante paruṣā gardabhāruṇāḥ // 3.023.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ / rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // 3.023.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ / agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca // 3.023.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ / ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ // 3.023.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam / suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate // 3.023.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ / niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ // 3.023.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāgatavidhānaṃ tu kartavyaṃ śubham icchatā / āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // 3.023.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ / guhām āśrayaśailasya durgāṃ pādapasaṃkulām // 3.023.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratikūlitum icchāmi na hi vākyam idaṃ tvayā / śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // 3.023.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā / śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // 3.023.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā / hanta niryuktam ity uktvā rāmaḥ kavacam āviśat // 3.023.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sā tenāgninikāśena kavacena vibhūṣitaḥ / babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ // 3.023.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa cāpam udyamya mahac charān ādāya vīryavān / babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ // 3.023.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ / ūcuḥ paramasaṃtrastā guhyakāś ca parasparam // 3.023.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati // 3.023.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam / anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata // 3.023.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhanādaṃ visṛjatām anyonyam abhigarjatām / cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ // 3.023.020 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām / teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam // 3.023.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ / dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // 3.023.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata / ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam // 3.023.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ / dadarśa kharasainyaṃ tad yuddhābhimukham udyatam // 3.023.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān / krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām // 3.023.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan / taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // 3.023.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā / dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ // 3.023.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam / dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ // 3.024.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam / rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // 3.024.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kharasyājñayā sūtas turagān samacodayat / yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ // 3.024.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ / nardamānā mahānādaṃ sacivāḥ paryavārayan // 3.024.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ / babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ // 3.024.005 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ / rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam // 3.024.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // 3.024.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te balāhakasaṃkāśā mahānādā mahābalāḥ / abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ // 3.024.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ / śailendram iva dhārābhir varṣamāṇā mahādhanāḥ // 3.024.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ / tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ // 3.024.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ / pratijagrāha viśikhair nadyoghān iva sāgaraḥ // 3.024.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe / rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ // 3.024.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ / babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ // 3.024.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ / ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam // 3.024.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ / sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ // 3.024.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durāvārān durviṣahān kālapāśopamān raṇe / mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān // 3.024.016 anuṣṭubh (1,2: bha-vipulā (ma-gaṇa-pūrvikā!), 3,4: pathyā) te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā / ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva // 3.024.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ / antarikṣagatā rejur dīptāgnisamatejasaḥ // 3.024.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt / viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ // 3.024.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca / bahūn sahastābharaṇān ūrūn karikaropamān // 3.024.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ // 3.024.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ / rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā // 3.024.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān / cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ // 3.024.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ / jahāra samare prāṇāṃś ciccheda ca śirodharān // 3.024.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ / kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ // 3.024.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ / abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ // 3.024.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ / rāmam evābhyadhāvanta sālatālaśilāyudhāḥ // 3.024.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam / rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām // 3.024.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat / pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // 3.025.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ / rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // 3.025.002 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā / śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // 3.025.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ / jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // 3.025.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam / āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām // 3.025.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrāśanisamasparśaṃ paragopuradāraṇam / taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe // 3.025.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // 3.025.006.2 anuṣṭubh (ardham eva: pathyā) tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ / dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau // 3.025.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani / parighaś chinnahastasya śakradhvaja ivāgrataḥ // 3.025.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ / viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ // 3.025.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe / sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // 3.025.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare kruddhās trayaḥ senāgrayāyinaḥ / saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ // 3.025.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // 3.025.011.2 anuṣṭubh (ardham eva: ma-vipulā) mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ / sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // 3.025.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ / tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva // 3.025.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahākapālasya śiraś ciccheda raghunaṅganaḥ / asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // 3.025.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ / sa papāta hato bhūmau viṭapīva mahādrumaḥ // 3.025.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ / jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // 3.025.016 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ / nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // 3.025.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā / sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // 3.025.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ / nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // 3.025.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ / āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // 3.025.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ / babhūva niraya prakhyaṃ māṃsaśoṇitakardamam // 3.025.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāny ekena rāmeṇa mānuṣeṇa padātinā // 3.025.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ / rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // 3.025.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu tad bhīmabalaṃ mahāhave ; samīkṣya rāmeṇa hataṃ balīyasā / rathena rāmaṃ mahatā kharas tataḥ ; samāsasādendra ivodyatāśaniḥ // 3.025.024 vaṃśastha [12: jtjr] kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ / rākṣasas triśirā nāma saṃnipatyedam abravīt // 3.026.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) māṃ niyojaya vikrānta saṃnivartasva sāhasāt / paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // 3.026.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijānāmi te satyam āyudhaṃ cāham ālabhe / yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām // 3.026.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama / vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // 3.026.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi / mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // 3.026.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharas triśirasā tena mṛtyulobhāt prasāditaḥ / gaccha yudhyety anujñāto rāghavābhimukho yayau // 3.026.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśirāś ca rathenaiva vājiyuktena bhāsvatā / abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ // 3.026.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaradhārā samūhān sa mahāmegha ivotsṛjan / vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ // 3.026.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ / dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān // 3.026.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa saṃprahāras tumulo rāma triśirasor mahān / babhūvātīva balinoḥ siṃhakuñjarayor iva // 3.026.010 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ / amarṣī kupito rāmaḥ saṃrabdham idam abravīt // 3.026.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho vikramaśūrasya rākṣasasyedṛśaṃ balam / puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ // 3.026.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān // 3.026.012.2 anuṣṭubh (ardham eva: pathyā) evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān / triśiro vakṣasi kruddho nijaghāna caturdaśa // 3.026.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ / nyapātayata tejasvī caturas tasya vājinaḥ // 3.026.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat / rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam // 3.026.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hatarathāt tasmād utpatantaṃ niśācaram / bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ // 3.026.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ / śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ // 3.026.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ / nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ // 3.026.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ / dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva // 3.026.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam / rāmam evābhidudrāva rāhuś candramasaṃ yathā // 3.026.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha / kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam // 3.027.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam / hatam ekena rāmeṇa dūṣaṇas triśirā api // 3.027.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ / āsasāda kharo rāmaṃ namucir vāsavaṃ yathā // 3.027.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikṛṣya balavac cāpaṃ nārācān raktabhojanān / kharaś cikṣepa rāmāya kruddhān āśīviṣān iva // 3.027.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan / cacāra samare mārgāñ śarai rathagataḥ kharaḥ // 3.027.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ / pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ // 3.027.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ / nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ // 3.027.007 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ / paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam // 3.027.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarajālāvṛtaḥ sūryo na tadā sma prakāśate / anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ // 3.027.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / ājaghāna raṇe rāmaṃ totrair iva mahādvipam // 3.027.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam / dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam // 3.027.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam / dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā // 3.027.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sūryanikāśena rathena mahatā kharaḥ / āsasāda raṇe rāmaṃ pataṅga iva pāvakam // 3.027.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ / kharaś ciccheda rāmasya darśayan pāṇilāghavam // 3.027.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa punas tv aparān sapta śarān ādāya varmaṇi / nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān // 3.027.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ / papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ // 3.027.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ / rarāja samare rāmo vidhūmo 'gnir iva jvalan // 3.027.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ / cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ // 3.027.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā / varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // 3.027.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ / ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam // 3.027.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ / jagāma dharaṇīṃ sūryo devatānām ivājñayā // 3.027.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ / vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ // 3.027.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ / viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam // 3.027.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave / mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān // 3.027.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat / tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // 3.027.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paścān mahātejā nārācān bhāskaropamān / jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān // 3.027.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'sya yugam ekena caturbhiś caturo hayān / ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ // 3.027.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ / dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ // 3.027.028.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) chittvā vajranikāśena rāghavaḥ prahasann iva / trayodaśenendrasamo bibheda samare kharam // 3.027.028.2 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prabhagnadhanvā viratho hatāśvo hatasārathiḥ / gadāpāṇir avaplutya tasthau bhūmau kharas tadā // 3.027.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tat karma rāmasya mahārathasya ; sametya devāś ca maharṣayaś ca / apūjayan prāñjalayaḥ prahṛṣṭās ; tadā vimānāgragatāḥ sametāḥ // 3.027.030 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam / mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt // 3.028.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajāśvarathasaṃbādhe bale mahati tiṣṭhatā / kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam // 3.028.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt / trayāṇām api lokānām īśvaro 'pi na tiṣṭhati // 3.028.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara / tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam // 3.028.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate / bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva // 3.028.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ / kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa // 3.028.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ / aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ // 3.028.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ / ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // 3.028.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam / saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara // 3.028.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām / aham āsādito rājā prāṇān hantuṃ niśācara // 3.028.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ / vidārya nipatiṣyanti valmīkam iva pannagāḥ // 3.028.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ / tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // 3.028.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ / nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā // 3.028.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama / adya te pātayiṣyāmi śiras tālaphalaṃ yathā // 3.028.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ / pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ // 3.028.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākṛtān rākṣasān hatvā yuddhe daśarathātmaja / ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // 3.028.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrāntā balavanto vā ye bhavanti nararṣabhāḥ / kathayanti na te kiṃ cit tejasā svena garvitāḥ // 3.028.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ / nirarthakaṃ vikatthante yathā rāma vikatthase // 3.028.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati / mṛtyukāle hi saṃprāpte svayam aprastave stavam // 3.028.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā tu laghutvaṃ te katthanena vidarśitam / suvarṇapratirūpeṇa tapteneva kuśāgninā // 3.028.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam / dharādharam ivākampyaṃ parvataṃ dhātubhiś citam // 3.028.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava / trayāṇām api lokānāṃ pāśahasta ivāntakaḥ // 3.028.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham / astaṃ gacched dhi savitā yuddhavighras tato bhavet // 3.028.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) caturdaśa sahasrāṇi rākṣasānāṃ hatāni te / tvadvināśāt karomy adya teṣām aśrupramārjanam // 3.028.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām / kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā // 3.028.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharabāhupramuktā sā pradīptā mahatī gadā / bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ // 3.028.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā / antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ // 3.028.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sā viśīrṇā śarair bhinnā papāta dharaṇītale / gadāmantrauṣadhibalair vyālīva vinipātitā // 3.028.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ / smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt // 3.029.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te balasarvasvaṃ darśitaṃ rākṣasādhama / śaktihīnataro matto vṛthā tvam upagarjitam // 3.029.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā / abhidhānapragalbhasya tava pratyayaghātinī // 3.029.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam / rākṣasānāṃ karomīti mithyā tad api te vacaḥ // 3.029.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ / prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // 3.029.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya te bhinnakaṇṭhasya phenabudbudabhūṣitam / vidāritasya madbāṇair mahī pāsyati śoṇitam // 3.029.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ / svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva // 3.029.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛddhanidre śayite tvayi rākṣasapāṃsane / bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime // 3.029.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) janasthāne hatasthāne tava rākṣasamaccharaiḥ / nirbhayā vicariṣyanti sarvato munayo vane // 3.029.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya viprasariṣyanti rākṣasyo hatabāndhavāḥ / bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ // 3.029.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya śokarasajñās tā bhaviṣyanti niśācara / anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ // 3.029.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka / tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ // 3.029.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe / kharo nirbhartsayām āsa roṣāt kharatara svanaḥ // 3.029.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ / vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase // 3.029.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālapāśaparikṣiptā bhavanti puruṣā hi ye / kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ // 3.029.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ / sa dadarśa mahāsālam avidūre niśācaraḥ // 3.029.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raṇe praharaṇasyārthe sarvato hy avalokayan / sa tam utpāṭayām āsa saṃdṛśya daśanacchadam // 3.029.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ / rāmam uddiśya cikṣepa hatas tvam iti cābravīt // 3.029.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān / roṣam āhārayat tīvraṃ nihantuṃ samare kharam // 3.029.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jātasvedas tato rāmo roṣād raktāntalocanaḥ / nirbibheda sahasreṇa bāṇānāṃ samare kharam // 3.029.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bāṇāntarād raktaṃ bahu susrāva phenilam / gireḥ prasravaṇasyeva toyadhārāparisravaḥ // 3.029.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge / matto rudhiragandhena tam evābhyadravad drutam // 3.029.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam / apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ // 3.029.023 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) tataḥ pāvakasaṃkāśaṃ badhāya samare śaram / kharasya rāmo jagrāha brahmadaṇḍam ivāparam // 3.029.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa tad dattaṃ maghavatā surarājena dhīmatā / saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati // 3.029.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ / rāmeṇa dhanur udyamya kharasyorasi cāpatat // 3.029.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa papāta kharo bhūmau dahyamānaḥ śarāgninā / rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // 3.029.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vṛtra iva vajreṇa phenena namucir yathāa / balo vendrāśanihato nipapāta hataḥ kharaḥ // 3.029.028 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ / sabhājya muditā rāmam idaṃ vacanam abruvan // 3.029.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ / śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ // 3.029.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānītas tvam imaṃ deśam upāyena maharṣibhiḥ / eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām // 3.029.031 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja / sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ // 3.029.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare vīro lakṣmaṇaḥ saha sītayā / giridurgād viniṣkramya saṃviveśāśramaṃ sukhī // 3.029.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmas tu vijayī pūjyamāno maharṣibhiḥ / praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ // 3.029.034 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham / babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje // 3.029.035 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa / hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām // 3.030.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe / dṛṣṭvā punar mahānādaṃ nanāda jaladopamā // 3.030.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram / jagāma paramaudvignā laṅkāṃ rāvaṇapālitām // 3.030.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ / upopaviṣṭaṃ sacivair marudbhir iva vāsavam // 3.030.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) āsīnaṃ sūryasaṃkāśe kāñcane paramāsane / rukmavedigataṃ prājyaṃ jvalantam iva pāvakam // 3.030.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / ajeyaṃ samare śūraṃ vyāttānanam ivāntakam // 3.030.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devāsuravimardeṣu vajrāśanikṛtavraṇam / airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ // 3.030.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam / viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam // 3.030.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam / subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam // 3.030.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) viṣṇucakranipātaiś ca śataśo devasaṃyuge / āhatāṅgaṃ samastaiś ca devapraharaṇais tathā // 3.030.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam / kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam // 3.030.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam / sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā // 3.030.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purīṃ bhogavatīṃ gatvā parājitya ca vāsukim / takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ // 3.030.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsaṃ parvataṃ gatvā vijitya naravāhanam / vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ // 3.030.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam / vināśayati yaḥ krodhād devodyānāni vīryavān // 3.030.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau / nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ // 3.030.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśavarṣasahasrāṇi tapas taptvā mahāvane / purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // 3.030.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavagandharvapiśācapatagoragaiḥ / abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte // 3.030.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ / havirdhāneṣu yaḥ somam upahanti mahābalaḥ // 3.030.019 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam / karkaśaṃ niranukrośaṃ prajānām ahite ratam // 3.030.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham // 3.030.020.2 anuṣṭubh (ardham eva: pathyā) rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam / taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam // 3.030.021.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam // 3.030.021.2 anuṣṭubh (ardham eva: pathyā) tam abravīd dīptaviśālalocanaṃ ; pradarśayitvā bhayamohamūrchitā / sudāruṇaṃ vākyam abhītacāriṇī ; mahātmanā śūrpaṇakhā virūpitā // 3.030.022 vaṃśastha [12: jtjr] tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam / amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt // 3.031.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ / samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase // 3.031.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim / lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ // 3.031.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ / sa tu vai saha rājyena taiś ca kāryair vinaśyati // 3.031.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam / varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // 3.031.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ye na rakṣanti viṣayam asvādhīnā narādhipaḥ / te na vṛddhyā prakāśante girayaḥ sāgare yathā // 3.031.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ / ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi // 3.031.007 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara / asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ // 3.031.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ / cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ // 3.031.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam / svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase // 3.031.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ // 3.031.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ / dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā // 3.031.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa / viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase // 3.031.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham / vyasane sarvabhūtāni nābhidhāvanti pārthivam // 3.031.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atimāninam agrāhyam ātmasaṃbhāvitaṃ naram / krodhanaṃ vyasane hanti svajano 'pi narādhipam // 3.031.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca / kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati // 3.031.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ / na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ // 3.031.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā / evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ // 3.031.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apramattaś ca yo rājā sarvajño vijitendriyaḥ / kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram // 3.031.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā / vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ // 3.031.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ / yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ // 3.031.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāvamantā viṣayeṣu saṃgato ; nadeśa kālapravibhāga tattvavit / ayuktabuddhir guṇadoṣaniścaye ; vipannarājyo na cirād vipatsyate // 3.031.022 vaṃśastha [12: jtjr] iti svadoṣān parikīrtitāṃs tayā ; samīkṣya buddhyā kṣaṇadācareśvaraḥ / dhanena darpeṇa balena cānvito ; vicintayām āsa ciraṃ sa rāvaṇaḥ // 3.031.023 vaṃśastha [12: jtjr] tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ / amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ // 3.032.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ / kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram // 3.032.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ / kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā // 3.032.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā / tato rāmaṃ yathānyāyam ākhyātum upacakrame // 3.032.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ / kandarpasamarūpaś ca rāmo daśarathātmajaḥ // 3.032.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam / dīptān kṣipati nārācān sarpān iva mahāviṣān // 3.032.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nādadānaṃ śarān ghorān na muñcantaṃ mahābalam / na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge // 3.032.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ / indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ // 3.032.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa / nihatāni śarais tīkṣṇais tenaikena padātinā // 3.032.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ / ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ // 3.032.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā / strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā // 3.032.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhrātā cāsya mahātejā guṇatas tulyavikramaḥ / anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān // 3.032.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amarṣī durjayo jetā vikrānto buddhimān balī / rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ // 3.032.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya tu viśālākṣī dharmapatnī yaśasvinī / sītā nāma varārohā vaidehī tanumadhyamā // 3.032.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva devī na gandharvā na yakṣī na ca kiṃnarī / tathārūpā mayā nārī dṛṣṭapūrvā mahītale // 3.032.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet / atijīvet sa sarveṣu lokeṣv api puraṃdarāt // 3.032.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi / tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ // 3.032.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām / bhāryārthe tu tavānetum udyatāhaṃ varānanām // 3.032.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām / manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi // 3.032.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tasyām abhiprāyo bhāryārthe tava jāyate / śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // 3.032.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara / vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ // 3.032.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham / hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // 3.032.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rocate yadi te vākyaṃ mamaitad rākṣaseśvara / kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava // 3.032.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśamya rāmeṇa śarair ajihmagair ; hatāñ janasthānagatān niśācarān / kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ ; tvam adya kṛtyaṃ pratipattum arhasi // 3.032.024 vaṃśastha [12: jtjr] tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam / sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // 3.033.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kāryam anugamyātha yathāvad upalabhya ca / doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam // 3.033.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti kartavyam ity eva kṛtvā niścayam ātmanaḥ / sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha // 3.033.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ / sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti // 3.033.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ / rathaṃ saṃyojayām āsa tasyābhimatam uttamam // 3.033.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam / piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ // 3.033.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) meghapratimanādena sa tena dhanadānujaḥ / rākṣasādhipatiḥ śrīmān yayau nadanadīpatim // 3.033.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ / snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ // 3.033.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) daśāsyo viṃśatibhujo darśanīya paricchadaḥ / tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ // 3.033.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ / vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare // 3.033.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśailaṃ sāgarānūpaṃ vīryavān avalokayan / nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // 3.033.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ / viśālair āśramapadair vedimadbhiḥ samāvṛtam // 3.033.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam / sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ // 3.033.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ / nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ // 3.033.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam / ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ // 3.033.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyābharaṇamālyābhir divyarūpābhir āvṛtam / krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ // 3.033.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam / devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ // 3.033.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam / vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā // 3.033.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍurāṇi viśālāni divyamālyayutāni ca / tūryagītābhijuṣṭāni vimānāni samantataḥ // 3.033.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasā jitalokānāṃ kāmagāny abhisaṃpatan / gandharvāpsarasaś caiva dadarśa dhanadānujaḥ // 3.033.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ / vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca // 3.033.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca / takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām // 3.033.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpāṇi ca tamālasya gulmāni maricasya ca / muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // 3.033.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā / kāñcanāni ca śailāni rājatāni ca sarvaśaḥ // 3.033.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasravāṇi manojñāni prasannāni hradāni ca / dhanadhānyopapannāni strīratnair āvṛtāni ca // 3.033.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastyaśvarathagāḍhāni nagarāṇy avalokayan / taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam // 3.033.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anūpaṃ sindhurājasya dadarśa tridivopamam / tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam // 3.033.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ / yasya hastinam ādāya mahākāyaṃ ca kaccapam // 3.033.028.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ // 3.033.028.2 anuṣṭubh (ardham eva: pathyā) tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ / suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ // 3.033.029 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatra vaikhānasā māṣā vālakhilyā marīcipāḥ / ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ // 3.033.030 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām / jagāmādāya vegena tau cobhau gajakacchapau // 3.033.031 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ekapādena dharmātmā bhakṣayitvā tad āmiṣam / niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ // 3.033.032.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // 3.033.032.2 anuṣṭubh (ardham eva: pathyā) sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ / amṛtānayanārthaṃ vai cakāra matimān matim // 3.033.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayojālāni nirmathya bhittvā ratnagṛhaṃ varam / mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ // 3.033.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam / nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ // 3.033.035 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ / dadarśāśramam ekānte puṇye ramye vanāntare // 3.033.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam / dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ // 3.033.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā / tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ // 3.033.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ / ārto 'smi mama cārtasya bhavān hi paramā gatiḥ // 3.034.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama / dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me // 3.034.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ / anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ // 3.034.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasanti manniyogena adhivāsaṃ ca rākṣasaḥ / bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ // 3.034.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām // 3.034.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tv idānīṃ janasthāne vasamānā mahābalāḥ / saṃgatāḥ param āyattā rāmeṇa saha saṃyuge // 3.034.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani / anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ // 3.034.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / nihatāni śarais tīkṣṇair mānuṣeṇa padātinā // 3.034.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ / hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ // 3.034.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ / sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ // 3.034.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ / tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ // 3.034.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena vairaṃ vināraṇye sattvam āśritya kevalam / karṇanāsāpahāreṇa bhaginī me virūpitā // 3.034.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bhāryāṃ janasthānāt sītāṃ surasutopamām / ānayiṣyāmi vikramya sahāyas tatra me bhava // 3.034.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā hy ahaṃ sahāyena pārśvasthena mahābala / bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // 3.034.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa / vīrye yuddhe ca darpe ca na hy asti sadṛśas tava // 3.034.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etadartham ahaṃ prāptas tvatsamīpaṃ niśācara / śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama // 3.034.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / āśrame tasya rāmasya sītāyāḥ pramukhe cara // 3.034.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam / gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // 3.034.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tayor apāye tu śūnye sītāṃ yathāsukham / nirābādho hariṣyāmi rāhuś candraprabhām iva // 3.034.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite / visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā // 3.034.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ / śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca // 3.034.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāvaṇaṃ trastaviṣaṇṇacetā ; mahāvane rāmaparākramajñaḥ / kṛtāñjalis tattvam uvāca vākyaṃ ; hitaṃ ca tasmai hitam ātmanaś ca // 3.034.022 upendravajrā [11: jtjgg] tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ / pratyuvāca mahāprājño mārīco rākṣaseśvaram // 3.035.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ // 3.035.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam / ayuktacāraś capalo mahendravaruṇopamam // 3.035.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām / api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ // 3.035.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api te jīvitāntāya notpannā janakātmajā / api sītā nimittaṃ ca na bhaved vyasanaṃ mahat // 3.035.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam / na vinaśyet purī laṅkā tvayā saha sarākṣasā // 3.035.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ / ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ // 3.035.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca pitrā parityakto nāmaryādaḥ kathaṃ cana / na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ // 3.035.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ / na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ // 3.035.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam / kariṣyāmīti dharmātmā tataḥ pravrajito vanam // 3.035.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca / hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam // 3.035.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ / anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi // 3.035.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ / rājā sarvasya lokasya devānām iva vāsavaḥ // 3.035.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā / icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ // 3.035.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe / rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi // 3.035.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam / cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam // 3.035.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ / nātyāsādayituṃ tāta rāmāntakam ihārhasi // 3.035.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprameyaṃ hi tat tejo yasya sā janakātmajā / na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane // 3.035.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā / dīptasyeva hutāśasya śikhā sītā sumadhyamā // 3.035.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa / dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam // 3.035.020.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham // 3.035.020.2 anuṣṭubh (ardham eva: pathyā) sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ / mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ // 3.035.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam / ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ // 3.035.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi // 3.035.022.2 anuṣṭubh (ardham eva: pathyā) ahaṃ tu manye tava na kṣamaṃ raṇe ; samāgamaṃ kosalarājasūnunā / idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ ; kṣamaṃ ca yuktaṃ ca niśācarādhipa // 3.035.023 vaṃśastha [12: jtjr] kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām / balaṃ nāgasahasrasya dhārayan parvatopamaḥ // 3.036.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ / bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ // 3.036.002.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // 3.036.002.2 anuṣṭubh (ardham eva: pathyā) viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ / svayaṃ gatvā daśarathaṃ narendram idam abravīt // 3.036.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ / mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // 3.036.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam ukto dharmātmā rājā daśarathas tadā / pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // 3.036.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ / kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati // 3.036.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // 3.036.006.2 anuṣṭubh (ardham eva: pathyā) ity evam uktaḥ sa munī rājānaṃ punar abravīt / rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // 3.036.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe / gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ // 3.036.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā sa munis tam ādāya nṛpātmajam / jagāma paramaprīto viśvāmitraḥ svam āśramam // 3.036.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam / babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // 3.036.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ / ekavastradharo dhanvī śikhī kanakamālayā // 3.036.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā / adṛśyata tadā rāmo bālacandra ivoditaḥ // 3.036.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ / balī dattavaro darpād ājagāma tadāśramam // 3.036.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ / māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha // 3.036.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avajānann ahaṃ mohād bālo 'yam iti rāghavam / viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // 3.036.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ / tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // 3.036.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya śaravegena nirasto bhrāntacetanaḥ / pātito 'haṃ tadā tena gambhīre sāgarāmbhasi // 3.036.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // 3.036.017.2 anuṣṭubh (ardham eva: pathyā) evam asmi tadā muktaḥ sahāyās te nipātitāḥ / akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // 3.036.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham / kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // 3.036.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krīḍā ratividhijñānāṃ samājotsavaśālinām / rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // 3.036.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harmyaprāsādasaṃbādhāṃ nānāratnavibhūuṣitām / drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // 3.036.021 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt / parapāpair vinaśyanti matsyā nāgahrade yathā // 3.036.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyacandanadigdhāṅgān divyābharaṇabhūṣitān / drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // 3.036.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛtadārān sadārāṃś ca daśavidravato diśaḥ / hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // 3.036.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śarajālaparikṣiptām agnijvālāsamāvṛtām / pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // 3.036.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramadānāṃ sahasrāṇi tava rājan parigrahaḥ / bhava svadāranirataḥ svakulaṃ rakṣarākṣasa // 3.036.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam iātmanaḥ / yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam // 3.036.027 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ ; prasahya sītāṃ yadi dharṣayiṣyasi / gamiṣyasi kṣīṇabalaḥ sabāndhavo ; yamakṣayaṃ rāmaśarāttajīvitaḥ // 3.036.028 vaṃśastha [12: jtjr] evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge / idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram // 3.037.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ / sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam // 3.037.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ / vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ // 3.037.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa / atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan // 3.037.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ / rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan // 3.037.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān / tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam // 3.037.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ / āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // 3.037.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham / tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam // 3.037.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam / tāpaso 'yam iti jñātvā pūrvavairam anusmaran // 3.037.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ / jighāṃsur akṛtaprajñas taṃ prahāram anusmaran // 3.037.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ / vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ // 3.037.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ / ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ // 3.037.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā / samutkrāntas tato muktas tāv ubhau rākṣasau hatau // 3.037.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam / iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ // 3.037.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram / gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam // 3.037.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa / rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me // 3.037.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmam eva hi paśyāmi rahite rākṣaseśvara / dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // 3.037.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakārādīni nāmāni rāmatrastasya rāvaṇa / ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me // 3.037.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam / raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa // 3.037.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te rāmakathā kāryā yadi māṃ draṣṭum icchasi // 3.037.019.2 anuṣṭubh (ardham eva: pathyā) idaṃ vaco bandhuhitārthinā mayā ; yathocyamānaṃ yadi nābhipatsyase / sabāndhavas tyakṣyasi jīvitaṃ raṇe ; hato 'dya rāmeṇa śarair ajihmagaiḥ // 3.037.020 vaṃśastha [12: jtjr] mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ / ukto na pratijagrāha martukāma ivauṣadham // 3.038.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ / abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ // 3.038.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat kilaitad ayuktārthaṃ mārīca mayi kathyate / vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare // 3.038.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge / pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ // 3.038.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā / strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ // 3.038.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ / prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau // 3.038.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ me niścitā buddhir hṛdi mārīca vartate / na vyāvartayituṃ śakyā sendrair api surāsuraiḥ // 3.038.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi / apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścane // 3.038.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā / udyatāñjalinā rājño ya icched bhūtim ātmanaḥ // 3.038.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam / upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ // 3.038.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate / nābhinandati tad rājā mānārho mānavarjitam // 3.038.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcarūpāṇi rājāno dhārayanty amitaujasaḥ / agner indrasya somasya yamasya varuṇasya ca // 3.038.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām // 3.038.012.2 anuṣṭubh (ardham eva: ra-vipulā) tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ / tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ // 3.038.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam / guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa // 3.038.014.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asmiṃs tu sa bhavān kṛtye sāhāryyaṃ kartum arhasi // 3.038.014.2 anuṣṭubh (ardham eva: pathyā) sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi // 3.038.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvāṃ tu māyā mṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā / ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī // 3.038.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham / ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva // 3.038.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa / rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata // 3.038.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye / prāpya sītām ayuddhena vañcayitvā tu rāghavam // 3.038.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā // 3.038.019.2 anuṣṭubh (ardham eva: pathyā) etat kāryam avaśyaṃ me balād api kariṣyasi / rājño hi pratikūlastho na jātu sukham edhate // 3.038.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsādyā taṃ jīvitasaṃśayas te ; mṛtyur dhruvo hy adya mayā virudhya / etad yathāvat parigṛhya buddhyā ; yad atra pathyaṃ kuru tat tathā tvam // 3.038.021 upajāti triṣṭubh: ajñātam [11: mtjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ / abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam // 3.039.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā / saputrasya sarāṣṭrasya sāmātyasya niśācara // 3.039.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kas tvayā sukhinā rājan nābhinandati pāpakṛt / kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ // 3.039.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatravas tava suvyaktaṃ hīnavīryā niśācara / icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // 3.039.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā / yas tvām icchati naśyantaṃ svakṛtena niśācara // 3.039.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhyāḥ khalu na hanyante sacivās tava rāvaṇa / ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // 3.039.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ / nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // 3.039.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara / svāmiprasādāt sacivāḥ prāpnuvanti niśācara // 3.039.008 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa / vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ // 3.039.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara / tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ // 3.039.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara / na cāpi pratikūlena nāvinītena rākṣasa // 3.039.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai / viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā // 3.039.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ / pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ // 3.039.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāminā pratikūlena prajās tīkṣṇena rāvaṇa / rakṣyamāṇā na vardhante meṣā gomāyunā yathā // 3.039.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ vinaśiṣyanti sarve rāvaṇarākṣasāḥ / yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // 3.039.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā / atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi // 3.039.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati / anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // 3.039.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśanād eva rāmasya hataṃ mām upadhāraya / ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam // 3.039.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānayiṣyāmi cet sītām āśramāt sahito mayā / naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ // 3.039.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivāryamāṇas tu mayā hitaiṣiṇā ; na mṛṣyase vākyam idaṃ niśācara / paretakalpā hi gatāyuṣo narā ; hitaṃ na gṛhṇanti suhṛdbhir īritam // 3.039.020 vaṃśastha [12: jtjr] evam uktvā tu paruṣaṃ mārīco rāvaṇo tataḥ / gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // 3.040.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dṛṣṭāś cāhaṃ punas tena śaracāpāsidhāriṇā / madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me // 3.040.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani / eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācaraḥ // 3.040.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ / pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt // 3.040.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam / idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ // 3.040.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ / mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ // 3.040.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāvaṇamārīcau vimānam iva taṃ ratham / āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt // 3.040.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva tatra paśyantau pattanāni vanāni ca / girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca // 3.040.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ / dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ // 3.040.009 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt / haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt // 3.040.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etad rāmāśramapadaṃ dṛśyate kadalīvṛtam / kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ // 3.040.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā / mṛgo bhūtvāśramadvāri rāmasya vicacāra ha // 3.040.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ / raktapadmotpalamukha indranīlotpalaśravāḥ // 3.040.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kiṃ cid abhyunnata grīva indranīlanibhodaraḥ / madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ // 3.040.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ / indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ // 3.040.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ / kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ // 3.040.016 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat / manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ // 3.040.017 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) pralobhanārthaṃ vaidehyā nānādhātuvicitritam / vicaran gacchate samyak śādvalāni samantataḥ // 3.040.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ / viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha // 3.040.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ / samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā // 3.040.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ / rāmāśramapadābhyāśe vicacāra yathāsukham // 3.040.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ / gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // 3.040.022 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vikrīḍaṃś ca punar bhūmau punar eva niṣīdati / āśramadvāram āgamya mṛgayūthāni gacchati // 3.040.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgayūthair anugataḥ punar eva nivartate / sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ // 3.040.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) paribhramati citrāṇi maṇḍalāni viniṣpatan / samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // 3.040.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upagamya samāghrāya vidravanti diśo daśa / rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ // 3.040.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan / tasminn eva tataḥ kāle vaidehī śubhalocanā // 3.040.027 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kusumāpacaye vyagrā pādapān atyavartata / karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā // 3.040.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kusumāny apacinvantī cacāra rucirānanā / anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam // 3.040.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā // 3.040.029.2 anuṣṭubh (ardham eva: pathyā) taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham / vismayotphullanayanā sasnehaṃ samudaikṣata // 3.040.030 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa ca tāṃ rāma dayitāṃ paśyan māyāmayo mṛgaḥ / vicacāra tatas tatra dīpayann iva tad vanam // 3.040.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam / vismayaṃ paramaṃ sītā jagāma janakātmajā // 3.040.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī / hemarājata varṇābhyāṃ pārśvābhyām upaśobhitam // 3.041.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī / bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // 3.041.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau / vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // 3.041.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt / tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam // 3.041.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane / anena nihatā rāma rājānaḥ kāmarūpiṇā // 3.041.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asya māyāvido māyā mṛgarūpam idaṃ kṛtam / bhānumatpuruṣavyāghra gandharvapurasaṃnibham // 3.041.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgo hy evaṃvidho ratnavicitro nāsti rāghava / jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ // 3.041.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā / uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā // 3.041.008 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) āryaputrābhirāmo 'sau mṛgo harati me manaḥ / ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati // 3.041.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ / mṛgāś caranti sahitāś camarāḥ sṛmarās tathā // 3.041.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kinarās tathā / vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ // 3.041.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā / tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ // 3.041.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāvarṇavicitrāṅgo ratnabindusamācitaḥ / dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // 3.041.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā / mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me // 3.041.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi grahaṇam abhyeti jīvann eva mṛgas tava / āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati // 3.041.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ / antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati // 3.041.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho / mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati // 3.041.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ / ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati // 3.041.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatasyāsya sattvasya jāmbūnadamayatvaci / śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum // 3.041.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam / vapuṣā tv asya sattvasya vismayo janito mama // 3.041.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena kāñcanaroṃṇā tu maṇipravaraśṛṅgiṇā / taruṇādityavarṇena nakṣatrapathavarcasā // 3.041.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūva rāghavasyāpi mano vismayam āgatam // 3.041.021.2 anuṣṭubh (ardham eva: pathyā) evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam / uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ // 3.041.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām / rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati // 3.041.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vane nandanoddeśe na caitrarathasaṃśraye / kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ // 3.041.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratilomānulomāś ca rucirā romarājayaḥ / śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ // 3.041.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām / jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām // 3.041.026 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ / kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ // 3.041.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham / nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet // 3.041.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ / ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane // 3.041.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dhanāni vyavasāyena vicīyante mahāvane / dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ // 3.041.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam / manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa // 3.041.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthī yenārthakṛtyena saṃvrajaty avicārayan / tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa // 3.041.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasya mṛgaratnasya parārdhye kāñcanatvaci / upavekṣyati vaidehī mayā saha sumadhyamā // 3.041.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kādalī na priyakī na praveṇī na cāvikī / bhaved etasya sadṛśī sparśaneneti me matiḥ // 3.041.034 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ / ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau // 3.041.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa / māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā // 3.041.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena hi nṛśaṃsena mārīcenākṛtātmanā / vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ // 3.041.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthāya bahavo yena mṛgayāyāṃ janādhipāḥ / nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ // 3.041.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purastād iha vātāpiḥ paribhūya tapasvinaḥ / udarastho dvijān hanti svagarbho 'śvatarīm iva // 3.041.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kadā cic cirāl loke āsasāda mahāmunim / agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha // 3.041.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam / utsmayitvā tu bhagavān vātāpim idam abravīt // 3.041.041 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tvayāvigaṇya vātāpe paribhūtāś ca tejasā / jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ // 3.041.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa / madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // 3.041.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ / iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm // 3.041.044 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana / aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam // 3.041.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad gacchāmi saumitre mṛgam ānayituṃ drutam / paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām // 3.041.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati / apramattena te bhāvyam āśramasthena sītayā // 3.041.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat pṛṣatam ekena sāyakena nihanmy aham / hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa // 3.041.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradakṣiṇenātibalena pakṣiṇā ; jaṭāyuṣā buddhimatā ca lakṣmaṇa / bhavāpramattaḥ pratigṛhya maithilīṃ ; pratikṣaṇaṃ sarvata eva śaṅkitaḥ // 3.041.049 vaṃśastha [12: jtjr] tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ / babandhāsiṃ mahātejā jāmbūnadamayatsarum // 3.042.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam / ābadhya ca kalāpau dvau jagāmodagravikramaḥ // 3.042.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai / babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat // 3.042.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ / taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // 3.042.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane / ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana // 3.042.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare / daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit // 3.042.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam / muhūrtād eva dadṛśe muhur dūrāt prakāśate // 3.042.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) darśanādarśanenaiva so 'pākarṣata rāghavam / āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ // 3.042.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāvatasthe suśrāntaś chāyām āśritya śādvale / mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata // 3.042.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ / saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī // 3.042.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam eva mṛgam uddiśya jvalantam iva pannagam / mumoca jvalitaṃ dīptam astrabrahmavinirmitam // 3.042.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ / mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ // 3.042.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tālamātram athotpatya nyapatat sa śarāturaḥ / vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ // 3.042.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum // 3.042.013.2 anuṣṭubh (ardham eva: pathyā) saṃprāptakālam ājñāya cakāra ca tataḥ svaram / sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca // 3.042.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena marmaṇi nirviddhaḥ śareṇānupamena hi / mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ // 3.042.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakre sa sumahākāyo mārīco jīvitaṃ tyajan // 3.042.015.2 anuṣṭubh (ardham eva: pathyā) tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ / hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ // 3.042.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam / jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran // 3.042.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram / mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet // 3.042.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati / iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ // 3.042.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam / rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram // 3.042.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ / tvaramāṇo janasthānaṃ sasārābhimukhas tadā // 3.042.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane / uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam // 3.043.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate / krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam // 3.043.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi / taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // 3.043.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam / na jagāma tathoktas tu bhrātur ājñāya śāsanam // 3.043.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca tatas tatra kupitā janakātmajā / saumitre mitrarūpeṇa bhrātus tvam asi śatruvat // 3.043.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase / icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte // 3.043.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te / tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim // 3.043.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet / kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ // 3.043.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām / abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva // 3.043.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) devi devamanuṣyeṣu gandharveṣu patatriṣu / rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca // 3.043.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dānaveṣu ca ghoreṣu na sa vidyeta śobhane / yo rāmaṃ pratiyudhyeta samare vāsavopamam // 3.043.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi / na tvām asmin vane hātum utsahe rāghavaṃ vinā // 3.043.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anivāryaṃ balaṃ tasya balair balavatām api / tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // 3.043.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam / āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam // 3.043.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ / gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ // 3.043.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyāsabhūtāsi vaidehi nyastā mayi mahātmanā / rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe // 3.043.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ / kharasya nidhane devi janasthānavadhaṃ prati // 3.043.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasā vidhinā vāco visṛjanti mahāvane / hiṃsāvihārā vaidehi na cintayitum arhasi // 3.043.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā / abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam // 3.043.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anārya karuṇārambha nṛśaṃsa kulapāṃsana / ahaṃ tava priyaṃ manye tenaitāni prabhāṣase // 3.043.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet / tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu // 3.043.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi / mama hetoḥ praticchannaḥ prayukto bharatena vā // 3.043.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam / upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // 3.043.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ / rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale // 3.043.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam / abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ // 3.043.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama / vākyam apratirūpaṃ tu na citraṃ strīṣu maithili // 3.043.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate / vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ // 3.043.027 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ / nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā // 3.043.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase / strītvād duṣṭasvabhāvena guruvākye vyavasthitam // 3.043.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamiṣye yatra kākutsthaḥ svasti te 'stu varānane / rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ // 3.043.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittāni hi ghorāṇi yāni prādurbhavanti me / api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ // 3.043.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇenaivam uktā tu rudatī janakātmajā / pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā // 3.043.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa / ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // 3.043.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam / na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe // 3.043.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā / pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // 3.043.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām ārtarūpāṃ vimanā rudantīṃ ; saumitrir ālokya viśālanetrām / āśvāsayām āsa na caiva bhartus ; taṃ bhrātaraṃ kiṃ cid uvāca sītā // 3.043.036 indravajrā [11: ttjgg] tatas tu sītām abhivādya lakṣmaṇaḥ ; kṛtāñjaliḥ kiṃ cid abhipraṇamya / avekṣamāṇo bahuśaś ca maithilīṃ ; jagāma rāmasya samīpam ātmavān // 3.043.037 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tayā paruṣam uktas tu kupito rāghavānujaḥ / sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // 3.044.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ / abhicakrāma vaidehīṃ parivrājakarūpadhṛk // 3.044.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī / vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū // 3.044.003.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parivrājakarūpeṇa vaidehīṃ samupāgamat // 3.044.003.2 anuṣṭubh (ardham eva: pathyā) tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane / rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ // 3.044.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm / rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ // 3.044.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ / samīkṣya na prakampante na pravāti ca mārutaḥ // 3.044.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam / stimitaṃ gantum ārebhe bhayād godāvarī nadī // 3.044.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya tv antaraṃ prepsur daśagrīvas tadantare / upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ // 3.044.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhavyo bhavyarūpeṇa bhartāram anuśocatīm / abhyavartata vaidehīṃ citrām iva śanaiścaraḥ // 3.044.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ / atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm // 3.044.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām / āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām // 3.044.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm / abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ // 3.044.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa manmathaśarāviṣṭo brahmaghoṣam udīrayan / abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ // 3.044.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām uttamāṃ trilokānāṃ padmahīnām iva śriyam / vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha // 3.044.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini / kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī // 3.044.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane / bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī // 3.044.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava / viśāle vimale netre raktānte kṛṣṇatārake // 3.044.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśālaṃ jaghanaṃ pīnam ūrū karikaropamau / etāv upacitau vṛttau sahitau saṃpragalbhitau // 3.044.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pīnonnatamukhau kāntau snigdhatālaphalopamau / maṇipravekābharaṇau rucirau te payodharau // 3.044.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) cārusmite cārudati cārunetre vilāsini / mano harasi me rāme nadīkūlam ivāmbhasā // 3.044.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) karāntamitamadhyāsi sukeśī saṃhatastanī / naiva devī na gandharvī na yakṣī na ca kiṃnarī // 3.044.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale / iha vāsaś ca kāntāre cittam unmāthayanti me // 3.044.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi / rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām // 3.044.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsādāgryāṇi ramyāṇi nagaropavanāni ca / saṃpannāni sugandhīni yuktāny ācarituṃ tvayā // 3.044.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane / bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe // 3.044.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite / vasūnāṃ vā varārohe devatā pratibhāsi me // 3.044.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neha gacchantī gandharvā na devā na ca kiṃnarāḥ / rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā // 3.044.027 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā / ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase // 3.044.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām / katham ekā mahāraṇye na bibheṣi vanānane // 3.044.029 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān / ekā carasi kalyāṇi ghorān rākṣasasevitān // 3.044.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti praśastā vaidehī rāvaṇena durātmanā / dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam // 3.044.031.1 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) sarvair atithisatkāraiḥ pūjayām āsa maithilī // 3.044.031.2 anuṣṭubh (ardham eva: pathyā) upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca / abravīt siddham ity eva tadā taṃ saumyadarśanam // 3.044.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvijātiveṣeṇa samīkṣya maithilī ; tam āgataṃ pātrakusumbhadhāriṇam / aśakyam uddveṣṭum upāyadarśanān ; nyamantrayad brāhmaṇavad yathāgatam // 3.044.033 vaṃśastha [12: jtjr] iyaṃ bṛsī brāhmaṇa kāmam āsyatām ; idaṃ ca pādyaṃ pratigṛhyatām iti / idaṃ ca siddhaṃ vanajātam uttamaṃ ; tvadartham avyagram ihopabhujyatām // 3.044.034 vaṃśastha [12: jtjr] nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ ; narendrapatnīṃ prasamīkṣya maithilīm / prahasya tasyā haraṇe dhṛtaṃ manaḥ ; samarpayām āsa vadhāya rāvaṇaḥ // 3.044.035 vaṃśastha [12: jtjr] tataḥ suveṣaṃ mṛgayā gataṃ patiṃ ; pratīkṣamāṇā sahalakṣmaṇaṃ tadā / nirīkṣamāṇā haritaṃ dadarśa tan ; mahad vanaṃ naiva tu rāmalakṣmaṇau // 3.044.036 vaṃśastha [12: jtjr] rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā / parivrājakarūpeṇa śaśaṃsātmānam ātmanā // 3.045.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām / iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt // 3.045.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duhitā janakasyāhaṃ maithilasya mahātmanaḥ / sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama // 3.045.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane / bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // 3.045.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim / abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // 3.045.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane / kaikeyī nāma bhartāraṃ mamāryā yācate varam // 3.045.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me / mama pravrājanaṃ bhartur bharatasyābhiṣecanam // 3.045.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam // 3.045.007.2 anuṣṭubh (ardham eva: pathyā) nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana / eṣa me jīvitasyānto rāmo yady abhiṣicyate // 3.045.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ / ayācatārthair anvarthair na ca yācñāṃ cakāra sā // 3.045.009 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) mama bhartā mahātejā vayasā pañcaviṃśakaḥ / rāmeti prathito loke guṇavān satyavāk śuciḥ // 3.045.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ // 3.045.010.2 anuṣṭubh (ardham eva: pathyā) abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam / kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ // 3.045.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava / bharatāya pradātavyam idaṃ rājyam akaṇṭakam // 3.045.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca / vane pravraja kākutstha pitaraṃ mocayānṛtāt // 3.045.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ / cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ // 3.045.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam / etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam // 3.045.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān / rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā // 3.045.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ / anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // 3.045.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ / vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // 3.045.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā / āgamiṣyati me bhartā vanyam ādāya puṣkalam // 3.045.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ / ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija // 3.045.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ / pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ // 3.045.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yena vitrāsitā lokāḥ sadevāsurapannagāḥ / ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ // 3.045.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm / ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // 3.045.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahvīnām uttamastrīṇām āhṛtānām itas tataḥ / sarvāsām eva bhadraṃ te mamāgramahiṣī bhava // 3.045.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkā nāma samudrasya madhye mama mahāpurī / sāgareṇa parikṣiptā niviṣṭā girimūrdhani // 3.045.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi / na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // 3.045.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ / sīte paricariṣyanti bhāryā bhavasi me yadi // 3.045.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇenaivam uktā tu kupitā janakātmajā / pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ // 3.045.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim / mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā // 3.045.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam / nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā // 3.045.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam / pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā // 3.045.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām / nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā // 3.045.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk / rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa // 3.045.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ / āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // 3.045.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi / kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi // 3.045.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram / rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // 3.045.036 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi / sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi // 3.045.037.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi // 3.045.037.2 anuṣṭubh (ardham eva: pathyā) agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi / kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi // 3.045.038 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayomukhānāṃ śūlānām agre caritum icchasi / rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi // 3.045.039 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yad antaraṃ siṃhaśṛgālayor vane ; yad antaraṃ syandanikāsamudrayoḥ / surāgryasauvīrakayor yad antaraṃ ; tad antaraṃ dāśarathes tavaiva ca // 3.045.040 vaṃśastha [12: jtjr] yad antaraṃ kāñcanasīsalohayor ; yad antaraṃ candanavāripaṅkayoḥ / yad antaraṃ hastibiḍālayor vane ; tad antaraṃ daśarathes tavaiva ca // 3.045.041 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) yad antaraṃ vāyasavainateyayor ; yad antaraṃ madgumayūrayor api / yad antaraṃ sārasagṛdhrayor vane ; tad antaraṃ dāśarathes tavaiva ca // 3.045.042 vaṃśastha [12: jtjr] tasmin sahasrākṣasamaprabhāve ; rāme sthite kārmukabāṇapāṇau / hṛtāpi te 'haṃ na jarāṃ gamiṣye ; vajraṃ yathā makṣikayāvagīrṇam // 3.045.043 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] itīva tad vākyam aduṣṭabhāvā ; sudṛṣṭam uktvā rajanīcaraṃ tam / gātraprakampād vyathitā babhūva ; vātoddhatā sā kadalīva tanvī // 3.045.044 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāṃ vepamānām upalakṣya sītāṃ ; sa rāvaṇo mṛtyusamaprabhāvaḥ / kulaṃ balaṃ nāma ca karma cātmanaḥ ; samācacakṣe bhayakāraṇārtham // 3.045.045 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram / lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha // 3.046.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini / rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān // 3.046.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya devāḥ sagandharvāḥ piśācapatagoragāḥ / vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ // 3.046.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare / dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ // 3.046.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat / kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ // 3.046.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham / vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ // 3.046.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili / vidravanti paritrastāḥ surāḥ śakrapurogamāḥ // 3.046.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ / tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ // 3.046.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣkampapatrās taravo nadyaś ca stimitodakāḥ / bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca // 3.046.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mama pāre samudrasya laṅkā nāma purī śubhā / saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī // 3.046.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākāreṇa parikṣiptā pāṇḍureṇa virājitā / hemakakṣyā purī ramyā vaidūryamaya toraṇā // 3.046.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastyaśvarathasaṃbhādhā tūryanādavināditā / sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā // 3.046.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tvaṃ vasatī sīte rājaputri mayā saha / na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini // 3.046.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini / na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ // 3.046.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ / mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam // 3.046.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā / kariṣyasi viśālākṣi tāpasena tapasvinā // 3.046.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam / na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi // 3.046.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi / caraṇenābhihatyeva purūravasam urvaśī // 3.046.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu vaidehī kruddhā saṃraktalocanā / abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam // 3.046.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam / bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // 3.046.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ / yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // 3.046.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum / na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam // 3.046.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvec ciraṃ vajradharasya hastāc ; chacīṃ pradhṛṣyāpratirūparūpām / na mādṛśīṃ rākṣasadharṣayitvā ; pītāmṛtasyāpi tavāsti mokṣaḥ // 3.046.023 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān / haste hastaṃ samāhatya cakāra sumahad vapuḥ // 3.047.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam / nonmattayā śrutau manye mama vīryaparākramau // 3.047.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ / āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // 3.047.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam / kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim // 3.047.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktavatas tasya rāvaṇasya śikhiprabhe / kruddhasya hariparyante rakte netre babhūvatuḥ // 3.047.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ / svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ // 3.047.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ / daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ // 3.047.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa parivrājakacchadma mahākāyo vihāya tat / pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ // 3.047.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ / raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm // 3.047.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tām asitakeśāntāṃ bhāskarasya prabhām iva / vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt // 3.047.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi / mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ // 3.047.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ / naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam // 3.047.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // 3.047.012.2 anuṣṭubh (ardham eva: pathyā) rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam / kair guṇair anuraktāsi mūḍhe paṇḍitamānini // 3.047.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam / asmin vyālānucarite vane vasati durmatiḥ // 3.047.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm / jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva // 3.047.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ / ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā // 3.047.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam / prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ // 3.047.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ / pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ // 3.047.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ / aṅkenādāya vaidehīṃ ratham āropayat tadā // 3.047.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā gṛhītāticukrośa rāvaṇena yaśasvinī / rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane // 3.047.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva / viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ // 3.047.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā / bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā // 3.047.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā lakṣmaṇa mahābāho gurucittaprasādaka / hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā // 3.047.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan / hriyamāṇām adharmeṇa māṃ rāghava na paśyasi // 3.047.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu nāmāvinītānāṃ vinetāsi paraṃtapa / katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam // 3.047.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam / kālo 'py aṅgī bhavaty atra sasyānām iva paktaye // 3.047.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa karma kṛtavān etat kālopahatacetanaḥ / jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi // 3.047.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha / hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ // 3.047.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.030 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daivatāni ca yānty asmin vane vividhapādape / namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // 3.047.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāni kāni cid apy atra sattvāni nivasanty uta / sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api // 3.047.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm / vivaśāpahṛtā sītā rāvaṇeneti śaṃsata // 3.047.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viditvā māṃ mahābāhur amutrāpi mahābalaḥ / āneṣyati parākramya vaivasvatahṛtām api // 3.047.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama / lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ // 3.047.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śabdam avasuptasya jaṭāyur atha śuśruve / niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ // 3.048.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ / vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram // 3.048.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ / jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ // 3.048.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā sarvasya lokasya mahendravaruṇopamaḥ / lokānāṃ ca hite yukto rāmo daśarathātmajaḥ // 3.048.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaiṣā lokanāthasya dharmapatnī yaśasvinī / sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi // 3.048.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ rājā sthito dharme paradārān parāmṛśet / rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ // 3.048.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartaya matiṃ nīcāṃ paradārābhimarśanam // 3.048.006.2 anuṣṭubh (ardham eva: pathyā) na tat samācared dhīro yat paro 'sya vigarhayet / yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt // 3.048.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam / vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana // 3.048.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ / dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate // 3.048.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara / aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī // 3.048.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum / na hi duṣṭātmanām ārya mā vasaty ālaye ciram // 3.048.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viṣaye vā pure vā te yadā rāmo mahābalaḥ / nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // 3.048.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ / ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā // 3.048.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ / yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi // 3.048.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā / dahed dahana bhūtena vṛtram indrāśanir yathā // 3.048.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase / grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi // 3.048.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet / tad annam upabhoktavyaṃ jīryate yad anāmayam // 3.048.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi / śarīrasya bhavet khedaḥ kas tat karma samācaret // 3.048.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa / pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ // 3.048.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī / tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi // 3.048.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ / hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva // 3.048.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā // 3.048.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asakṛt saṃyuge yena nihatā daityadānavāḥ / nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati // 3.048.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau / kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // 3.048.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me jīvamānasya nayiṣyasi śubhām imām / sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām // 3.048.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ / jīvitenāpi rāmasya tathā daśarathasya ca // 3.048.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa / yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara // 3.048.027.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt // 3.048.027.2 anuṣṭubh (ardham eva: pathyā) ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā / kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ // 3.049.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ / rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ // 3.049.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃprahāras tumulas tayos tasmin mahāvane / babhūva vātoddhatayor meghayor gagane yathā // 3.049.003 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā / sapakṣayor mālyavator mahāparvatayor iva // 3.049.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ // 3.049.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ / jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge // 3.049.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ / cakāra bahudhā gātre vraṇān patagasattamaḥ // 3.049.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha krodhād daśagrīvo jagrāha daśamārgaṇān / mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā // 3.049.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ / bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ // 3.049.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām / acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // 3.049.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam / caraṇābhyāṃ mahātejā babhañja patageśvaraḥ // 3.049.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram / pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // 3.049.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanoraśchadān divyān piśācavadanān kharān / tāṃś cāsya javasaṃpannāñ jaghāna samare balī // 3.049.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam / maṇihemavicitrāṅgaṃ babhañja ca mahāratham // 3.049.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha // 3.049.014.2 anuṣṭubh (ardham eva: pathyā) sa bhagnadhanvā viratho hatāśvo hatasārathiḥ / aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ // 3.049.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam / sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan // 3.049.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam / utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ // 3.049.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām / gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt // 3.049.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa / alpabuddhe harasy enāṃ vadhāya khalu rakṣasām // 3.049.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ / viṣapānaṃ pibasy etat pipāsita ivodakam // 3.049.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ / śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi // 3.049.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase / vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā // 3.049.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi jātu durādharṣau kākutsthau tava rāvaṇa / dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // 3.049.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam / taskarācarito mārgo naiṣa vīraniṣevitaḥ // 3.049.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / śayiṣyase hato bhūmau yathā bhrātā kharas tathā // 3.049.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paretakāle puruṣo yat karma pratipadyate / vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat // 3.049.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān / kurvīta lokādhipatiḥ svayambhūr bhagavān api // 3.049.027 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ / nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān // 3.049.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ / adhirūḍho gajārohi yathā syād duṣṭavāraṇam // 3.049.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan / keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ // 3.049.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ / amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ // 3.049.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ / talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ // 3.049.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ / vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // 3.049.033 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān / muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // 3.049.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ / rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca // 3.049.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ / pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat // 3.049.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā / nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ // 3.049.037 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / abhyadhāvata vaidehī svabandhum iva duḥkhitā // 3.049.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ nīlajīmūtanikāśakalpaṃ ; supāṇḍuroraskam udāravīryam / dadarśa laṅkādhipatiḥ pṛthivyāṃ ; jaṭāyuṣaṃ śāntam ivāgnidāvam // 3.049.039 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tu taṃ patrarathaṃ mahītale ; nipātitaṃ rāvaṇavegamarditam / punaḥ pariṣvajya śaśiprabhānanā ; ruroda sītā janakātmajā tadā // 3.049.040 vaṃśastha [12: jtjr] tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ / dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt // 3.050.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sā tu tārādhipamukhī rāvaṇena samīkṣya tam / gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // 3.050.002 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam / avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // 3.050.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ / dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // 3.050.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) trāhi mām adya kākutstha lakṣmaṇeti varāṅganā / susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // 3.050.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat / abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ // 3.050.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān / muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // 3.050.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane / jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ // 3.050.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram / jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam // 3.050.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā / kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ // 3.050.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ / dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ // 3.050.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca / jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ // 3.050.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taptābharaṇasarvāṅgī pītakauśeyavāsanī / rarāja rājaputrī tu vidyut saudāmanī yathā // 3.050.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ / adhikaṃ paribabhrāja girir dīpa ivāgninā // 3.050.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca / padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam // 3.050.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham / babhau cādityarāgeṇa tāmram abhram ivātape // 3.050.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam / na rarāja vinā rāmaṃ vinālam iva paṅkajam // 3.050.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ / sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam // 3.050.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam // 3.050.018.2 anuṣṭubh (ardham eva: pathyā) ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam / sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham // 3.050.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham / śuśubhe na vinā rāmaṃ divā candra ivoditaḥ // 3.050.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam / śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā // 3.050.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sā padmagaurī hemābhā rāvaṇaṃ janakātmajā / vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā // 3.050.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ / babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ // 3.050.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ / sītāyā hriyamāṇāyāḥ papāta dharaṇītale // 3.050.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ / samādhūtā daśagrīvaṃ punar evābhyavartata // 3.050.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam / nakṣatramālāvimalā meruṃ nagam ivottamam // 3.050.026 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam / vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam // 3.050.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram / prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // 3.050.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā / jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ // 3.050.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tāny agnivarṇāni bhūṣaṇāni mahītale / saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt // 3.050.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ / vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā // 3.050.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpāta vātābhihatā nānādvija gaṇāyutāḥ / mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // 3.050.032 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nalinyo dhvastakamalās trastamīnajale carāḥ / sakhīm iva gatotsāhāṃ śocantīva sma maithilīm // 3.050.033 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ / anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ // 3.050.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ / sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ // 3.050.035 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ / pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // 3.050.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā / yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ // 3.050.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan / vitrastakā dīnamukhā rurudur mṛgapotakāḥ // 3.050.038 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ / supravepitagātrāś ca babhūvur vanadevatāḥ // 3.050.039 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām / tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām // 3.050.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam / sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām // 3.050.041.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jahārātmavināśāya daśagrīvo manasvinām // 3.050.041.2 anuṣṭubh (ardham eva: pathyā) tatas tu sā cārudatī śucismitā ; vinākṛtā bandhujanena maithilī / apaśyatī rāghavalakṣmaṇāv ubhau ; vivarṇavaktrā bhayabhārapīḍitā // 3.050.042 vaṃśastha [12: jtjr] kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā / duḥkhitā paramodvignā bhaye mahati vartinī // 3.051.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam / rudatī karuṇaṃ sītā hriyamāṇedam abravīt // 3.051.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vyapatrapase nīca karmaṇānena rāvaṇa / jñātvā virahitāṃ yo māṃ corayitvā palāyase // 3.051.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā / mamāpavāhito bhartā mṛgarūpeṇa māyayā // 3.051.004.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ // 3.051.004.2 anuṣṭubh (ardham eva: pathyā) paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama / viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // 3.051.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase / striyāś ca haraṇaṃ nīca rahite ca parasya ca // 3.051.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam / sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ // 3.051.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā / kulākrośakaraṃ loke dhik te cāritram īdṛśam // 3.051.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi / muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // 3.051.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ / sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum // 3.051.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana / vane prajvalitasyeva sparśam agner vihaṃgamaḥ // 3.051.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa / matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama // 3.051.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi // 3.051.012.2 anuṣṭubh (ardham eva: pathyā) yena tvaṃ vyavasāyena balān māṃ hartum icchasi / vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ // 3.051.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam / utsahe śatruvaśagā prāṇān dhārayituṃ ciram // 3.051.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase / mṛtyukāle yathā martyo viparītāni sevate // 3.051.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate / paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam // 3.051.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā cāsmin bhayasthāne na bibheṣe daśānana / vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // 3.051.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm / khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa // 3.051.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām / drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām // 3.051.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ / dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // 3.051.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa / kva gato lapsyase śarma bhartur mama mahātmanaḥ // 3.051.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimeṣāntaramātreṇa vinā bhrātaram āhave / rākṣasā nihatā yena sahasrāṇi caturdaśa // 3.051.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī / na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam // 3.051.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā / bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha // 3.051.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ ; vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm / jahāra pāpas taruṇīṃ viveṣṭatīṃ ; nṛpātmajām āgatagātravepathum // 3.051.025 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī / dadarśa giriśṛṅgasthān pañcavānarapuṃgavān // 3.052.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham / uttarīyaṃ varārohā śubhāny ābharaṇāni ca // 3.052.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mumoca yadi rāmāya śaṃseyur iti maithilī // 3.052.002.2 anuṣṭubh (ardham eva: pathyā) vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam / saṃbhramāt tu daśagrīvas tat karma na ca buddhivān // 3.052.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva / vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ // 3.052.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca pampām atikramya laṅkām abhimukhaḥ purīm / jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ // 3.052.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ / utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām // 3.052.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vanāni saritaḥ śailān sarāṃsi ca vihāyasā / sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // 3.052.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) timinakraniketaṃ tu varuṇālayam akṣayam / saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram // 3.052.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ / vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ // 3.052.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā / etad anto daśagrīva iti siddhās tadābruvan // 3.052.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ / praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ // 3.052.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām / saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat // 3.052.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatra tām asitāpāṅgīṃ śokamohaparāyaṇām / nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm // 3.052.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ / yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ // 3.052.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca / yad yad icchet tad evāsyā deyaṃ macchandato yathā // 3.052.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam / ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam // 3.052.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān / niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan // 3.052.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān // 3.052.017.2 anuṣṭubh (ardham eva: pathyā) sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ / uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ // 3.052.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ / janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam // 3.052.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatroṣyatāṃ janasthāne śūnye nihatarākṣase / pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ // 3.052.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balaṃ hi sumahad yan me janasthāne niveśitam / sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ // 3.052.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ krodho mamāpūrvo dhairyasyopari vardhate / vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam // 3.052.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ / na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum // 3.052.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam / rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ // 3.052.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janasthāne vasadbhis tu bhavadbhī rāmam āśritā / pravṛttir upanetavyā kiṃ karotīti tattvataḥ // 3.052.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ / kartavyaś ca sadā yatno rāghavasya vadhaṃ prati // 3.052.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani / ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ // 3.052.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ priyaṃ vākyam upetya rākṣasā ; mahārtham aṣṭāv abhivādya rāvaṇam / vihāya laṅkāṃ sahitāḥ pratasthire ; yato janasthānam alakṣyadarśanāḥ // 3.052.028 vaṃśastha [12: jtjr] tatas tu sītām upalabhya rāvaṇaḥ ; susaṃprahṛṣṭaḥ parigṛhya maithilīm / prasajya rāmeṇa ca vairam uttamaṃ ; babhūva mohān muditaḥ sa rākṣasaḥ // 3.052.029 vaṃśastha [12: jtjr] saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān / ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata // 3.053.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ / praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran // 3.053.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ / apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam // 3.053.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām / vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave // 3.053.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām / adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ // 3.053.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ / sa balād darśayām āsa gṛhaṃ devagṛhopamam // 3.053.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam / nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam // 3.053.007 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā / vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ // 3.053.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyadundubhinirhrādaṃ taptakāñcanatoraṇam / sopānaṃ kāñcanaṃ citram āruroha tayā saha // 3.053.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ / hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ // 3.053.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ / daśagrīvaḥ svabhavane prādarśayata maithilīm // 3.053.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ / rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām // 3.053.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam / uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām // 3.053.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ / varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān // 3.053.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām / sahasram ekam ekasya mama kāryapuraḥsaram // 3.053.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam / jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī // 3.053.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ / tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye // 3.053.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama / bhajasva mābhitaptasya prasādaṃ kartum arhasi // 3.053.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parikṣiptā samudreṇa laṅkeyaṃ śatayojanā / neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // 3.053.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu / ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet // 3.053.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyabhraṣṭena dīnena tāpasena gatāyuṣā / kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā // 3.053.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhajasva sīte mām eva bhartāhaṃ sadṛśas tava / yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha // 3.053.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) darśane mā kṛthā buddhiṃ rāghavasya varānane / kāsya śaktir ihāgantum api sīte manorathaiḥ // 3.053.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ / dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām // 3.053.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayāṇām api lokānāṃ na taṃ paśyāmi śobhane / vikrameṇa nayed yas tvāṃ madbāhuparipālitām // 3.053.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya / abhiṣekodakaklinnā tuṣṭā ca ramayasva mām // 3.053.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣkṛtaṃ yat purā karma vanavāsena tad gatam / yaś ca te sukṛto dharmas tasyeha phalam āpnuhi // 3.053.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha sarvāṇi mālyāni divyagandhāni maithili / bhūṣaṇāni ca mukhyāni tāni seva mayā saha // 3.053.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me / vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam // 3.053.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sīte mayā sārdhaṃ viharasva yathāsukham / vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam // 3.053.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokārtaṃ tu varārohe na bhrājati varānane / alaṃ vrīḍena vaidehi dharmalopa kṛtena te // 3.053.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati / etau pādau mayā snigdhau śirobhiḥ paripīḍitau // 3.053.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te / nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ // 3.053.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha / evam uktvā daśagrīvo maithilīṃ janakātmajām // 3.053.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtāntavaśam āpanno mameyam iti manyate // 3.053.035 anuṣṭubh (ardham eva: pathyā) sā tathoktā tu vaidehī nirbhayā śokakarṣitā / tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata // 3.054.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā daśaratho nāma dharmasetur ivācalaḥ / satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ // 3.054.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ / dīrghabāhur viśālākṣo daivataṃ sa patir mama // 3.054.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ / lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati // 3.054.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt / śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ // 3.054.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ / rāghave nirviṣāḥ sarve suparṇe pannagā yathā // 3.054.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ / śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // 3.054.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa / utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase // 3.054.008 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa te jīvitaśeṣasya rāghavo 'ntakaro balī / paśor yūpagatasyeva jīvitaṃ tava durlabham // 3.054.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā / rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam // 3.054.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā / sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // 3.054.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ / laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati // 3.054.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati / yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt // 3.054.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi daivatasaṃyukto mama bhartā mahādyutiḥ / nirbhayo vīryam āśritya śūnye vasati daṇḍake // 3.054.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham / apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge // 3.054.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ / tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ // 3.054.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama / ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca // 3.054.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā / dvijātimantrasaṃpūtā caṇḍālenāvamarditum // 3.054.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā / nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa // 3.054.019.1 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ // 3.054.019.2 anuṣṭubh (ardham eva: pathyā) evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ / rāvaṇaṃ maithilī tatra punar novāca kiṃ cana // 3.054.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam / pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ // 3.054.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini / kālenānena nābhyeṣi yadi māṃ cāruhāsini // 3.054.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ // 3.054.022.2 anuṣṭubh (ardham eva: pathyā) ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ / rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt // 3.054.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ / darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ // 3.054.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacanād eva tās tasya vikṛtā ghoradarśanāḥ / kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan // 3.054.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ / pracālya caraṇotkarṣair dārayann iva medinīm // 3.054.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokavanikāmadhye maithilī nīyatām iti / tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā // 3.054.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm / ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // 3.054.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ / aśokavanikāṃ jagmur maithilīṃ parigṛhya tām // 3.054.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām / sarvakālamadaiś cāpi dvijaiḥ samupasevitām // 3.054.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu śokaparītāṅgī maithilī janakātmajā / rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā // 3.054.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vindate tatra tu śarma maithilī ; virūpanetrābhir atīva tarjitā / patiṃ smarantī dayitaṃ ca devaraṃ ; vicetanābhūd bhayaśokapīḍitā // 3.054.032 vaṃśastha [12: jtjr] rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam / nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata // 3.055.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm / krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ // 3.055.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam / cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ // 3.055.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā / svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā // 3.055.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīcena tu vijñāya svaram ālakṣya māmakam / vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi // 3.055.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm / tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati // 3.055.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ / kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām // 3.055.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ / hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha // 3.055.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane / janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ // 3.055.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca // 3.055.009.2 anuṣṭubh (ardham eva: pathyā) ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam / ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā // 3.055.010.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ // 3.055.010.2 anuṣṭubh (ardham eva: pathyā) taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ / savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān // 3.055.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ / tato lakṣaṇam āyāntaṃ dadarśa vigataprabham // 3.055.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ / viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā // 3.055.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam / vihāya sītāṃ vijane vane rākṣasasevite // 3.055.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ / uvāca madhurodarkam idaṃ paruṣam ārtavat // 3.055.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām / sītām ihāgataḥ saumya kaccit svasti bhaved iti // 3.055.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me 'sti saṃśayo vīra sarvathā janakātmajā / vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ // 3.055.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me / api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe // 3.055.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ hi rakṣomṛgasaṃnikāśaṃ ; pralobhya māṃ dūram anuprayātam / hataṃ kathaṃ cin mahatā śrameṇa ; sa rākṣaso 'bhūn mriyamāṇa eva // 3.055.019 upendravajrā [11: jtjgg] manaś ca me dīnam ihāprahṛṣṭaṃ ; cakṣuś ca savyaṃ kurute vikāram / asaṃśayaṃ lakṣmaṇa nāsti sītā ; hṛtā mṛtā vā pathi vartate vā // 3.055.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ / paryapṛcchata dharmātmā vaidehīm āgataṃ vinā // 3.056.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha / kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ // 3.056.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ / kva sā duḥkhasahāyā me vaidehī tanumadhyamā // 3.056.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāṃ vinā notsahe vīra muhūrtam api jīvitum / kva sā prāṇasahāyā me sītā surasutopamā // 3.056.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa / vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām // 3.056.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccij jīvati vaidehī prāṇaiḥ priyatarā mama / kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati // 3.056.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītānimittaṃ saumitre mṛte mayi gate tvayi / kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati // 3.056.007 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī / upasthāsyati kausalyā kaccin saumya na kaikayīm // 3.056.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ / suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa // 3.056.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi mām āśramagataṃ vaidehī nābhibhāṣate / punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // 3.056.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā / tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī // 3.056.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī / madviyogena vaidehī vyaktaṃ śocati durmanāḥ // 3.056.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā rakṣasā tena jihmena sudurātmanā / vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam // 3.056.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama / trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ // 3.056.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane / pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // 3.056.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ / taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ // 3.056.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho 'smi vyasane magnaḥ sarvathā ripunāśana / kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam // 3.056.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sītāṃ varārohāṃ cintayann eva rāghavaḥ / ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ // 3.056.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vigarhamāṇo 'nujam ārtarūpaṃ ; kṣudhā śramāc caiva pipāsayā ca / viniḥśvasañ śuṣkamukho viṣaṇṇaḥ ; pratiśrayaṃ prāpya samīkṣya śūnyam // 3.056.019 upendravajrā [11: jtjgg] svam āśramaṃ saṃpravigāhya vīro ; vihāradeśān anusṛtya kāṃś cit / etat tad ity eva nivāsabhūmau ; prahṛṣṭaromā vyathito babhūva // 3.056.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athāśramād upāvṛttam antarā raghunandanaḥ / paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ // 3.057.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm / yadā sā tava viśvāsād vane viharitā mayā // 3.057.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa / śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ // 3.057.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me / dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi // 3.057.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ / bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt // 3.057.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ / pracoditas tayaivograis tvatsakāśam ihāgataḥ // 3.057.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca / paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam // 3.057.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tam ārtasvaraṃ śrutvā tava snehena maithilī / gaccha gaccheti mām āha rudantī bhayavihvalā // 3.057.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pracodyamānena mayā gaccheti bahuśas tayā / pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam // 3.057.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet / nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam // 3.057.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati / trāhīti vacanaṃ sīte yas trāyet tridaśān api // 3.057.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram / visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti // 3.057.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhavatyā vyathā kāryā kunārījanasevitā // 3.057.012.2 anuṣṭubh (ardham eva: pathyā) alaṃ vaiklavyam ālambya svasthā bhava nirutsukā / na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe // 3.057.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāto vā jāyamāno vā saṃyuge yaḥ parājayet // 3.057.013.2 anuṣṭubh (ardham eva: pathyā) evam uktā tu vaidehī parimohitacetanā / uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ // 3.057.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ / vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi // 3.057.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃketād bharatena tvaṃ rāmaṃ samanugacchasi / krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // 3.057.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ripuḥ pracchannacārī tvaṃ madartham anugacchasi / rāghavasyāntaraprepsus tathainaṃ nābhipadyase // 3.057.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto hi vaidehyā saṃrabdho raktalocanaḥ / krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // 3.057.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ / abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ // 3.057.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe / anena krodhavākyena maithilyā niḥsṛto bhavān // 3.057.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi te parituṣyāmi tyaktvā yad yāsi maithilīm / kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ // 3.057.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā tv apanītaṃ te sītayā yat pracoditaḥ / krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama // 3.057.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asau hi rākṣasaḥ śete śareṇābhihato mayā / mṛgarūpeṇa yenāham āśramād apavāditaḥ // 3.057.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikṛṣya cāpaṃ paridhāya sāyakaṃ ; salīla bāṇena ca tāḍito mayā / mārgīṃ tanuṃ tyajya ca viklavasvaro ; babhūva keyūradharaḥ sa rākṣasaḥ // 3.057.024 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) śarāhatenaiva tadārtayā girā ; svaraṃ mamālambya sudūrasaṃśravam / udāhṛtaṃ tad vacanaṃ sudāruṇaṃ ; tvam āgato yena vihāya maithilīm // 3.057.025 vaṃśastha [12: jtjr] bhṛśam āvrajamānasya tasyādhovāmalocanam / prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // 3.058.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upālakṣya nimittāni so 'śubhāni muhur muhuḥ / api kṣemaṃ tu sītāyā iti vai vyājahāra ha // 3.058.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaramāṇo jagāmātha sītādarśanalālasaḥ / śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ // 3.058.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udbhramann iva vegena vikṣipan raghunandanaḥ / tatra tatroṭajasthānam abhivīkṣya samantataḥ // 3.058.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā / śriyā virahitāṃ dhvastāṃ hemante padminīm iva // 3.058.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam / śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam // 3.058.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam / dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ // 3.058.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati / nilīnāpy atha vā bhīrur atha vā vanam āśritā // 3.058.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ / atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā // 3.058.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yatnān mṛgayamāṇas tu nāsasāda vane priyām / śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate // 3.058.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm / babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ // 3.058.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā / kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām // 3.058.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm / śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī // 3.058.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām / janakasya sutā bhīrur yadi jīvati vā na vā // 3.058.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm / latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ // 3.058.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhramarair upagītaś ca yathā drumavaro hy ayam / eṣa vyaktaṃ vijānāti tilakas tilakapriyām // 3.058.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokaśokāpanuda śokopahatacetasaṃ / tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām // 3.058.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yadi tāla tvayā dṛṣṭā pakvatālaphalastanī / kathayasva varārohāṃ kāruṣyaṃ yadi te mayi // 3.058.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā / priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me // 3.058.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm / mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet // 3.058.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet / tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa // 3.058.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śārdūla yadi sā dṛṣṭā priyā candranibhānanā / maithilī mama visrabdhaḥ kathayasva na te bhayam // 3.058.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe / vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase // 3.058.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi / nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // 3.058.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pītakauśeyakenāsi sūcitā varavarṇini / dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam // 3.058.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva sā nūnam atha vā hiṃsitā cāruhāsinī / kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati // 3.058.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ / vibhajyāṅgāni sarvāṇi mayā virahitā priyā // 3.058.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam / sā hi campakavarṇābhā grīvā graiveya śobhitā // 3.058.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) komalā vilapantyās tu kāntāyā bhakṣitā śubhā / nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // 3.058.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhakṣitau vepamānāgrau sahastābharaṇāṅgadau / mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai // 3.058.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārtheneva parityaktā bhakṣitā bahubāndhavā / hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit // 3.058.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā priye kva gatā bhadre hā sīteti punaḥ punaḥ / ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam // 3.058.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid udbhramate vegāt kva cid vibhramate balāt / kva cin matta ivābhāti kāntān veṣaṇatatparaḥ // 3.058.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vanāni nadīḥ śailān giriprasravaṇāni ca / kānanāni ca vegena bhramaty aparisaṃsthitaḥ // 3.058.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā sa gatvā vipulaṃ mahad vanaṃ ; parītya sarvaṃ tv atha maithilīṃ prati / aniṣṭhitāśaḥ sa cakāra mārgaṇe ; punaḥ priyāyāḥ paramaṃ pariśramam // 3.058.035 vaṃśastha [12: jtjr] dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ / rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca // 3.059.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ / uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // 3.059.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā / kenāhṛtā vā saumitre bhakṣitā kena vā priyā // 3.059.003 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi / alaṃ te hasitenādya māṃ bhajasva suduḥkhitam // 3.059.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ / ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ // 3.059.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtaṃ śokena mahatā sītāharaṇajena mām / paraloke mahārājo nūnaṃ drakṣyati me pitā // 3.059.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ / apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ // 3.059.007 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca / dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā // 3.059.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham / mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum // 3.059.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kva gacchasi varārohe mām utsṛjya sumadhyame / tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ // 3.059.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itīva vilapan rāmaḥ sītādarśanalālasaḥ / na dadarśa suduḥkhārto rāghavo janakātmajām // 3.059.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāsādayamānaṃ taṃ sītāṃ daśarathātmajam / paṅkam āsādya vipulaṃ sīdantam iva kuñjaram // 3.059.012.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lakṣmaṇo rāmam atyartham uvāca hitakāmyayā // 3.059.012.2 anuṣṭubh (ardham eva: pathyā) mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha / idaṃ ca hi vanaṃ śūra bahukandaraśobhitam // 3.059.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyakānanasaṃcārā vanonmattā ca maithilī / sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām // 3.059.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saritaṃ vāpi saṃprāptā mīnavañjurasevitām / vitrāsayitukāmā vā līnā syāt kānane kva cit // 3.059.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha // 3.059.015.2 anuṣṭubh (ardham eva: ma-vipulā) tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe / vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā // 3.059.016.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ // 3.059.016.2 anuṣṭubh (ardham eva: pathyā) evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ / saha saumitriṇā rāmo vicetum upacakrame // 3.059.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau vanāni girīṃś caiva saritaś ca sarāṃsi ca // 3.059.017.2 anuṣṭubh (ardham eva: pathyā) nikhilena vicinvantau sītāṃ daśarathātmajau / tasya śailasya sānūni guhāś ca śikharāṇi ca // 3.059.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikhilena vicinvantau naiva tām abhijagmatuḥ / vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // 3.059.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neha paśyāmi saumitre vaidehīṃ parvate śubhe / tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt // 3.059.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ / prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām // 3.059.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām / evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ // 3.059.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca dīnayā vācā duḥkhābhihatacetanaḥ / vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ // 3.059.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) giriś cāyaṃ mahāprājña bahukandaranirjharaḥ / na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm // 3.059.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ / dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat // 3.059.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ / viṣasādāturo dīno niḥśvasyāśītam āyatam // 3.059.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ / hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // 3.059.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ / bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ // 3.059.028 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam / apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // 3.059.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt / śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm // 3.060.001.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api godāvarīṃ sītā padmāny ānayituṃ gatā // 3.060.001.2 anuṣṭubh (ardham eva: pathyā) evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi / nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ // 3.060.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt / naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me // 3.060.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kaṃ nu sā deśam āpannā vaidehī kleśanāśinī / na hi taṃ vedmi vai rāma yatra sā tanumadhyamā // 3.060.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ / rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // 3.060.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tām upasthito rāmaḥ kva sītety evam abravīt // 3.060.006 anuṣṭubh (ardham eva: pathyā) bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api / na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī // 3.060.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti / na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // 3.060.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ / dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām // 3.060.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ / uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ // 3.060.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ / mātaraṃ caiva vaidehyā vinā tām aham apriyam // 3.060.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā me rājyavihīnasya vane vanyena jīvataḥ / sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā // 3.060.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātipakṣavihīnasya rājaputrīm apaśyataḥ / manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ // 3.060.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim / sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // 3.060.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau / vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // 3.060.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale / uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ // 3.060.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa / apinaddhāni vaidehyā mayā dattāni kānane // 3.060.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham / kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā // 3.060.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata / yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // 3.060.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi / asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ // 3.060.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa / yadi nākhyāti me sītām adya candranibhānanām // 3.060.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā / dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat // 3.060.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca / saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam // 3.060.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ / bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca // 3.060.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ / āvṛtaṃ paśya saumitre sarvato dharaṇītalam // 3.060.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ / bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati // 3.060.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ / babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha // 3.060.027 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam / dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ // 3.060.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇādityasaṃkāśaṃ vaidūryagulikācitam / viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam // 3.060.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chatraṃ śataśalākaṃ ca divyamālyopaśobhitam / bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam // 3.060.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ / bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe // 3.060.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ / apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ // 3.060.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ / kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ // 3.060.033 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam / sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ // 3.060.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī / na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane // 3.060.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa / ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ // 3.060.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartāram api lokānāṃ śūraṃ karuṇavedinam / ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // 3.060.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam / nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ // 3.060.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa / adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca // 3.060.039.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ // 3.060.039.2 anuṣṭubh (ardham eva: pathyā) naiva yakṣā na gandharvā na piśācā na rākṣasāḥ / kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa // 3.060.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa / niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām // 3.060.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃniruddhagrahagaṇam āvāritaniśākaram / vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam // 3.060.042 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam / dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // 3.060.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ / asmin muhūrte saumitre mama drakṣyanti vikramam // 3.060.044 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa / mama cāpaguṇān muktair bāṇajālair nirantaram // 3.060.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arditaṃ mama nārācair dhvastabhrāntamṛgadvijam / samākulam amaryādaṃ jagat paśyādya lakṣmaṇa // 3.060.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ / kariṣye maithilīhetor apiśācam arākṣasaṃ // 3.060.047 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ / drakṣyanty adya vimuktānām amarṣād dūragāminām // 3.060.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva devā na daiteyā na piśācā na rākṣasāḥ / bhaviṣyanti mama krodhāt trailokye vipraṇāśite // 3.060.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavayakṣāṇāṃ lokā ye rakṣasām api / bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ // 3.060.050.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ // 3.060.050.2 anuṣṭubh (ardham eva: pathyā) yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ / nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa // 3.060.051.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam // 3.060.051.2 anuṣṭubh (ardham eva: pathyā) pureva me cārudatīm aninditāṃ ; diśanti sītāṃ yadi nādya maithilīm / sadevagandharvamanuṣya pannagaṃ ; jagat saśailaṃ parivartayāmy aham // 3.060.052 vaṃśastha [12: jtjr] tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam / lokānām abhave yuktaṃ sāmvartakam ivānalam // 3.061.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ / hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā // 3.061.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ / abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā // 3.061.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ / na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi // 3.061.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā / etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ // 3.061.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ / kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ // 3.061.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ / deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja // 3.061.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara / na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam // 3.061.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naikasya tu kṛte lokān vināśayitum arhasi / yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ // 3.061.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ / ko nu dārapraṇāśaṃ te sādhu manyeta rāghava // 3.061.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saritaḥ sāgarāḥ śailā devagandharvadānavāḥ / nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ // 3.061.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena rājan hṛtā sītā tam anveṣitum arhasi / maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ // 3.061.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca / guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha // 3.061.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ / yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // 3.061.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ / kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi // 3.061.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīlena sāmnā vinayena sītāṃ ; nayena na prāpsyasi cen narendra / tataḥ samutsādaya hemapuṅkhair ; mahendravajrapratimaiḥ śaraughaiḥ // 3.061.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat / mohena mahatāviṣṭaṃ paridyūnam acetanam // 3.062.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ / rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan // 3.062.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatā tapasā rāma mahatā cāpi karmaṇā / rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ // 3.062.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava caiva guṇair baddhas tvadviyogān mahīpatiḥ / rājā devatvam āpanno bharatasya yathā śrutam // 3.062.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase / prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati // 3.062.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate / ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim // 3.062.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ / gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // 3.062.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ / ahnā putraśataṃ jajñe tathaivāsya punar hatam // 3.062.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā ceyaṃ jagato mātā devī lokanamaskṛtā / asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava // 3.062.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam / ādityacandrau grahaṇam abhyupetau mahābalau // 3.062.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sumahānty api bhūtāni devāś ca puruṣarṣabha / na daivasya pramuñcanti sarvabhūtāni dehinaḥ // 3.062.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakrādiṣv api deveṣu vartamānau nayānayau / śrūyete naraśārdūla na tvaṃ vyathitum arhasi // 3.062.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha / śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā // 3.062.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvadvidhā hi na śocanti satataṃ satyadarśinaḥ / sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ // 3.062.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattvato hi naraśreṣṭha buddhyā samanucintaya / buddhyā yuktā mahāprājñā vijānanti śubhāśubhe // 3.062.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām / nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate // 3.062.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ / anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ // 3.062.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhiś ca te mahāprājña devair api duranvayā / śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // 3.062.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam / ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe // 3.062.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ te sarvavināśena kṛtena puruṣarṣabha / tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // 3.062.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam / sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ // 3.063.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ / avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt // 3.063.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa / kenopāyena paśyeyaṃ sītām iti vicintaya // 3.063.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt / idam eva janasthānaṃ tvam anveṣitum arhasi // 3.063.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam / santīha giridurgāṇi nirdarāḥ kandarāṇi ca // 3.063.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ / āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca // 3.063.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi / tvadvidho buddhisaṃpannā māhātmāno nararṣabha // 3.063.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpatsu na prakampante vāyuvegair ivācalāḥ / ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ // 3.063.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram / tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam // 3.063.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt // 3.063.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena sītā vaidehī bhakṣitā nātra saṃśayaḥ // 3.063.010.2 anuṣṭubh (ardham eva: ma-vipulā) gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam / bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham // 3.063.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ // 3.063.011.2 anuṣṭubh (ardham eva: ma-vipulā) ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram / kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm // 3.063.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman / abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam // 3.063.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yām oṣadhim ivāyuṣmann anveṣasi mahāvane / sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam // 3.063.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā virahitā devī lakṣmaṇena ca rāghava / hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā // 3.063.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā / vidhvaṃsitarathacchatraḥ pātito dharaṇītale // 3.063.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad asya dhanur bhagnam etad asya śarāvaram / ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ // 3.063.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ / sītām ādāya vaidehīm utpapāta vihāyasaṃ // 3.063.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi // 3.063.018.2 anuṣṭubh (ardham eva: pathyā) rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām / gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ // 3.063.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekam ekāyane durge niḥśvasantaṃ kathaṃ cana / samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt // 3.063.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ / īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam // 3.063.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpūrṇam api ced adya pratareyaṃ mahodadhim / so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // 3.063.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsty abhāgyataro loke matto 'smin sacarācare / yeneyaṃ mahatī prāptā mayā vyasanavāgurā // 3.063.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ / śete vinihato bhūmau mama bhāgyaviparyayāt // 3.063.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ / jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // 3.063.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nikṛttapakṣaṃ rudhirāvasiktaṃ ; taṃ gṛdhrarājaṃ parirabhya rāmaḥ / kva maithili prāṇasamā mameti ; vimucya vācaṃ nipapāta bhūmau // 3.063.026 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam / saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt // 3.064.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ / rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān // 3.064.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate / tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // 3.064.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ / sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ // 3.064.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā / aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā // 3.064.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam / sītayā kāni coktāni tasmin kāle dvijottama // 3.064.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ / kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ // 3.064.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam udvīkṣyātha dīnātmā vilapantam anantaram / vācātisannayā rāmaṃ jaṭāyur idam abravīt // 3.064.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā / māyām āsthāya vipulāṃ vātadurdinasaṃkulām // 3.064.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pariśrāntasya me tāta pakṣau chittvā niśācaraḥ / sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ // 3.064.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uparudhyanti me prāṇā dṛṣṭir bhramati rāghava / paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān // 3.064.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yena yāti muhūrtena sītām ādāya rāvaṇaḥ / vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate // 3.064.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vindo nāma muhūrto 'sau sa ca kākutstha nābudhat / jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati // 3.064.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca tvayā vyathā kāryā janakasya sutāṃ prati / vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // 3.064.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ / āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam // 3.064.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca / ity uktvā durlabhān prāṇān mumoca patageśvaraḥ // 3.064.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ / tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ // 3.064.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa nikṣipya śiro bhūmau prasārya caraṇau tadā / vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // 3.064.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam / rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt // 3.064.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham / anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā // 3.064.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekavārṣiko yas tu cirakālaṃ samutthitaḥ / so 'yam adya hataḥ śete kālo hi duratikramaḥ // 3.064.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me / sītām abhyavapan no vai rāvaṇena balīyasā // 3.064.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat / mama hetor ayaṃ prāṇān mumoca patageśvaraḥ // 3.064.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ / śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api // 3.064.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam / yathā vināśo gṛdhrasya matkṛte ca paraṃtapa // 3.064.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ / pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ // 3.064.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam / gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam // 3.064.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāthaṃ patagalokasya citām āropayāmy aham / imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // 3.064.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ / aparāvartināṃ yā ca yā ca bhūmipradāyinām // 3.064.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā tvaṃ samanujñāto gaccha lokān anuttamān / gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja // 3.064.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā citāṃ dīptām āropya patageśvaram / dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ // 3.064.031 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān / sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // 3.064.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ / śakunāya dadau rāmo ramye haritaśādvale // 3.064.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tat pretasya martyasya kathayanti dvijātayaḥ / tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha // 3.064.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato godāvarīṃ gatvā nadīṃ naravarātmajau / udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau // 3.064.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ ; suduṣkaraṃ karma raṇe nipātitaḥ / maharṣikalpena ca saṃskṛtas tadā ; jagāma puṇyāṃ gatim ātmanaḥ śubhām // 3.064.036 vaṃśastha [12: jtjr] kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā / avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // 3.065.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau / aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // 3.065.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam / āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // 3.065.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam / subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // 3.065.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau / krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // 3.065.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ / nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // 3.065.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ / tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // 3.065.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ / abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ // 3.065.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ / prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // 3.065.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam / mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam // 3.065.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa vañculako nāma pakṣī paramadāruṇaḥ / āvayor vijayaṃ yuddhe śaṃsann iva vinardati // 3.065.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor anveṣator evaṃ sarvaṃ tad vanam ojasā / saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // 3.065.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā / vanasya tasya śabdo 'bhūd divam āpūrayann iva // 3.065.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ / dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ // 3.065.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsedatus tatas tatra tāv ubhau pramukhe sthitam / vivṛddham aśirogrīvaṃ kabandham udare mukham // 3.065.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) romabhir nicitais tīkṣṇair mahāgirim ivocchritam / nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // 3.065.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāpakṣmeṇa piṅgena vipulenāyatena ca / ekenorasi ghoreṇa nayanenāśudarśinā // 3.065.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham / bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // 3.065.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghorau bhujau vikurvāṇam ubhau yojanam āyatau / karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān // 3.065.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākarṣantaṃ vikarṣantam anekān mṛgayūthapān / sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // 3.065.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tau samatikramya krośamātre dadarśatuḥ / mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // 3.065.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mahābāhur atyarthaṃ prasārya vipulau bhujau / jagrāha sahitāv eva rāghavau pīḍayan balāt // 3.065.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau / bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // 3.065.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv uvāca mahābāhuḥ kabandho dānavottamaḥ / kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // 3.065.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau / vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // 3.065.025 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ / sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau // 3.065.026.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // 3.065.026.2 anuṣṭubh (ardham eva: pathyā) tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ / uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // 3.065.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama / vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // 3.065.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa / tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau // 3.065.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa // 3.065.029.2 upajāti pratiṣṭhā: ajñātam [4: yl], ajñātam [4: rg], ajñātam [4: Bg], ajñātam [4: jl] śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire / kālābhipannāḥ sīdanti yathā vālukasetavaḥ // 3.065.030 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iti bruvāṇo dṛḍhasatyavikramo ; mahāyaśā dāśarathiḥ pratāpavān / avekṣya saumitrim udagravikramaṃ ; sthirāṃ tadā svāṃ matim ātmanākarot // 3.065.031 vaṃśastha [12: jtjr] tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau / bāhupāśaparikṣiptau kabandho vākyam abravīt // 3.066.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau / āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau // 3.066.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā / uvācārtisamāpanno vikrame kṛtaniścayaḥ // 3.066.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ / tasmād asibhyām asyāśu bāhū chindāvahe gurū // 3.066.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas tau deśakālajñau khaḍgābhyām eva rāghavau / acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // 3.066.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ / ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ // 3.066.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa papāta mahābāhuś chinnabāhur mahāsvanaḥ / khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā // 3.066.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ / dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ // 3.066.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ / śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ // 3.066.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ / asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam // 3.066.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asya devaprabhāvasya vasato vijane vane / rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau // 3.066.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane / āsyenorasi dīptena bhagnajaṅgho viceṣṭase // 3.066.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ / uvāca paramaprītas tad indravacanaṃ smaran // 3.066.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham / diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau // 3.066.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā / tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava // 3.066.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā rāma mahābāho mahābalaparākrama / rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam // 3.067.001.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā somasya śakrasya sūryasya ca yathā vapuḥ // 3.067.001.2 anuṣṭubh (ardham eva: pathyā) so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat / ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ // 3.067.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā / saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ // 3.067.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā / etad eva nṛśaṃsaṃ te rūpam astu vigarhitam // 3.067.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti / abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ // 3.067.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā chittvā bhujau rāmas tvāṃ dahed vijane vane / tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham // 3.067.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa / indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire // 3.067.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hi tapasogreṇa pitāmaham atoṣayam / dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat // 3.067.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati / ity evaṃ buddhim āsthāya raṇe śakram adharṣayam // 3.067.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bāhupramuktena vajreṇa śataparvaṇā / sakthinī ca śiraś caiva śarīre saṃpraveśitam // 3.067.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mayā yācyamānaḥ sann ānayad yamasādanam / pitāmahavacaḥ satyaṃ tad astv iti mamābravīt // 3.067.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ / vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum // 3.067.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu me śakro bāhū yojanam āyatau / prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat // 3.067.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān / siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ // 3.067.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ / chetsyate samare bāhū tadā svargaṃ gamiṣyasi // 3.067.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava / śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā // 3.067.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha / mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā // 3.067.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu dharmātmā danunā tena rāghavaḥ / idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ // 3.067.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāvaṇena hṛtā sītā mama bhāryā yaśasvinī / niṣkrāntasya janasthānāt saha bhrātrā yathāsukham // 3.067.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ / nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe // 3.067.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokārtānām anāthānām evaṃ viparidhāvatām / kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām // 3.067.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ / bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite // 3.067.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā / kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ // 3.067.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa vākyaṃ danur anuttamam / provāca kuśalo vaktuṃ vaktāram api rāghavam // 3.067.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyam asti na me jñānaṃ nābhijānāmi maithilīm / yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ // 3.067.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adagdhasya hi vijñātuṃ śaktir asti na me prabho / rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava // 3.067.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava / svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam // 3.067.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ / tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi // 3.067.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dagdhas tvayāham avaṭe nyāyena raghunandana / vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ // 3.067.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava / kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ // 3.067.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava / sarvān parisṛto lokān purā vai kāraṇāntare // 3.067.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktau tu tau vīrau kabandhena nareśvarau / giripradaram āsādya pāvakaṃ visasarjatuḥ // 3.068.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ / citām ādīpayām āsa sā prajajvāla sarvataḥ // 3.068.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat / medasā pacyamānasya mandaṃ dahati pāvaka // 3.068.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ / araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ // 3.068.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś citāyā vegena bhāsvaro virajāmbaraḥ / utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ // 3.068.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare / prabhayā ca mahātejā diśo daśa virājayan // 3.068.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt / śṛṇu rāghava tattvena yathā sīmām avāpsyasi // 3.068.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate / parimṛṣṭo daśāntena daśābhāgena sevyate // 3.068.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ / yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam // 3.068.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara / akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan // 3.068.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ / bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā // 3.068.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ṛṣyamūke girivare pampāparyantaśobhite / nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // 3.068.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava / adrohāya samāgamya dīpyamāne vibhāvasau // 3.068.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ / kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān // 3.068.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam / kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati // 3.068.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ / bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ // 3.068.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim / kuru rāghava satyena vayasyaṃ vanacāriṇam // 3.068.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ / naramāṃsāśināṃ loke naipuṇyād adhigacchati // 3.068.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tasyāviditaṃ loke kiṃ cid asti hi rāghava / yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama // 3.068.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa nadīr vipulāñ śailān giridurgāṇi kandarān / anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // 3.068.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṃś ca mahākāyān preṣayiṣyati rāghava / diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // 3.068.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa meruśṛṅgāgragatām aninditāṃ ; praviśya pātālatale 'pi vāśritām / plavaṃgamānāṃ pravaras tava priyāṃ ; nihatya rakṣāṃsi punaḥ pradāsyati // 3.068.022 vaṃśastha [12: jtjr] nidarśayitvā rāmāya sītāyāḥ pratipādane / vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt // 3.069.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ / pratīcīṃ diśam āśritya prakāśante manoramāḥ // 3.069.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ / aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ // 3.069.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tān āruhyāthavā bhūmau pātayitvā ca tān balāt / phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ // 3.069.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam / tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ // 3.069.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśarkarām avibhraṃśāṃ samatīrtham aśaivalām / rāma saṃjātavālūkāṃ kamalotpalaśobhitām // 3.069.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava / valgusvarā nikūjanti pampāsalilagocarāḥ // 3.069.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ / ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // 3.069.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava / pampāyām iṣubhir matsyāṃs tatra rāma varān hatān // 3.069.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān / tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati // 3.069.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye / padmagandhi śivaṃ vāri sukhaśītam anāmayam // 3.069.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham / atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // 3.069.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthūlān giriguhāśayyān varāhān vanacāriṇaḥ / apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ // 3.069.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama // 3.069.013.2 anuṣṭubh (ardham eva: pathyā) sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ / śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // 3.069.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumanobhiś citāṃs tatra tilakān naktamālakān / utpalāni ca phullāni paṅkajāni ca rāghava // 3.069.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāni kaś cin mālyāni tatrāropayitā naraḥ / mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ // 3.069.016 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ / ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // 3.069.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni mālyāni jātāni munīnāṃ tapasā tadā / svedabindusamutthāni na vinaśyanti rāghava // 3.069.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām adyāpi tatraiva dṛśyate paricāriṇī / śramaṇī śabarī nāma kākutstha cirajīvinī // 3.069.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam / dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati // 3.069.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad rāma pampāyās tīram āśritya paścimam / āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi // 3.069.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam / ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam // 3.069.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin nandanasaṃkāśe devāraṇyopame vane / nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ // 3.069.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ / suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ // 3.069.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udāro brahmaṇā caiva pūrvakāle vinirmitaḥ // 3.069.024.2 anuṣṭubh (ardham eva: pathyā) śayānaḥ puruṣo rāma tasya śailasya mūrdhani / yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // 3.069.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tv enaṃ viṣamācāraḥ pāpakarmādhirohati / tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // 3.069.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān / krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām // 3.069.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ / pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ // 3.069.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam / nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // 3.069.029 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāma tasya tu śailasya mahatī śobhate guhā / śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam // 3.069.030 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ / bahumūlaphalo ramyo nānānagasamāvṛtaḥ // 3.069.031 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ / kadā cic chikhare tasya parvatasyāvatiṣṭhate // 3.069.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau / sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān // 3.069.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau / prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt // 3.069.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ / suprītau tāv anujñāpya kabandhaḥ prasthitas tadā // 3.069.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tat kabandhaḥ pratipadya rūpaṃ ; vṛtaḥ śriyā bhāskaratulyadehaḥ / nidarśayan rāmam avekṣya khasthaḥ ; sakhyaṃ kuruṣveti tadābhyuvāca // 3.069.036 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane / ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // 3.070.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān / vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau // 3.070.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau / pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ // 3.070.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam / apaśyatāṃ tatas tatra śabaryā ramyam āśramam // 3.070.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tau tam āśramam āsādya drumair bahubhir āvṛtam / suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // 3.070.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ / pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ // 3.070.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām / kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ // 3.070.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit te niyataḥ kopa āhāraś ca tapodhane / kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham // 3.070.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi // 3.070.008.2 anuṣṭubh (ardham eva: pathyā) rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā / śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā // 3.070.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ / itas te divam ārūḍhā yān ahaṃ paryacāriṣam // 3.070.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ / āgamiṣyati te rāmaḥ supuṇyam imam āśramam // 3.070.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ / taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi // 3.070.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha / tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam // 3.070.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ sa dharmātmā śabaryā śabarīm idam / rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām // 3.070.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ / śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // 3.070.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam / śabarī darśayām āsa tāv ubhau tad vanaṃ mahat // 3.070.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam / mataṅgavanam ity eva viśrutaṃ raghunandana // 3.070.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha te bhāvitātmāno guravo me mahādyute / juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam // 3.070.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ / puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ // 3.070.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama / dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ // 3.070.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśaknuvadbhis tair gantum upavāsaśramālasaiḥ / cintite 'bhyāgatān paśya sametān sapta sāgarān // 3.070.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha / adyāpi na viśuṣyanti pradeśe raghunandana // 3.070.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā / tad icchāmy abhyanujñātā tyaktum etat kalevaram // 3.070.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām / munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī // 3.070.024 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / anujānāmi gaccheti prahṛṣṭavadano 'bravīt // 3.070.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujñātā tu rāmeṇa hutvātmānaṃ hutāśane / jvalatpāvakasaṃkāśā svargam eva jagāma sā // 3.070.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra te sukṛtātmāno viharanti maharṣayaḥ / tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā // 3.070.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā / lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ // 3.071.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām / hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt // 3.071.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām / viśvastamṛgaśārdūlo nānāvihagasevitaḥ // 3.071.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa / upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ // 3.071.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam / tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati // 3.071.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdaye hi naravyāghra śubham āvirbhaviṣyati / tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām // 3.071.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛśyamūko girir yatra nātidūre prakāśate / yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ // 3.071.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ // 3.071.007.2 anuṣṭubh (ardham eva: pathyā) abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham / tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam // 3.071.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt / gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // 3.071.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ / ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ // 3.071.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam / koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ // 3.071.011.1 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat // 3.071.011.2 anuṣṭubh (ardham eva: na-vipulā) sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca / paśyan kāmābhisaṃtapto jagāma paramaṃ hradam // 3.071.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tām āsādya vai rāmo dūrād udakavāhinīm / mataṅgasarasaṃ nāma hradaṃ samavagāhata // 3.071.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ / viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām // 3.071.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tilakāśokapuṃnāgabakuloddāla kāśinīm / ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām // 3.071.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām / matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām // 3.071.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakhībhir iva yuktābhir latābhir anuveṣṭitām / kiṃnaroragagandharvayakṣarākṣasasevitām // 3.071.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām // 3.071.017.2 anuṣṭubh (ardham eva: pathyā) padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ / nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva // 3.071.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aravindotpalavatīṃ padmasaugandhikāyutām / puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām // 3.071.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha / vilalāpa ca tejasvī kāmād daśarathātmajaḥ // 3.071.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā / puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ // 3.071.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā / aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ // 3.071.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām // 3.071.022.2 anuṣṭubh (ardham eva: pathyā) asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ / ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ // 3.071.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ / adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ // 3.071.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha / ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam // 3.071.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mahad vartma ca dūrasaṃkramaṃ ; krameṇa gatvā pravilokayan vanam / dadarśa pampāṃ śubhadarśa kānanām ; anekanānāvidhapakṣisaṃkulām // 3.071.026 vaṃśastha [12: jtjr] sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām / rāmaḥ saumitrisahito vilalāpākulendriyaḥ // 4.001.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire / sa kāmavaśam āpannaḥ saumitrim idam abravīt // 4.001.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam / yatra rājanti śailābhā drumāḥ saśikharā iva // 4.001.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai / bharatasya ca duḥkhena vaidehyā haraṇena ca // 4.001.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam / drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam // 4.001.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ / gandhavān surabhir māso jātapuṣpaphaladrumaḥ // 4.001.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām / sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva // 4.001.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ / vāyuvegapracalitāḥ puṣpair avakiranti gām // 4.001.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ / ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu // 4.001.009 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ / saṃsaktaśikharā śailā virājanti mahādrumaiḥ // 4.001.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ / hāṭakapratisaṃchannān narān pītāmbarān iva // 4.001.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ / sītayā viprahīṇasya śokasaṃdīpano mama // 4.001.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ / hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ // 4.001.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare / praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa // 4.001.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ / bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ // 4.001.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam / saṃtāpayati saumitre krūraś caitravanānilaḥ // 4.001.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śikhinībhiḥ parivṛtā mayūrā girisānuṣu / manmathābhiparītasya mama manmathavardhanāḥ // 4.001.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati / śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu // 4.001.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā / mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ // 4.001.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me / puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye // 4.001.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam / āhvayanta ivānyonyaṃ kāmonmādakarā mama // 4.001.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā / śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā // 4.001.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ / tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama // 4.001.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā / vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati // 4.001.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ / pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati // 4.001.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam / puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām // 4.001.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitre paśya pampāyāś citrāsu vanarājiṣu / nalināni prakāśante jale taruṇasūryavat // 4.001.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā prasannasalilā padmanīlotpalāyatā / haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā // 4.001.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) cakravākayutā nityaṃ citraprasthavanāntarā / mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ // 4.001.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate / sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa // 4.001.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ / niḥśvāsa iva sītāyā vāti vāyur manoharaḥ // 4.001.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitre paśya pampāyā dakṣiṇe girisānuni / puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām // 4.001.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ / vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam // 4.001.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ / niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ // 4.001.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pampātīraruhāś ceme saṃsaktā madhugandhinaḥ / mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ // 4.001.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ / mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ // 4.001.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ciribilvā madhūkāś ca vañjulā bakulās tathā / campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ // 4.001.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ / aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ // 4.001.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ / mucukundārjunāś caiva dṛśyante girisānuṣu // 4.001.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ / śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā // 4.001.040.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiniśā nakta mālāś ca candanāḥ syandanās tathā // 4.001.040.2 anuṣṭubh (ardham eva: pathyā) vividhā vividhaiḥ puṣpais tair eva nagasānuṣu / vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ // 4.001.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam / puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ // 4.001.042 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām / cakravākānucaritāṃ kāraṇḍavaniṣevitām // 4.001.043.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām // 4.001.043.2 anuṣṭubh (ardham eva: pathyā) adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ // 4.001.044 anuṣṭubh (ardham eva: pathyā) dīpayantīva me kāmaṃ vividhā muditā dvijāḥ / śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām // 4.001.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān / māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam // 4.001.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa vilapaṃs tatra śokopahatacetanaḥ / avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām // 4.001.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirīkṣamāṇaḥ sahasā mahātmā ; sarvaṃ vanaṃ nirjharakandaraṃ ca / udvignacetāḥ saha lakṣmaṇena ; vicārya duḥkhopahataḥ pratasthe // 4.001.048 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāv ṛṣyamūkaṃ sahitau prayātau ; sugrīvaśākhāmṛgasevitaṃ tam / trastās tu dṛṣṭvā harayo babhūvur ; mahaujasau rāghavalakṣmaṇau tau // 4.001.049 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau / varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat // 4.002.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvignahṛdayaḥ sarvā diśaḥ samavalokayan / na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ // 4.002.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau / kapeḥ paramabhītasya cittaṃ vyavasasāda ha // 4.002.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintayitvā sa dharmātmā vimṛśya gurulāghavam / sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha // 4.002.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ / śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau // 4.002.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam / chadmanā cīravasanau pracarantāv ihāgatau // 4.002.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau / jagmur giritaṭāt tasmād anyac chikharam uttamam // 4.002.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te kṣipram abhigamyātha yūthapā yūthaparṣabham / harayo vānaraśreṣṭhaṃ parivāryopatasthire // 4.002.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekam ekāyanagatāḥ plavamānā girer girim / prakampayanto vegena girīṇāṃ śikharāṇi ca // 4.002.009 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ / babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān // 4.002.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āplavanto harivarāḥ sarvatas taṃ mahāgirim / mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā // 4.002.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ / saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ // 4.002.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam / uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ // 4.002.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād udvignacetās tvaṃ pradruto haripuṃgava / taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam // 4.002.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ / sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam // 4.002.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama / laghucittatayātmānaṃ na sthāpayasi yo matau // 4.002.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara / na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi // 4.002.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ / tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha // 4.002.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrghabāhū viśālākṣau śaracāpāsidhāriṇau / kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau // 4.002.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau / rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ // 4.002.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ / viśvastānām aviśvastāś chidreṣu praharanti hi // 4.002.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ / bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ // 4.002.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama / śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca // 4.002.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi / viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ // 4.002.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava / prayojanaṃ praveśasya vanasyāsya dhanurdharau // 4.002.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama / vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ // 4.002.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ / cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau // 4.002.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti saṃpūjya vacas tu tasya ; kapeḥ subhītasya durāsadasya / mahānubhāvo hanumān yayau tadā ; sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ // 4.002.028 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) vaco vijñāya hanumān sugrīvasya mahātmanaḥ / parvatād ṛśyamūkāt tu pupluve yatra rāghavau // 4.003.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tatra gatvā hanumān balavān vānarottamaḥ / upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ // 4.003.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ / ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca // 4.003.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājarṣidevapratimau tāpasau saṃśitavratau / deśaṃ katham imaṃ prāptau bhavantau varavarṇinau // 4.003.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ / pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ // 4.003.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau / dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau // 4.003.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) siṃhaviprekṣitau vīrau siṃhātibalavikramau / śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ // 4.003.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau / hastihastopamabhujau dyutimantau nararṣabhau // 4.003.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ / rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau // 4.003.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau / anyonyasadṛśau vīrau devalokād ivāgatau // 4.003.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām / viśālavakṣasau vīrau mānuṣau devarūpiṇau // 4.003.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhaskandhau mahāsattvau samadāv iva govṛṣau / āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ // 4.003.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ // 4.003.012.2 anuṣṭubh (ardham eva: pathyā) ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām / sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām // 4.003.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime ca dhanuṣī citre ślakṣṇe citrānulepane / prakāśete yathendrasya vajre hemavibhūṣite // 4.003.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ / jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ // 4.003.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāpramāṇau vipulau taptahāṭakabhūṣitau / khaḍgāv etau virājete nirmuktabhujagāv iva // 4.003.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ // 4.003.017 anuṣṭubh (ardham eva: pathyā) sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ / vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ // 4.003.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā / rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ // 4.003.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati / tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam // 4.003.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā / ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam // 4.003.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau / vākyajñau vākyakuśalaḥ punar novāca kiṃ cana // 4.003.022 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt / prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam // 4.003.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ / tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ // 4.003.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim / vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam // 4.003.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ / śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ // 4.004.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ / yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam // 4.004.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ / pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ // 4.004.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam / āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam // 4.004.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ / ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam // 4.004.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā daśaratho nāma dyutimān dharmavatsalaḥ / tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ // 4.004.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ / vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ // 4.004.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ / bhāryayā ca mahātejāḥ sītayānugato vaśī // 4.004.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dinakṣaye mahātejāḥ prabhayeva divākaraḥ // 4.004.008.2 anuṣṭubh (ardham eva: pathyā) aham asyāvaro bhrātā guṇair dāsyam upāgataḥ / kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ // 4.004.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhārhasya mahārhasya sarvabhūtahitātmanaḥ / aiśvaryeṇa vihīnasya vanavāsāśritasya ca // 4.004.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā / tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā // 4.004.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ / ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ // 4.004.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa jñāsyati mahāvīryas tava bhāryāpahāriṇam / evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham // 4.004.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ / ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau // 4.004.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ / lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati // 4.004.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokābhibhūte rāme tu śokārte śaraṇaṃ gate / kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ // 4.004.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam / hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ // 4.004.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ / draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ // 4.004.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā / hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam // 4.004.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ / sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe // 4.004.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā / babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam // 4.004.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ / pratipūjya yathānyāyam idaṃ provāca rāghavam // 4.004.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ / kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava // 4.004.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate / nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ // 4.004.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ / jagāmādāya tau vīrau harirājāya rāghavau // 4.004.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu vipula yaśāḥ kapipravīraḥ ; pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ / girivaram uruvikramaḥ prayātaḥ ; sa śubhamatiḥ saha rāmalakṣmaṇābhyām // 4.004.026 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram / ācacakṣe tadā vīrau kapirājāya rāghavau // 4.005.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ / lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ // 4.005.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ / dharme nigaditaś caiva pitur nirdeśapālakaḥ // 4.005.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsya vasato 'raṇye niyatasya mahātmanaḥ / rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ // 4.005.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ / dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ // 4.005.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasā satyavākyena vasudhā yena pālitā / strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ // 4.005.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau / pratigṛhyārcayasvemau pūjanīyatamāv ubhau // 4.005.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ / bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ // 4.005.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ / darśanīyatamo bhūtvā prītyā provāca rāghavam // 4.005.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ / ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ // 4.005.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho / yat tvam icchasi sauhārdaṃ vānareṇa mayā saha // 4.005.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ / gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā // 4.005.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam / saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā // 4.005.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam // 4.005.013.2 anuṣṭubh (ardham eva: pathyā) tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ / kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam // 4.005.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam / tayor madhye tu suprīto nidadhe susamāhitaḥ // 4.005.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam / sugrīvo rāghavaś caiva vayasyatvam upāgatau // 4.005.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ suprīta manasau tāv ubhau harirāghavau / anyonyam abhivīkṣantau na tṛptim upajagmatuḥ // 4.005.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam / sugrīvaḥ prāha tejasvī vākyam ekamanās tadā // 4.005.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam ākhyāti me rāma sacivo mantrisattamaḥ / hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ // 4.006.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena saha bhrātrā vasataś ca vane tava / rakṣasāpahṛtā bhāryā maithilī janakātmajā // 4.006.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā / antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam // 4.006.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase / ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā // 4.006.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rasātale vā vartantīṃ vartantīṃ vā nabhastale / aham ānīya dāsyāmi tava bhāryām ariṃdama // 4.006.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) idaṃ tathyaṃ mama vacas tvam avehi ca rāghava / tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te // 4.006.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anumānāt tu jānāmi maithilī sā na saṃśayaḥ / hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā // 4.006.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krośantī rāma rāmeti lakṣmaṇeti ca visvaram / sphurantī rāvaṇasyāṅke pannagendravadhūr yathā // 4.006.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam / uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca // 4.006.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāny asmābhir gṛhītāni nihitāni ca rāghava / ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi // 4.006.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam / ānayasva sakhe śīghraṃ kimarthaṃ pravilambase // 4.006.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām / praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā // 4.006.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca / idaṃ paśyeti rāmāya darśayām āsa vānaraḥ // 4.006.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca / abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ // 4.006.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ / hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau // 4.006.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam / niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ // 4.006.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ / paridevayituṃ dīnaṃ rāmaḥ samupacakrame // 4.006.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā / uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca // 4.006.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā / utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate // 4.006.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā / rakṣasā raudrarūpeṇa mama prāṇasamā priyā // 4.006.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva vā vasati tad rakṣo mahad vyasanadaṃ mama / yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān // 4.006.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam / ātmano jīvitāntāya mṛtyudvāram apāvṛtam // 4.006.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama dayitatamā hṛtā vanād ; rajanicareṇa vimathya yena sā / kathaya mama ripuṃ tam adya vai ; pravagapate yamasaṃnidhiṃ nayāmi // 4.006.023 ajñātasamavṛtta [11: nnrlg] (? 2 eva pādāḥ yuktāḥ) evam uktas tu sugrīvo rāmeṇārtena vānaraḥ / abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ // 4.007.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ / sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam // 4.007.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyaṃ tu pratijānāmi tyaja śokam ariṃdama / kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm // 4.007.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam / tathāsmi kartā nacirād yathā prīto bhaviṣyasi // 4.007.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara / tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam // 4.007.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat / na cāham evaṃ śocāmi na ca dhairyaṃ parityaje // 4.007.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san / mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān // 4.007.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi / maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi // 4.007.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyasane vārtha kṛcchre vā bhaye vā jīvitāntage / vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati // 4.007.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate / sa majjaty avaśaḥ śoke bhārākrānteva naur jale // 4.007.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye / pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi // 4.007.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye śokam anuvartante na teṣāṃ vidyate sukham / tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi // 4.007.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitaṃ vayasya bhāvena brūhi nopadiśāmi te / vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi // 4.007.013 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ / mukham aśrupariklinnaṃ vastrāntena pramārjayat // 4.007.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ / saṃpariṣvajya sugrīvam idaṃ vacanam abravīt // 4.007.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartavyaṃ yad vayasyena snigdhena ca hitena ca / anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā // 4.007.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe / durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ // 4.007.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe / rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ // 4.007.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām / varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava // 4.007.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā ca yad idaṃ vākyam abhimānāt samīritam / tat tvayā hariśārdūla tattvam ity upadhāryatām // 4.007.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana / etat te pratijānāmi satyenaiva śapāmi te // 4.007.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha / rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ // 4.007.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mahānubhāvasya vaco niśamya ; harir narāṇām ṛṣabhasya tasya / kṛtaṃ sa mene harivīra mukhyas ; tadā svakāryaṃ hṛdayena vidvān // 4.007.023 upendravajrā [11: jtjgg] parituṣṭas tu sugrīvas tena vākyena vānaraḥ / lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt // 4.008.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathāham anugrāhyo devatānām asaṃśayaḥ / upapannaguṇopetaḥ sakhā yasya bhavān mama // 4.008.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyaṃ khalu bhaved rāma sahāyena tvayānagha / surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho // 4.008.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava / yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam // 4.008.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aham apy anurūpas te vayasyo jñāsyase śanaiḥ / na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān // 4.008.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām / niścalā bhavati prītir dhairyam ātmavatām iva // 4.008.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā / avibhaktāni sādhūnām avagacchanti sādhavaḥ // 4.008.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā / nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ // 4.008.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ / vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham // 4.008.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam / lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ // 4.008.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam / sugrīvaḥ sarvataś cakṣur vane lolam apātayat // 4.008.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa tataḥ sālam avidūre harīśvaraḥ / supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam // 4.008.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām / sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ // 4.008.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam / sālaśākhāṃ samutpāṭya vinītam upaveśayat // 4.008.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā / uvāca praṇayād rāmaṃ harṣavyākulitākṣaram // 4.008.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ / ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ // 4.008.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ / vālinā nikṛto bhrātrā kṛtavairaś ca rāghava // 4.008.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālino me bhayārtasya sarvalokābhayaṃkara / mamāpi tvam anāthasya prasādaṃ kartum arhasi // 4.008.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu tejasvī dharmajño dharmavatsalaḥ / pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva // 4.008.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upakāraphalaṃ mitram apakāro 'rilakṣaṇam / adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam // 4.008.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime hi me mahāvegāḥ patriṇas tigmatejasaḥ / kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ // 4.008.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ / suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva // 4.008.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam / śarair vinihataṃ paśya vikīrṇam iva parvatam // 4.008.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ / praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // 4.008.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ / vayasya iti kṛtvā hi tvayy ahaṃ paridevaye // 4.008.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ / kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham // 4.008.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham / duḥkham antargataṃ yan me mano dahati nityaśaḥ // 4.008.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ / bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum // 4.008.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bāṣpavegaṃ tu sahasā nadīvegam ivāgatam / dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau // 4.008.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe / viniḥśvasya ca tejasvī rāghavaṃ punar abravīt // 4.008.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purāhaṃ valinā rāma rājyāt svād avaropitaḥ / paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā // 4.008.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī / suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te // 4.008.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava / bahuśas tat prayuktāś ca vānarā nihatā mayā // 4.008.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava / nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati // 4.008.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kevalaṃ hi sahāyā me hanumat pramukhās tv ime / ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san // 4.008.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ / saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite // 4.008.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te / sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ // 4.008.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram / sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam // 4.008.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me rāma śokāntaḥ śokārtena niveditaḥ / duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ // 4.008.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt / kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ // 4.008.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara / ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam // 4.008.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balavān hi mamāmarṣaḥ śrutvā tvām avamānitam / vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ // 4.008.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ / sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava // 4.008.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu sugrīvaḥ kākutsthena mahātmanā / praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ // 4.008.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje / vairasya kāraṇaṃ tattvam ākhyātum upacakrame // 4.008.045 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ / pitur bahumato nityaṃ mama cāpi tathā purā // 4.009.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ / kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ // 4.009.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat / ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ // 4.009.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ / tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā // 4.009.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu supte jane rātrau kiṣkindhād vāram āgataḥ / nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe // 4.009.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasuptas tu mama bhrātā narditaṃ bhairavasvanam / śrutvā na mamṛṣe vālī niṣpapāta javāt tadā // 4.009.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam / vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā // 4.009.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu nirdhūya sarvānno nirjagāma mahābalaḥ / tato 'ham api sauhārdān niḥsṛto vālinā saha // 4.009.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam / asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam // 4.009.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau / prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā // 4.009.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat / praviveśāsuro vegād āvām āsādya viṣṭhitau // 4.009.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ / mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ // 4.009.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ / yāvad atra praviśyāhaṃ nihanmi samare ripum // 4.009.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa / śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā // 4.009.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ / sthitasya ca mama dvāri sa kālo vyatyavartata // 4.009.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ / bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ // 4.009.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atha dīrghasya kālasya bilāt tasmād viniḥsṛtam / saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ // 4.009.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ / nirastasya ca saṃgrāme krośato niḥsvano guroḥ // 4.009.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam / pidhāya ca biladvāraṃ śilayā girimātrayā // 4.009.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe // 4.009.019.2 anuṣṭubh (ardham eva: pathyā) gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam / tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ // 4.009.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ praśāsatas tasya nyāyato mama rāghava / ājagāma ripuṃ hatvā vālī tam asurottamam // 4.009.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ / madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt // 4.009.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava / na prāvartata me buddhir bhrātṛgauravayantritā // 4.009.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam / uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā // 4.009.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam / ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā // 4.010.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ / anāthasya hi me nāthas tvam eko 'nāthanandanaḥ // 4.010.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ bahuśalākaṃ te pūrṇacandram ivoditam / chatraṃ savālavyajanaṃ pratīcchasva mayodyatam // 4.010.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā / nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham // 4.010.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa / yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ // 4.010.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balād asmi samāgamya mantribhiḥ puravāsibhiḥ / rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā // 4.010.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ / dhik tvām iti ca mām uktvā bahu tat tad uvāca ha // 4.010.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtīś ca samānīya mantriṇaś caiva saṃmatān / mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam // 4.010.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ / māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ // 4.010.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt / anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ // 4.010.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ / prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau // 4.010.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anudrutas tu vegena praviveśa mahābilam // 4.010.011.2 anuṣṭubh (ardham eva: pathyā) taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam / ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ // 4.010.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm / biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham // 4.010.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam / taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā // 4.010.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ / nihataś ca mayā tatra so 'suro bandhubhiḥ saha // 4.010.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam / pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale // 4.010.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam / niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham // 4.010.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrośamānasya tu me sugrīveti punaḥ punaḥ / yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ // 4.010.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pādaprahārais tu mayā bahuśas tad vidāritam / tato 'haṃ tena niṣkramya yathā punar upāgataḥ // 4.010.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ / sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam // 4.010.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ / tadā nirvāsayām āsa vālī vigatasādhvasaḥ // 4.010.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāham apaviddhaś ca hṛtadāraś ca rāghava / tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā // 4.010.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ / praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare // 4.010.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etat te sarvam ākhyātaṃ vairānukathanaṃ mahat / anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava // 4.010.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālinas tu bhayārtasya sarvalokābhayaṃkara / kartum arhasi me vīra prasādaṃ tasya nigrahāt // 4.010.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam / vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva // 4.010.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ / tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ // 4.010.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam / tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ // 4.010.028 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare / tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam // 4.010.029 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam / sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca // 4.011.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ / tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ // 4.011.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā / tan mamaikamanāḥ śrutvā vidhatsva yadanantaram // 4.011.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram / krāmaty anudite sūrye vālī vyapagataklamaḥ // 4.011.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrāṇy āruhya śailānāṃ śikharāṇi mahānty api / ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān // 4.011.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ / vālinā tarasā bhagnā balaṃ prathayatātmanaḥ // 4.011.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ / balaṃ nāgasahasrasya dhārayām āsa vīryavān // 4.011.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīryotsekena duṣṭātmā varadānāc ca mohitaḥ / jagāma sa mahākāyaḥ samudraṃ saritāṃ patim // 4.011.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrmimantam atikramya sāgaraṃ ratnasaṃcayam / mama yuddhaṃ prayaccheti tam uvāca mahārṇavam // 4.011.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ samudro dharmātmā samutthāya mahābalaḥ / abravīd vacanaṃ rājann asuraṃ kālacoditam // 4.011.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada / śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati // 4.011.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailarājo mahāraṇye tapasviśaraṇaṃ param / śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ // 4.011.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guhā prasravaṇopeto bahukandaranirjharaḥ / sa samarthas tava prītim atulāṃ kartum āhave // 4.011.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bhītam iti vijñāya samudram asurottamaḥ / himavadvanam āgacchac charaś cāpād iva cyutaḥ // 4.011.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ / cikṣepa bahudhā bhūmau dundubhir vinanāda ca // 4.011.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ / himavān abravīd vākyaṃ sva eva śikhare sthitaḥ // 4.011.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala / raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham // 4.011.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ / uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // 4.011.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ / tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ // 4.011.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ / anuktapūrvaṃ dharmātmā krodhāt tam asurottamam // 4.011.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vālī nāma mahāprājñaḥ śakratulyaparākramaḥ / adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām // 4.011.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa samartho mahāprājñas tava yuddhaviśāradaḥ / dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ // 4.011.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi / sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi // 4.011.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ / jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā // 4.011.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ / prāvṛṣīva mahāmeghas toyapūrṇo nabhastale // 4.011.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ / nanarda kampayan bhūmiṃ dundubhir dundubhir yathā // 4.011.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ / viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā // 4.011.027 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ / niṣpapāta saha strībhis tārābhir iva candramāḥ // 4.011.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim / harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām // 4.011.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi / dundubhe vidito me 'si rakṣa prāṇān mahābala // 4.011.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ / uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // 4.011.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi / mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam // 4.011.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā dhārayiṣyāmi krodham adya niśām imām / gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara // 4.011.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam / hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam // 4.011.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa prahasyābravīn mandaṃ krodhāt tam asurottamam / visṛjya tāḥ striyaḥ sarvās tārā prabhiṛtikās tadā // 4.011.035 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge / mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām // 4.011.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm / pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata // 4.011.037 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham / vālī vyāpātayāṃ cakre nanarda ca mahāsvanam // 4.011.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā / śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ // 4.011.039.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ // 4.011.039.2 anuṣṭubh (ardham eva: pathyā) taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam / cikṣepa vegavān vālī vegenaikena yojanam // 4.011.040 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ / prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati // 4.011.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ / utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati // 4.011.042.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet // 4.011.042.2 anuṣṭubh (ardham eva: pathyā) sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ // 4.011.043 anuṣṭubh (ardham eva: pathyā) tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim / praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara // 4.011.044 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam / vicarāmi sahāmātyo viṣādena vivarjitaḥ // 4.011.045 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate / vīryotsekān nirastasya girikūṭanibho mahān // 4.011.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ / yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā // 4.011.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam / kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa // 4.011.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ / jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe // 4.011.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ / rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā // 4.011.050.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tolayitvā mahābāhuś cikṣepa daśayojanam // 4.011.050.2 anuṣṭubh (ardham eva: pathyā) kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt / lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat // 4.011.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe / laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava // 4.011.052.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam // 4.011.052.2 anuṣṭubh (ardham eva: pathyā) etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam / pratyayārthaṃ mahātejā rāmo jagrāha kārmukam // 4.012.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ / sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ // 4.012.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ / bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha // 4.012.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ / niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha // 4.012.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ / rāmasya śaravegena vismayaṃ paramaṃ gataḥ // 4.012.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ / sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ // 4.012.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ / rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam // 4.012.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha / samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho // 4.012.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena sapta mahāsālā girir bhūmiś ca dāritāḥ / bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ // 4.012.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya me vigataḥ śokaḥ prītir adya parā mama / suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam // 4.012.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam / vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ // 4.012.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam / pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ // 4.012.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ / gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam // 4.012.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm / vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane // 4.012.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt / gāḍhaṃ parihito vegān nādair bhindann ivāmbaram // 4.012.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ / niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva // 4.012.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt / gagane grahayor ghoraṃ budhāṅgārakayor iva // 4.012.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ / jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau // 4.012.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu / anyonyasadṛśau vīrāv ubhau devāv ivāśvinau // 4.012.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ / tato na kṛtavān buddhiṃ moktum antakaraṃ śaram // 4.012.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) etasminn antare bhagnaḥ sugrīvas tena vālinā / apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve // 4.012.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ / vālinābhidrutaḥ krodhāt praviveśa mahāvanam // 4.012.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ / mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ // 4.012.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavo 'pi saha bhrātrā saha caiva hanūmatā / tad eva vanam āgacchat sugrīvo yatra vānaraḥ // 4.012.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam / hrīmān dīnam uvācedaṃ vasudhām avalokayan // 4.012.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhvayasveti mām uktvā darśayitvā ca vikramam / vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam // 4.012.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ / vālinaṃ na nihanmīti tato nāham ito vraje // 4.012.027 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ / karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt // 4.012.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām / kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ // 4.012.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃkāreṇa veṣeṇa pramāṇena gatena ca / tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam // 4.012.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svareṇa varcasā caiva prekṣitena ca vānara / vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye // 4.012.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ rūpasādṛśyān mohito vānarottama / notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam // 4.012.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etanmuhūrte tu mayā paśya vālinam āhave / nirastam iṣuṇaikena veṣṭamānaṃ mahītale // 4.012.033 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) abhijñānaṃ kuruṣva tvam ātmano vānareśvara / yena tvām abhijānīyāṃ dvandvayuddham upāgatam // 4.012.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām / kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ // 4.012.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato giritaṭe jātām utpāṭya kusumāyutām / lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat // 4.012.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā / mālayeva balākānāṃ sasaṃdhya iva toyadaḥ // 4.012.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhrājamāno vapuṣā rāmavākyasamāhitaḥ / jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām // 4.012.038 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ / jagāma sahasugrīvo vālivikramapālitām // 4.013.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam / śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān // 4.013.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agratas tu yayau tasya rāghavasya mahātmanaḥ / sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ // 4.013.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ / tāraś caiva mahātejā hariyūthapa yūthapāḥ // 4.013.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ / prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ // 4.013.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā / śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ // 4.013.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ / śobhitān sajalān mārge taṭākāṃś ca vyalokayan // 4.013.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ / cakravākais tathā cānyaiḥ śakunaiḥ pratināditān // 4.013.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān / carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān // 4.013.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṭākavairiṇaś cāpi śukladantavibhūṣitān / ghorān ekacarān vanyān dviradān kūlaghātinaḥ // 4.013.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān / paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ // 4.013.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ / drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt // 4.013.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate / meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ // 4.013.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kim etaj jñātum icchāmi sakhe kautūhalaṃ mama / kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā // 4.013.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / gacchann evācacakṣe 'tha sugrīvas tan mahad vanam // 4.013.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad rāghava vistīrṇam āśramaṃ śramanāśanam / udyānavanasaṃpannaṃ svādumūlaphalodakam // 4.013.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra saptajanā nāma munayaḥ saṃśitavratāḥ / saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ // 4.013.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saptarātrakṛtāhārā vāyunā vanavāsinaḥ / divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ // 4.013.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam / āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ // 4.013.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ / viśanti mohād ye 'py atra nivartante na te punaḥ // 4.013.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ / tūryagītasvanāś cāpi gandho divyaś ca rāghava // 4.013.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate / veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ // 4.013.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ / lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ // 4.013.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām / na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate // 4.013.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ / samuddiśya mahātmānas tān ṛṣīn abhyavādayat // 4.013.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ / sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ // 4.013.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt / dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām // 4.013.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām / vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane // 4.014.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ / sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam // 4.014.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat / parivāraiḥ parivṛto nādair bhindann ivāmbaram // 4.014.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha bālārkasadṛśo dṛptasiṃhagatis tadā / dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt // 4.014.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) harivāgurayā vyāptaṃ taptakāñcanatoraṇām / prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm // 4.014.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñā yā tvayā vīra kṛtā vālivadhe purā / saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ // 4.014.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ / tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ // 4.014.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtābhijñāna cihnas tvam anayā gajasāhvayā / viparīta ivākāśe sūryo nakṣatra mālayā // 4.014.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara / ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge // 4.014.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam / vālī vinihato yāvad vane pāṃsuṣu veṣṭate // 4.014.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate / tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān // 4.014.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ / tato vetsi balenādya bālinaṃ nihataṃ mayā // 4.014.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā / dharmalobhaparītena na ca vakṣye kathaṃ cana // 4.014.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam / prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ // 4.014.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ / sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ // 4.014.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt / niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ // 4.014.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge / jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ // 4.014.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ / nanarda krūranādena vinirbhindann ivāmbaram // 4.014.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya śabdena vitrastā gāvo yānti hataprabhāḥ / rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ // 4.014.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ / patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ // 4.014.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa jīmūtagaṇapraṇādo ; nādaṃ vyamuñcat tvarayā pratītaḥ / sūryātmajaḥ śauryavivṛddhatejāḥ ; saritpatir vānilacañcalormiḥ // 4.014.021 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ / śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ // 4.015.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam / madaś caikapade naṣṭaḥ krodhaś cāpatito mahān // 4.015.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ / uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // 4.015.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ / bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ // 4.015.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ / vegena caraṇanyāsair dārayann iva medinīm // 4.015.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu tārā pariṣvajya snehād darśitasauhṛdā / uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ // 4.015.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu krodham imaṃ vīra nadī vegam ivāgatam / śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam // 4.015.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasā tava niṣkrāmo mama tāvan na rocate / śrūyatām abhidhāsyāmi yannimittaṃ nivāryase // 4.015.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi / niṣpatya ca nirastas te hanyamāno diśo gataḥ // 4.015.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā tasya nirastasya pīḍitasya viśeṣataḥ / ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me // 4.015.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ / ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam // 4.015.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam / avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati // 4.015.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ / aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati // 4.015.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ / aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ // 4.015.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ / rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ // 4.015.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ / ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam // 4.015.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jñānavijñānasaṃpanno nideśo nirataḥ pituḥ / dhātūnām iva śailendro guṇānām ākaro mahān // 4.015.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatkṣamaṃ na virodhas te saha tena mahātmanā / durjayenāprameyena rāmeṇa raṇakarmasu // 4.015.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum / śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam // 4.015.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya / vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā // 4.015.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam / sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ // 4.015.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ / tatra vā sann ihastho vā sarvathā bandhur eva te // 4.015.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām / yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me // 4.015.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām / vālī nirbhartsayām āsa vacanaṃ cedam abravīt // 4.016.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ / marṣayiṣyāmy ahaṃ kena kāraṇena varānane // 4.016.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām / dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate // 4.016.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge / sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ // 4.016.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca kāryo viṣādas te rāghavaṃ prati matkṛte / dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati // 4.016.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi / sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā // 4.016.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam / darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate // 4.016.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāpitāsi mama prāṇair nivartasva jayena ca / ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe // 4.016.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu tārā pariṣvajya vālinaṃ priyavādinī / cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam // 4.016.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī / antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā // 4.016.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam / nagarān niryayau kruddho mahāsarpa iva śvasan // 4.016.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ / sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā // 4.016.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam / susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam // 4.016.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam / gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ // 4.016.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān / sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ // 4.016.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ / sugrīvo 'pi samuddiśya vālinaṃ hemamālinam // 4.016.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam / āpatantaṃ mahāvegam idaṃ vacanam abravīt // 4.016.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ / mayā vegavimuktas te prāṇān ādāya yāsyati // 4.016.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu sugrīvaḥ kruddho vālinam abravīt / tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani // 4.016.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ / abhavac choṇitodgārī sotpīḍa iva parvataḥ // 4.016.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā / gātreṣv abhihato vālī vajreṇeva mahāgiriḥ // 4.016.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ / gurubhārasamākrāntā sāgare naur ivābhavat // 4.016.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tau bhīmabalavikrāntau suparṇasamaveginau / pravṛddhau ghoravapuṣau candrasūryāv ivāmbare // 4.016.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vālinā bhagnadarpas tu sugrīvo mandavikramaḥ / vālinaṃ prati sāmarṣo darśayām āsa lāghavam // 4.016.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dhanuṣi saṃdhāya śaram āśīviṣopamam / rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ // 4.016.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vegenābhihato vālī nipapāta mahītale // 4.016.026 anuṣṭubh (ardham eva: pathyā) athokṣitaḥ śoṇitatoyavisravaiḥ ; supuṣpitāśoka ivāniloddhataḥ / vicetano vāsavasūnur āhave ; prabhraṃśitendradhvajavat kṣitiṃ gataḥ // 4.016.027 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ / papāta sahasā vālī nikṛtta iva pādapaḥ // 4.017.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ / apatad devarājasya muktaraśmir iva dhvajaḥ // 4.017.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare / naṣṭacandram iva vyoma na vyarājata bhūtalam // 4.017.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ / na śrīr jahāti na prāṇā na tejo na parākramaḥ // 4.017.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakradattā varā mālā kāñcanī ratnabhūṣitā / dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā // 4.017.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tayā mālayā vīro haimayā hariyūthapaḥ / saṃdhyānugataparyantaḥ payodhara ivābhavat // 4.017.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ / tridheva racitā lakṣmīḥ patitasyāpi śobhate // 4.017.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad astraṃ tasya vīrasya svargamārgaprabhāvanam / rāmabāṇāsanakṣiptam āvahat paramāṃ gatim // 4.017.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam / yayātim iva puṇyānte devalokāt paricyutam // 4.017.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityam iva kālena yugānte bhuvi pātitam / mahendram iva durdharṣaṃ mahendram iva duḥsaham // 4.017.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahendraputraṃ patitaṃ vālinaṃ hemamālinam / siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam // 4.017.011.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) lakṣmaṇānugato rāmo dadarśopasasarpa ca // 4.017.011.2 anuṣṭubh (ardham eva: pathyā) sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam / abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam // 4.017.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ / yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ // 4.017.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ / rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ // 4.017.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ / iti te sarvabhūtāni kathayanti yaśo bhuvi // 4.017.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava / tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ // 4.017.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi / iti me buddhir utpannā babhūvādarśane tava // 4.017.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam / jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam // 4.017.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam / nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam // 4.017.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣaye vā pure vā te yadā nāpakaromy aham / na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam // 4.017.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram / mām ihāpratiyudhyantam anyena ca samāgatam // 4.017.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ / liṅgam apy asti te rājan dṛśyate dharmasaṃhitam // 4.017.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ / dharmaliṅga praticchannaḥ krūraṃ karma samācaret // 4.017.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāma rājakule jāto dharmavān iti viśrutaḥ / abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi // 4.017.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau / pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu // 4.017.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ / eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ // 4.017.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca / tatra kas te vane lobho madīyeṣu phaleṣu vā // 4.017.027 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nayaś ca vinayaś cobhau nigrahānugrahāv api / rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ // 4.017.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ / rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ // 4.017.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te 'sty apacitir dharme nārthe buddhir avasthitā / indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara // 4.017.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatvā bāṇena kākutstha mām ihānaparādhinam / kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam // 4.017.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ / nāstikaḥ parivettā ca sarve nirayagāminaḥ // 4.017.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam / abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ // 4.017.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava / śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ // 4.017.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ / abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ // 4.017.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā nāthena kākutstha na sanāthā vasuṃdharā / pramadā śīlasaṃpannā dhūrtena patitā yathā // 4.017.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ / kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā // 4.017.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chinnacāritryakakṣyeṇa satāṃ dharmātivartinā / tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā // 4.017.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja / adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā // 4.017.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ / prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ // 4.017.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sugrīvapriyakāmena yad ahaṃ nihatas tvayā / kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe // 4.017.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyastāṃ sāgaratoye vā pātāle vāpi maithilīm / jānayeyaṃ tavādeśāc chvetām aśvatarīm iva // 4.017.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi / ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe // 4.017.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate / kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām // 4.017.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā pariśuṣkavaktraḥ ; śarābhighātād vyathito mahātmā / samīkṣya rāmaṃ ravisaṃnikāśaṃ ; tūṣṇīṃ babhūvāmararājasūnuḥ // 4.017.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam / paruṣaṃ vālinā rāmo nihatena vicetasā // 4.018.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam / uktavākyaṃ hariśreṣṭham upaśāntam ivānalam // 4.018.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam / adhikṣiptas tadā rāmaḥ paścād vālinam abravīt // 4.018.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam / avijñāya kathaṃ bālyān mām ihādya vigarhase // 4.018.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān / saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi // 4.018.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā / mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api // 4.018.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ / dharmakāmārthatattvajño nigrahānugrahe rataḥ // 4.018.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam / vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit // 4.018.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya dharmakṛtādeśā vayam anye ca pārthivaḥ / carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ // 4.018.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin nṛpatiśārdūla bharate dharmavatsale / pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham // 4.018.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ / bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi // 4.018.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ / kāmatantrapradhānaś ca na sthito rājavartmani // 4.018.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati / trayas te pitaro jñeyā dharme ca pathi vartinaḥ // 4.018.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ / putravat te trayaś cintyā dharmaś ced atra kāraṇam // 4.018.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama / hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham // 4.018.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ / jātyandha iva jātyandhair mantrayan drakṣyase nu kim // 4.018.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tu vyaktatām asya vacanasya bravīmi te / na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi // 4.018.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ / bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam // 4.018.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ / rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt // 4.018.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vyatītasya te dharmāt kāmavṛttasya vānara / bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ // 4.018.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ / daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa // 4.018.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ / pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ // 4.018.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ / tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum // 4.018.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan / bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ // 4.018.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara / tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ // 4.018.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā / dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me // 4.018.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñā ca mayā dattā tadā vānarasaṃnidhau / pratijñā ca kathaṃ śakyā madvidhenānavekṣitum // 4.018.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ / śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām // 4.018.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ / vayasyasyopakartavyaṃ dharmam evānupaśyatā // 4.018.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ / nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // 4.018.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam / śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā // 4.018.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ / prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ // 4.018.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad alaṃ paritāpena dharmataḥ parikalpitaḥ / vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ // 4.018.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ / praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān // 4.018.034.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān // 4.018.034.2 anuṣṭubh (ardham eva: ma-vipulā) pramattān apramattān vā narā māṃsārthino bhṛśam / vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate // 4.018.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ / tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara // 4.018.036.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi // 4.018.036.2 anuṣṭubh (ardham eva: pathyā) durlabhasya ca dharmasya jīvitasya śubhasya ca / rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ // 4.018.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet / devā mānuṣarūpeṇa caranty ete mahītale // 4.018.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ / pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam // 4.018.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa vālī pravyathito bhṛśam / pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ // 4.018.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ / prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt // 4.018.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam / tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava // 4.018.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ / kāryakāraṇasiddhau te prasannā buddhir avyayā // 4.018.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mām apy avagataṃ dharmād vyatikrāntapuraskṛtam / dharmasaṃhitayā vācā dharmajña paripālaya // 4.018.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ / uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ // 4.018.045 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān / yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam // 4.018.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ / taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati // 4.018.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīve cāṅgade caiva vidhatsva matim uttamām / tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ // 4.018.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā te narapate vṛttir bharate lakṣmaṇe ca yā / sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi // 4.018.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm / sugrīvo nāvamanyeta tathāvasthātum arhasi // 4.018.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā hy anugṛhītena śakyaṃ rājyam upāsitum / tvadvaśe vartamānena tava cittānuvartinā // 4.018.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam // 4.018.052 anuṣṭubh (ardham eva: pathyā) na vayaṃ bhavatā cintyā nāpy ātmā harisattama / vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ // 4.018.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate / kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ // 4.018.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ / gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā // 4.018.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya vākyaṃ madhuraṃ mahātmanaḥ ; samāhitaṃ dharmapathānuvartinaḥ / niśamya rāmasya raṇāvamardino ; vacaḥ suyuktaṃ nijagāda vānaraḥ // 4.018.056 vaṃśastha [12: jtjr] śarābhitaptena vicetasā mayā ; pradūṣitas tvaṃ yad ajānatā prabho / idaṃ mahendropamabhīmavikrama ; prasāditas tvaṃ kṣama me mahīśvara // 4.018.057 vaṃśastha [12: jtjr] sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ / pratyukto hetumadvākyair nottaraṃ pratyapadyata // 4.019.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam / rāmabāṇena cākrānto jīvitānte mumoha saḥ // 4.019.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge / hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam // 4.019.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam / niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt // 4.019.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tv aṅgadaparīvārā vānarā hi mahābalāḥ / te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ // 4.019.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā dadarśa tatas trastān harīn āpatato drutam / yūthād iva paribhraṣṭān mṛgān nihatayūthapān // 4.019.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān uvāca samāsādya duḥkhitān duḥkhitā satī / rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ // 4.019.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ / taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ // 4.019.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ / rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ // 4.019.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ / prāptakālam aviśliṣṭam ūcur vacanam aṅganām // 4.019.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīva putre nivartasya putraṃ rakṣasva cāndagam / antako rāma rūpeṇa hatvā nayati vālinam // 4.019.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā / vālī vajrasamair bāṇair vajreṇeva nipātitaḥ // 4.019.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam / asmin plavagaśārdūle hate śakrasamaprabhe // 4.019.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām / padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ // 4.019.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā ruciraṃ sthānam iha te rucirānane / āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ // 4.019.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ / lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam // 4.019.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpāntaragatānāṃ tu śrutvā vacanam aṅganā / ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī // 4.019.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā / kapisiṃhe mahābhāge tasmin bhartari naśyati // 4.019.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ / yo 'sau rāmaprayuktena śareṇa vinipātitaḥ // 4.019.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā pradudrāva rudatī śokakarśitā / śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī // 4.019.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi / hantāraṃ dānavendrāṇāṃ samareṣv anivartinām // 4.019.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam / mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam // 4.019.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam / nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam // 4.019.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam / arcitaṃ sarvalokasya sapatākaṃ savedikam // 4.019.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgahetoḥ suparṇena caityam unmathitaṃ yathā / avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam // 4.019.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā / tān atītya samāsādya bhartāraṃ nihataṃ raṇe // 4.019.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha / supteva punar utthāya āryaputreti krośatī // 4.019.027 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ / tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva // 4.019.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam // 4.019.029 anuṣṭubh (ardham eva: pathyā) rāmacāpavisṛṣṭena śareṇāntakareṇa tam / dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā // 4.020.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā samāsādya bhartāraṃ paryaṣvajata bhāminī / iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam // 4.020.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā / tārā tarum ivonmūlaṃ paryadevayad āturā // 4.020.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raṇe dāruṇavikrānta pravīra plavatāṃ vara / kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase // 4.020.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttiṣṭha hariśārdūla bhajasva śayanottamam / naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ // 4.020.005 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) atīva khalu te kāntā vasudhā vasudhādhipa / gatāsur api yāṃ gātrair māṃ vihāya niṣevase // 4.020.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā / kiṣkindheva purī ramyā svargamārge vinirmitā // 4.020.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu / vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ // 4.020.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirānandā nirāśāhaṃ nimagnā śokasāgare / tvayi pañcatvam āpanne mahāyūthapayūthape // 4.020.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi / yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā // 4.020.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ / yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa // 4.020.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā / yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī // 4.020.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava / balād yenāvapanno 'si sugrīvasyāvaśo vaśam // 4.020.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī / aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat // 4.020.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ / vatsyate kām avasthāṃ me pitṛvye krodhamūrchite // 4.020.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam / durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati // 4.020.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca / mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi // 4.020.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā / ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave // 4.020.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase / bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava // 4.020.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase / imāḥ paśya varā bahvīr bhāryās te vānareśvara // 4.020.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ / parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ // 4.020.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim aṅgadaṃ sāṅgada vīra bāho ; vihāya yāsy adya cirapravāsaṃ / na yuktam evaṃ guṇasaṃnikṛṣṭaṃ ; vihāya putraṃ priyaputra gantum // 4.020.022 upendravajrā [11: jtjgg] kim apriyaṃ te priyacāruveṣa ; kṛtaṃ mayā nātha sutena vā te / sahāyinīm adya vihāya vīra ; yamakṣayaṃ gacchasi durvinītam // 4.020.023 upendravajrā [11: jtjgg] yady apriyaṃ kiṃ cid asaṃpradhārya ; kṛtaṃ mayā syāt tava dīrghabāho / kṣamasva me tad dharivaṃśa nātha ; vrajāmi mūrdhnā tava vīra pādau // 4.020.024 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathā tu tārā karuṇaṃ rudantī ; bhartuḥ samīpe saha vānarībhiḥ / vyavasyata prāyam anindyavarṇā ; upopaveṣṭuṃ bhuvi yatra vālī // 4.020.025 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt / śanair āśvāsayām āsa hanūmān hariyūthapaḥ // 4.021.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam / avyagras tad avāpnoti sarvaṃ pretya śubhāśubham // 4.021.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase / kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame // 4.021.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā / āyatyā ca vidheyāni samarthāny asya cintaya // 4.021.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim / tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam // 4.021.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmin harisahasrāṇi prayutāny arbudāni ca / vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ // 4.021.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ / gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi // 4.021.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ / haryṛṣkapatirājyaṃ ca tvatsanātham anindite // 4.021.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini / tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm // 4.021.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam / rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ // 4.021.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām / siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi // 4.021.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā / abravīd uttaraṃ tārā hanūmantam avasthitam // 4.021.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam / hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam // 4.021.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāhaṃ harirājasya prabhavāmy aṅgadasya vā / pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ // 4.021.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati / pitā hi bandhuḥ putrasya na mātā harisattama // 4.021.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na hi mama harirājasaṃśrayāt ; kṣamataram asti paratra ceha vā / abhimukhahatavīrasevitaṃ ; śayanam idaṃ mama sevituṃ kṣamam // 4.021.016 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan / ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ // 4.022.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram / ābhāṣya vyaktayā vācā sasneham idam abravīt // 4.022.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt / kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt // 4.022.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yugapadvihitaṃ tāta na manye sukham āvayoḥ / sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā // 4.022.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām / mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam // 4.022.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām / prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ // 4.022.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ / yady apy asukaraṃ rājan kartum eva tad arhasi // 4.022.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam / bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam // 4.022.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ / mayā hīnam ahīnārthaṃ sarvataḥ paripālaya // 4.022.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tvam apy asya hi dātā ca paritrātā ca sarvataḥ / bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara // 4.022.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ / rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati // 4.022.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anurūpāṇi karmāṇi vikramya balavān raṇe / kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ // 4.022.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇaduhitā ceyam arthasūkṣmaviniścaye / autpātike ca vividhe sarvataḥ pariniṣṭhitā // 4.022.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam / na hi tārāmataṃ kiṃ cid anyathā parivartate // 4.022.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā / syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ // 4.022.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm / udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi // 4.022.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt / harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ // 4.022.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ / jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm // 4.022.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam / saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt // 4.022.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye / sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava // 4.022.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā / na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate // 4.022.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama / bhartur arthaparo dāntaḥ sugrīvavaśago bhava // 4.022.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te / ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava // 4.022.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam / vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ // 4.022.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hate tu vīre plavagādhipe tadā ; plavaṃgamās tatra na śarma lebhire / vanecarāḥ siṃhayute mahāvane ; yathā hi gāvo nihate gavāṃ patau // 4.022.025 vaṃśastha [12: jtjr] tatas tu tārā vyasanārṇava plutā ; mṛtasyā bhartur vadanaṃ samīkṣya sā / jagāma bhūmiṃ parirabhya vālinaṃ ; mahādrumaṃ chinnam ivāśritā latā // 4.022.026 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tataḥ samupajighrantī kapirājasya tanmukham / patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt // 4.023.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama / upalopacite vīra suduḥkhe vasudhātale // 4.023.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mattaḥ priyatarā nūnaṃ vānarendra mahī tava / śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase // 4.023.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīva eva vikrānto vīra sāhasika priya / ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate // 4.023.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ / mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase // 4.023.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi / śāyitā nihatā yatra tvayaiva ripavaḥ purā // 4.023.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) viśuddhasattvābhijana priyayuddha mama priya / mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada // 4.023.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śūrāya na pradātavyā kanyā khalu vipaścitā / śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām // 4.023.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ / agādhe ca nimagnāsmi vipule śokasāgare // 4.023.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham / bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam // 4.023.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ / āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ // 4.023.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patihīnā tu yā nārī kāmaṃ bhavatu putriṇī / dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ // 4.023.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svagātraprabhave vīra śeṣe rudhiramaṇḍale / kṛmirāgaparistome tvam evaṃ śayane yathā // 4.023.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ / parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha // 4.023.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe / yasya rāmavimuktena hṛtam ekeṣuṇā bhayam // 4.023.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śareṇa hṛdi lagnena gātrasaṃsparśane tava / vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate // 4.023.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udbabarha śaraṃ nīlas tasya gātragataṃ tadā / girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā // 4.023.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ / astamastakasaṃruddho raśmir dinakarād iva // 4.023.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ / tāmragairikasaṃpṛktā dhārā iva dharādharāt // 4.023.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā / asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam // 4.023.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim / uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā // 4.023.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām / saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā // 4.023.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālasūryodayatanuṃ prayāntaṃ yamasādanam / abhivādaya rājānaṃ pitaraṃ putra mānadam // 4.023.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktaḥ samutthāya jagrāha caraṇau pituḥ / bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan // 4.023.024 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā / dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase // 4.023.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ putrasahāyā tvām upāse gatacetanam / siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam // 4.023.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā / asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā // 4.023.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā dattā devarājena tava tuṣṭena saṃyuge / śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim // 4.023.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājaśrīr na jahāti tvāṃ gatāsum api mānada / sūryasyāvartamānasya śailarājam iva prabhā // 4.023.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me vacaḥ pathyam idaṃ tvayā kṛtaṃ ; na cāsmi śaktā hi nivāraṇe tava / hatā saputrāsmi hatena saṃyuge ; saha tvayā śrīr vijahāti mām iha // 4.023.030 vaṃśastha [12: jtjr] gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram / abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ // 4.024.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śokaparitāpena śreyasā yujyate mṛtaḥ / yad atrānantaraṃ kāryaṃ tat samādhātum arhatha // 4.024.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam / na kālād uttaraṃ kiṃ cit karma śakyam upāsitum // 4.024.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam / niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam // 4.024.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ / svabhāve vartate lokas tasya kālaḥ parāyaṇam // 4.024.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kālaḥ kālam atyeti na kālaḥ parihīyate / svabhāvaṃ vā samāsādya na kaś cid ativartate // 4.024.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kālasyāsti bandhutvaṃ na hetur na parākramaḥ / na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ // 4.024.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā / dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ // 4.024.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam / dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara // 4.024.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svadharmasya ca saṃyogāj jitas tena mahātmanā / svargaḥ parigṛhītaś ca prāṇān aparirakṣatā // 4.024.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ / tad alaṃ paritāpena prāptakālam upāsyatām // 4.024.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā / avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ // 4.024.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuru tvam asya sugrīva pretakāryam anantaram / tārāṅgadābhyāṃ sahito vālino dahanaṃ prati // 4.024.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca / candanāni ca divyāni vālisaṃskārakāraṇāt // 4.024.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ / mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram // 4.024.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca / ghṛtaṃ tailam atho gandhān yac cātra samanantaram // 4.024.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt / tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ // 4.024.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sajjībhavantu plavagāḥ śibikāvāhanocitāḥ / samarthā balinaś caiva nirhariṣyanti vālinam // 4.024.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ / tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā // 4.024.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ / praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ // 4.024.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ / vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ // 4.024.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vālinam udyamya sugrīvaḥ śibikāṃ tadā / āropayata vikrośann aṅgadena sahaiva tu // 4.024.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āropya śibikāṃ caiva vālinaṃ gatajīvitam / alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam // 4.024.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ / aurdhvadehikam āryasya kriyatām anurūpataḥ // 4.024.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśrāṇayanto ratnāni vividhāni bahūni ca / agrataḥ plavagā yāntu śibikā tadanantaram // 4.024.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ / tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam // 4.024.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā / krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ // 4.024.027 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ / anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ // 4.024.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare / vanāni girayaḥ sarve vikrośantīva sarvataḥ // 4.024.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puline girinadyās tu vivikte jalasaṃvṛte / citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ // 4.024.030 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ / tasthur ekāntam āśritya sarve śokasamanvitāḥ // 4.024.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam / āropyāṅke śiras tasya vilalāpa suduḥkhitā // 4.024.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam / prahṛṣṭam iva te vaktraṃ gatāsor api mānada // 4.024.033.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astārkasamavarṇaṃ ca lakṣyate jīvato yathā // 4.024.033.2 anuṣṭubh (ardham eva: pathyā) eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara / yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe // 4.024.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imās tās tava rājendravānaryo vallabhāḥ sadā / pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase // 4.024.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ / idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram // 4.024.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete hi sacivā rājaṃs tāraprabhṛtayas tava / puravāsijanaś cāyaṃ parivāryāsate 'nagha // 4.024.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visarjayainān pravalān yathocitam ariṃdama / tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ // 4.024.038 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evaṃ vilapatīṃ tārāṃ patiśokapariplutām / utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ // 4.024.039 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan / citām āropayām āsa śokenābhihatendriyaḥ // 4.024.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha / pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ // 4.024.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ / ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām // 4.024.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ / sugrīvatārāsahitāḥ siṣicur vāline jalam // 4.024.043 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ / samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat // 4.024.044 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam / śākhāmṛgamahāmātrāḥ parivāryopatasthire // 4.025.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam / sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ // 4.025.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ / abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ // 4.025.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat / vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho // 4.025.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhavatā samanujñātaḥ praviśya nagaraṃ śubham / saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ // 4.025.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi / arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ // 4.025.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi / kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan // 4.025.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto hanumatā rāghavaḥ paravīrahā / pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ // 4.025.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram / na pravekṣyāmi hanuman pitur nirdeśapālakaḥ // 4.025.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ / praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām // 4.025.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt / imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya // 4.025.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ / pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ // 4.025.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām / asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ // 4.025.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) iyaṃ giriguhā ramyā viśālā yuktamārutā / prabhūtasalilā saumya prabhūtakamalotpalā // 4.025.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kārtike samanuprāpte tvaṃ rāvaṇavadhe yata / eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam // 4.025.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya // 4.025.015.2 anuṣṭubh (ardham eva: pathyā) iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ / praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām // 4.025.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram / abhivādya prahṛṣṭāni sarvataḥ paryavārayan // 4.025.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram / praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ // 4.025.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān / bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ // 4.025.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham / abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ // 4.025.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam / śukle ca bālavyajane hemadaṇḍe yaśaskare // 4.025.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tathā sarvāṇi ratnāni sarvabījauṣadhāni ca / sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca // 4.025.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuklāni caiva vastrāṇi śvetaṃ caivānulepanam / sugandhīni ca mālyāni sthalajāny ambujāni ca // 4.025.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candanāni ca divyāni gandhāṃś ca vividhān bahūn / akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī // 4.025.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau / samālambhanam ādāya rocanāṃ samanaḥśilām // 4.025.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa // 4.025.025.2 anuṣṭubh (ardham eva: na-vipulā) tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi / ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān // 4.025.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ / mantrapūtena haviṣā hutvā mantravido janāḥ // 4.025.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato hemapratiṣṭhāne varāstaraṇasaṃvṛte / prāsādaśikhare ramye citramālyopaśobhite // 4.025.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṅmukhaṃ vividhiar mantraiḥ sthāpayitvā varāsane / nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ // 4.025.029 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ / apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ // 4.025.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ / śāstradṛṣṭena vidhinā maharṣivihitena ca // 4.025.031 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ // 4.025.032 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā / salilena sahasrākṣaṃ vasavo vāsavaṃ yathā // 4.025.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ / pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ // 4.025.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ / aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat // 4.025.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ / sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan // 4.025.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā / babhūva nagarī ramyā kṣikindhā girigahvare // 4.025.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivedya rāmāya tadā mahātmane ; mahābhiṣekaṃ kapivāhinīpatiḥ / rumāṃ ca bhāryāṃ pratilabhya vīryavān ; avāpa rājyaṃ tridaśādhipo yathā // 4.025.038 vaṃśastha [12: jtjr] abhiṣikte tu sugrīve praviṣṭe vānare guhām / ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim // 4.026.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam / nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam // 4.026.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣavānaragopucchair mārjāraiś ca niṣevitam / megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam // 4.026.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya śailasya śikhare mahatīm āyatāṃ guhām / pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha // 4.026.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ / bahudṛśyadarīkuñje tasmin prasravaṇe girau // 4.026.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) susukhe 'pi bahudravye tasmin hi dharaṇīdhare / vasatas tasya rāmasya ratir alpāpi nābhavat // 4.026.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm // 4.026.006.2 anuṣṭubh (ardham eva: bha-vipulā) udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ / āviveśa na taṃ nidrā niśāsu śayanaṃ gatam // 4.026.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat samutthena śokena bāṣpopahatacetasaṃ / taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam // 4.026.008.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ // 4.026.008.2 anuṣṭubh (ardham eva: pathyā) alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi / śocato hy avasīdanti sarvārthā viditaṃ hi te // 4.026.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavān kriyāparo loke bhavān devaparāyaṇaḥ / āstiko dharmaśīlaś ca vyavasāyī ca rāghava // 4.026.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ / samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam // 4.026.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru / tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ // 4.026.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivīm api kākutstha sasāgaravanācalām / parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam // 4.026.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye / dīptair āhutibhiḥ kāle bhasmac channam ivānalam // 4.026.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham / rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt // 4.026.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vācyaṃ yad anuraktena snigdhena ca hitena ca / satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā // 4.026.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ / vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham // 4.026.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā / tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham // 4.026.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ / punar evābravīd vākyaṃ saumitrir mitranandanaḥ // 4.026.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa / idānīm asi kākutstha prakṛtiṃ svām upāgataḥ // 4.026.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi / etat sadṛśam uktaṃ te śrutasyābhijanasya ca // 4.026.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt puruṣaśārdūla cintayañ śatrunigraham / varṣārātram anuprāptam atikrāmaya rāghava // 4.026.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyamya kopaṃ pratipālyatāṃ śarat ; kṣamasva māsāṃś caturo mayā saha / vasācale 'smin mṛgarājasevite ; saṃvardhayañ śatruvadhe samudyataḥ // 4.026.023 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca / vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt // 4.027.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ / saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ // 4.027.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ / pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam // 4.027.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyam ambaram āruhya meghasopānapaṅktibhiḥ / kuṭajārjunamālābhir alaṃkartuṃ divākaram // 4.027.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ / snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram // 4.027.005 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam / āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram // 4.027.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā dharmaparikliṣṭā navavāripariplutā / sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati // 4.027.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) meghodaravinirmuktāḥ kahlārasukhaśītalāḥ / śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ // 4.027.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ / sugrīva iva śāntārir dhārābhir abhiṣicyate // 4.027.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) meghakṛṣṇājinadharā dhārāyajñopavītinaḥ / mārutāpūritaguhāḥ prādhītā iva parvatāḥ // 4.027.010 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) kaśābhir iva haimībhir vidyudbhir iva tāḍitam / antaḥstanitanirghoṣaṃ savedanam ivāmbaram // 4.027.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlameghāśritā vidyut sphurantī pratibhāti me / sphurantī rāvaṇasyāṅke vaidehīva tapasvinī // 4.027.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ / anuliptā iva ghanair naṣṭagrahaniśākarāḥ // 4.027.013 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān / kuṭajān paśya saumitre puṣṭitān girisānuṣu // 4.027.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama śokābhibhūtasya kāmasaṃdīpanān sthitān // 4.027.014.2 anuṣṭubh (ardham eva: pathyā) rajaḥ praśāntaṃ sahimo 'dya vāyur ; nidāghadoṣaprasarāḥ praśāntāḥ / sthitā hi yātrā vasudhādhipānāṃ ; pravāsino yānti narāḥ svadeśān // 4.027.015 upendravajrā [11: jtjgg] saṃprasthitā mānasavāsalubdhāḥ ; priyānvitāḥ saṃprati cakravākaḥ / abhīkṣṇavarṣodakavikṣateṣu ; yānāni mārgeṣu na saṃpatanti // 4.027.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kva cit prakāśaṃ kva cid aprakāśaṃ ; nabhaḥ prakīrṇāmbudharaṃ vibhāti / kva cit kva cit parvatasaṃniruddhaṃ ; rūpaṃ yathā śāntamahārṇavasya // 4.027.017 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vyāmiśritaṃ sarjakadambapuṣpair ; navaṃ jalaṃ parvatadhātutāmram / mayūrakekābhir anuprayātaṃ ; śailāpagāḥ śīghrataraṃ vahanti // 4.027.018 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rasākulaṃ ṣaṭpadasaṃnikāśaṃ ; prabhujyate jambuphalaṃ prakāmam / anekavarṇaṃ pavanāvadhūtaṃ ; bhūmau pataty āmraphalaṃ vipakvam // 4.027.019 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vidyutpatākāḥ sabalāka mālāḥ ; śailendrakūṭākṛtisaṃnikāśāḥ / garjanti meghāḥ samudīrṇanādā ; mattagajendrā iva saṃyugasthaḥ // 4.027.020 upajāti triṣṭubh: ajñātam [11: Btjgg], indravajrā [11: ttjgg] meghābhikāmī parisaṃpatantī ; saṃmoditā bhāti balākapaṅktiḥ / vātāvadhūtā varapauṇḍarīkī ; lambeva mālā racitāmbarasya // 4.027.021 indravajrā [11: ttjgg] nidrā śanaiḥ keśavam abhyupaiti ; drutaṃ nadī sāgaram abhyupaiti / hṛṣṭā balākā ghanam abhyupaiti ; kāntā sakāmā priyam abhyupaiti // 4.027.022 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jātā vanāntāḥ śikhisupranṛttā ; jātāḥ kadambāḥ sakadambaśākhāḥ / jātā vṛṣā goṣu samānakāmā ; jātā mahī sasyavanābhirāmā // 4.027.023 indravajrā [11: ttjgg] vahanti varṣanti nadanti bhānti ; dhyāyanti nṛtyanti samāśvasanti / nadyo ghanā mattagajā vanāntāḥ ; priyāvinīhāḥ śikhinaḥ plavaṃgāḥ // 4.027.024 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] praharṣitāḥ ketakapuṣpagandham ; āghrāya hṛṣṭā vananirjhareṣu / prapāta śabdākulitā gajendrāḥ ; sārdhaṃ mayūraiḥ samadā nadanti // 4.027.025 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dhārānipātair abhihanyamānāḥ ; kadambaśākhāsu vilambamānāḥ / kṣaṇārjitaṃ puṣparasāvagāḍhaṃ ; śanair madaṃ ṣaṭcaraṇās tyajanti // 4.027.026 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] aṅgāracūrṇotkarasaṃnikāśaiḥ ; phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ / jambūdrumāṇāṃ pravibhānti śākhā ; nilīyamānā iva ṣaṭpadaughaiḥ // 4.027.027 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taḍitpatākābhir alaṃkṛtānām ; udīrṇagambhīramahāravāṇām / vibhānti rūpāṇi balāhakānāṃ ; raṇodyatānām iva vāraṇānām // 4.027.028 upendravajrā [11: jtjgg] mārgānugaḥ śailavanānusārī ; saṃprasthito megharavaṃ niśamya / yuddhābhikāmaḥ pratināgaśaṅkī ; matto gajendraḥ pratisaṃnivṛttaḥ // 4.027.029 indravajrā [11: ttjgg] muktāsakāśaṃ salilaṃ patad vai ; sunirmalaṃ patrapuṭeṣu lagnam / hṛṣṭā vivarṇacchadanā vihaṃgāḥ ; surendradattaṃ tṛṣitāḥ pibanti // 4.027.030 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nīleṣu nīlā navavāripūrṇā ; megheṣu meghāḥ pravibhānti saktāḥ / davāgnidagdheṣu davāgnidagdhāḥ ; śaileṣu śailā iva baddhamūlāḥ // 4.027.031 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mattā gajendrā muditā gavendrā ; vaneṣu viśrāntatarā mṛgendrāḥ / ramyā nagendrā nibhṛtā nagendrāḥ ; prakrīḍito vāridharaiḥ surendraḥ // 4.027.032 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vṛttā yātrā narendrāṇāṃ senā pratinivartate / vairāṇi caiva mārgāś ca salilena samīkṛtāḥ // 4.027.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām / ayam adhyāyasamayaḥ sāmagānām upasthitaḥ // 4.027.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ / āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ // 4.027.035 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ / māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ // 4.027.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute / vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ // 4.027.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ / nadīkūlam iva klinnam avasīdāmi lakṣmaṇa // 4.027.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ / rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me // 4.027.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān / praṇate caiva sugrīve na mayā kiṃ cid īritam // 4.027.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam / ātmakāryagarīyastvād vaktuṃ necchāmi vānaram // 4.027.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayam eva hi viśramya jñātvā kālam upāgatam / upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ // 4.027.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa / sugrīvasya nadīnāṃ ca prasādam anupālayan // 4.027.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upakāreṇa vīro hi pratikāreṇa yujyate / akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ // 4.027.044 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) athaivam uktaḥ praṇidhāya lakṣmaṇaḥ ; kṛtāñjalis tat pratipūjya bhāṣitam / uvāca rāmaṃ svabhirāma darśanaṃ ; pradarśayan darśanam ātmanaḥ śubham // 4.027.045 vaṃśastha [12: jtjr] yathoktam etat tava sarvam īpsitaṃ ; narendra kartā nacirād dharīśvaraḥ / śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ ; jalaprapātaṃ ripunigrahe dhṛtaḥ // 4.027.046 vaṃśastha [12: jtjr] samīkṣya vimalaṃ vyoma gatavidyudbalāhakam / sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam // 4.028.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham / atyartham asatāṃ mārgam ekāntagatamānasaṃ // 4.028.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā / prāptavantam abhipretān sarvān eva manorathān // 4.028.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām / viharantam ahorātraṃ kṛtārthaṃ vigatajvalam // 4.028.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ / mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam // 4.028.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam / niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit // 4.028.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādya vākyair madhurair hetumadbhir manoramaiḥ / vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ // 4.028.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat / praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam // 4.028.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harīśvaram upāgamya hanumān vākyam abravīt // 4.028.008.2 anuṣṭubh (ardham eva: pathyā) rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā / mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati // 4.028.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate / tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate // 4.028.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa / samavetāni sarvāṇi sa rājyaṃ mahad aśnute // 4.028.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye / mitrārtham abhinītārthaṃ yathāvat kartum arhati // 4.028.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu kālavyatīteṣu mitrakāryeṣu vartate / sa kṛtvā mahato 'py arthān na mitrārthena yujyate // 4.028.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam / tad idaṃ vīra kāryaṃ te kālātītam ariṃdama // 4.028.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca kālam atītaṃ te nivedayati kālavit / tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ // 4.028.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ / aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ // 4.028.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava / harīśvara hariśreṣṭhān ājñāpayitum arhasi // 4.028.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tāvad bhavet kālo vyatītaś codanād ṛte / coditasya hi kāryasya bhavet kālavyatikramaḥ // 4.028.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akartur api kāryasya bhavān kartā harīśvara / kiṃ punaḥ pratikartus te rājyena ca dhanena ca // 4.028.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktimān asi vikrānto vānararṣka gaṇeśvara / kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase // 4.028.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ khalu śarair śaktaḥ surāsuramahoragān / vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate // 4.028.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam / tasya mārgāma vaidehīṃ pṛthivyām api cāmbare // 4.028.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na devā na ca gandharvā nāsurā na marudgaṇāḥ / na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ // 4.028.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā / rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam // 4.028.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nādhastād avanau nāpsu gatir nopari cāmbare / kasya cit sajjate 'smākaṃ kapīśvara tavājñayā // 4.028.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit / harayo hy apradhṛṣyās te santi koṭyagrato 'nagha // 4.028.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā kāle sādhuniveditam / sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām // 4.028.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam / dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe // 4.028.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathā senā samagrā me yūthapālāś ca sarvaśaḥ / samāgacchanty asaṃgena senāgrāṇi tathā kuru // 4.028.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ / samānayantu te sainyaṃ tvaritāḥ śāsanān mama // 4.028.030.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu // 4.028.030.2 anuṣṭubh (ardham eva: pathyā) tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ / tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā // 4.028.031 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) harīṃś ca vṛddhān upayātu sāṅgado ; bhavān mamājñām adhikṛtya niścitām / iti vyavasthāṃ haripuṃgaveśvaro ; vidhāya veśma praviveśa vīryavān // 4.028.032 vaṃśastha [12: jtjr] guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ / varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ // 4.029.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam / śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām // 4.029.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām / buddhvā kālam atītaṃ ca mumoha paramāturaḥ // 4.029.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu saṃjñām upāgamya muhūrtān matimān punaḥ / manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ // 4.029.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsīnaḥ parvatasyāgre hemadhātuvibhūṣite / śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām // 4.029.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam / sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā // 4.029.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārasāravasaṃnādaiḥ sārasāravanādinī / yāśrame ramate bālā sādya me ramate katham // 4.029.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān / kathaṃ sa ramate bālā paśyantī mām apaśyatī // 4.029.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī / budhyate cārusarvāṅgī sādya me budhyate katham // 4.029.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām / puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati // 4.029.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarāṃsi sarito vāpīḥ kānanāni vanāni ca / tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe // 4.029.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api tāṃ madviyogāc ca saukumāryāc ca bhāminīm / na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ // 4.029.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ / vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt // 4.029.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cañcūrya ramyeṣu phalārthī girisānuṣu / dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam // 4.029.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ cintayā duḥsahayā parītaṃ ; visaṃjñam ekaṃ vijane manasvī / bhrātur viṣādāt paritāpadīnaḥ ; samīkṣya saumitrir uvāca rāmam // 4.029.015 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kim ārya kāmasya vaśaṃgatena ; kim ātmapauruṣyaparābhavena / ayaṃ sadā saṃhṛiyate samādhiḥ ; kim atra yogena nivartitena // 4.029.016 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) kriyābhiyogaṃ manasaḥ prasādaṃ ; samādhiyogānugataṃ ca kālam / sahāyasāmarthyam adīnasattva ; svakarmahetuṃ ca kuruṣva hetum // 4.029.017 upendravajrā [11: jtjgg] na jānakī mānavavaṃśanātha ; tvayā sanāthā sulabhā pareṇa / na cāgnicūḍāṃ jvalitām upetya ; na dahyate vīravarārha kaś cit // 4.029.018 upendravajrā [11: jtjgg] salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ ; svabhāvajaṃ vākyam uvāca rāmaḥ / hitaṃ ca pathyaṃ ca nayaprasaktaṃ ; sasāmadharmārthasamāhitaṃ ca // 4.029.019 upendravajrā [11: jtjgg] niḥsaṃśayaṃ kāryam avekṣitavyaṃ ; kriyāviśeṣo hy anuvartitavyaḥ / nanu pravṛttasya durāsadasya ; kumārakāryasya phalaṃ na cintyam // 4.029.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha padmapalāśākṣīṃ maithilīm anucintayan / uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // 4.029.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tarpayitvā sahasrākṣaḥ salilena vasuṃdharām / nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ // 4.029.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ / visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja // 4.029.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa / vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ // 4.029.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ / caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ // 4.029.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa / nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha // 4.029.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ / anuliptā ivābhānti girayaś candraraśmibhiḥ // 4.029.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ / navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ // 4.029.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasannasalilāḥ saumya kurarībhir vināditāḥ / cakravākagaṇākīrṇā vibhānti salilāśayāḥ // 4.029.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja / udyogasamayaḥ saumya pārthivānām upasthitaḥ // 4.029.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja / na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham // 4.029.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) catvāro vārṣikā māsā gatā varṣaśatopamāḥ / mama śokābhitaptasya saumya sītām apaśyataḥ // 4.029.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyāvihīne duḥkhārte hṛtarājye vivāsite / kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa // 4.029.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ / dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ // 4.029.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ / ahaṃ vānararājasya paribhūtaḥ paraṃtapa // 4.029.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe / kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate // 4.029.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam / mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama // 4.029.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām / āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ // 4.029.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam / satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ // 4.029.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye / tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate // 4.029.040 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe / draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam // 4.029.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge / nirghoṣam iva vajrasya punaḥ saṃśrotum icchati // 4.029.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmam evaṃ gate 'py asya parijñāte parākrame / tvatsahāyasya me vīra na cintā syān nṛpātmaja // 4.029.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya / samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ // 4.029.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ / vyatītāṃś caturo māsān viharan nāvabudhyate // 4.029.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmātyapariṣat krīḍan pānam evopasevate / śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām // 4.029.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala / mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ // 4.029.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca saṃkucitaḥ panthā yena vālī hato gataḥ / samaye tiṣṭha sugrīvamā vālipatham anvagāḥ // 4.029.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eka eva raṇe vālī śareṇa nihato mayā / tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam // 4.029.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha / tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ // 4.029.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuruṣva satyaṃ mayi vānareśvara ; pratiśrutaṃ dharmam avekṣya śāśvatam / mā vālinaṃ pretya gato yamakṣayaṃ ; tvam adya paśyer mama coditaiḥ śaraiḥ // 4.029.051 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sa pūrvajaṃ tīvravivṛddhakopaṃ ; lālapyamānaṃ prasamīkṣya dīnam / cakāra tīvrāṃ matim ugratejā ; harīśvaramānavavaṃśanāthaḥ // 4.029.052 upajāti triṣṭubh: ajñātam [11: jjjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kāminaṃ dīnam adīnasattvaḥ ; śokābhipannaṃ samudīrṇakopam / narendrasūnur naradevaputraṃ ; rāmānujaḥ pūrvajam ity uvāca // 4.030.001 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na vānaraḥ sthāsyati sādhuvṛtte ; na maṃsyate kāryaphalānuṣaṅgān / na bhakṣyate vānararājyalakṣmīṃ ; tathā hi nābhikramate 'sya buddhiḥ // 4.030.002 upendravajrā [11: jtjgg] matikṣayād grāmyasukheṣu saktas ; tava prasādāpratikārabuddhiḥ / hato 'grajaṃ paśyatu vālinaṃ sa ; na rājyam evaṃ viguṇasya deyam // 4.030.003 upendravajrā [11: jtjgg] na dhāraye kopam udīrṇavegaṃ ; nihanmi sugrīvam asatyam adya / haripravīraiḥ saha vāliputro ; narendrapatnyā vicayaṃ karotu // 4.030.004 upendravajrā [11: jtjgg] tam āttabāṇāsanam utpatantaṃ ; niveditārthaṃ raṇacaṇḍakopam / uvaca rāmaḥ paravīrahantā ; svavekṣitaṃ sānunayaṃ ca vākyam // 4.030.005 upajāti triṣṭubh: ajñātam [11: ntjgg], upendravajrā [11: jtjgg] na hi vai tvadvidho loke pāpam evaṃ samācaret / pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ // 4.030.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa / tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam // 4.030.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmopahitayā vācā rūkṣāṇi parivarjayan / vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye // 4.030.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ / praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā // 4.030.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ / lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ // 4.030.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ / pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva // 4.030.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathoktakārī vacanam uttaraṃ caiva sottaram / bṛhaspatisamo buddhyā mattvā rāmānujas tadā // 4.030.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ / prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā // 4.030.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālatālāśvakarṇāṃś ca tarasā pātayan bahūn / paryasyan girikūṭāni drumān anyāṃś ca vegataḥ // 4.030.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ / dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam // 4.030.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām apaśyad balākīrṇāṃ harirājamahāpurīm / durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe // 4.030.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ / dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān // 4.030.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān / jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare // 4.030.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ / babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ // 4.030.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ / kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ // 4.030.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ / krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan // 4.030.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ / na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā // 4.030.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ / girikuñjarameghābhā nagaryā niryayus tadā // 4.030.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ / sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ // 4.030.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ / ke cin nāgasahasrasya babhūvus tulyavikramāḥ // 4.030.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ / apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam // 4.030.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te harayaḥ sarve prākāraparikhāntarāt / niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā // 4.030.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān / buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ // 4.030.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ / babhūva naraśārdūlasadhūma iva pāvakaḥ // 4.030.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān / svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ // 4.030.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dīptam iva kālāgniṃ nāgendram iva kopitam / samāsādyāṅgadas trāsād viṣādam agamad bhṛśam // 4.030.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ / sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta // 4.030.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ / bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ // 4.030.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt / pituḥ samīpam āgamya saumitrir ayam āgataḥ // 4.030.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam / siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ // 4.030.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śabdena mahatā pratyabudhyata vānaraḥ / madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ // 4.030.036 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) athāṅgadavacaḥ śrutvā tenaiva ca samāgatau / mantriṇo vānarendrasya saṃmatodāradarśinau // 4.030.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ / vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ // 4.030.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ / āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim // 4.030.039 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau / vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau // 4.030.040 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ / yasya bhītāḥ pravepante nādān muñcanti vānarāḥ // 4.030.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ / vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt // 4.030.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ / rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ // 4.030.043 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha / lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān // 4.031.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sacivān abravīd vākyaṃ niścitya gurulāghavam / mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ // 4.031.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam / lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye // 4.031.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ / mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ // 4.031.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra tāvad yathābuddhi sarvair eva yathāvidhi / bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ // 4.031.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt / mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam // 4.031.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam / anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate // 4.031.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā / yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā // 4.031.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ / uvāca svena tarkeṇa madhye vānaramantriṇām // 4.031.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara / na vismarasi susnigdham upakārakṛtaṃ śubham // 4.031.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ / tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ // 4.031.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ / bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam // 4.031.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara / phullasaptacchadaśyāmā pravṛttā tu śarac chivā // 4.031.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā / prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca // 4.031.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava / tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ // 4.031.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt / vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ // 4.031.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam / antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt // 4.031.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam / ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ // 4.031.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ / sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat // 4.031.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet / pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ // 4.031.020 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ / rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe // 4.031.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na rāmarāmānujaśāsanaṃ tvayā ; kapīndrayuktaṃ manasāpy apohitum / mano hi te jñāsyati mānuṣaṃ balaṃ ; sarāghavasyāsya surendravarcasaḥ // 4.031.022 vaṃśastha [12: jtjr] atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā / praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt // 4.032.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvārasthā harayas tatra mahākāyā mahābalāḥ / babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ // 4.032.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam / babhūvur harayas trastā na cainaṃ paryavārayan // 4.032.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām / ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām // 4.032.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām / sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām // 4.032.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ / divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ // 4.032.006 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) candanāgarupadmānāṃ gandhaiḥ surabhigandhinām / maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām // 4.032.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ / dadarśa girinadyaś ca vimalās tatra rāghavaḥ // 4.032.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca / gavayasya gavākṣasya gajasya śarabhasya ca // 4.032.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ / vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ // 4.032.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumudasya suṣeṇasya tārajāmbavatos tathā / dadhivaktrasya nīlasya supāṭalasunetrayoḥ // 4.032.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām / dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ // 4.032.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍurābhraprakāśāni divyamālyayutāni ca / prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca // 4.032.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam / vānarendragṛhaṃ ramyaṃ mahendrasadanopamam // 4.032.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ / sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam // 4.032.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ / divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ // 4.032.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ / divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam // 4.032.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ / avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ // 4.032.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ / praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat // 4.032.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) haimarājataparyaṅkair bahubhiś ca varāsanaiḥ / mahārhāstaraṇopetais tatra tatropaśobhitam // 4.032.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśann eva satataṃ śuśrāva madhurasvaram / tantrīgītasamākīrṇaṃ samagītapadākṣaram // 4.032.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bahvīś ca vividhākārā rūpayauvanagarvitāḥ / striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ // 4.032.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ / varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ // 4.032.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātṛptān nāti ca vyagrān nānudāttaparicchadān / sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ // 4.032.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sugrīvam āsīnaṃ kāñcane paramāsane / mahārhāstaraṇopete dadarśādityasaṃnibham // 4.032.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam / divyamālyāmbaradharaṃ mahendram iva durjayam // 4.032.026.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam // 4.032.026.2 anuṣṭubh (ardham eva: pathyā) rumāṃ tu vīraḥ parirabhya gāḍhaṃ ; varāsanastho varahemavarṇaḥ / dadarśa saumitrim adīnasattvaṃ ; viśālanetraḥ suviśālanetram // 4.032.027 upendravajrā [11: jtjgg] tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham / sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ // 4.033.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā / bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam // 4.033.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpapāta hariśreṣṭho hitvā sauvarṇam āsanam / mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ // 4.033.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ / sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva // 4.033.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ / babhūvāvasthitas tatra kalpavṛkṣo mahān iva // 4.033.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam / abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā // 4.033.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ / kṛtajñaḥ satyavādī ca rājā loke mahīyate // 4.033.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu rājā sthito 'dharme mitrāṇām upakāriṇām / mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ // 4.033.008 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śatam aśvānṛte hanti sahasraṃ tu gavānṛte / ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte // 4.033.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ / kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara // 4.033.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ / dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama // 4.033.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) brahmaghne ca surāpe ca core bhagnavrate tathā / niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // 4.033.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara / pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat // 4.033.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nanu nāma kṛtārthena tvayā rāmasya vānara / sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā // 4.033.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ / na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam // 4.033.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahābhāgena rāmeṇa pāpaḥ karuṇavedinā / harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā // 4.033.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ / sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam // 4.033.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca saṃkucitaḥ panthā yena vālī hato gataḥ / samaye tiṣṭha sugrīva mā vālipatham anvagāḥ // 4.033.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nūnam ikṣvākuvarasya kārmukāc ; cyutāñ śarān paśyasi vajrasaṃnibhān / tataḥ sukhaṃ nāma niṣevase sukhī ; na rāmakāryaṃ manasāpy avekṣase // 4.033.019 vaṃśastha [12: jtjr] tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā / abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā // 4.034.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati / harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ // 4.034.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ / naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ // 4.034.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ / rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe // 4.034.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam / prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa // 4.034.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam / prāptakālaṃ na jānīte viśvāmitro yathā muniḥ // 4.034.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa / aho 'manyata dharmātmā viśvāmitro mahāmuniḥ // 4.034.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ / viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ // 4.034.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa / avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati // 4.034.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa / niścayārtham avijñāya sahasā prākṛto yathā // 4.034.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha / avimṛśya na roṣasya sahasā yānti vaśyatām // 4.034.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prasādaye tvāṃ dharmajña sugrīvārthe samāhitā / mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam // 4.034.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca / rāmapriyārthaṃ sugrīvas tyajed iti matir mama // 4.034.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) samāneṣvyati sugrīvaḥ sītayā saha rāghavam / śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe // 4.034.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām / ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca // 4.034.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ / na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā // 4.034.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te na śakyā raṇe hantum asahāyena lakṣmaṇa / rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ // 4.034.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ākhyātavān vālī sa hy abhijño harīśvaraḥ / āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham // 4.034.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ / ānetuṃ vānarān yuddhe subahūn hariyūthapān // 4.034.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān / rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ // 4.034.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā / adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ // 4.034.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca / adya tvām upayāsyanti jahi kopam ariṃdama // 4.034.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām // 4.034.022.2 anuṣṭubh (ardham eva: pathyā) tava hi mukham idaṃ nirīkṣya kopāt ; kṣatajanibhe nayane nirīkṣamāṇāḥ / harivaravanitā na yānti śāntiṃ ; prathamabhayasya hi śaṅkitāḥ sma sarvāḥ // 4.034.023 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam / mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ // 4.035.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ / lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat // 4.035.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat / ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ // 4.035.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ / abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan // 4.035.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam / rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā // 4.035.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kaḥ śaktas tasya devasya khyātasya svena karmaṇā / tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama // 4.035.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam / sahāyamātreṇa mayā rāghavaḥ svena tejasā // 4.035.007 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ / śailaś ca vasudhā caiva bāṇenaikena dāritāḥ // 4.035.008 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) dhanur visphāramāṇasya yasya śabdena lakṣmaṇa / saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai // 4.035.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha / gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram // 4.035.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā / preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati // 4.035.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti tasya bruvāṇasya sugrīvasya mahātmanaḥ / abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha // 4.035.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā hi mama bhrātā sanātho vānareśvara / tvayā nāthena sugrīva praśritena viśeṣataḥ // 4.035.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam / arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām // 4.035.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sahāyena ca sugrīva tvayā rāmaḥ pratāpavān / vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ // 4.035.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ / upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam // 4.035.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati / varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama // 4.035.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaś cāsi rāmasya vikrameṇa balena ca / sahāyo daivatair dattaś cirāya haripuṃgava // 4.035.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha / sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam // 4.035.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam / mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi // 4.035.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu sugrīvo lakṣmaṇena mahātmanā / hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt // 4.036.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahendrahimavadvindhyakailāsaśikhareṣu ca / mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ // 4.036.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ / parvateṣu samudrānte paścimasyāṃ tu ye diśi // 4.036.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityabhavane caiva girau saṃdhyābhrasaṃnibhe / padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ // 4.036.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ / añjane parate caiva ye vasanti plavaṃgamāḥ // 4.036.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ / merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ // 4.036.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇādityavarṇāś ca parvate ye mahāruṇe / pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ // 4.036.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca / tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ // 4.036.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān / sāmadānādibhiḥ kalpair āśu preṣaya vānarān // 4.036.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ / tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān // 4.036.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ / ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt // 4.036.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahobhir daśabhir ye ca nāgacchanti mamājñayā / hantavyās te durātmāno rājaśāsanadūṣakāḥ // 4.036.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt / prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ // 4.036.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) meghaparvatasaṃkāśāś chādayanta ivāmbaram / ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ // 4.036.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ / ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama // 4.036.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vānararājasya śrutvā vāyusuto vacaḥ / dikṣu sarvāsu vikrāntān preṣayām āsa vānarān // 4.036.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ / prayātāḥ prahitā rājñā harayas tatkṣaṇena vai // 4.036.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te samudreṣu giriṣu vaneṣu ca saritsu ca / vānarā vānarān sarvān rāmahetor acodayan // 4.036.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ / sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ // 4.036.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ / tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ // 4.036.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astaṃ gacchati yatrārkas tasmin girivare ratāḥ / taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ // 4.036.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsa śikharebhyaś ca siṃhakesaravarcasām / tataḥ koṭisahasrāṇi vānarāṇām upāgaman // 4.036.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlena jīvanto himavantam upāśritāḥ / teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata // 4.036.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām / vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam // 4.036.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣīrodavelānilayās tamālavanavāsinaḥ / nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate // 4.036.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ / āgacchad vānarī senā pibantīva divākaram // 4.036.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tu tvarayituṃ yātā vānarāḥ sarvavānarān / te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam // 4.036.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin girivare ramye yajño maheśvaraḥ purā / sarvadevamanastoṣo babhau divyo manoharaḥ // 4.036.028 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) annaviṣyandajātāni mūlāni ca phalāni ca / amṛtasvādukalpāni dadṛśus tatra vānarāḥ // 4.036.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam / yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ // 4.036.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni mūlāni divyāni phalāni ca phalāśanāḥ / auṣadhāni ca divyāni jagṛhur hariyūthapāḥ // 4.036.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca / āninyur vānarā gatvā sugrīvapriyakāraṇāt // 4.036.032 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān / saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ // 4.036.033 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ / kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ // 4.036.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ / taṃ pratigrāhayām āsur vacanaṃ cedam abruvan // 4.036.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve parigatāḥ śailāḥ samudrāś ca vanāni ca / pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te // 4.036.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ / pratijagrāha ca prītas teṣāṃ sarvam upāyanam // 4.036.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca tat sarvam upānayam upāhṛtam / vānarān sāntvayitvā ca sarvān eva vyasarjayat // 4.037.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ / mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam // 4.037.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam / abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan // 4.037.003.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kiṣkindhāyā viniṣkrāma yadi te saumya rocate // 4.037.003.2 anuṣṭubh (ardham eva: pathyā) tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam / sugrīvaḥ paramaprīto vākyam etad uvāca ha // 4.037.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā / tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam // 4.037.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) visarjayām āsa tadā tārām anyāś ca yoṣitaḥ / etety uccair harivarān sugrīvaḥ samudāharat // 4.037.006 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) tasya tadvacanaṃ śrutvā harayaḥ śīghram āyayuḥ / baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ // 4.037.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ / upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ // 4.037.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ / samupasthāpayām āsuḥ śibikāṃ priyadarśanām // 4.037.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ / lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt // 4.037.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham / bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ // 4.037.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ // 4.037.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ / niryayau prāpya sugrīvo rājyaśriyam anuttamām // 4.037.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ / parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ // 4.037.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam / avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ // 4.037.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat / kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā // 4.037.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam / vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt // 4.037.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram / preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje // 4.037.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt / taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ // 4.037.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate / vibhajya satataṃ vīra sa rājā harisattama // 4.037.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate / sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate // 4.037.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ / trivargaphalabhoktā tu rājā dharmeṇa yujyate // 4.037.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyogasamayas tv eṣa prāptaḥ śatruvināśana / saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ // 4.037.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu sugrīvo rāmaṃ vacanam abravīt // 4.037.024 anuṣṭubh (ardham eva: pathyā) pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam / tvatprasādān mahābāho punaḥ prāptam idaṃ mayā // 4.037.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava devaprasadāc ca bhrātuś ca jayatāṃ vara / kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ // 4.037.026 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ete vānaramukhyāś ca śataśaḥ śatrusūdana / prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān // 4.037.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava / kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ // 4.037.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ / svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava // 4.037.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ / ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa // 4.037.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ / samudraiś ca parārdhaiś ca harayo hariyūthapāḥ // 4.037.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) āgamiṣyanti te rājan mahendrasamavikramāḥ / merumandarasaṃkāśā vindhyamerukṛtālayāḥ // 4.037.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam / nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm // 4.037.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tam udyogam avekṣya buddhimān ; haripravīrasya nideśavartinaḥ / babhūva harṣād vasudhādhipātmajaḥ ; prabuddhanīlotpalatulyadarśanaḥ // 4.037.034 vaṃśastha [12: jtjr] iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ / bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim // 4.038.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi / ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ // 4.038.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām / tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa // 4.038.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam / jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam // 4.038.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn / tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi // 4.038.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ / vañcayitvā tu paulomīm anuhlādo yathā śacīm // 4.038.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ / paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā // 4.038.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare caiva rajaḥ samabhivartata / uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām // 4.038.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ / cacāla ca mahī sarvā saśailavanakānanā // 4.038.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ / kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ // 4.038.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ / koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā // 4.038.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ / haribhir meghanirhrādair anyaiś ca vanacāribhiḥ // 4.038.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ / padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ // 4.038.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā / vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata // 4.038.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ kāñcanaśailābhas tārāyā vīryavān pitā / anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata // 4.038.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmakesarasaṃkāśas taruṇārkanibhānanaḥ / buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ // 4.038.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ / pitā hanumataḥ śrīmān kesarī pratyadṛśyata // 4.038.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) golāṅgūlamahārājo gavākṣo bhīmavikramaḥ / vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata // 4.038.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ / vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata // 4.038.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ / ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ // 4.038.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlāñjanacayākāro nīlo nāmātha yūthapaḥ / adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ // 4.038.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darīmukhaś ca balavān yūthapo 'bhyāyayau tadā / vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ // 4.038.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) maindaś ca dvividaś cobhāv aśviputrau mahāvalau / koṭikoṭisahasreṇa vānarāṇām adṛśyatām // 4.038.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca / pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ // 4.038.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca / yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ // 4.038.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tārādyutis tāro harir bhīmaparākramaḥ / pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata // 4.038.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata / ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ // 4.038.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ / ayutena vṛtaś caiva sahasreṇa śatena ca // 4.038.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato yūthapatir vīro durmukho nāma vānaraḥ / pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī // 4.038.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsaśikharākārair vānarair bhīmavikramaiḥ / vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata // 4.038.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ / koṭīśatena saṃprāptaḥ sahasreṇa śatena ca // 4.038.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarabhaḥ kumudo vahnir vānaro rambha eva ca / ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ // 4.038.032 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca / āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ // 4.038.033.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyavartanta sugrīvaṃ sūryam abhragaṇā iva // 4.038.033.2 anuṣṭubh (ardham eva: pathyā) kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ / śirobhir vānarendrāya sugrīvāya nyavedayan // 4.038.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam / sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā // 4.038.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān / nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt // 4.038.036 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yathā sukhaṃ parvatanirjhareṣu ; vaneṣu sarveṣu ca vānarendrāḥ / niveśayitvā vidhivad balāni ; balaṃ balajñaḥ pratipattum īṣṭe // 4.038.037 upendravajrā [11: jtjgg] atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ / uvāca naraśārdūlaṃ rāmaṃ parabalārdanam // 4.039.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ / vānarendrā mahendrābhā ye madviṣayavāsinaḥ // 4.039.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ta ime bahusāhasrair haribhir bhīmavikramaiḥ / āgatā vānarā ghorā daityadānavasaṃnibhāḥ // 4.039.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khyātakarmāpadānāś ca balavanto jitaklamāḥ / parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ // 4.039.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivyambucarā rāma nānānaganivāsinaḥ / koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ // 4.039.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nideśavartinaḥ sarve sarve guruhite ratāḥ / abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama // 4.039.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yan manyase naravyāghra prāptakālaṃ tad ucyatām / tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi // 4.039.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ / tathāpi tu yathā tattvam ājñāpayitum arhasi // 4.039.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ / bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt // 4.039.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jñāyatāṃ saumya vaidehī yadi jīvati vā na vā / sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ // 4.039.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca / prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā // 4.039.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ / tvam asya hetuḥ kāryasya prabhuś ca plavageśvara // 4.039.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvam evājñāpaya vibho mama kāryaviniścayam / tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ // 4.039.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit / bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ // 4.039.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam uktas tu sugrīvo vinataṃ nāma yūthapam / abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ // 4.039.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram // 4.039.015.2 anuṣṭubh (ardham eva: pathyā) somasūryātmajaiḥ sārdhaṃ vānarair vānarottama / deśakālanayair yuktaḥ kāryākāryaviniścaye // 4.039.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām / adhigaccha diśaṃ pūrvāṃ saśailavanakānanām // 4.039.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca / mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca // 4.039.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā / kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim // 4.039.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam / mahīṃ kālamahīṃ caiva śailakānanaśobhitām // 4.039.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmamālān videhāṃś ca mālavān kāśikosalān / māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca // 4.039.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām / sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ // 4.039.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām / samudram avagāḍhāṃś ca parvatān pattanāni ca // 4.039.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām / karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ // 4.039.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghorā lohamukhāś caiva javanāś caikapādakāḥ / akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ // 4.039.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ / āmamīnāśanās tatra kirātā dvīpavāsinaḥ // 4.039.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarjalacarā ghorā naravyāghrā iti śrutāḥ / eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ // 4.039.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) giribhir ye ca gamyante plavanena plavena ca / ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam // 4.039.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam / yavadvīpam atikramya śiśiro nāma parvataḥ // 4.039.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ / eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca // 4.039.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ / tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha // 4.039.031 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ / brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ // 4.039.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ kālameghapratimaṃ mahoraganiṣevitam / abhigamya mahānādaṃ tīrthenaiva mahodadhim // 4.039.033 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram / gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm // 4.039.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhaṃ ca vainateyasya nānāratnavibhūṣitam / tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā // 4.039.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ / śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ // 4.039.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te patanti jale nityaṃ sūryasyodayanaṃ prati / abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ // 4.039.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram / gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ // 4.039.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya madhye mahāśveta ṛṣabho nāma parvataḥ / divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ // 4.039.039 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ / nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam // 4.039.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ / hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ // 4.039.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ / jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham // 4.039.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat / asyāhus tan mahāvegam odanaṃ sacarācaram // 4.039.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām / śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham // 4.039.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svādūdasyottare deśe yojanāni trayodaśa / jātarūpaśilo nāma mahān kanakaparvataḥ // 4.039.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam / sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ // 4.039.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ / sthāpitaḥ parvatasyāgre virājati savedikaḥ // 4.039.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ / tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ // 4.039.048 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā / jātarūpamayī divyā virājati savedikā // 4.039.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ / jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ // 4.039.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yojanavistāram ucchritaṃ daśayojanam / śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam // 4.039.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame / dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ // 4.039.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttareṇa parikramya jambūdvīpaṃ divākaraḥ / dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam // 4.039.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vaikhānasā nāma vālakhilyā maharṣayaḥ / prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ // 4.039.054 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayaṃ sudarśano dvīpaḥ puro yasya prakāśate / yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api // 4.039.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailasya tasya kuñjeṣu kandareṣu vaneṣu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.039.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanasya ca śailasya sūryasya ca mahātmanaḥ / āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate // 4.039.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā / rahitā candrasūryābhyām adṛśyā timirāvṛtā // 4.039.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca / ya ca noktā mayā deśā viceyā teṣu jānakī // 4.039.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / abhāskaram amaryādaṃ na jānīmas tataḥ param // 4.039.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca / māse pūrṇe nivartadhvam udayaṃ prāpya parvatam // 4.039.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama / siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm // 4.039.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ ; diśaṃ caritvā nipuṇena vānarāḥ / avāpya sītāṃ raghuvaṃśajapriyāṃ ; tato nivṛttāḥ sukhito bhaviṣyatha // 4.039.063 vaṃśastha [12: jtjr] tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam / dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān // 4.040.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlam agnisutaṃ caiva hanumantaṃ ca vānaram / pitāmahasutaṃ caiva jāmbavantaṃ mahākapim // 4.040.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca / gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā // 4.040.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam / ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau // 4.040.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ / vegavikramasaṃpannān saṃdideśa viśeṣavit // 4.040.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām agreṣaraṃ caiva mahad balam asaṃgagam / vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam // 4.040.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ / kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat // 4.040.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam / narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām // 4.040.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm / varadāṃ ca mahābhāgāṃ mahoraganiṣevitām // 4.040.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mekhalān utkalāṃś caiva daśārṇanagarāṇy api / avantīm abhravantīṃ ca sarvam evānupaśyata // 4.040.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api / tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ // 4.040.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham / nadīṃ godāvarīṃ caiva sarvam evānupaśyata // 4.040.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān / ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ // 4.040.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ / sacandanavanoddeśo mārgitavyo mahāgiriḥ // 4.040.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām / tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ // 4.040.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ / drakṣyathādityasaṃkāśam agastyam ṛṣisattamam // 4.040.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tenābhyanujñātāḥ prasannena mahātmanā / tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm // 4.040.017 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) sā candanavanair divyaiḥ pracchannā dvīpa śālinī / kānteva yuvatiḥ kāntaṃ samudram avagāhate // 4.040.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam / yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ // 4.040.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ samudram āsādya saṃpradhāryārthaniścayam / agastyenāntare tatra sāgare viniveśitaḥ // 4.040.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ / jātarūpamayaḥ śrīmān avagāḍho mahārṇavam // 4.040.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāvidhair nagaiḥ phullair latābhiś copaśobhitam / devarṣiyakṣapravarair apsarobhiś ca sevitam // 4.040.022 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam / tam upaiti sahasrākṣaḥ sadā parvasu parvasu // 4.040.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvīpas tasyāpare pāre śatayojanam āyataḥ / agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ // 4.040.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sarvātmanā sītā mārgitavyā viśeṣataḥ // 4.040.024.2 anuṣṭubh (ardham eva: pathyā) sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ / rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ // 4.040.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇasya samudrasya madhye tasya tu rākṣasī / aṅgāraketi vikhyātā chāyām ākṣipya bhojinī // 4.040.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam atikramya lakṣmīvān samudre śatayojane / giriḥ puṣpitako nāma siddhacāraṇasevitaḥ // 4.040.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ / bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva // 4.040.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ / śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ // 4.040.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ / praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ // 4.040.030 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tam atikramya durdharṣāḥ sūryavān nāma parvataḥ / adhvanā durvigāhena yojanāni caturdaśa // 4.040.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tam apy atikramya vaidyuto nāma parvataḥ / sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ // 4.040.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra bhuktvā varārhāṇi mūlāni ca phalāni ca / madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ // 4.040.033 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ / agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā // 4.040.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yojanavistāram ucchritaṃ daśayojanam / śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam // 4.040.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra bhogavatī nāma sarpāṇām ālayaḥ purī / viśālarathyā durdharṣā sarvataḥ parirakṣitā // 4.040.036.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ // 4.040.036.2 anuṣṭubh (ardham eva: pathyā) sarparājo mahāghoro yasyāṃ vasati vāsukiḥ / niryāya mārgitavyā ca sā ca bhogavatī purī // 4.040.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ / sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ // 4.040.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam / divyam utpadyate yatra tac caivāgnisamaprabham // 4.040.039 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana / rohitā nāma gandharvā ghorā rakṣanti tad vanam // 4.040.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ / śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca // 4.040.041 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ / tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ // 4.040.042.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā // 4.040.042.2 anuṣṭubh (ardham eva: pathyā) etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ / śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ // 4.040.043 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sarvam etat samālokya yac cānyad api dṛśyate / gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha // 4.040.044 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati / mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati // 4.040.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ priyataro nāsti mama prāṇād viśeṣataḥ / kṛtāparādho bahuśo mama bandhur bhaviṣyati // 4.040.046 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) amitabalaparākramā bhavanto ; vipulaguṇeṣu kuleṣu ca prasūtāḥ / manujapatisutāṃ yathā labhadhvaṃ ; tad adhiguṇaṃ puruṣārtham ārabhadhvam // 4.040.047 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam / buddhivikramasaṃpannān vāyuvegasamāñjave // 4.041.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam / tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam // 4.041.002 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) abravīt prāñjalir vākyam abhigamya praṇamya ca / sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite // 4.041.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām / abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho // 4.041.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca / sphītāñjanapadān ramyān vipulāni purāṇi ca // 4.041.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam / tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ // 4.041.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ / tāpasānām araṇyāni kāntārā girayaś ca ye // 4.041.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam / tataḥ paścimam āsādya samudraṃ draṣṭum arhatha // 4.041.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) timi nakrāyuta jalam akṣobhyam atha vānaraḥ // 4.041.008.2 anuṣṭubh (ardham eva: na-vipulā) tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca / kapayo vihariṣyanti nārikelavaneṣu ca // 4.041.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca / marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram // 4.041.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam / rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ // 4.041.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sindhusāgarayoś caiva saṃgame tatra parvataḥ / mahān hemagirir nāma śataśṛṅgo mahādrumaḥ // 4.041.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ / timimatsyagajāṃś caiva nīḍāny āropayanti te // 4.041.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye / dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ // 4.041.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ // 4.041.014.2 anuṣṭubh (ardham eva: pathyā) tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam / sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ // 4.041.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam / durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ // 4.041.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām / vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām // 4.041.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātyāsādayitavyās te vānarair bhīmavikramaiḥ / nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ // 4.041.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durāsadā hi te vīrāḥ sattvavanto mahābalāḥ / phalamūlāni te tatra rakṣante bhīmavikramāḥ // 4.041.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yatnaś ca kartavyo mārgitavyā ca jānakī / na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām // 4.041.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturbhāge samudrasya cakravān nāma parvataḥ / tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā // 4.041.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam / ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ // 4.041.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sānuṣu citreṣu viśālāsu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.041.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yojanāni catuḥṣaṣṭir varāho nāma parvataḥ / suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye // 4.041.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram / yasmin vasti duṣṭātmā narako nāma guhāsu ca // 4.041.025 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya sānuṣu citreṣu viśālāsu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.041.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam atikramya śailendraṃ kāñcanāntaranirdaraḥ / parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ // 4.041.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ / abhigarjanti satataṃ tena śabdena darpitāḥ // 4.041.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ / abhiṣiktaḥ surai rājā meghavān nāma parvataḥ // 4.041.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam atikramya śailendraṃ mahendraparipālitam / ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha // 4.041.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇādityavarṇāni bhrājamānāni sarvataḥ / jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ // 4.041.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ madhye sthito rājā merur uttamaparvataḥ / ādityena prasannena śailo dattavaraḥ purā // 4.041.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ / matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ // 4.041.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tvayi ye cāpi vatsyanti devagandharvadānavāḥ / te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ // 4.041.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityā vasavo rudrā marutaś ca divaukasaḥ / āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam // 4.041.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ / adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam // 4.041.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yojanānāṃ sahasrāṇi daśatāni divākaraḥ / muhūrtārdhena taṃ śīghram abhiyāti śiloccayam // 4.041.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham / prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā // 4.041.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ / niketaṃ pāśahastasya varuṇasya mahātmanaḥ // 4.041.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarā merum astaṃ ca tālo daśaśirā mahān / jātarūpamayaḥ śrīmān bhrājate citravedikaḥ // 4.041.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.041.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ / merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ // 4.041.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ / praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati // 4.041.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvaj jīvalokasya bhāskaro rajanīkṣaye / kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam // 4.041.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / abhāskaram amaryādaṃ na jānīmas tataḥ param // 4.041.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca / astaṃ parvatam āsādya pūrṇe māse nivartata // 4.041.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama / sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati // 4.041.047 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ / gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ // 4.041.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu / pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam // 4.041.049 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ / kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā // 4.041.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet / saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam // 4.041.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ ; sugrīvavākyaṃ nipuṇaṃ niśamya / āmantrya sarve plavagādhipaṃ te ; jagmur diśaṃ tāṃ varuṇābhiguptām // 4.041.052 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam / vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ // 4.042.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca rājā mantrajñaḥ sarvavānarasaṃmatam / vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā // 4.042.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām / vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ // 4.042.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām / sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām // 4.042.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asmin kārye vinivṛtte kṛte dāśaratheḥ priye / ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ // 4.042.005 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā / tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet // 4.042.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā / tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ // 4.042.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ / asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ // 4.042.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca / bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā // 4.042.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca / prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ // 4.042.010 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kāmbojān yavanāṃś caiva śakān āraṭṭakān api / bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān // 4.042.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ / anviṣya daradāṃś caiva himavantaṃ vicinvatha // 4.042.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca / rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ // 4.042.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ somāśramaṃ gatvā devagandharvasevitam / kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha // 4.042.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca / vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm // 4.042.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam atikramya śailendraṃ hemavargaṃ mahāgirim / tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha // 4.042.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.042.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam atikramya cākāśaṃ sarvataḥ śatayojanam / aparvatanadī vṛkṣaṃ sarvasattvavivarjitam // 4.042.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam / kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha // 4.042.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam / kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā // 4.042.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśālā nalinī yatra prabhūtakamalotpalā / haṃsakāraṇḍavākīrṇā apsarogaṇasevitā // 4.042.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ / dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ // 4.042.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya candranikaśeṣu parvateṣu guhāsu ca / rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // 4.042.023 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam / apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam // 4.042.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasanti hi mahātmānas tatra sūryasamaprabhāḥ / devair apy arcitāḥ samyag devarūpā maharṣayaḥ // 4.042.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca / nirdarāś ca nitambāś ca vicetavyās tatas tataḥ // 4.042.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ / avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam // 4.042.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na gatis tatra bhūtānāṃ devadānavarakṣasām / sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ // 4.042.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krauñcaṃ girim atikramya maināko nāma parvataḥ / mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam // 4.042.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mainākas tu vicetavyaḥ sasānuprasthakandaraḥ / strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu // 4.042.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ deśaṃ samatikramya āśramaṃ siddhasevitam / siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ // 4.042.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ / praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ // 4.042.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ / taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ // 4.042.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ / gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ // 4.042.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sāraḥ samatikramya naṣṭacandradivākaram / anakṣatragaṇaṃ vyoma niṣpayodam anāadimat // 4.042.035 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) gabhastibhir ivārkasya sa tu deśaḥ prakāśate / viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ // 4.042.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu deśam atikramya śailodā nāma nimnagā / ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ // 4.042.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te nayanti paraṃ tīraṃ siddhān pratyānayanti ca / uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ // 4.042.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ / nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ // 4.042.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ / taruṇādityasadṛśair bhānti tatra jalāśayāḥ // 4.042.040 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ / nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ // 4.042.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ / udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ // 4.042.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ / jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ // 4.042.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ / divyagandharasasparśāḥ sarvakāmān sravanti ca // 4.042.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ / muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca // 4.042.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca / sarvartusukhasevyāni phalanty anye nagottamāḥ // 4.042.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ / śayanāni prasūyante citrāstāraṇavanti ca // 4.042.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manaḥkāntāni mālyāni phalanty atrāpare drumāḥ / pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca // 4.042.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ / gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā // 4.042.049.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ramante sahitās tatra nārībhir bhāskaraprabhāḥ // 4.042.049.2 anuṣṭubh (ardham eva: pathyā) sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ / sarve kāmārthasahitā vasanti saha yoṣitaḥ // 4.042.050 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ / śrūyate satataṃ tatra sarvabhūtamanoharaḥ // 4.042.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ / ahany ahani vardhante guṇās tatra manoramāḥ // 4.042.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ / tatra somagirir nāma madhye hemamayo mahān // 4.042.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indralokagatā ye ca brahmalokagatāś ca ye / devās taṃ samavekṣante girirājaṃ divaṃ gatam // 4.042.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu deśo visūryo 'pi tasya bhāsā prakāśate / sūryalakṣmyābhivijñeyas tapaseva vivasvatā // 4.042.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavān api viśvātmā śambhur ekādaśātmakaḥ / brahmā vasati deveśo brahmarṣiparivāritaḥ // 4.042.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ / anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ // 4.042.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi somagirir nāma devānām api durgamaḥ / tam ālokya tataḥ kṣipram upāvartitum arhatha // 4.042.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / abhāskaram amaryādaṃ na jānīmas tataḥ param // 4.042.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvam etad vicetavyaṃ yan mayā parikīrtitam / yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ // 4.042.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kṛtaṃ dāśarather mahat priyaṃ ; mahattaraṃ cāpi tato mama priyam / kṛtaṃ bhaviṣyaty anilānalopamā ; videhajā darśanajena karmaṇā // 4.042.061 vaṃśastha [12: jtjr] tataḥ kṛtārthāḥ sahitāḥ sabāndhavā ; mayārcitāḥ sarvaguṇair manoramaiḥ / cariṣyathorvīṃ pratiśāntaśatravaḥ ; sahapriyā bhūtadharāḥ plavaṃgamāḥ // 4.042.062 vaṃśastha [12: jtjr] viśeṣeṇa tu sugrīvo hanumatyartham uktavān / sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane // 4.043.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhūmau nāntarikṣe vā nāmbare nāmarālaye / nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava // 4.043.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ / viditāḥ sarvalokās te sasāgaradharādharāḥ // 4.043.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatir vegaś ca tejaś ca lāghavaṃ ca mahākape / pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ // 4.043.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate / tad yathā labhyate sītā tattvam evopapādaya // 4.043.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ / deśakālānuvṛttaś ca nayaś ca nayapaṇḍita // 4.043.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāryasamāsaṃgam avagamya hanūmati / viditvā hanumantaṃ ca cintayām āsa rāghavaḥ // 4.043.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ / niścitārthataraś cāpi hanūmān kāryasādhane // 4.043.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ / bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ // 4.043.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samīkṣya mahātejā vyavasāyottaraṃ harim / kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ // 4.043.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam / aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ // 4.043.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena tvāṃ hariśreṣṭha cihnena janakātmajā / matsakāśād anuprāptam anudvignānupaśyati // 4.043.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ / sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me // 4.043.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ / vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ // 4.043.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tat prakarṣan hariṇāṃ balaṃ mahad ; babhūva vīraḥ pavanātmajaḥ kapi / gatāmbude vyomni viśuddhamaṇḍalaḥ ; śaśīva nakṣatragaṇopaśobhitaḥ // 4.043.015 vaṃśastha [12: jtjr] atibalabalam āśritas tavāhaṃ ; harivaravikramavikramair analpaiḥ / pavanasuta yathābhigamyate sā ; janakasutā hanumaṃs tathā kuruṣva // 4.043.016 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ / śalabhā iva saṃchādya medinīṃ saṃpratasthire // 4.044.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ / pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ // 4.044.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām / pratasthe sahasā vīro hariḥ śatabalis tadā // 4.044.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ // 4.044.004 anuṣṭubh (ardham eva: na-vipulā) tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ / agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ // 4.044.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ / pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām // 4.044.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarvā diśo rājā codayitvā yathā tatham / kapisenā patīn mukhyān mumoda sukhitaḥ sukham // 4.044.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ / svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire // 4.044.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ / kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ // 4.044.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam // 4.044.009.2 anuṣṭubh (ardham eva: pathyā) aham eko haniṣyāmi prāptaṃ rāvaṇam āhave / tataś conmathya sahasā hariṣye janakātmajām // 4.044.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti / eka evāhariṣyāmi pātālād api jānakīm // 4.044.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn / dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān // 4.044.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ / śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham // 4.044.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtale sāgare vāpi śaileṣu ca vaneṣu ca / pātālasyāpi vā madhye na mamācchidyate gatiḥ // 4.044.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity ekaikaṃ tadā tatra vānarā baladarpitāḥ / ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau // 4.044.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt / kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ // 4.045.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvas tu tato rāmam uvāca praṇatātmavān / śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha // 4.045.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim / parikālayate vālī malayaṃ prati parvatam // 4.045.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā viveśa mahiṣo malayasya guhāṃ prati / viveśa vālī tatrāpi malayaṃ tajjighāṃsayā // 4.045.004 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) tato 'haṃ tatra nikṣipto guhād vārivinītavat / na ca niṣkramate vālī tadā saṃvatsare gate // 4.045.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kṣatajavegena āpupūre tadā bilam / tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ // 4.045.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ / śilāparvatasaṃkāśā biladvāri mayā kṛtā // 4.045.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśaknuvan niṣkramituṃ mahiṣo vinaśed iti // 4.045.007.2 anuṣṭubh (ardham eva: na-vipulā) tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite / rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha // 4.045.008.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mitraiś ca sahitas tatra vasāmi vigatajvaraḥ // 4.045.008.2 anuṣṭubh (ardham eva: pathyā) ājagāma tato vālī hatvāṃ taṃ dānavarṣabham / tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ // 4.045.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ / parilākayate krodhād dhāvantaṃ sacivaiḥ saha // 4.045.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ / nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca // 4.045.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādarśatalasaṃkāśā tato vai pṛthivī mayā / alātacakrapratimā dṛṣṭā goṣpadavat tadā // 4.045.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ / diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ // 4.045.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt // 4.045.013.2 anuṣṭubh (ardham eva: pathyā) idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ / mataṅgena tadā śapto hy asminn āśramamaṇḍale // 4.045.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśed yadi vā vālī mūrdhāsya śatadhā bhavet / tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati // 4.045.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja / na viveśa tadā vālī mataṅgasya bhayāt tadā // 4.045.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ mayā tadā rājan pratyakṣam upalakṣitam / pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ // 4.045.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ / vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā // 4.046.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca / nadīdurgāṃs tathā śailān vicinvanti samantataḥ // 4.046.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīveṇa samākhyātān sarve vānarayūthapāḥ / pradeśān pravicinvanti saśailavanakānanān // 4.046.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicintya divasaṃ sarve sītādhigamane dhṛtāḥ / samāyānti sma medinyāṃ niśākāleśu vānarāḥ // 4.046.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān / āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te // 4.046.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ / kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ // 4.046.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha / adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ // 4.046.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ / āgataḥ saha sainyena vīraḥ śatabalis tadā // 4.046.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ / sametya māse saṃpūrṇe sugrīvam upacakrame // 4.046.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca / āsīnaṃ saha rāmeṇa sugrīvam idam abruvan // 4.046.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca / nimnagāḥ sāgarāntāś ca sarve janapadās tathā // 4.046.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ / vicitāś ca mahāgulmā latāvitatasaṃtatāḥ // 4.046.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca / sattvāny atipramāṇāni vicitāni hatāni ca // 4.046.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye caiva gahanā deśā vicitās te punaḥ punaḥ // 4.046.013.2 anuṣṭubh (ardham eva: pathyā) udārasattvābhijano mahātmā ; sa maithilīṃ drakṣyati vānarendraḥ / diśaṃ tu yām eva gatā tu sītā ; tām āsthito vāyusuto hanūmān // 4.046.014 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ / sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame // 4.047.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ / vicinoti sma vindhyasya guhāś ca gahanāni ca // 4.047.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parvatāgrān nadīdurgān sarāṃsi vipulān drumān / vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān // 4.047.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anveṣamāṇās te sarve vānarāḥ sarvato diśam / na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām // 4.047.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) te bhakṣayanto mūlāni phalāni vividhāni ca / anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha // 4.047.005.1 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) sa tu deśo duranveṣo guhāgahanavān mahān // 4.047.005.2 anuṣṭubh (ardham eva: pathyā) tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ / deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ // 4.047.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ / nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham // 4.047.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na santi mahiṣā yatra na mṛgā na ca hastinaḥ / śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ // 4.047.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ / prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ // 4.047.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ / maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ // 4.047.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tasmin vane putro bālako daśavārṣikaḥ / pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ // 4.047.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam / aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam // 4.047.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca / prabhavāni nadīnāṃca vicinvanti samāhitāḥ // 4.047.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra cāpi mahātmāno nāpaśyañ janakātmajām / hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ // 4.047.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam / dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam // 4.047.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam / gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam // 4.047.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī / abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam // 4.047.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā / rāvaṇo 'yam iti jñātvā talenābhijaghāna ha // 4.047.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa vāliputrābhihato vaktrāc choṇitam udvaman // 4.047.019 anuṣṭubh (ardham eva: bha-vipulā) asuro nyapatad bhūmau paryasta iva parvataḥ / te tu tasmin nirucchvāse vānarā jitakāśinaḥ // 4.047.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram // 4.047.020.2 anuṣṭubh (ardham eva: pathyā) vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ / anyadevāparaṃ ghoraṃ viviśur girigahvaram // 4.047.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vicintya punaḥ khinnā viniṣpatya samāgatāḥ / ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ // 4.047.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāṅgadas tadā sarvān vānarān idam abravīt / pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ // 4.048.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanāni girayo nadyo durgāṇi gahanāni ca / daryo giriguhāś caiva vicitā naḥ samantataḥ // 4.048.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tatra sahāsmābhir jānakī na ca dṛśyate / tad vā rakṣo hṛtā yena sītā surasutopamā // 4.048.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ / tasmād bhavantaḥ sahitā vicinvantu samantataḥ // 4.048.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām / vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām // 4.048.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam / kāryasiddhikarāṇy āhus tasmād etad bravīmy aham // 4.048.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ / khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām // 4.048.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam / alaṃ nirvedam āgamya na hi no malinaṃ kṣamam // 4.048.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ / bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ // 4.048.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate / ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ // 4.048.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ / uvācāvyaktayā vācā pipāsā śramakhinnayā // 4.048.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha / hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam // 4.048.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar mārgāmahe śailān kandarāṃś ca darīs tathā / kānanāni ca śūnyāni giriprasravaṇāni ca // 4.048.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā / vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ // 4.048.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ samutthāya punar vānarās te mahābalāḥ / vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam // 4.048.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) te śāradābhrapratimaṃ śrīmadrajataparvatam / śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ // 4.048.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca / vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ // 4.048.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ / na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām // 4.048.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram / avārohanta harayo vīkṣamāṇāḥ samantataḥ // 4.048.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ / sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ // 4.048.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ / punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam // 4.048.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ / vindhyam evāditas tāvad vicerus te samantataḥ // 4.048.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ / vicinoti sma vindhyasya guhāś ca gahanāni ca // 4.049.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā / viṣameṣu nagendrasya mahāprasravaṇeṣu ca // 4.049.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata // 4.049.003 anuṣṭubh (ardham eva: na-vipulā) sa hi deśo duranveṣo guhā gahanavān mahān / tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam // 4.049.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paraspareṇa rahitā anyonyasyāvidūrataḥ / gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // 4.049.005 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) maindaś ca dvividaś caiva hanumāñ jāmbavān api / aṅgado yuvarājaś ca tāraś ca vanagocaraḥ // 4.049.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam / kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ // 4.049.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam // 4.049.007.2 anuṣṭubh (ardham eva: pathyā) tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman / jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ // 4.049.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad bilam āsādya sugandhi duratikramam / vismayavyagramanaso babhūvur vānararṣabhāḥ // 4.049.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ / abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ // 4.049.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ parvatakūṭābho hanumān mārutātmajaḥ / abravīd vānarān sarvān kāntāra vanakovidaḥ // 4.049.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam / vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm // 4.049.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ / jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ // 4.049.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ / tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ // 4.049.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktās tad bilaṃ sarve viviśus timirāvṛtam / acandrasūryaṃ harayo dadṛśū romaharṣaṇam // 4.049.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatas tasmin bile durge nānāpādapasaṃkule / anyonyaṃ saṃpariṣvajya jagmur yojanam antaram // 4.049.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ / paripetur bile tasmin kaṃ cit kālam atandritāḥ // 4.049.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ / ālokaṃ dadṛśur vīrā nirāśā jīvite tadā // 4.049.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam / dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān // 4.049.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān / campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān // 4.049.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇādityasaṃkāśān vaidūryamayavedikān / nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ // 4.049.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ / jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ // 4.049.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ / kāñcanāni vimānāni rājatāni tathaiva ca // 4.049.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tapanīyagavākṣāṇi muktājālāvṛtāni ca / haimarājatabhaumāni vaidūryamaṇimanti ca // 4.049.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ / puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān // 4.049.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāñcanabhramarāṃś caiva madhūni ca samantataḥ / maṇikāñcanacitrāṇi śayanāny āsanāni ca // 4.049.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahārhāṇi ca yānāni dadṛśus te samantataḥ / haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān // 4.049.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān / śucīny abhyavahāryāṇi mūlāni ca phalāni ca // 4.049.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahārhāṇi ca pānāni madhūni rasavanti ca / divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān // 4.049.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān // 4.049.029.2 anuṣṭubh (ardham eva: pathyā) tatra tatra vicinvanto bile tatra mahāprabhāḥ / dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ // 4.049.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām / tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā // 4.049.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hanūmān girisaṃnikāśaḥ ; kṛtāñjalis tām abhivādya vṛddhām / papraccha kā tvaṃ bhavanaṃ bilaṃ ca ; ratnāni cemāni vadasva kasya // 4.049.032 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām / abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm // 4.050.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam / kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ // 4.050.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ / imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān // 4.050.003.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ // 4.050.003.2 anuṣṭubh (ardham eva: bha-vipulā) kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ / śucīny abhyavahāryāṇi mūlāni ca phalāni ca // 4.050.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanāni vimānāni rājatāni gṛhāṇi ca / tapanīya gavākṣāṇi maṇijālāvṛtāni ca // 4.050.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ / ime jāmbūnadamayāḥ pādapāḥ kasya tejasā // 4.050.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kāñcanāni ca padmāni jātāni vimale jale / kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ // 4.050.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānam anubhāvaṃ ca kasya caitat tapobalam / ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi // 4.050.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam uktā hanumatā tāpasī dharmacāriṇī / pratyuvāca hanūmantaṃ sarvabhūtahite ratā // 4.050.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mayo nāma mahātejā māyāvī dānavarṣabhaḥ / tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam // 4.050.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā dānavamukhyānāṃ viśvakarmā babhūva ha / yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam // 4.050.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu varṣasahasrāṇi tapas taptvā mahāvane / pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam // 4.050.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhāya sarvaṃ balavān sarvakāmeśvaras tadā / uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane // 4.050.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam / vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ // 4.050.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam / śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam // 4.050.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā / idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama // 4.050.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mama priyasakhī hemā nṛttagītaviśāradā / tayā dattavarā cāsmi rakṣāmi bhavanottamam // 4.050.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha / kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam // 4.050.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāny abhyavahāryāṇi mūlāni ca phalāni ca / bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha // 4.050.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tān abravīt sarvān viśrāntān hariyūthapān / idaṃ vacanam ekāgrā tāpasī dharmacāriṇī // 4.051.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt / yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām // 4.051.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ / ārjavena yathātattvam ākhyātum upacakrame // 4.051.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā sarvasya lokasya mahendravaruṇopamaḥ / rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam // 4.051.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / tasya bhāryā janasthānād rāvaṇena hṛtā balāt // 4.051.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ / rājā vānaramukhyānāṃ yena prasthāpitā vayam // 4.051.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām / sahaibhir vānarair mukhyair aṅgadapramukhair vayam // 4.051.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam / sītayā saha vaidehyā mārgadhvam iti coditāḥ // 4.051.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam / bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ // 4.051.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ / nādhigacchāmahe pāraṃ magnāś cintāmahārṇave // 4.051.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cārayantas tataś cakṣur dṛṣṭavanto mahad bilam / latāpādapasaṃchannaṃ timireṇa samāvṛtam // 4.051.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ / kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ // 4.051.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ // 4.051.012.2 anuṣṭubh (ardham eva: pathyā) teṣām api hi sarveṣām anumānam upāgatam / gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ // 4.051.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gāḍhaṃ nipatitā gṛhya hastau parasparam / idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam // 4.051.014 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) etan naḥ kāyam etena kṛtyena vayam āgatāḥ / tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ // 4.051.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātithyadharmadattāni mūlāni ca phalāni ca / asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ // 4.051.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā / brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ // 4.051.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā / pratyuvāca tataḥ sarvān idaṃ vānarayūthapam // 4.051.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām / carantyā mama dharmeṇa na kāryam iha kena cit // 4.051.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam / uvāca hanumān vākyaṃ tām aninditaceṣṭitām // 4.052.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi / yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā // 4.052.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu kālo vyatikrānto bile ca parivartatām // 4.052.002.2 anuṣṭubh (ardham eva: pathyā) sā tvam asmād bilād ghorād uttārayitum arhasi // 4.052.003 anuṣṭubh (ardham eva: pathyā) tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ / trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān // 4.052.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi / tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ // 4.052.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā hanumatā tāpasī vākyam abravīt / jīvatā duṣkaraṃ manye praviṣṭena nivartitum // 4.052.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tapasas tu prabhāvena niyamopārjitena ca / sarvān eva bilād asmād uddhariṣyāmi vānarān // 4.052.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ / na hi niṣkramituṃ śakyam animīlitalocanaiḥ // 4.052.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ / sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ // 4.052.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarās tu mahātmāno hastaruddhamukhās tadā / nimeṣāntaramātreṇa bilād uttāritās tayā // 4.052.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī / niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt // 4.052.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ / eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ // 4.052.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ / ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā // 4.052.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam / apāram abhigarjantaṃ ghorair ūrmibhir ākulam // 4.052.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayasya māyā vihitaṃ giridurgaṃ vicinvatām / teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ // 4.052.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vindhyasya tu gireḥ pāde saṃprapuṣpitapādape / upaviśya mahābhāgāś cintām āpedire tadā // 4.052.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān / drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ // 4.052.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vasantam anuprāptaṃ prativedya parasparam / naṣṭasaṃdeśakālārthā nipetur dharaṇītale // 4.052.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ / yuvarājo mahāprājña aṅgado vākyam abravīt // 4.052.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ / māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate // 4.052.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn atīte kāle tu sugrīveṇa kṛte svayam / prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām // 4.052.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ / na kṣamiṣyati naḥ sarvān aparādhakṛto gatān // 4.052.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) apravṛttau ca sītāyāḥ pāpam eva kariṣyati / tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ // 4.052.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca / yāvan na ghātayed rājā sarvān pratigatān itaḥ // 4.052.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ // 4.052.024.2 anuṣṭubh (ardham eva: pathyā) na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ / narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā // 4.052.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam / ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ // 4.052.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare / ihaiva prāyam āsiṣye puṇye sāgararodhasi // 4.052.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) etac chrutvā kumāreṇa yuvarājena bhāṣitam / sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan // 4.052.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ / adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān // 4.052.029 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam / na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ // 4.052.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavaṃgamānāṃ tu bhayārditānāṃ ; śrutvā vacas tāra idaṃ babhāṣe / alaṃ viṣādena bilaṃ praviśya ; vasāma sarve yadi rocate vaḥ // 4.052.031 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] idaṃ hi māyā vihitaṃ sudurgamaṃ ; prabhūtavṛkṣodakabhojyapeyam / ihāsti no naiva bhayaṃ puraṃdarān ; na rāghavād vānararājato 'pi vā // 4.052.032 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) śrutvāṅgadasyāpi vaco 'nukūlam ; ūcuś ca sarve harayaḥ pratītāḥ / yathā na hanyema tathāvidhānam ; asaktam adyaiva vidhīyatāṃ naḥ // 4.052.033 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathā bruvati tāre tu tārādhipativarcasi / atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat // 4.053.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam / caturdaśaguṇaṃ mene hanumān vālinaḥ sutam // 4.053.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ / śaśinaṃ śuklapakṣādau vardhamānam iva śriyā // 4.053.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ / śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram // 4.053.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam / abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ // 4.053.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa caturṇām upāyānāṃ tṛtīyam upavarṇayan / bhedayām āsa tān sarvān vānarān vākyasaṃpadā // 4.053.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam / bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ // 4.053.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram / dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā // 4.053.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityam asthiracittā hi kapayo haripuṃgava / nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā // 4.053.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te / yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ // 4.053.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ / daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum // 4.053.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vigṛhyāsanam apy āhur durbalena balīyasaḥ / ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ // 4.053.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam / etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe // 4.053.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā / lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā // 4.053.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ // 4.053.014.2 anuṣṭubh (ardham eva: pathyā) avasthāne yadaiva tvam āsiṣyasi paraṃtapa / tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ // 4.053.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ / kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ // 4.053.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ / tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi // 4.053.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ / apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ // 4.053.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam / ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati // 4.053.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ / śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati // 4.053.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam / tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām // 4.053.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam / svāmisatkārasaṃyuktam aṅgado vākyam abravīt // 4.054.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam / vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate // 4.054.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām / dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ // 4.054.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā / yuddhāyābhiniyuktena bilasya pihitaṃ mukham // 4.054.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ / vismṛto rāghavo yena sa kasya sukṛtaṃ smaret // 4.054.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā / ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet // 4.054.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin pāpe kṛtaghne tu smṛtihīne calātmani / āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ // 4.054.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā / kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati // 4.054.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham / kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ // 4.054.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāṃśudaṇḍena hi māṃ bandhanenopapādayet / śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt // 4.054.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bandhanāc cāvasādān me śreyaḥ prāyopaveśanam / anujānīta māṃ sarve gṛhān gacchantu vānarāḥ // 4.054.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm / ihaiva prāyam āsiṣye śreyo maraṇam eva me // 4.054.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādanapūrvaṃ tu rājā kuśalam eva ca / vācyas tato yavīyān me sugrīvo vānareśvaraḥ // 4.054.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me / mātaraṃ caiva me tārām āśvāsayitum arhatha // 4.054.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prakṛtyā priyaputrā sā sānukrośā tapasvinī / vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam // 4.054.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca / saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ // 4.054.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya saṃviśatas tatra rudanto vānararṣabhāḥ / nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ // 4.054.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam / parivāryāṅgado sarve vyavasyan prāyam āsitum // 4.054.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ / upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan // 4.054.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ // 4.054.019.2 anuṣṭubh (ardham eva: pathyā) sa saṃviśadbhir bahubhir mahīdharo ; mahādrikūṭapramitaiḥ plavaṃgamaiḥ / babhūva saṃnāditanirjharāntaro ; bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ // 4.054.021 vaṃśastha [12: jtjr] upaviṣṭās tu te sarve yasmin prāyaṃ giristhale / harayo gṛdhrarājaś ca taṃ deśam upacakrame // 4.055.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ / bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ // 4.055.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kandarād abhiniṣkramya sa vindhyasya mahāgireḥ / upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt // 4.055.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhiḥ kila naraṃ loke vidhānenānuvartate / yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ // 4.055.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam / uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān // 4.055.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ / aṅgadaḥ param āyasto hanūmantam athābravīt // 4.055.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya sītāpadeśena sākṣād vaivasvato yamaḥ / imaṃ deśam anuprāpto vānarāṇāṃ vipattaye // 4.055.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam / harīṇām iyam ajñātā vipattiḥ sahasāgatā // 4.055.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā / gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ // 4.055.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā sarvāṇi bhūtāni tiryagyonigatāny api / priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam // 4.055.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ / kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm // 4.055.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe / muktaś ca sugrīvabhayād gataś ca paramāṃ gatim // 4.055.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) jaṭāyuṣo vināśena rājño daśarathasya ca / haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ // 4.055.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇayor vāsām araṇye saha sītayā / rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ // 4.055.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ / kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam // 4.055.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam / abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ // 4.055.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me / jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ // 4.055.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ / nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam // 4.055.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ / tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ // 4.055.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ / tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham // 4.055.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ // 4.055.020.2 anuṣṭubh (ardham eva: pathyā) sūryāṃśudagdhapakṣatvān na śaknomi visarpitum / iccheyaṃ parvatād asmād avatartum ariṃdamāḥ // 4.055.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ / śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ // 4.056.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ / cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati // 4.056.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā prāyam āsīnān yadi no bhakṣayiṣyati / kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ // 4.056.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ / avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā // 4.056.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūvur kṣarajo nāma vānarendraḥ pratāpavān / mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau // 4.056.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvaś caiva valī ca putrāv oghabalāv ubhau / loke viśrutakarmābhūd rājā vālī pitā mama // 4.056.006 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ / rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam // 4.056.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / pitur nideśanirato dharmyaṃ panthānam āśritaḥ // 4.056.008.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya bhāryā janasthānād rāvaṇena hṛtā balāt // 4.056.008.2 anuṣṭubh (ardham eva: pathyā) rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ / dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā // 4.056.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm / pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe // 4.056.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ gṛdhro hatas tena rāvaṇena bahīyasā / saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām // 4.056.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mama pitṛvyeṇa sugrīveṇa mahātmanā / cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama // 4.056.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha / nihatya vālinaṃ rāmas tatas tam abhiṣecayat // 4.056.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājye sthāpitas tena sugrīvo vānareśvaraḥ / rājā vānaramukhyānāṃ yena prasthāpitā vayam // 4.056.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ / vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva // 4.056.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ / ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam // 4.056.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām / vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ // 4.056.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) te vayaṃ kapirājasya sarve vacanakāriṇaḥ / kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe // 4.056.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe / gatānām api sarveṣāṃ tatra no nāsti jīvitam // 4.056.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ / sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ // 4.057.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ / yamākhyāta hataṃ yuddhe rāvaṇena balīyasā // 4.057.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye / na hi me śaktir adyāsti bhrātur vairavimokṣaṇe // 4.057.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau / ādityam upayātau svo jvalantaṃ raśmimālinam // 4.057.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvṛtyākāśamārgeṇa javena sma gatau bhṛśam / madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati // 4.057.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam / pakṣābhyaṃ chādayām āsa snehāt paramavihvalam // 4.057.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ / aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye // 4.057.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā / yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā // 4.057.008 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā / ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ // 4.057.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam / antike yadi vā dūre yadi jānāsi śaṃsa naḥ // 4.057.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ / ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan // 4.057.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ / vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam // 4.057.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jānāmi vāruṇāl lokān viṣṇos traivikramān api / devāsuravimardāṃś ca amṛtasya ca manthanam // 4.057.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā / jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama // 4.057.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā / hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā // 4.057.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krośantī rāma rāmeti lakṣmaṇeti ca bhāminī / bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī // 4.057.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam / asite rākṣase bhāti yathā vā taḍidambude // 4.057.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt / śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ // 4.057.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca / adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ // 4.057.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ito dvīpe samudrasya saṃpūrṇe śatayojane / tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā // 4.057.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ vasati vaidehī dīnā kauśeyavāsinī / rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā // 4.057.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm / laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ // 4.057.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam / āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam // 4.057.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ / jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha // 4.057.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ / dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ // 4.057.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha / śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam // 4.057.026 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) balavīryopapannānāṃ rūpayauvanaśālinām / ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā // 4.057.027.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ // 4.057.027.2 anuṣṭubh (ardham eva: pathyā) garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ / ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā // 4.057.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā / tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ // 4.057.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ // 4.057.029.2 anuṣṭubh (ardham eva: pathyā) asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ / vihitā pādamūle tu vṛttiś caraṇayodhinām // 4.057.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ / abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha // 4.057.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudraṃ netum icchāmi bhavadbhir varuṇālayam / pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ // 4.057.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ / nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ // 4.057.033 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram / babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te // 4.057.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam / niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ // 4.058.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ / bhūtalāt sahasotthāya gṛdhrarājānam abravīt // 4.058.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva sītā kena vā dṛṣṭā ko vā harati maithilīm / tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām // 4.058.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko dāśarathibāṇānāṃ vajraveganipātinām / svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam // 4.058.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa harīn prītisaṃyuktān sītā śrutisamāhitān / punar āśvāsayan prīta idaṃ vacanam abravīt // 4.058.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam / yena cāpi mamākhyātaṃ yatra cāyatalocanā // 4.058.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham asmin girau durge bahuyojanam āyate / cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ // 4.058.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ / āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ // 4.058.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ / mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam // 4.058.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ / gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ // 4.058.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ / kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ // 4.058.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ / anumānya yathātattvam idaṃ vacanam abravīt // 4.058.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ / mahendrasya girer dvāram āvṛtya ca samāsthitaḥ // 4.058.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām / panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ // 4.058.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām / striyam ādāya gacchan vai bhinnāñjanacayopamaḥ // 4.058.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ / tena sāmnā vinītena panthānam abhiyācitaḥ // 4.058.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi sāmopapannānāṃ prahartā vidyate kva cit / nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ // 4.058.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa yātas tejasā vyoma saṃkṣipann iva vegataḥ / athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ // 4.058.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ / kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam // 4.058.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ / sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ // 4.058.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haran dāśarather bhāryāṃ rāmasya janakātmajām / bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām // 4.058.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām / eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ // 4.058.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat / tac chrutvāpi hi me buddhir nāsīt kā cit parākrame // 4.058.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet / yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā // 4.058.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam / vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ // 4.058.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ // 4.058.025.2 anuṣṭubh (ardham eva: pathyā) te bhavanto matiśreṣṭhā balavanto manasvinaḥ / sahitāḥ kapirājena devair api durāsadāḥ // 4.058.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ / trayāṇām api lokānāṃ paryāptās trāṇanigrahe // 4.058.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ / bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram // 4.058.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ / na hi karmasu sajjante buddhimanto bhavadvidhāḥ // 4.058.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ / upaviṣṭā girau durge parivārya samantataḥ // 4.059.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam / janitapratyayo harṣāt saṃpātiḥ punar abravīt // 4.059.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama / tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm // 4.059.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asya vindhyasya śikhare patito 'smi purā vane / sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ // 4.059.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva / vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana // 4.059.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca / vanāny aṭavideśāṃś ca samīkṣya matir āgamat // 4.059.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān / dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ // 4.059.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam / ṛṣir niśākaro nāma yasminn ugratapābhavat // 4.059.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā / vasato mama dharmajñāḥ svargate tu niśākare // 4.059.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ / tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ // 4.059.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam / jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ // 4.059.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ / vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate // 4.059.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ / draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram // 4.059.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ / kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham // 4.059.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ / parivāryopagacchanti dātāraṃ prāṇino yathā // 4.059.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ / praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam // 4.059.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ / muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata // 4.059.017 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate / agnidagdhāv imau pakṣau tvak caiva vraṇitā tava // 4.059.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave / gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau // 4.059.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava / mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama // 4.059.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham / daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ // 4.059.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam / ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā // 4.060.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ / pariśrānto na śaknomi vacanaṃ paribhāṣitum // 4.060.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau / ākāśaṃ patitau vīrau jighāsantau parākramam // 4.060.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsaśikhare baddhvā munīnām agrataḥ paṇam / raviḥ syād anuyātavyo yāvad astaṃ mahāgirim // 4.060.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāvāṃ yugapat prāptāv apaśyāva mahītale / rathacakrapramāṇāni nagarāṇi pṛthak pṛthak // 4.060.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva / gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ // 4.060.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūrṇam utpatya cākāśam ādityapatham āsthitau / āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam // 4.060.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ / āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā // 4.060.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ / bhūtale saṃprakāśante nāgā iva jalāśaye // 4.060.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ / samāviśata mohaś ca mohān mūrchā ca dāruṇā // 4.060.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dig vijñāyate yāmyā nāgenyā na ca vāruṇī / yugānte niyato loko hato dagdha ivāgninā // 4.060.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatnena mahatā bhūyo raviḥ samavalokitaḥ / tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau // 4.060.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ / taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham // 4.060.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata / pramādāt tatra nirdagdhaḥ patan vāyupathād aham // 4.060.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam / ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ // 4.060.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca / sarvathā martum evecchan patiṣye śikharād gireḥ // 4.060.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam / atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt // 4.061.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ / cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te // 4.061.002 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam / dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama // 4.061.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā daśaratho nāma kaś cid ikṣvākunandanaḥ / tasya putro mahātejā rāmo nāma bhaviṣyati // 4.061.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati / tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ // 4.061.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati / rākṣasendro janasthānād avadhyaḥ suradānavaiḥ // 4.061.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī / na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī // 4.061.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ / yad annam amṛtaprakhyaṃ surāṇām api durlabham // 4.061.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti / agram uddhṛtya rāmāya bhūtale nirvapiṣyati // 4.061.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ / devatvaṃ gatayor vāpi tayor annam idaṃ tv iti // 4.061.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ / ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama // 4.061.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi / deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase // 4.061.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam / ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi // 4.061.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ / brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca // 4.061.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau / necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram // 4.061.015 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ / māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam // 4.062.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ / ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye // 4.062.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam / deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ // 4.062.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāprasthānam āsādya svargate tu niśākare / māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam // 4.062.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye / buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu // 4.062.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ // 4.062.005.2 anuṣṭubh (ardham eva: pathyā) budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ / putraḥ saṃtarjito vāgbhir na trātā maithilī katham // 4.062.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau / na me daśarathasnehāt putreṇotpāditaṃ priyam // 4.062.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha / utpetatus tadā pakṣau samakṣaṃ vanacāriṇām // 4.062.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ / praharṣam atulaṃ lebhe vānarāṃś cedam abravīt // 4.062.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśākarasya maharṣeḥ prabhāvād amitātmanaḥ / ādityaraśminirdagdhau pakṣau me punar utthitau // 4.062.010 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yauvane vartamānasya mamāsīd yaḥ parākramaḥ / tam evādyāvagacchāmi balaṃ pauruṣam eva ca // 4.062.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha / pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ // 4.062.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ / utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim // 4.062.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ / babhūvur hariśārdūlā vikramābhyudayonmukhāḥ // 4.062.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha pavanasamānavikramāḥ ; plavagavarāḥ pratilabdha pauruṣāḥ / abhijidabhimukhāṃ diśaṃ yayur ; janakasutā parimārgaṇonmukhāḥ // 4.062.015 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ / saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ // 4.063.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam / hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ // 4.063.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ / kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam // 4.063.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dakṣiṇasya samudrasya samāsādyottarāṃ diśam / saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ // 4.063.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale / vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam // 4.063.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prasuptam iva cānyatra krīḍantam iva cānyataḥ / kva cit parvatamātraiś ca jalarāśibhir āvṛtam // 4.063.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ / romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ // 4.063.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ / viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan // 4.063.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt / āśvāsayām āsa harīn bhayārtān harisattamaḥ // 4.063.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ / viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ // 4.063.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) viṣādo 'yaṃ prasahate vikrame paryupasthite / tejasā tasya hīnasya puruṣārtho na sidhyati // 4.063.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha / harivṛddhaiḥ samāgamya punar mantram amantrayat // 4.063.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau / vāsavaṃ parivāryeva marutāṃ vāhinī sthitā // 4.063.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet / anyatra vālitanayād anyatra ca hanūmataḥ // 4.063.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ / anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt // 4.063.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ka idānīṃ mahātejā laṅghayiṣyati sāgaram / kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam // 4.063.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ / imāṃś ca yūthapān sarvān mocayet ko mahābhayāt // 4.063.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca / ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam // 4.063.018 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam / abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam // 4.063.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi kaś cit samartho vaḥ sāgaraplavane hariḥ / sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām // 4.063.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt / stimitevābhavat sarvā sā tatra harivāhinī // 4.063.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar evāṅgadaḥ prāha tān harīn harisattamaḥ / sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ // 4.063.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ / na hi vo gamane saṃgaḥ kadā cid api kasya cit // 4.063.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ // 4.063.024 anuṣṭubh (ardham eva: pathyā) tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ / svaṃ svaṃ gatau samutsāham āhus tatra yathākramam // 4.064.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā // 4.064.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ābabhāṣe gajas tatra plaveyaṃ daśayojanam / gavākṣo yojanāny āha gamiṣyāmīti viṃśatim // 4.064.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavayo vānaras tatra vānarāṃs tān uvāca ha / triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ // 4.064.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarabho vānaras tatra vānarāṃs tān uvāca ha / catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ // 4.064.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṃs tu mahātejā abravīd gandhamādanaḥ / yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ // 4.064.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maindas tu vānaras tatra vānarāṃs tān uvāca ha / yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe // 4.064.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tatra mahātejā dvividaḥ pratyabhāṣata / gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham // 4.064.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān / aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ // 4.064.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca / tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata // 4.064.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ / te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam // 4.064.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum / yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau // 4.064.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmprataṃ kālabhedena yā gatis tāṃ nibodhata / navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ // 4.064.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt / na khalv etāvad evāsīd gamane me parākramaḥ // 4.064.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ / pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ // 4.064.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ / yauvane ca tadāsīn me balam apratimaṃ paraiḥ // 4.064.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham / naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati // 4.064.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athottaram udārārtham abravīd aṅgadas tadā / anumānya mahāprājño jāmbavantaṃ mahākapim // 4.064.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham etad gamiṣyāmi yojanānāṃ śataṃ mahat / nivartane tu me śaktiḥ syān na veti na niścitam // 4.064.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ / jñāyate gamane śaktis tava haryṛkṣasattama // 4.064.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate / yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum // 4.064.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana / bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama // 4.064.022 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ / svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa // 4.064.023 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasmāt kalatravat tāta pratipālyaḥ sadā bhavān / api caitasya kāryasya bhavān mūlam ariṃdama // 4.064.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ / mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ // 4.064.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhavān asyā kāryasya sādhane satyavikramaḥ / buddhivikramasaṃpanno hetur atra paraṃtapaḥ // 4.064.026 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) guruś ca guruputraś ca tvaṃ hi naḥ kapisattama / bhavantam āśritya vayaṃ samarthā hy arthasādhane // 4.064.027 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ / pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ // 4.064.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ / punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam // 4.064.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ / tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam // 4.064.030 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ / atītya tasya saṃdeśaṃ vināśo gamane bhavet // 4.064.031 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ / tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati // 4.064.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ / jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam // 4.064.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asya te vīra kāryasya na kiṃ cit parihīyate / eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati // 4.064.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pratītaṃ plavatāṃ variṣṭham ; ekāntam āśritya sukhopaviṣṭam / saṃcodayām āsa haripravīro ; haripravīraṃ hanumantam eva // 4.064.035 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm / jāmbavān samudīkṣyaivaṃ hanumantam athābravīt // 4.065.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīra vānaralokasya sarvaśāstram athābravīt / tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi // 4.065.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanuman harirājasya sugrīvasya samo hy asi / rāmalakṣmaṇayoś cāpi tejasā ca balena ca // 4.065.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ariṣṭaneminaḥ putrau vainateyo mahābalaḥ / garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām // 4.065.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ / bhujagān uddharan pakṣī mahāvego mahāyaśāḥ // 4.065.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava / vikramaś cāpi vegaś ca na te tenāpahīyate // 4.065.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama / viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase // 4.065.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā / ajñaneti parikhyātā patnī kesariṇo hareḥ // 4.065.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiśāpād abhūt tāta vānarī kāmarūpiṇī / duhitā vānarendrasya kuñjarasya mahātmanaḥ // 4.065.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kapitve cārusarvāṅgī kadā cit kāmarūpiṇī / mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī // 4.065.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acarat parvatasyāgre prāvṛḍambudasaṃnibhe / vicitramālyābharaṇā mahārhakṣaumavāsinī // 4.065.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham / sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ // 4.065.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau / stanau ca pīnau sahitau sujātaṃ cāru cānanam // 4.065.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm / dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ // 4.065.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ / manmathāviṣṭasarvāṅgo gatātmā tām aninditām // 4.065.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt / ekapatnīvratam idaṃ ko nāśayitum icchati // 4.065.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata / na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam // 4.065.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasāsmi gato yat tvāṃ pariṣvajya yaśasvini / vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati // 4.065.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane / phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam // 4.065.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatāni trīṇi gatvātha yojanānāṃ mahākape / tejasā tasya nirdhūto na viṣādaṃ tato gataḥ // 4.065.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvad āpatatas tūrṇam antarikṣaṃ mahākape / kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā // 4.065.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śailāgraśikhare vāmo hanur abhajyata / tato hi nāmadheyaṃ te hanumān iti kīrtyate // 4.065.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam / trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ // 4.065.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati / prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ // 4.065.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādite ca pavane brahmā tubhyaṃ varaṃ dadau / aśastravadhyatāṃ tāta samare satyavikrama // 4.065.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca / sahasranetraḥ prītātmā dadau te varam uttamam // 4.065.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svacchandataś ca maraṇaṃ te bhūyād iti vai prabho / sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ // 4.065.027 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ / tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ // 4.065.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayam adya gataprāṇā bhavān asmāsu sāmpratam / dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ // 4.065.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trivikrame mayā tāta saśailavanakānanā / triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam // 4.065.030 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt / niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam // 4.065.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ / sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ // 4.065.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi / tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī // 4.065.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttiṣṭha hariśārdūla laṅghayasva mahārṇavam / parā hi sarvabhūtānāṃ hanuman yā gatis tava // 4.065.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣāṇṇā harayaḥ sarve hanuman kim upekṣase / vikramasva mahāvego viṣṇus trīn vikramān iva // 4.065.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu vai jāmbavatābhicoditaḥ ; pratītavegaḥ pavanātmajaḥ kapiḥ / praharṣayaṃs tāṃ harivīra vāhinīṃ ; cakāra rūpaṃ mahad ātmanas tadā // 4.065.036 vaṃśastha [12: jtjr] saṃstūyamāno hanumān vyavardhata mahābalaḥ / samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān // 4.066.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ / tejasāpūryamāṇasya rūpam āsīd anuttamam // 4.066.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā vijṛmbhate siṃho vivṛddho girigahvare / mārutasyaurasaḥ putras tathā saṃprati jṛmbhate // 4.066.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ / ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ // 4.066.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ / abhivādya harīn vṛddhān hanumān idam abravīt // 4.066.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arujan parvatāgrāṇi hutāśanasakho 'nilaḥ / balavān aprameyaś ca vāyur ākāśagocaraḥ // 4.066.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ / mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ // 4.066.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram / meruṃ girim asaṃgena parigantuṃ sahasraśaḥ // 4.066.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhuvegapraṇunnena sāgareṇāham utsahe / samāplāvayituṃ lokaṃ saparvatanadīhradam // 4.066.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamorujaṅghāvegena bhaviṣyati samutthitaḥ / saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ // 4.066.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pannagāśanam ākāśe patantaṃ pakṣisevitam / vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ // 4.066.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam / anastamitam ādityam abhigantuṃ samutsahe // 4.066.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhūmim asaṃspṛśya punar āgantum utsahe / pravegenaiva mahatā bhīmena plavagarṣabhāḥ // 4.066.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) utsaheyam atikrāntuṃ sarvān ākāśagocarān / sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm // 4.066.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ / hariṣye coruvegena plavamāno mahārṇavam // 4.066.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ / anuyāsyati mām adya plavamānaṃ vihāyasā // 4.066.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare // 4.066.016.2 anuṣṭubh (ardham eva: pathyā) carantaṃ ghoram ākāśam utpatiṣyantam eva ca / drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ // 4.066.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ / divam āvṛtya gacchantaṃ grasamānam ivāmbaram // 4.066.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān / sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ // 4.066.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vainateyasya vā śaktir mama vā mārutasya vā / ṛte suparṇarājānaṃ mārutaṃ vā mahābalam // 4.066.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet // 4.066.020.2 anuṣṭubh (ardham eva: pathyā) nimeṣāntaramātreṇa nirālambhanam ambaram / sahasā nipatiṣyāmi ghanād vidyud ivotthitā // 4.066.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyati hi me rūpaṃ plavamānasya sāgaram / viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva // 4.066.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā / ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ // 4.066.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārutasya samo vege garuḍasya samo jave / ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ // 4.066.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ / vikramya sahasā hastād amṛtaṃ tad ihānaye // 4.066.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ // 4.066.025.2 anuṣṭubh (ardham eva: pathyā) tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ / uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ // 4.066.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīra kesariṇaḥ putra vegavan mārutātmaja / jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ // 4.066.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ / maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ // 4.066.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca / gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam // 4.066.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthāsyāmaś caikapādena yāvadāgamanaṃ tava / tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām // 4.066.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu hariśārdūlas tān uvāca vanaukasaḥ / neyaṃ mama mahī vegaṃ plavane dhārayiṣyati // 4.066.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ / śikharāṇi mahendrasya sthirāṇi ca mahānti ca // 4.066.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ / plavato dhārayiṣyanti yojanānām itaḥ śatam // 4.066.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ / āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ // 4.066.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam / latākusumasaṃbādhaṃ nityapuṣpaphaladrumam // 4.066.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhaśārdūlacaritaṃ mattamātaṅgasevitam / mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam // 4.066.036 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ / vicacāra hariśreṣṭho mahendrasamavikramaḥ // 4.066.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādābhyāṃ pīḍitas tena mahāśailo mahātmanā / rarāsa siṃhābhihato mahān matta iva dvipaḥ // 4.066.038 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) mumoca salilotpīḍān viprakīrṇaśiloccayaḥ / vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ // 4.066.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ / utpatadbhir vihaṃgaiś ca vidyādharagaṇair api // 4.066.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ / śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ // 4.066.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ / sapatāka ivābhāti sa tadā dharaṇīdharaḥ // 4.066.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ / sīdan mahati kāntāre sārthahīna ivādhvagaḥ // 4.066.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vegavān vegasamāhitātmā ; haripravīraḥ paravīrahantā / manaḥ samādhāya mahānubhāvo ; jagāma laṅkāṃ manasā manasvī // 4.066.044 upendravajrā [11: jtjgg] tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ / iyeṣa padam anveṣṭuṃ cāraṇācarite pathi // 5.001.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ / dhīraḥ salilakalpeṣu vicacāra yathāsukham // 5.001.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvijān vitrāsayan dhīmān urasā pādapān haran / mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī // 5.001.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ / svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam // 5.001.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ / yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ // 5.001.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya girivaryasya tale nāgavarāyute / tiṣṭhan kapivaras tatra hrade nāga ivābabhau // 5.001.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sūryāya mahendrāya pavanāya svayambhuve / bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim // 5.001.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye / tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam // 5.001.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ / vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu // 5.001.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam / bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam // 5.001.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ / tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat // 5.001.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena pādapamuktena puṣpaugheṇa sugandhinā / sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā // 5.001.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ / salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ // 5.001.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pīḍyamānas tu balinā mahendras tena parvataḥ / rītir nirvartayām āsa kāñcanāñjanarājatīḥ // 5.001.014.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ // 5.001.014.2 anuṣṭubh (ardham eva: pathyā) giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ / guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ // 5.001.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ / pṛthivīṃ pūrayām āsa diśaś copavanāni ca // 5.001.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ / vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ // 5.001.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ / jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā // 5.001.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāni cauṣadhajālāni tasmiñ jātāni parvate / viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam // 5.001.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ / trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha // 5.001.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pānabhūmigataṃ hitvā haimam āsanabhājanam / pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān // 5.001.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca / ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn // 5.001.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ / raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire // 5.001.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hāranūpurakeyūra pārihārya dharāḥ striyaḥ / vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha // 5.001.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ / sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam // 5.001.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām / cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare // 5.001.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ / titīrṣati mahāvegaṃ samudraṃ makarālayam // 5.001.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram / samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati // 5.001.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dudhuve ca sa romāṇi cakampe cācalopamaḥ / nanāda ca mahānādaṃ sumahān iva toyadaḥ // 5.001.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam / utpatiṣyan vicikṣepa pakṣirāja ivoragam // 5.001.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ / dadṛśe garuḍeneva hriyamāṇo mahoragaḥ // 5.001.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhū saṃstambhayām āsa mahāparighasaṃnibhau / sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca // 5.001.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām / tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān // 5.001.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ / rurodha hṛdaye prāṇān ākāśam avalokayan // 5.001.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ / nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ // 5.001.035.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vānarān vānaraśreṣṭha idaṃ vacanam abravīt // 5.001.035.2 anuṣṭubh (ardham eva: pathyā) yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ / gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām // 5.001.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām / anenaiva hi vegena gamiṣyāmi surālayam // 5.001.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ / baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam // 5.001.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā / ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām // 5.001.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu hanumān vānarān vānarottamaḥ / utpapātātha vegena vegavān avicārayan // 5.001.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ / saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ // 5.001.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ / udvahann ūruvegena jagāma vimale 'mbare // 5.001.042 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ / prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ // 5.001.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ / anujagmur hanūmantaṃ sainyā iva mahīpatim // 5.001.044 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ / hanumān parvatākāro babhūvādbhutadarśanaḥ // 5.001.045 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi / bhayād iva mahendrasya parvatā varuṇālaye // 5.001.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ / śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ // 5.001.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ / avaśīryanta salile nivṛttāḥ suhṛdo yathā // 5.001.048 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) laghutvenopapannaṃ tad vicitraṃ sāgare 'patat / drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam // 5.001.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ / babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ // 5.001.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata / tārābhir abhirāmābhir uditābhir ivāmbaram // 5.001.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāmbaragatau bāhū dadṛśāte prasāritau / parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau // 5.001.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pibann iva babhau cāpi sormijālaṃ mahārṇavam / pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ // 5.001.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vidyutprabhākāre vāyumārgānusāriṇaḥ / nayane viprakāśete parvatasthāv ivānalau // 5.001.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale / cakṣuṣī saṃprakaśete candrasūryāv iva sthitau // 5.001.055 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau / saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam // 5.001.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate / ambare vāyuputrasya śakradhvaja ivocchritaḥ // 5.001.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ / vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ // 5.001.058 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ / mahatā dāriteneva girir gairikadhātunā // 5.001.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vānarasiṃhasya plavamānasya sāgaram / kakṣāntaragato vāyur jīmūta iva garjati // 5.001.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khe yathā nipataty ulkā uttarāntād viniḥsṛtā / dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ // 5.001.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ / pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā // 5.001.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upariṣṭāc charīreṇa chāyayā cāvagāḍhayā / sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ // 5.001.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ / sa sa tasyāṅgavegena sonmāda iva lakṣyate // 5.001.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgarasyormijālānām urasā śailavarṣmaṇām / abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ // 5.001.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ / sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam // 5.001.066 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi / atyakrāman mahāvegas taraṅgān gaṇayann iva // 5.001.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ / vyomni taṃ kapiśārdūlaṃ suparṇam iti menire // 5.001.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśayojanavistīrṇā triṃśadyojanam āyatā / chāyā vānarasiṃhasya jale cārutarābhavat // 5.001.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvetābhraghanarājīva vāyuputrānugāminī / tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi // 5.001.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā / vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ // 5.001.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram / siṣeve ca tadā vāyū rāmakāryārthasiddhaye // 5.001.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā / jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ // 5.001.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ / prekṣyākāśe kapivaraṃ sahasā vigataklamam // 5.001.074 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmin plavagaśārdūle plavamāne hanūmati / ikṣvākukulamānārthī cintayām āsa sāgaraḥ // 5.001.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ / kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām // 5.001.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham ikṣvākunāthena sagareṇa vivardhitaḥ / ikṣvākusacivaś cāyaṃ nāvasīditum arhati // 5.001.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ / śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati // 5.001.078 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi / hiraṇyanābhaṃ mainākam uvāca girisattamam // 5.001.079 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvam ihāsurasaṃghānāṃ pātālatalavāsinām / devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ // 5.001.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām / pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi // 5.001.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum / tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama // 5.001.082 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eṣa kapiśārdūlas tvām uparyeti vīryavān / hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ // 5.001.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ / mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava // 5.001.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuru sācivyam asmākaṃ na naḥ kāryam atikramet / kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet // 5.001.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi / asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ // 5.001.086 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāmīkaramahānābha devagandharvasevita / hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati // 5.001.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam / śramaṃ ca plavagendrasya samīkṣyotthātum arhasi // 5.001.088 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ / utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ // 5.001.089 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā / yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ // 5.001.090 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ / ādityodayasaṃkāśair ālikhadbhir ivāmbaram // 5.001.091 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ / ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham // 5.001.092 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ / ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ // 5.001.093 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam utthitam asaṃgena hanūmān agrataḥ sthitam / madhye lavaṇatoyasya vighno 'yam iti niścitaḥ // 5.001.094 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ / urasā pātayām āsa jīmūtam iva mārutaḥ // 5.001.095 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tadā pātitas tena kapinā parvatottamaḥ / buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca // 5.001.096 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ākāśagataṃ vīram ākāśe samavasthitam / prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim // 5.001.097.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ // 5.001.097.2 anuṣṭubh (ardham eva: pathyā) duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama / nipatya mama śṛṅgeṣu viśramasva yathāsukham // 5.001.098 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghāvasya kule jātair udadhiḥ parivardhitaḥ / sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ // 5.001.099 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ / so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati // 5.001.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvannimittam anenāhaṃ bahumānāt pracoditaḥ / yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ // 5.001.101.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti // 5.001.101.2 anuṣṭubh (ardham eva: pathyā) tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām / tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu // 5.001.102.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi // 5.001.102.2 anuṣṭubh (ardham eva: pathyā) asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai / prakhyatas triṣu lokeṣu mahāguṇaparigrahaḥ // 5.001.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vegavantaḥ plavanto ye plavagā mārutātmaja / teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara // 5.001.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā / dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān // 5.001.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ / putras tasyaiva vegena sadṛśaḥ kapikuñjara // 5.001.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ / tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam // 5.001.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan / te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ // 5.001.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ / bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā // 5.001.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ / pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ // 5.001.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mām upagataḥ kruddho vajram udyamya devarāṭ / tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā // 5.001.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama / guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ // 5.001.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ / tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ // 5.001.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asminn evaṃgate kārye sāgarasya mamaiva ca / prītiṃ prītamanā kartuṃ tvam arhasi mahākape // 5.001.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama / prītiṃ ca bahumanyasva prīto 'smi tava darśanāt // 5.001.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt / prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām // 5.001.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvarate kāryakālo me ahaś cāpy ativartate / pratijñā ca mayā dattā na sthātavyam ihāntarā // 5.001.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ / jagāmākāśam āviśya vīryavān prahasann iva // 5.001.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ / pūjitaś copapannābhir āśīrbhir anilātmajaḥ // 5.001.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athordhvaṃ dūram utpatya hitvā śailamahārṇavau / pituḥ panthānam āsthāya jagāma vimale 'mbare // 5.001.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan / vāyusūnur nirālambe jagāma vimale 'mbare // 5.001.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram / praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ // 5.001.122 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā / kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ // 5.001.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca vacanaṃ dhīmān paritoṣāt sagadgadam / sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ // 5.001.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam / abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham // 5.001.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ / kramato yojanaśataṃ nirbhayasya bhaye sati // 5.001.126 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) rāmasyaiṣa hi dautyena yāti dāśarather hariḥ / satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā // 5.001.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ / devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum // 5.001.128 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa vai dattavaraḥ śailo babhūvāvasthitas tadā / hanūmāṃś ca muhūrtena vyaticakrāma sāgaram // 5.001.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram // 5.001.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ vātātmajaḥ śrīmān plavate sāgaropari / hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara // 5.001.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam / daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam // 5.001.132 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) balam icchāmahe jñātuṃ bhūyaś cāsya parākramam / tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati // 5.001.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu sā devī daivatair abhisatkṛtā / samudramadhye surasā bibhratī rākṣasaṃ vapuḥ // 5.001.134 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham / plavamānaṃ hanūmantam āvṛtyedam uvāca ha // 5.001.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha / ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam // 5.001.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ surasayā prāñjalir vānararṣabhaḥ / prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt // 5.001.137 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam / lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā // 5.001.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ / tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī // 5.001.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt / kartum arhasi rāmasya sāhyaṃ viṣayavāsini // 5.001.140 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam / āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te // 5.001.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā hanumatā surasā kāmarūpiṇī / abravīn nātivarten māṃ kaś cid eṣa varo mama // 5.001.142 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktaḥ surasayā kruddho vānarapuṃgavaḥ / abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase // 5.001.143 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ity uktvā surasāṃ kruddho daśayojanam āyataḥ / daśayojanavistāro babhūva hanumāṃs tadā // 5.001.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam / cakāra surasāpy āsyaṃ viṃśadyojanam āyatam // 5.001.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ / cakāra surasā vaktraṃ catvāriṃśat tathocchritam // 5.001.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ / cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam // 5.001.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ / cakāra surasā vaktram aśītiṃ yojanāyatam // 5.001.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān acala prakhyo navatiṃ yojanocchritaḥ / cakāra surasā vaktraṃ śatayojanam āyatam // 5.001.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān / dīrghajihvaṃ surasayā sughoraṃ narakopamam // 5.001.150 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ / tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ // 5.001.151 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ / antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt // 5.001.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te / gamiṣye yatra vaidehī satyaṃ cāstu vacas tava // 5.001.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva / abravīt surasā devī svena rūpeṇa vānaram // 5.001.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham / samānaya ca vaidehīṃ rāghaveṇa mahātmanā // 5.001.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram / sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim // 5.001.156 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa sāgaram anādhṛṣyam abhyetya varuṇālayam / jagāmākāśam āviśya vegena garuṇopamaḥ // 5.001.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sevite vāridhāribhiḥ patagaiś ca niṣevite / carite kaiśikācāryair airāvataniṣevite // 5.001.158 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) siṃhakuñjaraśārdūlapatagoragavāhanaiḥ / vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte // 5.001.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrāśanisamāghātaiḥ pāvakair upaśobhite / kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte // 5.001.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahatā havyam atyantaṃ sevite citrabhānunā / grahanakṣatracandrārkatārāgaṇavibhūṣite // 5.001.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maharṣigaṇagandharvanāgayakṣasamākule / vivikte vimale viśve viśvāvasuniṣevite // 5.001.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devarājagajākrānte candrasūryapathe śive / vitāne jīvalokasya vitato brahmanirmite // 5.001.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ / kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire // 5.001.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ / prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā // 5.001.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī / manasā cintayām āsa pravṛddhā kāmarūpiṇī // 5.001.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya dīrghasya kālasya bhaviṣyāmy aham āśitā / idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam // 5.001.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti saṃcintya manasā chāyām asya samakṣipat / chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ // 5.001.168 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ / pratilomena vātena mahānaur iva sāgare // 5.001.169 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ / dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi // 5.001.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam / chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ // 5.001.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ / vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ // 5.001.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ / vaktraṃ prasārayām āsa pātālāmbarasaṃnibham // 5.001.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham / kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ // 5.001.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ / saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ // 5.001.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ / grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā // 5.001.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ / utpapātātha vegena manaḥsaṃpātavikramaḥ // 5.001.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām / bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham // 5.001.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam / sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara // 5.001.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya tv etāni catvāri vānarendra yathā tava / dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati // 5.001.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ / jagāmākāśam āviśya pannagāśanavat kapiḥ // 5.001.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan / yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ // 5.001.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa ca patann eva vividhadrumabhūṣitam / dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca // 5.001.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgaraṃ sāgarānūpān sāgarānūpajān drumān / sāgarasya ca patnīnāṃ mukhāny api vilokayan // 5.001.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā / nirundhantam ivākāśaṃ cakāra matimān matim // 5.001.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ / mayi kautūhalaṃ kuryur iti mene mahākapiḥ // 5.001.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham / punaḥ prakṛtim āpede vītamoha ivātmavān // 5.001.187 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa cārunānāvidharūpadhārī ; paraṃ samāsādya samudratīram / parair aśakyapratipannarūpaḥ ; samīkṣitātmā samavekṣitārthaḥ // 5.001.188 upendravajrā [11: jtjgg] tataḥ sa lambasya gireḥ samṛddhe ; vicitrakūṭe nipapāta kūṭe / saketakoddālakanālikere ; mahādrikūṭapratimo mahātmā // 5.001.189 upendravajrā [11: jtjgg] sa sāgaraṃ dānavapannagāyutaṃ ; balena vikramya mahormimālinam / nipatya tīre ca mahodadhes tadā ; dadarśa laṅkām amarāvatīm iva // 5.001.190 vaṃśastha [12: jtjr] sa sāgaram anādhṛṣyam atikramya mahābalaḥ / trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha // 5.002.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pādapamuktena puṣpavarṣeṇa vīryavān / abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā // 5.002.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ / aniśvasan kapis tatra na glānim adhigacchati // 5.002.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api / kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam // 5.002.004 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ / jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim // 5.002.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śādvalāni ca nīlāni gandhavanti vanāni ca / gaṇḍavanti ca madhyena jagāma nagavanti ca // 5.002.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ / abhicakrāma tejasvī hanumān plavagarṣabhaḥ // 5.002.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasminn acale tiṣṭhan vanāny upavanāni ca / sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ // 5.002.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān / priyālān muculindāṃś ca kuṭajān ketakān api // 5.002.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā / asanān kovidārāṃś ca karavīrāṃś ca puṣpitān // 5.002.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpabhāranibaddhāṃś ca tathā mukulitān api / pādapān vihagākīrṇān pavanādhūtamastakān // 5.002.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ / ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān // 5.002.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ / udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ // 5.002.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām / parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām // 5.002.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāpaharaṇārthena rāvaṇena surakṣitām / samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ // 5.002.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm / aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm // 5.002.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ / dadarśa hanumāṃl laṅkāṃ divi devapurīm iva // 5.002.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ / dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā // 5.002.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā / plavamānām ivākāśe dadarśa hanumān purīm // 5.002.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva / acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā // 5.002.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ / rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api // 5.002.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vapraprākārajaghanāṃ vipulāmbunavāmbarām / śataghnīśūlakeśāntām aṭṭālakavataṃsakām // 5.002.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dvāram uttaram āsādya cintayām āsa vānaraḥ / kailāsaśikharaprakhyam ālikhantam ivāmbaram // 5.002.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ // 5.002.023.2 anuṣṭubh (ardham eva: pathyā) tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ / rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ // 5.002.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatyāpīha harayo bhaviṣyanti nirarthakāḥ / na hi yuddhena vai laṅkā śakyā jetuṃ surair api // 5.002.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām / prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ // 5.002.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avakāśo na sāntvasya rākṣaseṣv abhigamyate / na dānasya na bhedasya naiva yuddhasya dṛśyate // 5.002.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturṇām eva hi gatir vānarāṇāṃ mahātmanām / vāliputrasya nīlasya mama rājñaś ca dhīmataḥ // 5.002.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā / tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām // 5.002.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ / giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ // 5.002.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena rūpeṇa mayā na śakyā rakṣasāṃ purī / praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ // 5.002.031 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ugraujaso mahāvīryo balavantaś ca rākṣasāḥ / vañcanīyā mayā sarve jānakīṃ parimārgitā // 5.002.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā / praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat // 5.002.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ / hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ // 5.002.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kenopāyena paśyeyaṃ maithilīṃ janakātmajām / adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā // 5.002.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ / ekām ekaś ca paśyeyaṃ rahite janakātmajām // 5.002.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtāś cārtho vipadyante deśakālavirodhitāḥ / viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā // 5.002.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthānarthāntare buddhir niścitāpi na śobhate / ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ // 5.002.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet / laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet // 5.002.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ / bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ // 5.002.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ / api rākṣasarūpeṇa kim utānyena kena cit // 5.002.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyur apy atra nājñātaś cared iti matir mama / na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām // 5.002.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ / vināśam upayāsyāmi bhartur arthaś ca hīyate // 5.002.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ / laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye // 5.002.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya purīṃ rātrau praviśya sudurāsadām / vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām // 5.002.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ / ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ // 5.002.046.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ // 5.002.046.2 anuṣṭubh (ardham eva: pathyā) pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān / praviveśa purīṃ ramyāṃ suvibhaktamahāpatham // 5.002.047 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ / śātakumbhamayair jālair gandharvanagaropamām // 5.002.048 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm / talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ // 5.002.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ / talaiḥ śuśubhire tāni bhavanāny atra rakṣasām // 5.002.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanāni vicitrāṇi toraṇāni ca rakṣasām / laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām // 5.002.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ / āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ // 5.002.052 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa pāṇḍurodviddhavimānamālinīṃ ; mahārhajāmbūnadajālatoraṇām / yaśasvināṃ rāvaṇabāhupālitāṃ ; kṣapācarair bhīmabalaiḥ samāvṛtām // 5.002.053 vaṃśastha [12: jtjr] candro 'pi sācivyam ivāsya kurvaṃs ; tārāgaṇair madhyagato virājan / jyotsnāvitānena vitatya lokam ; uttiṣṭhate naikasahasraraśmiḥ // 5.002.054 indravajrā [11: ttjgg] śaṅkhaprabhaṃ kṣīramṛṇālavarṇam ; udgacchamānaṃ vyavabhāsamānam / dadarśa candraṃ sa kapipravīraḥ ; poplūyamānaṃ sarasīva haṃsaṃ // 5.002.055 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa lambaśikhare lambe lambatoyadasaṃnibhe / sattvam āsthāya medhāvī hanumān mārutātmajaḥ // 5.003.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ / ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām // 5.003.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāradāmbudharaprakhyair bhavanair upaśobhitām / sāgaropamanirghoṣāṃ sāgarānilasevitām // 5.003.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm / cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām // 5.003.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva / tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām // 5.003.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm / śātakumbhena mahatā prākāreṇābhisaṃvṛtām // 5.003.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām / āsādya sahasā hṛṣṭaḥ prākāram abhipedivān // 5.003.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ / jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ // 5.003.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ / taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ // 5.003.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ / cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ // 5.003.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ / tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām // 5.003.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ / kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ // 5.003.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām / anuttamām ṛddhiyutāṃ cintayām āsa vīryavān // 5.003.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) neyam anyena nagarī śakyā dharṣayituṃ balāt / rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ // 5.003.014 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ / prasiddheyaṃ bhaved bhūmir maindadvividayor api // 5.003.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ / ṛkṣasya ketumālasya mama caiva gatir bhavet // 5.003.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīkṣya tu mahābāho rāghavasya parākramam / lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ // 5.003.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām / yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām // 5.003.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ / nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ // 5.003.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ / sa mahāpatham āsthāya muktāpuṣpavirājitam // 5.003.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ / vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ // 5.003.021.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ // 5.003.021.2 anuṣṭubh (ardham eva: pathyā) prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ / sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ // 5.003.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ // 5.003.022.2 anuṣṭubh (ardham eva: pathyā) tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ / rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca // 5.003.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam / strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva // 5.003.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam / sopānaninadāṃś caiva bhavaneṣu mahātmanam // 5.003.025.1 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ // 5.003.025.2 anuṣṭubh (ardham eva: pathyā) svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ / rāvaṇastavasaṃyuktān garjato rākṣasān api // 5.003.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat / dadarśa madhyame gulme rākṣasasya carān bahūn // 5.003.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ / darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā // 5.003.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api / ekākṣānekakarṇāṃś ca calallambapayodharān // 5.003.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā / dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān // 5.003.030.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighottamahastāṃś ca vicitrakavacojjvalān // 5.003.030.2 anuṣṭubh (ardham eva: pathyā) nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān / virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ // 5.003.031 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ / kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ // 5.003.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān / tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān // 5.003.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ / prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ // 5.003.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triviṣṭapanibhaṃ divyaṃ divyanādavināditam / vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā // 5.003.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ / vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ // 5.003.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ / rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ // 5.003.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa madhyaṃ gatam aṃśumantaṃ ; jyotsnāvitānaṃ mahad udvamantam / dadarśa dhīmān divi bhānumantaṃ ; goṣṭhe vṛṣaṃ mattam iva bhramantam // 5.004.001 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] lokasya pāpāni vināśayantaṃ ; mahodadhiṃ cāpi samedhayantam / bhūtāni sarvāṇi virājayantaṃ ; dadarśa śītāṃśum athābhiyāntam // 5.004.002 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yā bhāti lakṣmīr bhuvi mandarasthā ; tathā pradoṣeṣu ca sāgarasthā / tathaiva toyeṣu ca puṣkarasthā ; rarāja sā cāruniśākarasthā // 5.004.003 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] haṃso yathā rājatapañjurasthaḥ ; siṃho yathā mandarakandarasthaḥ / vīro yathā garvitakuñjarasthaś ; candro 'pi babhrāja tathāmbarasthaḥ // 5.004.004 indravajrā [11: ttjgg] sthitaḥ kakudmān iva tīkṣṇaśṛṅgo ; mahācalaḥ śveta ivoccaśṛṅgaḥ / hastīva jāmbūnadabaddhaśṛṅgo ; vibhāti candraḥ paripūrṇaśṛṅgaḥ // 5.004.005 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prakāśacandrodayanaṣṭadoṣaḥ ; pravṛddharakṣaḥ piśitāśadoṣaḥ / rāmābhirāmeritacittadoṣaḥ ; svargaprakāśo bhagavān pradoṣaḥ // 5.004.006 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tantrī svanāḥ karṇasukhāḥ pravṛttāḥ ; svapanti nāryaḥ patibhiḥ suvṛttāḥ / naktaṃcarāś cāpi tathā pravṛttā ; vihartum atyadbhutaraudravṛttāḥ // 5.004.007 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mattapramattāni samākulāni ; rathāśvabhadrāsanasaṃkulāni / vīraśriyā cāpi samākulāni ; dadarśa dhīmān sa kapiḥ kulāni // 5.004.008 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] parasparaṃ cādhikam ākṣipanti ; bhujāṃś ca pīnān adhivikṣipanti / mattapralāpān adhivikṣipanti ; mattāni cānyonyam adhikṣipanti // 5.004.009 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rakṣāṃsi vakṣāṃsi ca vikṣipanti ; gātrāṇi kāntāsu ca vikṣipanti / dadarśa kāntāś ca samālapanti ; tathāparās tatra punaḥ svapanti // 5.004.010 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahāgajaiś cāpi tathā nadadbhiḥ ; sūpūjitaiś cāpi tathā susadbhiḥ / rarāja vīraiś ca viniḥśvasadbhir ; hrado bhujaṅgair iva niḥśvasadbhiḥ // 5.004.011 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] buddhipradhānān rucirābhidhānān ; saṃśraddadhānāñ jagataḥ pradhānān / nānāvidhānān rucirābhidhānān ; dadarśa tasyāṃ puri yātudhānān // 5.004.012 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nananda dṛṣṭvā sa ca tān surūpān ; nānāguṇān ātmaguṇānurūpān / vidyotamānān sa ca tān surūpān ; dadarśa kāṃś cic ca punar virūpān // 5.004.013 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato varārhāḥ suviśuddhabhāvās ; teṣāṃ striyas tatra mahānubhāvāḥ / priyeṣu pāneṣu ca saktabhāvā ; dadarśa tārā iva suprabhāvāḥ // 5.004.014 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śriyā jvalantīs trapayopagūḍhā ; niśīthakāle ramaṇopagūḍhāḥ / dadarśa kāś cit pramadopagūḍhā ; yathā vihaṃgāḥ kusumopagūḍāḥ // 5.004.015 upendravajrā [11: jtjgg] anyāḥ punar harmyatalopaviṣṭās ; tatra priyāṅkeṣu sukhopaviṣṭāḥ / bhartuḥ priyā dharmaparā niviṣṭā ; dadarśa dhīmān manadābhiviṣṭāḥ // 5.004.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] aprāvṛtāḥ kāñcanarājivarṇāḥ ; kāś cit parārdhyās tapanīyavarṇāḥ / punaś ca kāś cic chaśalakṣmavarṇāḥ ; kāntaprahīṇā rucirāṅgavarṇāḥ // 5.004.017 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ priyān prāpya mano'bhirāmān ; suprītiyuktāḥ prasamīkṣya rāmāḥ / gṛheṣu hṛṣṭāḥ paramābhirāmā ; haripravīraḥ sa dadarśa rāmāḥ // 5.004.018 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] candraprakāśāś ca hi vaktramālā ; vakrākṣipakṣmāś ca sunetramālāḥ / vibhūṣaṇānāṃ ca dadarśa mālāḥ ; śatahradānām iva cārumālāḥ // 5.004.019 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na tv eva sītāṃ paramābhijātāṃ ; pathi sthite rājakule prajātām / latāṃ praphullām iva sādhujātāṃ ; dadarśa tanvīṃ manasābhijātām // 5.004.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sanātane vartmani saṃniviṣṭāṃ ; rāmekṣaṇīṃ tāṃ madanābhiviṣṭām / bhartur manaḥ śrīmad anupraviṣṭāṃ ; strībhyo varābhyaś ca sadā viśiṣṭām // 5.004.021 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ ; purā varārhottamaniṣkakaṇṭhīm / sujātapakṣmām abhiraktakaṇṭhīṃ ; vane pravṛttām iva nīlakaṇṭhīm // 5.004.022 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] avyaktalekhām iva candralekhāṃ ; pāṃsupradigdhām iva hemalekhām / kṣataprarūḍhām iva bāṇalekhāṃ ; vāyuprabhinnām iva meghalekhām // 5.004.023 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sītām apaśyan manujeśvarasya ; rāmasya patnīṃ vadatāṃ varasya / babhūva duḥkhābhihataś cirasya ; plavaṃgamo manda ivācirasya // 5.004.024 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk / vicacāra kapir laṅkāṃ lāghavena samanvitaḥ // 5.005.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsasādātha lakṣmīvān rākṣasendraniveśanam / prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam // 5.005.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam / samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ // 5.005.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ / vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam // 5.005.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ / upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ // 5.005.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ / ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ // 5.005.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuratnasamākīrṇaṃ parārdhyāsanabhājanam / mahārathasamāvāsaṃ mahārathamahāsanam // 5.005.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ / vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ // 5.005.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinītair antapālaiś ca rakṣobhiś ca surakṣitam / mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ // 5.005.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muditapramadā ratnaṃ rākṣasendraniveśanam / varābharaṇanirhrādaiḥ samudrasvananiḥsvanam // 5.005.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ / bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam // 5.005.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā / samudram iva gambhīraṃ samudram iva niḥsvanam // 5.005.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) mahātmāno mahad veśma mahāratnaparicchadam / mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ // 5.005.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virājamānaṃ vapuṣā gajāśvarathasaṃkulam / laṅkābharaṇam ity eva so 'manyata mahākapiḥ // 5.005.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ / vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ // 5.005.015 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) avaplutya mahāvegaḥ prahastasya niveśanam / tato 'nyat pupluve veśma mahāpārśvasya vīryavān // 5.005.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha meghapratīkāśaṃ kumbhakarṇaniveśanam / vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ // 5.005.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mahodarasya ca tathā virūpākṣasya caiva hi / vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca // 5.005.018.1 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ // 5.005.018.2 anuṣṭubh (ardham eva: na-vipulā) śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ / tathā cendrajito veśma jagāma hariyūthapaḥ // 5.005.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jambumāleḥ sumāleś ca jagāma hariyūthapaḥ / raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca // 5.005.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ / vidyudrūpasya bhīmasya ghanasya vighanasya ca // 5.005.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śukanābhasya vakrasya śaṭhasya vikaṭasya ca / hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ // 5.005.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ / vidyujjihvendrajihvānāṃ tathā hastimukhasya ca // 5.005.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karālasya piśācasya śoṇitākṣasya caiva hi / kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ // 5.005.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ / teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ // 5.005.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ samatikramya bhavanāni samantataḥ / āsasādātha lakṣmīvān rākṣasendraniveśanam // 5.005.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasyopaśāyinyo dadarśa harisattamaḥ / vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ // 5.005.027.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūlamudgarahastāś ca śakto tomaradhāriṇīḥ // 5.005.027.2 anuṣṭubh (ardham eva: pathyā) dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe // 5.005.028 anuṣṭubh (ardham eva: pathyā) raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān / kulīnān rūpasaṃpannān gajān paragajārujān // 5.005.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣṭhitān gajaśikhāyām airāvatasamān yudhi / nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ // 5.005.030 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kṣarataś ca yathā meghān sravataś ca yathā girīn / meghastanitanirghoṣān durdharṣān samare paraiḥ // 5.005.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ / hemajālair avicchinnās taruṇādityasaṃnibhāḥ // 5.005.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa rākṣasendrasya rāvaṇasya niveśane / śibikā vividhākārāḥ sa kapir mārutātmajaḥ // 5.005.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca / krīḍāgṛhāṇi cānyāni dāruparvatakān api // 5.005.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca / dadarśa rākṣasendrasya rāvaṇasya niveśane // 5.005.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam / dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam // 5.005.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anantaratnanicayaṃ nidhijālaṃ samantataḥ / dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva // 5.005.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca / virarājātha tad veśma raśmimān iva raśmibhiḥ // 5.005.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbūnadamayāny eva śayanāny āsanāni ca / bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ // 5.005.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam / manoramam asaṃbādhaṃ kuberabhavanaṃ yathā // 5.005.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca / mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam // 5.005.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam / suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham // 5.005.042 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) sa veśmajālaṃ balavān dadarśa ; vyāsaktavaidūryasuvarṇajālam / yathā mahat prāvṛṣi meghajālaṃ ; vidyutpinaddhaṃ savihaṃgajālam // 5.006.001 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niveśanānāṃ vividhāś ca śālāḥ ; pradhānaśaṅkhāyudhacāpaśālāḥ / manoharāś cāpi punar viśālā ; dadarśa veśmādriṣu candraśālāḥ // 5.006.002 upendravajrā [11: jtjgg] gṛhāṇi nānāvasurājitāni ; devāsuraiś cāpi supūjitāni / sarvaiś ca doṣaiḥ parivarjitāni ; kapir dadarśa svabalārjitāni // 5.006.003 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāni prayatnābhisamāhitāni ; mayena sākṣād iva nirmitāni / mahītale sarvaguṇottarāṇi ; dadarśa laṅkādhipater gṛhāṇi // 5.006.004 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato dadarśocchritamegharūpaṃ ; manoharaṃ kāñcanacārurūpam / rakṣo'dhipasyātmabalānurūpaṃ ; gṛhottamaṃ hy apratirūparūpam // 5.006.005 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahītale svargam iva prakīrṇaṃ ; śriyā jvalantaṃ bahuratnakīrṇam / nānātarūṇāṃ kusumāvakīrṇaṃ ; girer ivāgraṃ rajasāvakīrṇam // 5.006.006 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nārīpravekair iva dīpyamānaṃ ; taḍidbhir ambhodavad arcyamānam / haṃsapravekair iva vāhyamānaṃ ; śriyā yutaṃ khe sukṛtāṃ vimānam // 5.006.007 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yathā nagāgraṃ bahudhātucitraṃ ; yathā nabhaś ca grahacandracitram / dadarśa yuktīkṛtameghacitraṃ ; vimānaratnaṃ bahuratnacitram // 5.006.008 upendravajrā [11: jtjgg] mahī kṛtā parvatarājipūrṇā ; śailāḥ kṛtā vṛkṣavitānapūrṇāḥ / vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ ; puṣpaṃ kṛtaṃ kesarapatrapūrṇam // 5.006.009 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtāni veśmāni ca pāṇḍurāṇi ; tathā supuṣpā api puṣkariṇyaḥ / punaś ca padmāni sakesarāṇi ; dhanyāni citrāṇi tathā vanāni // 5.006.010 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] puṣpāhvayaṃ nāma virājamānaṃ ; ratnaprabhābhiś ca vivardhamānam / veśmottamānām api coccamānaṃ ; mahākapis tatra mahāvimānam // 5.006.011 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtāś ca vaidūryamayā vihaṃgā ; rūpyapravālaiś ca tathā vihaṃgāḥ / citrāś ca nānāvasubhir bhujaṃgā ; jātyānurūpās turagāḥ śubhāṅgāḥ // 5.006.012 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pravālajāmbūnadapuṣpapakṣāḥ ; salīlam āvarjitajihmapakṣāḥ / kāmasya sākṣād iva bhānti pakṣāḥ ; kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ // 5.006.013 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niyujyamānāś ca gajāḥ suhastāḥ ; sakesarāś cotpalapatrahastāḥ / babhūva devī ca kṛtā suhastā ; lakṣmīs tathā padmini padmahastā // 5.006.014 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] itīva tad gṛham abhigamya śobhanaṃ ; savismayo nagam iva cāruśobhanam / punaś ca tat paramasugandhi sundaraṃ ; himātyaye nagam iva cārukandaram // 5.006.015 rucirā [13: jBsjg] tataḥ sa tāṃ kapir abhipatya pūjitāṃ ; caran purīṃ daśamukhabāhupālitām / adṛśya tāṃ janakasutāṃ supūjitāṃ ; suduḥkhitāṃ patiguṇaveganirjitām // 5.006.016 rucirā [13: jBsjg] tatas tadā bahuvidhabhāvitātmanaḥ ; kṛtātmano janakasutāṃ suvartmanaḥ / apaśyato 'bhavad atiduḥkhitaṃ manaḥ ; sucakṣuṣaḥ pravicarato mahātmanaḥ // 5.006.017 rucirā [13: jBsjg] tasyālayavariṣṭhasya madhye vipulam āyatam / dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ // 5.007.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat / bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam // 5.007.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārgamāṇas tu vaidehīṃ sītām āyatalocanām / sarvataḥ paricakrāma hanūmān arisūdanaḥ // 5.007.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturviṣāṇair dviradais triviṣāṇais tathaiva ca / parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ // 5.007.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rākṣasībhiś ca patnībhī rāvaṇasya niveśanam / āhṛtābhiś ca vikramya rājakanyābhir āvṛtam // 5.007.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam / vāyuvegasamādhūtaṃ pannagair iva sāgaram // 5.007.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane / sā rāvaṇagṛhe sarvā nityam evānapāyinī // 5.007.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā ca rājñaḥ kuberasya yamasya varuṇasya ca / tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha // 5.007.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam / bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ // 5.007.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā / vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam // 5.007.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pareṇa tapasā lebhe yat kuberaḥ pitāmahāt / kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ // 5.007.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ / sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā // 5.007.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) merumandarasaṃkāśair ullikhadbhir ivāmbaram / kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam // 5.007.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā / hemasopānasaṃyuktaṃ cārupravaravedikam // 5.007.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api / indranīlamahānīlamaṇipravaravedikam // 5.007.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ // 5.007.015.2 anuṣṭubh (ardham eva: pathyā) tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam / divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam // 5.007.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam / ita ehīty uvāceva tatra yatra sa rāvaṇaḥ // 5.007.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām / rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam // 5.007.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇisopānavikṛtāṃ hemajālavirājitām / sphāṭikair āvṛtatalāṃ dantāntaritarūpikām // 5.007.019 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) muktābhiś ca pravālaiś ca rūpyacāmīkarair api / vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām // 5.007.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ / stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva // 5.007.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā / pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm // 5.007.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāditāṃ mattavihagair divyagandhādhivāsitām / parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām // 5.007.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām / citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām // 5.007.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm / tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva // 5.007.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ / tarpayām āsa māteva tadā rāvaṇapālitā // 5.007.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet / siddhir veyaṃ parā hi syād ity amanyata mārutiḥ // 5.007.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān / dhūrtān iva mahādhūrtair devanena parājitān // 5.007.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpānāṃ ca prakāśena tejasā rāvaṇasya ca / arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata // 5.007.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam / sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam // 5.007.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam / krīḍitvoparataṃ rātrau suṣvāpa balavat tadā // 5.007.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam / niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat // 5.007.032 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ / apaśyat padmagandhīni vadanāni suyoṣitām // 5.007.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye / punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā // 5.007.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ / ambujānīva phullāni prārthayanti punaḥ punaḥ // 5.007.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti vāmanyata śrīmān upapattyā mahākapiḥ / mene hi guṇatas tāni samāni salilodbhavaiḥ // 5.007.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tasya śuśubhe śālā tābhiḥ strībhir virājitā / śāradīva prasannā dyaus tārābhir abhiśobhitā // 5.007.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ / yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ // 5.007.038 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ / imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā // 5.007.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām / prabhāvarṇaprasādāś ca virejus tatra yoṣitām // 5.007.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ / pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ // 5.007.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ / pārśve galitahārāś ca kāś cit paramayoṣitaḥ // 5.007.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ / vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ // 5.007.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ / gajendramṛditāḥ phullā latā iva mahāvane // 5.007.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ / haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām // 5.007.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ / hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan // 5.007.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ / āpagā iva tā rejur jaghanaiḥ pulinair iva // 5.007.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ / bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ // 5.007.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ / babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ // 5.007.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ / upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ // 5.007.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ / nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire // 5.007.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām / mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām // 5.007.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ / tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā // 5.007.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ / mukhāni sma sapatnīnām upājighran punaḥ punaḥ // 5.007.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ / asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā // 5.007.055 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ / aṃśukāni ca ramyāṇi pramadās tatra śiśyire // 5.007.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam / aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau // 5.007.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ / parasparaniviṣṭāṅgyo madasnehavaśānugāḥ // 5.007.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ / ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ // 5.007.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyabhujasūtreṇa strīmālāgrathitā hi sā / māleva grathitā sūtre śuśubhe mattaṣaṭpadā // 5.007.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latānāṃ mādhave māsi phullānāṃ vāyusevanāt / anyonyamālāgrathitaṃ saṃsaktakusumoccayam // 5.007.061 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vyativeṣṭitasuskantham anyonyabhramarākulam / āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat // 5.007.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā / vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām // 5.007.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ / jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva // 5.007.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ / rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ // 5.007.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tatra kā cit pramadā prasahya ; vīryopapannena guṇena labdhā / na cānyakāmāpi na cānyapūrvā ; vinā varārhāṃ janakātmajāṃ tu // 5.007.066 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na cākulīnā na ca hīnarūpā ; nādakṣiṇā nānupacāra yuktā / bhāryābhavat tasya na hīnasattvā ; na cāpi kāntasya na kāmanīyā // 5.007.067 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] babhūva buddhis tu harīśvarasya ; yadīdṛśī rāghavadharmapatnī / imā yathā rākṣasarājabhāryāḥ ; sujātam asyeti hi sādhubuddheḥ // 5.007.068 upendravajrā [11: jtjgg] punaś ca so 'cintayad ārtarūpo ; dhruvaṃ viśiṣṭā guṇato hi sītā / athāyam asyāṃ kṛtavān mahātmā ; laṅkeśvaraḥ kaṣṭam anāryakarma // 5.007.069 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam / avekṣamāṇo hanumān dadarśa śayanāsanam // 5.008.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasya caikatame deśe so 'gryamālyavibhūṣitam / dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham // 5.008.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālavyajanahastābhir vījyamānaṃ samantataḥ / gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam // 5.008.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paramāstaraṇāstīrṇam āvikājinasaṃvṛtam / dāmabhir varamālyānāṃ samantād upaśobhitam // 5.008.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam / lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ // 5.008.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lohitenānuliptāṅgaṃ candanena sugandhinā / saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam // 5.008.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam / savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram // 5.008.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krīḍitvoparataṃ rātrau varābharaṇabhūṣitam / priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham // 5.008.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ / bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam // 5.008.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ / āsādya paramodvignaḥ so 'pāsarpat subhītavat // 5.008.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athārohaṇam āsādya vedikāntaram āśritaḥ / suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ // 5.008.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśubhe rākṣasendrasya svapataḥ śayanottamam / gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat // 5.008.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ / vikṣiptau rākṣasendrasya bhujāv indradhvajopamau // 5.008.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) airāvataviṣāṇāgrair āpīḍitakṛtavraṇau / vajrollikhitapīnāṃsau viṣṇucakraparikṣitau // 5.008.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pīnau samasujātāṃsau saṃgatau balasaṃyutau / sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau // 5.008.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃhatau parighākārau vṛttau karikaropamau / vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau // 5.008.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaśakṣatajakalpena suśītena sugandhinā / candanena parārdhyena svanuliptau svalaṃkṛtau // 5.008.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttamastrīvimṛditau gandhottamaniṣevitau / yakṣapannagagandharvadevadānavarāviṇau // 5.008.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dadarśa sa kapis tasya bāhū śayanasaṃsthitau / mandarasyāntare suptau mahārhī ruṣitāv iva // 5.008.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ / śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ // 5.008.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ / mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ // 5.008.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya rākṣasasiṃhasya niścakrāma mukhān mahān / śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham // 5.008.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktāmaṇivicitreṇa kāñcanena virājatā / mukuṭenāpavṛttena kuṇḍalojjvalitānanam // 5.008.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raktacandanadigdhena tathā hāreṇa śobhitā / pīnāyataviśālena vakṣasābhivirājitam // 5.008.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam / mahārheṇa susaṃvītaṃ pītenottamavāsasā // 5.008.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat / gāṅge mahati toyānte prasutamiva kuñjaram // 5.008.026 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam / prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva // 5.008.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādamūlagatāś cāpi dadarśa sumahātmanaḥ / patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe // 5.008.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ / amlānamālyābharaṇā dadarśa hariyūthapaḥ // 5.008.029 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ / varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ // 5.008.030 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām / dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca // 5.008.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ / virarāja vimānaṃ tan nabhas tārāgaṇair iva // 5.008.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ / teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ // 5.008.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate / mahānadīprakīrṇeva nalinī potam āśritā // 5.008.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā / prasuptā bhāminī bhāti bālaputreva vatsalā // 5.008.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī / cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī // 5.008.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā cid aṃśaṃ pariṣvajya suptā kamalalocanā / nidrāvaśam anuprāptā sahakānteva bhāminī // 5.008.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ / mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā // 5.008.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhujapārśvāntarasthena kakṣageṇa kṛśodarī / paṇavena sahānindyā suptā madakṛtaśramā // 5.008.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā / prasuptā taruṇaṃ vatsam upagūhyeva bhāminī // 5.008.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam / kṛtvā kamalapatrākṣī prasuptā madamohitā // 5.008.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalaśīm apaviddhyānyā prasuptā bhāti bhāminī / vasante puṣpaśabalā māleva parimārjitā // 5.008.042 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau / upagūhyābalā suptā nidrābalaparājitā // 5.008.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyā kamalapatrākṣī pūrṇendusadṛśānanā / anyām āliṅgya suśroṇī prasuptā madavihvalā // 5.008.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātodyāni vicitrāṇi pariṣvajya varastriyaḥ / nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva // 5.008.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsām ekāntavinyaste śayānāṃ śayane śubhe / dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam // 5.008.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām / vibhūṣayantīm iva ca svaśriyā bhavanottamam // 5.008.047 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm / kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm // 5.008.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ / tarkayām āsa sīteti rūpayauvanasaṃpadā // 5.008.049.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harṣeṇa mahatā yukto nananda hariyūthapaḥ // 5.008.049.2 anuṣṭubh (ardham eva: pathyā) āshpoṭayām āsa cucumba pucchaṃ ; nananda cikrīḍa jagau jagāma / stambhān arohan nipapāta bhūmau ; nidarśayan svāṃ prakṛtiṃ kapīnām // 5.008.050 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā / jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ // 5.009.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rāmeṇa viyuktā sā svaptum arhati bhāminī / na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum // 5.009.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyaṃ naram upasthātuṃ surāṇām api ceśvaram / na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api // 5.009.003.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyeyam iti niścitya pānabhūmau cacāra saḥ // 5.009.003.2 anuṣṭubh (ardham eva: pathyā) krīḍitenāparāḥ klāntā gītena ca tathā parāḥ / nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā // 5.009.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ / tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ // 5.009.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ / rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā // 5.009.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśakālābhiyuktena yuktavākyābhidhāyinā / ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ // 5.009.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ / goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ // 5.009.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam / kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ // 5.009.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ / dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe // 5.009.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ / tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ // 5.009.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān / dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā // 5.009.012 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) varāhavārdhrāṇasakān dadhisauvarcalāyutān / śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata // 5.009.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān / mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān // 5.009.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca // 5.009.014.2 anuṣṭubh (ardham eva: pathyā) tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ / hāra nūpurakeyūrair apaviddhair mahādhanaiḥ // 5.009.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pānabhājanavikṣiptaiḥ phalaiś ca vividhair api / kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam // 5.009.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ / pānabhūmir vinā vahniṃ pradīptevopalakṣyate // 5.009.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ / māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak // 5.009.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api / śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ // 5.009.019.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak // 5.009.019.2 anuṣṭubh (ardham eva: na-vipulā) saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ / hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api // 5.009.020.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā // 5.009.020.2 anuṣṭubh (ardham eva: pathyā) rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca / pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha // 5.009.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'paśyac chātakumbhāni śīdhor maṇimayāni ca / rājatāni ca pūrṇāni bhājanāni mahākapiḥ // 5.009.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ / kva cin naiva prapītāni pānāni sa dadarśa ha // 5.009.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ / kva cid annāvaśeṣāṇi paśyan vai vicacāra ha // 5.009.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ / kva cit saṃpṛktamālyāni jalāni ca phalāni ca // 5.009.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ / parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ // 5.009.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā cic ca vastram anyasyā apahṛtyopaguhya ca / upagamyābalā suptā nidrābalaparājitā // 5.009.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam / nātyarthaṃ spandate citraṃ prāpya mandam ivānilam // 5.009.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candanasya ca śītasya śīdhor madhurasasya ca / vividhasya ca mālyasya puṣpasya vividhasya ca // 5.009.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahudhā mārutas tatra gandhaṃ vividham udvahan / snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ // 5.009.030.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravavau surabhir gandho vimāne puṣpake tadā // 5.009.030.2 anuṣṭubh (ardham eva: pathyā) śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ / kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye // 5.009.031 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam / padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi // 5.009.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ / dadarśa sumahātejā na dadarśa ca jānakīm // 5.009.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ / jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ // 5.009.034 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) paradārāvarodhasya prasuptasya nirīkṣaṇam / idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati // 5.009.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī / ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ // 5.009.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya prādurabhūc cintāpunar anyā manasvinaḥ / niścitaikāntacittasya kāryaniścayadarśinī // 5.009.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ / na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate // 5.009.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate / śubhāśubhāsv avasthāsu tac ca me suvyavasthitam // 5.009.039 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nānyatra hi mayā śakyā vaidehī parimārgitum / striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe // 5.009.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya sattvasya yā yonis tasyāṃ tat parimārgyate / na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum // 5.009.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā / rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī // 5.009.042 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) devagandharvakanyāś ca nāgakanyāś ca vīryavān / avekṣamāṇo hanumān naivāpaśyata jānakīm // 5.009.043 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ / apakramya tadā vīraḥ pradhyātum upacakrame // 5.009.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya madhye bhavanasya vānaro ; latāgṛhāṃś citragṛhān niśāgṛhān / jagāma sītāṃ prati darśanotsuko ; na caiva tāṃ paśyati cārudarśanām // 5.010.001 vaṃśastha [12: jtjr] sa cintayām āsa tato mahākapiḥ ; priyām apaśyan raghunandanasya tām / dhruvaṃ nu sītā mriyate yathā na me ; vicinvato darśanam eti maithilī // 5.010.002 vaṃśastha [12: jtjr] sā rākṣasānāṃ pravareṇa bālā ; svaśīlasaṃrakṣaṇa tat parā satī / anena nūnaṃ pratiduṣṭakarmaṇā ; hatā bhaved āryapathe pare sthitā // 5.010.003 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) virūparūpā vikṛtā vivarcaso ; mahānanā dīrghavirūpadarśanāḥ / samīkṣya sā rākṣasarājayoṣito ; bhayād vinaṣṭā janakeśvarātmajā // 5.010.004 vaṃśastha [12: jtjr] sītām adṛṣṭvā hy anavāpya pauruṣaṃ ; vihṛtya kālaṃ saha vānaraiś ciram / na me 'sti sugrīvasamīpagā gatiḥ ; sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ // 5.010.005 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ / na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ // 5.010.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ / gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ // 5.010.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām / dhruvaṃ prāyam upeṣyanti kālasya vyativartane // 5.010.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ / gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ // 5.010.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham / bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ // 5.010.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anirvedo hi satataṃ sarvārtheṣu pravartakaḥ / karoti saphalaṃ jantoḥ karma yac ca karoti saḥ // 5.010.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam / adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān // 5.010.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) āpānaśālāvicitās tathā puṣpagṛhāṇi ca / citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca // 5.010.013 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ / iti saṃcintya bhūyo 'pi vicetum upacakrame // 5.010.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api / utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit // 5.010.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan / praviśan niṣpataṃś cāpi prapatann utpatann api // 5.010.016.1 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sarvam apy avakāśaṃ sa vicacāra mahākapiḥ // 5.010.016.2 anuṣṭubh (ardham eva: pathyā) caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate / rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ // 5.010.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ / śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam // 5.010.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasyo vividhākārā virūpā vikṛtās tathā / dṛṣṭā hanūmatā tatra na tu sā janakātmajā // 5.010.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpeṇāpratimā loke varā vidyādhara striyaḥ / dṛṭā hanūmatā tatra na tu rāghavanandinī // 5.010.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ / dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā // 5.010.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ / dṛṣṭā hanūmatā tatra na sā janakanandinī // 5.010.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ / viṣasāda mahābāhur hanūmān mārutātmajaḥ // 5.010.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca / vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat // 5.010.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) avatīrya vimānāc ca hanūmān mārutātmajaḥ / cintām upajagāmātha śokopahatacetanaḥ // 5.010.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ / hanūmān vegavān āsīd yathā vidyudghanāntare // 5.011.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃparikramya hanumān rāvaṇasya niveśanān / adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ // 5.011.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam / na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām // 5.011.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) palvalāni taṭākāni sarāṃsi saritas tathā / nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ // 5.011.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) loḍitā vasudhā sarvā na ca paśyāmi jānakīm // 5.011.004.2 anuṣṭubh (ardham eva: pathyā) iha saṃpātinā sītā rāvaṇasya niveśane / ākhyātā gṛdhrarājena na ca paśyāmi tām aham // 5.011.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu sītātha vaidehī maithilī janakātmajā / upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam // 5.011.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kṣipram utpatato manye sītām ādāya rakṣasaḥ / bibhyato rāmabāṇānām antarā patitā bhavet // 5.011.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā hriyamāṇāyāḥ pathi siddhaniṣevite / manye patitam āryāyā hṛdayaṃ prekṣya sāgaram // 5.011.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca / tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā // 5.011.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upary upari vā nūnaṃ sāgaraṃ kramatas tadā / viveṣṭamānā patitā samudre janakātmajā // 5.011.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ / abandhur bhakṣitā sītā rāvaṇena tapasvinī // 5.011.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā rākṣasendrasya patnībhir asitekṣaṇā / aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati // 5.011.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam / rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā // 5.011.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī / vilapya bahu vaidehī nyastadehā bhaviṣyati // 5.011.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā nihitā manye rāvaṇasya niveśane / nūnaṃ lālapyate mandaṃ pañjarastheva śārikā // 5.011.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janakasya kule jātā rāmapatnī sumadhyamā / katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet // 5.011.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā / rāmasya priyabhāryasya na nivedayituṃ kṣamam // 5.011.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivedyamāne doṣaḥ syād doṣaḥ syād anivedane / kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me // 5.011.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim / bhaved iti matiṃ bhūyo hanumān pravicārayan // 5.011.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ / gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati // 5.011.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati / praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam // 5.011.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ / kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau // 5.011.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam / na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam // 5.011.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam / sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati // 5.011.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ / bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ // 5.011.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati / bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati // 5.011.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ / kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ // 5.011.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ / rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam // 5.011.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durmanā vyathitā dīnā nirānandā tapasvinī / pīḍitā bhartṛśokena rumā tyakṣyati jīvitam // 5.011.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālijena tu duḥkhena pīḍitā śokakarśitā / pañcatvagamane rājñas tārāpi na bhaviṣyati // 5.011.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātāpitror vināśena sugrīva vyasanena ca / kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam // 5.011.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartṛjena tu śokena abhibhūtā vanaukasaḥ / śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca // 5.011.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāntvenānupradānena mānena ca yaśasvinā / lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ // 5.011.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vaneṣu na śaileṣu na nirodheṣu vā punaḥ / krīḍām anubhaviṣyanti sametya kapikuñjarāḥ // 5.011.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ / śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca // 5.011.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā / upavāsam atho śastraṃ pracariṣyanti vānarāḥ // 5.011.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghoram ārodanaṃ manye gate mayi bhaviṣyati / ikṣvākukulanāśaś ca nāśaś caiva vanaukasām // 5.011.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ / na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā // 5.011.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayy agacchati cehasthe dharmātmānau mahārathau / āśayā tau dhariṣyete vanarāś ca manasvinaḥ // 5.011.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastādāno mukhādāno niyato vṛkṣamūlikaḥ / vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām // 5.011.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgarānūpaje deśe bahumūlaphalodake / citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam // 5.011.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ / śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca // 5.011.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ / samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm // 5.011.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sujātamūlā subhagā kīrtimālāyaśasvinī / prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ // 5.011.044 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ / netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām // 5.011.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadītaḥ pratigacchāmi sītām anadhigamya tām / aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati // 5.011.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināśe bahavo doṣā jīvan prāpnoti bhadrakam / tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ // 5.011.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ / nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ // 5.011.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam / kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati // 5.011.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athavainaṃ samutkṣipya upary upari sāgaram / rāmāyopahariṣyāmi paśuṃ paśupater iva // 5.011.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti cintā samāpannaḥ sītām anadhigamya tām / dhyānaśokā parītātmā cintayām āsa vānaraḥ // 5.011.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm / tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ // 5.011.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham / apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān // 5.011.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihaiva niyatāhāro vatsyāmi niyatendriyaḥ / na matkṛte vinaśyeyuḥ sarve te naravānarāḥ // 5.011.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokavanikā cāpi mahatīyaṃ mahādrumā / imām abhigamiṣyāmi na hīyaṃ vicitā mayā // 5.011.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca / namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ // 5.011.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jitvā tu rākṣasān devīm ikṣvākukulanandinīm / saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine // 5.011.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ / udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ // 5.011.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) namo 'stu rāmāya salakṣmaṇāya ; devyai ca tasyai janakātmajāyai / namo 'stu rudrendrayamānilebhyo ; namo 'stu candrārkamarudgaṇebhyaḥ // 5.011.059 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ / diśaḥ sarvāḥ samālokya aśokavanikāṃ prati // 5.011.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā manasā pūrvam aśokavanikāṃ śubhām / uttaraṃ cintayām āsa vānaro mārutātmajaḥ // 5.011.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā / aśokavanikā cintyā sarvasaṃskārasaṃskṛtā // 5.011.062 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān / bhagavān api sarvātmā nātikṣobhaṃ pravāyati // 5.011.063 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca / siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha // 5.011.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmā svayambhūr bhagavān devāś caiva diśantu me / siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt // 5.011.065 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) varuṇaḥ pāśahastaś ca somādityai tathaiva ca / aśvinau ca mahātmānau marutaḥ sarva eva ca // 5.011.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ / dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ // 5.011.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad unnasaṃ pāṇḍuradantam avraṇaṃ ; śucismitaṃ padmapalāśalocanam / drakṣye tad āryāvadanaṃ kadā nv ahaṃ ; prasannatārādhipatulyadarśanam // 5.011.068 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) kṣudreṇa pāpena nṛśaṃsakarmaṇā ; sudāruṇālāṃkṛtaveṣadhāriṇā / balābhibhūtā abalā tapasvinī ; kathaṃ nu me dṛṣṭapathe 'dya sā bhavet // 5.011.069 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sa muhūrtam iva dhyatvā manasā cādhigamya tām / avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ // 5.012.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ / puṣpitāgrān vasantādau dadarśa vividhān drumān // 5.012.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān / uddālakān nāgavṛkṣāṃś cūtān kapimukhān api // 5.012.003 anuṣṭubh (1,2: ma-vipulā, 3,4: ra-vipulā) athāmravaṇasaṃchannāṃ latāśatasamāvṛtām / jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām // 5.012.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praviṣya vicitrāṃ tāṃ vihagair abhināditām / rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām // 5.012.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām / uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ // 5.012.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ / kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām // 5.012.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭamanuje kale mṛgapakṣisamākule / mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām // 5.012.008 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) mārgamāṇo varārohāṃ rājaputrīm aninditām / sukhaprasuptān vihagān bodhayām āsa vānaraḥ // 5.012.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ / anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ // 5.012.010 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ / aśokavanikāmadhye yathā puṣpamayo giriḥ // 5.012.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim / dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire // 5.012.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ / rarāja vasudhā tatra pramadeva vibhūṣitā // 5.012.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tarasvinā te taravas tarasābhiprakampitāḥ / kusumāni vicitrāṇi sasṛjuḥ kapinā tadā // 5.012.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ / nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ // 5.012.015 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) hanūmatā vegavatā kampitās te nagottamāḥ / puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ // 5.012.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ / babhūvur agamāḥ sarve māruteneva nirdhutāḥ // 5.012.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vidhūtakeśī yuvatir yathā mṛditavarṇikā / niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā // 5.012.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā / babhūvāśokavanikā prabhagnavarapādapā // 5.012.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ / yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ // 5.012.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ / tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ // 5.012.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā / mahārhair maṇisopānair upapannās tatas tataḥ // 5.012.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ / kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ // 5.012.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) phullapadmotpalavanāś cakravākopakūjitāḥ / natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ // 5.012.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ / amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ // 5.012.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latāśatair avatatāḥ santānakasamāvṛtāḥ / nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ // 5.012.026 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim / vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam // 5.012.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam / dadarśa kapiśārdūlo ramyaṃ jagati parvatam // 5.012.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ / aṅkād iva samutpatya priyasya patitāṃ priyām // 5.012.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jale nipatitāgraiś ca pādapair upaśobhitām / vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ // 5.012.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ / prasannām iva kāntasya kāntāṃ punar upasthitām // 5.012.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ / dadarśa kapiśārdūlo hanumān mārutātmajaḥ // 5.012.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā / maṇipravarasopānāṃ muktāsikataśobhitām // 5.012.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām / prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā // 5.012.034.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām // 5.012.034.2 anuṣṭubh (ardham eva: pathyā) ye ke cit pādapās tatra puṣpopagaphalopagāḥ / sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ // 5.012.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām / kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ // 5.012.036 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca / suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān // 5.012.037 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ / amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ // 5.012.038 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāṃ kāñcanais tarugaṇair mārutena ca vījitām / kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat // 5.012.039 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām / tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām // 5.012.040 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ito drakṣyāmi vaidehīṃ rāma darśanalālasām / itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā // 5.012.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ / campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā // 5.012.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā / imāṃ sā rāmamahiṣī nūnam eṣyati jānakī // 5.012.043 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sā rāma rāmamahiṣī rāghavasya priyā sadā / vanasaṃcārakuśalā nūnam eṣyati jānakī // 5.012.044 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā / vanam eṣyati sā ceha rāmacintānukarśitā // 5.012.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaśokābhisaṃtaptā sā devī vāmalocanā / vanavāsaratā nityam eṣyate vanacāriṇī // 5.012.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā / rāmasya dayitā bhāryā janakasya sutā satī // 5.012.047 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī / nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī // 5.012.048 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasyāś cāpy anurūpeyam aśokavanikā śubhā / śubhā yā pārthivendrasya patnī rāmasya saṃmitā // 5.012.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi jivati sā devī tārādhipanibhānanā / āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm // 5.012.050 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) evaṃ tu matvā hanumān mahātmā ; pratīkṣamāṇo manujendrapatnīm / avekṣamāṇaś ca dadarśa sarvaṃ ; supuṣpite parṇaghane nilīnaḥ // 5.012.051 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm / avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata // 5.013.001 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) santāna kalatābhiś ca pādapair upaśobhitām / divyagandharasopetāṃ sarvataḥ samalaṃkṛtām // 5.013.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām / harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām // 5.013.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanotpalapadmābhir vāpībhir upaśobhitām / bahvāsanakuthopetāṃ bahubhūmigṛhāyutām // 5.013.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ / puṣpitānām aśokānāṃ śriyā sūryodayaprabhām // 5.013.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradīptām iva tatrastho mārutiḥ samudaikṣata / niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt // 5.013.006.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ // 5.013.006.2 anuṣṭubh (ardham eva: bha-vipulā) āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ / puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm // 5.013.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ / sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ // 5.013.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā / vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ // 5.013.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ / nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ // 5.013.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā / ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam // 5.013.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam / puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā // 5.013.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ / nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ // 5.013.013 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) anekagandhapravahaṃ puṇyagandhaṃ manoramam / śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam // 5.013.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ / sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam // 5.013.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram / pravālakṛtasopānaṃ taptakāñcanavedikam // 5.013.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā / vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram // 5.013.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām / upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ // 5.013.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa śuklapakṣādau candrarekhām ivāmalām // 5.013.018.2 anuṣṭubh (ardham eva: pathyā) mandaprakhyāyamānena rūpeṇa ruciraprabhām / pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ // 5.013.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pītenaikena saṃvītāṃ kliṣṭenottamavāsasā / sapaṅkām analaṃkārāṃ vipadmām iva padminīm // 5.013.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm / graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm // 5.013.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca / śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām // 5.013.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam / svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva // 5.013.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā / sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām // 5.013.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām / tarkayām āsa sīteti kāraṇair upapādibhiḥ // 5.013.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hriyamāṇā tadā tena rakṣasā kāmarūpiṇā / yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā // 5.013.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām / kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ // 5.013.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām / sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā // 5.013.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva / bhūmau sutanum āsīnāṃ niyatām iva tāpasīm // 5.013.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva / śokajālena mahatā vitatena na rājatīm // 5.013.030 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ / tāṃ smṛtīm iva saṃdighdām ṛddhiṃ nipatitām iva // 5.013.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihatām iva ca śraddhām āśāṃ pratihatām iva / sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva // 5.013.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhūtenāpavādena kīrtiṃ nipatitām iva / rāmoparodhavyathitāṃ rakṣoharaṇakarśitām // 5.013.033 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ / bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā // 5.013.034.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ // 5.013.034.2 anuṣṭubh (ardham eva: pathyā) malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām / prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām // 5.013.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu / āmnāyānām ayogena vidyāṃ praśithilām iva // 5.013.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām / saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām // 5.013.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām / tarkayām āsa sīteti kāraṇair upapādayan // 5.013.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat / tāny ābharaṇajālāni gātraśobhīny alakṣayat // 5.013.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau / maṇividrumacitrāṇi hasteṣv ābharaṇāni ca // 5.013.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śyāmāni cirayuktatvāt tathā saṃsthānavanti ca / tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat // 5.013.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yāny avahīnāni tāny ahaṃ nopalakṣaye / yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ // 5.013.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham / uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ // 5.013.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale / anayaivāpaviddhāni svanavanti mahānti ca // 5.013.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram / tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat // 5.013.045 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā / pranaṣṭāpi satī yasya manaso na praṇaśyati // 5.013.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate / kāruṇyenānṛśaṃsyena śokena madanena ca // 5.013.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ / patnī naṣṭeti śokena priyeti madanena ca // 5.013.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam / rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā // 5.013.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam / teneyaṃ sa ca dharmātmā muhūrtam api jīvati // 5.013.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm / sītāṃ vinā mahābāhur muhūrtam api jīvati // 5.013.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ / jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum // 5.013.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ / guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat // 5.014.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ / sītām āśritya tejasvī hanumān vilalāpa ha // 5.014.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānyā guruvinītasya lakṣmaṇasya gurupriyā / yadi sītāpi duḥkhārtā kālo hi duratikramaḥ // 5.014.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ / nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame // 5.014.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām / rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā // 5.014.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam / jagāma manasā rāmaṃ vacanaṃ cedam abravīt // 5.014.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyā hetor viśālākṣyā hato vālī mahābalaḥ / rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ // 5.014.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ / vane rāmeṇa vikramya mahendreṇeva śambaraḥ // 5.014.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / nihatāni janasthāne śarair agniśikhopamaiḥ // 5.014.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ / dūṣaṇaś ca mahātejā rāmeṇa viditātmanā // 5.014.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam / asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam // 5.014.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ / asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā // 5.014.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet / asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ // 5.014.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā / trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām // 5.014.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ / sutā janakarājasya sītā bhartṛdṛḍhavratā // 5.014.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utthitā medinīṃ bhittvā kṣetre halamukhakṣate / padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ // 5.014.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ / snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī // 5.014.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmajñasya kṛtajñasya rāmasya viditātmanaḥ / iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā // 5.014.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvān bhogān parityajya bhartṛsnehabalāt kṛtā / acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam // 5.014.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā / yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā // 5.014.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī / sahate yātanām etām anarthānām abhāginī // 5.014.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ / rāvaṇena pramathitāṃ prapām iva pipāsitaḥ // 5.014.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati / rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm // 5.014.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmabhogaiḥ parityaktā hīnā bandhujanena ca / dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī // 5.014.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān / ekasthahṛdayā nūnaṃ rāmam evānupaśyati // 5.014.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api / eṣā hi rahitā tena śobhanārhā na śobhate // 5.014.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ / dhārayaty ātmano dehaṃ na duḥkhenāvasīdati // 5.014.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imām asitakeśāntāṃ śatapatranibhekṣaṇām / sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ // 5.014.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣitikṣamā puṣkarasaṃnibhākṣī ; yā rakṣitā rāghavalakṣmaṇābhyām / sā rākṣasībhir vikṛtekṣaṇābhiḥ ; saṃrakṣyate saṃprati vṛkṣamūle // 5.014.029 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] himahatanalinīva naṣṭaśobhā ; vyasanaparamparayā nipīḍyamānā / sahacararahiteva cakravākī ; janakasutā kṛpaṇāṃ daśāṃ prapannā // 5.014.030 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 asyā hi puṣpāvanatāgraśākhāḥ ; śokaṃ dṛḍhaṃ vai janayaty aśokāḥ / himavyapāyena ca mandaraśmir ; abhyutthito naikasahasraraśmiḥ // 5.014.031 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity evam arthaṃ kapir anvavekṣya ; sīteyam ity eva niviṣṭabuddhiḥ / saṃśritya tasmin niṣasāda vṛkṣe ; balī harīṇām ṛṣabhas tarasvī // 5.014.032 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam / prajagāma nabhaś candro haṃso nīlam ivodakam // 5.015.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ / candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam // 5.015.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām / śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi // 5.015.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ / sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ // 5.015.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā / akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām // 5.015.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atikāyottamāṅgīṃ ca tanudīrghaśirodharām / dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm // 5.015.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lambakarṇalalāṭāṃ ca lambodarapayodharām / lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām // 5.015.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā / karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām // 5.015.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ / kālāyasamahāśūlakūṭamudgaradhāriṇīḥ // 5.015.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ / gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ // 5.015.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ / gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ // 5.015.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāsā atināsāś ca tiryan nāsā vināsikāḥ / gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ // 5.015.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastipādā mahāpādā gopādāḥ pādacūlikāḥ / atimātraśirogrīvā atimātrakucodarīḥ // 5.015.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atimātrāsya netrāś ca dīrghajihvānakhās tathā / ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ // 5.015.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ / śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ // 5.015.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ / pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ // 5.015.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ / tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ // 5.015.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) skandhavantam upāsīnāḥ parivārya vanaspatim / tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām // 5.015.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām / niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām // 5.015.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva / cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām // 5.015.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām / rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām // 5.015.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva / candralekhāṃ payodānte śāradābhrair ivāvṛtām // 5.015.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm / sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe // 5.015.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokavanikāmadhye śokasāgaram āplutām / tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm // 5.015.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa hanumān devīṃ latām akusumām iva / sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā // 5.015.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca / malinena tu vastreṇa parikliṣṭena bhāminīm // 5.015.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ / tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā // 5.015.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rakṣitāṃ svena śīlena sītām asitalocanām / tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām // 5.015.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ / dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ // 5.015.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām / tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm // 5.015.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm / harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām // 5.015.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mumoca hanumāṃs tatra namaś cakre ca rāghavam / namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān // 5.015.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat // 5.015.033 anuṣṭubh (ardham eva: pathyā) tathā viprekṣamāṇasya vanaṃ puṣpitapādapam / vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat // 5.016.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām / śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām // 5.016.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ / prābodhyata mahābāhur daśagrīvo mahābalaḥ // 5.016.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān / srastamālyāmbaradharo vaidehīm anvacintayat // 5.016.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ / na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum // 5.016.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa sarvābharaṇair yukto bibhrac chriyam anuttamām / tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ // 5.016.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām / sadāmadaiś ca vihagair vicitrāṃ paramādbhutām // 5.016.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ / vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ // 5.016.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām / aśokavanikām eva prāviśat saṃtatadrumām // 5.016.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat / mahendram iva paulastyaṃ devagandharvayoṣitaḥ // 5.016.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ / bālavyajanahastāś ca tālavṛntāni cāparāḥ // 5.016.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ / maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ // 5.016.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī / dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā // 5.016.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham / sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau // 5.016.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ / anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva // 5.016.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam / śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ // 5.016.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ cāpratimakarmāṇam acintyabalapauruṣam / dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ // 5.016.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpikābhir anekābhiḥ samantād avabhāsitam / gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ // 5.016.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam / samakṣam iva kandarpam apaviddha śarāsanam // 5.016.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mathitāmṛtaphenābham arajo vastram uttamam / salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade // 5.016.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ / samīpam upasaṃkrāntaṃ nidhyātum upacakrame // 5.016.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ / rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ // 5.016.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ / tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam // 5.016.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ / tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ // 5.016.024 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vṛtaḥ paramanārībhis tārābhir iva candramāḥ / taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ // 5.016.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ / avapluto mahātejā hanūmān mārutātmajaḥ // 5.016.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā / patraguhyāntare sakto hanūmān saṃvṛto 'bhavat // 5.016.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm / didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ // 5.016.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn eva tataḥ kāle rājaputrī tv aninditā / rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam // 5.017.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam / prāvepata varārohā pravāte kadalī yathā // 5.017.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau / upaviṣṭā viśālākṣī rudantī varavarṇinī // 5.017.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ / dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave // 5.017.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām / chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ // 5.017.005.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām // 5.017.005.2 anuṣṭubh (ardham eva: pathyā) samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ / saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ // 5.017.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām / duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām // 5.017.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva / dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā // 5.017.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛttaśīle kule jātām ācāravati dhārmike / punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule // 5.017.009 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sannām iva mahākīrtiṃ śraddhām iva vimānitām / prajñām iva parikṣīṇām āśāṃ pratihatām iva // 5.017.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyatīm iva vidhvastām ājñāṃ pratihatām iva / dīptām iva diśaṃ kāle pūjām apahṛtām iva // 5.017.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padminīm iva vidhvastāṃ hataśūrāṃ camūm iva / prabhām iva tapodhvastām upakṣīṇām ivāpagām // 5.017.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva / paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām // 5.017.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām / hastihastaparāmṛṣṭām ākulāṃ padminīm iva // 5.017.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva / parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva // 5.017.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām / tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām // 5.017.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītāmālitāṃ stambhe yūthapena vinākṛtām / niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva // 5.017.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekayā dīrghayā veṇyā śobhamānām ayatnataḥ / nīlayā nīradāpāye vanarājyā mahīm iva // 5.017.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upavāsena śokena dhyānena ca bhayena ca / parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām // 5.017.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva / bhāvena raghumukhyasya daśagrīvaparābhavam // 5.017.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) samīkṣamāṇāṃ rudatīm aninditāṃ ; supakṣmatāmrāyataśuklalocanām / anuvratāṃ rāmam atīva maithilīṃ ; pralobhayām āsa vadhāya rāvaṇaḥ // 5.017.021 vaṃśastha [12: jtjr] sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm / sākārair madhurair vākyair nyadarśayata rāvaṇaḥ // 5.018.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram / adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi // 5.018.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye / sarvāṅgaguṇasaṃpanne sarvalokamanohare // 5.018.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ / vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam // 5.018.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ / gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā // 5.018.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili / kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām // 5.018.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devi neha bhayaṃ kāryaṃ mayi viśvasihi priye / praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā // 5.018.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaveṇī dharāśayyā dhyānaṃ malinam ambaram / asthāne 'py upavāsaś ca naitāny aupayikāni te // 5.018.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitrāṇi ca mālyāni candanāny agarūṇi ca / vividhāni ca vāsāṃsi divyāny ābharaṇāni ca // 5.018.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahārhāṇi ca pānāni yānāni śayanāni ca / gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili // 5.018.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam / māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe // 5.018.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate / yad atītaṃ punar naiti srotaḥ śīghram apām iva // 5.018.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt / na hi rūpopamā tv anyā tavāsti śubhadarśane // 5.018.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ samāsādya vaidehi rūpayauvanaśālinīm / kaḥ pumān ativarteta sākṣād api pitāmahaḥ // 5.018.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane / tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate // 5.018.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhava maithili bhāryā me moham enaṃ visarjaya / bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava // 5.018.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokebhyo yāni ratnāni saṃpramathyāhṛtāni me / tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te // 5.018.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm / janakāya pradāsyāmi tava hetor vilāsini // 5.018.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet / paśya me sumahad vīryam apratidvandvam āhave // 5.018.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ / aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ // 5.018.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iccha māṃ kriyatām adya pratikarma tavottamam / saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca // 5.018.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā // 5.018.021.2 anuṣṭubh (ardham eva: pathyā) pratikarmābhisaṃyuktā dākṣiṇyena varānane / bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca // 5.018.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca // 5.018.022.2 anuṣṭubh (ardham eva: pathyā) lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca / matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava // 5.018.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me / kiṃ kariṣyasi rāmeṇa subhage cīravāsasā // 5.018.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikṣiptavijayo rāmo gataśrīr vanagocaraḥ / vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā // 5.018.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate / puro balākair asitair meghair jyotsnām ivāvṛtām // 5.018.026 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ / hiraṇyakaśipuḥ kīrtim indrahastagatām iva // 5.018.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cārusmite cārudati cārunetre vilāsini / mano harasi me bhīru suparṇaḥ pannagaṃ yathā // 5.018.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām / tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham // 5.018.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ / yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki // 5.018.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama hy asitakeśānte trailokyapravarāḥ striyaḥ / tās tvāṃ paricariṣyanti śriyam apsaraso yathā // 5.018.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāni vaiśravaṇe subhru ratnāni ca dhanāni ca / tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham // 5.018.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rāmas tapasā devi na balena na vikramaiḥ / na dhanena mayā tulyas tejasā yaśasāpi vā // 5.018.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) piba vihara ramasva bhuṅkṣva bhogān ; dhananicayaṃ pradiśāmi medinīṃ ca / mayi lala lalane yathāsukhaṃ tvaṃ ; tvayi ca sametya lalantu bāndhavās te // 5.018.034 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 kusumitatarujālasaṃtatāni ; bhramarayutāni samudratīrajāni / kanakavimalahārabhūṣitāṅgī ; vihara mayā saha bhīru kānanāni // 5.018.035 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ / ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ // 5.019.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhārtā rudatī sītā vepamānā tapasvinī / cintayantī varārohā patim eva pativratā // 5.019.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā / nivartaya mano mattaḥ svajane kriyatāṃ manaḥ // 5.019.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt / akāryaṃ na mayā kāryam ekapatnyā vigarhitam // 5.019.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā // 5.019.004.2 anuṣṭubh (ardham eva: pathyā) evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī / rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt // 5.019.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāham aupayikī bhāryā parabhāryā satī tava / sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara // 5.019.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tava tathānyeṣāṃ rakṣyā dārā niśācara / ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām // 5.019.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam / nayanti nikṛtiprajñāṃ paradārāḥ parābhavam // 5.019.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha santo na vā santi sato vā nānuvartase / vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ // 5.019.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṛtātmānam āsādya rājānam anaye ratam / samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca // 5.019.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā / aparādhāt tavaikasya nacirād vinaśiṣyati // 5.019.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ / abhinandanti bhūtāni vināśe pāpakarmaṇaḥ // 5.019.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ / diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ // 5.019.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā / ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā // 5.019.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upadhāya bhujaṃ tasya lokanāthasya satkṛtam / kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit // 5.019.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham aupayikī bhāryā tasyaiva vasudhāpateḥ / vratasnātasya viprasya vidyeva viditātmanaḥ // 5.019.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām / vane vāśitayā sārdhaṃ kareṇveva gajādhipam // 5.019.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā / vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ // 5.019.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram / tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ // 5.019.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam / śatakratuvisṛṣṭasya nirghoṣam aśaner iva // 5.019.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ / iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ // 5.019.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ / asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ // 5.019.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendramahāsarpān sa rāmagaruḍo mahān / uddhariṣyati vegena vainateya ivoragān // 5.019.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ / asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ // 5.019.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janasthāne hatasthāne nihate rakṣasāṃ bale / aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai // 5.019.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ / gocaraṃ gatayor bhrātror apanītā tvayādhama // 5.019.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi gandham upāghrāya rāmalakṣmaṇayos tvayā / śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva // 5.019.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram / vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ // 5.019.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha / toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ // 5.019.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) giriṃ kuberasya gato 'thavālayaṃ ; sabhāṃ gato vā varuṇasya rājñaḥ / asaṃśayaṃ dāśarather na mokṣyase ; mahādrumaḥ kālahato 'śaner iva // 5.019.030 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ / pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām // 5.020.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā / yathā yathā priyaṃ vaktā paribhūtas tathā tathā // 5.020.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ / dravato mārgam āsādya hayān iva susārathiḥ // 5.020.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate / jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate // 5.020.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasmāt kāraṇān na tāṃ ghatayāmi varānane / vadhārhām avamānārhāṃ mithyāpravrajite ratām // 5.020.005 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) paruṣāṇi hi vākyāni yāni yāni bravīṣi mām / teṣu teṣu vadho yuktas tava maithili dāruṇaḥ // 5.020.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ / krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt // 5.020.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ / tataḥ śayanam āroha mama tvaṃ varavarṇini // 5.020.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm / mama tvāṃ prātarāśārtham ārabhante mahānase // 5.020.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm / devagandharvakanyās tā viṣedur vipulekṣaṇāḥ // 5.020.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) oṣṭhaprakārair aparā netravaktrais tathāparāḥ / sītām āśvāsayām āsus tarjitāṃ tena rakṣasā // 5.020.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam / uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam // 5.020.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ / nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt // 5.020.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ / tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ // 5.020.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasādhama rāmasya bhāryām amitatejasaḥ / uktavān asi yat pāpaṃ kva gatas tasya mokṣyase // 5.020.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane / tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ // 5.020.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase / cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi // 5.020.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime te nayane krūre virūpe kṛṣṇapiṅgale / kṣitau na patite kasmān mām anāryanirīkṣitaḥ // 5.020.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca / kathaṃ vyāharato māṃ te na jihvā pāpa śīryate // 5.020.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃdeśāt tu rāmasya tapasaś cānupālanāt / na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā // 5.020.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ / vidhis tava vadhārthāya vihito nātra saṃśayaḥ // 5.020.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūreṇa dhanadabhrātā balaiḥ samuditena ca / apohya rāmaṃ kasmād dhi dāracāuryaṃ tvayā kṛtam // 5.020.022 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ / vivṛtya nayane krūre jānakīm anvavaikṣata // 5.020.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ / siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ // 5.020.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ / raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ // 5.020.025 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ / amṛtotpādanaddhena bhujaṃgeneva mandaraḥ // 5.020.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ / raktapallavapuṣpābhyām aśokābhyām ivācalaḥ // 5.020.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ / uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan // 5.020.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anayenābhisaṃpannam arthahīnam anuvrate / nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā // 5.020.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ / saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ // 5.020.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā / gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām // 5.020.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastipadya śvapadyau ca gopadīṃ pādacūlikām / ekākṣīm ekapādīṃ ca pṛthupādīm apādikām // 5.020.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atimātraśirogrīvām atimātrakucodarīm / atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām // 5.020.033.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm // 5.020.033.2 anuṣṭubh (ardham eva: bha-vipulā) yathā madvaśagā sītā kṣipraṃ bhavati jānakī / tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca // 5.020.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratilomānulomaiś ca sāmadānādibhedanaiḥ / āvartayata vaidehīṃ daṇḍasyodyamanena ca // 5.020.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ / kāmamanyuparītātmā jānakīṃ paryatarjayat // 5.020.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī / pariṣvajya daśagrīvam idaṃ vacanam abravīt // 5.020.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā krīḍa mahārājasītayā kiṃ tavānayā / akāmāṃ kāmayānasya śarīram upatapyate // 5.020.038.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) icchantīṃ kāmayānasya prītir bhavati śobhanā // 5.020.038.2 anuṣṭubh (ardham eva: pathyā) evam uktas tu rākṣasyā samutkṣiptas tato balī / jvaladbhāskaravarṇābhaṃ praviveśa niveśanam // 5.020.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devagandharvakanyāś ca nāgakanyāś ca tās tataḥ / parivārya daśagrīvaṃ viviśus tad gṛhottamam // 5.020.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa maithilīṃ dharmaparām avasthitāṃ ; pravepamānāṃ paribhartsya rāvaṇaḥ / vihāya sītāṃ madanena mohitaḥ ; svam eva veśma praviveśa bhāsvaram // 5.020.041 vaṃśastha [12: jtjr] ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ / saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha // 5.021.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate / rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ // 5.021.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ / paraṃ paruṣayā vācā vaidehīm idam abruvan // 5.021.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ / daśagrīvasya bhāryātvaṃ sīte na bahu manyase // 5.021.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tv ekajaṭā nāma rākṣasī vākyam abravīt / āmantrya krodhatāmrākṣī sītāṃ karatalodarīm // 5.021.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ / mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ // 5.021.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ / nāmnā sa viśravā nāma prajāpatisamaprabhaḥ // 5.021.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ / tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi // 5.021.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase // 5.021.008.2 anuṣṭubh (ardham eva: pathyā) tato harijaṭā nāma rākṣasī vākyam abravīt / vivṛtya nayane kopān mārjārasadṛśekṣaṇā // 5.021.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena devās trayastriṃśad devarājaś ca nirjitaḥ / tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi // 5.021.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ / balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase // 5.021.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ / sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ // 5.021.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam / antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ // 5.021.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asakṛd devatā yuddhe nāgagandharvadānavāḥ / nirjitāḥ samare yena sa te pārśvam upāgataḥ // 5.021.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ / kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame // 5.021.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya sūryo na tapati bhīto yasya ca mārutaḥ / na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi // 5.021.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt / śailāś ca subhru pānīyaṃ jaladāś ca yadecchati // 5.021.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya nairṛtarājasya rājarājasya bhāmini / kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi // 5.021.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu te tattvato devi kathitaṃ sādhu bhāmini / gṛhāṇa susmite vākyam anyathā na bhaviṣyasi // 5.021.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ / paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam // 5.022.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tvam antaḥpure sīte sarvabhūtamanohare / mahārhaśayanopete na vāsam anumanyase // 5.022.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase / pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi // 5.022.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane / rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite // 5.022.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā / netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt // 5.022.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ / naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati // 5.022.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mānuṣī rākṣasasya bhāryā bhavitum arhati / kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ // 5.022.007.1 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) dīno vā rājyahīno vā yo me bhartā sa me guruḥ // 5.022.007.2 anuṣṭubh (ardham eva: pathyā) sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ / bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ // 5.022.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume / sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ // 5.022.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām abhikramya saṃrabdhā vepamānāṃ samantataḥ / bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān // 5.022.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān / neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam // 5.022.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā bhartsyamānā bhīmābhī rākṣasībhir varānanā / sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat // 5.022.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā / abhigamya viśālākṣī tasthau śokapariplutā // 5.022.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm / bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ // 5.022.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā / abravīt kupitākārā karālā nirṇatodarī // 5.022.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sīte paryāptam etāvad bhartṛsneho nidarśitaḥ / sarvatrātikṛtaṃ bhadre vyasanāyopakalpate // 5.022.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ / mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili // 5.022.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām / vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam // 5.022.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam / mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya // 5.022.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyāṅgarāgā vaidehi divyābharaṇabhūṣitā / adya prabhṛti sarveṣāṃ lokānām īśvarī bhava // 5.022.020.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) agneḥ svāhā yathā devī śacīvendrasya śobhane // 5.022.020.2 anuṣṭubh (ardham eva: pathyā) kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā // 5.022.021 anuṣṭubh (ardham eva: pathyā) etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi / asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam // 5.022.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anyā tu vikaṭā nāma lambamānapayodharā / abravīt kupitā sītāṃ muṣṭim udyamya garjatī // 5.022.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahūny apratirūpāṇi vacanāni sudurmate / anukrośān mṛdutvāc ca soḍhāni tava maithili // 5.022.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam // 5.022.024.2 anuṣṭubh (ardham eva: pathyā) ānītāsi samudrasya pāram anyair durāsadam / rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili // 5.022.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā / na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ // 5.022.026 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kuruṣva hitavādinyā vacanaṃ mama maithili / alam aśruprapātena tyaja śokam anarthakam // 5.022.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām / sīte rākṣasarājena saha krīḍa yathāsukham // 5.022.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam / yāvan na te vyatikrāmet tāvat sukham avāpnuhi // 5.022.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyānāni ca ramyāṇi parvatopavanāni ca / saha rākṣasarājena cara tvaṃ madirekṣaṇe // 5.022.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strīsahasrāṇi te sapta vaśe sthāsyanti sundari / rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām // 5.022.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili / yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi // 5.022.032 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataś caṇḍodarī nāma rākṣasī krūradarśanā / bhrāmayantī mahac chūlam idaṃ vacanam abravīt // 5.022.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ hariṇalokākṣīṃ trāsotkampapayodharām / rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt // 5.022.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam / antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ // 5.022.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu praghasā nāma rākṣasī vākyam abravīt / kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate // 5.022.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha / nātra kaś cana saṃdehaḥ khādateti sa vakṣyati // 5.022.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tv ajāmukhī nāma rākṣasī vākyam abravīt / viśasyemāṃ tataḥ sarvān samān kuruta pīlukān // 5.022.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhajāma tataḥ sarvā vivādo me na rocate / peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu // 5.022.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt / ajāmukhā yad uktaṃ hi tad eva mama rocate // 5.022.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī / mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām // 5.022.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃbhartsyamānā sā sītā surasutopamā / rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi // 5.022.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu / rākṣasīnām asaumyānāṃ ruroda janakātmajā // 5.023.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu vaidehī rākṣasībhir manasvinī / uvāca paramatrastā bāṣpagadgadayā girā // 5.023.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mānuṣī rākṣasasya bhāryā bhavitum arhati / kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ // 5.023.003 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) sā rākṣasī madhyagatā sītā surasutopamā / na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā // 5.023.004 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ / vane yūthaparibhraṣṭā mṛgī kokair ivārditā // 5.023.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām / cintayām āsa śokena bhartāraṃ bhagnamānasā // 5.023.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sā snāpayantī vipulau stanau netrajalasravaiḥ / cintayantī na śokasya tadāntam adhigacchati // 5.023.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sā vepamānā patitā pravāte kadalī yathā / rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat // 5.023.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasyā sā dīrghavipulā vepantyāḥ sītayā tadā / dadṛśe kampinī veṇī vyālīva parisarpatī // 5.023.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sā niḥśvasantī duḥkhārtā śokopahatacetanā / ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha // 5.023.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca / hā śvaśru mama kausalye hā sumitreti bhāvini // 5.023.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ / akāle durlabho mṛtyuḥ striyā vā puruṣasya vā // 5.023.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā / jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā // 5.023.013 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat / samudramadhye nau pūrṇā vāyuvegair ivāhatā // 5.023.014 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā / sīdāmi khalu śokena kūlaṃ toyahataṃ yathā // 5.023.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam / dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam // 5.023.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā tena hīnāyā rāmeṇa viditātmanā / tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam // 5.023.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam / yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam // 5.023.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā / rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā // 5.023.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām / na śakyaṃ yat parityaktum ātmacchandena jīvitam // 5.023.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasaktāśrumukhīty evaṃ bruvantī janakātmajā / adhomukhamukhī bālā vilaptum upacakrame // 5.024.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) unmatteva pramatteva bhrāntacitteva śocatī / upāvṛttā kiśorīva viveṣṭantī mahītale // 5.024.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasyāpramattasya rakṣasā kāmarūpiṇā / rāvaṇena pramathyāham ānītā krośatī balāt // 5.024.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasī vaśam āpannā bhartyamānā sudāruṇam / cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe // 5.024.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ / vasantyā rākṣasī madhye vinā rāmaṃ mahāratham // 5.024.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā / muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā // 5.024.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā / bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam // 5.024.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham / na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā // 5.024.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caraṇenāpi savyena na spṛśeyaṃ niśācaram / rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam // 5.024.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam / yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati // 5.024.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā / rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram // 5.024.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ / sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt // 5.024.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ janasthāne sahasrāṇi caturdaśa / yenaikena nirastāni sa māṃ kiṃ nābhipadyate // 5.024.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niruddhā rāvaṇenāham alpavīryeṇa rakṣasā / samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave // 5.024.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ / raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate // 5.024.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā / na tu rāghavabāṇānāṃ gatirodhī ha vidyate // 5.024.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ / rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate // 5.024.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ / jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati // 5.024.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet / gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ // 5.024.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā / tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā // 5.024.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ / adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ // 5.024.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim / rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet // 5.024.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe / yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ // 5.024.023.1 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ // 5.024.023.2 anuṣṭubh (ardham eva: pathyā) na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati / citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā // 5.024.024.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet // 5.024.024.2 anuṣṭubh (ardham eva: pathyā) acireṇaiva kālena prāpsyāmy eva manoratham / duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ // 5.024.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu / acireṇaiva kālena bhaviṣyati hataprabhā // 5.024.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe / śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā // 5.024.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā / bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā // 5.024.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe / śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim // 5.024.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāndhakārā hatadyotā hatarākṣasapuṃgavā / bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ // 5.024.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ / jānīyād vartamānāṃ hi rāvaṇasya niveśane // 5.024.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena tu nṛśaṃsena rāvaṇenādhamena me / samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ // 5.024.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ / adharmāt tu mahotpāto bhaviṣyati hi sāmpratam // 5.024.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ / dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati // 5.024.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam / rāmaṃ raktāntanayanam apaśyantī suduḥkhitā // 5.024.035 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yadi kaś cit pradātā me viṣasyādya bhaved iha / kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā // 5.024.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ / jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam // 5.024.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ / devalokam ito yātas tyaktvā dehaṃ mahītale // 5.024.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam // 5.024.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā na hi tasyārthe dharmakāmasya dhīmataḥ / mayā rāmasya rājarṣer bhāryayā paramātmanaḥ // 5.024.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ / nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati // 5.024.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me / yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī // 5.024.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śreyo me jīvitān martuṃ vihīnā yā mahātmanā / rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt // 5.024.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā nyastaśastrau tau vane mūlaphalāśanau / bhrātarau hi nara śreṣṭhau carantau vanagocarau // 5.024.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā rākṣasendreṇa rāvaṇena durātmanā / chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau // 5.024.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāham evaṃgate kāle martum icchāmi sarvathā / na ca me vihito mṛtyur asmin duḥkhe 'pi vartati // 5.024.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ / jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye // 5.024.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam / tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām // 5.024.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā / prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam // 5.024.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ / kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ // 5.025.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ / punaḥ paruṣam ekārtham anarthārtham athābruvan // 5.025.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hantedānīṃ tavānārye sīte pāpaviniścaye / rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham // 5.025.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā / rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt // 5.025.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha / janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca // 5.025.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ / rākṣasānām abhāvāya bhartur asyā bhavāya ca // 5.025.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ / sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ // 5.025.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi // 5.025.008 anuṣṭubh (ardham eva: pathyā) tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam / uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam // 5.025.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gajadantamayīṃ divyāṃ śibikām antarikṣagām / yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ // 5.025.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā / sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā // 5.025.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā // 5.025.011.2 anuṣṭubh (ardham eva: pathyā) rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam / ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ // 5.025.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tau naraśārdūlau dīpyamānau svatejasā / śuklamālyāmbaradharau jānakīṃ paryupasthitau // 5.025.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatas tasya nagasyāgre ākāśasthasya dantinaḥ / bhartrā parigṛhītasya jānakī skandham āśritā // 5.025.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartur aṅkāt samutpatya tataḥ kamalalocanā / candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī // 5.025.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ / sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ // 5.025.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam / śuklamālyāmbaradharo lakṣmaṇena samāgataḥ // 5.025.017.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lakṣmaṇena saha bhrātrā sītayā saha bhāryayā // 5.025.017.2 anuṣṭubh (ardham eva: pathyā) vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi / kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ // 5.025.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathena kharayuktena raktamālyānulepanaḥ / prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam // 5.025.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī / kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati // 5.025.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit / uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam // 5.025.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ / pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām // 5.025.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkā ceyaṃ purī ramyā savājirathasaṃkulā / sāgare patitā dṛṣṭā bhagnagopuratoraṇā // 5.025.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ / laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ // 5.025.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ / raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade // 5.025.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ / ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ // 5.025.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām / bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ // 5.025.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām / abhiyācāma vaidehīm etad dhi mama rocate // 5.025.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate / sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam // 5.025.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā / rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam // 5.025.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇipāta prasannā hi maithilī janakātmajā / alam eṣā paritrātuṃ rākṣasyo mahato bhayāt // 5.025.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api cāsyā viśālākṣyā na kiṃ cid upalakṣaye / viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam // 5.025.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam / aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām // 5.025.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām / rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca // 5.025.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittabhūtam etat tu śrotum asyā mahat priyam / dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam // 5.025.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ / akasmād eva vaidehyā bāhur ekaḥ prakampate // 5.025.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kareṇuhastapratimaḥ savyaś corur anuttamaḥ / vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam // 5.025.037 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pakṣī ca śākhā nilayaṃ praviṣṭaḥ ; punaḥ punaś cottamasāntvavādī / sukhāgatāṃ vācam udīrayāṇaḥ ; punaḥ punaś codayatīva hṛṣṭaḥ // 5.025.038 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā rākṣasendrasya vaco niśamya ; tad rāvaṇasyāpriyam apriyārtā / sītā vitatrāsa yathā vanānte ; siṃhābhipannā gajarājakanyā // 5.026.001 indravajrā [11: ttjgg] sā rākṣasī madhyagatā ca bhīrur ; vāgbhir bhṛśaṃ rāvaṇatarjitā ca / kāntāramadhye vijane visṛṣṭā ; bāleva kanyā vilalāpa sītā // 5.026.002 indravajrā [11: ttjgg] satyaṃ batedaṃ pravadanti loke ; nākālamṛtyur bhavatīti santaḥ / yatrāham evaṃ paribhartsyamānā ; jīvāmi kiṃ cit kṣaṇam apy apuṇyā // 5.026.003 indravajrā [11: ttjgg] sukhād vihīnaṃ bahuduḥkhapūrṇam ; idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me / vidīryate yan na sahasradhādya ; vajrāhataṃ śṛṅgam ivācalasya // 5.026.004 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] naivāsti nūnaṃ mama doṣam atra ; vadhyāham asyāpriyadarśanasya / bhāvaṃ na cāsyāham anupradātum ; alaṃ dvijo mantram ivādvijāya // 5.026.005 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nūnaṃ mamāṅgāny acirād anāryaḥ ; śastraiḥ śitaiś chetsyati rākṣasendraḥ / tasminn anāgacchati lokanāthe ; garbhasthajantor iva śalyakṛntaḥ // 5.026.006 indravajrā [11: ttjgg] duḥkhaṃ batedaṃ mama duḥkhitāyā ; māsau cirāyābhigamiṣyato dvau / baddhasya vadhyasya yathā niśānte ; rājāparādhād iva taskarasya // 5.026.007 indravajrā [11: ttjgg] hā rāma hā lakṣmaṇa hā sumitre ; hā rāma mātaḥ saha me jananyā / eṣā vipadyāmy aham alpabhāgyā ; mahārṇave naur iva mūḍha vātā // 5.026.008 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tarasvinau dhārayatā mṛgasya ; sattvena rūpaṃ manujendraputrau / nūnaṃ viśastau mama kāraṇāt tau ; siṃharṣabhau dvāv iva vaidyutena // 5.026.009 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nūnaṃ sa kālo mṛgarūpadhārī ; mām alpabhāgyāṃ lulubhe tadānīm / yatrāryaputraṃ visasarja mūḍhā ; rāmānujaṃ lakṣmaṇapūrvakaṃ ca // 5.026.010 indravajrā [11: ttjgg] hā rāma satyavrata dīrghavāho ; hā pūrṇacandrapratimānavaktra / hā jīvalokasya hitaḥ priyaś ca ; vadhyāṃ na māṃ vetsi hi rākṣasānām // 5.026.011 indravajrā [11: ttjgg] ananyadevatvam iyaṃ kṣamā ca ; bhūmau ca śayyā niyamaś ca dharme / pativratātvaṃ viphalaṃ mamedaṃ ; kṛtaṃ kṛtaghneṣv iva mānuṣāṇām // 5.026.012 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mogho hi dharmaś carito mamāyaṃ ; tathaikapatnītvam idaṃ nirartham / yā tvāṃ na paśyāmi kṛśā vivarṇā ; hīnā tvayā saṃgamane nirāśā // 5.026.013 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pitur nirdeśaṃ niyamena kṛtvā ; vanān nivṛttaś caritavrataś ca / strībhis tu manye vipulekṣaṇābhiḥ ; saṃraṃsyase vītabhayaḥ kṛtārthaḥ // 5.026.014 upajāti triṣṭubh: ajñātam [11: ytjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ahaṃ tu rāma tvayi jātakāmā ; ciraṃ vināśāya nibaddhabhāvā / moghaṃ caritvātha tapovrataṃ ca ; tyakṣyāmi dhig jīvitam alpabhāgyā // 5.026.015 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ ; viṣeṇa śastreṇa śitena vāpi / viṣasya dātā na tu me 'sti kaś cic ; chastrasya vā veśmani rākṣasasya // 5.026.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śokābhitaptā bahudhā vicintya ; sītātha veṇyudgrathanaṃ gṛhītvā / udbadhya veṇyudgrathanena śīghram ; ahaṃ gamiṣyāmi yamasya mūlam // 5.026.017 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] itīva sītā bahudhā vilapya ; sarvātmanā rāmam anusmarantī / pravepamānā pariśuṣkavaktrā ; nagottamaṃ puṣpitam āsasāda // 5.026.018 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] upasthitā sā mṛdur sarvagātrī ; śākhāṃ gṛhītvātha nagasya tasya / tasyās tu rāmaṃ pravicintayantyā ; rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ // 5.026.019 upajāti triṣṭubh: ajñātam [11: jttgg], indravajrā [11: ttjgg] śokānimittāni tadā bahūni ; dhairyārjitāni pravarāṇi loke / prādurnimittāni tadā babhūvuḥ ; purāpi siddhāny upalakṣitāni // 5.026.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathāgatāṃ tāṃ vyathitām aninditāṃ ; vyapetaharṣāṃ paridīnamānasām / śubhāṃ nimittāni śubhāni bhejire ; naraṃ śriyā juṣṭam ivopajīvinaḥ // 5.027.001 vaṃśastha [12: jtjr] tasyāḥ śubhaṃ vāmam arālapakṣma ; rājīvṛtaṃ kṛṣṇaviśālaśuklam / prāspandataikaṃ nayanaṃ sukeśyā ; mīnāhataṃ padmam ivābhitāmram // 5.027.002 indravajrā [11: ttjgg] bhujaś ca cārvañcitapīnavṛttaḥ ; parārdhya kālāgurucandanārhaḥ / anuttamenādhyuṣitaḥ priyeṇa ; cireṇa vāmaḥ samavepatāśu // 5.027.003 upendravajrā [11: jtjgg] gajendrahastapratimaś ca pīnas ; tayor dvayoḥ saṃhatayoḥ sujātaḥ / praspandamānaḥ punar ūrur asyā ; rāmaṃ purastāt sthitam ācacakṣe // 5.027.004 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śubhaṃ punar hemasamānavarṇam ; īṣadrajodhvastam ivāmalākṣyāḥ / vāsaḥ sthitāyāḥ śikharāgradantyāḥ ; kiṃ cit parisraṃsata cārugātryāḥ // 5.027.005 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etair nimittair aparaiś ca subhrūḥ ; saṃbodhitā prāg api sādhusiddhaiḥ / vātātapaklāntam iva pranaṣṭaṃ ; varṣeṇa bījaṃ pratisaṃjaharṣa // 5.027.006 indravajrā [11: ttjgg] tasyāḥ punar bimbaphalopamauṣṭhaṃ ; svakṣibhrukeśāntam arālapakṣma / vaktraṃ babhāse sitaśukladaṃṣṭraṃ ; rāhor mukhāc candra iva pramuktaḥ // 5.027.007 indravajrā [11: ttjgg] sā vītaśokā vyapanītatandrī ; śāntajvarā harṣavibuddhasattvā / aśobhatāryā vadanena śukle ; śītānśunā rātrir ivoditena // 5.027.008 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ / sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam // 5.028.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣamāṇas tāṃ devīṃ devatām iva nandane / tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ // 5.028.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca / dikṣu sarvāsu mārgante seyam āsāditā mayā // 5.028.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāreṇa tu suyuktena śatroḥ śaktim avekṣitā / gūḍhena caratā tāvad avekṣitam idaṃ mayā // 5.028.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā / rākṣasādhipater asya prabhāvo rāvaṇasya ca // 5.028.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ / samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm // 5.028.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham āśvāsayāmy enāṃ pūrṇacandranibhānanām / adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm // 5.028.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yadi hy aham imāṃ devīṃ śokopahatacetanām / anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet // 5.028.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gate hi mayi tatreyaṃ rājaputrī yaśasvinī / paritrāṇam avindantī jānakī jīvitaṃ tyajet // 5.028.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ / samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ // 5.028.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam / kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham // 5.028.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anena rātriśeṣeṇa yadi nāśvāsyate mayā / sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam // 5.028.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ / kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām // 5.028.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāsaṃdeśarahitaṃ mām itas tvarayā gatam / nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā // 5.028.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt / vyartham āgamanaṃ tasya sasainyasya bhaviṣyati // 5.028.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ / śanair āśvāsayiṣyāmi saṃtāpabahulām imām // 5.028.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ / vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām // 5.028.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām / rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati // 5.028.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat / mayā sāntvayituṃ śakyā nānyatheyam aninditā // 5.028.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā / rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati // 5.028.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato jātaparitrāsā śabdaṃ kuryān manasvinī / jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam // 5.028.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ / nānāpraharaṇo ghoraḥ sameyād antakopamaḥ // 5.028.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ / vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam // 5.028.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām / dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ // 5.028.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat / rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ // 5.028.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api / rākṣasendraniyuktānāṃ rākṣasendraniveśane // 5.028.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ / āpateyur vimarde 'smin vegenodvignakāriṇaḥ // 5.028.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam / śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ // 5.028.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ / syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet // 5.028.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām / vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam // 5.028.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite / sāgareṇa parikṣipte gupte vasati jānakī // 5.028.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge / nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane // 5.028.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ / śatayojanavistīrṇaṃ laṅghayeta mahodadhim // 5.028.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām / na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ // 5.028.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asatyāni ca yuddhāni saṃśayo me na rocate / kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam // 5.028.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe / prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe // 5.028.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ / viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā // 5.028.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthānarthāntare buddhir niścitāpi na śobhate / ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ // 5.028.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet / laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet // 5.028.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca / iti saṃcintya hanumāṃś cakāra matimān matim // 5.028.040 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan / nainām udvejayiṣyāmi tad bandhugatamānasām // 5.028.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ / śubhāni dharmayuktāni vacanāni samarpayan // 5.028.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram / śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe // 5.028.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sa bahuvidhaṃ mahānubhāvo ; jagatipateḥ pramadām avekṣamāṇaḥ / madhuram avitathaṃ jagāda vākyaṃ ; drumaviṭapāntaram āsthito hanūmān // 5.028.044 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ / saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha // 5.029.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā daśaratho nāma rathakuñjaravājinām / puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ // 5.029.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakravartikule jātaḥ puraṃdarasamo bale // 5.029.002.2 anuṣṭubh (ardham eva: pathyā) ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ / mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ // 5.029.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ / pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī // 5.029.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ / rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām // 5.029.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣitā svasya vṛttasya svajanasyāpi rakṣitā / rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ // 5.029.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ / sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam // 5.029.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena tatra mahāraṇye mṛgayāṃ paridhāvatā / janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau // 5.029.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tv amarṣāpahṛtā jānakī rāvaṇena tu // 5.029.008.2 anuṣṭubh (ardham eva: bha-vipulā) yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām / aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā // 5.029.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ / jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā // 5.029.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam / unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata // 5.029.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tiryag ūrdhvaṃ ca tathāpy adhastān ; nirīkṣamāṇā tam acintya buddhim / dadarśa piṅgādhipater amātyaṃ ; vātātmajaṃ sūryam ivodayastham // 5.029.012 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā / sā dadarśa kapiṃ tatra praśritaṃ priyavādinam // 5.030.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam / maithilī cintayām āsa svapno 'yam iti bhāminī // 5.030.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā ; gatāsukalpeva babhūva sītā / cireṇa saṃjñāṃ pratilabhya caiva ; vicintayām āsa viśālanetrā // 5.030.003 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ ; śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ / svasty astu rāmāya salakṣmaṇāya ; tathā pitur me janakasya rājñaḥ // 5.030.004 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] svapno 'pi nāyaṃ na hi me 'sti nidrā ; śokena duḥkhena ca pīḍitāyāḥ / sukhaṃ hi me nāsti yato 'smi hīnā ; tenendupūrṇapratimānanena // 5.030.005 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ahaṃ hi tasyādya mano bhavena ; saṃpīḍitā tad gatasarvabhāvā / vicintayantī satataṃ tam eva ; tathaiva paśyāmi tathā śṛṇomi // 5.030.006 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] manorathaḥ syād iti cintayāmi ; tathāpi buddhyā ca vitarkayāmi / kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ ; suvyaktarūpaś ca vadaty ayaṃ mām // 5.030.007 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] namo 'stu vācaspataye savajriṇe ; svayambhuve caiva hutāśanāya / anena coktaṃ yad idaṃ mamāgrato ; vanaukasā tac ca tathāstu nānyathā // 5.030.008 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tām abravīn mahātejā hanūmān mārutātmajaḥ / śirasy añjalim ādhāya sītāṃ madhurayā girā // 5.031.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī / drumasya śākhām ālambya tiṣṭhasi tvam aninditā // 5.031.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kimarthaṃ tava netrābhyāṃ vāri sravati śokajam / puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam // 5.031.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāṇām asurāṇāṃ ca nāgagandharvarakṣasām / yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane // 5.031.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane / vasūnāṃ vā varārohe devatā pratibhāsi me // 5.031.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu candramasā hīnā patitā vibudhālayāt / rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā // 5.031.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kopād vā yadi vā mohād bhartāram asitekṣaṇā / vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī // 5.031.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame / asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi // 5.031.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye / mahiṣī bhūmipālasya rājakanyāsi me matā // 5.031.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇena janasthānād balād apahṛtā yadi / sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ // 5.031.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā / uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam // 5.031.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) duhitā janakasyāhaṃ vaidehasya mahātmanaḥ / sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ // 5.031.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samā dvādaśa tatrāhaṃ rāghavasya niveśane / bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // 5.031.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas trayodaśe varṣe rājyenekṣvākunandanam / abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame // 5.031.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane / kaikeyī nāma bhartāraṃ devī vacanam abravīt // 5.031.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam / eṣa me jīvitasyānto rāmo yady abhiṣicyate // 5.031.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama / tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ // 5.031.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā satyavāg devyā varadānam anusmaran / mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam // 5.031.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu sthaviro rājā satyadharme vyavasthitaḥ / jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata // 5.031.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam / manasā pūrvam āsādya vācā pratigṛhītavān // 5.031.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam / api jīvitahetor hi rāmaḥ satyaparākramaḥ // 5.031.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ / visṛjya manasā rājyaṃ jananyai māṃ samādiśat // 5.031.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī / na hi me tena hīnāyā vāsaḥ svarge 'pi rocate // 5.031.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ / pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ // 5.031.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ / praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam // 5.031.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasato daṇḍakāraṇye tasyāham amitaujasaḥ / rakṣasāpahṛtā bhāryā rāvaṇena durātmanā // 5.031.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ / ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam // 5.031.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ / duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt // 5.032.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ / vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt // 5.032.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ / sa tvāṃ dāśarathī rāmo devi kauśalam abravīt // 5.032.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ / kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam // 5.032.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ / prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt // 5.032.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalyāṇī bata gatheyaṃ laukikī pratibhāti me / ehi jīvantam ānado naraṃ varṣaśatād api // 5.032.006 upajāti anuṣṭubh: ajñātam [8: mngg], ajñātam [8: ysll], ajñātam [8: rslg], ajñātam [8: rrlg] tayoḥ samāgame tasmin prītir utpāditādbhutā / paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ // 5.032.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ / sītāyāḥ śokadīnāyāḥ samīpam upacakrame // 5.032.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā yathā samīpaṃ sa hanūmān upasarpati / tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate // 5.032.009 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me / rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ // 5.032.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tām aśokasya śākhāṃ sā vimuktvā śokakarśitā / tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat // 5.032.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avandata mahābāhus tatas tāṃ janakātmajām / sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata // 5.032.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā / abravīd dīrgham ucchvasya vānaraṃ madhurasvarā // 5.032.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam / utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam // 5.032.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt / janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ // 5.032.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara / saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam // 5.032.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi rāmasya dūtas tvam āgato bhadram astu te / pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me // 5.032.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇān rāmasya kathaya priyasya mama vānara / cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ // 5.032.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) aho svapnasya sukhatā yāham evaṃ cirāhṛtā / preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ // 5.032.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam / paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī // 5.032.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram / na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama // 5.032.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam / unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā // 5.032.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ / saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ // 5.032.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ bahudhā sītā saṃpradhārya balābalam / rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam // 5.032.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā / na prativyājahārātha vānaraṃ janakātmajā // 5.032.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ / śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat // 5.032.026 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) āditya iva tejasvī lokakāntaḥ śaśī yathā / rājā sarvasya lokasya devo vaiśravaṇo yathā // 5.032.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ / satyavādī madhuravāg devo vācaspatir yathā // 5.032.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān / sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ // 5.032.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ // 5.032.029.2 anuṣṭubh (ardham eva: pathyā) apakṛṣyāśramapadān mṛgarūpeṇa rāghavam / śūnye yenāpanītāsi tasya drakṣyasi yat phalam // 5.032.030 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān / roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ // 5.032.031 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ / tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt // 5.032.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ / abhivādya mahābāhuḥ so 'pi kauśalam abravīt // 5.032.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya ca sakhā devi sugrīvo nāma vānaraḥ / rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt // 5.032.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ / diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā // 5.032.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham / madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ // 5.032.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ / praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim // 5.032.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ / tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam // 5.032.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāham asmi tathā devi yathā mām avagacchasi / viśaṅkā tyajyatām eṣā śraddhatsva vadato mama // 5.032.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt / uvāca vacanaṃ sāntvam idaṃ madhurayā girā // 5.033.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam / vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ // 5.033.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāni rāmasya liṅgāni lakṣmaṇasya ca vānara / tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet // 5.033.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam / katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me // 5.033.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu vaidehyā hanūmān mārutātmajaḥ / tato rāmaṃ yathātattvam ākhyātum upacakrame // 5.033.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi / bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca // 5.033.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai / lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me // 5.033.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ / rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje // 5.033.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ / bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ // 5.033.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣitā jīvalokasya svajanasya ca rakṣitā / rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ // 5.033.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo bhāmini lokasya cāturvarṇyasya rakṣitā / maryādānāṃ ca lokasya kartā kārayitā ca saḥ // 5.033.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ / sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām // 5.033.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājavidyāvinītaś ca brāhmaṇānām upāsitā / śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ // 5.033.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ / dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ // 5.033.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ / gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ // 5.033.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān / samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ // 5.033.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tristhiras tripralambaś ca trisamas triṣu connataḥ / trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān // 5.033.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ / caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ // 5.033.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān / daśapadmo daśabṛhat tribhir vyāpto dviśuklavān // 5.033.019.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ // 5.033.019.2 anuṣṭubh (ardham eva: na-vipulā) satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ / deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ // 5.033.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ / anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ // 5.033.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tvām eva mārgamāṇo tau vicarantau vasuṃdharām / dadarśatur mṛgapatiṃ pūrvajenāvaropitam // 5.033.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule / bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam // 5.033.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram / paricaryāmahe rājyāt pūrvajenāvaropitam // 5.033.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tau cīravasanau dhanuḥpravarapāṇinau / ṛśyamūkasya śailasya ramyaṃ deśam upāgatau // 5.033.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ / abhipluto gires tasya śikharaṃ bhayamohitaḥ // 5.033.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ / tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ // 5.033.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū / rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ // 5.033.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau parijñātatattvārthau mayā prītisamanvitau / pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau // 5.033.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niveditau ca tattvena sugrīvāya mahātmane / tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata // 5.033.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tau kīrtisaṃpannau harīśvaranareśvarau / parasparakṛtāśvāsau kathayā pūrvavṛttayā // 5.033.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ / strīhetor vālinā bhrātrā nirastam uru tejasā // 5.033.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ / lakṣmaṇo vānarendrāya sugrīvāya nyavedayat // 5.033.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ / tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān // 5.033.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tvadgātraśobhīni rakṣasā hriyamāṇayā / yāny ābharaṇajālāni pātitāni mahītale // 5.033.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni sarvāṇi rāmāya ānīya hariyūthapāḥ / saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava // 5.033.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni rāmāya dattāni mayaivopahṛtāni ca / svanavanty avakīrṇanti tasmin vihatacetasi // 5.033.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ / tena devaprakāśena devena paridevitam // 5.033.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ / prādīpayan dāśarathes tāni śokahutāśanam // 5.033.039 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā / mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ // 5.033.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ / rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat // 5.033.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tavādarśanād ārye rāghavaḥ paritapyate / mahatā jvalatā nityam agninevāgniparvataḥ // 5.033.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvatkṛte tam anidrā ca śokaś cintā ca rāghavam / tāpayanti mahātmānam agnyagāram ivāgnayaḥ // 5.033.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavādarśanaśokena rāghavaḥ pravicālyate / mahatā bhūmikampena mahān iva śiloccayaḥ // 5.033.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kānānāni suramyāṇi nadīprasravaṇāni ca / caran na ratim āpnoti tvam apaśyan nṛpātmaje // 5.033.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ / samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje // 5.033.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahitau rāmasugrīvāv ubhāv akurutāṃ tadā / samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā // 5.033.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nihatya tarasā rāmo vālinam āhave / sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim // 5.033.048 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāmasugrīvayor aikyaṃ devy evaṃ samajāyata / hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam // 5.033.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn / tvadarthaṃ preṣayām āsa diśo daśa mahābalān // 5.033.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ / adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm // 5.033.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ / prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ // 5.033.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame / bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ // 5.033.053 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca / bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ // 5.033.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitya vanadurgāṇi giriprasravaṇāni ca / anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ // 5.033.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ / tava nāśaṃ ca vaidehi vālinaś ca tathā vadham // 5.033.056.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ // 5.033.056.2 anuṣṭubh (ardham eva: pathyā) teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām / kāryahetor ivāyātaḥ śakunir vīryavān mahān // 5.033.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ / śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt // 5.033.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ / etad ākhyātum icchāmi bhavadbhir vānarottamāḥ // 5.033.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado 'kathayat tasya janasthāne mahad vadham / rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham // 5.033.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ / tvām āha sa varārohe vasantīṃ rāvaṇālaye // 5.033.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam / aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam // 5.033.062.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ // 5.033.062.2 anuṣṭubh (ardham eva: pathyā) athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ / vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ // 5.033.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā / rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā // 5.033.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te sarvam ākhyātaṃ yathāvṛttam anindite / abhibhāṣasva māṃ devi dūto dāśarather aham // 5.033.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam / sugrīva sacivaṃ devi budhyasva pavanātmajam // 5.033.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ / guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ // 5.033.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vīryavato devi bhartus tava hite rataḥ / aham ekas tu saṃprāptaḥ sugrīvavacanād iha // 5.033.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayeyam asahāyena caratā kāmarūpiṇā / dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā // 5.033.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām / apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt // 5.033.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam / prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ // 5.033.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate / samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam // 5.033.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaurajo nāma vaidehi girīṇām uttamo giriḥ / tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ // 5.033.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ / tīrthe nadīpateḥ puṇye śambasādanam uddharat // 5.033.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili / hanūmān iti vikhyāto loke svenaiva karmaṇā // 5.033.075.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ // 5.033.075.2 anuṣṭubh (ardham eva: pathyā) evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā / upapannair abhijñānair dūtaṃ tam avagacchati // 5.033.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī / netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam // 5.033.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam / aśobhata viśālākṣyā rāhumukta ivoḍurāṭ // 5.033.078.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā // 5.033.078.2 anuṣṭubh (ardham eva: pathyā) athovāca hanūmāṃs tām uttaraṃ priyadarśanām // 5.033.079 anuṣṭubh (ardham eva: pathyā) hate 'sure saṃyati śambasādane ; kapipravīreṇa maharṣicodanāt / tato 'smi vāyuprabhavo hi maithili ; prabhāvatas tatpratimaś ca vānaraḥ // 5.033.080 vaṃśastha [12: jtjr] bhūya eva mahātejā hanūmān mārutātmajaḥ / abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt // 5.034.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ / rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam // 5.034.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi // 5.034.002.2 anuṣṭubh (ardham eva: pathyā) gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam / bhartāram iva saṃprāptā jānakī muditābhavat // 5.034.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam / babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ // 5.034.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā / parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim // 5.034.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama / yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam // 5.034.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śatayojanavistīrṇaḥ sāgaro makarālayaḥ / vikramaślāghanīyena kramatā goṣpadīkṛtaḥ // 5.034.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha / yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ // 5.034.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arhase ca kapiśreṣṭha mayā samabhibhāṣitum / yady asi preṣitas tena rāmeṇa viditātmanā // 5.034.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam / parākramam avijñāya matsakāśaṃ viśeṣataḥ // 5.034.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ / lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ // 5.034.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām / mahīṃ dahati kopena yugāntāgnir ivotthitaḥ // 5.034.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā śaktimantau tau surāṇām api nigrahe / mamaiva tu na duḥkhānām asti manye viparyayaḥ // 5.034.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccic ca vyathate rāmaḥ kaccin na paripatyate / uttarāṇi ca kāryāṇi kurute puruṣottamaḥ // 5.034.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati / kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ // 5.034.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dvividhaṃ trividhopāyam upāyam api sevate / vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ // 5.034.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin mitrāṇi labhate mitraiś cāpy abhigamyate / kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ // 5.034.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ / kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate // 5.034.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na vigatasneho vivāsān mayi rāghavaḥ / kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ // 5.034.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhānām ucito nityam asukhānām anūcitaḥ / duḥkham uttaram āsādya kaccid rāmo na sīdati // 5.034.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāyās tathā kaccit sumitrāyās tathaiva ca / abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca // 5.034.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mannimittena mānārhaḥ kaccic chokena rāghavaḥ / kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati // 5.034.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccid akṣāuhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ / dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte // 5.034.023 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati / matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ // 5.034.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ / astravic charajālena rākṣasān vidhamiṣyati // 5.034.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe / drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam // 5.034.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccin na tad dhemasamānavarṇaṃ ; tasyānanaṃ padmasamānagandhi / mayā vinā śuṣyati śokadīnaṃ ; jalakṣaye padmam ivātapena // 5.034.027 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dharmāpadeśāt tyajataś ca rājyāṃ ; māṃ cāpy araṇyaṃ nayataḥ padātim / nāsīd vyathā yasya na bhīr na śokaḥ ; kaccit sa dhairyaṃ hṛdaye karoti // 5.034.028 indravajrā [11: ttjgg] na cāsya mātā na pitā na cānyaḥ ; snehād viśiṣṭo 'sti mayā samo vā / tāvad dhy ahaṃ dūtajijīviṣeyaṃ ; yāvat pravṛttiṃ śṛṇuyāṃ priyasya // 5.034.029 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] itīva devī vacanaṃ mahārthaṃ ; taṃ vānarendraṃ madhurārtham uktvā / śrotuṃ punas tasya vaco 'bhirāmaṃ ; rāmārthayuktaṃ virarāma rāmā // 5.034.030 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ / śirasy añjalim ādhāya vākyam uttaram abravīt // 5.034.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ / śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ // 5.034.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām / viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam // 5.034.033.1 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām // 5.034.033.2 anuṣṭubh (ardham eva: pathyā) tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ / sthāsyanti pathi rāmasya sa tān api vadhiṣyati // 5.034.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavādarśanajenārye śokena sa pariplutaḥ / na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ // 5.034.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dardareṇa ca te devi śape mūlaphalena ca / malayena ca vindhyena meruṇā mandareṇa ca // 5.034.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam / mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam // 5.034.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau / śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani // 5.034.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate / vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam // 5.034.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva daṃśān na maśakān na kīṭān na sarīsṛpān / rāghavo 'panayed gatrāt tvadgatenāntarātmanā // 5.034.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ / nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ // 5.034.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ / sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate // 5.034.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam / bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate // 5.034.043 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa devi nityaṃ paritapyamānas ; tvām eva sītety abhibhāṣamāṇaḥ / dhṛtavrato rājasuto mahātmā ; tavaiva lābhāya kṛtaprayatnaḥ // 5.034.044 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sā rāmasaṃkīrtanavītaśokā ; rāmasya śokena samānaśokā / śaranmukhenāmbudaśeṣacandrā ; niśeva vaidehasutā babhūva // 5.034.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā / hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ // 5.035.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam / yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ // 5.035.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aiśvarye vā suvistīrṇe vyasane vā sudāruṇe / rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati // 5.035.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama / saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān // 5.035.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati / plavamānaḥ pariśrānto hatanauḥ sāgare yathā // 5.035.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam / laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ // 5.035.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vācyaḥ saṃtvarasveti yāvad eva na pūryate / ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam // 5.035.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vartate daśamo māso dvau tu śeṣau plavaṃgama / rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama // 5.035.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati / anunītaḥ prayatnena na ca tat kurute matim // 5.035.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama pratipradānaṃ hi rāvaṇasya na rocate / rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam // 5.035.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape / tayā mamaitad ākhyātaṃ mātrā prahitayā svayam // 5.035.011 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ / dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ // 5.035.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat / na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam // 5.035.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ / antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ // 5.035.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā / vikramaś ca prabhāvaś ca santi vānararāghave // 5.035.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ / janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet // 5.035.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ / ahaṃ tasyānubhāvajñā śakrasyeva pulomajā // 5.035.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ / śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati // 5.035.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām / aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ // 5.035.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ / camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām // 5.035.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt / asmād duḥkhād upāroha mama pṛṣṭham anindite // 5.035.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram / śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām // 5.035.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ prasravaṇasthāya rāghavāyādya maithili / prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ // 5.035.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam / vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā // 5.035.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaddarśanakṛtotsāham āśramasthaṃ mahābalam / puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani // 5.035.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane / yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī // 5.035.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathayantīva candreṇa sūryeṇeva suvarcalā / matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam // 5.035.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me saṃprayātasya tvām ito nayato 'ṅgane / anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ // 5.035.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaivāham iha prāptas tathaivāham asaṃśayam / yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ // 5.035.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam / harṣavismitasarvāṅgī hanūmantam athābravīt // 5.035.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi / tad eva khalu te manye kapitvaṃ hariyūthapa // 5.035.031 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi / sakāśaṃ mānavendrasya bhartur me plavagarṣabha // 5.035.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ / cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam // 5.035.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā / tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ // 5.035.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti saṃcintya hanumāṃs tadā plavagasattamaḥ / darśayām āsa vaidehyāḥ svarūpam arimardanaḥ // 5.035.035 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ / tato vardhitum ārebhe sītāpratyayakāraṇāt // 5.035.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) merumandārasaṃkāśo babhau dīptānalaprabhaḥ / agrato vyavatasthe ca sītāyā vānararṣabhaḥ // 5.035.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ / vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt // 5.035.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām / laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me // 5.035.039 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā / viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam // 5.035.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā / padmapatraviśālākṣī mārutasyaurasaṃ sutam // 5.035.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava sattvaṃ balaṃ caiva vijānāmi mahākape / vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam // 5.035.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati / udadher aprameyasya pāraṃ vānarapuṃgava // 5.035.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāmi gamane śaktiṃ nayane cāpi te mama / avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ // 5.035.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha / vāyuvegasavegasya vego māṃ mohayet tava // 5.035.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham ākāśam āsaktā upary upari sāgaram / prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ // 5.035.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patitā sāgare cāhaṃ timinakrajhaṣākule / bhayeyam āśu vivaśā yādasām annam uttamam // 5.035.047 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana / kalatravati saṃdehas tvayy api syād asaṃśayam // 5.035.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ / anugaccheyur ādiṣṭā rāvaṇena durātmanā // 5.035.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ / bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān // 5.035.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ / kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum // 5.035.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ / prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama // 5.035.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rakṣāṃsi bhīmāni mahānti balavanti ca / kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama // 5.035.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā yudhyamānasya pateyaṃ vimukhasya te / patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ // 5.035.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ vā hareyus tvaddhastād viśaseyur athāpi vā / avyavasthau hi dṛśyete yuddhe jayaparājayau // 5.035.055 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā / tvatprayatno hariśreṣṭha bhaven niṣphala eva tu // 5.035.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān / rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ // 5.035.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām / yatra te nābhijānīyur harayo nāpi rāghavaḥ // 5.035.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ / tvayā hi saha rāmasya mahān āgamane guṇaḥ // 5.035.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ / bhrātṝṇāṃ ca mahābāho tava rājakulasya ca // 5.035.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau nirāśau madarthe tu śokasaṃtāpakarśitau / saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham // 5.035.061 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara / nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama // 5.035.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt / anīśā kiṃ kariṣyāmi vināthā vivaśā satī // 5.035.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ / mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet // 5.035.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutā hi dṛṣṭāś ca mayā parākramā ; mahātmanas tasya raṇāvamardinaḥ / na devagandharvabhujaṃgarākṣasā ; bhavanti rāmeṇa samā hi saṃyuge // 5.035.065 vaṃśastha [12: jtjr] samīkṣya taṃ saṃyati citrakārmukaṃ ; mahābalaṃ vāsavatulyavikramam / salakṣmaṇaṃ ko viṣaheta rāghavaṃ ; hutāśanaṃ dīptam ivānileritam // 5.035.066 vaṃśastha [12: jtjr] salakṣmaṇaṃ rāghavam ājimardanaṃ ; diśāgajaṃ mattam iva vyavasthitam / saheta ko vānaramukhya saṃyuge ; yugāntasūryapratimaṃ śarārciṣam // 5.035.067 vaṃśastha [12: jtjr] sa me hariśreṣṭha salakṣmaṇaṃ patiṃ ; sayūthapaṃ kṣipram ihopapādaya / cirāya rāmaṃ prati śokakarśitāṃ ; kuruṣva māṃ vānaramukhya harṣitām // 5.035.068 vaṃśastha [12: jtjr] tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ / sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ // 5.036.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane / sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca // 5.036.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum / mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam // 5.036.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite / rāmād anyasya nārhāmi saṃsparśam iti jānaki // 5.036.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ / kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam // 5.036.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ / ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ // 5.036.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇair bahubhir devi rāma priyacikīrṣayā / snehapraskannamanasā mayaitat samudīritam // 5.036.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ / sāmarthyād ātmanaś caiva mayaitat samudāhṛtam // 5.036.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) icchāmi tvāṃ samānetum adyaiva raghubandhunā / gurusnehena bhaktyā ca nānyathā tad udāhṛtam // 5.036.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi notsahase yātuṃ mayā sārdham anindite / abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat // 5.036.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā hanumatā sītā surasutopamā / uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram // 5.036.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam / śailasya citrakūṭasya pāde pūrvottare tadā // 5.036.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāpasāśramavāsinyāḥ prājyamūlaphalodake / tasmin siddhāśrame deśe mandākinyā adūrataḥ // 5.036.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu / vihṛtya salilaklinnā tavāṅke samupāviśam // 5.036.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ // 5.036.015 anuṣṭubh (ardham eva: pathyā) tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat / tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ // 5.036.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dārayan sa ca māṃ kākas tatraiva parilīyate / na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ // 5.036.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe / sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham // 5.036.018 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā / bhakṣya gṛddhena kālena dāritā tvām upāgatā // 5.036.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsīnasya ca te śrāntā punar utsaṅgam āviśam / krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā // 5.036.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī / lakṣitāhaṃ tvayā nātha vāyasena prakopitā // 5.036.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ / kena te nāganāsoru vikṣataṃ vai stanāntaram // 5.036.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā // 5.036.022.2 anuṣṭubh (ardham eva: pathyā) vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ / nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam // 5.036.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ / dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ // 5.036.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ / vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara // 5.036.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ / sa dīpta iva kālāgnir jajvālābhimukho dvijam // 5.036.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati / anusṛṣṭas tadā kālo jagāma vividhāṃ gatim // 5.036.027.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha // 5.036.027.2 anuṣṭubh (ardham eva: pathyā) sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ / trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ // 5.036.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam / vadhārham api kākutstha kṛpayā paryapālayaḥ // 5.036.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ // 5.036.029.2 anuṣṭubh (ardham eva: ma-vipulā) paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān / moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām // 5.036.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam // 5.036.031 anuṣṭubh (ardham eva: pathyā) sa te tadā namaskṛtvā rājñe daśarathāya ca / tvayā vīra visṛṣṭas tu pratipede svam ālayam // 5.036.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matkṛte kākamātre 'pi brahmāstraṃ samudīritam / kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate // 5.036.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha / ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ // 5.036.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam / apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam // 5.036.035.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam // 5.036.035.2 anuṣṭubh (ardham eva: pathyā) evam astravidāṃ śreṣṭhaḥ sattvavān balavān api / kimartham astraṃ rakṣaḥsu na yojayasi rāghava // 5.036.036 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ / rāmasya samare vegaṃ śaktāḥ prati samādhitum // 5.036.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ / kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān // 5.036.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ / kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ // 5.036.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tau puruṣavyāghrau vāyvindrasamatejasau / surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ // 5.036.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ / samarthāv api tau yan māṃ nāvekṣete paraṃtapau // 5.036.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī / taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya // 5.036.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ / aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham // 5.036.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca / anupravrajito rāmaṃ sumitrā yena suprajāḥ // 5.036.044.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānukūlyena dharmātmā tyaktvā sukham anuttamam // 5.036.044.2 anuṣṭubh (ardham eva: pathyā) anugacchati kākutsthaṃ bhrātaraṃ pālayan vane / siṃhaskandho mahābāhur manasvī priyadarśanaḥ // 5.036.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitṛvad vartate rāme mātṛvan māṃ samācaran / hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ // 5.036.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā / rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me // 5.036.047 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ / niyukto dhuri yasyāṃ tu tām udvahati vīryavān // 5.036.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat / sa mamārthāya kuśalaṃ vaktavyo vacanān mama // 5.036.049.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ // 5.036.049.2 anuṣṭubh (ardham eva: pathyā) idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ / jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja // 5.036.050.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te // 5.036.050.2 anuṣṭubh (ardham eva: pathyā) rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā / trātum arhasi vīra tvaṃ pātālād iva kauśikīm // 5.036.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham / pradeyo rāghavāyeti sītā hanumate dadau // 5.036.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tato vīro maṇiratnam anuttamam / aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ // 5.036.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca / sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ // 5.036.054 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ / hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ // 5.036.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇivaram upagṛhya taṃ mahārhaṃ ; janakanṛpātmajayā dhṛtaṃ prabhāvāt / girivarapavanāvadhūtamuktaḥ ; sukhitamanāḥ pratisaṃkramaṃ prapede // 5.036.056 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt / abhijñānam abhijñātam etad rāmasya tattvataḥ // 5.037.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati / vīro jananyā mama ca rājño daśarathasya ca // 5.037.002 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) sa bhūyas tvaṃ samutsāhe codito harisattama / asmin kāryasamārambhe pracintaya yaduttaram // 5.037.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam asmin kāryaniryoge pramāṇaṃ harisattama / tasya cintaya yo yatno duḥkhakṣayakaro bhavet // 5.037.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatheti pratijñāya mārutir bhīmavikramaḥ / śirasāvandya vaidehīṃ gamanāyopacakrame // 5.037.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam / bāṣpagadgadayā vācā maithilī vākyam abravīt // 5.037.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau / sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān // 5.037.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi // 5.037.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān / tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi // 5.037.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ / vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye // 5.037.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ / parākramavidhiṃ vīro vidhivat saṃvidhāsyati // 5.037.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ / śirasy añjalim ādhāya vākyam uttaram abravīt // 5.037.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ / yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati // 5.037.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi paśyāmi martyeṣu nāmareṣv asureṣu vā / yas tasya vamato bāṇān sthātum utsahate 'grataḥ // 5.037.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apy arkam api parjanyam api vaivasvataṃ yamam / sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ // 5.037.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate / tvan nimitto hi rāmasya jayo janakanandini // 5.037.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam / jānakī bahu mene 'tha vacanaṃ cedam abravīt // 5.037.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ / bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat // 5.037.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vā manyase vīra vasaikāham ariṃdama / kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi // 5.037.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān / asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet // 5.037.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gate hi hariśārdūla punarāgamanāya tu / prāṇānām api saṃdeho mama syān nātra saṃśayaḥ // 5.037.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavādarśanajaḥ śoko bhūyo māṃ paritāpayet / duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara // 5.037.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ / sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara // 5.037.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim / tāni haryṛkṣasainyāni tau vā naravarātmajau // 5.037.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane / śaktiḥ syād vainateyasya tava vā mārutasya vā // 5.037.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad asmin kāryaniryoge vīraivaṃ duratikrame / kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ // 5.037.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmam asya tvam evaikaḥ kāryasya parisādhane / paryāptaḥ paravīraghna yaśasyas te balodayaḥ // 5.037.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge / vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram // 5.037.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet // 5.037.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / bhaved āhava śūrasya tathā tvam upapādaya // 5.037.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam / niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt // 5.037.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ / sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ // 5.037.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ / kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ // 5.037.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ / manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ // 5.037.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ / na ca karmasu sīdanti mahatsv amitatejasaḥ // 5.037.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asakṛt tair mahotsahaiḥ sasāgaradharādharā / pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ // 5.037.036 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ / mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau // 5.037.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ / na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ // 5.037.038 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad alaṃ paritāpena devi śoko vyapaitu te / ekotpātena te laṅkām eṣyanti hariyūthapāḥ // 5.037.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama pṛṣṭhagatau tau ca candrasūryāv ivoditau / tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ // 5.037.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau hi vīrau naravarau sahitau rāmalakṣmaṇau / āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ // 5.037.041 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ / tvām ādāya varārohe svapuraṃ pratiyāsyati // 5.037.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī / nacirād drakṣyase rāmaṃ prajvajantam ivānilam // 5.037.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihate rākṣasendre ca saputrāmātyabāndhave / tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī // 5.037.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili / rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt // 5.037.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ / gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt // 5.037.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam / lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam // 5.037.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān / vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān // 5.037.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailāmbudanikāśānāṃ laṅkāmalayasānuṣu / nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ // 5.037.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā / na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ // 5.037.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā rudo devi śokena mā bhūt te manaso 'priyam / śacīva pathyā śakreṇa bhartrā nāthavatī hy asi // 5.037.051 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ / agnimārutakalpau tau bhrātarau tava saṃśrayau // 5.037.052 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nāsmiṃś ciraṃ vatsyasi devi deśe ; rakṣogaṇair adhyuṣito 'tiraudre / na te cirād āgamanaṃ priyasya ; kṣamasva matsaṃgamakālamātram // 5.037.053 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ / uvācātmahitaṃ vākyaṃ sītā surasutopamā // 5.038.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara / ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā // 5.038.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ / saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi // 5.038.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhijñānaṃ ca rāmasya dattaṃ harigaṇottama / kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm // 5.038.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ / tvayā pranaṣṭe tilake taṃ kila smartum arhasi // 5.038.005 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase / vasantīṃ rakṣasāṃ madhye mahendravaruṇopama // 5.038.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ / etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha // 5.038.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ / ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā // 5.038.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ / rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham // 5.038.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana / māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja // 5.038.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi / tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam // 5.038.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam / athābravīn mahātejā hanumān mārutātmajaḥ // 5.038.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvacchokavimukho rāmo devi satyena te śape / rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate // 5.038.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum / imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini // 5.038.014 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) tāv ubhau puruṣavyāghrau rājaputrāv aninditau / tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ // 5.038.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam / rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ // 5.038.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tu rāmo vijānīyād abhijñānam anindite / prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi // 5.038.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sābravīd dattam eveha mayābhijñānam uttamam / etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam // 5.038.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati // 5.038.018.2 anuṣṭubh (ardham eva: pathyā) sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ / praṇamya śirasā devīṃ gamanāyopacakrame // 5.038.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam utpātakṛtotsāham avekṣya haripuṃgavam / vardhamānaṃ mahāvegam uvāca janakātmajā // 5.038.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśrupūrṇamukhī dīnā bāṣpagadgadayā girā // 5.038.020.2 anuṣṭubh (ardham eva: pathyā) hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau / sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam // 5.038.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi // 5.038.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imaṃ ca tīvraṃ mama śokavegaṃ ; rakṣobhir ebhiḥ paribhartsanaṃ ca / brūyās tu rāmasya gataḥ samīpaṃ ; śivaś ca te 'dhvāstu haripravīra // 5.038.023 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa rājaputryā prativeditārthaḥ ; kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ / tad alpaśeṣaṃ prasamīkṣya kāryaṃ ; diśaṃ hy udīcīṃ manasā jagāma // 5.038.024 upendravajrā [11: jtjgg] sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā / tasmād deśād apakramya cintayām āsa vānaraḥ // 5.039.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā / trīn upāyān atikramya caturtha iha dṛśyate // 5.039.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sāma rakṣaḥsu guṇāya kalpate ; na danam arthopaciteṣu vartate / na bhedasādhyā baladarpitā janāḥ ; parākramas tv eṣa mameha rocate // 5.039.003 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) na cāsya kāryasya parākramād ṛte ; viniścayaḥ kaś cid ihopapadyate / hṛtapravīrās tu raṇe hi rākṣasāḥ ; kathaṃ cid īyur yad ihādya mārdavam // 5.039.004 vaṃśastha [12: jtjr] kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet / pūrvakāryavirodhena sa kāryaṃ kartum arhati // 5.039.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ / yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane // 5.039.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihaiva tāvat kṛtaniścayo hy ahaṃ ; yadi vrajeyaṃ plavageśvarālayam / parātmasaṃmarda viśeṣatattvavit ; tataḥ kṛtaṃ syān mama bhartṛśāsanam // 5.039.007 vaṃśastha [12: jtjr] kathaṃ nu khalv adya bhavet sukhāgataṃ ; prasahya yuddhaṃ mama rākṣasaiḥ saha / tathaiva khalv ātmabalaṃ ca sāravat ; samānayen māṃ ca raṇe daśānanaḥ // 5.039.008 vaṃśastha [12: jtjr] idam asya nṛśaṃsasya nandanopamam uttamam / vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam // 5.039.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ / asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ // 5.039.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mahat sāśvamahārathadvipaṃ ; balaṃ samāneṣv api rākṣasādhipaḥ / triśūlakālāyasapaṭṭiśāyudhaṃ ; tato mahad yuddham idaṃ bhaviṣyati // 5.039.011 vaṃśastha [12: jtjr] ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ ; sametya rakṣobhir asaṃgavikramaḥ / nihatya tad rāvaṇacoditaṃ balaṃ ; sukhaṃ gamiṣyāmi kapīśvarālayam // 5.039.012 vaṃśastha [12: jtjr] tato mārutavat kruddho mārutir bhīmavikramaḥ / ūruvegena mahatā drumān kṣeptum athārabhat // 5.039.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatas tad dhanumān vīro babhañja pramadāvanam / mattadvijasamāghuṣṭaṃ nānādrumalatāyutam // 5.039.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ / cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam // 5.039.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latāgṛhaiś citragṛhaiś ca nāśitair ; mahoragair vyālamṛgaiś ca nirdhutaiḥ / śilāgṛhair unmathitais tathā gṛhaiḥ ; pranaṣṭarūpaṃ tad abhūn mahad vanam // 5.039.016 vaṃśastha [12: jtjr] sa tasya kṛtvārthapater mahākapir ; mahad vyalīkaṃ manaso mahātmanaḥ / yuyutsur eko bahubhir mahābalaiḥ ; śriyā jvalaṃs toraṇam āśritaḥ kapiḥ // 5.039.017 vaṃśastha [12: jtjr] tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca / babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ // 5.040.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ / rakṣasāṃ ca nimittāni krūrāṇi pratipedire // 5.040.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ / tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim // 5.040.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ / cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham // 5.040.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ girisaṃkāśam atikāyaṃ mahābalam / rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām // 5.040.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ / kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta // 5.040.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ācakṣva no viśālākṣi mā bhūt te subhage bhayam / saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam // 5.040.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīt tadā sādhvī sītā sarvāṅgaśobhanā / rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ // 5.040.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati / ahir eva aheḥ pādān vijānāti na saṃśayaḥ // 5.040.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam / vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam // 5.040.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam / sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum // 5.040.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ / virūpaṃ vānaraṃ bhīmam ākhyatum upacakramuḥ // 5.040.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) aśokavanikā madhye rājan bhīmavapuḥ kapiḥ / sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ // 5.040.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca taṃ jānakī sītā hariṃ hariṇalocaṇā / asmābhir bahudhā pṛṣṭā nivedayitum icchati // 5.040.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsavasya bhaved dūto dūto vaiśravaṇasya vā / preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā // 5.040.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena tvadbhūtarūpeṇa yat tat tava manoharam / nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam // 5.040.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tatra kaś cid uddeśo yas tena na vināśitaḥ / yatra sā jānakī sītā sa tena na vināśitaḥ // 5.040.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate / atha vā kaḥ śramas tasya saiva tenābhirakṣitā // 5.040.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā / pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ // 5.040.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi / sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam // 5.040.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara / kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ // 5.040.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ / hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ // 5.040.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān / vyādideśa mahātejā nigrahārthaṃ hanūmataḥ // 5.040.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām / niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ // 5.040.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ / yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ // 5.040.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te kapiṃ taṃ samāsādya toraṇastham avasthitam / abhipetur mahāvegāḥ pataṅgā iva pāvakam // 5.040.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ / ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ // 5.040.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ / kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam // 5.040.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ / dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam // 5.040.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim / citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ // 5.040.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ / āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam // 5.040.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ parigham ādāya jaghāna rajanīcarān // 5.040.032 anuṣṭubh (ardham eva: pathyā) sa pannagam ivādāya sphurantaṃ vinatāsutaḥ / vicacārāmbare vīraḥ parigṛhya ca mārutiḥ // 5.040.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ / yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ // 5.040.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ / nihatān kiṃkarān sarvān rāvaṇāya nyavedayan // 5.040.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rākṣasānāṃ nihataṃ mahābalaṃ ; niśamya rājā parivṛttalocanaḥ / samādideśāpratimaṃ parākrame ; prahastaputraṃ samare sudurjayam // 5.040.036 vaṃśastha [12: jtjr] tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ / vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ // 5.041.001.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham // 5.041.001.2 anuṣṭubh (ardham eva: pathyā) iti saṃcintya hanumān manasā darśayan balam / caityaprāsādam āplutya meruśṛṅgam ivonnatam // 5.041.002.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) āruroha hariśreṣṭho hanūmān mārutātmajaḥ // 5.041.002.2 anuṣṭubh (ardham eva: pathyā) saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam / hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat // 5.041.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ / dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan // 5.041.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsphoṭitaśabdena mahatā śrotraghātinā / petur vihaṃgā gaganād uccaiś cedam aghoṣayat // 5.041.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ / rājā jayati sugrīvo rāghaveṇābhipālitaḥ // 5.041.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ / hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ // 5.041.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet / śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ // 5.041.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ardayitvā purīṃ laṅkām abhivādya ca maithilīm / samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām // 5.041.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā vimānasthaś caityasthān haripuṃgavaḥ / nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam // 5.041.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śabdena mahatā caityapālāḥ śataṃ yayuḥ / gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān // 5.041.011.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) visṛjanto mahākṣayā mārutiṃ paryavārayan // 5.041.011.2 upajāti pratiṣṭhā: ajñātam [4: jg], ajñātam [4: sg], ajñātam [4: rl] atha vā ajñātasamavṛtta [4: jg] (? 2 eva pādāḥ yuktāḥ) āvarta iva gaṅgāyās toyasya vipulo mahān / parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ // 5.041.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ // 5.041.013 anuṣṭubh (ardham eva: pathyā) prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam / utpāṭayitvā vegena hanūmān mārutātmajaḥ // 5.041.014.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ // 5.041.014.2 anuṣṭubh (ardham eva: pathyā) sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān / antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt // 5.041.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām / balināṃ vānarendrāṇāṃ sugrīvavaśavartinām // 5.041.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śataiḥ śatasahasraiś ca koṭībhir ayutair api / āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ // 5.041.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ / yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā // 5.041.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdiṣṭo rākṣasendreṇa prahastasya suto balī / jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ // 5.042.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ / mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ // 5.042.002 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam / visphārayāṇo vegena vajrāśanisamasvanam // 5.042.003 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ / pradiśaś ca nabhaś caiva sahasā samapūryata // 5.042.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathena kharayuktena tam āgatam udīkṣya saḥ / hanūmān vegasaṃpanno jaharṣa ca nanāda ca // 5.042.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim / jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ // 5.042.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardhacandreṇa vadane śirasy ekena karṇinā / bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram // 5.042.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham / śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā // 5.042.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cukopa bāṇābhihato rākṣasasya mahākapiḥ / tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām // 5.042.009 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) tarasā tāṃ samutpāṭya cikṣepa balavad balī / tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ // 5.042.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ / sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān // 5.042.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam / cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ // 5.042.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje / urasy ekena bāṇena daśabhis tu stanāntare // 5.042.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ / tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ // 5.042.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ativego 'tivegena bhrāmayitvā balotkaṭaḥ / parighaṃ pātayām āsa jambumāler mahorasi // 5.042.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya caiva śiro nāsti na bāhū na ca jānunī / na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ // 5.042.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hatas tarasā tena jambumālī mahārathaḥ / papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ // 5.042.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān / cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ // 5.042.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa roṣasaṃvartitatāmralocanaḥ ; prahastaputre nihate mahābale / amātyaputrān ativīryavikramān ; samādideśāśu niśācareśvaraḥ // 5.042.019 vaṃśastha [12: jtjr] tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ / niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ // 5.043.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahābalaparīvārā dhanuṣmanto mahābalāḥ / kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ // 5.043.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ / toyadasvananirghoṣair vājiyuktair mahārathaiḥ // 5.043.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taptakāñcanacitrāṇi cāpāny amitavikramāḥ / visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ // 5.043.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān / babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ // 5.043.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ / abhipetur hanūmantaṃ toraṇastham avasthitam // 5.043.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ / vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ // 5.043.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ / abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ // 5.043.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ / rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare // 5.043.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate / dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare // 5.043.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm / cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān // 5.043.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ / muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat // 5.043.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ / ke cit tasyaiva nādena tatraiva patitā bhuvi // 5.043.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas teṣv avapanneṣu bhūmau nipatiteṣu ca / tat sainyam agamat sarvaṃ diśo daśabhayārditam // 5.043.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ / bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ // 5.043.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tān pravṛddhān vinihatya rākṣasān ; mahābalaś caṇḍaparākramaḥ kapiḥ / yuyutsur anyaiḥ punar eva rākṣasais ; tad eva vīro 'bhijagāma toraṇam // 5.043.016 vaṃśastha [12: jtjr] hatān mantrisutān buddhvā vānareṇa mahātmanā / rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām // 5.044.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ / praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān // 5.044.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdideśa daśagrīvo vīrān nayaviśāradān / hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi // 5.044.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāta senāgragāḥ sarve mahābalaparigrahāḥ / savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti // 5.044.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam / karma cāpi samādheyaṃ deśakālavirodhitam // 5.044.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan / sarvathā tan mahad bhūtaṃ mahābalaparigraham // 5.044.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt // 5.044.006.2 anuṣṭubh (ardham eva: pathyā) sanāgayakṣagandharvā devāsuramaharṣayaḥ / yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ // 5.044.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ / tad eva nātra saṃdehaḥ prasahya parigṛhyatām // 5.044.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ / dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ // 5.044.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ / nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ // 5.044.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ / na matir na balotsāho na rūpaparikalpanam // 5.044.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam / prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ // 5.044.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ / bhavatām agrataḥ sthātuṃ na paryāptā raṇājire // 5.044.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi tu nayajñena jayam ākāṅkṣatā raṇe / ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā // 5.044.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ / samutpetur mahāvegā hutāśasamatejasaḥ // 5.044.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ / śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ // 5.044.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim / raśmimantam ivodyantaṃ svatejoraśmimālinam // 5.044.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam / mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam // 5.044.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ / tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ // 5.044.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ / śirasty utpalapatrābhā durdhareṇa nipātitāḥ // 5.044.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ / utpapāta nadan vyomni diśo daśa vinādayan // 5.044.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ / kirañ śaraśatair naikair abhipede mahābalaḥ // 5.044.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam / vṛṣṭimantaṃ payodānte payodam iva mārutaḥ // 5.044.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardyamānas tatas tena durdhareṇānilātmajaḥ / cakāra ninadaṃ bhūyo vyavardhata ca vegavān // 5.044.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dūraṃ sahasotpatya durdharasya rathe hariḥ / nipapāta mahāvego vidyudrāśir girāv iva // 5.044.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram / vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ // 5.044.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi / saṃjātaroṣau durdharṣāv utpetatur ariṃdamau // 5.044.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare / mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ // 5.044.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor vegavator vegaṃ vinihatya mahābalaḥ / nipapāta punar bhūmau suparṇasamavikramaḥ // 5.044.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ / tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ // 5.044.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā / abhipede mahāvegaḥ prasahya praghaso harim // 5.044.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān / ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau // 5.044.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat / bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam // 5.044.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ / abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ // 5.044.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam / jaghāna hanumān vīro rākṣasau kapikuñjaraḥ // 5.044.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas teṣv avasanneṣu senāpatiṣu pañcasu / balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ // 5.044.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvair aśvān gajair nāgān yodhair yodhān rathai rathān / sa kapir nāśayām āsa sahasrākṣa ivāsurān // 5.044.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ / hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ // 5.044.038 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ kapis tān dhvajinīpatīn raṇe ; nihatya vīrān sabalān savāhanān / tad eva vīraḥ parigṛhya toraṇaṃ ; kṛtakṣaṇaḥ kāla iva prajākṣaye // 5.044.039 vaṃśastha [12: jtjr] senāpatīn pañca sa tu pramāpitān ; hanūmatā sānucarān savāhanān / samīkṣya rājā samaroddhatonmukhaṃ ; kumāram akṣaṃ prasamaikṣatākṣatam // 5.045.001 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ ; pratāpavān kāñcanacitrakārmukaḥ / samutpapātātha sadasy udīrito ; dvijātimukhyair haviṣeva pāvakaḥ // 5.045.002 vaṃśastha [12: jtjr] tato mahad bāladivākaraprabhaṃ ; prataptajāmbūnadajālasaṃtatam / rathāṃ samāsthāya yayau sa vīryavān ; mahāhariṃ taṃ prati nairṛtarṣabhaḥ // 5.045.003 vaṃśastha [12: jtjr] tatas tapaḥsaṃgrahasaṃcayārjitaṃ ; prataptajāmbūnadajālaśobhitam / patākinaṃ ratnavibhūṣitadhvajaṃ ; manojavāṣṭāśvavaraiḥ suyojitam // 5.045.004 vaṃśastha [12: jtjr] surāsurādhṛṣyam asaṃgacāriṇaṃ ; raviprabhaṃ vyomacaraṃ samāhitam / satūṇam aṣṭāsinibaddhabandhuraṃ ; yathākramāveśitaśaktitomaram // 5.045.005 vaṃśastha [12: jtjr] virājamānaṃ pratipūrṇavastunā ; sahemadāmnā śaśisūryavarvasā / divākarābhaṃ ratham āsthitas tataḥ ; sa nirjagāmāmaratulyavikramaḥ // 5.045.006 vaṃśastha [12: jtjr] sa pūrayan khaṃ ca mahīṃ ca sācalāṃ ; turaṃgamataṅgamahārathasvanaiḥ / balaiḥ sametaiḥ sa hi toraṇasthitaṃ ; samartham āsīnam upāgamat kapim // 5.045.007 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sa taṃ samāsādya hariṃ harīkṣaṇo ; yugāntakālāgnim iva prajākṣaye / avasthitaṃ vismitajātasaṃbhramaḥ ; samaikṣatākṣo bahumānacakṣuṣā // 5.045.008 vaṃśastha [12: jtjr] sa tasya vegaṃ ca kaper mahātmanaḥ ; parākramaṃ cāriṣu pārhtivātmajaḥ / vicārayan khaṃ ca balaṃ mahābalo ; himakṣaye sūrya ivābhivardhate // 5.045.009 vaṃśastha [12: jtjr] sa jātamanyuḥ prasamīkṣya vikramaṃ ; sthiraḥ sthitaḥ saṃyati durnivāraṇam / samāhitātmā hanumantam āhave ; pracodayām āsa śarais tribhiḥ śitaiḥ // 5.045.010 vaṃśastha [12: jtjr] tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ ; jitaśramaṃ śatruparājayor jitam / avaikṣatākṣaḥ samudīrṇamānasaḥ ; sabāṇapāṇiḥ pragṛhītakārmukaḥ // 5.045.011 vaṃśastha [12: jtjr] sa hemaniṣkāṅgadacārukuṇḍalaḥ ; samāsasādāśu parākramaḥ kapim / tayor babhūvāpratimaḥ samāgamaḥ ; surāsurāṇām api saṃbhramapradaḥ // 5.045.012 vaṃśastha [12: jtjr] rarāsa bhūmir na tatāpa bhānumān ; vavau na vāyuḥ pracacāla cācalaḥ / kapeḥ kumārasya ca vīkṣya saṃyugaṃ ; nanāda ca dyaur udadhiś ca cukṣubhe // 5.045.013 vaṃśastha [12: jtjr] tataḥ sa vīraḥ sumukhān patatriṇaḥ ; suvarṇapuṅkhān saviṣān ivoragān / samādhisaṃyogavimokṣatattvavic ; charān atha trīn kapimūrdhny apātayat // 5.045.014 vaṃśastha [12: jtjr] sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ ; kṣarann asṛgdigdhavivṛttalocanaḥ / navoditādityanibhaḥ śarāṃśumān ; vyarājatāditya ivāṃśumālikaḥ // 5.045.015 vaṃśastha [12: jtjr] tataḥ sa piṅgādhipamantrisattamaḥ ; samīkṣya taṃ rājavarātmajaṃ raṇe / udagracitrāyudhacitrakārmukaṃ ; jaharṣa cāpūryata cāhavonmukhaḥ // 5.045.016 vaṃśastha [12: jtjr] sa mandarāgrastha ivāṃśumālī ; vivṛddhakopo balavīryasaṃyutaḥ / kumāram akṣaṃ sabalaṃ savāhanaṃ ; dadāha netrāgnimarīcibhis tadā // 5.045.017 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tataḥ sa bāṇāsanaśakrakārmukaḥ ; śarapravarṣo yudhi rākṣasāmbudaḥ / śarān mumocāśu harīśvarācale ; balāhako vṛṣṭim ivācalottame // 5.045.018 vaṃśastha [12: jtjr] tataḥ kapis taṃ raṇacaṇḍavikramaṃ ; vivṛddhatejobalavīryasāyakam / kumāram akṣaṃ prasamīkṣya saṃyuge ; nanāda harṣād ghanatulyavikramaḥ // 5.045.019 vaṃśastha [12: jtjr] sa bālabhāvād yudhi vīryadarpitaḥ ; pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ / samāsasādāpratimaṃ raṇe kapiṃ ; gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ // 5.045.020 vaṃśastha [12: jtjr] sa tena bāṇaiḥ prasabhaṃ nipātitaiś ; cakāra nādaṃ ghananādaniḥsvanaḥ / samutpapātāśu nabhaḥ sa mārutir ; bhujoruvikṣepaṇa ghoradarśanaḥ // 5.045.021 vaṃśastha [12: jtjr] samutpatantaṃ samabhidravad balī ; sa rākṣasānāṃ pravaraḥ pratāpavān / rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ ; payodharaḥ śailam ivāśmavṛṣṭibhiḥ // 5.045.022 vaṃśastha [12: jtjr] sa tāñ śarāṃs tasya vimokṣayan kapiś ; cacāra vīraḥ pathi vāyusevite / śarāntare mārutavad viniṣpatan ; manojavaḥ saṃyati caṇḍavikramaḥ // 5.045.023 vaṃśastha [12: jtjr] tam āttabāṇāsanam āhavonmukhaṃ ; kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ / avaikṣatākṣaṃ bahumānacakṣuṣā ; jagāma cintāṃ ca sa mārutātmajaḥ // 5.045.024 vaṃśastha [12: jtjr] tataḥ śarair bhinnabhujāntaraḥ kapiḥ ; kumāravaryeṇa mahātmanā nadan / mahābhujaḥ karmaviśeṣatattvavid ; vicintayām āsa raṇe parākramam // 5.045.025 vaṃśastha [12: jtjr] abālavad bāladivākaraprabhaḥ ; karoty ayaṃ karma mahan mahābalaḥ / na cāsya sarvāhavakarmaśobhinaḥ ; pramāpaṇe me matir atra jāyate // 5.045.026 vaṃśastha [12: jtjr] ayaṃ mahātmā ca mahāṃś ca vīryataḥ ; samāhitaś cātisahaś ca saṃyuge / asaṃśayaṃ karmaguṇodayād ayaṃ ; sanāgayakṣair munibhiś ca pūjitaḥ // 5.045.027 vaṃśastha [12: jtjr] parākramotsāhavivṛddhamānasaḥ ; samīkṣate māṃ pramukhāgataḥ sthitaḥ / parākramo hy asya manāṃsi kampayet ; surāsurāṇām api śīghrakāriṇaḥ // 5.045.028 vaṃśastha [12: jtjr] na khalv ayaṃ nābhibhaved upekṣitaḥ ; parākramo hy asya raṇe vivardhate / pramāpaṇaṃ tv eva mamāsya rocate ; na vardhamāno 'gnir upekṣituṃ kṣamaḥ // 5.045.029 vaṃśastha [12: jtjr] iti pravegaṃ tu parasya tarkayan ; svakarmayogaṃ ca vidhāya vīryavān / cakāra vegaṃ tu mahābalas tadā ; matiṃ ca cakre 'sya vadhe mahākapiḥ // 5.045.030 vaṃśastha [12: jtjr] sa tasya tān aṣṭahayān mahājavān ; samāhitān bhārasahān vivartane / jaghāna vīraḥ pathi vāyusevite ; talaprahālaiḥ pavanātmajaḥ kapiḥ // 5.045.031 vaṃśastha [12: jtjr] tatas talenābhihato mahārathaḥ ; sa tasya piṅgādhipamantrinirjitaḥ / sa bhagnanīḍaḥ parimuktakūbaraḥ ; papāta bhūmau hatavājir ambarāt // 5.045.032 vaṃśastha [12: jtjr] sa taṃ parityajya mahāratho rathaṃ ; sakārmukaḥ khaḍgadharaḥ kham utpatat / tapo'bhiyogād ṛṣir ugravīryavān ; vihāya dehaṃ marutām ivālayam // 5.045.033 vaṃśastha [12: jtjr] tataḥ kapis taṃ vicarantam ambare ; patatrirājānilasiddhasevite / sametya taṃ mārutavegavikramaḥ ; krameṇa jagrāha ca pādayor dṛḍham // 5.045.034 vaṃśastha [12: jtjr] sa taṃ samāvidhya sahasraśaḥ kapir ; mahoragaṃ gṛhya ivāṇḍajeśvaraḥ / mumoca vegāt pitṛtulyavikramo ; mahītale saṃyati vānarottamaḥ // 5.045.035 vaṃśastha [12: jtjr] sa bhagnabāhūrukaṭīśiro dharaḥ ; kṣarann asṛn nirmathitāsthilocanaḥ / sa bhinnasaṃdhiḥ pravikīrṇabandhano ; hataḥ kṣitau vāyusutena rākṣasaḥ // 5.045.036 vaṃśastha [12: jtjr] mahākapir bhūmitale nipīḍya taṃ ; cakāra rakṣo'dhipater mahad bhayam // 5.045.037 ajñātārdhasamavṛtta [jt, jr] maharṣibhiś cakracarair mahāvrataiḥ ; sametya bhūtaiś ca sayakṣapannagaiḥ / suraiś ca sendrair bhṛśajātavismayair ; hate kumāre sa kapir nirīkṣitaḥ // 5.045.038 vaṃśastha [12: jtjr] nihatya taṃ vajrasutopamaprabhaṃ ; kumāram akṣaṃ kṣatajopamekṣaṇam / tad eva vīro 'bhijagāma toraṇaṃ ; kṛtakṣaṇaḥ kāla iva prajākṣaye // 5.045.039 vaṃśastha [12: jtjr] tatas tu rakṣo'dhipatir mahātmā ; hanūmatākṣe nihate kumāre / manaḥ samādhāya tadendrakalpaṃ ; samādideśendrajitaṃ sa roṣāt // 5.046.001 upendravajrā [11: jtjgg] tvam astravic chastrabhṛtāṃ variṣṭhaḥ ; surāsurāṇām api śokadātā / sureṣu sendreṣu ca dṛṣṭakarmā ; pitāmahārādhanasaṃcitāstraḥ // 5.046.002 upendravajrā [11: jtjgg] tavāstrabalam āsādya nāsurā na marudgaṇāḥ / na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ // 5.046.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ / deśakālavibhāgajñas tvam eva matisattamaḥ // 5.046.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te 'sty aśakyaṃ samareṣu karmaṇā ; na te 'sty akāryaṃ matipūrvamantraṇe / na so 'sti kaś cit triṣu saṃgraheṣu vai ; na veda yas te 'strabalaṃ balaṃ ca te // 5.046.005 vaṃśastha [12: jtjr] mamānurūpaṃ tapaso balaṃ ca te ; parākramaś cāstrabalaṃ ca saṃyuge / na tvāṃ samāsādya raṇāvamarde ; manaḥ śramaṃ gacchati niścitārtham // 5.046.006 vaṃśastha [12: jtjr] (? 2 eva pādāḥ yuktāḥ) nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ / amātyaputrā vīrāś ca pañca senāgrayāyinaḥ // 5.046.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ / na tu teṣv eva me sāro yas tvayy ariniṣūdana // 5.046.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) idaṃ hi dṛṣṭvā matiman mahad balaṃ ; kapeḥ prabhāvaṃ ca parākramaṃ ca / tvam ātmanaś cāpi samīkṣya sāraṃ ; kuruṣva vegaṃ svabalānurūpam // 5.046.009 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) balāvamardas tvayi saṃnikṛṣṭe ; yathā gate śāmyati śāntaśatrau / tathā samīkṣyātmabalaṃ paraṃ ca ; samārabhasvāstravidāṃ variṣṭha // 5.046.010 upendravajrā [11: jtjgg] na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham / iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā // 5.046.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama / avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe // 5.046.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pitus tad vacanaṃ niśamya ; pradakṣiṇaṃ dakṣasutaprabhāvaḥ / cakāra bhartāram adīnasattvo ; raṇāya vīraḥ pratipannabuddhiḥ // 5.046.013 upendravajrā [11: jtjgg] tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ / yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata // 5.046.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ / nirjagāma mahātejāḥ samudra iva parvasu // 5.046.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pakṣi rājopamatulyavegair ; vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ / rathaṃ samāyuktam asaṃgavegaṃ ; samārurohendrajid indrakalpaḥ // 5.046.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ / rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat // 5.046.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca / niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat // 5.046.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumahac cāpam ādāya śitaśalyāṃś ca sāyakān / hanūmantam abhipretya jagāma raṇapaṇḍitaḥ // 5.046.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tataḥ saṃyati jātaharṣe ; raṇāya nirgacchati bāṇapāṇau / diśaś ca sarvāḥ kaluṣā babhūvur ; mṛgāś ca raudrā bahudhā vineduḥ // 5.046.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] samāgatās tatra tu nāgayakṣā ; maharṣayaś cakracarāś ca siddhāḥ / nabhaḥ samāvṛtya ca pakṣisaṃghā ; vinedur uccaiḥ paramaprahṛṣṭāḥ // 5.046.021 upendravajrā [11: jtjgg] āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ / vinanāda mahānādaṃ vyavardhata ca vegavān // 5.046.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ / dhanur visphārayām āsa taḍidūrjitaniḥsvanam // 5.046.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sametāv atitīkṣṇavegau ; mahābalau tau raṇanirviśaṅkau / kapiś ca rakṣo'dhipateś ca putraḥ ; surāsurendrāv iva baddhavairau // 5.046.024 upendravajrā [11: jtjgg] sa tasya vīrasya mahārathasyā ; dhanuṣmataḥ saṃyati saṃmatasya / śarapravegaṃ vyahanat pravṛddhaś ; cacāra mārge pitur aprameyaḥ // 5.046.025 upendravajrā [11: jtjgg] tataḥ śarān āyatatīkṣṇaśalyān ; supatriṇaḥ kāñcanacitrapuṅkhān / mumoca vīraḥ paravīrahantā ; susaṃtatān vajranipātavegān // 5.046.026 upendravajrā [11: jtjgg] sa tasya tat syandananiḥsvanaṃ ca ; mṛdaṅgabherīpaṭahasvanaṃ ca / vikṛṣyamāṇasya ca kārmukasya ; niśamya ghoṣaṃ punar utpapāta // 5.046.027 upendravajrā [11: jtjgg] śarāṇām antareṣv āśu vyavartata mahākapiḥ / haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham // 5.046.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarāṇām agratas tasya punaḥ samabhivartata / prasārya hastau hanumān utpapātānilātmajaḥ // 5.046.029 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tāv ubhau vegasaṃpannau raṇakarmaviśāradau / sarvabhūtamanogrāhi cakratur yuddham uttamam // 5.046.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmato veda na rākṣaso 'ntaraṃ ; na mārutis tasya mahātmano 'ntaram / parasparaṃ nirviṣahau babhūvatuḥ ; sametya tau devasamānavikramau // 5.046.031 vaṃśastha [12: jtjr] tatas tu lakṣye sa vihanyamāne ; śareṣu mogheṣu ca saṃpatatsu / jagāma cintāṃ mahatīṃ mahātmā ; samādhisaṃyogasamāhitātmā // 5.046.032 upendravajrā [11: jtjgg] tato matiṃ rākṣasarājasūnuś ; cakāra tasmin harivīramukhye / avadhyatāṃ tasya kapeḥ samīkṣya ; kathaṃ nigacched iti nigrahārtham // 5.046.033 upendravajrā [11: jtjgg] tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ / saṃdadhe sumahātejās taṃ haripravaraṃ prati // 5.046.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhyo 'yam iti jñātvā tam astreṇāstratattvavit / nijagrāha mahābāhur mārutātmajam indrajit // 5.046.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena baddhas tato 'streṇa rākṣasena sa vānaraḥ / abhavan nirviceṣṭaś ca papāta ca mahītale // 5.046.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'tha buddhvā sa tadāstrabandhaṃ ; prabhoḥ prabhāvād vigatālpavegaḥ / pitāmahānugraham ātmanaś ca ; vicintayām āsa haripravīraḥ // 5.046.037 upendravajrā [11: jtjgg] tataḥ svāyambhuvair mantrair brahmāstram abhimantritam / hanūmāṃś cintayām āsa varadānaṃ pitāmahāt // 5.046.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me 'strabandhasya ca śaktir asti ; vimokṣaṇe lokaguroḥ prabhāvāt / ity evam evaṃvihito 'strabandho ; mayātmayoner anuvartitavyaḥ // 5.046.039 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa vīryam astrasya kapir vicārya ; pitāmahānugraham ātmanaś ca / vimokṣaśaktiṃ paricintayitvā ; pitāmahājñām anuvartate sma // 5.046.040 upendravajrā [11: jtjgg] astreṇāpi hi baddhasya bhayaṃ mama na jāyate / pitāmahamahendrābhyāṃ rakṣitasyānilena ca // 5.046.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grahaṇe cāpi rakṣobhir mahan me guṇadarśanam / rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare // 5.046.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa niścitārthaḥ paravīrahantā ; samīkṣya karī vinivṛttaceṣṭaḥ / paraiḥ prasahyābhigatair nigṛhya ; nanāda tais taiḥ paribhartsyamānaḥ // 5.046.043 upajāti triṣṭubh: ajñātam [11: jjjgg], upendravajrā [11: jtjgg] tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam / babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ // 5.046.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rocayām āsa paraiś ca bandhanaṃ ; prasahya vīrair abhinigrahaṃ ca / kautūhalān māṃ yadi rākṣasendro ; draṣṭuṃ vyavasyed iti niścitārthaḥ // 5.046.045 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) sa baddhas tena valkena vimukto 'streṇa vīryavān / astrabandhaḥ sa cānyaṃ hi na bandham anuvartate // 5.046.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athendrajit taṃ drumacīrabandhaṃ ; vicārya vīraḥ kapisattamaṃ tam / vimuktam astreṇa jagāma cintām ; anyena baddho hy anuvartate 'stram // 5.046.047 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] aho mahat karma kṛtaṃ nirarthakaṃ ; na rākṣasair mantragatir vimṛṣṭā / punaś ca nāstre vihate 'stram anyat ; pravartate saṃśayitāḥ sma sarve // 5.046.048 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) astreṇa hanumān mukto nātmānam avabudhyate / kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ // 5.046.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ / samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ // 5.046.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athendrajit taṃ prasamīkṣya muktam ; astreṇa baddhaṃ drumacīrasūtraiḥ / vyadarśayat tatra mahābalaṃ taṃ ; haripravīraṃ sagaṇāya rājñe // 5.046.051 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam / rākṣasā rākṣasendrāya rāvaṇāya nyavedayan // 5.046.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ / iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ // 5.046.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare / rākṣasās tatra saṃkruddhāḥ parasparam athābruvan // 5.046.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītya mārgaṃ sahasā mahātmā ; sa tatra rakṣo'dhipapādamūle / dadarśa rājñaḥ paricāravṛddhān ; gṛhaṃ mahāratnavibhūṣitaṃ ca // 5.046.055 upendravajrā [11: jtjgg] sa dadarśa mahātejā rāvaṇaḥ kapisattamam / rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ // 5.046.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ / tejobalasamāyuktaṃ tapantam iva bhāskaram // 5.046.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa roṣasaṃvartitatāmradṛṣṭir ; daśānanas taṃ kapim anvavekṣya / athopaviṣṭān kulaśīlavṛddhān ; samādiśat taṃ prati mantramukhyān // 5.046.058 upendravajrā [11: jtjgg] yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ ; kāryārtham arthasya ca mūlam ādau / nivedayām āsa harīśvarasya ; dūtaḥ sakāśād aham āgato 'smi // 5.046.059 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ / hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata // 5.047.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhājamānaṃ mahārheṇa kāñcanena virājatā / muktājālāvṛtenātha mukuṭena mahādyutim // 5.047.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ / haimair ābharaṇaiś citrair manaseva prakalpitaiḥ // 5.047.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam / svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ // 5.047.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ / dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ // 5.047.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ / nānāvyālasamākīrṇaiḥ śikharair iva mandaram // 5.047.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā / pūrṇacandrābhavaktreṇa sabalākam ivāmbudam // 5.047.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ / bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ // 5.047.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahati sphāṭike citre ratnasaṃyogasaṃskṛte / uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane // 5.047.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ / vālavyajanahastābhir ārāt samupasevitam // 5.047.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durdhareṇa prahastena mahāpārśvena rakṣasā / mantribhir mantratattvajñair nikumbhena ca mantriṇā // 5.047.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ / kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ // 5.047.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ / anvāsyamānaṃ sacivaiḥ surair iva sureśvaram // 5.047.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) apaśyad rākṣasapatiṃ hanūmān atitejasaṃ / viṣṭhitaṃ meruśikhare satoyam iva toyadam // 5.047.014 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ / vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata // 5.047.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram / manasā cintayām āsa tejasā tasya mohitaḥ // 5.047.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho rūpam aho dhairyam aho sattvam aho dyutiḥ / aho rākṣasarājasya sarvalakṣaṇayuktatā // 5.047.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ / syād ayaṃ suralokasya saśakrasyāpi rakṣitā // 5.047.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ / ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat // 5.047.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti cintāṃ bahuvidhām akaron matimān kapiḥ / dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ // 5.047.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam / roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ // 5.048.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam / kālayuktam uvācedaṃ vaco vipulam arthavat // 5.048.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam / vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane // 5.048.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt / samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape // 5.048.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tāvat tvam indreṇa preṣito rāvaṇālayam / tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase // 5.048.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca / cārurūpam idaṃ kṛtvā yamasya varuṇasya ca // 5.048.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā / na hi te vānaraṃ tejo rūpamātraṃ tu vānaram // 5.048.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattvataḥ kathayasvādya tato vānara mokṣyase / anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam // 5.048.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā yannimittas te praveśo rāvaṇālaye // 5.048.009 anuṣṭubh (ardham eva: pathyā) evam ukto harivaras tadā rakṣogaṇeśvaram / abravīn nāsmi śakrasya yamasya varuṇasya vā // 5.048.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ / jātir eva mama tv eṣā vānaro 'ham ihāgataḥ // 5.048.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśane rākṣasendrasya durlabhe tad idaṃ mayā / vanaṃ rākṣasarājasya darśanārthe vināśitam // 5.048.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ / rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe // 5.048.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api / pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ // 5.048.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rājānaṃ draṣṭukāmena mayāstram anuvartitam / vimukto aham astreṇa rākṣasais tv atipīḍitaḥ // 5.048.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ / śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho // 5.048.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ / vākyam arthavad avyagras tam uvāca daśānanam // 5.049.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam / rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt // 5.049.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ / dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam // 5.049.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā daśaratho nāma rathakuñjaravājimān / piteva bandhur lokasya sureśvarasamadyutiḥ // 5.049.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ / pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam // 5.049.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā / rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ // 5.049.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bhāryā vane naṣṭā sītā patim anuvratā / vaidehasya sutā rājño janakasya mahātmanaḥ // 5.049.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ / ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ // 5.049.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam / sugrīvasyāpi rāmeṇa harirājyaṃ niveditam // 5.049.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tena mṛdhe hatvā rājaputreṇa vālinam / sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ // 5.049.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ / harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ // 5.049.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca / dikṣu sarvāsu mārgante adhaś copari cāmbare // 5.049.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vainateya samāḥ ke cit ke cit tatrānilopamāḥ / asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ // 5.049.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ / sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam // 5.049.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ // 5.049.014.2 anuṣṭubh (ardham eva: pathyā) tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ / paradārān mahāprājña noparoddhuṃ tvam arhasi // 5.049.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi dharmaviruddheṣu bahv apāyeṣu karmasu / mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ // 5.049.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām / śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api // 5.049.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi triṣu lokeṣu rājan vidyeta kaś cana / rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt // 5.049.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca / manyasva naradevāya jānakī pratidīyatām // 5.049.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham / uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ // 5.049.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā / gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm // 5.049.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neyaṃ jarayituṃ śakyā sāsurair amarair api / viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā // 5.049.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ / na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ // 5.049.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati / ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān // 5.049.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ / na rākṣaso na gandharvo na yakṣo na ca pannagaḥ // 5.049.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ / tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi // 5.049.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tu dharmopasaṃhāram adharmaphalasaṃhitam / tad eva phalam anveti dharmaś cādharmanāśanaḥ // 5.049.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ / phalam asyāpy adharmasya kṣipram eva prapatsyase // 5.049.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā / rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ // 5.049.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām / laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ // 5.049.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau / utsādanam amitrāṇāṃ sītā yais tu pradharṣitā // 5.049.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apakurvan hi rāmasya sākṣād api puraṃdaraḥ / na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ // 5.049.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe / kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm // 5.049.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad alaṃ kālapāśena sītā vigraharūpiṇā / svayaṃ skandhāvasaktena kṣamam ātmani cintyatām // 5.049.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām / dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām // 5.049.035 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa sauṣṭhavopetam adīnavādinaḥ ; kaper niśamyāpratimo 'priyaṃ vacaḥ / daśānanaḥ kopavivṛttalocanaḥ ; samādiśat tasya vadhaṃ mahākapeḥ // 5.049.036 vaṃśastha [12: jtjr] tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ / ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ // 5.050.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhe tasya samājñapte rāvaṇena durātmanā / niveditavato dautyaṃ nānumene vibhīṣaṇaḥ // 5.050.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam / viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ // 5.050.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niścitārthas tataḥ sāmnāpūjya śatrujidagrajam / uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ // 5.050.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam / tava cāsadṛśaṃ vīra kaper asya pramāpaṇam // 5.050.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ ; kṛtaṃ hy anenāpriyam aprameyam / na dūtavadhyāṃ pravadanti santo ; dūtasya dṛṣṭā bahavo hi daṇḍāḥ // 5.050.006 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vairūpyām aṅgeṣu kaśābhighāto ; mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ / etān hi dūte pravadanti daṇḍān ; vadhas tu dūtasya na naḥ śruto 'pi // 5.050.007 upajāti triṣṭubh: ajñātam [11: mtjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kathaṃ ca dharmārthavinītabuddhiḥ ; parāvarapratyayaniścitārthaḥ / bhavadvidhaḥ kopavaśe hi tiṣṭhet ; kopaṃ niyacchanti hi sattvavantaḥ // 5.050.008 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na dharmavāde na ca lokavṛtte ; na śāstrabuddhigrahaṇeṣu vāpi / vidyeta kaś cit tava vīratulyas ; tvaṃ hy uttamaḥ sarvasurāsurāṇām // 5.050.009 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam / teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ // 5.050.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhur vā yadi vāsādhur parair eṣa samarpitaḥ / bruvan parārthaṃ paravān na dūto vadham arhati // 5.050.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) api cāsmin hate rājan nānyaṃ paśyāmi khecaram / iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ // 5.050.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya / bhavān sendreṣu deveṣu yatnam āsthātum arhati // 5.050.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin vinaṣṭe na hi dūtam anyaṃ ; paśyāmi yas tau nararājaputrau / yuddhāya yuddhapriyadurvinītāv ; udyojayed dīrghapathāvaruddhau // 5.050.014 indravajrā [11: ttjgg] parākramotsāhamanasvināṃ ca ; surāsurāṇām api durjayena / tvayā manonandana nairṛtānāṃ ; yuddhāyatir nāśayituṃ na yuktā // 5.050.015 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hitāś ca śūrāś ca samāhitāś ca ; kuleṣu jātāś ca mahāguṇeṣu / manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ ; koṭyagraśaste subhṛtāś ca yodhāḥ // 5.050.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad ekadeśena balasya tāvat ; ke cit tavādeśakṛto 'payāntu / tau rājaputrau vinigṛhya mūḍhau ; pareṣu te bhāvayituṃ prabhāvam // 5.050.017 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ / deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt // 5.051.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā / avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ // 5.051.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam / tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu // 5.051.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam / samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ // 5.051.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram / lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām // 5.051.005 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ / veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ // 5.051.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ / śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ // 5.051.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tailena pariṣicyātha te 'gniṃ tatrāvapātayan // 5.051.008 anuṣṭubh (ardham eva: pathyā) lāṅgūlena pradīptena rākṣasāṃs tān apātayat / roṣāmarṣaparītātmā bālasūryasamānanaḥ // 5.051.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ / nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim // 5.051.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ / chittvā pāśān samutpatya hanyām aham imān punaḥ // 5.051.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi / kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam // 5.051.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) laṅkā carayitavyā me punar eva bhaved iti / rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ // 5.051.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye // 5.051.013.2 anuṣṭubh (ardham eva: ma-vipulā) kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca / pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ // 5.051.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim / parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram // 5.051.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ / rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm // 5.051.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm / athāpaśyad vimānāni vicitrāṇi mahākapiḥ // 5.051.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān / rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca // 5.051.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) catvareṣu catuṣkeṣu rājamārge tathaiva ca / ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ // 5.051.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ / rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam // 5.051.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ / lāṅgūlena pradīptena sa eṣa pariṇīyate // 5.051.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam / vaidehī śokasaṃtaptā hutāśanam upāgamat // 5.051.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ / upatasthe viśālākṣī prayatā havyavāhanam // 5.051.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ / yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ // 5.051.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi kaś cid anukrośas tasya mayy asti dhīmataḥ / yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ // 5.051.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām / sa vijānāti dharmātmā śīto bhava hanūmataḥ // 5.051.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ / asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ // 5.051.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ / jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ // 5.051.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dahyamāne ca lāṅgūle cintayām āsa vānaraḥ / pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ // 5.051.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyate ca mahājvālaḥ karoti ca na me rujam / śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ // 5.051.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā / rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau // 5.051.031 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yadi tāvat samudrasya mainākasya ca dhīmatha / rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati // 5.051.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāyāś cānṛśaṃsyena tejasā rāghavasya ca / pituś ca mama sakhyena na māṃ dahati pāvakaḥ // 5.051.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ / utpapātātha vegena nanāda ca mahākapiḥ // 5.051.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam / vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ // 5.051.035 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān / hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat // 5.051.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ / vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam // 5.051.037 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam / rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ // 5.051.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tān nihatvā raṇacaṇḍavikramaḥ ; samīkṣamāṇaḥ punar eva laṅkām / pradīptalāṅgūlakṛtārcimālī ; prakāśatāditya ivāṃśumālī // 5.051.039 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ / vardhamānasamutsāhaḥ kāryaśeṣam acintayat // 5.052.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam / yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet // 5.052.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ / balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam // 5.052.003 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) durge vināśite karma bhavet sukhapariśramam / alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ // 5.052.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ / asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ // 5.052.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ / bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ // 5.052.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mumoca hanumān agniṃ kālānalaśikhopamam // 5.052.007 anuṣṭubh (ardham eva: pathyā) śvasanena ca saṃyogād ativego mahābalaḥ / kālāgnir iva jajvāla prāvardhata hutāśanaḥ // 5.052.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradīptam agniṃ pavanas teṣu veśmasu cārayat // 5.052.009 anuṣṭubh (ardham eva: bha-vipulā) tāni kāñcanajālāni muktāmaṇimayāni ca / bhavanāny avaśīryanta ratnavanti mahānti ca // 5.052.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni bhagnavimānāni nipetur vasudhātale / bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye // 5.052.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajravidrumavaidūryamuktārajatasaṃhitān / vicitrān bhavanād dhātūn syandamānān dadarśa saḥ // 5.052.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā / hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati // 5.052.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hutāśanajvālasamāvṛtā sā ; hatapravīrā parivṛttayodhā / hanūmātaḥ krodhabalābhibhūtā ; babhūva śāpopahateva laṅkā // 5.052.014 upajāti triṣṭubh: ajñātam [11: ytjgg], upendravajrā [11: jtjgg] sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ ; samujjvalaj jvālahutāśanāṅkitām / dadarśa laṅkāṃ hanumān mahāmanāḥ ; svayambhukopopahatām ivāvanim // 5.052.015 vaṃśastha [12: jtjr] sa rākṣasāṃs tān subahūṃś ca hatvā ; vanaṃ ca bhaṅktvā bahupādapaṃ tat / visṛjya rakṣo bhavaneṣu cāgniṃ ; jagāma rāmaṃ manasā mahātmā // 5.052.016 upendravajrā [11: jtjgg] laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ / nirvāpayām āsa tadā samudre harisattamaḥ // 5.052.017 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm / avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ // 5.053.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata / laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā // 5.053.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam / nirundhanti mahātmāno dīptam agnim ivāmbhasā // 5.053.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī / dagdhā tena mayā bhartur hataṃ kāryam ajānatā // 5.053.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad artham ayam ārambhas tat kāryam avasāditam / mayā hi dahatā laṅkāṃ na sītā parirakṣitā // 5.053.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ / tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ // 5.053.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate / laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī // 5.053.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt / ihaiva prāṇasaṃnyāso mamāpi hy atirocate // 5.053.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim agnau nipatāmy adya āhosvid vaḍavāmukhe / śarīram āho sattvānāṃ dadmi sāgaravāsinām // 5.053.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ / tau vā puruṣaśārdūlau kāryasarvasvaghātinā // 5.053.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā khalu tad evedaṃ roṣadoṣāt pradarśitam / prathitaṃ triṣu lokeṣu kapitam anavasthitam // 5.053.011 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dhig astu rājasaṃ bhāvam anīśam anavasthitam / īśvareṇāpi yad rāgān mayā sītā na rakṣitā // 5.053.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ / tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati // 5.053.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ / dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum // 5.053.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam / bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ // 5.053.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ / roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ // 5.053.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) iti cintayatas tasya nimittāny upapedire / pūram apy upalabdhāni sākṣāt punar acintayat // 5.053.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā cārusarvāṅgī rakṣitā svena tejasā / na naśiṣyati kalyāṇī nāgnir agnau pravartate // 5.053.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi dharmān manas tasya bhāryām amitatejasaḥ / svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ // 5.053.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca / yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ // 5.053.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā / rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati // 5.053.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ / na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati // 5.053.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasā satyavākyena ananyatvāc ca bhartari / api sā nirdahed agniṃ na tām agniḥ pradhakṣyati // 5.053.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathā cintayaṃs tatra devyā dharmaparigraham / śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām // 5.053.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā / agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani // 5.053.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā / jānakī na ca dagdheti vismayo 'dbhuta eva naḥ // 5.053.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ / ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ // 5.053.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ kapiḥ prāptamanorathārthas ; tām akṣatāṃ rājasutāṃ viditvā / pratyakṣatas tāṃ punar eva dṛṣṭvā ; pratiprayāṇāya matiṃ cakāra // 5.053.028 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tu śiṃśapāmūle jānakīṃ paryavasthitām / abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām // 5.054.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ / bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata // 5.054.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmam asya tvam evaikaḥ kāryasya parisādhane / paryāptaḥ paravīraghna yaśasyas te balodayaḥ // 5.054.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet // 5.054.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / bhavaty āhavaśūrasya tattvam evopapādaya // 5.054.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam / niśamya hanumāṃs tasyā vākyam uttaram abravīt // 5.054.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ / yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati // 5.054.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ / gamanāya matiṃ kṛtvā vaidehīm abhyavādayat // 5.054.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ / āruroha giriśreṣṭham ariṣṭam arimardanaḥ // 5.054.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ / sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam // 5.054.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam / nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam // 5.054.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam / maharṣiyakṣagandharvakiṃnaroragasevitam // 5.054.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) latāpādapasaṃbādhaṃ siṃhākulitakandaram / vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam // 5.054.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ārurohātibalaḥ parvataṃ plavagottamaḥ / rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ // 5.054.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tena pādatalākrāntā ramyeṣu girisānuṣu / saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ // 5.054.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tam āruhya śailendraṃ vyavardhata mahākapiḥ / dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ // 5.054.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ / dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam // 5.054.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ / prapede hariśārdūlo dakṣiṇād uttarāṃ diśam // 5.054.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tadā pīḍitas tena kapinā parvatottamaḥ / rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam // 5.054.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ // 5.054.019.2 anuṣṭubh (ardham eva: na-vipulā) tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ / nipetur bhūtale rugṇāḥ śakrāyudhahatā iva // 5.054.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām / siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve // 5.054.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā / vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt // 5.054.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atipramāṇā balino dīptajihvā mahāviṣāḥ / nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ // 5.054.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kiṃnaroragagandharvayakṣavidyādharās tathā / pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ // 5.054.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ / savṛkṣaśikharodagrāḥ praviveśa rasātalam // 5.054.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśayojanavistāras triṃśadyojanam ucchritaḥ / dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ // 5.054.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham / tiṣyaśravaṇakadambam abhraśaivalaśādvalam // 5.055.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) punarvasu mahāmīnaṃ lohitāṅgamahāgraham / airāvatamahādvīpaṃ svātīhaṃsaviloḍitam // 5.055.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat / bhujaṃgayakṣagandharvaprabuddhakamalotpalam // 5.055.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grasamāna ivākāśaṃ tārādhipam ivālikhan / harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam // 5.055.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārutasyālayaṃ śrīmān kapir vyomacaro mahān / hanūmān meghajālāni vikarṣann iva gacchati // 5.055.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca / haritāruṇavarṇāni mahābhrāṇi cakāśire // 5.055.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ / pracchannaś ca prakāśaś ca candramā iva lakṣyate // 5.055.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nadan nādena mahatā meghasvanamahāsvanaḥ / ājagāma mahātejāḥ punar madhyena sāgaram // 5.055.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān / jyāmukta iva nārāco mahāvego 'bhyupāgataḥ // 5.055.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim / mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ // 5.055.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśamya nadato nādaṃ vānarās te samantataḥ / babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ // 5.055.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ / upāmantrya harīn sarvān idaṃ vacanam abravīt // 5.055.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ / na hy asyākṛtakāryasya nāda evaṃvidho bhavet // 5.055.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ / niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ // 5.055.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca / prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ // 5.055.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ / vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ // 5.055.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abhraghanasaṃkāśam āpatantaṃ mahākapim / dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā // 5.055.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ / nipapāta mahendrasya śikhare pādapākule // 5.055.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te prītamanasaḥ sarve vānarapuṃgavāḥ / hanūmantaṃ mahātmānaṃ parivāryopatasthire // 5.055.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) parivārya ca te sarve parāṃ prītim upāgatāḥ / prahṛṣṭavadanāḥ sarve tam arogam upāgatam // 5.055.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāyanāni cādāya mūlāni ca phalāni ca / pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam // 5.055.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā / hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ // 5.055.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā / kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ // 5.055.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ / dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat // 5.055.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣasāda ca hastena gṛhītvā vālinaḥ sutam / ramaṇīye vanoddeśe mahendrasya gires tadā // 5.055.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān / aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā // 5.055.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣyamāṇā sughorābhī rākṣasībhir aninditā / ekaveṇīdharā bālā rāmadarśanalālasā // 5.055.027.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upavāsapariśrāntā malinā jaṭilā kṛśā // 5.055.027.2 anuṣṭubh (ardham eva: pathyā) tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam / niśamya māruteḥ sarve muditā vānarā bhavan // 5.055.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ / cakruḥ kila kilām anye pratigarjanti cāpare // 5.055.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ / añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ // 5.055.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apare tu hanūmantaṃ vānarā vāraṇopamam / āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ // 5.055.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktavākyaṃ hanūmantam aṅgadas tu tadābravīt / sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām // 5.055.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattve vīrye na te kaś cit samo vānaravidyate / yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ // 5.055.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī / diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam // 5.055.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ / parivārya pramuditā bhejire vipulāḥ śilāḥ // 5.055.035 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ / darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca // 5.055.036.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ // 5.055.036.2 anuṣṭubh (ardham eva: pathyā) tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ / upāsyamāno vibudhair divi devapatir yathā // 5.055.037 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) hanūmatā kīrtimatā yaśasvinā ; tathāṅgadenāṅgadabaddhabāhunā / mudā tadādhyāsitam unnataṃ mahan ; mahīdharāgraṃ jvalitaṃ śriyābhavat // 5.055.038 vaṃśastha [12: jtjr] tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ / hanumatpramukhāḥ prītiṃ harayo jagmur uttamām // 5.056.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim / jāmbavān kāryavṛttāntam apṛcchad anilātmajam // 5.056.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate / tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ // 5.056.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape / śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam // 5.056.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaś cārthas tatra vaktavyo gatair asmābhir ātmavān / rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ // 5.056.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ / namasyañ śirasā devyai sītāyai pratyabhāṣata // 5.056.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ / udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ // 5.056.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat / kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam // 5.056.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam // 5.056.009 anuṣṭubh (ardham eva: pathyā) upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam / kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca // 5.056.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ / śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā // 5.056.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ / putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva // 5.056.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ / mainākam iti vikhyātaṃ nivasantaṃ mahodadhau // 5.056.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ / chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ // 5.056.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ / ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ // 5.056.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā / mārutena tadā vatsa prakṣipto 'smi mahārṇave // 5.056.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya ca mayā sāhye vartitavyam ariṃdama / rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ // 5.056.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā mayā tasya mainākasya mahātmanaḥ / kāryam āvedya tu girer uddhataṃ ca mano mama // 5.056.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tena cāham anujñāto mainākena mahātmanā / uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ // 5.056.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi / tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram // 5.056.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudramadhye sā devī vacanaṃ mām abhāṣata / mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam // 5.056.021.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me // 5.056.021.2 anuṣṭubh (ardham eva: pathyā) evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ / vivarṇavadano bhūtvā vākyaṃ cedam udīrayam // 5.056.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam / lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ // 5.056.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sītā hṛtā bhāryā rāvaṇena durātmanā / tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt // 5.056.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kartum arhasi rāmasya sāhyaṃ viṣayavāsini // 5.056.025 anuṣṭubh (ardham eva: pathyā) atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam / āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me // 5.056.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā mayā sā tu surasā kāmarūpiṇī / abravīn nātivarteta kaś cid eṣa varo mama // 5.056.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ surasayā daśayojanam āyataḥ / tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu // 5.056.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā / tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ // 5.056.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ / abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt // 5.056.030 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) abravīt surasā devī svena rūpeṇa māṃ punaḥ / arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham // 5.056.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samānaya ca vaidehīṃ rāghaveṇa mahātmanā / sukhī bhava mahābāho prītāsmi tava vānara // 5.056.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ / tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā // 5.056.033 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana / so 'haṃ vigatavegas tu diśo daśa vilokayan // 5.056.034.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ // 5.056.034.2 anuṣṭubh (ardham eva: pathyā) tato me buddhir utpannā kiṃ nāma gamane mama / īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate // 5.056.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā / tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām // 5.056.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahasya ca mahānādam ukto 'haṃ bhīmayā tayā / avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam // 5.056.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ / bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam // 5.056.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ / āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam // 5.056.039 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe / na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam // 5.056.040 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt / tasyā hṛdayam ādāya prapatāmi nabhastalam // 5.056.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi / mayā parvatasaṃkāśā nikṛttahṛdayā satī // 5.056.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha / rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā // 5.056.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran / gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam // 5.056.044.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī // 5.056.044.2 anuṣṭubh (ardham eva: na-vipulā) astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm / praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ // 5.056.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām / rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām // 5.056.046 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane / śokasāgaram āsādya na pāram upalakṣaye // 5.056.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam / kāñcanena vikṛṣṭena gṛhopavanam uttamam // 5.056.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa prākāram avaplutya paśyāmi bahupādapam // 5.056.049 anuṣṭubh (ardham eva: pathyā) aśokavanikāmadhye śiṃśapāpādapo mahān / tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam // 5.056.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm / śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām // 5.056.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām / māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā // 5.056.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām / tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ // 5.056.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato halahalāśabdaṃ kāñcīnūpuramiśritam / śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane // 5.056.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam / ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ // 5.056.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ / taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā // 5.056.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram / saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca // 5.056.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām / avākśirāḥ prapatito bahu manyasva mām iti // 5.056.058 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite / dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava // 5.056.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā vacas tasya rāvaṇasya durātmanaḥ / uvāca paramakruddhā sītā vacanam uttamam // 5.056.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasādhama rāmasya bhāryām amitatejasaḥ / ikṣvākukulanāthasya snuṣāṃ daśarathasya ca // 5.056.061.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avācyaṃ vadato jihvā kathaṃ na patitā tava // 5.056.061.2 anuṣṭubh (ardham eva: pathyā) kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau / apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā // 5.056.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase / yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ // 5.056.063 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ / jajvāla sahasā kopāc citāstha iva pāvakaḥ // 5.056.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam / maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā // 5.056.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ / varā mandodarī nāma tayā sa pratiṣedhitaḥ // 5.056.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ / sītayā tava kiṃ kāryaṃ mahendrasamavikrama // 5.056.067.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā saha ramasvādya madviśiṣṭā na jānakī // 5.056.067.2 anuṣṭubh (ardham eva: pathyā) devagandharvakanyābhir yakṣakanyābhir eva ca / sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi // 5.056.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ / utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ // 5.056.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ / sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ // 5.056.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī / tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam // 5.056.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ / rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat // 5.056.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ / parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ // 5.056.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsu caiva prasuptāsu sītā bhartṛhite ratā / vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā // 5.056.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām / cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ // 5.056.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ / ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ // 5.056.076 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām / pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā // 5.056.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava / kā ca rāmeṇa te prītis tan me śaṃsitum arhasi // 5.056.078 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tadvacanaṃ śrutvā aham apy abruvaṃ vacaḥ / devi rāmasya bhartus te sahāyo bhīmavikramaḥ // 5.056.079.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvo nāma vikrānto vānarendo mahābalaḥ // 5.056.079.2 anuṣṭubh (ardham eva: pathyā) tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam / bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā // 5.056.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam / aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini // 5.056.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham / rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram // 5.056.082 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā viditvā ca sītā janakanandinī / āha rāvaṇam utsādya rāghavo māṃ nayatv iti // 5.056.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇamya śirasā devīm aham āryām aninditām / rāghavasya manohlādam abhijñānam ayāciṣam // 5.056.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā varārohā maṇipravaram uttamam / prāyacchat paramodvignā vācā māṃ saṃdideśa ha // 5.056.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ / pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ // 5.056.086 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaraṃ punar evāha niścitya manasā tadā / hanūman mama vṛttāntaṃ vaktum arhasi rāghave // 5.056.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau / sugrīvasahitau vīrāv upeyātāṃ tathā kuru // 5.056.088 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yady anyathā bhaved etad dvau māsau jīvitaṃ mama / na māṃ drakṣyati kākutstho mriye sāham anāthavat // 5.056.089 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata / uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram // 5.056.090 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ / yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe // 5.056.091 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam / pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ // 5.056.092 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ / tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire // 5.056.093 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā / vānareṇa hy avijñāya tava vīryaṃ mahābala // 5.056.094 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durbuddhes tasya rājendra tava vipriyakāriṇaḥ / vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet // 5.056.095 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ / rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ // 5.056.096 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām aśītisāhasraṃ śūlamudgarapāṇinām / mayā tasmin vanoddeśe parigheṇa niṣūditam // 5.056.097 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ / nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire // 5.056.098 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato me buddhir utpannā caityaprāsādam ākramam // 5.056.099 anuṣṭubh (ardham eva: pathyā) tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ / lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā // 5.056.100 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ prahastasya sutaṃ jambumālinam ādiśat // 5.056.101 anuṣṭubh (ardham eva: na-vipulā) tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam / parigheṇātighoreṇa sūdayāmi sahānugam // 5.056.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā rākṣasendras tu mantriputrān mahābalān / padātibalasaṃpannān preṣayām āsa rāvaṇaḥ // 5.056.103.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parigheṇaiva tān sarvān nayāmi yamasādanam // 5.056.103.2 anuṣṭubh (ardham eva: pathyā) mantriputrān hatāñ śrutvā samare laghuvikramān / pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ // 5.056.104.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān ahaṃ saha sainyān vai sarvān evābhyasūdayam // 5.056.104.2 anuṣṭubh (ardham eva: pathyā) tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam / bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge // 5.056.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam / sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān // 5.056.106.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam // 5.056.106.2 anuṣṭubh (ardham eva: na-vipulā) tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ / tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam // 5.056.107.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyādideśa susaṃkruddho balinaṃ yuddhadurmadam // 5.056.107.2 anuṣṭubh (ardham eva: pathyā) tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam / naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam // 5.056.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatā hi mahābāhuḥ pratyayena mahābalaḥ / preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ // 5.056.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ / rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ // 5.056.110 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan / dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā // 5.056.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham / tat sarvaṃ ca mayā tatra sītārtham iti jalpitam // 5.056.112 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho / mārutasyaurasaḥ putro vānaro hanumān aham // 5.056.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim / so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ // 5.056.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te / rākṣaseśa harīśas tvāṃ vākyam āha samāhitam // 5.056.115.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam // 5.056.115.2 anuṣṭubh (ardham eva: na-vipulā) vasato ṛṣyamūke me parvate vipuladrume / rāghavo raṇavikrānto mitratvaṃ samupāgataḥ // 5.056.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā / tatra sāhāyyahetor me samayaṃ kartum arhasi // 5.056.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālinā hṛtarājyena sugrīveṇa saha prabhuḥ / cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ // 5.056.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vālinam utsādya śareṇaikena saṃyuge / vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ // 5.056.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha / tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ // 5.056.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca / yāvan na harayo vīrā vidhamanti balaṃ tava // 5.056.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṇāṃ prabhavo hi na kena viditaḥ purā / devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ // 5.056.122 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) iti vānararājas tvām āhety abhihito mayā / mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva // 5.056.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā // 5.056.124 anuṣṭubh (ardham eva: pathyā) tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ / tena rākṣasarājo 'sau yācito mama kāraṇāt // 5.056.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa / dūtena veditavyaṃ ca yathārthaṃ hitavādinā // 5.056.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumahaty aparādhe 'pi dūtasyātulavikramaḥ / virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ // 5.056.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān / rākṣasān etad evādya lāṅgūlaṃ dahyatām iti // 5.056.128 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ / veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā // 5.056.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ / tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ // 5.056.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ / na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā // 5.056.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam / aghoṣayan rājamārge nagaradvāram āgatāḥ // 5.056.132 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ / vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ // 5.056.133 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam / tatas tan nagaradvāraṃ vegenāplutavān aham // 5.056.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām / dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ // 5.056.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata / dahatā ca mayā laṅkāṃ daghdā sītā na saṃśayaḥ // 5.056.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām / jānakī na ca dagdheti vismayodantabhāṣiṇām // 5.056.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato me buddhir utpannā śrutvā tām adbhutāṃ giram / punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ // 5.056.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya prabhāvena bhavatāṃ caiva tejasā / sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam // 5.056.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat sarvaṃ mayā tatra yathāvad upapāditam / atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti // 5.056.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ / bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram // 5.057.001 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ / śīlam āsādya sītāyā mama ca plavanaṃ mahat // 5.057.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ / tapasā dhārayel lokān kruddhā vā nirdahed api // 5.057.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ / yasya tāṃ spṛśato gātraṃ tapasā na vināśitam // 5.057.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī / janakasyātmajā kuryād utkrodhakaluṣīkṛtā // 5.057.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokavanikāmadhye rāvaṇasya durātmanaḥ / adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā // 5.057.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā / meghalekhāparivṛtā candralekheva niṣprabhā // 5.057.007 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) acintayantī vaidehī rāvaṇaṃ baladarpitam / pativratā ca suśroṇī avaṣṭabdhā ca jānakī // 5.057.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā / ananyacittā rāme ca paulomīva puraṃdare // 5.057.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca / śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā // 5.057.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ / rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane // 5.057.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaveṇīdharā dīnā bhartṛcintāparāyaṇā / adhaḥśayyā vivarṇāṅgī padminīva himāgame // 5.057.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇād vinivṛttārthā martavyakṛtaniścayā / kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā // 5.057.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā / rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā // 5.057.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyataḥ samudācāro bhaktir bhartari cottamā // 5.057.015 anuṣṭubh (ardham eva: pathyā) yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ / nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati // 5.057.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam āste mahābhāgā sītā śokaparāyaṇā / yad atra pratikartavyaṃ tat sarvam upapādyatām // 5.057.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā vālisūnur abhāṣata / jāmbavatpramukhān sarvān anujñāpya mahākapīn // 5.058.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asminn evaṃgate kārye bhavatāṃ ca nivedite / nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau // 5.058.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm / tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam // 5.058.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ / kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ // 5.058.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram / saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi // 5.058.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā / yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge // 5.058.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān // 5.058.006.2 anuṣṭubh (ardham eva: pathyā) bhavatām abhyanujñāto vikramo me ruṇaddhi tam // 5.058.007 anuṣṭubh (ardham eva: pathyā) mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā / devān api raṇe hanyāt kiṃ punas tān niśācarān // 5.058.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgaro 'py atiyād velāṃ mandaraḥ pracaled api / na jāmbavantaṃ samare kampayed arivāhinī // 5.058.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ / alam eko vināśāya vīro vāyusutaḥ kapiḥ // 5.058.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) panasasyoruvegena nīlasya ca mahātmanaḥ / mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ // 5.058.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadevāsurayuddheṣu gandharvoragapakṣiṣu / maindasya pratiyoddhāraṃ śaṃsata dvividasya vā // 5.058.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśviputrau mahāvegāv etau plavagasattamau / pitāmahavarotsekāt paramaṃ darpam āsthitau // 5.058.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ / sarvāvadhyatvam atulam anayor dattavān purā // 5.058.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) varotsekena mattau ca pramathya mahatīṃ camūm / surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau // 5.058.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāv eva hi saṃkruddhau savājirathakuñjarām / laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ // 5.058.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ / samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ // 5.058.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā devī na cānītā iti tatra nivedanam / ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ // 5.058.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi vaḥ plavate kaś cin nāpi kaś cit parākrame / tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ // 5.058.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā / kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm // 5.058.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ / uvāca paramaprīto vākyam arthavad arthavit // 5.058.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvad eṣā matir akṣamā no ; yathā bhavān paśyati rājaputra / yathā tu rāmasya matir niviṣṭā ; tathā bhavān paśyatu kāryasiddhim // 5.058.022 upendravajrā [11: jtjgg] tato jāmbavato vākyam agṛhṇanta vanaukasaḥ / aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ // 5.059.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ / mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ // 5.059.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) merumandarasaṃkāśā mattā iva mahāgajāḥ / chādayanta ivākāśaṃ mahākāyā mahābalāḥ // 5.059.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam / hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ // 5.059.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ / samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ // 5.059.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ / sarve rāmapratīkāre niścitārthā manasvinaḥ // 5.059.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ / nandanopamam āsedur vanaṃ drumalatāyutam // 5.059.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam / adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam // 5.059.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ / mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ // 5.059.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ / vānarā vānarendrasya manaḥkāntatamaṃ mahat // 5.059.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat / kumāram abhyayācanta madhūni madhupiṅgalāḥ // 5.059.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn / anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe // 5.059.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ / muditāś ca tatas te ca pranṛtyanti tatas tataḥ // 5.059.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gāyanti ke cit praṇamanti ke cin ; nṛtyanti ke cit prahasanti ke cit / patanti ke cid vicaranti ke cit ; plavanti ke cit pralapanti ke cit // 5.059.014 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] parasparaṃ ke cid upāśrayante ; parasparaṃ ke cid atibruvante / drumād drumaṃ ke cid abhiplavante ; kṣitau nagāgrān nipatanti ke cit // 5.059.015 upendravajrā [11: jtjgg] mahītalāt ke cid udīrṇavegā ; mahādrumāgrāṇy abhisaṃpatante / gāyantam anyaḥ prahasann upaiti ; hasantam anyaḥ prahasann upaiti // 5.059.016 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rudantam anyaḥ prarudann upaiti ; nudantam anyaḥ praṇudann upaiti / samākulaṃ tat kapisainyam āsīn ; madhuprapānotkaṭa sattvaceṣṭam // 5.059.017.1 upendravajrā [11: jtjgg] na cātra kaś cin na babhūva matto ; na cātra kaś cin na babhūva tṛpto // 5.059.017.2 ajñātārdhasamavṛtta [jgl, sy] tato vanaṃ tat paribhakṣyamāṇaṃ ; drumāṃś ca vidhvaṃsitapatrapuṣpān / samīkṣya kopād dadhivaktranāmā ; nivārayām āsa kapiḥ kapīṃs tān // 5.059.018 upendravajrā [11: jtjgg] sa taiḥ pravṛddhaiḥ paribhartsyamāno ; vanasya goptā harivīravṛddhaḥ / cakāra bhūyo matim ugratejā ; vanasya rakṣāṃ prati vānarebhyaḥ // 5.059.019 upendravajrā [11: jtjgg] uvāca kāṃś cit paruṣāṇi dhṛṣṭam ; asaktam anyāṃś ca talair jaghāna / sametya kaiś cit kalahaṃ cakāra ; tathaiva sāmnopajagāma kāṃś cit // 5.059.020 upendravajrā [11: jtjgg] sa tair madāc cāprativārya vegair ; balāc ca tenāprativāryamāṇaiḥ / pradharṣitas tyaktabhayaiḥ sametya ; prakṛṣyate cāpy anavekṣya doṣam // 5.059.021 upendravajrā [11: jtjgg] nakhais tudanto daśanair daśantas ; talaiś ca pādaiś ca samāpnuvantaḥ / madāt kapiṃ taṃ kapayaḥ samagrā ; mahāvanaṃ nirviṣayaṃ ca cakruḥ // 5.059.022 upendravajrā [11: jtjgg] tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ / avyagramanaso yūyaṃ madhu sevata vānarāḥ // 5.060.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ / pratyuvāca prasannātmā pibantu harayo madhu // 5.060.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā / akāryam api kartavyaṃ kim aṅga punar īdṛśam // 5.060.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ / sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan // 5.060.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjayitvāṅgadaṃ sarve vānarā vānararṣabham / jagmur madhuvanaṃ yatra nadīvega iva drutam // 5.060.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ / atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm // 5.060.006 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) utpatya ca tataḥ sarve vanapālān samāgatāḥ / tāḍayanti sma śataśaḥ saktān madhuvane tadā // 5.060.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) madhūni droṇamātrāṇi bahubhiḥ parigṛhya te / ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare // 5.060.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ / madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ // 5.060.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ / atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate // 5.060.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat / kṣipanty api tathānyonyaṃ skhalanty api tathāpare // 5.060.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat / harayo madhunā mattāḥ ke cit suptā mahītale // 5.060.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu / te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ // 5.060.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ / abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ // 5.060.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmatā dattavarair hataṃ madhuvanaṃ balāt / vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ // 5.060.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ / hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn // 5.060.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāgacchata gacchāmo vānarān atidarpitān / balenāvārayiṣyāmo madhu bhakṣayato vayam // 5.060.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ / punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ // 5.060.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum / samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ // 5.060.019 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ / gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ // 5.060.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat / tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ // 5.060.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān / abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ // 5.060.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ / abhyadhāvanta vegena hanūmatpramukhās tadā // 5.060.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam / āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ // 5.060.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madāndhaś a na vedainam āryako 'yaṃ mameti saḥ / athainaṃ niṣpipeṣāśu vegavad vasudhātale // 5.060.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ / mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ // 5.060.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ / uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān // 5.060.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ / sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati // 5.060.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva / amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān // 5.060.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ / pitṛpaitāmahaṃ divyaṃ devair api durāsadam // 5.060.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ / ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān // 5.060.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ / amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati // 5.060.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā dadhimukho vanapālān mahābalaḥ / jagāma sahasotpatya vanapālaiḥ samanvitaḥ // 5.060.033 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ / sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ // 5.060.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca / samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha // 5.060.035 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ / harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ // 5.060.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim / sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat // 5.060.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ / dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha // 5.061.001 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama / abhayaṃ te bhaved vīra satyam evābhidhīyatām // 5.061.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu viśvāsitas tena sugrīveṇa mahātmanā / utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt // 5.061.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivarkṣarajasā rājan na tvayā nāpi vālinā / vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ // 5.061.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ / madhūny acintayitvemān bhakṣayanti pibanti ca // 5.061.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare / nivāryamāṇās te sarve bhruvau vai darśayanti hi // 5.061.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ / vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ // 5.061.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatas tair bahubhir vīrair vānarair vānararṣabhāḥ / saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ // 5.061.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ / prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ // 5.061.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari / kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate // 5.061.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham / apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā // 5.061.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ / kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt // 5.061.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu sugrīvo lakṣmaṇena mahātmanā / lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ // 5.061.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ / aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ // 5.061.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ / vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ // 5.061.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā devī na saṃdeho na cānyena hanūmatā / na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ // 5.061.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryasiddhir hanumati matiś ca haripuṃgava / vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam // 5.061.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) jāmbavān yatra netā syād aṅgadasya baleśvaraḥ / hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā // 5.061.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila / vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ // 5.061.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ / dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ // 5.061.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ // 5.061.020.2 anuṣṭubh (ardham eva: pathyā) etadartham ayaṃ prāpto vaktuṃ madhuravāg iha / nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ // 5.061.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ / abhigamya yathā sarve pibanti madhu vānarāḥ // 5.061.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha / vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ // 5.061.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ / śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām // 5.061.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ / śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca // 5.061.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata // 5.061.025.2 anuṣṭubh (ardham eva: pathyā) prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ / marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām // 5.061.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) icchāmi śīghraṃ hanumatpradhānān ; śākhāmṛgāṃs tān mṛgarājadarpān / draṣṭuṃ kṛtārthān saha rāghavābhyāṃ ; śrotuṃ ca sītādhigame prayatnam // 5.061.027 indravajrā [11: ttjgg] sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ / rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat // 5.062.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau / vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha // 5.062.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ / nipatya gaganād bhūmau tad vanaṃ praviveśa ha // 5.062.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān / vimadān uddhatān sarvān mehamānān madhūdakam // 5.062.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tān upāgamad vīro baddhvā karapuṭāñjalim / uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam // 5.062.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumya roṣo na kartavyo yad ebhir abhivāritaḥ / ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ // 5.062.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvarājas tvam īśaś ca vanasyāsya mahābala / maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati // 5.062.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ / tathā tvam api sugrīvo nānyas tu harisattama // 5.062.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha / ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām // 5.062.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ / prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam // 5.062.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ / śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ // 5.062.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ / abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ // 5.062.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ / tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ // 5.062.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ / kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ // 5.062.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ / tathāsmi kartā kartavye bhavadbhiḥ paravān aham // 5.062.015 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api / ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā // 5.062.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam / prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ // 5.062.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha / aiśvaryamadamatto hi sarvo 'ham iti manyate // 5.062.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit / saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām // 5.062.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ / sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ // 5.062.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā hy anuktair haribhir naiva śakyaṃ padāt padam / kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te // 5.062.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata / bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt // 5.062.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpatantam anūtpetuḥ sarve te hariyūthapāḥ / kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ // 5.062.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ / vinadanto mahānādaṃ ghanā vāteritā yathā // 5.062.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ / uvāca śokopahataṃ rāmaṃ kamalalocanam // 5.062.025 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ / nāgantum iha śakyaṃ tair atīte samaye hi naḥ // 5.062.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na matsakāśam āgacchet kṛtye hi vinipātite / yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ // 5.062.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ / bhavet tu dīnavadano bhrāntaviplutamānasaḥ // 5.062.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam / na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ // 5.062.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyā suprajā rāma samāśvasihi suvrata / dṛṣṭā devī na saṃdeho na cānyena hanūmatā // 5.062.030.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet // 5.062.030.2 anuṣṭubh (ardham eva: pathyā) hanūmati hi siddhiś ca matiś ca matisattama / vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam // 5.062.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ / hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā // 5.062.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama // 5.062.033 anuṣṭubh (ardham eva: pathyā) tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare / hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām // 5.062.034.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva // 5.062.034.2 anuṣṭubh (ardham eva: pathyā) tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ / āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ // 5.062.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ / aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram // 5.062.036 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ / nipetur harirājasya samīpe rāghavasya ca // 5.062.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ / niyatām akṣatāṃ devīṃ rāghavāya nyavedayat // 5.062.038 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje / lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata // 5.062.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā / bahu mānena mahatā hanūmantam avaikṣata // 5.062.040 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam / praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam // 5.063.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvarājaṃ puraskṛtya sugrīvam abhivādya ca / pravṛttam atha sītāyāḥ pravaktum upacakramuḥ // 5.063.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam / rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ // 5.063.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad ākhyānti te sarve harayo rāma saṃnidhau / vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt // 5.063.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva sītā vartate devī kathaṃ ca mayi vartate / etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ // 5.063.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau / codayanti hanūmantaṃ sītāvṛttāntakovidam // 5.063.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ / uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā // 5.063.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) samudraṃ laṅghayitvāhaṃ śatayojanam āyatam / agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā // 5.063.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra laṅketi nagarī rāvaṇasya durātmanaḥ / dakṣiṇasya samudrasya tīre vasati dakṣiṇe // 5.063.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī / saṃnyasya tvayi jīvantī rāmā rāma manoratham // 5.063.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ / rākṣasībhir virūpābhī rakṣitā pramadāvane // 5.063.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkham āpadyate devī tavāduḥkhocitā satī / rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā // 5.063.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaveṇīdharā dīnā tvayi cintāparāyaṇā / adhaḥśayyā vivarṇāṅgī padminīva himāgame // 5.063.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇād vinivṛttārthā martavyakṛtaniścayā / devī kathaṃ cit kākutstha tvanmanā mārgitā mayā // 5.063.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha / sa mayā naraśārdūla viśvāsam upapāditā // 5.063.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā / rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā // 5.063.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyataḥ samudācāro bhaktiś cāsyās tathā tvayi / evaṃ mayā mahābhāgā dṛṣṭā janakanandinī // 5.063.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha // 5.063.017.2 anuṣṭubh (ardham eva: pathyā) abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike / citrakūṭe mahāprājña vāyasaṃ prati rāghava // 5.063.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā / akhileneha yad dṛṣṭam iti mām āha jānakī // 5.063.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam / bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ // 5.063.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ / manaḥśilāyās tikalas taṃ smarasveti cābravīt // 5.063.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ / etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha // 5.063.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja / ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā // 5.063.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti mām abravīt sītā kṛśāṅgī dharma cāriṇī / rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā // 5.063.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā / sarvathā sāgarajale saṃtāraḥ pravidhīyatām // 5.063.025 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tau jātāśvāsau rājaputrau viditvā ; tac cābhijñānaṃ rāghavāya pradāya / devyā cākhyātaṃ sarvam evānupūrvyād ; vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa // 5.063.026 vaiśvadevī [12: mmyy] evam ukto hanumatā rāmo daśarathātmajaḥ / taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ // 5.064.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ / netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt // 5.064.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva dhenuḥ sravati snehād vatsasya vatsalā / tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt // 5.064.003 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me / vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate // 5.064.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ / yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā // 5.064.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam / adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ // 5.064.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ / adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye // 5.064.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim āha sītā vaidehī brūhi saumya punaḥ punaḥ / parāsum iva toyena siñcantī vākyavāriṇā // 5.064.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam / maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā // 5.064.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati / kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām // 5.064.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā / na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca // 5.064.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā / bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām // 5.064.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śāradas timironmukho nūnaṃ candra ivāmbudaiḥ / āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ // 5.064.013 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kim āha sītā hanumaṃs tattvataḥ kathayasva me / etena khalu jīviṣye bheṣajenāturo yathā // 5.064.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) madhurā madhurālāpā kim āha mama bhāminī / madvihīnā varārohā hanuman kathayasva me // 5.064.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī // 5.064.015.2 anuṣṭubh (ardham eva: pathyā) evam uktas tu hanumān rāghaveṇa mahātmanā / sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave // 5.065.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) idam uktavatī devī jānakī puruṣarṣabha / pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham // 5.065.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā / vāyasaḥ sahasotpatya virarāda stanāntare // 5.065.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja / punaś ca kila pakṣī sa devyā janayati vyathām // 5.065.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ punar upāgamya virarāda bhṛśaṃ kila / tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ // 5.065.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyasena ca tenaiva satataṃ bādhyamānayā / bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa // 5.065.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare / āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ // 5.065.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram / kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā // 5.065.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ / nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam // 5.065.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ / dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ // 5.065.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ / vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara // 5.065.011 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ / sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam // 5.065.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati / tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha // 5.065.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ / trīṃl lokān saṃparikramya trātāraṃ nādhigacchati // 5.065.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam / vadhārham api kākutstha kṛpayā paripālayaḥ // 5.065.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mogham astraṃ na śakyaṃ tu kartum ity eva rāghava / tatas tasyākṣikākasya hinasti sma sa dakṣiṇam // 5.065.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca / visṛṣṭas tu tadā kākaḥ pratipede kham ālayam // 5.065.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api / kimartham astraṃ rakṣaḥsu na yojayasi rāghava // 5.065.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ / tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum // 5.065.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ / kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ // 5.065.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ / sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ // 5.065.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śaktau tau puruṣavyāghrau vāyvagnisamatejasau / surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ // 5.065.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ / samarthau sahitau yan māṃ nāpekṣete paraṃtapau // 5.065.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam / punar apy aham āryāṃ tām idaṃ vacanam abruvam // 5.065.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvacchokavimukho rāmo devi satyena te śape / rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate // 5.065.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum / imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini // 5.065.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāv ubhau naraśārdūlau rājaputrāv ariṃdamau / tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ // 5.065.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam / rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam // 5.065.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tu rāmo vijānīyād abhijñānam anindite / prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi // 5.065.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam / muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala // 5.065.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya maṇiṃ divyaṃ tava heto raghūttama / śirasā saṃpraṇamyainām aham āgamane tvare // 5.065.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamane ca kṛtotsāham avekṣya varavarṇinī / vivardhamānaṃ ca hi mām uvāca janakātmajā // 5.065.032.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī // 5.065.032.2 anuṣṭubh (ardham eva: pathyā) hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau / sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam // 5.065.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi // 5.065.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imaṃ ca tīvraṃ mama śokavegaṃ ; rakṣobhir ebhiḥ paribhartsanaṃ ca / brūyās tu rāmasya gataḥ samīpaṃ ; śivaś ca te 'dhvāstu haripravīra // 5.065.035 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] etat tavāryā nṛparājasiṃha ; sītā vacaḥ prāha viṣādapūrvam / etac ca buddhvā gaditaṃ mayā tvaṃ ; śraddhatsva sītāṃ kuśalāṃ samagrām // 5.065.036 indravajrā [11: ttjgg] athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam / tava snehān naravyāghra sauhāryād anumānya ca // 5.066.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā / yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave // 5.066.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vā manyase vīra vasaikāham ariṃdama / kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi // 5.066.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara / asya śokavipākasya muhūrtaṃ syād vimokṣaṇam // 5.066.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gate hi tvayi vikrānte punarāgamanāya vai / prāṇānām api saṃdeho mama syān nātra saṃśayaḥ // 5.066.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavādarśanajaḥ śoko bhūyo māṃ paritāpayet / duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm // 5.066.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ / sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ // 5.066.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim / tāni haryṛkṣasainyāni tau vā naravarātmajau // 5.066.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane / śaktiḥ syād vainateyasya vāyor vā tava vānagha // 5.066.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad asmin kāryaniyoge vīraivaṃ duratikrame / kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara // 5.066.010 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kāmam asya tvam evaikaḥ kāryasya parisādhane / paryāptaḥ paravīraghna yaśasyas te balodayaḥ // 5.066.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave / vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram // 5.066.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathāhaṃ tasya vīrasya vanād upadhinā hṛtā / rakṣasā tad bhayād eva tathā nārhati rāghavaḥ // 5.066.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ / māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet // 5.066.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ / bhavaty āhavaśūrasya tathā tvam upapādaya // 5.066.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam / niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam // 5.066.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ / sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ // 5.066.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ / manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ // 5.066.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ / na ca karmasu sīdanti mahatsv amitatejasaḥ // 5.066.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ / pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ // 5.066.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ / mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau // 5.066.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ / na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ // 5.066.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad alaṃ paritāpena devi manyur vyapaitu te / ekotpātena te laṅkām eṣyanti hariyūthapāḥ // 5.066.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama pṛṣṭhagatau tau ca candrasūryāv ivoditau / tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ // 5.066.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam / lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam // 5.066.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān / vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān // 5.066.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu / nardatāṃ kapimukhyānām acirāc choṣyase svanam // 5.066.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam / abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam // 5.066.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mayā vāgbhir adīnabhāṣiṇī ; śivābhir iṣṭābhir abhiprasāditā / jagāma śāntiṃ mama maithilātmajā ; tavāpi śokena tathābhipīḍitā // 5.066.029 vaṃśastha [12: jtjr] śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam / rāmaḥ prītisamāyukto vākyam uttaram abravīt // 6.001.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram / manasāpi yad anyena na śakyaṃ dharaṇītale // 6.001.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi taṃ paripaśyāmi yas tareta mahārṇavam / anyatra garuṇād vāyor anyatra ca hanūmataḥ // 6.001.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavayakṣāṇāṃ gandharvoragarakṣasām / apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām // 6.001.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet / ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām // 6.001.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ // 6.001.005.2 anuṣṭubh (ardham eva: pathyā) bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat / evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca // 6.001.006 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare / kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam // 6.001.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ / bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam // 6.001.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā / na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ // 6.001.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ / vaidehyā darśanenādya dharmataḥ parirakṣitāḥ // 6.001.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati / yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam // 6.001.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ / mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ // 6.001.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam / sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama // 6.001.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ / harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ // 6.001.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy eṣa tu vṛttānto vaidehyā gadito mama / samudrapāragamane harīṇāṃ kim ivottaram // 6.001.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ / hanūmantaṃ mahābāhus tato dhyānam upāgamat // 6.001.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam / uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam // 6.002.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā / maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam // 6.002.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava / pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ // 6.002.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava / tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm // 6.002.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudraṃ laṅghayitvā tu mahānakrasamākulam / laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum // 6.002.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirutsāhasya dīnasya śokaparyākulātmanaḥ / sarvārthā vyavasīdanti vyasanaṃ cādhigacchati // 6.002.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ / tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam // 6.002.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama / vikrameṇa samāneṣye sītāṃ hatvā yathā ripum // 6.002.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) setur atra yathā vadhyed yathā paśyema tāṃ purīm / tasya rākṣasarājasya tathā tvaṃ kuru rāghava // 6.002.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām / hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya // 6.002.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) setubaddhaḥ samudre ca yāval laṅkā samīpataḥ / sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām // 6.002.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime hi samare śūrā harayaḥ kāmarūpiṇaḥ / tad alaṃ viklavā buddhī rājan sarvārthanāśanī // 6.002.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ / yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā // 6.002.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām // 6.002.013.2 anuṣṭubh (ardham eva: pathyā) vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ / tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ // 6.002.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi / na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava // 6.002.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe / vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate // 6.002.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam / tad alaṃ śokam ālambya krodham ālamba bhūpate // 6.002.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati / laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ // 6.002.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya / ime hi samare śūrā harayaḥ kāmarūpiṇaḥ // 6.002.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ / kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam // 6.002.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim uktvā bahudhā cāpi sarvathā vijayī bhavān // 6.002.021 anuṣṭubh (ardham eva: pathyā) sugrīvasya vacaḥ śrutvā hetumat paramārthavit / pratijagrāha kākutstho hanūmantam athābravīt // 6.003.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tarasā setubandhena sāgarocchoṣaṇena vā / sarvathā susamartho 'smi sāgarasyāsya laṅghane // 6.003.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kati durgāṇi durgāyā laṅkāyās tad bravīhi me / jñātum icchāmi tat sarvaṃ darśanād iva vānara // 6.003.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balasya parimāṇaṃ ca dvāradurgakriyām api / gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca // 6.003.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān / saram ācakṣva tattvena sarvathā kuśalo hy asi // 6.003.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ / vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt // 6.003.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ / guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ // 6.003.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām / vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca // 6.003.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prahṛṣṭā muditā laṅkā mattadvipasamākulā / mahatī rathasaṃpūrṇā rakṣogaṇasamākulā // 6.003.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛḍhabaddhakavāṭāni mahāparighavanti ca / dvārāṇi vipulāny asyāś catvāri sumahānti ca // 6.003.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vapreṣūpalayantrāṇi balavanti mahānti ca / āgataṃ parasainyaṃ tais tatra pratinivāryate // 6.003.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ / śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ // 6.003.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ / maṇividrumavaidūryamuktāvicaritāntaraḥ // 6.003.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ / agādhā grāhavatyaś ca parikhā mīnasevitāḥ // 6.003.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ / yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ // 6.003.015 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) trāyante saṃkramās tatra parasainyāgame sati / yantrais tair avakīryante parikhāsu samantataḥ // 6.003.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ / kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ // 6.003.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ / utthitaś cāpramattaś ca balānām anudarśane // 6.003.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkā purī nirālambā devadurgā bhayāvahā / nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham // 6.003.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitā pāre samudrasya dūrapārasya rāghava / naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ // 6.003.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailāgre racitā durgā sā pūr devapuropamā / vājivāraṇasaṃpūrṇā laṅkā paramadurjayā // 6.003.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighāś ca śataghnyaś ca yantrāṇi vividhāni ca / śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ // 6.003.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayutaṃ rakṣasām atra paścimadvāram āśritam / śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ // 6.003.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam / caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ // 6.003.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam / carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ // 6.003.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arbudaṃ rakṣasām atra uttaradvāram āśritam / rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ // 6.003.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam / yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām // 6.003.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ / dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ // 6.003.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena kena tu mārgeṇa tarāma varuṇālayam / hateti nagarī laṅkāṃ vānarair avadhāryatām // 6.003.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado dvivido maindo jāmbavān panaso nalaḥ / nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava // 6.003.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm / saprakārāṃ sabhavanām ānayiṣyanti maithilīm // 6.003.031 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham / muhūrtena tu yuktena prasthānam abhirocaya // 6.003.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ / tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ // 6.004.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ / kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te // 6.004.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin muhūrte sugrīva prayāṇam abhirocaye / yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ // 6.004.003 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) uttarā phalgunī hy adya śvas tu hastena yokṣyate / abhiprayāma sugrīva sarvānīkasamāvṛtāḥ // 6.004.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittāni ca dhanyāni yāni prādurbhavanti me / nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm // 6.004.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama / vijayaṃ samanuprāptaṃ śaṃsatīva manoratham // 6.004.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) agre yātu balasyāsya nīlo mārgam avekṣitum / vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām // 6.004.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlavatā nīla śītakānanavāriṇā / pathā madhumatā cāśu senāṃ senāpate naya // 6.004.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣayeyur durātmānaḥ pathi mūlaphalodakam / rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ // 6.004.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ / abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam // 6.004.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ / kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ // 6.004.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ / gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ // 6.004.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ / pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ // 6.004.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandhahastīva durdharṣas tarasvī gandhamādanaḥ / yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ // 6.004.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan / adhiruhya hanūmantam airāvatam iveśvaraḥ // 6.004.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ / sārvabhaumeṇa bhūteśo draviṇādhipatir yathā // 6.004.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ / ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ // 6.004.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ / vyādideśa mahāvīryān vānarān vānararṣabhaḥ // 6.004.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ / guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā // 6.004.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vānararājena lakṣmaṇena ca pūjitaḥ / jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam // 6.004.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śataiḥ śatasahasraiś ca koṭībhir ayutair api / vāraṇābhiś ca haribhir yayau parivṛtas tadā // 6.004.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ yāntam anuyāti sma mahatī harivāhinī // 6.004.022 anuṣṭubh (ardham eva: pathyā) hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ / āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ // 6.004.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam // 6.004.023.2 anuṣṭubh (ardham eva: pathyā) bhakṣayantaḥ sugandhīni madhūni ca phalāni ca / udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ // 6.004.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca / patantaś cotpatanty anye pātayanty apare parān // 6.004.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ / iti garjanti harayo rāghavasya samīpataḥ // 6.004.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) purastād ṛṣabho vīro nīlaḥ kumuda eva ca / pathānaṃ śodhayanti sma vānarair bahubhiḥ saha // 6.004.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca / bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ // 6.004.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ / sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm // 6.004.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) koṭīśataparīvāraḥ kesarī panaso gajaḥ / arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati // 6.004.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ / sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ // 6.004.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ / saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat // 6.004.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ / sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān // 6.004.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ te hariśārdūlā gacchanto baladarpitāḥ / apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam // 6.004.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat / niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ // 6.004.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ / tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ // 6.004.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kapibhyām uhyamānau tau śuśubhate nararṣabhau / mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau // 6.004.037 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā / uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān // 6.004.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam / samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi // 6.004.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahānti ca nimittāni divi bhūmau ca rāghava / śubhānti tava paśyāmi sarvāṇy evārthasiddhaye // 6.004.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ / pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ // 6.004.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ / uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ // 6.004.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ / arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam // 6.004.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ / pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām // 6.004.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimale ca prakāśete viśākhe nirupadrave / nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām // 6.004.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate / mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā // 6.004.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saraṃ caitad vināśāya rākṣasānām upasthitam / kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam // 6.004.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasannāḥ surasāś cāpo vanāni phalavanti ca / pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ // 6.004.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho / devānām iva sainyāni saṃgrāme tārakāmaye // 6.004.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ārya samīkṣyaitān prīto bhavitum arhasi / iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt // 6.004.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ / ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā // 6.004.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ / bhaumam antardadhe lokaṃ nivārya savituḥ prabhām // 6.004.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā sma yāti divārātraṃ mahatī harivāhinī / hṛṣṭapramuditā senā sugrīveṇābhirakṣitā // 6.004.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ / mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata // 6.004.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam / sahyaparvatam āsedur malayaṃ ca mahī dharam // 6.004.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kānanāni vicitrāṇi nadīprasravaṇāni ca / paśyann api yayau rāmaḥ sahyasya malayasya ca // 6.004.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) campakāṃs tilakāṃś cūtān aśokān sinduvārakān / karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ // 6.004.057 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) phalāny amṛtagandhīni mūlāni kusumāni ca / bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ // 6.004.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) droṇamātrapramāṇāni lambamānāni vānarāḥ / yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ // 6.004.059 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pādapān avabhañjanto vikarṣantas tathā latāḥ / vidhamanto girivarān prayayuḥ plavagarṣabhāḥ // 6.004.060 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ / anye vṛkṣān prapadyante prapatanty api cāpare // 6.004.061 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ / yathā kamalakedāraiḥ pakvair iva vasuṃdharā // 6.004.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahendram atha saṃprāpya rāmo rājīvalocanaḥ / adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam // 6.004.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śikharam āruhya rāmo daśarathātmajaḥ / kūrmamīnasamākīrṇam apaśyat salilāśayam // 6.004.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sahyaṃ samatikramya malayaṃ ca mahāgirim / āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam // 6.004.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaruhya jagāmāśu velāvanam anuttamam / rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ // 6.004.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ / velām āsādya vipulāṃ rāmo vacanam abravīt // 6.004.067 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) ete vayam anuprāptāḥ sugrīva varuṇālayam / ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā // 6.004.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati / na cāyam anupāyena śakyas taritum arṇavaḥ // 6.004.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ihaiva niveśo 'stu mantraḥ prastūyatām iha / yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt // 6.004.070 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) itīva sa mahābāhuḥ sītāharaṇakarśitaḥ / rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā // 6.004.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane / svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet // 6.004.072.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ // 6.004.072.2 anuṣṭubh (ardham eva: pathyā) rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ / senāṃ nyaveśayat tīre sāgarasya drumāyute // 6.004.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virarāja samīpasthaṃ sāgarasya tu tad balam / madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ // 6.004.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) velāvanam upāgamya tatas te haripuṃgavāḥ / viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ // 6.004.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā mahārṇavam āsādya hṛṣṭā vānaravāhinī / vāyuvegasamādhūtaṃ paśyamānā mahārṇavam // 6.004.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam / paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ // 6.004.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye / candrodaye samādhūtaṃ praticandrasamākulam // 6.004.078 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ / dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam // 6.004.079 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avagāḍhaṃ mahāsattair nānāśailasamākulam / durgaṃ drugam amārgaṃ tam agādham asurālayam // 6.004.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ / utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ // 6.004.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam / surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā // 6.004.082 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam / sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata // 6.004.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā / tādṛgrūpe sma dṛśyete tārā ratnasamākule // 6.004.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samutpatitameghasya vīcci mālākulasya ca / viśeṣo na dvayor āsīt sāgarasyāmbarasya ca // 6.004.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ / ūrmayaḥ sindhurājasya mahābherya ivāhave // 6.004.086 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā / utpatantam iva kruddhaṃ yādogaṇasamākulam // 6.004.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadṛśus te mahātmāno vātāhatajalāśayam / aniloddhūtam ākāśe pravalgatam ivormibhiḥ // 6.004.088.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrāntormijalasaṃnādaṃ pralolam iva sāgaram // 6.004.088.2 anuṣṭubh (ardham eva: pathyā) sā tu nīlena vidhivat svārakṣā susamāhitā / sāgarasyottare tīre sādhu senā niveśitā // 6.005.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) maindaś ca dvividhaś cobhau tatra vānarapuṃgavau / viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam // 6.005.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ / pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt // 6.005.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śokaś ca kila kālena gacchatā hy apagacchati / mama cāpaśyataḥ kāntām ahany ahani vardhate // 6.005.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca / etad evānuśocāmi vayo 'syā hy ativartate // 6.005.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa / tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ // 6.005.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan me dahati gātrāṇi viṣaṃ pītam ivāśaye / hā nātheti priyā sā māṃ hriyamāṇā yad abravīt // 6.005.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadviyogendhanavatā taccintāvipulārciṣā / rātriṃ divaṃ śarīraṃ me dahyate madanāgninā // 6.005.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) avagāhyārṇavaṃ svapsye saumitre bhavatā vinā / kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet // 6.005.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahv etat kāmayānasya śakyam etena jīvitum / yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau // 6.005.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kedārasyeva kedāraḥ sodakasya nirūdakaḥ / upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām // 6.005.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām / vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam // 6.005.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam / īṣadunnamya pāsyāmi rasāyanam ivāturaḥ // 6.005.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau / kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ // 6.005.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā nūnam asitāpāṅgī rakṣomadhyagatā satī / mannāthā nāthahīneva trātāraṃ nādhigacchati // 6.005.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati / vidhūya jaladān nīlāñ śaśilekhā śaratsv iva // 6.005.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvatanukā nūnaṃ śokenānaśanena ca / bhūyas tanutarā sītā deśakālaviparyayāt // 6.005.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā nu rākṣasendrasya nidhāyorasi sāyakān / sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ // 6.005.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā nu khalu māṃ sādhvī sītāmarasutopamā / sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam // 6.005.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadā śokam imaṃ ghoraṃ maithilī viprayogajam / sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā // 6.005.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vilapatas tasya tatra rāmasya dhīmataḥ / dinakṣayān mandavapur bhāskaro 'stam upāgamat // 6.005.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata / smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ // 6.005.022 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham / rākṣasendro hanumatā śakreṇeva mahātmanā // 6.006.001.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ // 6.006.001.2 anuṣṭubh (ardham eva: pathyā) dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī / tena vānaramātreṇa dṛṣṭā sītā ca jānakī // 6.006.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ / āvilā ca purī laṅkā sarvā hanumatā kṛtā // 6.006.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram / ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet // 6.006.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ / tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ // 6.006.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) trividhāḥ puruṣā loke uttamādhamamadhyamāḥ / teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham // 6.006.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye / mitrair vāpi samānārthair bāndhavair api vā hitaiḥ // 6.006.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahito mantrayitvā yaḥ karmārambhān pravartayet / daive ca kurute yatnaṃ tam āhuḥ puruṣottamam // 6.006.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ / ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram // 6.006.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam / kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ // 6.006.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatheme puruṣā nityam uttamādhamamadhyamāḥ / evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ // 6.006.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā / mantriṇo yatra nirastās tam āhur mantram uttamam // 6.006.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye / punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ // 6.006.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyamatim āsthāya yatra saṃpratibhāṣyate / na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate // 6.006.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ / kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama // 6.006.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ / rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ // 6.006.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham / tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ // 6.006.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asminn evaṃgate kārye viruddhe vānaraiḥ saha / hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama // 6.006.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ / ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram // 6.007.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam / sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān // 6.007.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ / sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ // 6.007.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa maheśvarasakhyena ślāghamānas tvayā vibho / nirjitaḥ samare roṣāl lokapālo mahābalaḥ // 6.007.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca / tvayā kailāsaśikharād vimānam idam āhṛtam // 6.007.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mayena dānavendreṇa tvadbhayāt sakhyam icchatā / duhitā tava bhāryārthe dattā rākṣasapuṃgava // 6.007.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dānavendro madhur nāma vīryotsikto durāsadaḥ / vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ // 6.007.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirjitās te mahābāho nāgā gatvā rasātalam / vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ // 6.007.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ / tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho // 6.007.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabalaṃ samupāśritya nītā vaśam ariṃdama / māyāś cādhigatās tatra bahavo rākṣasādhipa // 6.007.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūrāś ca balavantaś ca varuṇasya sutā raṇe / nirjitās te mahābāho caturvidhabalānugāḥ // 6.007.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam / avagāhya tvayā rājan yamasya balasāgaram // 6.007.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ / suyuddhena ca te sarve lokās tatra sutoṣitāḥ // 6.007.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ / āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ // 6.007.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe / prasahya te tvayā rājan hatāḥ paramadurjayāḥ // 6.007.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan nāpad ayukteyam āgatā prākṛtāj janāt / hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam // 6.007.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ / abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā // 6.008.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) devadānavagandharvāḥ piśācapatagoragāḥ / na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe // 6.008.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve pramattā viśvastā vañcitāḥ sma hanūmatā / na hi me jīvato gacchej jīvan sa vanagocaraḥ // 6.008.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sarvāṃ sāgaraparyantāṃ saśailavanakānanām / karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān // 6.008.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara / nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam // 6.008.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ / idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam // 6.008.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca / śrīmato rākṣasendrasya vānarendrapradharṣaṇam // 6.008.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin muhūrte hatvaiko nivartiṣyāmi vānarān / praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam // 6.008.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ / pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam // 6.008.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā / rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe // 6.008.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam / āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm // 6.008.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaumbhakarṇis tato vīro nikumbho nāma vīryavān / abravīt paramakurddho rāvaṇaṃ lokarāvaṇam // 6.008.012 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ / aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam // 6.008.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato vajrahanur nāma rākṣasaḥ parvatopamaḥ / kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt // 6.008.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ / eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān // 6.008.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm / aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam // 6.008.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram // 6.008.016.2 anuṣṭubh (ardham eva: pathyā) tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ / suptaghno yajñakopaś ca mahāpārśvo mahoaraḥ // 6.009.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ / indrajic ca mahātejā balavān rāvaṇātmajaḥ // 6.009.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ / dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ // 6.009.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān / cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān // 6.009.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ / abruvan rāvaṇaṃ sarve pradīptā iva tejasā // 6.009.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam / kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā // 6.009.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ / abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān // 6.009.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate / tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ // 6.009.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramatteṣv abhiyukteṣu daivena prahateṣu ca / vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ // 6.009.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam / jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha // 6.009.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim / kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ // 6.009.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balāny aparimeyāni vīryāṇi ca niśācarāḥ / pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana // 6.009.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā / ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ // 6.009.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharo yady ativṛttas tu rāmeṇa nihato raṇe / avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam // 6.009.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet / āhṛtā sā parityājyā kalahārthe kṛte na kim // 6.009.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā / vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī // 6.009.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām / purīṃ dārayate bāṇair dīyatām asya maithilī // 6.009.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat sughorā mahatī durdharṣā harivāhinī / nāvaskandati no laṅkāṃ tāvat sītā pradīyatām // 6.009.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ / rāmasya dayitā patnī na svayaṃ yadi dīyate // 6.009.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama / hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī // 6.009.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) purā śaratsūryamarīcisaṃnibhān ; navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ / sṛjaty amoghān viśikhān vadhāya te ; pradīyatāṃ dāśarathāya maithilī // 6.009.021 vaṃśastha [12: jtjr] tyajasva kopaṃ sukhadharmanāśanaṃ ; bhajasva dharmaṃ ratikīrtivardhanam / prasīda jīvema saputrabāndhavāḥ ; pradīyatāṃ dāśarathāya maithilī // 6.009.022 vaṃśastha [12: jtjr] suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam / abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ // 6.010.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaset saha sapatnena kruddhenāśīviṣeṇa vā / na tu mitrapravādena saṃvasec chatrusevinā // 6.010.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa / hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā // 6.010.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa / jñātayo hy avamanyante śūraṃ paribhavanti ca // 6.010.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ / pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ // 6.010.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit / pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama // 6.010.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ / ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ // 6.010.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ / kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ // 6.010.008 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ / vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam // 6.010.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ / aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ // 6.010.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara / asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam // 6.010.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ / utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ // 6.010.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ / antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam // 6.010.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi / idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava // 6.010.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sunītaṃ hitakāmena vākyam uktaṃ daśānana / na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ // 6.010.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // 6.010.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā / na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā // 6.010.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ / na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ // 6.010.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire / kālābhipannā sīdanti yathā vālukasetavaḥ // 6.010.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām / svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā // 6.010.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivāryamāṇasya mayā hitaiṣiṇā ; na rocate te vacanaṃ niśācara / parītakālā hi gatāyuṣo narā ; hitaṃ na gṛhṇanti suhṛdbhir īritam // 6.010.021 vaṃśastha [12: jtjr] ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ / ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ // 6.011.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ meruśikharākāraṃ dīptām iva śatahradām / gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ // 6.011.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ / vānaraiḥ saha durdharṣaś cintayām āsa buddhimān // 6.011.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha / hanūmatpramukhān sarvān idaṃ vacanam uttamam // 6.011.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ / rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ // 6.011.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ / sālān udyamya śailāṃś ca idaṃ vacanam abruvan // 6.011.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām / nipatantu hatāś caite dharaṇyām alpajīvitāḥ // 6.011.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ / uttaraṃ tīram āsādya khastha eva vyatiṣṭhata // 6.011.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca mahāprājñaḥ svareṇa mahatā mahān / sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ // 6.011.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ / tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ // 6.011.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam / ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā // 6.011.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam / sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ // 6.011.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ / ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham // 6.011.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ / tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ // 6.011.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvalokaśaraṇyāya rāghavāya mahātmane / nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam // 6.011.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ / lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt // 6.011.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ / caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ // 6.011.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam / tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara // 6.011.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ / prahartuṃ māyayā channo viśvaste tvayi rāghava // 6.011.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha / rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ // 6.011.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ / vākyajño vākyakuśalaṃ tato maunam upāgamat // 6.011.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ / samīpasthān uvācedaṃ hanūmatpramukhān harīn // 6.011.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad uktaṃ kapirājena rāvaṇāvarajaṃ prati / vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam // 6.011.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā / samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā // 6.011.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ / sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ // 6.011.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava / ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā // 6.011.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ / parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca // 6.011.027 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasmād ekaikaśas tāvad bruvantu sacivās tava / hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ // 6.011.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity ukte rāghavāyātha matimān aṅgado 'grataḥ / vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ // 6.011.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi / viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ // 6.011.030 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ / praharanti ca randhreṣu so 'narthaḥ sumahān bhavet // 6.011.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthānarthau viniścitya vyavasāyaṃ bhajeta ha / guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet // 6.011.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam / guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa // 6.011.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarabhas tv atha niścitya sārthaṃ vacanam abravīt / kṣipram asmin naravyāghra cāraḥ pratividhīyatām // 6.011.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā / parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ // 6.011.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ / vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam // 6.011.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ / adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam // 6.011.037 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato maindas tu saṃprekṣya nayāpanayakovidaḥ / vākyaṃ vacanasaṃpanno babhāṣe hetumattaram // 6.011.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ / pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara // 6.011.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi / yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha // 6.011.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saṃskārasaṃpanno hanūmān sacivottamaḥ / uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu // 6.011.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam / atiśāyayituṃ śakto bṛhaspatir api bruvan // 6.011.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ / vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt // 6.011.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthānarthanimittaṃ hi yad uktaṃ sacivais tava / tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate // 6.011.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate / sahasā viniyogo hi doṣavān pratibhāti me // 6.011.045 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava / arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate // 6.011.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ / vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati // 6.011.047 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā / puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api // 6.011.048 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi / yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ // 6.011.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti / yad uktam atra me prekṣā kā cid asti samīkṣitā // 6.011.050 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ / tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam // 6.011.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai / antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam // 6.011.052 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na tv asya bruvato jātu lakṣyate duṣṭabhāvatā / prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ // 6.011.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati / na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ // 6.011.054 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ākāraś chādyamāno 'pi na śakyo vinigūhitum / balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām // 6.011.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara / saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam // 6.011.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam / vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam // 6.011.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ / etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ // 6.011.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati / tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara // 6.011.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmaḥ prasannātmā śrutvā vāyusutasya ha / pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam // 6.012.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam / śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ // 6.012.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana / doṣo yady api tasya syāt satām etad agarhitam // 6.012.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ / pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ // 6.012.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim atra citraṃ dharmajña lokanāthaśikhāmaṇe / yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ // 6.012.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam / anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ // 6.012.006 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava / vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ // 6.012.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sugrīvasya tad vākyayṃ rāmaḥ śrutvā vimṛśya ca / tataḥ śubhataraṃ vākyam uvāca haripuṃgavam // 6.012.008 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ / sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana // 6.012.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān / aṅgulyagreṇa tān hanyām icchan harigaṇeśvara // 6.012.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyate hi kapotena śatruḥ śaraṇam āgataḥ / arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ // 6.012.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi taṃ pratijagrāha bhāryā hartāram āgatam / kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ // 6.012.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā / śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā // 6.012.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam / na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata // 6.012.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ / ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā // 6.012.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ced bhayād vā mohād vā kāmād vāpi na rakṣati / svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam // 6.012.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ / ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ // 6.012.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ doṣo mahān atra prapannānām arakṣaṇe / asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam // 6.012.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam / dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye // 6.012.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛd eva prapannāya tavāsmīti ca yācate / abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama // 6.012.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā / vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam // 6.012.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas tu sugrīvavaco niśamya tad ; dharīśvareṇābhihitaṃ nareśvaraḥ / vibhīṣaṇenāśu jagāma saṃgamaṃ ; patatrirājena yathā puraṃdaraḥ // 6.012.022 vaṃśastha [12: jtjr] rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ / khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha // 6.013.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ / pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ // 6.013.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ / dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam // 6.013.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ / bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ // 6.013.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parityaktā mayā laṅkā mitrāṇi ca dhanāni ca / bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca // 6.013.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe / kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm // 6.013.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam / abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya // 6.013.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam / rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada // 6.013.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam / madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt // 6.013.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ / pracukruśur mahānādān sādhu sādhv iti cābruvan // 6.013.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam / kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam // 6.013.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāyair abhigacchāmo yathā nadanadīpatim / tarāma tarasā sarve sasainyā varuṇālayam // 6.013.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ / samudraṃ rāghavo rājā śaraṇaṃ gantum arhati // 6.013.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khānitaḥ sagareṇāyam aprameyo mahodadhiḥ / kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ // 6.013.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vibhīṣaṇenokte rākṣasena vipaścitā / prakṛtyā dharmaśīlasya rāghavasyāpy arocata // 6.013.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram / satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha // 6.013.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate / brūhi tvaṃ sahasugrīvas tavāpi yadi rocate // 6.013.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ / ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām // 6.013.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau / samudācāra saṃyuktam idaṃ vacanam ūcatuḥ // 6.013.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimarthaṃ no naravyāghra na rociṣyati rāghava / vibhīṣaṇena yat tūktam asmin kāle sukhāvaham // 6.013.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abaddhvā sāgare setuṃ ghore 'smin varuṇālaye / laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ // 6.013.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ / alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām // 6.013.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ / saṃviveśa tadā rāmo vedyām iva hutāśanaḥ // 6.013.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya rāmasya suptasya kuśāstīrṇe mahītale / niyamād apramattasya niśās tisro 'ticakramuḥ // 6.014.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca darśayate mandas tadā rāmasya sāgaraḥ / prayatenāpi rāmeṇa yathārham abhipūjitaḥ // 6.014.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudrasya tataḥ kruddho rāmo raktāntalocanaḥ / samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam // 6.014.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya tāvad anāryasya pūjyamānasya lakṣmaṇa / avalepaṃ samudrasya na darśayati yat svayam // 6.014.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praśamaś ca kṣamā caiva ārjavaṃ priyavāditā / asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ // 6.014.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam / sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram // 6.014.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ / prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani // 6.014.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya madbāṇanirbhinnair makarair makarālayam / niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ // 6.014.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mahābhogāni matsyānāṃ kariṇāṃ ca karān iha / bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa // 6.014.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ / adya yuddhena mahatā samudraṃ pariśoṣaye // 6.014.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ / asamarthaṃ vijānāti dhik kṣamām īdṛśe jane // 6.014.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāpam ānaya saumitre śarāṃś cāśīviṣopamān / adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram // 6.014.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) velāsu kṛtamaryādaṃ sahasormisamākulam / nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam // 6.014.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ / babhūva rāmo durdharṣo yugāntāgnir iva jvalan // 6.014.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat / mumoca viśikhān ugrān vajrāṇīva śatakratuḥ // 6.014.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te jvalanto mahāvegās tejasā sāyakottamāḥ / praviśanti samudrasya salilaṃ trastapannagam // 6.014.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vegaḥ samudrasya sanakramakaro mahān / saṃbabhūva mahāghoraḥ samārutaravas tadā // 6.014.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ / sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ // 6.014.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ / dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ // 6.014.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrmayaḥ sindhurājasya sanakramakarās tadā / vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ // 6.014.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ / udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ // 6.014.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ / udayan hi mahāśailān meror iva divākaraḥ // 6.015.001.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata // 6.015.001.2 anuṣṭubh (ardham eva: pathyā) snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ / raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ // 6.015.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sāgaraḥ samatikramya pūrvam āmantrya vīryavān / abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam // 6.015.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ / svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ // 6.015.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ / vikāras tu bhaved rādha etat te pravadāmy aham // 6.015.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kāmān na ca lobhād vā na bhayāt pārthivātmaja / grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana // 6.015.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā / grāhā na prahariṣyanti yāvat senā tariṣyati // 6.015.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ / pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ // 6.015.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ / tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā // 6.015.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ / abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ // 6.015.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye / pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ // 6.015.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama mātur varo datto mandare viśvakarmaṇā / aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā // 6.015.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy aham anukto vai prabrūyām ātmano guṇān / kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ // 6.015.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ / abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ // 6.015.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ / babhañjur vānarās tatra pracakarṣuś ca sāgaram // 6.015.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ / kuṭajair arjunais tālais tikalais timiśair api // 6.015.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ / cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan // 6.015.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ / indraketūn ivodyamya prajahrur harayas tarūn // 6.015.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam / samutpatitam ākāśam apāsarpat tatas tataḥ // 6.015.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) daśayojanavistīrṇaṃ śatayojanam āyatam / nalaś cakre mahāsetuṃ madhye nadanadīpateḥ // 6.015.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām / babhūva tumulaḥ śabdas tadā tasmin mahodadhau // 6.015.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nalena kṛtaḥ setuḥ sāgare makarālaye / śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare // 6.015.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ // 6.015.023 anuṣṭubh (ardham eva: pathyā) āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ / tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam // 6.015.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadṛśuḥ sarvabhūtāni sāgare setubandhanam // 6.015.024.2 anuṣṭubh (ardham eva: pathyā) tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām / badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ // 6.015.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ / aśobhata mahāsetuḥ sīmanta iva sāgare // 6.015.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ / pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha // 6.015.027 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ / jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ // 6.015.028 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ / salile prapatanty anye mārgam anye na lebhire // 6.015.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ // 6.015.029.2 anuṣṭubh (ardham eva: na-vipulā) ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam / bhīmam antardadhe bhīmā tarantī harivāhinī // 6.015.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā / tīre niviviśe rājñā bahumūlaphalodake // 6.015.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad adbhutaṃ rāghava karma duṣkaraṃ ; samīkṣya devāḥ saha siddhacāraṇaiḥ / upetya rāmaṃ sahitā maharṣibhiḥ ; samabhyaṣiñcan suśubhair jalaiḥ pṛthak // 6.015.032 vaṃśastha [12: jtjr] jayasva śatrūn naradeva medinīṃ ; sasāgarāṃ pālaya śāśvatīḥ samāḥ / itīva rāmaṃ naradevasatkṛtaṃ ; śubhair vacobhir vividhair apūjayan // 6.015.033 vaṃśastha [12: jtjr] sabale sāgaraṃ tīrṇe rāme daśarathātmaje / amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau // 6.016.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam / abhūtapūrvaṃ rāmeṇa sāgare setubandhanam // 6.016.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana / avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam // 6.016.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau / parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ // 6.016.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ / ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ // 6.016.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ca setur yathā baddhaḥ sāgare salilārṇave / niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām // 6.016.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca / lakṣmaṇasya ca vīrasya tattvato jñātum arhatha // 6.016.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām / etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ // 6.016.008 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) iti pratisamādiṣṭau rākṣasau śukasāraṇau / harirūpadharau vīrau praviṣṭau vānaraṃ balam // 6.016.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam / saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau // 6.016.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca / samudrasya ca tīreṣu vaneṣūpavaneṣu ca // 6.016.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ / niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam // 6.016.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ / ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau // 6.016.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkāyāḥ samanuprāptau cārau parapuraṃjayau // 6.016.013.2 anuṣṭubh (ardham eva: pathyā) tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā / kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ // 6.016.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvām ihāgatau saumya rāvaṇaprahitāv ubhau / parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana // 6.016.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ / abravīt prahasan vākyaṃ sarvabhūtahite rataḥ // 6.016.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ / yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām // 6.016.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ / vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama // 6.016.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad balaṃ ca samāśritya sītāṃ me hṛtavān asi / tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ // 6.016.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām / rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā // 6.016.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa / śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ // 6.016.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratisamādiṣṭau rākṣasau śukasāraṇau / āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam // 6.016.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara / dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā // 6.016.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ / lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ // 6.016.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ / sugrīvaś ca mahātejā mahendrasamavikramaḥ // 6.016.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām / utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ // 6.016.026 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca / vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ // 6.016.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī / babhūva durdharṣatarā sarvair api surāsuraiḥ // 6.016.028 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prahṛṣṭarūpā dhvajinī vanaukasāṃ ; mahātmanāṃ saṃprati yoddhum icchatām / alaṃ virodhena śamo vidhīyatāṃ ; pradīyatāṃ dāśarathāya maithilī // 6.016.029 vaṃśastha [12: jtjr] tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam / niśamya rāvaṇo rājā pratyabhāṣata sāraṇam // 6.017.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi mām abhiyuñjīran devagandharvadānavāḥ / naiva sītāṃ pradāsyāmi sarvalokabhayād api // 6.017.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam / pratipradānam adyaiva sītāyāḥ sādhu manyase // 6.017.003.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko hi nāma sapatno māṃ samare jetum arhati // 6.017.003.2 anuṣṭubh (ardham eva: pathyā) ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ / āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram // 6.017.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā // 6.017.004.2 anuṣṭubh (ardham eva: pathyā) tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ / paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca // 6.017.005.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ // 6.017.005.2 anuṣṭubh (ardham eva: pathyā) tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam / ālokya rāvaṇo rājā paripapraccha sāraṇam // 6.017.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ / ke pūrvam abhivartante mahotsāhāḥ samantataḥ // 6.017.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ / sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ // 6.017.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ / ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ // 6.017.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ / yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ // 6.017.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya ghoṣeṇa mahatā saprākārā satoraṇā / laṅkā pravepate sarvā saśailavanakānanā // 6.017.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ / balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ // 6.017.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān / laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate // 6.017.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ / sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ // 6.017.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya lāṅgūlaśabdena svanantīva diśo daśa / eṣa vānararājena surgrīveṇābhiṣecitaḥ // 6.017.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge // 6.017.015.2 anuṣṭubh (ardham eva: pathyā) ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca / utthāya ca vijṛmbhante krodhena haripuṃgavāḥ // 6.017.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ / aṣṭau śatasahasrāṇi daśakoṭiśatāni ca // 6.017.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ya enam anugacchanti vīrāś candanavāsinaḥ / eṣa āśaṃsate laṅkāṃ svenānīkena marditum // 6.017.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ / buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ // 6.017.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ / vibhajan vānarīṃ senām anīkāni praharṣayan // 6.017.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ purā gomatītīre ramyaṃ paryeti parvatam / nāmnā saṃkocano nāma nānānagayuto giriḥ // 6.017.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ / yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati // 6.017.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ / tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ // 6.017.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati / eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // 6.017.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ / nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā // 6.017.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam / rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ // 6.017.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ / parivāryānugacchanti laṅkāṃ marditum ojasā // 6.017.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ / na ca saṃvijate mṛtyor na ca yūthād vidhāvati // 6.017.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mahābalo vītabhayo ramyaṃ sālveya parvatam / rājan satatam adhyāste śarabho nāma yūthapaḥ // 6.017.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) etasya balinaḥ sarve vihārā nāma yūthapāḥ / rājañ śatasahasrāṇi catvāriṃśat tathaiva ca // 6.017.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati / madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ // 6.017.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān / ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām // 6.017.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa parvatam adhyāste pāriyātram anuttamam / yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ // 6.017.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate / yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ // 6.017.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan / sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ // 6.017.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa dardarasaṃkāśo vinato nāma yūthapaḥ / pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm // 6.017.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ / tvām āhvayati yuddhāya krathano nāma yūthapaḥ // 6.017.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ / gavayo nāma tejasvī tvāṃ krodhād abhivartate // 6.017.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) enaṃ śatasahasrāṇi saptatiḥ paryupāsate / eṣa āśaṃsate laṅkāṃ svenānīkena marditum // 6.017.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ / yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate // 6.017.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān / rāghavārthe parākrāntā ye na rakṣanti jīvitam // 6.018.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ / tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ // 6.018.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ / pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ // 6.018.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ / drumān udyamya sahitā laṅkārohaṇatatparāḥ // 6.018.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām / ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya // 6.018.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi / asitāñ janasaṃkāśān yuddhe satyaparākramān // 6.018.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān / asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ // 6.018.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parvateṣu ca ye ke cid viṣameṣu nadīṣu ca / ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ // 6.018.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ / parjanya iva jīmūtaiḥ samantāt parivāritaḥ // 6.018.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban / sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ // 6.018.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yavīyān asya tu bhrātā paśyainaṃ parvatopamam / bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame // 6.018.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ / praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ // 6.018.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā / devāsure jāmbavatā labdhāś ca bahavo varāḥ // 6.018.013 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ / muñcanti vipulākārā na mṛtyor udvijanti ca // 6.018.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ / etasya sainye bahavo vicaranty agnitejasaḥ // 6.018.015 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam / prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam // 6.018.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ / balena balasaṃpanno rambho nāmaiṣa yūthapaḥ // 6.018.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate / ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam // 6.018.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate / śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ // 6.018.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā / parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ // 6.018.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya vikramamāṇasya śakrasyeva parākramaḥ // 6.018.020.2 anuṣṭubh (ardham eva: pathyā) eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā / purā devāsure yuddhe sāhyārthaṃ tridivaukasām // 6.018.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya vaiśravaṇo rājā jambūm upaniṣevate / yo rājā parvatendrāṇāṃ bahukiṃnarasevinām // 6.018.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihārasukhado nityaṃ bhrātus te rākṣasādhipa / tatraiṣa vasati śrīmān balavān vānararṣabhaḥ // 6.018.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ // 6.018.023.2 anuṣṭubh (ardham eva: pathyā) vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ / eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // 6.018.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo gaṅgām anu paryeti trāsayan hastiyūthapān / hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran // 6.018.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa yūthapatir netā gacchan giriguhāśayaḥ / harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu // 6.018.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uśīra bījam āśritya parvataṃ mandaropamam / ramate vānaraśreṣṭho divi śakra iva svayam // 6.018.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) enaṃ śatasahasrāṇāṃ sahasram abhivartate / eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ // 6.018.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vātenevoddhataṃ meghaṃ yam enam anupaśyasi / vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ // 6.018.029 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ / śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam // 6.018.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam / parivāryābhivartante laṅkāṃ marditum ojasā // 6.018.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhramarācaritā yatra sarvakāmaphaladrumāḥ / yaṃ sūryatulyavarṇābham anuparyeti parvatam // 6.018.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ / yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ // 6.018.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraiṣa ramate rājan ramye kāñcanaparvate / mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ // 6.018.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ / teṣāṃ madhye girivaras tvam ivānagha rakṣasām // 6.018.035 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ / nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ // 6.018.036 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ / sarve vaiśvanarasamā jvalitāśīviṣopamāḥ // 6.018.037 upajāti anuṣṭubh: ajñātam [8: srlg], ajñātam [8: tslg], ajñātam [8: mnlg], ajñātam [8: Bsgg] sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ / mahāparvatasaṃkāśā mahājīmūtanisvanāḥ // 6.018.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān / nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ // 6.018.039.1 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) eṣaivāśaṃsate laṅkāṃ svenānīkena marditum // 6.018.039.2 anuṣṭubh (ardham eva: pathyā) gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ / ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ // 6.018.040 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ / na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ // 6.018.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve mahārāja mahāprabhāvāḥ ; sarve mahāśailanikāśakāyāḥ / sarve samarthāḥ pṛthivīṃ kṣaṇena ; kartuṃ pravidhvastavikīrṇaśailām // 6.018.042 indravajrā [11: ttjgg] sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam / balam ālokayan sarvaṃ śuko vākyam athābravīt // 6.019.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitān paśyasi yān etān mattān iva mahādvipān / nyagrodhān iva gāṅgeyān sālān haimavatīn iva // 6.019.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ / daityadānavasaṃkāśā yuddhe devaparākramāḥ // 6.019.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca / tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca // 6.019.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā / harayo devagandharvair utpannāḥ kāmarūpiṇaḥ // 6.019.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau / maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi // 6.019.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmaṇā samanujñātāv amṛtaprāśināv ubhau / āśaṃsete yudhā laṅkām etau marditum ojasā // 6.019.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau / sumukho vimukhaś caiva mṛtyuputrau pituḥ samau // 6.019.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram / yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ // 6.019.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho / enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam // 6.019.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ / hanūmān iti vikhyāto laṅghito yena sāgaraḥ // 6.019.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmarūpī hariśreṣṭho balarūpasamanvitaḥ / anivāryagatiś caiva yathā satatagaḥ prabhuḥ // 6.019.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ / triyojanasahasraṃ tu adhvānam avatīrya hi // 6.019.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityam āhariṣyāmi na me kṣut pratiyāsyati / iti saṃcintya manasā puraiṣa baladarpitaḥ // 6.019.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anādhṛṣyatamaṃ devam api devarṣidānavaiḥ / anāsādyaiva patito bhāskarodayane girau // 6.019.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) patitasya kaper asya hanur ekā śilātale / kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai // 6.019.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) satyam āgamayogena mamaiṣa vidito hariḥ / nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum // 6.019.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa āśaṃsate laṅkām eko marditum ojasā / yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ // 6.019.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ / yasmin na calate dharmo yo dharmaṃ nātivartate // 6.019.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ / yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet // 6.019.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ / sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate // 6.019.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ / viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ // 6.019.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ / naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ // 6.019.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) amarṣī durjayo jetā vikrānto buddhimān balī / rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ // 6.019.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati / eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān // 6.019.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati / rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ // 6.019.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrīmatā rājarājena laṅkāyām abhiṣecitaḥ / tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate // 6.019.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam / sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam // 6.019.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tejasā yaśasā buddhyā jñānenābhijanena ca / yaḥ kapīn ati babhrāja himavān iva parvatān // 6.019.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām / durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ // 6.019.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā / kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā // 6.019.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam / sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ // 6.019.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca / sugrīvo vānarendras tvāṃ yuddhārtham abhivartate // 6.019.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ mahārājasamīkṣya vāhinīm ; upasthitāṃ prajvalitagrahopamām / tataḥ prayatnaḥ paramo vidhīyatāṃ ; yathā jayaḥ syān na paraiḥ parājayaḥ // 6.019.034 vaṃśastha [12: jtjr] śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān / samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam // 6.020.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam / sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam // 6.020.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ / bhartsayām āsa tau vīrau kathānte śukasāraṇau // 6.020.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) adhomukhau tau praṇatāv abravīc chukasāraṇau / roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ // 6.020.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ / vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ // 6.020.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām / ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam // 6.020.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ / sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate // 6.020.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhīto vā na vijñāto bhāro jñānasya vochyate / īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham // 6.020.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ / yasya me śāsato jihvā prayacchati śubhāśubham // 6.020.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ / rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ // 6.020.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanyām aham imau pāpau śatrupakṣapraśaṃsakau / yadi pūrvopakārair me na krodho mṛdutāṃ vrajet // 6.020.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama / na hi vāṃ hantum icchāmi smarann upakṛtāni vām // 6.020.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau // 6.020.012.2 anuṣṭubh (ardham eva: pathyā) evam uktau tu savrīḍau tāv ubhau śukasāraṇau / rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau // 6.020.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram / upasthāpaya śīghraṃ me cārān nītiviśāradān // 6.020.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt / upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā // 6.020.015 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ / cārān pratyayikāñ śūrān bhaktān vigatasādhvasān // 6.020.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ito gacchata rāmasya vyavasāyaṃ parīkṣatha / mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ // 6.020.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ svapiti jāgarti kim anyac ca kariṣyati / vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ // 6.020.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ / yuddhe svalpena yatnena samāsādya nirasyate // 6.020.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram / kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ // 6.020.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te suvelasya śailasya samīpe rāmalakṣmaṇau / pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau // 6.020.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ / vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā // 6.020.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarair arditās te tu vikrāntair laghuvikramaiḥ / punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ // 6.020.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato daśagrīvam upasthitās te ; cārā bahirnityacarā niśācarāḥ / gireḥ suvelasya samīpavāsinaṃ ; nyavedayan bhīmabalaṃ mahābalāḥ // 6.020.024 vaṃśastha [12: jtjr] (? 2 eva pādāḥ yuktāḥ) tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ / suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan // 6.021.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam / jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt // 6.021.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayathāvac ca te varṇo dīnaś cāsi niśācara / nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ // 6.021.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti tenānuśiṣṭas tu vācaṃ mandam udīrayat / tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ // 6.021.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te cārayituṃ śakyā rājan vānarapuṃgavāḥ / vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ // 6.021.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate / sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ // 6.021.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭamātre jñāto 'haṃ bale tasminn acārite / balād gṛhīto bahubhir bahudhāsmi vidāritaḥ // 6.021.007 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam / pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ // 6.021.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam / rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ // 6.021.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ / rāghaveṇa paritrāto jīvāmi ha yadṛcchayā // 6.021.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam / dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ // 6.021.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) garuḍavyūham āsthāya sarvato haribhir vṛtaḥ / māṃ visṛjya mahātejā laṅkām evābhivartate // 6.021.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā prākāram āyāti kṣipram ekataraṃ kuru / sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām // 6.021.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ / śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ // 6.021.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi māṃ pratiyudhyeran devagandharvadānavāḥ / naiva sītāṃ pradāsyāmi sarvalokabhayād api // 6.021.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahātejā rāvaṇaḥ punar abravīt / cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ // 6.021.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ / kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa // 6.021.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam / avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā // 6.021.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ / idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau // 6.021.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ / gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ // 6.021.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ / kadanaṃ yasya putreṇa kṛtam ekena rakṣasām // 6.021.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān / saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ // 6.021.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumukho durmukhaś cātra vegadarśī ca vānaraḥ / mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā // 6.021.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putro hutavahasyātha nīlaḥ senāpatiḥ svayam / anilasya ca putro 'tra hanūmān iti viśrutaḥ // 6.021.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naptā śakrasya durdharṣo balavān aṅgado yuvā / maindaś ca dvividaś cobhau balināv aśvisaṃbhavau // 6.021.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrā vaivasvatasyātra pañcakālāntakopamāḥ / gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // 6.021.026 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau / varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ // 6.021.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvakarmasuto vīro nalaḥ plavagasattamaḥ / vikrānto vegavān atra vasuputraḥ sudurdharaḥ // 6.021.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām / śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe // 6.021.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putro daśarathasyaiṣa siṃhasaṃhanano yuvā / dūṣaṇo nihato yena kharaś ca triśirās tathā // 6.021.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsti rāmasya sadṛśo vikrame bhuvi kaś cana / virādho nihato yena kabandhaś cāntakopamaḥ // 6.021.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau / janasthānagatā yena tāvanto rākṣasā hatāḥ // 6.021.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ / yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ // 6.021.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ / parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ // 6.021.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam / suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ // 6.021.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ / suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan // 6.022.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam / jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt // 6.022.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ / ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ // 6.022.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam / tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha // 6.022.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram / visarjayitvā sacivān praviveśa svam ālayam // 6.022.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato rākṣasam āhūya vidyujjihvaṃ mahābalam / māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī // 6.022.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ / mohayiṣyāmahe sītāṃ māyayā janakātmajām // 6.022.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiro māyāmayaṃ gṛhya rāghavasya niśācara / māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ // 6.022.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tathety āha vidyujjihvo niśācaraḥ / tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam // 6.022.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokavanikāyāṃ tu praviveśa mahābalaḥ / tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ // 6.022.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhomukhīṃ śokaparām upaviṣṭāṃ mahītale // 6.022.010.2 anuṣṭubh (ardham eva: bha-vipulā) bhartāram eva dhyāyantīm aśokavanikāṃ gatām / upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ // 6.022.011 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan / idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām // 6.022.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāntvyamānā mayā bhadre yam upāśritya valgase / khara hantā sa te bhartā rāghavaḥ samare hataḥ // 6.022.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chinnaṃ te sarvato mūlaṃ darpas te nihato mayā / vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi // 6.022.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini / śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā // 6.022.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ / vānarendrapraṇītena balena mahatā vṛtaḥ // 6.022.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam / balena mahatā rāmo vrajaty astaṃ divākare // 6.022.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athādhvani pariśrāntam ardharātre sthitaṃ balam / sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ // 6.022.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat prahastapraṇītena balena mahatā mama / balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ // 6.022.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān / bāṇajālāni śūlāni bhāsvarān kūṭamudgarān // 6.022.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca / udyamyodyamya rakṣobhir vānareṣu nipātitāḥ // 6.022.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha suptasya rāmasya prahastena pramāthinā / asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā // 6.022.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā / diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha // 6.022.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvo grīvayā śete bhagnayā plavagādhipaḥ / nirastahanukaḥ śete hanūmān rākṣasair hataḥ // 6.022.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavān atha jānubhyām utpatan nihato yudhi / paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā // 6.022.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maindaś ca dvividaś cobhau nihatau vānararṣabhau / niḥśvasantau rudantau ca rudhireṇa samukṣitau // 6.022.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asinābhyāhataś chinno madhye ripuniṣūdanaḥ / abhiṣṭanati medinyāṃ panasaḥ panaso yathā // 6.022.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ / kumudas tu mahātejā niṣkūjan sāyakair hataḥ // 6.022.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ / pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ // 6.022.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harayo mathitā nāgai rathajālais tathāpare / śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ // 6.022.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradrutāś ca pare trastā hanyamānā jaghanyataḥ / abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ // 6.022.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgare patitāḥ ke cit ke cid gaganam āśritāḥ / ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ // 6.022.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca / piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ // 6.022.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tava hato bhartā sasainyo mama senayā / kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ // 6.022.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ / sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt // 6.022.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya / yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam // 6.022.036 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vidyujjihvas tato gṛhya śiras tat saśarāsanam / praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ // 6.022.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam / vidyujjihvaṃ mahājihvaṃ samīpaparivartinam // 6.022.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ / avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu // 6.022.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam / upanikṣipya sītāyāḥ kṣipram antaradhīyata // 6.022.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat / triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha // 6.022.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam / iha prahastenānītaṃ hatvā taṃ niśi mānuṣam // 6.022.042 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa vidyujjihvena sahaiva tac chiro ; dhanuś ca bhūmau vinikīrya rāvaṇaḥ / videharājasya sutāṃ yaśasvinīṃ ; tato 'bravīt tāṃ bhava me vaśānugā // 6.022.043 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam / sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā // 6.023.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham / keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham // 6.023.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā / vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā // 6.023.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ / kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā // 6.023.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam / yad gṛhāc cīravasanas tayā prasthāpito vanam // 6.023.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evam uktvā tu vaidehī vepamānā tapasvinī / jagāma jagatīṃ bālā chinnā tu kadalī yathā // 6.023.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā muhūrtāt samāśvasya pratilabhya ca cetanām / tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā // 6.023.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā hatāsmi mahābāho vīravratam anuvratā / imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā // 6.023.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate / suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ // 6.023.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare / yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ // 6.023.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā śvaśrūr mama kausalyā tvayā putreṇa rāghava / vatseneva yathā dhenur vivatsā vatsalā kṛtā // 6.023.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama / anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava // 6.023.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā naśyati prajñā prājñasyāpi satas tava / pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam // 6.023.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit / vyasanānām upāyajñaḥ kuśalo hy asi varjane // 6.023.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā / kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ // 6.023.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaśeṣe mahābāho māṃ vihāya tapasvinīm / priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha // 6.023.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arcitaṃ satataṃ yatnād gandhamālyair mayā tava / idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam // 6.023.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitrā daśarathena tvaṃ śvaśureṇa mamānagha / pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ // 6.023.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam / puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase // 6.023.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase / bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm // 6.023.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā / smara tan mama kākutstha naya mām api duḥkhitām // 6.023.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasmān mām apahāya tvaṃ gato gatimatāṃ vara / asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām // 6.023.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu / kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate // 6.023.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ / agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase // 6.023.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravrajyām upapannānāṃ trayāṇām ekam āgatam / pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā // 6.023.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te / tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham // 6.023.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām / hṛdayena vidīrṇena na bhaviṣyati rāghava // 6.023.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ / samānaya patiṃ patnyā kuru kalyāṇam uttamam // 6.023.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śirasā me śiraś cāsya kāyaṃ kāyena yojaya / rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ // 6.023.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhūrtam api necchāmi jīvituṃ pāpajīvinā // 6.023.029.2 anuṣṭubh (ardham eva: pathyā) śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe / yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // 6.023.030 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā / ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama // 6.023.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā / bhartuḥ śiro dhanus tatra samīkṣya janakātmajā // 6.023.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ / abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ // 6.023.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijayasvāryaputreti so 'bhivādya prasādya ca / nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim // 6.023.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ / kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru // 6.023.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā daśagrīvo rākṣasaprativeditam / aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau // 6.023.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ / sabhāṃ praviśya vidadhe viditvā rāmavikramam // 6.023.037 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam / jagāma rāvaṇasyaiva niryāṇasamanantaram // 6.023.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ / samarthayām āsa tadā rāmakāryaviniścayam // 6.023.039 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ / abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ // 6.023.040 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śīghraṃ bherīninādena sphuṭakoṇāhatena me / samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam // 6.023.041 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas tatheti pratigṛhya tad vaco ; balādhipās te mahad ātmano balam / samānayaṃś caiva samāgataṃ ca te ; nyavedayan bhartari yuddhakāṅkṣiṇi // 6.023.042 vaṃśastha [12: jtjr] sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī / āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī // 6.024.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā / rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā // 6.024.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām / upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu // 6.024.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ samāśvāsayām āsa sakhī snehena suvratā / uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā // 6.024.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam / līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt // 6.024.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava hetor viśālākṣi na hi me jīvitaṃ priyam // 6.024.005.2 anuṣṭubh (ardham eva: pathyā) sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ / tac ca me viditaṃ sarvam abhiniṣkramya maithili // 6.024.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ / vadhaś ca puruṣavyāghre tasminn evopapadyate // 6.024.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ / surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ // 6.024.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān / dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ // 6.024.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrānto rakṣitā nityam ātmanaś ca parasya ca / lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit // 6.024.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hantā parabalaughānām acintyabalapauruṣaḥ / na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ // 6.024.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayuktabuddhikṛtyena sarvabhūtavirodhinā / iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi // 6.024.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam / dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu // 6.024.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttīrya sāgaraṃ rāmaḥ saha vānarasenayā / saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam // 6.024.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ / sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ // 6.024.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena preṣitā ye ca rākṣasā laghuvikramaḥ / rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā // 6.024.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ / eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ // 6.024.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇā saramā rākṣasī sītayā saha / sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam // 6.024.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam / uvāca saramā sītām idaṃ madhurabhāṣiṇī // 6.024.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃnāhajananī hy eṣā bhairavā bhīru bherikā / bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam // 6.024.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpyante mattamātaṃgā yujyante rathavājinaḥ / tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ // 6.024.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ / vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ // 6.024.022 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā / rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām // 6.024.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām / vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ // 6.024.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam / hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā // 6.024.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyatāyudhahastānāṃ rākṣasendrānuyāyinām / saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ // 6.024.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam / rāmāt kamalapatrākṣi daityānām iva vāsavāt // 6.024.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avajitya jitakrodhas tam acintyaparākramaḥ / rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati // 6.024.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ / yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ // 6.024.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm / ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite // 6.024.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane / samāgamya pariṣvaktā tasyorasi mahorasaḥ // 6.024.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acirān mokṣyate sīte devi te jaghanaṃ gatām / dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ // 6.024.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam / mokṣyase śokajaṃ vāri nirmokam iva pannagī // 6.024.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ samare hatvā nacirād eva maithili / tvayā samagraṃ priyayā sukhārho lapsyate sukham // 6.024.034 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā / suvarṣeṇa samāyuktā yathā sasyena medinī // 6.024.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) girivaram abhito 'nuvartamāno ; haya iva maṇḍalam āśu yaḥ karoti / tam iha śaraṇam abhyupehi devi ; divasakaraṃ prabhavo hy ayaṃ prajānām // 6.024.036 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām / saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā // 6.025.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ / uvāca kāle kālajñā smitapūrvābhibhāṣiṇī // 6.025.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe / nivedya kuśalaṃ rāme praticchannā nivartitum // 6.025.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me kramamāṇāyā nirālambe vihāyasi / samartho gatim anvetuṃ pavano garuḍo 'pi vā // 6.025.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt / madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā // 6.025.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) samarthā gaganaṃ gantum api vā tvaṃ rasātalam / avagacchāmy akartavyaṃ kartavyaṃ te madantare // 6.025.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava / jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ // 6.025.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ / māṃ mohayati duṣṭātmā pītamātreva vāruṇī // 6.025.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt / rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ // 6.025.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama / tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ // 6.025.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi nāma kathā tasya niścitaṃ vāpi yad bhavet / nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ // 6.025.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī / uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam // 6.025.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa te yady abhiprāyas tasmād gacchāmi jānaki / gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām // 6.025.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ / śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ // 6.025.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ / punar evāgamat kṣipram aśokavanikāṃ tadā // 6.025.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā praviṣṭā punas tatra dadarśa janakātmajām / pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam // 6.025.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm / pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam // 6.025.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ / krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ // 6.025.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu saramā sītayā vepamānayā / kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ // 6.025.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ / aviddhena ca vaidehi mantrivṛddhena bodhitaḥ // 6.025.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīyatām abhisatkṛtya manujendrāya maithilī / nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam // 6.025.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ / vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi // 6.025.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ / na tvām utsahate moktum artahm arthaparo yathā // 6.025.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) notsahaty amṛto moktuṃ yuddhe tvām iti maithili / sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate // 6.025.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad eṣā susthirā buddhir mṛtyulobhād upasthitā / bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge // 6.025.025.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi // 6.025.025.2 anuṣṭubh (ardham eva: pathyā) nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ / pratineṣyati rāmas tvām ayodhyām asitekṣaṇe // 6.025.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare śabdo bherīśaṅkhasamākulaḥ / śruto vai sarvasainyānāṃ kampayan dharaṇītalam // 6.025.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu taṃ vānarasainyaśabdaṃ ; laṅkāgatā rākṣasarājabhṛtyāḥ / naṣṭaujaso dainyaparītaceṣṭāḥ ; śreyo na paśyanti nṛpasya doṣaiḥ // 6.025.028 indravajrā [11: ttjgg] tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ / upayato mahābāhū rāmaḥ parapuraṃjayaḥ // 6.026.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ / muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata // 6.026.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ / sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ // 6.026.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam / yad uktavanto rāmasya bhavantas tan mayā śrutam // 6.026.004.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān // 6.026.004.2 anuṣṭubh (ardham eva: pathyā) tatas tu sumahāprājño mālyavān nāma rākṣasaḥ / rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt // 6.026.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyāsv abhivinīto yo rājā rājan nayānugaḥ / sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe // 6.026.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha / svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute // 6.026.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hīyamānena kartavyo rājñā saṃdhiḥ samena ca / na śatrum avamanyeta jyāyān kurvīta vigraham // 6.026.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa / yadartham abhiyuktāḥ sma sītā tasmai pradīyatām // 6.026.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ / virodhaṃ mā gamas tena saṃdhis te tena rocatām // 6.026.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ / surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau // 6.026.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām / adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa // 6.026.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam / adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate // 6.026.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tvayā caratā lokān dharmo vinihato mahān / adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare // 6.026.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ / vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ // 6.026.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā / ṛṣīṇām agnikalpānām udvego janito mahān // 6.026.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ // 6.026.016.2 anuṣṭubh (ardham eva: ma-vipulā) tapasā bhāvitātmāno dharmasyānugrahe ratāḥ / mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ // 6.026.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate / abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan // 6.026.018.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) diśo vipradrutāḥ sarve stanayitnur ivoṣṇage // 6.026.018.2 anuṣṭubh (ardham eva: pathyā) ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ / ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa // 6.026.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ / caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān // 6.026.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā / vināśam anupaśyāmi sarveṣāṃ rakṣasām aham // 6.026.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ / śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ // 6.026.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ / dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram // 6.026.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyālā gomāyavo gṛdhrā vāśanti ca subhairavam / praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate // 6.026.024 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ / striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca // 6.026.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate / kharā goṣu prajāyante mūṣikā nakulaiḥ saha // 6.026.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha / kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha // 6.026.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ / rākṣasānāṃ vināśāya kapotā vicaranti ca // 6.026.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ / patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ // 6.026.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ / kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate // 6.026.030.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāny anyāni duṣṭāni nimittāny utpatanti ca // 6.026.030.2 anuṣṭubh (ardham eva: pathyā) viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam / na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ // 6.026.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ / kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa // 6.026.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ vacas tatra nigadya mālyavan ; parīkṣya rakṣo'dhipater manaḥ punaḥ / anuttameṣūttamapauruṣo balī ; babhūva tūṣṇīṃ samavekṣya rāvaṇam // 6.026.033 vaṃśastha [12: jtjr] tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ / na marṣayati duṣṭātmā kālasya vaśam āgataḥ // 6.027.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ / amarṣāt parivṛttākṣo mālyavantam athābravīt // 6.027.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate / parapakṣaṃ praviśyaiva naitac chrotragataṃ mama // 6.027.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam / samarthaṃ manyase kena tyaktaṃ pitrā vanālayam // 6.027.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram / hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ // 6.027.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ / tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā // 6.027.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'hbidhāsyati / paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ // 6.027.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānīya ca vanāt sītāṃ padmahīnām iva śriyam / kimarthaṃ pratidāsyāmi rāghavasya bhayād aham // 6.027.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam / paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā // 6.027.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvandve yasya na tiṣṭhanti daivatāny api saṃyuge / sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati // 6.027.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit / eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ // 6.027.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tāvat samudre tu setur baddho yadṛcchayā / rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam // 6.027.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā / pratijānāmi te satyaṃ na jīvan pratiyāsyati // 6.027.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam / vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata // 6.027.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) jayāśiṣā ca rājānaṃ vardhayitvā yathocitam / mālyavān abhyanujñāto jagāma svaṃ niveśanam // 6.027.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca / laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ // 6.027.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ / dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau // 6.027.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścimāyām atho dvāri putram indrajitaṃ tathā / vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam // 6.027.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarasyāṃ puradvāri vyādiśya śukasāraṇau / svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha // 6.027.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam / madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ // 6.027.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ / mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ // 6.027.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) visarjayām āsa tataḥ sa mantriṇo ; vidhānam ājñāpya purasya puṣkalam / jayāśiṣā mantragaṇena pūjito ; viveśa so 'ntaḥpuram ṛddhiman mahat // 6.027.022 vaṃśastha [12: jtjr] naravānararājau tau sa ca vāyusutaḥ kapiḥ / jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ // 6.028.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ / suṣeṇaḥ sahadāyādo maindo dvivida eva ca // 6.028.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajo gavākṣo kumudo nalo 'tha panasas tathā / amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan // 6.028.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā / sāsuroragagandharvair amarair api durjayā // 6.028.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye / nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ // 6.028.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt / vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ // 6.028.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā / gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ // 6.028.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam / vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ // 6.028.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ / rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu // 6.028.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati / dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau // 6.028.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ / paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ // 6.028.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ / rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ // 6.028.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ / uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ // 6.028.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā / balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ // 6.028.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te / māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ // 6.028.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure / hayānām ayute dve ca sāgrakoṭī ca rakṣasām // 6.028.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ / iṣṭā rākṣasarājasya nityam ete niśācarāḥ // 6.028.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate / parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate // 6.028.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ / rāmaṃ kamalapatrākṣam idam uttaram abravīt // 6.028.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata / ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ // 6.028.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parākrameṇa vīryeṇa tejasā sattvagauravāt / sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ // 6.028.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye / samartho hy asi vīryeṇa surāṇām api nigrahe // 6.028.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ / vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam // 6.028.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ / śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt // 6.028.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ / prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ // 6.028.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado vāliputras tu balena mahatā vṛtaḥ / dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau // 6.028.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ / praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ // 6.028.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām / viprakārapriyaḥ kṣudro varadānabalānvitaḥ // 6.028.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ / tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ // 6.028.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaraṃ nagaradvāram ahaṃ saumitriṇā saha / nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ // 6.028.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarendraś ca balavān ṛkṣarājaś ca jāmbavān / rākṣasendrānujaś caiva gulme bhavatu madhyame // 6.028.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave / eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale // 6.028.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarā eva niścihnaṃ svajane 'smin bhaviṣyati / vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān // 6.028.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham eva saha bhrātrā lakṣmaṇena mahaujasā / ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ // 6.028.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam / suvelārohaṇe buddhiṃ cakāra matimān matim // 6.028.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu rāmo mahatā balena ; pracchādya sarvāṃ pṛthivīṃ mahātmā / prahṛṣṭarūpo 'bhijagāma laṅkāṃ ; kṛtvā matiṃ so 'rivadhe mahātmā // 6.028.036 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tu kṛtvā suvelasya matim ārohaṇaṃ prati / lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt // 6.029.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram / mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā // 6.029.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam / adhyārohāmahe sarve vatsyāmo 'tra niśām imām // 6.029.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ / yena me maraṇāntāya hṛtā bhāryā durātmanā // 6.029.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā / rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam // 6.029.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmin me vardhate roṣaḥ kīrtite rākṣasādhame / yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām // 6.029.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ / nīcenātmāpacāreṇa kulaṃ tena vinaśyati // 6.029.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati / rāmaḥ suvelaṃ vāsāya citrasānum upāruhat // 6.029.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ / saśaraṃ cāpam udyamya sumahad vikrame rataḥ // 6.029.009 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ / hanūmān aṅgado nīlo maindo dvivida eva ca // 6.029.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ // 6.029.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ete cānye ca bahavo vānarāḥ śīghragāminaḥ / te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ // 6.029.012.1 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ // 6.029.012.2 anuṣṭubh (ardham eva: na-vipulā) te tv adīrgheṇa kālena girim āruhya sarvataḥ / dadṛśuḥ śikhare tasya viṣaktām iva khe purīm // 6.029.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām / laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ // 6.029.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ / dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam // 6.029.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ / mumucur vipulān nādāṃs tatra rāmasya paśyataḥ // 6.029.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ / pūrṇacandrapradīpā ca kṣapā samabhivartate // 6.029.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa rāmo harivāhinīpatir ; vibhīṣaṇena pratinandya satkṛtaḥ / salakṣmaṇo yūthapayūthasaṃvṛtaḥ ; suvela pṛṣṭhe nyavasad yathāsukham // 6.029.018 vaṃśastha [12: jtjr] tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ / laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca // 6.030.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samasaumyāni ramyāṇi viśālāny āyatāni ca / dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ // 6.030.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) campakāśokapuṃnāgasālatālasamākulā / tamālavanasaṃchannā nāgamālāsamāvṛtā // 6.030.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ / tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ // 6.030.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ / laṅkā bahuvidhair divyair yathendrasyāmarāvatī // 6.030.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicitrakusumopetai raktakomalapallavaiḥ / śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ // 6.030.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca / dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ // 6.030.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam / vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam // 6.030.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ / rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare // 6.030.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nityamattavihaṃgāni bhramarācaritāni ca / kokilākulaṣaṇḍāni vihagābhirutāni ca // 6.030.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca / koṇālakavighuṣṭāni sārasābhirutāni ca // 6.030.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viviśus te tatas tāni vanāny upavanāni ca / hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ // 6.030.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām / puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ // 6.030.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ / sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm // 6.030.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vitrāsayanto vihagāṃs trāsayanto mṛgadvipān / kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ // 6.030.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kurvantas te mahāvegā mahīṃ cāraṇapīḍitām / rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam // 6.030.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ / tena śabdena vitrastā jagmur bhītā diśo daśa // 6.030.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam / samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham // 6.030.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatayojanavistīrṇaṃ vimalaṃ cārudarśanam / ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api // 6.030.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ / niviṣṭā tatra śikhare laṅkā rāvaṇapālitā // 6.030.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ / kāñcanena ca sālena rājatena ca śobhitā // 6.030.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā / ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam // 6.030.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ / kailāsaśikharākāro dṛśyate kham ivollikhan // 6.030.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam / śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate // 6.030.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ / rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ // 6.030.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ ; prāsādamālābhir alaṃkṛtāṃ ca / purīṃ mahāyantrakavāṭamukhyāṃ ; dadarśa rāmo mahatā balena // 6.030.026 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ / lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt // 6.031.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parigṛhyodakaṃ śītaṃ vanāni phalavanti ca / balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa // 6.031.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam / nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām // 6.031.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā / parvatāgrāṇi vepante patanti dharaṇīdharāḥ // 6.031.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ / krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ // 6.031.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raktacandanasaṃkāśā saṃdhyāparamadāruṇā / jvalac ca nipataty etad ādityād agnimaṇḍalam // 6.031.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityam abhivāśyante janayanto mahad bhayam / dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ // 6.031.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajanyām aprakāśaś ca saṃtāpayati candramāḥ / kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye // 6.031.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ / ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate // 6.031.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyante na yathāvac ca nakṣatrāṇy abhivartate / yugāntam iva lokasya paśya lakṣmaṇa śaṃsati // 6.031.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca / śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ // 6.031.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām / abhiyāma javenaiva sarvato haribhir vṛtāḥ // 6.031.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ / tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ // 6.031.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ / paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ // 6.031.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat / kālajño rāghavaḥ kāle saṃyugāyābhyacodayat // 6.031.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāle mahābāhur balena mahatā vṛtaḥ / prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm // 6.031.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ / ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā // 6.031.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paścāt sumahatī pṛtanarkṣavanaukasām / pracchādya mahatīṃ bhūmim anuyāti sma rāghavam // 6.031.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām / jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ // 6.031.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau / rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau // 6.031.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patākāmālinīṃ ramyām udyānavanaśobhitām / citravaprāṃ suduṣprāpām uccaprākāratoraṇām // 6.031.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ / yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ // 6.031.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam / rāmaḥ sahānujo dhanvī jugopa ca rurodha ca // 6.031.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ / lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām // 6.031.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ / nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum // 6.031.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram / sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ // 6.031.026.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ // 6.031.026.2 anuṣṭubh (ardham eva: na-vipulā) vinyastāni ca yodhānāṃ bahūni vividhāni ca / dadarśāyudhajālāni tathaiva kavacāni ca // 6.031.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ / atiṣṭhat saha maindena dvividena ca vīryavān // 6.031.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ / ṛṣabheṇa gavākṣeṇa gajena gavayena ca // 6.031.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ / pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ // 6.031.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata / saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ // 6.031.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ / nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ // 6.031.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ / dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat // 6.031.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścimena tu rāmasya sugrīvaḥ saha jāmbavān / adūrān madhyame gulme tasthau bahubalānugaḥ // 6.031.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ / gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire // 6.031.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ / sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ // 6.031.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ / ke cin nāgasahasrasya babhūvus tulyavikramāḥ // 6.031.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) santi caughā balāḥ ke cit ke cic chataguṇottarāḥ / aprameyabalāś cānye tatrāsan hariyūthapāḥ // 6.031.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ / tatra vānarasainyānāṃ śalabhānām ivodgamaḥ // 6.031.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paripūrṇam ivākāśaṃ saṃchanneva ca medinī / laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ // 6.031.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām / laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ // 6.031.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ / ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata // 6.031.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarair balavadbhiś ca babhūva drumapāṇibhiḥ / sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā // 6.031.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ / vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ // 6.031.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ / sāgarasyeva bhinnasya yathā syāt salilasvanaḥ // 6.031.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śabdena mahatā saprākārā satoraṇā / laṅkā pracalitā sarvā saśailavanakānanā // 6.031.046 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī / babhūva durdharṣatarā sarvair api surāsuraiḥ // 6.031.047 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe / saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ // 6.031.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānantaryam abhiprepsuḥ kramayogārthatattvavit / vibhīṣaṇasyānumate rājadharmam anusmaran // 6.031.049.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) aṅgadaṃ vālitanayaṃ samāhūyedam abravīt // 6.031.049.2 anuṣṭubh (ardham eva: na-vipulā) gatvā saumya daśagrīvaṃ brūhi madvacanāt kape / laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ // 6.031.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ / ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā // 6.031.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara / yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa // 6.031.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnam adya gato darpaḥ svayambhū varadānajaḥ / yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ // 6.031.053.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ // 6.031.053.2 upajāti pratiṣṭhā: ajñātam [4: yl], ajñātam [4: tg], ajñātam [4: jg], kanyā [4: mg] padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa / rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ // 6.031.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balena yena vai sītāṃ māyayā rākṣasādhama / mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya // 6.031.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ / na cec charaṇam abhyeṣi mām upādāya maithilīm // 6.031.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ / laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam // 6.031.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā / śakyaṃ mūrkhasahāyena pāpenāvijitātmanā // 6.031.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa / maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi // 6.031.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ / mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi // 6.031.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam / sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam // 6.031.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā / jagāmākāśam āviśya mūrtimān iva havyavāṭ // 6.031.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'tipatya muhūrtena śrīmān rāvaṇamandiram / dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha // 6.031.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasyāvidūreṇa nipatya haripuṃgavaḥ / dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ // 6.031.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad rāmavacanaṃ sarvam anyūnādhikam uttamam / sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā // 6.031.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ / vāliputro 'ṅgado nāma yadi te śrotram āgataḥ // 6.031.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ / niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama // 6.031.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam / nirudvignās trayo lokā bhaviṣyanti hate tvayi // 6.031.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavayakṣāṇāṃ gandharvoragarakṣasām / śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam // 6.031.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi / na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi // 6.031.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave / amarṣavaśam āpanno niśācaragaṇeśvaraḥ // 6.031.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā / gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt // 6.031.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ / jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ // 6.031.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhayām āsa tāreyaḥ svayam ātmānam ātmanā / balaṃ darśayituṃ vīro yātudhānagaṇe tadā // 6.031.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tān bāhudvaye saktān ādāya patagān iva / prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā // 6.031.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ / bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ // 6.031.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam / tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ // 6.031.077 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ / vinadya sumahānādam utpapāta vihāyasā // 6.031.078 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt / vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat // 6.031.079 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ / vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata // 6.031.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇas tu mahāvīryo girikūṭopamo hariḥ / bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ // 6.031.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ / paryākramata durdharṣo nakṣatrāṇīva candramāḥ // 6.031.082 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām / laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām // 6.031.083 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare / apare samaroddharṣād dharṣam evopapedire // 6.031.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram / dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam // 6.031.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin mahābhīṣaṇake pravṛtte ; kolāhale rākṣasarājadhānyām / pragṛhya rakṣāṃsi mahāyudhāni ; yugāntavātā iva saṃviceruḥ // 6.031.086 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas te rākṣasās tatra gatvā rāvaṇamandiram / nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ // 6.032.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ / vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata // 6.032.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām / asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ // 6.032.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām / kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat // 6.032.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ / rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ // 6.032.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ / rāghavapriyakāmārthaṃ laṅkām āruruhus tadā // 6.032.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ / laṅkām evāhyavartanta sālatālaśilāyudhāḥ // 6.032.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ / prāsādāgrāṇi coccāni mamantus toraṇāni ca // 6.032.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārikhāḥ pūrayanti sma prasannasalilāyutāḥ / pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ // 6.032.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ / koṭīśatayutāś cānye laṅkām āruruhus tadā // 6.032.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ / kailāsaśikharābhāni gopurāṇi pramathya ca // 6.032.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ / laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ // 6.032.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ / rājā jayati sugrīvo rāghaveṇābhipālitaḥ // 6.032.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ / abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ // 6.032.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ / nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ // 6.032.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare cakruḥ skandhāvāraniveśanam // 6.032.016 anuṣṭubh (ardham eva: pathyā) pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ / āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ // 6.032.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ / āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ // 6.032.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ / āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ // 6.032.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaradvāram āsādya rāmaḥ saumitriṇā saha / āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ // 6.032.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ / vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ // 6.032.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ / vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ // 6.032.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ / vṛto yas tais tu sacivais tasthau tatra mahābalaḥ // 6.032.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / samantāt parighāvanto rarakṣur harivāhinīm // 6.032.024 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ / niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā // 6.032.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ / samaye pūryamāṇasya vegā iva mahodadheḥ // 6.032.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare ghoraḥ saṃgrāmaḥ samapadyata / rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā // 6.032.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ / nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān // 6.032.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ / rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ // 6.032.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān / bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan // 6.032.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ / rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ // 6.032.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ / rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ // 6.032.032 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām / rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ // 6.033.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ / rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ // 6.033.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niryayū rākṣasavyāghrā nādayanto diśo daśa / rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ // 6.033.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṇām api camūr mahatī jayam iccatām / abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām // 6.033.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etasminn antare teṣām anyonyam abhidhāvatām / rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata // 6.033.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ / ayudhyata mahātejās tryambakeṇa yathāndhakaḥ // 6.033.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe / jambūmālinam ārabdho hanūmān api vānaraḥ // 6.033.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ / samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ // 6.033.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ / nikumbhena mahātejā nīlo 'pi samayudhyata // 6.033.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarendras tu sugrīvaḥ praghasena samāgataḥ / saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ // 6.033.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ / suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ // 6.033.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajramuṣṭis tu maindena dvividenāśaniprabhaḥ / rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau // 6.033.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ / samare tīkṣṇavegena nalena samayudhyata // 6.033.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmasya putro balavān suṣeṇa iti viśrutaḥ / sa vidyunmālinā sārdham ayudhyata mahākapiḥ // 6.033.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vānarāś cāpare bhīmā rākṣasair aparaiḥ saha / dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha // 6.033.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam / rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām // 6.033.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ / śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ // 6.033.017 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ājaghānendrajit kruddho vajreṇeva śatakratuḥ / aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam // 6.033.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim / jaghāna samare śrīmān aṅgado vegavān kapiḥ // 6.033.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ / nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani // 6.033.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jambūmālī rathasthas tu rathaśaktyā mahābalaḥ / bibheda samare kruddho hanūmantaṃ stanāntare // 6.033.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ / pramamātha talenāśu saha tenaiva rakṣasā // 6.033.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā / prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ // 6.033.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grasantam iva sainyāni praghasaṃ vānarādhipaḥ / sugrīvaḥ saptaparṇena nirbibheda jaghāna ca // 6.033.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam / nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ // 6.033.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ / suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ // 6.033.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ / kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ // 6.033.027 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) vajramuṣṭis tu maindena muṣṭinā nihato raṇe / papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale // 6.033.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrāśanisamasparśo dvivido 'py aśaniprabham / jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām // 6.033.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvividaṃ vānarendraṃ tu drumayodhinam āhave / śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ // 6.033.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ / sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham // 6.033.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham / nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān // 6.033.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punaḥ śaraśatenātha kṣiprahasto niśācaraḥ / bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca // 6.033.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaiva rathacakreṇa nīlo viṣṇur ivāhave / śiraś ciccheda samare nikumbhasya ca sāratheḥ // 6.033.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ / suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ // 6.033.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ / giriśṛṅgeṇa mahatā ratham āśu nyapātayat // 6.033.036 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lāghavena tu saṃyukto vidyunmālī niśācaraḥ / apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ // 6.033.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ / śilāṃ sumahatīṃ gṛhya niśācaram abhidravat // 6.033.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ gadayā vidyunmālī niśācaraḥ / vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam // 6.033.039 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ / tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe // 6.033.040 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śilāprahārābhihato vidyunmālī niśācaraḥ / niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha // 6.033.041 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ / dvandve vimṛditās tatra daityā iva divaukasaiḥ // 6.033.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ / apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ // 6.033.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ / cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ // 6.033.044.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam // 6.033.044.2 anuṣṭubh (ardham eva: pathyā) kabandhāni samutpetur dikṣu vānararakṣasām / vimarde tumule tasmin devāsuraraṇopame // 6.033.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidāryamāṇā haripuṃgavais tadā ; niśācarāḥ śoṇitadigdhagātrāḥ / punaḥ suyuddhaṃ tarasā samāśritā ; divākarasyāstamayābhikāṅkṣiṇaḥ // 6.033.046 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) yudhyatām eva teṣāṃ tu tadā vānararakṣasām / ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī // 6.034.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām / saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām // 6.034.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ / anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe // 6.034.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) jahi dāraya caitīti kathaṃ vidravasīti ca / evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve // 6.034.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ / saṃprādṛśyanta śailendrā dīptauṣadhivanā iva // 6.034.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ / paripetur mahāvegā bhakṣayantaḥ plavaṃgamān // 6.034.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān / āplutya daśanais tīkṣṇair bhīmakopā vyadārayan // 6.034.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuñjarān kuñjarārohān patākādhvajino rathān / cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ // 6.034.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ / dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ // 6.034.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) turaṃgakhuravidhvastaṃ rathanemisamuddhatam / rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ // 6.034.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vartamāne tathā ghore saṃgrāme lomaharṣaṇe / rudhirodā mahāvegā nadyas tatra prasusruvuḥ // 6.034.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ / śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ // 6.034.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ / śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ // 6.034.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śastrapuṣpopahārā ca tatrāsīd yuddhamedinī / durjñeyā durniveśā ca śoṇitāsravakardamā // 6.034.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā babhūva niśā ghorā harirākṣasahāriṇī / kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā // 6.034.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe / rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ // 6.034.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām / udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ // 6.034.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān / nimeṣāntaramātreṇa śitair agniśikhopamaiḥ // 6.034.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajñaśatruś ca durdharṣo mahāpārśvamahodarau / vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau // 6.034.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ / yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan // 6.034.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ / diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ // 6.034.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ / te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam // 6.034.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ / babhūva rajanī citrā khadyotair iva śāradī // 6.034.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ / sā babhūva niśā ghorā bhūyo ghoratarā tadā // 6.034.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tena śabdena mahatā pravṛddhena samantataḥ / trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ // 6.034.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) golāṅgūlā mahākāyās tamasā tulyavarcasaḥ / saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān // 6.034.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ / rāvaṇer nijaghānāśu sārathiṃ ca hayān api // 6.034.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ / aṅgadena mahāmāyas tatraivāntaradhīyata // 6.034.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ / brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ // 6.034.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛśyo niśitān bāṇān mumocāśanivarcasaḥ // 6.034.029.2 anuṣṭubh (ardham eva: pathyā) sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ / bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ // 6.034.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya gatim anvicchan rājaputraḥ pratāpavān / dideśātibalo rāmo daśavānarayūthapān // 6.035.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham / aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam // 6.035.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam / ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ // 6.035.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te saṃprahṛṣṭā harayo bhīmān udyamya pādapān / ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa // 6.035.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ / astravit paramāstreṇa vārayām āsa rāvaṇiḥ // 6.035.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ / andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam // 6.035.006 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān / bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ // 6.035.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau / kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ // 6.035.008 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu / tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau // 6.035.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ / rāvaṇir bhrātarau vākyam antardhānagato 'bravīt // 6.035.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ / draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām // 6.035.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā / eṣa roṣaparītātmā nayāmi yamasādanam // 6.035.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau / nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca // 6.035.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ / bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe // 6.035.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato marmasu marmajño majjayan niśitāñ śarān / rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ // 6.035.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhau tu śarabandhena tāv ubhau raṇamūrdhani / nimeṣāntaramātreṇa na śekatur udīkṣitum // 6.035.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vibhinnasarvāṅgau śaraśalyācitāv ubhau / dhvajāv iva mahendrasya rajjumuktau prakampitau // 6.035.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau saṃpracalitau vīrau marmabhedena karśitau / nipetatur maheṣvāsau jagatyāṃ jagatīpatī // 6.035.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau vīraśayane vīrau śayānau rudhirokṣitau / śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau // 6.035.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram / nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ // 6.035.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā / asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva // 6.035.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ / krodhād indrajitā yena purā śakro vinirjitaḥ // 6.035.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāracair ardhanārācair bhallair añjalikair api / vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā // 6.035.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vīraśayane śiśye vijyam ādāya kārmukam / bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam // 6.035.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham / sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat // 6.035.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baddhau tu vīrau patitau śayānau ; tau vānarāḥ saṃparivārya tasthuḥ / samāgatā vāyusutapramukhyā ; viṣadam ārtāḥ paramaṃ ca jagmuḥ // 6.035.026 upajāti triṣṭubh: ajñātam [11: ntjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ / dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau // 6.036.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase / ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ // 6.036.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ / tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau // 6.036.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau / śarajālācitau stabdhau śayānau śaratalpayoḥ // 6.036.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥśvasantau yathā sarpau niśceṣṭau mandavikramau / rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau // 6.036.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau vīraśayane vīrau śayānau mandaceṣṭitau / yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ // 6.036.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāghavau patitau dṛṣṭvā śarajālasamāvṛtau / babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ // 6.036.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ / na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe // 6.036.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ / vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam // 6.036.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam apratima karmāṇam apratidvandvam āhave / dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ // 6.036.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca / uvāca paramaprīto harṣayan sarvanairṛtān // 6.036.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣaṇasya ca hantārau kharasya ca mahābalau / sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau // 6.036.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt / sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ // 6.036.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatkṛte cintayānasya śokārtasya pitur mama / aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī // 6.036.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā / so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā // 6.036.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām / vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ // 6.036.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu tān sarvān rākṣasān paripārśvagān / yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ // 6.036.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān ardayitvā bāṇaughais trāsayitvā ca vānarān / prajahāsa mahābāhur vacanaṃ cedam abravīt // 6.036.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śarabandhena ghoreṇa mayā baddhau camūmukhe / sahitau bhrātarāv etau niśāmayata rākṣasāḥ // 6.036.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ / paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ // 6.036.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vineduś ca mahānādān sarve te jaladopamāḥ / hato rāma iti jñātvā rāvaṇiṃ samapūjayan // 6.036.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau / vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata // 6.036.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ / praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān // 6.036.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite / sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat // 6.036.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ / sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam // 6.036.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃ trāsena sugrīva bāṣpavego nigṛhyatām / evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ // 6.036.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati / moham etau prahāsyete bhrātarau rāmalakṣmaṇau // 6.036.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paryavasthāpayātmānam anāthaṃ māṃ ca vānara / satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam // 6.036.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tatas tasya jalaklinnena pāṇinā / sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ // 6.036.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ / abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ // 6.036.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kālaḥ kapirājendra vaiklavyam anuvartitum / atisneho 'py akāle 'smin maraṇāyopapadyate // 6.036.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam / hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām // 6.036.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ / labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ // 6.036.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitat kiṃ cana rāmasya na ca rāmo mumūrṣati / na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām // 6.036.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam / yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham // 6.036.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete hy utphullanayanās trāsād āgatasādhvasāḥ / karṇe karṇe prakathitā harayo haripuṃgava // 6.036.036 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum / tyajantu harayas trāsaṃ bhuktapūrvām iva srajam // 6.036.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ / vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ // 6.036.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ / viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat // 6.036.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ / ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau // 6.036.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje / rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau // 6.036.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ / pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat // 6.036.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa harṣavegānugatāntarātmā ; śrutvā vacas tasya mahārathasya / jahau jvaraṃ dāśaratheḥ samutthitaṃ ; prahṛṣya vācābhinananda putram // 6.036.043 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje / rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ // 6.037.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ / gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // 6.037.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ / vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ // 6.037.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ / tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire // 6.037.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam / ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā // 6.037.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ / tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ // 6.037.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau / puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe // 6.037.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati / so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani // 6.037.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirviśaṅkā nirudvignā nirapekṣā ca maithilī / mām upasthāsyate sītā sarvābharaṇabhūṣitā // 6.037.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam / avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī // 6.037.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ / rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam // 6.037.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā / aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan // 6.037.012 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām / sītām āropayām āsur vimānaṃ puṣpakaṃ tadā // 6.037.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ puṣpakam āropya sītāṃ trijaṭayā saha / rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm // 6.037.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ / rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe // 6.037.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānenāpi sītā tu gatvā trijaṭayā saha / dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam // 6.037.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭamanasaś cāpi dadarśa piśitāśanān / vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ // 6.037.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sītā dadarśobhau śayānau śatatalpayoḥ / lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau // 6.037.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhvastakavacau vīrau vipraviddhaśarāsanau / sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau // 6.037.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau / duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha // 6.037.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā bāṣpaśokābhihatā samīkṣya ; tau bhrātarau devasamaprabhāvau / vitarkayantī nidhanaṃ tayoḥ sā ; duḥkhānvitā vākyam idaṃ jagāda // 6.037.021 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam / vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā // 6.038.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca / te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ / te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ / te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām / te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ // 6.038.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāni khalu padmāni pādayor yaiḥ kila striyaḥ / adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha // 6.038.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ / nātmanas tāni paśyāmi paśyantī hatalakṣaṇā // 6.038.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyānīmāni padmāni strīṇām uktvāni lakṣaṇe / tāny adya nihate rāme vitathāni bhavanti me // 6.038.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama / vṛtte cālomaśe jaṅghe dantāś cāviralā mama // 6.038.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkhe netre karau pādau gulphāv ūrū ca me citau / anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama // 6.038.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stanau cāviralau pīnau mamemau magnacūcukau / magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam // 6.038.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca / pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām // 6.038.012 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat / mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ // 6.038.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha / kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam // 6.038.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śodhayitvā janasthānaṃ pravṛttim upalabhya ca / tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau // 6.038.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca / astraṃ brahmaśiraś caiva rāghavau pratyapadyatām // 6.038.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛśyamānena raṇe māyayā vāsavopamau / mama nāthāv anāthāyā nihatau rāmalakṣmaṇau // 6.038.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ / jīvan pratinivarteta yady api syān manojavaḥ // 6.038.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ / yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ // 6.038.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam / nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm // 6.038.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi cintayate nityaṃ samāptavratam āgatam / kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam // 6.038.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt / mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati // 6.038.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca / yathemau jīvato devi bhrātarau rāmalakṣmaṇau // 6.038.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi kopaparītāni harṣaparyutsukāni ca / bhavanti yudhi yodhānāṃ mukhāni nihate patau // 6.038.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ / divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau // 6.038.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) hatavīrapradhānā hi hatotsāhā nirudyamā / senā bhramati saṃkhyeṣu hatakarṇeva naur jale // 6.038.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī / senā rakṣati kākutsthau māyayā nirjitau raṇe // 6.038.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ / ahatau paśya kākutsthau snehād etad bravīmi te // 6.038.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana / cāritrasukhaśīlatvāt praviṣṭāsi mano mama // 6.038.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ / etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava // 6.038.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili / niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate // 6.038.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām / dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam // 6.038.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje / rāmalakṣmaṇayor arthe nādya śakyam ajīvitum // 6.038.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā / kṛtāñjalir uvācedam evam astv iti maithilī // 6.038.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānaṃ puṣpakaṃ tat tu samivartya manojavam / dīnā trijaṭayā sītā laṅkām eva praveśitā // 6.038.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā / aśokavanikām eva rakṣasībhiḥ praveśitā // 6.038.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya sītā bahuvṛkṣaṣaṇḍāṃ ; tāṃ rākṣasendrasya vihārabhūmim / saṃprekṣya saṃcintya ca rājaputrau ; paraṃ viṣādaṃ samupājagāma // 6.038.037 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ghoreṇa śarabandhena baddhau daśarathātmajau / niśvasantau yathā nāgau śayānau rudhirokṣitau // 6.039.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ / parivārya mahātmānau tasthuḥ śokapariplutāḥ // 6.039.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antere rāmaḥ pratyabudhyata vīryavān / sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san // 6.039.003 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam / bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ // 6.039.004 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā / śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam // 6.039.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyā sītā samā nārī prāptuṃ loke vicinvatā / na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ // 6.039.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām / yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ // 6.039.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm / katham ambāṃ sumitrāṃca putradarśanalālasām // 6.039.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva / katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā // 6.039.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam / mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ // 6.039.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā / ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe // 6.039.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau / lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat // 6.039.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa / gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum // 6.039.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau / tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ // 6.039.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ / śarajālaiś cito bhāti bhāskaro 'stam iva vrajan // 6.039.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇābhihatamarmatvān na śaknoty abhivīkṣitum / rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate // 6.039.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ / aham apy anuyāsyāmi tathaivainaṃ yamakṣayam // 6.039.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ / imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ // 6.039.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare / paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana // 6.039.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visasarjaikavegena pañcabāṇaśatāni yaḥ / iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ // 6.039.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ / so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ // 6.039.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ / yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ // 6.039.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin muhūrte sugrīva pratiyātum ito 'rhasi / matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī // 6.039.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ / sāgaraṃ tara sugrīva punas tenaiva setunā // 6.039.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe / ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca // 6.039.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadena kṛtaṃ karma maindena dvividena ca / yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam // 6.039.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavayena gavākṣeṇa śarabheṇa gajena ca / anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ // 6.039.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ / yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa // 6.039.028.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā // 6.039.028.2 anuṣṭubh (ardham eva: pathyā) mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ / anujñātā mayā sarve yatheṣṭaṃ gantum arhatha // 6.039.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śuśruvus tasya te sarve vānarāḥ paridevitam / vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ // 6.039.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ / ājagāma gadāpāṇis tvarito yatra rāghavaḥ // 6.039.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam / vānarā dudruvuḥ sarve manyamānās tu rāvaṇim // 6.039.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athovāca mahātejā harirājo mahābalaḥ / kim iyaṃ vyathitā senā mūḍhavāteva naur jale // 6.040.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt / na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam // 6.040.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarajālācitau vīrāv ubhau daśarathātmajau / śaratalpe mahātmānau śayānāu rudhirokṣitau // 6.040.003 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam / nānimittam idaṃ manye bhavitavyaṃ bhayena tu // 6.040.004 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ / prapalāyanti harayas trāsād utphullalocanāḥ // 6.040.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ / viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca // 6.040.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ / sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata // 6.040.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam / ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha // 6.040.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ / vidravanti paritrastā rāvaṇātmajaśaṅkayā // 6.040.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śīghram etān suvitrastān bahudhā vipradhāvitān / paryavasthāpayākhyāhi vibhīṣaṇam upasthitam // 6.040.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ / vānarān sāntvayām āsa saṃnivartya prahāvataḥ // 6.040.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ / ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam // 6.040.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam / lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ // 6.040.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jalaklinnena hastena tayor netre pramṛjya ca / śokasaṃpīḍitamanā ruroda vilalāpa ca // 6.040.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) imau tau sattvasaṃpannau vikrāntau priyasaṃyugau / imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ // 6.040.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) bhrātuḥ putreṇa me tena duṣputreṇa durātmanā / rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau // 6.040.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarair imāv alaṃ viddhau rudhireṇa samukṣitau / vasudhāyām ima suptau dṛśyete śalyakāv iva // 6.040.017 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā / tāv ubhau dehanāśāya prasuptau puruṣarṣabhau // 6.040.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ / prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ // 6.040.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam / sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam // 6.040.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ / rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate // 6.040.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau / tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe // 6.040.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ / suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha // 6.040.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau / gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau // 6.040.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam / maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam // 6.040.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvaitad vānarendrasya suṣeṇo vākyam abravīt / devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam // 6.040.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā sma dānavā devāñ śarasaṃsparśakovidāḥ / nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ // 6.040.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ / vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati // 6.040.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram / javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ // 6.040.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) harayas tu vijānanti pārvatī te mahauṣadhī / saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām // 6.040.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candraś ca nāma droṇaś ca parvatau sāgarottame / amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī // 6.040.031 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) te tatra nihite devaiḥ parvate paramauṣadhī / ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu // 6.040.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare vāyur meghāṃś cāpi savidyutaḥ / paryasyan sāgare toyaṃ kampayann iva parvatān // 6.040.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatā pakṣavātena sarve dvīpamahādrumāḥ / nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi // 6.040.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) abhavan pannagās trastā bhoginas tatravāsinaḥ / śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam // 6.040.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato muhūrtad garuḍaṃ vainateyaṃ mahābalam / vānarā dadṛśuḥ sarve jvalantam iva pāvakam // 6.040.036 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam āgatam abhiprekṣya nāgās te vipradudruvuḥ / yais tau satpuruṣau baddhau śarabhūtair mahābalau // 6.040.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca / vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe // 6.040.038 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ / suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ // 6.040.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ / pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ // 6.040.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv utthāpya mahāvīryau garuḍo vāsavopamau / ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha // 6.040.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat / āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau // 6.040.042 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham / tathā bhavantam āsādya hṛṣayaṃ me prasīdati // 6.040.043 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ko bhavān rūpasaṃpanno divyasraganulepanaḥ / vasāno viraje vastre divyābharaṇabhūṣitaḥ // 6.040.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca mahātejā vainateyo mahābalaḥ / patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ // 6.040.045 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ / garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt // 6.040.046 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asurā vā mahāvīryā dānavā vā mahābalāḥ / surāś cāpi sagandharvāḥ puraskṛtya śatakratum // 6.040.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam / māyā balād indrajitā nirmitaṃ krūrakarmaṇā // 6.040.048 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ / rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ // 6.040.049 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) sabhāgyaś cāsi dharmajña rāma satyaparākrama / lakṣmaṇena saha bhrātrā samare ripughātinā // 6.040.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ / sahasā yuvayoḥ snehāt sakhitvam anupālayan // 6.040.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mokṣitau ca mahāghorād asmāt sāyakabandhanāt / apramādaś ca kartavyo yuvābhyāṃ nityam eva hi // 6.040.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ / śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam // 6.040.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire / etenaivopamānena nityajihmā hi rākṣasāḥ // 6.040.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ / pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame // 6.040.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakhe rāghava dharmajña ripūṇām api vatsala / abhyanujñātum icchāmi gamiṣyāmi yathāgatam // 6.040.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ / rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase // 6.040.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ / rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām // 6.040.058 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān / jagāmākāśam āviśya suparṇaḥ pavano yathā // 6.040.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ / siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te // 6.040.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan / dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram // 6.040.061 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ / drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ // 6.040.062 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) visṛjanto mahānādāṃs trāsayanto niśācarān / laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ // 6.040.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu bhīmas tumulo ninādo ; babhūva śākhāmṛgayūthapānām / kṣaye nidāghasya yathā ghanānāṃ ; nādaḥ subhīmo nadatāṃ niśīthe // 6.040.064 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām / nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ // 6.041.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam / sacivānāṃ tatas teṣāṃ madhye vacanam abravīt // 6.041.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ / bahūnāṃ sumahān nādo meghānām iva garjatām // 6.041.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ / tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ // 6.041.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau / ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me // 6.041.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ / uvāca nairṛtāṃs tatra samīpaparivartinaḥ // 6.041.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām / śokakāle samutpanne harṣakāraṇam utthitam // 6.041.007 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te / dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā // 6.041.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau ca muktau sughoreṇa śarabandhena rāghavau / samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ // 6.041.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtrastahṛdayā sarve prākārād avaruhya te / viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ // 6.041.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ / kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ // 6.041.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau / nibaddhau śarabandhena niṣprakampabhujau kṛtau // 6.041.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimuktau śarabandhena tau dṛśyete raṇājire / pāśān iva gajāu chittvā gajendrasamavikramau // 6.041.013 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ / cintāśokasamākrānto viṣaṇṇavadano 'bravīt // 6.041.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghorair dattavarair baddhau śarair āśīviṣomapaiḥ / amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi // 6.041.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam astrabandham āsādya yadi muktau ripū mama / saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam // 6.041.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ / ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam // 6.041.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu saṃkruddho niśvasann urago yathā / abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ // 6.041.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balena mahatā yukto rakṣasāṃ bhīmakarmaṇām / tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ // 6.041.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā / kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt // 6.041.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha / tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ // 6.041.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ / balam udyojayām āsa rāvaṇasyājñayā drutam // 6.041.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te baddhaghaṇṭā balino ghorarūpā niśācarāḥ / vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan // 6.041.023 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) vividhāyudhahastāś ca śūlamudgarapāṇayaḥ / gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam // 6.041.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ / niryayū rākṣasā ghorā nardanto jaladā yathā // 6.041.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ / suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ // 6.041.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ / niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ // 6.041.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ / āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ // 6.041.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ / prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ // 6.041.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam / antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan // 6.041.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha / dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ // 6.041.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi / visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ // 6.041.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī / pratilomaṃ vavau vāyur nirghātasamanisvanaḥ // 6.041.033.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) timiraughāvṛtās tatra diśaś ca na cakāśire // 6.041.033.2 anuṣṭubh (ardham eva: pathyā) sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān / prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat // 6.041.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ subhīmo bahubhir niśācarair ; vṛto 'bhiniṣkramya raṇotsuko balī / dadarśa tāṃ rāghavabāhupālitāṃ ; samudrakalpāṃ bahuvānarīṃ camūm // 6.041.035 vaṃśastha [12: jtjr] dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam / vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ // 6.042.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām / anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ // 6.042.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ / vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ // 6.042.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ / vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ // 6.042.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ / ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ // 6.042.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidāryamāṇā rakṣobhir vānarās te mahābalāḥ / amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat // 6.042.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śaranirbhinnagātrās te śūlanirbhinnadehinaḥ / jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ // 6.042.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bhīmavegā harayo nardamānās tatas tataḥ / mamanthū rākṣasān bhīmān nāmāni ca babhāṣire // 6.042.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām / śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ // 6.042.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ / vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ // 6.042.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ / śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ // 6.042.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ / rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ // 6.042.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ / rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ // 6.042.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ / mūḍhāḥ śoṇitagandhena nipetur dharaṇītale // 6.042.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naye tu paramakruddhā rākṣasā bhīmavikramāḥ / talair evābhidhāvanti vajrasparśasamair harīn // 6.042.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanarair āpatantas te vegitā vegavattaraiḥ / muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ // 6.042.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ / krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām // 6.042.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ / mudgarair āhatāḥ ke cit patitā dharaṇītale // 6.042.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ / paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ // 6.042.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ / ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi // 6.042.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ / vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ // 6.042.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam / prababhau śastrabahulaṃ śilāpādapasaṃkulam // 6.042.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dhanurjyātantrimadhuraṃ hikkātālasamanvitam / mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau // 6.042.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani / hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ // 6.042.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ / abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām // 6.042.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ / śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati // 6.042.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt / rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata // 6.042.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā pramathya rathaṃ tasya nipapāta śilābhuvi / sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam // 6.042.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ / rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ // 6.042.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ / drumaiḥ pramathitāś cānye nipetur dharaṇītale // 6.042.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ / gireḥ śikharam ādāya dhūmrākṣam abhidudruve // 6.042.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān / vinardamānaḥ sahasā hanūmantam abhidravat // 6.042.032 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām / pātayām āsa dhūmrākṣo mastake tu hanūmataḥ // 6.042.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā / sa kapir mārutabalas taṃ prahāram acintayan // 6.042.034.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dhūmrākṣasya śiro madhye giriśṛṅgam apātayat // 6.042.034.2 anuṣṭubh (ardham eva: pathyā) sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ / papāta sahasā bhūmau vikīrṇa iva parvataḥ // 6.042.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ / trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ // 6.042.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu pavanasuto nihatya śatruṃ ; kṣatajavahāḥ saritaś ca saṃvikīrya / ripuvadhajanitaśramo mahātmā ; mudam agamat kapibhiś ca pūjyamānaḥ // 6.042.037 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ / balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam // 6.043.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ / akampanaṃ puraskṛtya sarvaśastraprakovidam // 6.043.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ / niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ // 6.043.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ / rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ // 6.043.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na hi kampayituṃ śakyaḥ surair api mahāmṛdhe / akampanas tatas teṣām āditya iva tejasā // 6.043.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya nidhāvamānasya saṃrabdhasya yuyutsayā / akasmād dainyam āgacchad dhayānāṃ rathavāhinām // 6.043.006 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ / vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ // 6.043.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhavat sudine cāpi durdine rūkṣamārutam / ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ // 6.043.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ / tān utpātān acintyaiva nirjagāma raṇājiram // 6.043.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ / babhūva sumahān nādaḥ kṣobhayann iva sāgaram // 6.043.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śabdena vitrastā vānarāṇāṃ mahācamūḥ / drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata // 6.043.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām / rāmarāvaṇayor arthe samabhityaktajīvinām // 6.043.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ / harayo rākṣasāś caiva parasparajighaṃsavaḥ // 6.043.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām / śuśruve sumahān krodhād anyonyam abhigarjatām // 6.043.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam / uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa // 6.043.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā / saṃvṛtāni ca bhūtāni dadṛśur na raṇājire // 6.043.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dhvajo na patākāvā varma vā turago 'pi vā / āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā // 6.043.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām / śrūyate tumule yuddhe na rūpāṇi cakāśire // 6.043.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harīn eva susaṃkruddhā harayo jaghnur āhave / rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā // 6.043.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ / rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām // 6.043.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ / śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā // 6.043.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) drumaśaktiśilāprāsair gadāparighatomaraiḥ / harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā // 6.043.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ / harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave // 6.043.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ / kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ // 6.043.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ / vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ // 6.043.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare vīrā harayaḥ kumudo nalaḥ / maindaś ca paramakruddhaś cakrur vegam anuttamam // 6.043.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe / kadanaṃ sumaha cakrur līlayā hariyūthapāḥ // 6.043.027 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ / krodham āhārayām āsa yudhi tīvram akampanaḥ // 6.044.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krodhamūrchitarūpas tu dhnuvan paramakārmukam / dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt // 6.044.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe / ete 'tra bahavo ghnanti subahūn rākṣasān raṇe // 6.044.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ / drumaśailapraharaṇās tiṣṭhanti pramukhe mama // 6.044.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) etān nihantum icchāmi samaraślāghino hy aham / etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam // 6.044.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prajavitāśvena rathena rathināṃ varaḥ / harīn abhyahanat krodhāc charajālair akampanaḥ // 6.044.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave / akampanaśarair bhagnāḥ sarva eva pradudruvuḥ // 6.044.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān mṛtyuvaśam āpannān akampanavaśaṃ gatān / samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ // 6.044.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ / sametya samare vīrāḥ sahitāḥ paryavārayan // 6.044.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ / babhūvur balavanto hi balavantam upāśritāḥ // 6.044.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akampanas tu śailābhaṃ hanūmantam avasthitam / mahendra iva dhārābhiḥ śarair abhivavarṣa ha // 6.044.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acintayitvā bāṇaughāñ śarīre patitāñ śitān / akampanavadhārthāya mano dadhre mahābalaḥ // 6.044.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa prahasya mahātejā hanūmān mārutātmajaḥ / abhidudrāva tad rakṣaḥ kampayann iva medinīm // 6.044.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyābhinardamānasya dīpyamānasya tejasā / babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ // 6.044.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ / śailam utpāṭayām āsa vegena haripuṃgavaḥ // 6.044.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ / vinadya sumahānādaṃ bhrāmayām āsa vīryavān // 6.044.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tam abhidudrāva rākṣasendram akampanam / yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ // 6.044.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam / dūrād eva mahābāṇair ardhacandrair vyadārayat // 6.044.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat parvatāgram ākāśe rakṣobāṇavidāritam / vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ // 6.044.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ / tūrṇam utpāṭayām āsa mahāgirim ivocchritam // 6.044.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ / prahasya parayā prītyā bhrāmayām āsa saṃyuge // 6.044.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradhāvann uruvegena prabhañjaṃs tarasā drumān / hanūmān paramakruddhaś caraṇair dārayat kṣitim // 6.044.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajāṃś ca sagajārohān sarathān rathinas tathā / jaghāna hanumān dhīmān rākṣasāṃś ca padātikān // 6.044.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam antakam iva kruddhaṃ samare prāṇahāriṇam / hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ // 6.044.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham / dadarśākampano vīraś cukrodha ca nanāda ca // 6.044.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ / nirbibheda hanūmantaṃ mahāvīryam akampanaḥ // 6.044.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ / hanūmān dadṛśe vīraḥ prarūḍha iva sānumān // 6.044.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam / śirasy abhijaghānāśu rākṣasendram akampanam // 6.044.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vṛkṣeṇa hatas tena sakrodhena mahātmanā / rākṣaso vānarendreṇa papāta sa mamāra ca // 6.044.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam / vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ // 6.044.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ / laṅkām abhiyayus trastā vānarais tair abhidrutāḥ // 6.044.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ / sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ // 6.044.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt / pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ // 6.044.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ / sametya harayaḥ sarve hanūmantam apūjayan // 6.044.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat / hanūmān sattvasaṃpanno yathārham anukūlataḥ // 6.044.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ / cakarṣuś ca punas tatra saprāṇān eva rākṣasān // 6.044.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vīraśobhām abhajan mahākapiḥ ; sametya rakṣāṃsi nihatya mārutiḥ / mahāsuraṃ bhīmam amitranāśanaṃ ; yathaiva viṣṇur balinaṃ camūmukhe // 6.044.037 vaṃśastha [12: jtjr] apūjayan devagaṇās tadā kapiṃ ; svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ / tathaiva sugrīvamukhāḥ plavaṃgamā ; vibhīṣaṇaś caiva mahābalas tadā // 6.044.038 vaṃśastha [12: jtjr] akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ / kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata // 6.045.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca / purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum // 6.045.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām / dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm // 6.045.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ / uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam // 6.045.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purasyopaniviṣṭasya sahasā pīḍitasya ca / nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada // 6.045.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama / indrajid vā nikumbho vā vaheyur bhāram īdṛśam // 6.045.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca / vijayāyābhiniryāhi yatra sarve vanaukasaḥ // 6.045.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niryāṇād eva te nūnaṃ capalā harivāhinī / nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati // 6.045.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) capalā hy avinītāś ca calacittāś ca vānarāḥ / na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ // 6.045.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidrute ca bale tasmin rāmaḥ saumitriṇā saha / avaśaste nirālambaḥ prahastavaśam eṣyati // 6.045.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā / pratilomānulomaṃ vā yad vā no manyase hitam // 6.045.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ / rākṣasendram uvācedam asurendram ivośanā // 6.045.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ / vivādaś cāpi no vṛttaḥ samavekṣya parasparam // 6.045.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā / apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ // 6.045.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā / sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava // 6.045.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā / tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi // 6.045.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ / samānayata me śīghraṃ rākṣasānāṃ mahad balam // 6.045.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madbāṇāśanivegena hatānāṃ tu raṇājire / adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām // 6.045.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ / balam udyojayām āsus tasmin rākṣasamandire // 6.045.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ / laṅkā rākṣasavīrais tair gajair iva samākulā // 6.045.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām / ājyagandhaprativahaḥ surabhir māruto vavau // 6.045.021 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) srajaś ca vividhākārā jagṛhus tv abhimantritāḥ / saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā // 6.045.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ / rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan // 6.045.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) athāmantrya ca rājānaṃ bherīm āhatya bhairavām / āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam // 6.045.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hayair mahājavair yuktaṃ samyak sūtasusaṃyutam / mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram // 6.045.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram / suvarṇajālasaṃyuktaṃ prahasantam iva śriyā // 6.045.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ / laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ // 6.045.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ / śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau // 6.045.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ / bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ // 6.045.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau / gajayūthanikāśena balena mahatā vṛtaḥ // 6.045.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgarapratimaughena vṛtas tena balena saḥ / prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ // 6.045.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām / laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ // 6.045.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ / maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati // 6.045.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire // 6.045.034 anuṣṭubh (ardham eva: pathyā) antarikṣāt papātolkā vāyuś ca paruṣo vavau / anyonyam abhisaṃrabdhā grahāś ca na cakāśire // 6.045.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān / ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ // 6.045.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārather bahuśaś cāsya saṃgrāmam avagāhataḥ / pratodo nyapatad dhastāt sūtasya hayasādinaḥ // 6.045.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā / sā nanāśa muhūrtena same ca skhalitā hayāḥ // 6.045.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam / yudhi nānāpraharaṇā kapisenābhyavartata // 6.045.039 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha ghoṣaḥ sutumulo harīṇāṃ samajāyata / vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ // 6.045.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ubhe pramudite sainye rakṣogaṇavanaukasām / vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām // 6.045.041.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān // 6.045.041.2 anuṣṭubh (ardham eva: bha-vipulā) tataḥ prahastaḥ kapirājavāhinīm ; abhipratasthe vijayāya durmatiḥ / vivṛddhavegāṃ ca viveśa tāṃ camūṃ ; yathā mumūrṣuḥ śalabho vibhāvasum // 6.045.042 vaṃśastha [12: jtjr] tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam / garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam // 6.046.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dadarśa mahatī senā vānarāṇāṃ balīyasām / atisaṃjātaroṣāṇāṃ prahastam abhigarjatām // 6.046.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca / gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ // 6.046.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām / pragṛhītāny aśobhanta vānarān abhidhāvatām // 6.046.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ / śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ // 6.046.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt / bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām // 6.046.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahavo rākṣasā yuddhe bahūn vānarayūthapān / vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn // 6.046.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ / parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ // 6.046.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale / vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ // 6.046.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi / vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ // 6.046.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ / pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale // 6.046.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam / vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ // 6.046.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām / babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi // 6.046.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ / vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat // 6.046.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ / ete prahastasacivāḥ sarve jaghnur vanaukasaḥ // 6.046.015 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān / dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam // 6.046.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam / rākṣasaṃ kṣiprahastas tu samunnatam apothayat // 6.046.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām / pātayām āsa tejasvī mahānādasya vakṣasi // 6.046.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha kumbhahanus tatra tāreṇāsādya vīryavān / vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ // 6.046.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ / cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām // 6.046.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) āvarta iva saṃjajñe ubhayoḥ senayos tadā / kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ // 6.046.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatā hi śaraugheṇa prahasto yuddhakovidaḥ / ardayām āsa saṃkruddho vānarān paramāhave // 6.046.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī / babhūva nicitā ghorā patitair iva parvataiḥ // 6.046.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā mahīrudhiraugheṇa pracchannā saṃprakāśate / saṃchannā mādhave māsi palāśair iva puṣpitaiḥ // 6.046.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatavīraughavaprāṃ tu bhagnāyudhamahādrumām / śoṇitaughamahātoyāṃ yamasāgaragāminīm // 6.046.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām / bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām // 6.046.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām / medhaḥphenasamākīrṇām ārtastanitanisvanām // 6.046.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm / nadīm iva ghanāpāye haṃsasārasasevitām // 6.046.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm / yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ // 6.046.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam / dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān // 6.046.030 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ / prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān // 6.046.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ / vavarṣa śaravarṣāṇi plavagānāṃ camūpatau // 6.046.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ / yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam // 6.046.033 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evam eva prahastasya śaravarṣaṃ durāsadam / nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam // 6.046.034 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) roṣitaḥ śaravarṣeṇa sālena mahatā mahān / prajaghāna hayān nīlaḥ prahastasya manojavān // 6.046.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhanus tu kṛtas tena prahasto vāhinīpatiḥ / pragṛhya musalaṃ ghoraṃ syandanād avapupluve // 6.046.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau / sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau // 6.046.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram / siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau // 6.046.038 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vikrāntavijayau vīrau samareṣv anivartinau / kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau // 6.046.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājaghāna tadā nīlaṃ lalāṭe musalena saḥ / prahastaḥ paramāyastas tasya susrāva śoṇitam // 6.046.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum / prahastasyorasi kruddho visasarja mahākapiḥ // 6.046.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat / abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam // 6.046.042 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ / tataḥ saṃprekṣya jagrāha mahāvego mahāśilām // 6.046.043 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ / prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat // 6.046.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tena kapimukhyena vimuktā mahatī śilā / bibheda bahudhā ghorā prahastasya śiras tadā // 6.046.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatāsur gataśrīko gatasattvo gatendriyaḥ / papāta sahasā bhūmau chinnamūla iva drumaḥ // 6.046.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhinnaśirasas tasya bahu susrāvaśoṇitam / śarīrād api susrāva gireḥ prasravaṇaṃ yathā // 6.046.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hate prahaste nīlena tad akampyaṃ mahad balam / rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha // 6.046.048 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na śekuḥ samavasthātuṃ nihate vāhinīpatau / setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā // 6.046.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ / rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ // 6.046.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu nīlo vijayī mahābalaḥ ; praśasyamānaḥ svakṛtena karmaṇā / sametya rāmeṇa salakṣmaṇena ; prahṛṣṭarūpas tu babhūva yūthapaḥ // 6.046.051 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tasmin hate rākṣasasainyapāle ; plavaṃgamānām ṛṣabheṇa yuddhe / bhīmāyudhaṃ sāgaratulyavegaṃ ; pradudruve rākṣasarājasainyam // 6.047.001 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ ; senāpatiṃ pāvakasūnuśastam / tac cāpi teṣāṃ vacanaṃ niśamya ; rakṣo'dhipaḥ krodhavaśaṃ jagāma // 6.047.002 indravajrā [11: ttjgg] saṃkhye prahastaṃ nihataṃ niśamya ; śokārditaḥ krodhaparītacetāḥ / uvāca tān nairṛtayodhamukhyān ; indro yathā cāmarayodhamukhyān // 6.047.003 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nāvajñā ripave kāryā yair indrabalasūdanaḥ / sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ // 6.047.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ ripuvināśāya vijayāyāvicārayan / svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam // 6.047.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam / nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ // 6.047.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa evam uktvā jvalanaprakāśaṃ ; rathaṃ turaṃgottamarājiyuktam / prakāśamānaṃ vapuṣā jvalantaṃ ; samārurohāmararājaśatruḥ // 6.047.007 upendravajrā [11: jtjgg] sa śaṅkhabherīpaṭaha praṇādair ; āsphoṭitakṣveḍitasiṃhanādaiḥ / puṇyaiḥ stavaiś cāpy abhipūjyamānas ; tadā yayau rākṣasarājamukhyaḥ // 6.047.008 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa śailajīmūtanikāśa rūpair ; māṃsāśanaiḥ pāvakadīptanetraiḥ / babhau vṛto rākṣasarājamukhyair ; bhūtair vṛto rudra ivāmareśaḥ // 6.047.009 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato nagaryāḥ sahasā mahaujā ; niṣkramya tad vānarasainyam ugram / mahārṇavābhrastanitaṃ dadarśa ; samudyataṃ pādapaśailahastam // 6.047.010 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad rākṣasānīkam atipracaṇḍam ; ālokya rāmo bhujagendrabāhuḥ / vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham ; uvāca senānugataḥ pṛthuśrīḥ // 6.047.011 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nānāpatākādhvajaśastrajuṣṭaṃ ; prāsāsiśūlāyudhacakrajuṣṭam / sainyaṃ nagendropamanāgajuṣṭaṃ ; kasyedam akṣobhyam abhīrujuṣṭam // 6.047.012 indravajrā [11: ttjgg] tatas tu rāmasya niśamya vākyaṃ ; vibhīṣaṇaḥ śakrasamānavīryaḥ / śaśaṃsa rāmasya balapravekaṃ ; mahātmanāṃ rākṣasapuṃgavānām // 6.047.013 upendravajrā [11: jtjgg] yo 'sau gajaskandhagato mahātmā ; navoditārkopamatāmravaktraḥ / prakampayan nāgaśiro 'bhyupaiti hy ; akampanaṃ tv enam avehi rājan // 6.047.014 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yo 'sau rathastho mṛgarājaketur ; dhūnvan dhanuḥ śakradhanuḥprakāśam / karīva bhāty ugravivṛttadaṃṣṭraḥ ; sa indrajin nāma varapradhānaḥ // 6.047.015 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yaś caiṣa vindhyāstamahendrakalpo ; dhanvī rathastho 'tiratho 'tivīryaḥ / visphārayaṃś cāpam atulyamānaṃ ; nāmnātikāyo 'tivivṛddhakāyaḥ // 6.047.016 indravajrā [11: ttjgg] yo 'sau navārkoditatāmracakṣur ; āruhya ghaṇṭāninadapraṇādam / gajaṃ kharaṃ garjati vai mahātmā ; mahodaro nāma sa eṣa vīraḥ // 6.047.017 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yo 'sau hayaṃ kāñcanacitrabhāṇḍam ; āruhya saṃdhyābhragiriprakāśam / prāsaṃ samudyamya marīcinaddhaṃ ; piśāca eṣāśanitulyavegaḥ // 6.047.018 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yaś caiṣa śūlaṃ niśitaṃ pragṛhya ; vidyutprabhaṃ kiṃkaravajravegam / vṛṣendram āsthāya giriprakāśam ; āyāti so 'sau triśirā yaśasvī // 6.047.019 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asau ca jīmūtanikāśa rūpaḥ ; kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ / samāhitaḥ pannagarājaketur ; visphārayan bhāti dhanur vidhūnvan // 6.047.020 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yaś caiṣa jāmbūnadavajrajuṣṭaṃ ; dīptaṃ sadhūmaṃ parighaṃ pragṛhya / āyāti rakṣobalaketubhūtaḥ ; so 'sau nikumbho 'dbhutaghorakarmā // 6.047.021 indravajrā [11: ttjgg] yaś caiṣa cāpāsiśaraughajuṣṭaṃ ; patākinaṃ pāvakadīptarūpam / rathaṃ samāsthāya vibhāty udagro ; narāntako 'sau nagaśṛṅgayodhī // 6.047.022 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yaś caiṣa nānāvidhaghorarūpair ; vyāghroṣṭranāgendramṛgendravaktraiḥ / bhūtair vṛto bhāti vivṛttanetraiḥ ; so 'sau surāṇām api darpahantā // 6.047.023 indravajrā [11: ttjgg] yatraitad indupratimaṃ vibhātic ; chattraṃ sitaṃ sūkṣmaśalākam agryam / atraiṣa rakṣo'dhipatir mahātmā ; bhūtair vṛto rudra ivāvabhāti // 6.047.024 indravajrā [11: ttjgg] asau kirīṭī calakuṇḍalāsyo ; nāgendravindhyopamabhīmakāyaḥ / mahendravaivasvatadarpahantā ; rakṣo'dhipaḥ sūrya ivāvabhāti // 6.047.025 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam / aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ // 6.047.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ / suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam // 6.047.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet / yādṛśaṃ rākṣasendrasya vapur etat prakāśate // 6.047.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ / sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ // 6.047.029 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ / bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ // 6.047.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tato rāmo dhanur ādāya vīryavān / lakṣmaṇānucaras tasthau samuddhṛtya śarottamam // 6.047.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa rakṣo'dhipatir mahātmā ; rakṣāṃsi tāny āha mahābalāni / dvāreṣu caryāgṛhagopureṣu ; sunirvṛtās tiṣṭhata nirviśaṅkāḥ // 6.047.032 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] visarjayitvā sahasā tatas tān ; gateṣu rakṣaḥsu yathāniyogam / vyadārayad vānarasāgaraughaṃ ; mahājhaṣaḥ pūrmam ivārṇavaugham // 6.047.033 upendravajrā [11: jtjgg] tam āpatantaṃ sahasā samīkṣya ; dīpteṣucāpaṃ yudhi rākṣasendram / mahat samutpāṭya mahīdharāgraṃ ; dudrāva rakṣo'dhipatiṃ harīśaḥ // 6.047.034 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ ; pragṛhya cikṣepa niśācarāya / tam āpatantaṃ sahasā samīkṣya ; bibheda bāṇais tapanīyapuṅkhaiḥ // 6.047.035 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin pravṛddhottamasānuvṛkṣe ; śṛṅge vikīrṇe patite pṛthivyām / mahāhikalpaṃ śaram antakābhaṃ ; samādade rākṣasalokanāthaḥ // 6.047.036 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa taṃ gṛhītvānilatulyavegaṃ ; savisphuliṅgajvalanaprakāśam / bāṇaṃ mahendrāśanitulyavegaṃ ; cikṣepa sugrīvavadhāya ruṣṭaḥ // 6.047.037 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa sāyako rāvaṇabāhumuktaḥ ; śakrāśaniprakhyavapuḥ śitāgraḥ / sugrīvam āsādya bibheda vegād ; guheritā kraucam ivograśaktiḥ // 6.047.038 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa sāyakārto viparītacetāḥ ; kūjan pṛthivyāṃ nipapāta vīraḥ / taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ ; neduḥ prahṛṣṭā yudhi yātudhānāḥ // 6.047.039 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato gavākṣo gavayaḥ sudaṃṣṭras ; tatharṣabho jyotimukho nalaś ca / śailān samudyamya vivṛddhakāyāḥ ; pradudruvus taṃ prati rākṣasendram // 6.047.040 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] teṣāṃ prahārān sa cakāra meghān ; rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ / tān vānarendrān api bāṇajālair ; bibheda jāmbūnadacitrapuṅkhaiḥ // 6.047.041 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] te vānarendrās tridaśāribāṇair ; bhinnā nipetur bhuvi bhīmarūpāḥ / tatas tu tad vānarasainyam ugraṃ ; pracchādayām āsa sa bāṇajālaiḥ // 6.047.042 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] te vadhyamānāḥ patitāgryavīrā ; nānadyamānā bhayaśalyaviddhāḥ / śākhāmṛgā rāvaṇasāyakārtā ; jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam // 6.047.043 indravajrā [11: ttjgg] tato mahātmā sa dhanur dhanuṣmān ; ādāya rāmaḥ saharā jagāma / taṃ lakṣmaṇaḥ prāñjalir abhyupetya ; uvāca vākyaṃ paramārthayuktam // 6.047.044 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ / vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho // 6.047.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abravīn mahātejā rāmaḥ satyaparākramaḥ / gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge // 6.047.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ / trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ // 6.047.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya / cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ // 6.047.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca / abhivādya tato rāmaṃ yayau saumitrir āhavam // 6.047.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāvaṇaṃ vāraṇahastabāhur ; dadarśa dīptodyatabhīmacāpam / pracchādayantaṃ śaravṛṣṭijālais ; tān vānarān bhinnavikīrṇadehān // 6.047.050 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam ālokya mahātejā hanūmān mārutātmajā / nivārya śarajālāni pradudrāva sa rāvaṇam // 6.047.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam / trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt // 6.047.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavagandharvā yakṣāś ca saha rākṣasaiḥ / avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam // 6.047.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ / vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam // 6.047.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ / saṃraktanayanaḥ krodhād idaṃ vacanam abravīt // 6.047.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi / tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara // 6.047.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt / prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava // 6.047.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ / ājaghānānilasutaṃ talenorasi vīryavān // 6.047.058 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa talābhihatas tena cacāla ca muhur muhuḥ / ājaghānābhisaṃkruddhas talenaivāmaradviṣam // 6.047.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas talenābhihato vānareṇa mahātmanā / daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ // 6.047.060 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam / ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ // 6.047.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāśvasya mahātejā rāvaṇo vākyam abravīt / sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ // 6.047.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇenaivam uktas tu mārutir vākyam abravīt / dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa // 6.047.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase / tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam // 6.047.064.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mārutivākyena krodhas tasya tadājvalat // 6.047.064.2 anuṣṭubh (ardham eva: pathyā) saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam / pātayām āsa vegena vānarorasi vīryavān // 6.047.065.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ // 6.047.065.2 anuṣṭubh (ardham eva: pathyā) vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam / rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt // 6.047.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ / śarair ādīpayām āsa nīlaṃ haricamūpatim // 6.047.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ / kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat // 6.047.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān api tejasvī samāśvasto mahāmanāḥ / viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt // 6.047.069 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram / anyena yudhyamānasya na yuktam abhidhāvanam // 6.047.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ / ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha // 6.047.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ / kālāgnir iva jajvāla krodhena paravīrahā // 6.047.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān / anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge // 6.047.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ / abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim // 6.047.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ / hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha // 6.047.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāvakātmajam ālokya dhvajāgre samavasthitam / jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha // 6.047.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim / lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ // 6.047.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ / astram āhārayām āsa dīptam āgneyam adbhutam // 6.047.078 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ / nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave // 6.047.079 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā / saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata // 6.047.080 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram / dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ // 6.047.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ / kape lāghavayukto 'si māyayā parayānayā // 6.047.082 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara / tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ // 6.047.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ / jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati // 6.047.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ / saṃdhāya bāṇam astreṇa camūpatim atāḍayat // 6.047.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ / nirdahyamānaḥ sahasā nipapāta mahītale // 6.047.086 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā / jānubhyām apatad bhūmau na ca prāṇair vyayujyata // 6.047.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ / rathenāmbudanādena saumitrim abhidudruve // 6.047.088 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āha saumitrir adīnasattvo ; visphārayantaṃ dhanur aprameyam / anvehi mām eva niśācarendra ; na vānarāṃs tvaṃ prati yoddhum arhasi // 6.047.089 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) sa tasya vākyaṃ paripūrṇaghoṣaṃ ; jyāśabdam ugraṃ ca niśamya rājā / āsādya saumitrim avasthitaṃ taṃ ; kopānvitaṃ vākyam uvāca rakṣaḥ // 6.047.090 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] diṣṭyāsi me rāghava dṛṣṭimārgaṃ ; prāpto 'ntagāmī viparītabuddhiḥ / asmin kṣaṇe yāsyasi mṛtyudeśaṃ ; saṃsādyamāno mama bāṇajālaiḥ // 6.047.091 indravajrā [11: ttjgg] tam āha saumitrir avismayāno ; garjantam udvṛttasitāgradaṃṣṭram / rājan na garjanti mahāprabhāvā ; vikatthase pāpakṛtāṃ variṣṭha // 6.047.092 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jānāmi vīryaṃ tava rākṣasendra ; balaṃ pratāpaṃ ca parākramaṃ ca / avasthito 'haṃ śaracāpapāṇir ; āgaccha kiṃ moghavikatthanena // 6.047.093 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa evam uktaḥ kupitaḥ sasarja ; rakṣo'dhipaḥ saptaśarān supuṅkhān / tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś ; ciccheda bāṇair niśitāgradhāraiḥ // 6.047.094 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tān prekṣamāṇaḥ sahasā nikṛttān ; nikṛttabhogān iva pannagendrān / laṅkeśvaraḥ krodhavaśaṃ jagāma ; sasarja cānyān niśitān pṛṣatkān // 6.047.095 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa bāṇavarṣaṃ tu vavarṣa tīvraṃ ; rāmānujaḥ kārmukasaṃprayuktam / kṣurārdhacandrottamakarṇibhallaiḥ ; śarāṃś ca ciccheda na cukṣubhe ca // 6.047.096 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa lakṣmaṇaś cāśu śarāñ śitāgrān ; mahendravajrāśanitulyavegān / saṃdhāya cāpe jvalanaprakāśān ; sasarja rakṣo'dhipater vadhāya // 6.047.097 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tān praciccheda hi rākṣasendraś ; chittvā ca tāṃl lakṣmaṇam ājaghāna / śareṇa kālāgnisamaprabheṇa ; svayambhudattena lalāṭadeśe // 6.047.098 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa lakṣmaṇo rāvaṇasāyakārtaś ; cacāla cāpaṃ śithilaṃ pragṛhya / punaś ca saṃjñāṃ pratilabhya kṛcchrāc ; ciccheda cāpaṃ tridaśendraśatroḥ // 6.047.099 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nikṛttacāpaṃ tribhir ājaghāna ; bāṇais tadā dāśarathiḥ śitāgraiḥ / sa sāyakārto vicacāla rājā ; kṛcchrāc ca saṃjñāṃ punar āsasāda // 6.047.100 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kṛttacāpaḥ śaratāḍitaś ca ; svedārdragātro rudhirāvasiktaḥ / jagrāha śaktiṃ samudagraśaktiḥ ; svayambhudattāṃ yudhi devaśatruḥ // 6.047.101 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tāṃ vidhūmānalasaṃnikāśāṃ ; vitrāsanīṃ vānaravāhinīnām / cikṣepa śaktiṃ tarasā jvalantīṃ ; saumitraye rākṣasarāṣṭranāthaḥ // 6.047.102 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tām āpatantīṃ bharatānujo 'strair ; jaghāna bāṇaiś ca hutāgnikalpaiḥ / tathāpi sā tasya viveśa śaktir ; bhujāntaraṃ dāśarather viśālam // 6.047.103 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śaktyā brāmyā tu saumitris tāḍitas tu stanāntare / viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat // 6.047.104 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ / taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat // 6.047.105 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) himavān mandaro merus trailokyaṃ vā sahāmaraiḥ / śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ // 6.047.106 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam / visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat // 6.047.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat / ājaghānorasi kruddho vajrakalpena muṣṭinā // 6.047.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ / jānubhyām apatad bhūmau cacāla ca papāta ca // 6.047.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam / ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ // 6.047.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam / anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam // 6.047.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ / śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ // 6.047.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam / rāvaṇasya rathe tasmin sthānaṃ punar upāgamat // 6.047.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave / ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ // 6.047.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ / viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran // 6.047.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm / rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat // 6.047.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athainam upasaṃgamya hanūmān vākyam abravīt / mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi // 6.047.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam / ārohat sahasā śūro hanūmantaṃ mahākapim // 6.047.118.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ // 6.047.118.2 anuṣṭubh (ardham eva: pathyā) tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ / vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ // 6.047.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam / girā gambhīrayā rāmo rākṣasendram uvāca ha // 6.047.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam / kva nu rākṣasaśārdūla gato mokṣam avāpsyasi // 6.047.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadīndravaivasvata bhāskarān vā ; svayambhuvaiśvānaraśaṃkarān vā / gamiṣyasi tvaṃ daśa vā diśo vā ; tathāpi me nādya gato vimokṣyase // 6.047.122 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) yaś caiṣa śaktyābhihatas tvayādya ; icchan viṣādaṃ sahasābhyupetaḥ / sa eṣa rakṣogaṇarāja mṛtyuḥ ; saputradārasya tavādya yuddhe // 6.047.123 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rāghavasya vacaḥ śrutvā rākṣasendro mahākapim / ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ // 6.047.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ / svabhāvatejoyuktasya bhūyas tejo vyavardhata // 6.047.125 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato rāmo mahātejā rāvaṇena kṛtavraṇam / dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān // 6.047.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyābhisaṃkramya rathaṃ sacakraṃ ; sāśvadhvajacchatramahāpatākam / sasārathiṃ sāśaniśūlakhaḍgaṃ ; rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ // 6.047.127 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athendraśatruṃ tarasā jaghāna ; bāṇena vajrāśanisaṃnibhena / bhujāntare vyūḍhasujātarūpe ; vajreṇa meruṃ bhagavān ivendraḥ // 6.047.128 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yo vajrapātāśanisaṃnipātān ; na cukṣubhe nāpi cacāla rājā / sa rāmabāṇābhihato bhṛśārtaś ; cacāla cāpaṃ ca mumoca vīraḥ // 6.047.129 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ vihvalantaṃ prasamīkṣya rāmaḥ ; samādade dīptam athārdhacandram / tenārkavarṇaṃ sahasā kirīṭaṃ ; ciccheda rakṣo'dhipater mahātmāḥ // 6.047.130 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ nirviṣāśīviṣasaṃnikāśaṃ ; śāntārciṣaṃ sūryam ivāprakāśam / gataśriyaṃ kṛttakirīṭakūṭam ; uvāca rāmo yudhi rākṣasendram // 6.047.131 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtaṃ tvayā karma mahat subhīmaṃ ; hatapravīraś ca kṛtas tvayāham / tasmāt pariśrānta iti vyavasya ; na tvaṃ śarair mṛtyuvaśaṃ nayāmi // 6.047.132 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa evam ukto hatadarpaharṣo ; nikṛttacāpaḥ sa hatāśvasūtaḥ / śarārditaḥ kṛttamahākirīṭo ; viveśa laṅkāṃ sahasā sma rājā // 6.047.133 upendravajrā [11: jtjgg] tasmin praviṣṭe rajanīcarendre ; mahābale dānavadevaśatrau / harīn viśalyān sahalakṣmaṇena ; cakāra rāmaḥ paramāhavāgre // 6.047.134 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin prabhagne tridaśendraśatrau ; surāsurā bhūtagaṇā diśaś ca / sasāgarāḥ sarṣimahoragāś ca ; tathaiva bhūmyambucarāś ca hṛṣṭāḥ // 6.047.135 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ / bhagnadarpas tadā rājā babhūva vyathitendriyaḥ // 6.048.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātaṃga iva siṃhena garuḍeneva pannagaḥ / abhibhūto 'bhavad rājā rāghaveṇa mahātmanā // 6.048.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām / smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ // 6.048.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kāñcanamayaṃ divyam āśritya paramāsanam / vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt // 6.048.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ / yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ // 6.048.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam / mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā // 6.048.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavagandharvair yakṣarākṣasapannagaiḥ / avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam // 6.048.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad evābhyupāgamya yatnaṃ kartum ihārhatha / rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu // 6.048.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cāpratimagambhīro devadānavadarpahā / brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām // 6.048.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa parājitam ātmānaṃ prahastaṃ ca niṣūditam / jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ // 6.048.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām / nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām // 6.048.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ / taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam // 6.048.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām / vānarān rājaputrau ca kṣipram eva vadhiṣyati // 6.048.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ / rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe // 6.048.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite / kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi // 6.048.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśe vyasane prāpte yo na sāhyāya kalpate / te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ // 6.048.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam / te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ // 6.048.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ / tāṃ praviśya mahādvārāṃ sarvato yojanāyatām // 6.048.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm / pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām // 6.048.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām / dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam // 6.048.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam / kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan // 6.048.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūrdhvaromāñcitatanuṃ śvasantam iva pannagam / trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam // 6.048.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam / dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam // 6.048.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā / māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam // 6.048.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān / cakrur nairṛtaśārdūlā rāśimann asya cādbhutam // 6.048.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca / purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ // 6.048.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lilipuś ca parārdhyena candanena paraṃtapam / divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ // 6.048.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam / jaladā iva conedur yātudhānāḥ sahasraśaḥ // 6.048.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān / tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ // 6.048.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ / kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam // 6.048.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśaṅkhabherīpaṭahapraṇādam ; āsphoṭitakṣveḍitasiṃhanādam / diśo dravantas tridivaṃ kirantaḥ ; śrutvā vihaṃgāḥ sahasā nipetuḥ // 6.048.031 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yadā bhṛśaṃ tair ninadair mahātmā ; na kumbhakarṇo bubudhe prasuptaḥ / tato musuṇḍīmusalāni sarve ; rakṣogaṇās te jagṛhur gadāś ca // 6.048.032 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ śailaśṛṅgair musalair gadābhir ; vṛkṣais talair mudgaramuṣṭibhiś ca / sukhaprasuptaṃ bhuvi kumbhakarṇaṃ ; rakṣāṃsy udagrāṇi tadā nijaghnuḥ // 6.048.033 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ / rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ // 6.048.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ / mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā // 6.048.035.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśarākṣasasāhasraṃ yugapat paryavādayan // 6.048.035.2 anuṣṭubh (ardham eva: pathyā) nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan / abhighnanto nadantaś ca naiva saṃvivide tu saḥ // 6.048.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā cainaṃ na śekus te pratibodhayituṃ tadā / tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman // 6.048.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ / bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan // 6.048.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ / mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ // 6.048.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śabdena mahatā laṅkā samabhipūritā / saparvatavanā sarvā so 'pi naiva prabudhyate // 6.048.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata / mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ // 6.048.041 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam apy atinidras tu yadā naiva prabudhyata / śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ // 6.048.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ / tad rakṣobodhayiṣyantaś cakrur anye parākramam // 6.048.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anye bherīḥ samājaghnur anye cakrur mahāsvanam / keśān anye pralulupuḥ karṇāv anye daśanti ca // 6.048.044.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ // 6.048.044.2 anuṣṭubh (ardham eva: ma-vipulā) anye ca balinas tasya kūṭamudgarapāṇayaḥ / mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān // 6.048.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ / vadhyamāno mahākāyo na prābudhyata rākṣasaḥ // 6.048.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam / kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata // 6.048.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pātyamānair giriśṛṅgavṛkṣair ; acintayaṃs tān vipulān prahārān / nidrākṣayāt kṣudbhayapīḍitaś ca ; vijṛmbhamāṇaḥ sahasotpapāta // 6.048.048 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa nāgabhogācalaśṛṅgakalpau ; vikṣipya bāhū giriśṛṅgasārau / vivṛtya vaktraṃ vaḍavāmukhābhaṃ ; niśācaro 'sau vikṛtaṃ jajṛmbhe // 6.048.049 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham / dadṛśe meruśṛṅgāgre divākara ivoditaḥ // 6.048.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ / niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ // 6.048.051 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau / tapānte sabalākasya meghasyeva vivarṣataḥ // 6.048.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya dīptāgnisadṛśe vidyutsadṛśavarcasī / dadṛśāte mahānetre dīptāv iva mahāgrahau // 6.048.053 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat / medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā // 6.048.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tṛpta iti jñātvā samutpetur niśācarāḥ / śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan // 6.048.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ / bodhanād vismitaś cāpi rākṣasān idam abravīt // 6.048.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ / kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana // 6.048.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā dhruvam anyebhyo bhayaṃ param upasthitam / yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ // 6.048.058 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) adya rākṣasarājasya bhayam utpāṭayāmy aham / pātayiṣye mahendraṃ vā śātayiṣye tathānalam // 6.048.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam / tad ākhyātārthatattvena matprabodhanakāraṇam // 6.048.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam / yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha // 6.048.061 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na no devakṛtaṃ kiṃ cid bhayam asti kadā cana / na daityadānavebhyo vā bhayam asti hi tādṛśam // 6.048.062.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam // 6.048.062.2 anuṣṭubh (ardham eva: pathyā) vānaraiḥ parvatākārair laṅkeyaṃ parivāritā / sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam // 6.048.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī / kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ // 6.048.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ / mṛteti saṃyuge muktārāmeṇādityatejasā // 6.048.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ / kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt // 6.048.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam / kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt // 6.048.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam / rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam // 6.048.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ / rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam // 6.048.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tasya vākyaṃ bruvato niśamya ; sagarvitaṃ roṣavivṛddhadoṣam / mahodaro nairṛtayodhamukhyaḥ ; kṛtāñjalir vākyam idaṃ babhāṣe // 6.048.070 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca / paścād api mahābāho śatrūn yudhi vijeṣyasi // 6.048.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ / kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ // 6.048.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam / rākṣasās tvaritā jagmur daśagrīvaniveśanam // 6.048.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gatvā daśagrīvam āsīnaṃ paramāsane / ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ // 6.048.074 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha / kathaṃ tatraiva niryātu drakṣyase tam ihāgatam // 6.048.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam / draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam // 6.048.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathety uktvā tu te sarve punar āgamya rākṣasāḥ / kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ // 6.048.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ / gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya // 6.048.078 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam / tathety uktvā mahāvīryaḥ śayanād utpapāta ha // 6.048.079 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ / pipāsus tvarayām āsa pānaṃ balasamīraṇam // 6.048.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te tvaritās tasya rājṣasā rāvaṇājñayā / madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan // 6.048.081 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pītvā ghaṭasahasraṃ sa gamanāyopacakrame // 6.048.082 anuṣṭubh (ardham eva: pathyā) īṣatsamutkaṭo mattas tejobalasamanvitaḥ / kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ // 6.048.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ / kumbhakarṇaḥ padanyāsair akampayata medinīm // 6.048.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājamārgaṃ vapuṣā prakāśayan ; sahasraraśmir dharaṇīm ivāṃśubhiḥ / jagāma tatrāñjalimālayā vṛtaḥ ; śatakratur geham iva svayambhuvaḥ // 6.048.085 vaṃśastha [12: jtjr] ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ ; vrajanti ke cid vyathitāḥ patanti / ke cid diśaḥ sma vyathitāḥ prayānti ; ke cid bhayārtā bhuvi śerate sma // 6.048.086 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam adriśṛṅgapratimaṃ kirīṭinaṃ ; spṛśantam ādityam ivātmatejasā / vanaukasaḥ prekṣya vivṛddham adbhutaṃ ; bhayārditā dudruvire tatas tataḥ // 6.048.087 vaṃśastha [12: jtjr] tato rāmo mahātejā dhanur ādāya vīryavān / kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha // 6.049.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam / kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum // 6.049.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam / dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ // 6.049.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ / savismayam idaṃ rāmo vibhīṣaṇam uvāca ha // 6.049.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ / laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ // 6.049.005 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate / yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ // 6.049.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ / na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana // 6.049.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā / vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt // 6.049.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena vaivasvato yuddhe vāsavaś ca parājitaḥ / saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān // 6.049.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena devā yudhi dānavāś ca ; yakṣā bhujaṃgāḥ piśitāśanāś ca / gandharvavidyādharakiṃnarāś ca ; sahasraśo rāghava saṃprabhagnāḥ // 6.049.010 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam / hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ // 6.049.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ / anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam // 6.049.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena jātamātreṇa kṣudhārtena mahātmanā / bhakṣitāni sahasrāṇi sattvānāṃ subahūny api // 6.049.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ / yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan // 6.049.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kumbhakarṇaṃ kupito mahendro ; jaghāna vajreṇa śitena vajrī / sa śakravajrābhihato mahātmā ; cacāla kopāc ca bhṛśaṃ nanāda // 6.049.015 upendravajrā [11: jtjgg] tasya nānadyamānasya kumbhakarṇasya dhīmataḥ / śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase // 6.049.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ / vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam // 6.049.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇaprahārārto vicacāla sa vāsavaḥ / tato viṣeduḥ sahasā devabrahmarṣidānavāḥ // 6.049.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ / kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ // 6.049.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam // 6.049.019.2 anuṣṭubh (ardham eva: pathyā) evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ / acireṇaiva kālena śūnyo loko bhaviṣyati // 6.049.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ / rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha // 6.049.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ / dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt // 6.049.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ / tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi // 6.049.023.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ // 6.049.023.2 anuṣṭubh (ardham eva: pathyā) tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt / vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate // 6.049.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate / na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ // 6.049.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālas tu kriyatām asya śayane jāgare tathā // 6.049.025.2 anuṣṭubh (ardham eva: pathyā) rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt / śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati // 6.049.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ / vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ // 6.049.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat / tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ // 6.049.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ / vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati // 6.049.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ / katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ // 6.049.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ucyantāṃ vānarāḥ sarve yantram etat samucchritam / iti vijñāya harayo bhaviṣyantīha nirbhayāḥ // 6.049.031 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam / uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā // 6.049.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake / dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān // 6.049.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan / tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ // 6.049.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ / śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ // 6.049.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ / śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ // 6.049.036 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato harīṇāṃ tad anīkam ugraṃ ; rarāja śailodyatavṛkṣahastam / gireḥ samīpānugataṃ yathaiva ; mahan mahāmbhodharajālam ugram // 6.049.037 upendravajrā [11: jtjgg] sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ / rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ // 6.050.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ / gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau // 6.050.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hemajālavitataṃ bhānubhāsvaradarśanam / dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam // 6.050.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tat tadā sūrya ivābhrajālaṃ ; praviśya rakṣo'dhipater niveśanam / dadarśa dūre 'grajam āsanasthaṃ ; svayambhuvaṃ śakra ivāsanastham // 6.050.004 upendravajrā [11: jtjgg] (? 3 eva pādāḥ yuktāḥ) so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca / dadarśodvignam āsīnaṃ vimāne puṣpake gurum // 6.050.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam / tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat // 6.050.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ / bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt // 6.050.007.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje // 6.050.007.2 anuṣṭubh (ardham eva: bha-vipulā) sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ / kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam // 6.050.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tadāsanam āśritya kumbhakarṇo mahābalaḥ / saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt // 6.050.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimartham aham ādṛtya tvayā rājan prabodhitaḥ / śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati // 6.050.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam / īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt // 6.050.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya te sumahān kālaḥ śayānasya mahābala / sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam // 6.050.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa dāśarathī rāmaḥ sugrīvasahito balī / samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati // 6.050.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanta paśyasva laṅkāyā vanāny upavanāni ca / setunā sukham āgamya vānaraikārṇavaṃ kṛtam // 6.050.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye rākṣasā mukhyatamā hatās te vānarair yudhi / vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana // 6.050.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām / trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām // 6.050.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātur arthe mahābāho kuru karma suduṣkaram / mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa // 6.050.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me // 6.050.017.2 anuṣṭubh (ardham eva: pathyā) devāsuravimardeṣu bahuśo rākṣasarṣabha / tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi // 6.050.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi te sarvabhūteṣu dṛśyate sadṛśo balī // 6.050.018.2 anuṣṭubh (ardham eva: pathyā) kuruṣva me priyahitam etad uttamaṃ ; yathāpriyaṃ priyaraṇabāndhavapriya / svatejasā vidhama sapatnavāhinīṃ ; śaradghanaṃ pavana ivodyato mahān // 6.050.019 rucirā [13: jBsjg] tasya rākṣasarājasya niśamya paridevitam / kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca // 6.051.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye / hiteṣv anabhiyuktena so 'yam āsāditas tvayā // 6.051.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ / nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ // 6.051.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prathamaṃ vai mahārāja kṛtyam etad acintitam / kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ // 6.051.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ / pūrvaṃ cottarakāryāṇi na sa veda nayānayau // 6.051.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśakālavihīnāni karmāṇi viparītavat / kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva // 6.051.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati / sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi // 6.051.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati / budhyate sacivān buddhyā suhṛdaś cānupaśyati // 6.051.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate / bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ // 6.051.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate / rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam // 6.051.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam / yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau // 6.051.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha / niṣevetātmavāṃl loke na sa vyasanam āpnuyāt // 6.051.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hitānubandham ālokya kāryākāryam ihātmanaḥ / rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati // 6.051.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ / prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ // 6.051.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ / arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām // 6.051.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ / avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ // 6.051.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ / viparītāni kṛtyāni kārayantīha mantriṇaḥ // 6.051.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tān bhartā mitrasaṃkāśān amitrān mantranirṇaye / vyavahāreṇa jānīyāt sacivān upasaṃhitān // 6.051.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) capalasyeha kṛtyāni sahasānupradhāvataḥ / chidram anye prapadyante krauñcasya kham iva dvijāḥ // 6.051.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi śatrum avajñāya nātmānam abhirakṣati / avāpnoti hi so 'narthān sthānāc ca vyavaropyate // 6.051.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam / bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha // 6.051.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati / kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām // 6.051.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhramāc cittamohād vā balavīryāśrayeṇa vā / nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ // 6.051.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām / mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru // 6.051.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi / yadi vā kāryam etat te hṛdi kāryatamaṃ matam // 6.051.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate / sa bandhur yo 'panīteṣu sāhāyyāyopakalpate // 6.051.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam / ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha // 6.051.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam / kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan // 6.051.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃ rākṣasarājendra saṃtāpam upapadya te / roṣaṃ ca saṃparityajya svastho bhavitum arhasi // 6.051.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitan manasi kartavvyaṃ mayi jīvati pārthiva / tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase // 6.051.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava / bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva // 6.051.031 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā / śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe // 6.051.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya paśya mahābāho mayā samaramūrdhani / hate rāme saha bhrātrā dravantīṃ harivāhinīm // 6.051.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ / sukhībhava mahābāho sītā bhavatu duḥkhitā // 6.051.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya rāmasya paśyantu nidhanaṃ sumahat priyam / laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ // 6.051.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya śokaparītānāṃ svabandhuvadhakāraṇāt / śatror yudhi vināśena karomy asrapramārjanam // 6.051.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya parvatasaṃkāśaṃ sasūryam iva toyadam / vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram // 6.051.037 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na paraḥ preṣaṇīyas te yuddhāyātula vikrama / aham utsādayiṣyāmi śatrūṃs tava mahābala // 6.051.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi śakro yadi yamo yadi pāvakamārutau / tān ahaṃ yodhayiṣyāmi kubera varuṇāv api // 6.051.039 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) girimātraśarīrasya śitaśūladharasya me / nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ // 6.051.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā tyaktaśastrasya mṛdgatas tarasā ripūn / na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ // 6.051.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ / hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam // 6.051.042 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati / tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te // 6.051.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati / so 'haṃ śatruvināśāya tava niryātum udyataḥ // 6.051.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge / rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam // 6.051.045.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ // 6.051.045.2 anuṣṭubh (ardham eva: pathyā) vadhena te dāśaratheḥ sukhāvahaṃ ; sukhaṃ samāhartum ahaṃ vrajāmi / nihatya rāmaṃ sahalakṣmaṇena ; khādāmi sarvān hariyūthamukhyān // 6.051.046 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) ramasva kāmaṃ piba cāgryavāruṇīṃ ; kuruṣva kṛtyāni vinīyatāṃ jvaraḥ / mayādya rāme gamite yamakṣayaṃ ; cirāya sītā vaśagā bhaviṣyati // 6.051.047 vaṃśastha [12: jtjr] tad uktam atikāyasya balino bāhuśālinaḥ / kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ // 6.052.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ / avalipto na śaknoṣi kṛtyaṃ sarvatra veditum // 6.052.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi rājā na jānīte kumbhakarṇa nayānayau / tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi // 6.052.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit / ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha // 6.052.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā / anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ // 6.052.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān / anuboddhuṃ svabhāvena na hi lakṣaṇam asti te // 6.052.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam / śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām // 6.052.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥśreyasa phalāv eva dharmārthāv itarāv api / adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam // 6.052.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aihalaukikapāratryaṃ karma pumbhir niṣevyate / karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ // 6.052.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ / śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate // 6.052.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā / tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca // 6.052.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ / rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi // 6.052.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye purā nirjitās tena janasthāne mahaujasaḥ / rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi // 6.052.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam / sarpaṃ suptam ivābuddhyā prabodhayitum icchasi // 6.052.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvalantaṃ tejasā nityaṃ krodhena ca durāsadam / kas taṃ mṛtyum ivāsahyam āsādayitum arhati // 6.052.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane / ekasya gamanaṃ tatra na hi me rocate tava // 6.052.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā / niścitaṃ jīvitatyāge vaśam ānetum icchati // 6.052.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya nāsti manuṣyeṣu sadṛśo rākṣasottama / katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ // 6.052.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ / uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam // 6.052.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi / yadecchasi tadā sītā vaśagā te bhaviṣyati // 6.052.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ / rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu // 6.052.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ / pañcarāmavadhāyaite niryāntīty avaghoṣaya // 6.052.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ / jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ // 6.052.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ / tataḥ samabhipatsyāmo manasā yat samīkṣitum // 6.052.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ / vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ // 6.052.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ / tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya // 6.052.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'vaghoṣaya pure gajaskandhena pārthiva / hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ // 6.052.027 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama / bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya // 6.052.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mālyāni vāsāṃsi vīrāṇām anulepanam / peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba // 6.052.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'smin bahulībhūte kaulīne sarvato gate / praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya // 6.052.030.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya // 6.052.030.2 anuṣṭubh (ardham eva: pathyā) anayopadhayā rājan bhayaśokānubandhayā / akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati // 6.052.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā / nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate // 6.052.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā / tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati // 6.052.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat sunītaṃ mama darśanena ; rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ / ihaiva te setsyati motsuko bhūr ; mahān ayuddhena sukhasya lābhaḥ // 6.052.034 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anaṣṭasainyo hy anavāptasaṃśayo ; ripūn ayuddhena jayañ janādhipa / yaśaś ca puṇyaṃ ca mahan mahīpate ; śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute // 6.052.035 vaṃśastha [12: jtjr] sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram / abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ // 6.053.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ / rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava // 6.053.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) garjanti na vṛthā śūra nirjalā iva toyadāḥ / paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā // 6.053.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na marṣayati cātmānaṃ saṃbhāvayati nātmanā / adarśayitvā śūrās tu karma kurvanti duṣkaram // 6.053.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām / śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara // 6.053.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ / rājānam anugacchadbhiḥ kṛtyam etad vināśitam // 6.053.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam / rājānam imam āsādya suhṛccihnam amitrakam // 6.053.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye / durnayaṃ bhavatām adya samīkartuṃ mahāhave // 6.053.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ / pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ // 6.053.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ / na hi rocayate tāta yuddhaṃ yuddhaviśārada // 6.053.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kaś cin me tvatsamo nāsti sauhṛdena balena ca / gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca // 6.053.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ / sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam // 6.053.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrāśanisamaṃ bhīmaṃ vajrapratimagauravam / devadānavagandharvayakṣakiṃnarasūdanam // 6.053.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raktamālya mahādāma svataś codgatapāvakam / ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam // 6.053.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt // 6.053.014.2 anuṣṭubh (ardham eva: pathyā) gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat / adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān // 6.053.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt / sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ // 6.053.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ / ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam // 6.053.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja / rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya // 6.053.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāsanāt samutpatya srajaṃ maṇikṛtāntarām / ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ // 6.053.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca / hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ // 6.053.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ / śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale // 6.053.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ / kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau // 6.053.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śroṇīsūtreṇa mahatā mecakena virājitaḥ / amṛtotpādane naddho bhujaṃgeneva mandaraḥ // 6.053.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa kāñcanaṃ bhārasahaṃ nivātaṃ ; vidyutprabhaṃ dīptam ivātmabhāsā / ābadhyamānaḥ kavacaṃ rarāja ; saṃdhyābhrasaṃvīta ivādrirājaḥ // 6.053.024 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ / trivikramakṛtotsāho nārāyaṇa ivābabhau // 6.053.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam / praṇamya śirasā tasmai saṃpratasthe mahābaliḥ // 6.053.026.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ // 6.053.026.2 anuṣṭubh (ardham eva: pathyā) śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ / taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ // 6.053.027.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujagmur mahātmānaṃ rathino rathināṃ varam // 6.053.027.2 anuṣṭubh (ardham eva: pathyā) sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ / anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam // 6.053.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa puṣpavarṇair avakīryamāṇo ; dhṛtātapatraḥ śitaśūlapāṇiḥ / madotkaṭaḥ śoṇitagandhamatto ; viniryayau dānavadevaśatruḥ // 6.053.029 upendravajrā [11: jtjgg] padātayaś a bahavo mahānādā mahābalāḥ / anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ // 6.053.030 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ / śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān // 6.053.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān / tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān // 6.053.032 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam / niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ // 6.053.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ / raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ // 6.053.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān / kumbhakarṇo mahāvaktraḥ prahasann idam abravīt // 6.053.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ / nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ // 6.053.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ / jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam // 6.053.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ / hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge // 6.053.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ / nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam // 6.053.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ / babhūvur ghorarūpāṇi nimittāni samantataḥ // 6.053.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ulkāśaniyutā meghā vineduś ca sudāruṇāḥ / sasāgaravanā caiva vasudhā samakampata // 6.053.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ / maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ // 6.053.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ / prāsphuran nayanaṃ cāsya savyo bāhur akampata // 6.053.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpapāta tadā coklā jvalantī bhīmanisvanā / ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ // 6.053.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acintayan mahotpātān utthitāṃl lomaharṣaṇān / niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ // 6.053.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ / dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam // 6.053.046 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam / vāyununnā iva ghanā yayuḥ sarvā diśas tadā // 6.053.047 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tad vānarānīkam atipracaṇḍaṃ ; diśo dravad bhinnam ivābhrajālam / sa kumbhakarṇaḥ samavekṣya harṣān ; nanāda bhūyo ghanavad ghanābhaḥ // 6.053.048 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] te tasya ghoraṃ ninadaṃ niśamya ; yathā ninādaṃ divi vāridasya / petur dharaṇyāṃ bahavaḥ plavaṃgā ; nikṛttamūlā iva sālavṛkṣāḥ // 6.053.049 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vipulaparighavān sa kumbhakarṇo ; ripunidhanāya viniḥsṛto mahātmā / kapi gaṇabhayam ādadat subhīmaṃ ; prabhur iva kiṃkaradaṇḍavān yugānte // 6.053.050 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sa nanāda mahānādaṃ samudram abhinādayan / janayann iva nirghātān vidhamann iva parvatān // 6.054.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam avadhyaṃ maghavatā yamena varuṇena ca / prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ // 6.054.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt / nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam // 6.054.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānam atra vismṛtya vīryāṇy abhijanāni ca / kva gacchata bhayatrastāḥ prākṛtā harayo yathā // 6.054.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha / nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ // 6.054.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām / vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ // 6.054.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ / vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram // 6.054.007 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ / nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ // 6.054.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ // 6.054.008.2 anuṣṭubh (ardham eva: pathyā) pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate / tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ // 6.054.009.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale // 6.054.009.2 anuṣṭubh (ardham eva: pathyā) so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām / mamantha paramāyatto vanāny agnir ivotthitaḥ // 6.054.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ / nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ // 6.054.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) laṅghayantaḥ pradhāvanto vānarā nāvalokayan / ke cit samudre patitāḥ ke cid gaganam āśritāḥ // 6.054.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vadhyamānās tu te vīrā rākṣasena balīyasā / sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ // 6.054.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt / ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ // 6.054.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ / niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire // 6.054.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt / avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ // 6.054.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagnānāṃ vo na paśyāmi parigamya mahīm imām / sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha // 6.054.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ / dārā hy apahasiṣyanti sa vai ghātas tu jīvitām // 6.054.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca / anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata // 6.054.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vikatthanāni vo yāni yadā vai janasaṃsadi / tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca // 6.054.020 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ / mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam // 6.054.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ / duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ // 6.054.022.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave // 6.054.022.2 anuṣṭubh (ardham eva: ma-vipulā) na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati / dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā // 6.054.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam / ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati // 6.054.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam / dravamāṇās tato vākyam ūcuḥ śūravigarhitam // 6.054.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā / na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ // 6.054.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etāvad uktvā vacanaṃ sarve te bhejire diśaḥ / bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ // 6.054.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dravamāṇās tu te vīrā aṅgadena valīmukhāḥ / sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ // 6.054.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣabhaśarabhamaindadhūmranīlāḥ ; kumudasuṣeṇagavākṣarambhatārāḥ / dvividapanasavāyuputramukhyās ; tvaritatarābhimukhaṃ raṇaṃ prayātāḥ // 6.054.029 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā / naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ // 6.055.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudīritavīryās te samāropitavikramāḥ / paryavasthāpitā vākyair aṅgadena valīmukhāḥ // 6.055.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ / cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ // 6.055.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vṛkṣān mahākāyāḥ sānūni sumahānti ca / vānarās tūrṇam udyamya kumbhakarṇam abhidravan // 6.055.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān / ardayan sumahākāyaḥ samantād vyākṣipad ripūn // 6.055.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ / prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ // 6.055.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca / parikṣipya ca bāhubhyāṃ khādan viparidhāvati // 6.055.007.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva // 6.055.007.2 anuṣṭubh (ardham eva: pathyā) hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn / vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ // 6.055.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni parvataśṛṅgāṇi śūlena tu bibheda ha / babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ // 6.055.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato harīṇāṃ tad anīkam ugraṃ ; dudrāva śūlaṃ niśitaṃ pragṛhya / tasthau tato 'syāpatataḥ purastān ; mahīdharāgraṃ hanumān pragṛhya // 6.055.010 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kumbhakarṇaṃ kupito jaghāna ; vegena śailottamabhīmakāyam / sa cukṣubhe tena tadābhibūto ; medārdragātro rudhirāvasiktaḥ // 6.055.011 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa śūlam āvidhya taḍitprakāśaṃ ; giriṃ yathā prajvalitāgraśṛṅgam / bāhvantare mārutim ājaghāna ; guho 'calaṃ krauñcam ivograśaktyā // 6.055.012 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa śūlanirbhinna mahābhujāntaraḥ ; pravihvalaḥ śoṇitam udvaman mukhāt / nanāda bhīmaṃ hanumān mahāhave ; yugāntameghastanitasvanopamam // 6.055.013 vaṃśastha [12: jtjr] tato vineduḥ sahasā prahṛṣṭā ; rakṣogaṇās taṃ vyathitaṃ samīkṣya / plavaṃgamās tu vyathitā bhayārtāḥ ; pradudruvuḥ saṃyati kumbhakarṇāt // 6.055.014 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate / tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha // 6.055.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata / savisphuliṅgaṃ sajvālaṃ nipapāta mahītale // 6.055.016 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ / pañcavānaraśārdūlāḥ kumbhakarṇam upādravan // 6.055.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ / kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire // 6.055.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sparśān iva prahārāṃs tān vedayāno na vivyathe / ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje // 6.055.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ / nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ // 6.055.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave / ājaghāna gavākṣaṃ ca talenendraripus tadā // 6.055.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ / nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ // 6.055.022 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) teṣu vānaramukhyeṣu patiteṣu mahātmasu / vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ // 6.055.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ / samāruhya samutpatya dadaṃśuś ca mahābalāḥ // 6.055.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā / kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ // 6.055.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vānarasahasrais tair ācitaḥ parvatopamaḥ / rarāja rākṣasavyāghro girir ātmaruhair iva // 6.055.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ / bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva // 6.055.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe / nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ // 6.055.028 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ / babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ // 6.055.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ / cacāra harisainyeṣu kālāgnir iva mūrchitaḥ // 6.055.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ / śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ // 6.055.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ / tathā vānarasainyāni kumbhakarṇo vinirdahat // 6.055.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te vadhyamānās tu hatayūthā vināyakāḥ / vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam // 6.055.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ / rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ // 6.055.034 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam / utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ // 6.055.035 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa parvatāgram utkṣipya samāvidhya mahākapiḥ / abhidudrāva vegena kumbhakarṇaṃ mahābalam // 6.055.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam / tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ // 6.055.037 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn / kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt // 6.055.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram / bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ // 6.055.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi / sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa // 6.055.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vākyaṃ harirājasya sattvadhairyasamanvitam / śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ // 6.055.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ / śrutapauruṣasaṃpannas tasmād garjasi vānara // 6.055.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kumbhakarṇasya vaco niśamya ; vyāvidhya śailaṃ sahasā mumoca / tenājaghānorasi kumbhakarṇaṃ ; śailena vajrāśanisaṃnibhena // 6.055.043 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tac chailaśṛṅgaṃ sahasā vikīrṇaṃ ; bhujāntare tasya tadā viśāle / tato viṣeduḥ sahasā plavaṃgamā ; rakṣogaṇāś cāpi mudā vineduḥ // 6.055.044 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) sa śailaśṛṅgābhihataś cukopa ; nanāda kopāc ca vivṛtya vaktram / vyāvidhya śūlaṃ ca taḍitprakāśaṃ ; cikṣepa haryṛkṣapater vadhāya // 6.055.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tat kumbhakarṇasya bhujapraviddhaṃ ; śūlaṃ śitaṃ kāñcanadāmajuṣṭam / kṣipraṃ samutpatya nigṛhya dorbhyāṃ ; babhañja vegena suto 'nilasya // 6.055.046 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat / babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ // 6.055.047 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa tat tadā bhagnam avekṣya śūlaṃ ; cukopa rakṣo'dhipatir mahātmā / utpāṭya laṅkāmalayāt sa śṛṅgaṃ ; jaghāna sugrīvam upetya tena // 6.055.048 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa śailaśṛṅgābhihato visaṃjñaḥ ; papāta bhūmau yudhi vānarendraḥ / taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ ; neduḥ prahṛṣṭā yudhi yātudhānāḥ // 6.055.049 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam abhyupetyādbhutaghoravīryaṃ ; sa kumbhakarṇo yudhi vānarendram / jahāra sugrīvam abhipragṛhya ; yathānilo megham atipracaṇḍaḥ // 6.055.050 upendravajrā [11: jtjgg] sa taṃ mahāmeghanikāśarūpam ; utpāṭya gacchan yudhi kumbhakarṇaḥ / rarāja merupratimānarūpo ; merur yathātyucchritaghoraśṛṅgaḥ // 6.055.051 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ samutpāṭya jagāma vīraḥ ; saṃstūyamāno yudhi rākṣasendraiḥ / śṛṇvan ninādaṃ tridaśālayānāṃ ; plavaṃgarājagrahavismitānām // 6.055.052 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tam ādāya tadā sa mene ; harīndram indropamam indravīryaḥ / asmin hṛte sarvam idaṃ hṛtaṃ syāt ; sarāghavaṃ sainyam itīndraśatruḥ // 6.055.053 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ / kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram // 6.055.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmāṃś cintayām āsa matimān mārutātmajaḥ / evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet // 6.055.055 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā / bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ // 6.055.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā hate saṃyati kumbhakarṇe ; mahābale muṣṭiviśīrṇadehe / vimocite vānarapārthive ca ; bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ // 6.055.057 upendravajrā [11: jtjgg] atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ / gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ // 6.055.058 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) manye na tāvad ātmānaṃ budhyate vānarādhipaḥ / śailaprahārābhihataḥ kumbhakarṇena saṃyuge // 6.055.059 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave / ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati // 6.055.060 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ / aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ // 6.055.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ / bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham // 6.055.062 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ / bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm // 6.055.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kumbhakarṇo 'tha viveśa laṅkāṃ ; sphurantam ādāya mahāhariṃ tam / vimānacaryāgṛhagopurasthaiḥ ; puṣpāgryavarṣair avakīryamāṇaḥ // 6.055.064 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ sa saṃjñām upalabhya kṛcchrād ; balīyasas tasya bhujāntarasthaḥ / avekṣamāṇaḥ purarājamārgaṃ ; vicintayām āsa muhur mahātmā // 6.055.065 upendravajrā [11: jtjgg] evaṃ gṛhītena kathaṃ nu nāma ; śakyaṃ mayā saṃprati kartum adya / tathā kariṣyāmi yathā harīṇāṃ ; bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam // 6.055.066 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ karāgraiḥ sahasā sametya ; rājā harīṇām amarendraśatroḥ / nakhaiś ca karṇau daśanaiś ca nāsāṃ ; dadaṃśa pārśveṣu ca kumbhakarṇam // 6.055.067 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kumbhakarṇau hṛtakarṇanāso ; vidāritas tena vimarditaś ca / roṣābhibhūtaḥ kṣatajārdragātraḥ ; sugrīvam āvidhya pipeṣa bhūmau // 6.055.068 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa bhūtale bhīmabalābhipiṣṭaḥ ; surāribhis tair abhihanyamānaḥ / jagāma khaṃ vegavad abhyupetya ; punaś ca rāmeṇa samājagāma // 6.055.069 upendravajrā [11: jtjgg] karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ / rarāja śoṇitotsikto giriḥ prasravaṇair iva // 6.055.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa puryāḥ sahasā mahātmā ; niṣkramya tad vānarasainyam ugram / babhakṣa rakṣo yudhi kumbhakarṇaḥ ; prajā yugāntāgnir iva pradīptaḥ // 6.055.071 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ ; praviśya tad vānarasainyam ugram / cakhāda rakṣāṃsi harīn piśācān ; ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ // 6.055.072 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ / samādāyaikahastena pracikṣepa tvaran mukhe // 6.055.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ / vadhyamāno nagendrāgrair bhakṣayām āsa vānarān // 6.055.074.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim // 6.055.074.2 anuṣṭubh (ardham eva: bha-vipulā) tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ / cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ // 6.055.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kumbhakarṇasya śarāñ śarīre sapta vīryavān / nicakhānādade cānyān visasarja ca lakṣmaṇaḥ // 6.055.076 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ / rāmam evābhidudrāva dārayann iva medinīm // 6.055.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dāśarathī rāmo raudram astraṃ prayojayan / kumbhakarṇasya hṛdaye sasarja niśitāñ śarān // 6.055.078 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya rāmeṇa viddhasya sahasābhipradhāvataḥ / aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ // 6.055.079 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ / hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā // 6.055.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nirāyudham ātmānaṃ yadā mene mahābalaḥ / muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat // 6.055.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ / rudhiraṃ parisusrāva giriḥ prasravaṇān iva // 6.055.082 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ / vānarān rākṣasān ṛkṣān khādan viparidhāvati // 6.055.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt / kumbhakarṇavadhe yukto yogān parimṛśan bahūn // 6.055.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivāyaṃ vānarān rājan na vijānāti rākṣasān / mattaḥ śoṇitagandhena svān parāṃś caiva khādati // 6.055.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhv enam adhirohantu sarvato vānararṣabhāḥ / yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ // 6.055.086 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ / prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān // 6.055.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ // 6.055.088 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ / vyadhūnayat tān vegena duṣṭahastīva hastipān // 6.055.089 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ / samutpapāta vegena dhanur uttamam ādade // 6.055.090 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa cāpam ādāya bhujaṃgakalpaṃ ; dṛḍhajyam ugraṃ tapanīyacitram / harīn samāśvāsya samutpapāta ; rāmo nibaddhottamatūṇabāṇaḥ // 6.055.091 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ / lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ // 6.055.092 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam / śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam // 6.055.093 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam / mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam // 6.055.094 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam / sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam // 6.055.095 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam / mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam // 6.055.096 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ / visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ // 6.055.097 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ / amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam // 6.055.098 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas tu vātoddhatameghakalpaṃ ; bhujaṃgarājottamabhogabāhum / tam āpatantaṃ dharaṇīdharābham ; uvāca rāmo yudhi kumbhakarṇam // 6.055.099 upendravajrā [11: jtjgg] āgaccha rakṣo'dhipamā viṣādam ; avasthito 'haṃ pragṛhītacāpaḥ / avehi māṃ śakrasapatna rāmam ; ayaṃ muhūrtād bhavitā vicetāḥ // 6.055.100 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rāmo 'yam iti vijñāya jahāsa vikṛtasvanam / pātayann iva sarveṣāṃ hṛdayāni vanaukasām // 6.055.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam / kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt // 6.055.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca / na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ // 6.055.103 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat / anena nirjitā devā dānavāś ca mayā purā // 6.055.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi / svalpāpi hi na me pīḍā karṇanāsāvināśanāt // 6.055.105 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu / tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam // 6.055.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kumbhakarṇasya vaco niśamya ; rāmaḥ supuṅkhān visasarja bāṇān / tair āhato vajrasamapravegair ; na cukṣubhe na vyathate surāriḥ // 6.055.107 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yaiḥ sāyakaiḥ sālavarā nikṛttā ; vālī hato vānarapuṃgavaś ca / te kumbhakarṇasya tadā śarīraṃ ; vajropamā na vyathayāṃ pracakruḥ // 6.055.108 indravajrā [11: ttjgg] sa vāridhārā iva sāyakāṃs tān ; pibañ śarīreṇa mahendraśatruḥ / jaghāna rāmasya śarapravegaṃ ; vyāvidhya taṃ mudgaram ugravegam // 6.055.109 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tu rakṣaḥ kṣatajānuliptaṃ ; vitrāsanaṃ devamahācamūnām / vyāvidhya taṃ mudgaram ugravegaṃ ; vidrāvayām āsa camūṃ harīṇām // 6.055.110 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vāyavyam ādāya tato varāstraṃ ; rāmaḥ pracikṣepa niśācarāya / samudgaraṃ tena jahāra bāhuṃ ; sa kṛttabāhus tumulaṃ nanāda // 6.055.111 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tasya bāhur giriśṛṅgakalpaḥ ; samudgaro rāghavabāṇakṛttaḥ / papāta tasmin harirājasainye ; jaghāna tāṃ vānaravāhinīṃ ca // 6.055.112 upendravajrā [11: jtjgg] te vānarā bhagnahatāvaśeṣāḥ ; paryantam āśritya tadā viṣaṇṇāḥ / pravepitāṅgā dadṛśuḥ sughoraṃ ; narendrarakṣo'dhipasaṃnipātam // 6.055.113 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kumbhakarṇo 'stranikṛttabāhur ; mahān nikṛttāgra ivācalendraḥ / utpāṭayām āsa kareṇa vṛkṣaṃ ; tato 'bhidudrāva raṇe narendram // 6.055.114 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ tasya bāhuṃ saha sālavṛkṣaṃ ; samudyataṃ pannagabhogakalpam / aindrāstrayuktena jahāra rāmo ; bāṇena jāmbūnadacitritena // 6.055.115 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa kumbhakarṇasya bhujo nikṛttaḥ ; papāta bhūmau girisaṃnikāśaḥ / viveṣṭamāno nijaghāna vṛkṣāñ ; śailāñ śilāvānararākṣasāṃś ca // 6.055.116 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ chinnabāhuṃ samavekṣya rāmaḥ ; samāpatantaṃ sahasā nadantam / dvāv ardhacandrau niśitau pragṛhya ; ciccheda pādau yudhi rākṣasasya // 6.055.117 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nikṛttabāhur vinikṛttapādo ; vidārya vaktraṃ vaḍavāmukhābham / dudrāva rāmaṃ sahasābhigarjan ; rāhur yathā candram ivāntarikṣe // 6.055.118 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] apūrayat tasya mukhaṃ śitāgrai ; rāmaḥ śarair hemapinaddhapuṅkhaiḥ / sa pūrṇavaktro na śaśāka vaktuṃ ; cukūja kṛcchreṇa mumoha cāpi // 6.055.119 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athādade sūryamarīcikalpaṃ ; sa brahmadaṇḍāntakakālakalpam / ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ ; rāmaḥ śaraṃ mārutatulyavegam // 6.055.120 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ vajrajāmbūnadacārupuṅkhaṃ ; pradīptasūryajvalanaprakāśam / mahendravajrāśanitulyavegaṃ ; rāmaḥ pracikṣepa niśācarāya // 6.055.121 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa sāyako rāghavabāhucodito ; diśaḥ svabhāsā daśa saṃprakāśayan / vidhūmavaiśvānaradīptadarśano ; jagāma śakrāśanitulyavikramaḥ // 6.055.122 vaṃśastha [12: jtjr] sa tan mahāparvatakūṭasaṃnibhaṃ ; vivṛttadaṃṣṭraṃ calacārukuṇḍalam / cakarta rakṣo'dhipateḥ śiras tadā ; yathaiva vṛtrasya purā puraṃdaraḥ // 6.055.123 vaṃśastha [12: jtjr] tad rāmabāṇābhihataṃ papāta ; rakṣaḥśiraḥ parvatasaṃnikāśam / babhañja caryāgṛhagopurāṇi ; prākāram uccaṃ tam apātayac ca // 6.055.124 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tac cātikāyaṃ himavatprakāśaṃ ; rakṣas tadā toyanidhau papāta / grāhān mahāmīnacayān bhujaṃgamān ; mamarda bhūmiṃ ca tathā viveśa // 6.055.125 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) tasmir hate brāhmaṇadevaśatrau ; mahābale saṃyati kumbhakarṇe / cacāla bhūr bhūmidharāś ca sarve ; harṣāc ca devās tumulaṃ praṇeduḥ // 6.055.126 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tu devarṣimaharṣipannagāḥ ; surāś ca bhūtāni suparṇaguhyakāḥ / sayakṣagandharvagaṇā nabhogatāḥ ; praharṣitā rāma parākrameṇa // 6.055.127 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) praharṣam īyur bahavas tu vānarāḥ ; prabuddhapadmapratimair ivānanaiḥ / apūjayan rāghavam iṣṭabhāginaṃ ; hate ripau bhīmabale durāsade // 6.055.128 vaṃśastha [12: jtjr] sa kumbhakarṇaṃ surasainyamardanaṃ ; mahatsu yuddheṣv aparājitaśramam / nananda hatvā bharatāgrajo raṇe ; mahāsuraṃ vṛtram ivāmarādhipaḥ // 6.055.129 vaṃśastha [12: jtjr] kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā / rākṣasā rākṣasendrāya rāvaṇāya nyavedayan // 6.056.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam / rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca // 6.056.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau / triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ // 6.056.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā / mahodaramahāpārśvau śokākrāntau babhūvatuḥ // 6.056.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ / kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ // 6.056.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā vīra ripudarpaghna kumbhakarṇa mahābala / śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi // 6.056.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ / dakṣiṇo yaṃ samāśritya na bibhemi surāsurān // 6.056.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) katham evaṃvidho vīro devadānavadarpahā / kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ // 6.056.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā / sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale // 6.056.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ / nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ // 6.056.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ / ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ // 6.056.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā / kumbhakarṇavihīnasya jīvite nāsti me ratiḥ // 6.056.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam / nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam // 6.056.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama / na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe // 6.056.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam / katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi // 6.056.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham / yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ // 6.056.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ / vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ // 6.056.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ / yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ // 6.056.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bahuvidham ākulāntarātmā ; kṛpaṇam atīva vilapya kumbhakarṇam / nyapatad atha daśānano bhṛśārtas ; tam anujam indraripuṃ hataṃ viditvā // 6.056.019 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 evaṃ vilapamānasya rāvaṇasya durātmanaḥ / śrutvā śokābhitaptasya triśirā vākyam abravīt // 6.057.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam eva mahāvīryo hato nas tāta madhyamaḥ / na tu satpuruṣā rājan vilapanti yathā bhavān // 6.057.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho / sa kasmāt prākṛta iva śokasyātmānam īdṛśam // 6.057.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ / sahasrakharasaṃyukto ratho meghasamasvanaḥ // 6.057.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayāsakṛd viśastreṇa viśastā devadānavāḥ / sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi // 6.057.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam / uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha // 6.057.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śambaro devarājena narako viṣṇunā yathā / tathādya śayitā rāmo mayā yudhi nipātitaḥ // 6.057.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ / punar jātam ivātmānaṃ manyate kālacoditaḥ // 6.057.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā triśiraso vākyaṃ devāntakanarāntakau / atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ // 6.057.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ / rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ // 6.057.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarikṣacarāḥ sarve sarve māyā viśāradāḥ / sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ // 6.057.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ / sarve samaram āsādya na śrūyante sma nirjitāḥ // 6.057.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ / sarve pravarajijñānāḥ sarve labdhavarās tathā // 6.057.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tais tathā bhāskaratulyavarcasaiḥ ; sutair vṛtaḥ śatrubalapramardanaiḥ / rarāja rājā maghavān yathāmarair ; vṛto mahādānavadarpanāśanaiḥ // 6.057.014 vaṃśastha [12: jtjr] sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ / āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge // 6.057.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ / rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge // 6.057.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam / kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire // 6.057.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ / nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ // 6.057.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham / airāvatakule jātam āruroha mahodaraḥ // 6.057.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam / rarāja gajam āsthāya savitevāstamūrdhani // 6.057.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hayottamasamāyuktaṃ sarvāyudhasamākulam / āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ // 6.057.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśirā ratham āsthāya virarāja dhanurdharaḥ / savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ // 6.057.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame / himavān iva śailendras tribhiḥ kāñcanaparvataiḥ // 6.057.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atikāyo 'pi tejasvī rākṣasendrasutas tadā / āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām // 6.057.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram / tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam // 6.057.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kāñcanavicitreṇa kirīṭena virājatā / bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ // 6.057.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rarāja rathe tasmin rājasūnur mahābalaḥ / vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ // 6.057.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam / manojavaṃ mahākāyam āruroha narāntakaḥ // 6.057.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ / śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave // 6.057.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam / parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan // 6.057.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāpārśvo mahātejā gadām ādāya vīryavān / virarāja gadāpāṇiḥ kubera iva saṃyuge // 6.057.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te pratasthur mahātmāno balair apratimair vṛtāḥ / surā ivāmarāvatyāṃ balair apratimair vṛtāḥ // 6.057.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ / anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ // 6.057.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te virejur mahātmāno kumārāḥ sūryavarcasaḥ / kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare // 6.057.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā / śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare // 6.057.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam / iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ // 6.057.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān / jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ // 6.057.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī / rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram // 6.057.038 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ / dadṛśur vānarānīkaṃ samudyataśilānagam // 6.057.039 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam / hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam // 6.057.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlajīmūtasaṃkāśaṃ samudyatamahāyudham / dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam // 6.057.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ / samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ // 6.057.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ samudghuṣṭaravaṃ niśamya ; rakṣogaṇā vānarayūthapānām / amṛṣyamāṇāḥ paraharṣam ugraṃ ; mahābalā bhīmataraṃ vineduḥ // 6.057.043 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ / vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā // 6.057.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ / rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ // 6.057.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām / bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ // 6.057.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhanādān vineduś ca raṇe rākṣasavānarāḥ / śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ // 6.057.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān / ke cid rathagatān vīrān gajavājigatān api // 6.057.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ / śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ // 6.057.049.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ // 6.057.049.2 anuṣṭubh (ardham eva: pathyā) tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ / muhūrtenāvṛtā bhūmir abhavac choṇitāplutā // 6.057.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikīrṇaparvatākārai rakṣobhir arimardanaiḥ / ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ // 6.057.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarān vānarair eva jagnus te rajanīcarāḥ / rākṣasān rākṣasair eva jaghnus te vānarā api // 6.057.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn / teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ // 6.057.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam / siṃhanādān vineduś ca raṇe vānararākṣasāḥ // 6.057.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ / rudhiraṃ prasrutās tatra rasasāram iva drumāḥ // 6.057.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathena ca rathaṃ cāpi vāraṇena ca vāraṇam / hayena ca hayaṃ ke cin nijaghnur vānarā raṇe // 6.057.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ / rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ // 6.057.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge / hataiś ca kapirakṣobhir durgamā vasudhābhavat // 6.057.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin pravṛtte tumule vimarde ; prahṛṣyamāṇeṣu valī mukheṣu / nipātyamāneṣu ca rākṣaseṣu ; maharṣayo devagaṇāś ca neduḥ // 6.057.059 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato hayaṃ mārutatulyavegam ; āruhya śaktiṃ niśitāṃ pragṛhya / narāntako vānararājasainyaṃ ; mahārṇavaṃ mīna ivāviveśa // 6.057.060 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa vānarān saptaśatāni vīraḥ ; prāsena dīptena vinirbibheda / ekaḥ kṣaṇenendraripur mahātmā ; jaghāna sainyaṃ haripuṃgavānām // 6.057.061 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam / carantaṃ harisainyeṣu vidyādharamaharṣayaḥ // 6.057.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ / patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ // 6.057.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ / tāvad etān atikramya nirbibheda narāntakaḥ // 6.057.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ / dadāha harisainyāni vanānīva vibhāvasuḥ // 6.057.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ / tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ // 6.057.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dikṣu sarvāsu balavān vicacāra narāntakaḥ / pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ // 6.057.067 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ / utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān // 6.057.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekenāntakakalpena prāsenādityatejasā / bhinnāni harisainyāni nipetur dharaṇītale // 6.057.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam / na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam // 6.057.070 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire / vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva // 6.057.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ / te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire // 6.057.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm / narāntakabhayatrastāṃ vidravantīm itas tataḥ // 6.057.073 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam / gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam // 6.057.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athovāca mahātejāḥ sugrīvo vānarādhipaḥ / kumāram aṅgadaṃ vīraṃ śakratulyaparākramam // 6.057.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ / kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya // 6.057.076 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā / anīkān meghasaṃkāśān meghānīkād ivāṃśumān // 6.057.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ / rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ // 6.057.078 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān / narāntakam abhikramya vāliputro 'bravīd vacaḥ // 6.057.079 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi / asmin vajrasamasparśe prāsaṃ kṣipa mamorasi // 6.057.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ / saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat // 6.057.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa prāsam āvidhya tadāṅgadāya ; samujjvalantaṃ sahasotsasarja / sa vāliputrorasi vajrakalpe ; babhūva bhagno nyapatac ca bhūmau // 6.057.082 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ prāsam ālokya tadā vibhagnaṃ ; suparṇakṛttoragabhogakalpam / talaṃ samudyamya sa vāliputras ; turaṃgamasyābhijaghāna mūrdhni // 6.057.083 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nimagnapādaḥ sphuṭitākṣi tāro ; niṣkrāntajihvo 'calasaṃnikāśaḥ / sa tasya vājī nipapāta bhūmau ; talaprahāreṇa vikīrṇamūrdhā // 6.057.084 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] narāntakaḥ krodhavaśaṃ jagāma ; hataṃ turagaṃ patitaṃ nirīkṣya / sa muṣṭim udyamya mahāprabhāvo ; jaghāna śīrṣe yudhi vāliputram // 6.057.085 upajāti triṣṭubh: ajñātam [11: jjjgl], upendravajrā [11: jtjgg] athāṅgado muṣṭivibhinnamūrdhā ; susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam / muhur vijajvāla mumoha cāpi ; saṃjñāṃ samāsādya visiṣmiye ca // 6.057.086 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athāṅgado vajrasamānavegaṃ ; saṃvartya muṣṭiṃ giriśṛṅgakalpam / nipātayām āsa tadā mahātmā ; narāntakasyorasi vāliputraḥ // 6.057.087 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa muṣṭiniṣpiṣṭavibhinnavakṣā ; jvālāṃ vamañ śoṇitadigdhagātraḥ / narāntako bhūmitale papāta ; yathācalo vajranipātabhagnaḥ // 6.057.088 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athāntarikṣe tridaśottamānāṃ ; vanaukasāṃ caiva mahāpraṇādaḥ / babhūva tasmin nihate 'gryavīre ; narāntake vālisutena saṃkhye // 6.057.089 upendravajrā [11: jtjgg] athāṅgado rāmamanaḥ praharṣaṇaṃ ; suduṣkaraṃ taṃ kṛtavān hi vikramam / visiṣmiye so 'py ativīrya vikramaḥ ; punaś ca yuddhe sa babhūva harṣitaḥ // 6.057.090 vaṃśastha [12: jtjr] narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ / devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ // 6.058.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ / vāliputraṃ mahāvīryam abhidudrāva vīryavān // 6.058.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṛvyasanasaṃtaptas tadā devāntako balī / ādāya parighaṃ dīptam aṅgadaṃ samabhidravat // 6.058.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ / āsthāya triśirā vīro vāliputram athābhyayāt // 6.058.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ / vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ // 6.058.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ / mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim // 6.058.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triśirās taṃ praciccheda śarair āśīviṣopamaiḥ / sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ // 6.058.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ / tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ // 6.058.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ / triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ // 6.058.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gajena samabhidrutya vāliputraṃ mahodaraḥ / jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ // 6.058.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam / upagamyābhihatyāśu vyapacakrāma vegavān // 6.058.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ / na vivyathe mahātejā vāliputraḥ pratāpavān // 6.058.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) talena bhṛśam utpatya jaghānāsya mahāgajam / petatur locane tasya vinanāda sa vāraṇaḥ // 6.058.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ / devāntakam abhidrutya tāḍayām āsa saṃyuge // 6.058.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vihvalitasarvāṅgo vātoddhata iva drumaḥ / lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt // 6.058.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāśvāsya mahātejāḥ kṛcchrād devāntako balī / āvidhya parighaṃ ghoram ājaghāna tadāṅgadam // 6.058.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighābhihataś cāpi vānarendrātmajas tadā / jānubhyāṃ patito bhūmau punar evotpapāta ha // 6.058.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ / ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha // 6.058.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ / hanūmān api vijñāya nīlaś cāpi pratasthatuḥ // 6.058.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cikṣepa śailāgraṃ nīlas triśirase tadā / tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ // 6.058.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bāṇaśatanirbhinnaṃ vidāritaśilātalam / savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ // 6.058.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato jṛmbhitam ālokya harṣād devāntakas tadā / parigheṇābhidudrāva mārutātmajam āhave // 6.058.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantam utpatya hanūmān mārutātmajaḥ / ājaghāna tadā mūrdhni vajravegena muṣṭinā // 6.058.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muṣṭiniṣpiṣṭavikīrṇamūrdhā ; nirvāntadantākṣivilambijihvaḥ / devāntako rākṣasarājasūnur ; gatāsur urvyāṃ sahasā papāta // 6.058.024 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin hate rākṣasayodhamukhye ; mahābale saṃyati devaśatrau / kruddhas trimūrdhā niśitāgram ugraṃ ; vavarṣa nīlorasi bāṇavarṣam // 6.058.025 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa taiḥ śaraughair abhivarṣyamāṇo ; vibhinnagātraḥ kapisainyapālaḥ / nīlo babhūvātha visṛṣṭagātro ; viṣṭambhitas tena mahābalena // 6.058.026 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tu nīlaḥ pratilabhya saṃjñāṃ ; śailaṃ samutpāṭya savṛkṣaṣaṇḍam / tataḥ samutpatya bhṛśogravego ; mahodaraṃ tena jaghāna mūrdhni // 6.058.027 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ sa śailābhinipātabhagno ; mahodaras tena saha dvipena / vipothito bhūmitale gatāsuḥ ; papāta varjābhihato yathādriḥ // 6.058.028 upendravajrā [11: jtjgg] pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade / hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ // 6.058.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmāṃs tu samutpatya hayāṃs triśirasas tadā / vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva // 6.058.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha śaktiṃ samādāya kālarātrim ivāntakaḥ / cikṣepānilaputrāya triśirā rāvaṇātmajaḥ // 6.058.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām / gṛhītvā hariśārdūlo babhañja ca nanāda ca // 6.058.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā / prahṛṣṭā vānaragaṇā vinedur jaladā iva // 6.058.033 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ / nicakhāna tadā roṣād vānarendrasya vakṣasi // 6.058.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khaḍgaprahārābhihato hanūmān mārutātmajaḥ / ājaghāna trimūrdhānaṃ talenorasi vīryavān // 6.058.035 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa talabhihatas tena srastahastāmbaro bhuvi / nipapāta mahātejās triśirās tyaktacetanaḥ // 6.058.036 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ / nanāda girisaṃkāśas trāsayan sarvanairṛtān // 6.058.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ / utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā // 6.058.038 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ / kupitaś ca nijagrāha kirīṭe rākṣasarṣabham // 6.058.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya śīrṣāṇy asinā śitena ; kirīṭajuṣṭāni sakuṇḍalāni / kruddhaḥ praciccheda suto 'nilasya ; tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ // 6.058.040 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāny āyatākṣāṇy agasaṃnibhāni ; pradīptavaiśvānaralocanāni / petuḥ śirāṃsīndraripor dharaṇyāṃ ; jyotīṃṣi muktāni yathārkamārgāt // 6.058.041 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin hate devaripau triśīrṣe ; hanūmata śakraparākrameṇa / neduḥ plavaṃgāḥ pracacāla bhūmī ; rakṣāṃsy atho dudruvire samantāt // 6.058.042 upajāti triṣṭubh: ajñātam [11: jjjgl], indravajrā [11: ttjgg] hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram / hatau prekṣya durādharṣau devāntakanarāntakau // 6.058.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cukopa paramāmarṣī mahāpārśvo mahābalaḥ / jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām // 6.058.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām / virājamānāṃ vapuṣā śatruśoṇitarañjitām // 6.058.045 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām / airāvatamahāpadmasārvabhauma bhayāvahām // 6.058.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ / harīn samabhidudrāva yugāntāgnir iva jvalan // 6.058.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atharṣayaḥ samutpatya vānaro ravaṇānujam / mahāpārśvam upāgamya tasthau tasyāgrato balī // 6.058.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam / ājaghānorasi kruddho gadayā vajrakalpayā // 6.058.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tayābhihatas tena gadayā vānararṣabhaḥ / bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu // 6.058.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ / kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata // 6.058.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ / mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani // 6.058.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ / nipapāta mahāpārśvo vajrāhata ivācalaḥ // 6.058.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin hate bhrātari rāvaṇasya ; tan nairṛtānāṃ balam arṇavābham / tyaktāyudhaṃ kevalajīvitārthaṃ ; dudrāva bhinnārṇavasaṃnikāśam // 6.058.054 indravajrā [11: ttjgg] svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam / bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān // 6.059.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau / mahodaramahāpārśvau bhrātarau rākṣasarṣabhau // 6.059.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cukopa ca mahātejā brahmadattavaro yudhi / atikāyo 'drisaṃkāśo devadānavadarpahā // 6.059.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhāskarasahasrasya saṃghātam iva bhāsvaram / ratham āsthāya śakrārir abhidudrāva vānarān // 6.059.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ / nāma viśrāvayām āsa nanāda ca mahāsvanam // 6.059.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena siṃhapraṇādena nāmaviśrāvaṇena ca / jyāśabdena ca bhīmena trāsayām āsa vānarān // 6.059.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tasya rūpam ālokya yathā viṣṇos trivikrame / bhayārtā vānarāḥ sarve vidravanti diśo daśa // 6.059.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ / śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave // 6.059.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam / dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat // 6.059.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ / vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha // 6.059.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ / yukte hayasahasreṇa viśāle syandane sthitaḥ // 6.059.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ / arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ // 6.059.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālajihvāprakāśābhir ya eṣo 'bhivirājate / āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ // 6.059.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ / śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram // 6.059.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan / abhyeti rathināṃ śreṣṭho rathenādityatejasā // 6.059.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate / sūryaraśmiprabhair bāṇair diśo daśa virājayan // 6.059.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam / śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate // 6.059.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ / catuḥsādisamāyukto meghastanitanisvanaḥ // 6.059.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ / kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ // 6.059.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau / caturhastatsarucitau vyaktahastadaśāyatau // 6.059.020 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ / kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ // 6.059.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate / śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ // 6.059.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam / punarvasvantaragataṃ pūrṇabimbam ivaindavam // 6.059.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ācakṣva me mahābāho tvam enaṃ rākṣasottamam / yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ // 6.059.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā / ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ // 6.059.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvo mahātejā rājā vaiśravaṇānujaḥ / bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ // 6.059.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsīd vīryavān putro rāvaṇapratimo raṇe / vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ // 6.059.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe / bhede sāntve ca dāne ca naye mantre ca saṃmataḥ // 6.059.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā / tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ // 6.059.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etenārādhito brahmā tapasā bhāvitātmanā / astrāṇi cāpy avāptāni ripavaś ca parājitāḥ // 6.059.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāsurair avadhyatvaṃ dattam asmai svayambhuvā / etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ // 6.059.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena śataśo devā dānavāś ca parājitāḥ / rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ // 6.059.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ / pāśaḥ salilarājasya yuddhe pratihatas tathā // 6.059.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ / rāvaṇasya suto dhīmān devadanava darpahā // 6.059.034 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava / purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ // 6.059.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'tikāyo balavān praviśya harivāhinīm / visphārayām āsa dhanur nanāda ca punaḥ punaḥ // 6.059.036 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam / abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ // 6.059.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumudo dvivido maindo nīlaḥ śarabha eva ca / pādapair giriśṛṅgaiś ca yugapat samabhidravan // 6.059.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ / atikāyo mahātejāś cicchedāstravidāṃ varaḥ // 6.059.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī / vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ // 6.059.040 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ / na śekur atikāyasya pratikartuṃ mahāraṇe // 6.059.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ / mṛgayūtham iva kruddho harir yauvanam āsthitaḥ // 6.059.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāṣasendro harisainyamadhye ; nāyudhyamānaṃ nijaghāna kaṃ cit / upetya rāmaṃ sadhanuḥ kalāpī ; sagarvitaṃ vākyam idaṃ babhāṣe // 6.059.043 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rathe sthito 'haṃ śaracāpapāṇir ; na prākṛtaṃ kaṃ cana yodhayāmi / yasyāsti śaktir vyavasāya yuktā ; dadātuṃ me kṣipram ihādya yuddham // 6.059.044 upajāti triṣṭubh: ajñātam [11: ytjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tat tasya vākyaṃ bruvato niśamya ; cukopa saumitrir amitrahantā / amṛṣyamāṇaś ca samutpapāta ; jagrāha cāpaṃ ca tataḥ smayitvā // 6.059.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam / purastād atikāyasya vicakarṣa mahad dhanuḥ // 6.059.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ / jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān // 6.059.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā / visiṣmiye mahātejā rākṣasendrātmajo balī // 6.059.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam / ādāya niśitaṃ bāṇam idaṃ vacanam abravīt // 6.059.049 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ / gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi // 6.059.050 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na hi madbāhusṛṣṭānām astrāṇāṃ himavān api / soḍhum utsahate vegam antarikṣam atho mahī // 6.059.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi / nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ // 6.059.052 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi / tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam // 6.059.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya me niśitān bāṇān aridarpaniṣūdanān / īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān // 6.059.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam / mṛgarāja iva kruddho nāgarājasya śoṇitam // 6.059.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvātikāyasya vacaḥ saroṣaṃ ; sagarvitaṃ saṃyati rājaputraḥ / sa saṃcukopātibalo bṛhacchrīr ; uvāca vākyaṃ ca tato mahārtham // 6.059.056 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na vākyamātreṇa bhavān pradhāno ; na katthanāt satpuruṣā bhavanti / mayi sthite dhanvini bāṇapāṇau ; vidarśayasvātmabalaṃ durātman // 6.059.057 upendravajrā [11: jtjgg] karmaṇā sūcayātmānaṃ na vikatthitum arhasi / pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ // 6.059.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ / śarair vā yadi vāpy astrair darśayasva parākramam // 6.059.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ / mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā // 6.059.060 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ / pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam // 6.059.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālo 'yam iti vijñāya na māvajñātum arhasi / bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge // 6.059.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat / atikāyaḥ pracukrodha bāṇaṃ cottamam ādade // 6.059.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vidyādharā bhūtā devā daityā maharṣayaḥ / guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā // 6.059.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'tikāyaḥ kupitaś cāpam āropya sāyakam / lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram // 6.059.065 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam āpatantaṃ niśitaṃ śaram āśīviṣopamam / ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā // 6.059.066 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam / atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade // 6.059.067 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ / tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ // 6.059.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā / ādade niśitaṃ bāṇaṃ jvalantam iva tejasā // 6.059.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ / vicakarṣa ca vegena visasarja ca sāyakam // 6.059.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇāyatavisṛṣṭena śareṇānata parvaṇā / lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān // 6.059.071 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ / dadṛśe śoṇitenāktaḥ pannagendra ivāhave // 6.059.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ / rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram // 6.059.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintayām āsa cāśvasya vimṛśya ca mahābalaḥ / sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ // 6.059.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau / sa rathopastham āsthāya rathena pracacāra ha // 6.059.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ / ādade saṃdadhe cāpi vicakarṣotsasarja ca // 6.059.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ / hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram // 6.059.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ / asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ // 6.059.078 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ / cukopa tridaśendrārir jagrāha niśitaṃ śaram // 6.059.079 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat / tataḥ saumitrim āyāntam ājaghāna stanāntare // 6.059.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atikāyena saumitris tāḍito yudhi vakṣasi / susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ // 6.059.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ / jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe // 6.059.082 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgneyena tadāstreṇa yojayām āsa sāyakam / sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ // 6.059.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atikāyo 'titejasvī sauram astraṃ samādade / tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat // 6.059.084 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam / atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ // 6.059.085 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ / utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam // 6.059.086 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ / tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau // 6.059.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv anyonyaṃ vinirdahya petatur dharaṇītale / nirarciṣau bhasmakṛtau na bhrājete śarottamau // 6.059.088 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat / tat praciccheda saumitrir astram aindreṇa vīryavān // 6.059.089 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ / yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam // 6.059.090 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ / vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ // 6.059.091 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) athainaṃ śaradhārābhir dhārābhir iva toyadaḥ / abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam // 6.059.092 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'tikāyaṃ samāsādya kavace vajrabhūṣite / bhagnāgraśalyāḥ sahasā petur bāṇā mahītale // 6.059.093 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā / abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ // 6.059.094 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ / avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe // 6.059.095 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ / athainam abhyupāgamya vāyur vākyam uvāca ha // 6.059.096 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ / brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā // 6.059.097 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa vāyor vacanaṃ niśamya ; saumitrir indrapratimānavīryaḥ / samādade bāṇam amoghavegaṃ ; tad brāhmam astraṃ sahasā niyojya // 6.059.098 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmin varāstre tu niyujyamāne ; saumitriṇā bāṇavare śitāgre / diśaḥ sacandrārkamahāgrahāś ca ; nabhaś ca tatrāsa rarāsa corvī // 6.059.099 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ brahmaṇo 'streṇa niyujya cāpe ; śaraṃ supuṅkhaṃ yamadūtakalpam / saumitrir indrārisutasya tasya ; sasarja bāṇaṃ yudhi vajrakalpam // 6.059.100 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ ; samāpatantaṃ jvalanaprakāśam / suvarṇavajrottamacitrapuṅkhaṃ ; tadātikāyaḥ samare dadarśa // 6.059.101 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ prekṣamāṇaḥ sahasātikāyo ; jaghāna bāṇair niśitair anekaiḥ / sa sāyakas tasya suparṇavegas ; tadātivegena jagāma pārśvam // 6.059.102 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam āgataṃ prekṣya tadātikāyo ; bāṇaṃ pradīptāntakakālakalpam / jaghāna śaktyṛṣṭigadākuṭhāraiḥ ; śūlair halaiś cāpy avipannaceṣṭaḥ // 6.059.103 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāny āyudhāny adbhutavigrahāṇi ; moghāni kṛtvā sa śaro 'gnidīptaḥ / prasahya tasyaiva kirīṭajuṣṭaṃ ; tadātikāyasya śiro jahāra // 6.059.104 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam / papāta sahasā bhūmau śṛṅgaṃ himavato yathā // 6.059.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praharṣayuktā bahavas tu vānarā ; prabuddhapadmapratimānanās tadā / apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ ; hate ripau bhīmabale durāsade // 6.059.106 vaṃśastha [12: jtjr] tato hatān rākṣasapuṃgavāṃs tān ; devāntakāditriśiro 'tikāyān / rakṣogaṇās tatra hatāvaśiṣṭās ; te rāvaṇāya tvaritaṃ śaśaṃsuḥ // 6.060.001 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato hatāṃs tān sahasā niśamya ; rājā mumohāśrupariplutākṣaḥ / putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ ; vicintya rājā vipulaṃ pradadhyau // 6.060.002 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tu rājānam udīkṣya dīnaṃ ; śokārṇave saṃparipupluvānam / atharṣabho rākṣasarājasūnur ; athendrajid vākyam idaṃ babhāṣe // 6.060.003 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] na tāta mohaṃ pratigantum arhasi ; yatrendrajij jīvati rākṣasendra / nendrāribāṇābhihato hi kaś cit ; prāṇān samarthaḥ samare 'bhidhartum // 6.060.004 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) paśyādya rāmaṃ sahalakṣmaṇena ; madbāṇanirbhinnavikīrṇadeham / gatāyuṣaṃ bhūmitale śayānaṃ ; śaraiḥ śitair ācitasarvagātram // 6.060.005 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] imāṃ pratijñāṃ śṛṇu śakraśatroḥ ; suniścitāṃ pauruṣadaivayuktām / adyaiva rāmaṃ sahalakṣmaṇena ; saṃtāpayiṣyāmi śarair amoghaiḥ // 6.060.006 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] adyendravaivasvataviṣṇumitra ; sādhyāśvivaiśvānaracandrasūryāḥ / drakṣyanti me vikramam aprameyaṃ ; viṣṇor ivograṃ baliyajñavāṭe // 6.060.007 indravajrā [11: ttjgg] sa evam uktvā tridaśendraśatrur ; āpṛcchya rājānam adīnasattvaḥ / samārurohānilatulyavegaṃ ; rathaṃ kharaśreṣṭhasamādhiyuktam // 6.060.008 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] samāsthāya mahātejā rathaṃ harirathopamam / jagāma sahasā tatra yatra yuddham ariṃdama // 6.060.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ / saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ // 6.060.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ / prāsamudgaranistriṃśa paraśvadhagadādharāḥ // 6.060.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ / jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ // 6.060.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ / rarāja paripūrṇena nabhaś candramasā yathā // 6.060.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avījyata tato vīro haimair hemavibhūṣitaiḥ / cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām // 6.060.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tv indrajitā laṅkā sūryapratimatejasā / rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā // 6.060.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam / rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt // 6.060.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam apratirathaḥ putra jitas te yudhi vāsavaḥ / kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam // 6.060.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ / rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām // 6.060.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ / sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ // 6.060.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ / juhuve rākṣasaśreṣṭho mantravad vidhivat tadā // 6.060.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ / juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān // 6.060.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ / lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā // 6.060.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ / chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ // 6.060.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ / babhūvus tāni liṅgāni vijayaṃ yāny adarśayan // 6.060.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ / havis tat pratijagrāha pāvakaḥ svayam utthitaḥ // 6.060.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ / dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat // 6.060.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn āhūyamāne 'stre hūyamāne ca pāvake / sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam // 6.060.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pāvakaṃ pāvakadīptatejā ; hutvā mahendrapratimaprabhāvaḥ / sacāpabāṇāsirathāśvasūtaḥ ; khe 'ntardadha ātmānam acintyarūpaḥ // 6.060.028 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) sa sainyam utsṛjya sametya tūrṇaṃ ; mahāraṇe vānaravāhinīṣu / adṛśyamānaḥ śarajālam ugraṃ ; vavarṣa nīlāmbudharo yathāmbu // 6.060.029 upendravajrā [11: jtjgg] te śakrajidbāṇaviśīrṇadehā ; māyāhatā visvaram unnadantaḥ / raṇe nipetur harayo 'drikalpā ; yathendravajrābhihatā nagendrāḥ // 6.060.030 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] te kevalaṃ saṃdadṛśuḥ śitāgrān ; bāṇān raṇe vānaravāhinīṣu / māyā nigūḍhaṃ ca surendraśatruṃ ; na cātra taṃ rākṣasam abhyapaśyan // 6.060.031 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tataḥ sa rakṣo'dhipatir mahātmā ; sarvā diśo bāṇagaṇaiḥ śitāgraiḥ / pracchādayām āsa raviprakāśair ; viṣādayām āsa ca vānarendrān // 6.060.032 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa śūlanistriṃśa paraśvadhāni ; vyāvidhya dīptānalasaṃnibhāni / savisphuliṅgojjvalapāvakāni ; vavarṣa tīvraṃ plavagendrasainye // 6.060.033 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ / tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ // 6.060.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyam abhisarpanto ninadantaś ca visvaram / rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ // 6.060.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ / śarair viviśur anyonyaṃ petuś ca jagatītale // 6.060.036 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam / jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca // 6.060.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau / kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram // 6.060.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim / pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram // 6.060.039 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ / vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ // 6.060.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vai gadābhir hariyūthamukhyān ; nirbhidya bāṇais tapanīyapuṅkhaiḥ / vavarṣa rāmaṃ śaravṛṣṭijālaiḥ ; salakṣmaṇaṃ bhāskararaśmikalpaiḥ // 6.060.041 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa bāṇavarṣair abhivarṣyamāṇo ; dhārānipātān iva tān vicintya / samīkṣamāṇaḥ paramādbhutaśrī ; rāmas tadā lakṣmaṇam ity uvāca // 6.060.042 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asau punar lakṣmaṇa rākṣasendro ; brahmāstram āśritya surendraśatruḥ / nipātayitvā harisainyam ugram ; asmāñ śarair ardayati prasaktam // 6.060.043 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] svayambhuvā dattavaro mahātmā ; kham āsthito 'ntarhitabhīmakāyaḥ / kathaṃ nu śakyo yudhi naṣṭadeho ; nihantum adyendrajid udyatāstraḥ // 6.060.044 upendravajrā [11: jtjgg] manye svayambhūr bhagavān acintyo ; yasyaitad astraṃ prabhavaś ca yo 'sya / bāṇāvapātāṃs tvam ihādya dhīman ; mayā sahāvyagramanāḥ sahasva // 6.060.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pracchādayaty eṣa hi rākṣasendraḥ ; sarvā diśaḥ sāyakavṛṣṭijālaiḥ / etac ca sarvaṃ patitāgryavīraṃ ; na bhrājate vānararājasainyam // 6.060.046 indravajrā [11: ttjgg] āvāṃ tu dṛṣṭvā patitau visaṃjñau ; nivṛttayuddhau hataroṣaharṣau / dhruvaṃ pravekṣyaty amarārivāsaṃ ; asau samādāya raṇāgralakṣmīm // 6.060.047 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tatas tu tāv indrajid astrajālair ; babhūvatus tatra tadā viśastau / sa cāpi tau tatra viṣādayitvā ; nanāda harṣād yudhi rākṣasendraḥ // 6.060.048 upendravajrā [11: jtjgg] sa tat tadā vānararājasainyaṃ ; rāmaṃ ca saṃkhye sahalakṣmaṇena / viṣādayitvā sahasā viveśa ; purīṃ daśagrīvabhujābhiguptām // 6.060.049 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tayos tadā sāditayo raṇāgre ; mumoha sainyaṃ hariyūthapānām / sugrīvanīlāṅgadajāmbavanto ; na cāpi kiṃ cit pratipedire te // 6.061.001 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato viṣaṇṇaṃ samavekṣya sainyaṃ ; vibhīṣaṇo buddhimatāṃ variṣṭhaḥ / uvāca śākhāmṛgarājavīrān ; āśvāsayann apratimair vacobhiḥ // 6.061.002 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mā bhaiṣṭa nāsty atra viṣādakālo ; yad āryaputrāv avaśau viṣaṇṇau / svayambhuvo vākyam athodvahantau ; yat sāditāv indrajidastrajālaiḥ // 6.061.003 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmai tu dattaṃ paramāstram etat ; svayambhuvā brāhmam amoghavegam / tan mānayantau yadi rājaputrau ; nipātitau ko 'tra viṣādakālaḥ // 6.061.004 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ / vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt // 6.061.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasmin nihate sainye vānarāṇāṃ tarasvinām / yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe // 6.061.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv ubhau yugapad vīrau hanūmad rākṣasottamau / ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ // 6.061.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ / sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ // 6.061.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patitaiḥ parvatākārair vānarair abhisaṃkulām / śastraiś ca patitair dīptair dadṛśāte vasuṃdharām // 6.061.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam / jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam // 6.061.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā / vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe // 6.061.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām / ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ // 6.061.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam / mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ // 6.061.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam / prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam // 6.061.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt / kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava // 6.061.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ / kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt // 6.061.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairṛtendramahāvīryasvareṇa tvābhilakṣaye / pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā // 6.061.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) añjanā suprajā yena mātariśvā ca nairṛta / hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit // 6.061.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ / āryaputrāv atikramya kasmāt pṛcchasi mārutim // 6.061.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva rājani sugrīve nāṅgade nāpi rāghave / ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ // 6.061.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt / śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim // 6.061.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiñ jīvati vīre tu hatam apy ahataṃ balam / hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ // 6.061.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhriyate mārutis tāta mārutapratimo yadi / vaiśvānarasamo vīrye jīvitāśā tato bhavet // 6.061.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vṛddham upāgamya niyamenābhyavādayat / gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ // 6.061.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ / punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ // 6.061.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān / āgaccha hariśārdūlavānarāṃs trātum arhasi // 6.061.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā / tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana // 6.061.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣavānaravīrāṇām anīkāni praharṣaya / viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau // 6.061.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā paramam adhvānam upary upari sāgaram / himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi // 6.061.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam / kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana // 6.061.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoḥ śikharayor madhye pradīptam atulaprabham / sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam // 6.061.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ / drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa // 6.061.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api / sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm // 6.061.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi / āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ // 6.061.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ / āpūryata baloddharṣais toyavegair ivārṇavaḥ // 6.061.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa parvatataṭāgrasthaḥ pīḍayan parvatottaram / hanūmān dṛśyate vīro dvitīya iva parvataḥ // 6.061.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haripādavinirbhinno niṣasāda sa parvataḥ / na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ // 6.061.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya petur nagā bhūmau harivegāc ca jajvaluḥ / śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā // 6.061.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin saṃpīḍyamāne tu bhagnadrumaśilātale / na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame // 6.061.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ghūrṇitamahādvārā prabhagnagṛhagopurā / laṅkā trāsākulā rātrau pranṛttevābhavat tadā // 6.061.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam / pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ // 6.061.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham / vivṛtyograṃ nanādoccais trāsayann iva rākṣasān // 6.061.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya nānadyamānasya śrutvā ninadam adbhutam / laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt // 6.061.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) namaskṛtvātha rāmāya mārutir bhīmavikramaḥ / rāghavārthe paraṃ karma samaihata paraṃtapaḥ // 6.061.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa puccham udyamya bhujaṃgakalpaṃ ; vinamya pṛṣṭhaṃ śravaṇe nikuñcya / vivṛtya vaktraṃ vaḍavāmukhābham ; āpupluve vyomni sa caṇḍavegaḥ // 6.061.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa vṛkṣaṣaṇḍāṃs tarasā jahāra ; śailāñ śilāḥ prākṛtavānarāṃś ca / bāhūruvegoddhatasaṃpraṇunnās ; te kṣīṇavegāḥ salile nipetuḥ // 6.061.046 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tau prasāryoragabhogakalpau ; bhujau bhujaṃgārinikāśavīryaḥ / jagāma meruṃ nagarājam agryaṃ ; diśaḥ prakarṣann iva vāyusūnuḥ // 6.061.047 upendravajrā [11: jtjgg] sa sāgaraṃ ghūrṇitavīcimālaṃ ; tadā bhṛśaṃ bhrāmitasarvasattvam / samīkṣamāṇaḥ sahasā jagāma ; cakraṃ yathā viṣṇukarāgramuktam // 6.061.048 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa parvatān vṛkṣagaṇān sarāṃsi ; nadīs taṭākāni purottamāni / sphītāñjanāṃs tān api saṃprapaśyañ ; jagāma vegāt pitṛtulyavegaḥ // 6.061.049 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ādityapatham āśritya jagāma sa gataśramaḥ / sa dadarśa hariśreṣṭho himavantaṃ nagottamam // 6.061.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāprasravaṇopetaṃ bahukaṃdaranirjharam / śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ // 6.061.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ samāsādya mahānagendram ; atipravṛddhottamaghoraśṛṅgam / dadarśa puṇyāni mahāśramāṇi ; surarṣisaṃghottamasevitāni // 6.061.052 upendravajrā [11: jtjgg] sa brahmakośaṃ rajatālayaṃ ca ; śakrālayaṃ rudraśarapramokṣam / hayānanaṃ brahmaśiraś ca dīptaṃ ; dadarśa vaivasvata kiṃkarāṃś ca // 6.061.053 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vajrālayaṃ vaiśvaraṇālayaṃ ca ; sūryaprabhaṃ sūryanibandhanaṃ ca / brahmāsanaṃ śaṃkarakārmukaṃ ca ; dadarśa nābhiṃ ca vasuṃdharāyāḥ // 6.061.054 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kailāsam agryaṃ himavacchilāṃ ca ; tatharṣabhaṃ kāñcanaśailam agryam / sa dīptasarvauṣadhisaṃpradīptaṃ ; dadarśa sarvauṣadhiparvatendram // 6.061.055 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa taṃ samīkṣyānalaraśmidīptaṃ ; visiṣmiye vāsavadūtasūnuḥ / āplutya taṃ cauṣadhiparvatendraṃ ; tatrauṣadhīnāṃ vicayaṃ cakāra // 6.061.056 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa yojanasahasrāṇi samatītya mahākapiḥ / divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ // 6.061.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame / vijñāyārthinam āyāntaṃ tato jagmur adarśanam // 6.061.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tā mahātmā hanumān apaśyaṃś ; cukopa kopāc ca bhṛśaṃ nanāda / amṛṣyamāṇo 'gninikāśacakṣur ; mahīdharendraṃ tam uvāca vākyam // 6.061.059 upendravajrā [11: jtjgg] kim etad evaṃ suviniścitaṃ te ; yad rāghave nāsi kṛtānukampaḥ / paśyādya madbāhubalābhibhūto ; vikīrṇam ātmānam atho nagendra // 6.061.060 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ ; sakāñcanaṃ dhātusahasrajuṣṭam / vikīrṇakūṭaṃ calitāgrasānuṃ ; pragṛhya vegāt sahasonmamātha // 6.061.061 upendravajrā [11: jtjgg] sa taṃ samutpāṭya kham utpapāta ; vitrāsya lokān sasurān surendrān / saṃstūyamānaḥ khacarair anekair ; jagāma vegād garuḍogravīryaḥ // 6.061.062 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa bhāskarādhvānam anuprapannas ; tad bhāskarābhaṃ śikharaṃ pragṛhya / babhau tadā bhāskarasaṃnikāśo ; raveḥ samīpe pratibhāskarābhaḥ // 6.061.063 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tena śailena bhṛśaṃ rarāja ; śailopamo gandhavahātmajas tu / sahasradhāreṇa sapāvakena ; cakreṇa khe viṣṇur ivoddhṛtena // 6.061.064 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] taṃ vānarāḥ prekṣya tadā vineduḥ ; sa tān api prekṣya mudā nanāda / teṣāṃ samudghuṣṭaravaṃ niśamya ; laṅkālayā bhīmataraṃ vineduḥ // 6.061.065 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato mahātmā nipapāta tasmiñ ; śailottame vānarasainyamadhye / haryuttamebhyaḥ śirasābhivādya ; vibhīṣaṇaṃ tatra ca sasvaje saḥ // 6.061.066 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāv apy ubhau mānuṣarājaputrau ; taṃ gandham āghrāya mahauṣadhīnām / babhūvatus tatra tadā viśalyāv ; uttasthur anye ca haripravīrāḥ // 6.061.067 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato harir gandhavahātmajas tu ; tam oṣadhīśailam udagravīryaḥ / nināya vegād dhimavantam eva ; punaś ca rāmeṇa samājagāma // 6.061.068 upendravajrā [11: jtjgg] tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ / arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam // 6.062.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ / nedānīim upanirhāraṃ rāvaṇo dātum arhati // 6.062.002 anuṣṭubh (1,2: ra-vipulā, 3,4: asamīcīna) ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ / laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ // 6.062.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'staṃ gata āditye raudre tasmin niśāmukhe / laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ // 6.062.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ / ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ // 6.062.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gopurāṭṭa pratolīṣu caryāsu vividhāsu ca / prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam // 6.062.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā / āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām // 6.062.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām / sīdhupānacalākṣāṇāṃ madavihvalagāminām // 6.062.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām / gadāśūlāsi hastānāṃ khādatāṃ pibatām api // 6.062.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha / trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ // 6.062.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām / adahat pāvakas tatra jajvāla ca punaḥ punaḥ // 6.062.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāravanti mahārhāṇi gambhīraguṇavanti ca / hemacandrārdhacandrāṇi candraśālonnatāni ca // 6.062.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ / maṇividrumacitrāṇi spṛśantīva ca bhāskaram // 6.062.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ / nāditāny acalābhāni veśmāny agnir dadāha saḥ // 6.062.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvalanena parītāni toraṇāni cakāśire / vidyudbhir iva naddhāni meghajālāni gharmage // 6.062.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ / tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ // 6.062.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra cāgniparītāni nipetur bhavanāny api / vajrivajrahatānīva śikharāṇi mahāgireḥ // 6.062.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni nirdahyamānāni dūrataḥ pracakāśire / himavacchikharāṇīva dīptauṣadhivanāni ca // 6.062.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harmyāgrair dahyamānaiś ca jvālāprajvalitair api / rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ // 6.062.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastyadhyakṣair gajair muktair muktaiś ca turagair api / babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ // 6.062.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati / bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate // 6.062.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā babhūva muhūrtena haribhir dīpitā purī / lokasyāsya kṣaye ghore pradīpteva vasuṃdharā // 6.062.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārī janasya dhūmena vyāptasyoccair vineduṣaḥ / svano jvalanataptasya śuśruve daśayojanam // 6.062.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradagdhakāyān aparān rākṣasān nirgatān bahiḥ / sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ // 6.062.024 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ / diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat // 6.062.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau / asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare // 6.062.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato visphārayāṇasya rāmasya dhanur uttamam / babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ // 6.062.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśobhata tadā rāmo dhanur visphārayan mahat / bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ // 6.062.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ / jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa // 6.062.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya kārmukamuktaiś ca śarais tatpuragopuram / kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi // 6.062.030 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca / saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata // 6.062.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām / śarvarī rākṣasendrāṇāṃ raudrīva samapadyata // 6.062.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādiṣṭā vānarendrās te sugrīveṇa mahātmanā / āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ // 6.062.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ / sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ // 6.062.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu / sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat // 6.062.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa / rūpavān iva rudrasya manyur gātreṣv adṛśyata // 6.062.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau / preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha // 6.062.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ / rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan // 6.062.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu coditās tena rākṣasā jvalitāyudhāḥ / laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ // 6.062.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhīmāśvarathamātaṃgaṃ nānāpatti samākulam / dīptaśūlagadākhaḍgaprāsatomarakārmukam // 6.062.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam / dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam // 6.062.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemajālācitabhujaṃ vyāveṣṭitaparaśvadham / vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam // 6.062.042 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gandhamālyamadhūtsekasaṃmodita mahānilam / ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam // 6.062.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam / saṃcacāla plavaṃgānāṃ balam uccair nanāda ca // 6.062.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) javenāplutya ca punas tad rākṣasabalaṃ mahat / abhyayāt pratyaribalaṃ pataṃga iva pāvakam // 6.062.045 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani / rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata // 6.062.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ / pravīrān abhito jaghnur ghorarūpā niśācarāḥ // 6.062.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat / garhamāṇaṃ jagarhānye daśantam apare 'daśat // 6.062.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ / kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire // 6.062.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam / prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām // 6.062.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarān daśa sapteti rākṣasā abhyapātayan / rākṣasān daśasapteti vānarā jaghnur āhave // 6.062.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visrastakeśarasanaṃ vimuktakavacadhvajam / balaṃ rākṣasam ālambya vānarāḥ paryavārayan // 6.062.052 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pravṛtte saṃkule tasmin ghore vīrajanakṣaye / aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ // 6.063.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ / gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ // 6.063.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ / arditaś ca prahāreṇa kampanaḥ patito bhuvi // 6.063.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatapravīrā vyathitā rākṣasendracamūs tadā / jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ // 6.063.004.1 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm // 6.063.004.2 anuṣṭubh (ardham eva: pathyā) sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ / mumocāśīviṣaprakhyāñ śarān dehavidāraṇān // 6.063.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam / vidyudairāvatārciṣmad dvitīyendradhanur yathā // 6.063.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā / tena hāṭakapuṅkhena patriṇā patravāsasā // 6.063.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasābhihatas tena vipramuktapadaḥ sphuran / nipapātādrikūṭābho vihvalaḥ plavagottamaḥ // 6.063.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave / abhidudrāva vegena pragṛhya mahatīṃ śilām // 6.063.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ / bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ // 6.063.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam / ājaghāna mahātejā vakṣasi dvividāgrajam // 6.063.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa tu tena prahāreṇa maindo vānarayūthapaḥ / marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ // 6.063.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgado mātulau dṛṣṭvā patitau tau mahābalau / abhidudrāva vegena kumbham udyatakārmukam // 6.063.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ / tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ // 6.063.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān / akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ // 6.063.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) aṅgadaḥ pratividdhāṅgo vāliputro na kampate / śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha // 6.063.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ / kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān // 6.063.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam / bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram // 6.063.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite / sālam āsannam ekena parijagrāha pāṇinā // 6.063.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham / samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām // 6.063.020 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ / aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca // 6.063.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare / durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan // 6.063.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave / vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ // 6.063.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam / abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam // 6.063.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato drumaśilāhastāḥ kopasaṃraktalocanāḥ / rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ // 6.063.025 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ / kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ // 6.063.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīkṣyātatatas tāṃs tu vānarendrān mahābalān / āvavāra śaraugheṇa nageneva jalāśayam // 6.063.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bāṇacayaṃ prāpya na śoker ativartitum / vānarendrā mahātmāno velām iva mahodadhiḥ // 6.063.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān / aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ // 6.063.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) abhidudrāva vegena sugrīvaḥ kumbham āhave / śailasānu caraṃ nāgaṃ vegavān iva kesarī // 6.063.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn / anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ // 6.063.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām / kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ // 6.063.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ / ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ // 6.063.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān / vānarādhipatiḥ śrīmān mahāsattvo na vivyathe // 6.063.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān / kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham // 6.063.035 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram / abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam // 6.063.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam / saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā // 6.063.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahrādabalivṛtraghnakuberavaruṇopama / ekas tvam anujāto 'si pitaraṃ balavattaraḥ // 6.063.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam / tridaśā nātivartante jitendriyam ivādhayaḥ // 6.063.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varadānāt pitṛvyas te sahate devadānavān / kumbhakarṇas tu vīryeṇa sahate ca surāsurān // 6.063.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca / tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ // 6.063.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāvimardaṃ samare mayā saha tavādbhutam / adya bhūtāni paśyantu śakraśambarayor iva // 6.063.042 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam / pātitā harivīrāś ca tvayaite bhīmavikramāḥ // 6.063.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upālambhabhayāc cāpi nāsi vīra mayā hataḥ / kṛtakarmā pariśrānto viśrāntaḥ paśya me balam // 6.063.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena sugrīvavākyena sāvamānena mānitaḥ / agner ājyahutasyeva tejas tasyābhyavardhata // 6.063.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca / ājaghānorasi kruddho vajravegena muṣṭinā // 6.063.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam / sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale // 6.063.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ / vajraniṣpeṣasaṃjātajvālā merau yathā girau // 6.063.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatrābhihatas tena sugrīvo vānararṣabhaḥ / muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ // 6.063.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arciḥsahasravikacaṃ ravimaṇḍalasaprabham / sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān // 6.063.050 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) muṣṭinābhihatas tena nipapātāśu rākṣasaḥ / lohitāṅga ivākāśād dīptaraśmir yadṛcchayā // 6.063.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā / babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ // 6.063.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin hate bhīmaparākrameṇa ; plavaṃgamānām ṛṣabheṇa yuddhe / mahī saśailā savanā cacāla ; bhayaṃ ca rakṣāṃsy adhikaṃ viveśa // 6.063.053 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam / pradahann iva kopena vānarendram avaikṣata // 6.064.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham / ādade parighaṃ vīro nagendraśikharopamam // 6.064.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam / yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam // 6.064.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe / vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ // 6.064.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) urogatena niṣkeṇa bhujasthair aṅgadair api / kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā // 6.064.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca / yathendradhanuṣā meghaḥ savidyutstanayitnumān // 6.064.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ / prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ // 6.064.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nagaryā viṭapāvatyā gandharvabhavanottamaiḥ / saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha // 6.064.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satārāgaṇanakṣatraṃ sacandraṃ samahāgraham / nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam // 6.064.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ / krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ // 6.064.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt / hanūmaṃs tu vivṛtyoras tasthau pramukhato balī // 6.064.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighopamabāhus tu parighaṃ bhāskaraprabham / balī balavatas tasya pātayām āsa vakṣasi // 6.064.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ / viśīryamāṇaḥ sahasā ulkā śatam ivāmbare // 6.064.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa tu tena prahāreṇa cacāla ca mahākapiḥ / parigheṇa samādhūto yathā bhūmicale 'calaḥ // 6.064.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathābhihatas tena hanūmān plavagottamaḥ / muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ // 6.064.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam udyamya mahātejā nikumbhorasi vīryavān / abhicikṣepa vegena vegavān vāyuvikramaḥ // 6.064.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam / muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā // 6.064.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tena prahāreṇa nikumbho vicacāla ha / svasthaś cāpi nijagrāha hanūmantaṃ mahābalam // 6.064.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ / nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam // 6.064.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi / ājaghānānilasuto vajravegena muṣṭinā // 6.064.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ātmānaṃ mocayitvātha kṣitāv abhyavapadyata / hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ // 6.064.021 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca / utpatya cāsya vegena papātorasi vīryavān // 6.064.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parigṛhya ca bāhubhyāṃ parivṛtya śirodharām / utpāṭayām āsa śiro bhairavaṃ nadato mahat // 6.064.023 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) atha vinadati sādite nikumbhe ; pavanasutena raṇe babhūva yuddham / daśarathasutarākṣasendracamvor ; bhṛśataram āgataroṣayoḥ subhīmam // 6.064.024 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam / rāvaṇaḥ paramāmarṣī prajajvālānalo yathā // 6.065.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ / kharaputraṃ viśālākṣaṃ makarākṣam acodayat // 6.065.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha putra mayājñapto balenābhisamanvitaḥ / rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau // 6.065.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ / bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ // 6.065.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam / nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī // 6.065.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam / ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt // 6.065.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ / syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat // 6.065.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ / sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha // 6.065.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tān rākṣasān sarvān makarākṣo 'bravīd idam / yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ // 6.065.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ rākṣasarājena rāvaṇena mahātmanā / ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau // 6.065.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ / śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ // 6.065.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya śūlanipātaiś ca vānarāṇāṃ mahācamūm / pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ // 6.065.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ / sarve nānāyudhopetā balavantaḥ samāhitāḥ // 6.065.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ / mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ // 6.065.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parivārya mahākāyā mahākāyaṃ kharātmajam / abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām // 6.065.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ / kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt // 6.065.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā / papāta sahasā caiva dhvajas tasya ca rakṣasaḥ // 6.065.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya te rathasaṃyuktā hayā vikramavarjitāḥ / caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ // 6.065.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ / niryāṇe tasya raudrasya makarākṣasya durmateḥ // 6.065.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ / acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau // 6.065.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghanagajamahiṣāṅgatulyavarṇāḥ ; samaramukheṣv asakṛd gadāsibhinnāḥ / aham aham iti yuddhakauśalās te ; rajanicarāḥ paribabhramur nadantaḥ // 6.065.021 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ / āplutya sahasā sarve yoddhukāmā vyavasthitāḥ // 6.066.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam / niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva // 6.066.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ / anyonyaṃ mardayanti sma tadā kapiniśācarāḥ // 6.066.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ / paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ // 6.066.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā / kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ // 6.066.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ / saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ // 6.066.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ / nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ // 6.066.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidravatsu tadā teṣu vānareṣu samantataḥ / rāmas tān vārayām āsa śaravarṣeṇa rākṣasān // 6.066.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ / krodhān alasam āviṣṭo vacanaṃ cedam abravīt // 6.066.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te / tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ // 6.066.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tadā daṇḍakāraṇye pitaraṃ hatavān mama / madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate // 6.066.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dahyante bhṛśam aṅgāni durātman mama rāghava / yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane // 6.066.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha / kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ // 6.066.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ / ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi // 6.066.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahunātra kim uktena śṛṇu rāma vaco mama / paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire // 6.066.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave / abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi // 6.066.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ / abravīt prahasan vākyam uttarottaravādinam // 6.066.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ / triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā // 6.066.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ / bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ // 6.066.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa kharaputro niśācaraḥ / bāṇaughān asṛjat tasmai rāghavāya raṇājire // 6.066.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā / nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ // 6.066.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yuddham abhavat tatra sametyānyonyam ojasā / khara rākṣasaputrasya sūnor daśarathasya ca // 6.066.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīmūtayor ivākāśe śabdo jyātalayos tadā / dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire // 6.066.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ / antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam // 6.066.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viddham anyonyagātreṣu dviguṇaṃ vardhate balam / kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire // 6.066.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe / rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ // 6.066.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā / saṃchannā vasudhā caiva samantān na prakāśate // 6.066.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ / aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ // 6.066.028.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhittvā śarai rathaṃ rāmo rathāśvān samapātayat // 6.066.028.2 anuṣṭubh (ardham eva: pathyā) viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ / atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā // 6.066.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham // 6.066.029.2 anuṣṭubh (ardham eva: pathyā) vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ / sa krodhāt prāhiṇot tasmai rāghavāya mahāhave // 6.066.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam / bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ // 6.066.031 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ / vyaśīryata mahokleva rāmabāṇārdito bhuvi // 6.066.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā / sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ // 6.066.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ / muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt // 6.066.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ / pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane // 6.066.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe / saṃchinnahṛdayaṃ tatra papāta ca mamāra ca // 6.066.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam / laṅkām eva pradhāvanta rāmabālārditās tadā // 6.066.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśarathanṛpaputrabāṇavegai ; rajanicaraṃ nihataṃ kharātmajaṃ tam / dadṛśur atha ca devatāḥ prahṛṣṭā ; girim iva vajrahataṃ yathā viśīrṇam // 6.066.038 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ / ādideśātha saṃkruddho raṇāyendrajitaṃ sutam // 6.067.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau / adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ // 6.067.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam apratimakarmāṇam indraṃ jayasi saṃyuge / kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge // 6.067.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ / yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit // 6.067.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ / ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ // 6.067.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ / lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā // 6.067.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ / chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ // 6.067.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caruhomasamiddhasya vidhūmasya mahārciṣaḥ / babhūvus tāni liṅgāni vijayaṃ darśayanti ca // 6.067.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ / havis tat pratijagrāha pāvakaḥ svayam utthitaḥ // 6.067.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hutvāgniṃ tarpayitvātha devadānavarākṣasān / āruroha rathaśreṣṭham antardhānagataṃ śubham // 6.067.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ / āropitamahācāpaḥ śuśubhe syandanottame // 6.067.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jājvalyamāno vapuṣā tapanīyaparicchadaḥ / śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ // 6.067.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ / babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ // 6.067.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena cādityakalpena brahmāstreṇa ca pālitaḥ / sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ // 6.067.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhiniryāya nagarād indrajit samitiṃjayaḥ / hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt // 6.067.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) adya hatvāhave yau tau mithyā pravrajitau vane / jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam // 6.067.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam / kariṣye paramāṃ prītim ity uktvāntaradhīyata // 6.067.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpapātātha saṃkruddho daśagrīveṇa coditaḥ / tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe // 6.067.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa mahāvīryau nāgau triśirasāv iva / sṛjantāv iṣujālāni vīrau vānaramadhyagau // 6.067.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam / saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān // 6.067.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau / acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ // 6.067.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tasya śaravegena parītau rāmalakṣmaṇau / dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ // 6.067.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pracchādayantau gaganaṃ śarajālair mahābalau / tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ // 6.067.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ / diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ // 6.067.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva jyātalanirghoṣo na ca nemikhurasvanaḥ / śuśruve caratas tasya na ca rūpaṃ prakāśate // 6.067.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghanāndhakāre timire śaravarṣam ivādbhutam / sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ // 6.067.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam / vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ // 6.067.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau hanyamānau nārācair dhārābhir iva parvatau / hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān // 6.067.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ / nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ // 6.067.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atimātraṃ śaraugheṇa pīḍyamānau narottamau / tān iṣūn patato bhallair anekair nicakartatuḥ // 6.067.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yato hi dadṛśāte tau śarān nipatitāñ śitān / tatas tato dāśarathī sasṛjāte 'stram uttamam // 6.067.031 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan / vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ // 6.067.032 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ / babhūvatur dāśarathī puṣpitāv iva kiṃśukau // 6.067.033 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān / na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave // 6.067.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena viddhāś ca harayo nihatāś ca gatāsavaḥ / babhūvuḥ śataśas tatra patitā dharaṇītale // 6.067.035 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt / brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām // 6.067.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam / naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi // 6.067.037 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam / palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi // 6.067.038 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala / ādekṣyāvo mahāvegān astrān āśīviṣopamān // 6.067.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt / rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ // 6.067.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady eṣa bhūmiṃ viśate divaṃ vā ; rasātalaṃ vāpi nabhastalaṃ vā / evaṃ nigūḍho 'pi mamāstradagdhaḥ ; patiṣyate bhūmitale gatāsuḥ // 6.067.041 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity evam uktvā vacanaṃ mahātmā ; raghupravīraḥ plavagarṣabhair vṛtaḥ / vadhāya raudrasya nṛśaṃsakarmaṇas ; tadā mahātmā tvaritaṃ nirīkṣate // 6.067.042 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) vijñāya tu manas tasya rāghavasya mahātmanaḥ / saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ // 6.068.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām / krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ // 6.068.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ / indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ // 6.068.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau / raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā // 6.068.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā / balena mahatāvṛtya tasyā vadham arocayat // 6.068.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ / hantuṃ sītāṃ vyavasito vānarābhimukho yayau // 6.068.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ / utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ // 6.068.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ / pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam // 6.068.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa hatānandāṃ sītām indrajito rathe / ekaveṇīdharāṃ dīnām upavāsakṛśānanām // 6.068.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parikliṣṭaikavasanām amṛjāṃ rāghavapriyām / rajomalābhyām āliptaiḥ sarvagātrair varastriyam // 6.068.010 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca / bāṣpaparyākulamukho hanūmān vyathito 'bhavat // 6.068.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām / dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām // 6.068.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ samarthitam asyeti cintayan sa mahākapiḥ / saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim // 6.068.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ / kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat // 6.068.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ / krośantīṃ rāma rāmeti māyayā yojitāṃ rathe // 6.068.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ / duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ // 6.068.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam // 6.068.016.2 anuṣṭubh (ardham eva: pathyā) durātmann ātmanāśāya keśapakṣe parāmṛśaḥ / brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ // 6.068.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī // 6.068.017.2 anuṣṭubh (ardham eva: pathyā) nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama / anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa // 6.068.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī / kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi // 6.068.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana / vadhārhakarmaṇānena mama hastagato hy asi // 6.068.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ / iha jīvitam utsṛjya pretya tān pratilapsyase // 6.068.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ / abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati // 6.068.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām / rakṣasāṃ bhīmavegānām anīkena nyavārayat // 6.068.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm / hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha // 6.068.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ / tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ // 6.068.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara / sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam // 6.068.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama / pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat // 6.068.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ / śitadhāreṇa khaḍgena nijaghānendrajit svayam // 6.068.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yajñopavītamārgeṇa chinnā tena tapasvinī / sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā // 6.068.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām indrajitstriyaṃ hatvā hanūmantam uvāca ha / mayā rāmasya paśyemāṃ kopena ca niṣūditām // 6.068.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ khaḍgena mahatā hatvā tām indrajit svayam / hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam // 6.068.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ / vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu // 6.068.032 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tathā tu sītāṃ vinihatya durmatiḥ ; prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ / taṃ hṛṣṭarūpaṃ samudīkṣya vānarā ; viṣaṇṇarūpāḥ samabhipradudruvuḥ // 6.068.033 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam / vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ // 6.069.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ / viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak // 6.069.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ / tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam // 6.069.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave / śūrair abhijanopetair ayuktaṃ hi nivartitum // 6.069.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā / śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ // 6.069.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhipetuś ca garjanto rākṣasān vānararṣabhāḥ / parivārya hanūmantam anvayuś ca mahāhave // 6.069.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ / hutāśana ivārciṣmān adahac chatruvāhinīm // 6.069.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ / vṛto vānarasainyena kālāntakayamopamaḥ // 6.069.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ / hanūmān rāvaṇi rathe mahatīṃ pātayac chilām // 6.069.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā / vidheyāśva samāyuktaḥ sudūram apavāhitaḥ // 6.069.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tam indrajitam aprāpya rathathaṃ sahasārathim / viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā // 6.069.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ / tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ // 6.069.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ / cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ // 6.069.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarair tair mahāvīryair ghorarūpā niśācarāḥ / vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau // 6.069.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasainyam abhivīkṣyātha vānarārditam indrajit / pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau // 6.069.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ / jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ // 6.069.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ / te cāpy anucarāṃs tasya vānarā jaghnur āhave // 6.069.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ / hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām // 6.069.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nivārya parānīkam abravīt tān vanaukasaḥ / hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam // 6.069.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ / yannimittaṃ hi yudhyāmo hatā sā janakātmajā // 6.069.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca / tau yat pratividhāsyete tat kariṣyāmahe vayam // 6.069.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā vānaraśreṣṭho vārayan sarvavānarān / śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata // 6.069.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ / nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit // 6.069.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā / hūyamānaḥ prajajvāla homaśoṇitabhuk tadā // 6.069.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ / saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ // 6.069.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) athendrajid rākṣasabhūtaye tu ; juhāva havyaṃ vidhinā vidhānavat / dṛṣṭvā vyatiṣṭhanta ca rākṣasās te ; mahāsamūheṣu nayānayajñāḥ // 6.069.026 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām / śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha // 6.070.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram / śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ // 6.070.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ / kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ // 6.070.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ / āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ // 6.070.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi / vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam // 6.070.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam / nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata // 6.070.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ / śīghram āgamya rāmāya duḥkhito vākyam abravīt // 6.070.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ / jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ // 6.070.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama / tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ // 6.070.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ / nipapāta tadā bhūmau chinnamūla iva drumaḥ // 6.070.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam / abhipetuḥ samutpatya sarvataḥ kapisattamāḥ // 6.070.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ / pradahantam asahyaṃ ca sahasāgnim ivotthitam // 6.070.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ / uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam // 6.070.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam / anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ // 6.070.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam / yathāsti na tathā dharmas tena nāstīti me matiḥ // 6.070.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham / nāyam arthas tathā yuktas tvadvidho na vipadyate // 6.070.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet / bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt // 6.070.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi / dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ // 6.070.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dharmeṇa yujyeran nādharmarucayo janāḥ / dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet // 6.070.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ / kliśyante dharmaśīlāś ca tasmād etau nirarthakau // 6.070.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhyante pāpakarmāṇo yady adharmeṇa rāghava / vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati // 6.070.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā vihitenāyaṃ hanyate hanti vā param / vidhir ālipyate tena na sa pāpena karmaṇā // 6.070.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭapratikāreṇa avyaktenāsatā satā / kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana // 6.070.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana / tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate // 6.070.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate / durbalo hṛtamaryādo na sevya iti me matiḥ // 6.070.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balasya yadi ced dharmo guṇabhūtaḥ parākrame / dharmam utsṛjya vartasva yathā dharme tathā bale // 6.070.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha cet satyavacanaṃ dharmaḥ kila paraṃtapa / anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā // 6.070.027 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) yadi dharmo bhaved bhūta adharmo vā paraṃtapa / na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ // 6.070.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharmasaṃśrito dharmo vināśayati rāghava / sarvam etad yathākāmaṃ kākutstha kurute naraḥ // 6.070.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava / dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā // 6.070.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ / kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // 6.070.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthena hi viyuktasya puruṣasyālpatejasaḥ / vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // 6.070.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ / pāpam ārabhate kartuṃ tathā doṣaḥ pravartate // 6.070.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ / yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ // 6.070.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān / yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ // 6.070.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasyaite parityāge doṣāḥ pravyāhṛtā mayā / rājyam utsṛjatā vīra yena buddhis tvayā kṛtā // 6.070.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam / adhanenārthakāmena nārthaḥ śakyo vicinvatā // 6.070.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ / arthād etāni sarvāṇi pravartante narādhipa // 6.070.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām / te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ // 6.070.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayi pravrajite vīra guroś ca vacane sthite / rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava // 6.070.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad adya vipulaṃ vīra duḥkham indrajitā kṛtam / karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava // 6.070.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam anagha tavoditaḥ priyārthaṃ ; janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ / sahayagajarathāṃ sarākṣasendrāṃ ; bhṛśam iṣubhir vinipātayāmi laṅkām // 6.070.042 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale / nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ // 6.071.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ / nīlāñjanacayākārair mātaṃgair iva yūthapaḥ // 6.071.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ / vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān // 6.071.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāghavaṃ ca mahātmānam ikṣvākukulanandanam / dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam // 6.071.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ / antarduḥkhena dīnātmā kim etad iti so 'bravīt // 6.071.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān / uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ // 6.071.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatām indrajitā sītām iha śrutvaiva rāghavaḥ / hanūmad vacanāt saumya tato moham upāgataḥ // 6.071.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ / puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt // 6.071.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā / tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam // 6.071.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ / sītāṃ prati mahābāho na ca ghātaṃ kariṣyati // 6.071.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yācyamānaḥ subahuśo mayā hitacikīrṣuṇā / vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ // 6.071.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) naiva sāmnā na bhedena na dānena kuto yudhā / sā draṣṭum api śakyeta naiva cānyena kena cit // 6.071.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ / caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati // 6.071.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hutavān upayāto hi devair api savāsavaiḥ / durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ // 6.071.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena mohayatā nūnam eṣā māyā prayojitā / vighnam anvicchatā tāta vānarāṇāṃ parākrame // 6.071.015.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sasainyās tatra gacchāmo yāvat tan na samāpyate // 6.071.015.2 anuṣṭubh (ardham eva: pathyā) tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam / sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam // 6.071.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ / lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ // 6.071.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ / tyājayiṣyati tat karma tato vadhyo bhaviṣyati // 6.071.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ / patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam // 6.071.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam / rākṣasasya vināśāya vajraṃ vajradharo yathā // 6.071.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manujavara na kālaviprakarṣo ; ripunidhanaṃ prati yat kṣamo 'dya kartum / tvam atisṛja ripor vadhāya bāṇīm ; asurapuronmathane yathā mahendraḥ // 6.071.021 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 samāptakarmā hi sa rākṣasendro ; bhavaty adṛśyaḥ samare surāsuraiḥ / yuyutsatā tena samāptakarmaṇā ; bhavet surāṇām api saṃśayo mahān // 6.071.022 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ / nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā // 6.072.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ / vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau // 6.072.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa / bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam // 6.072.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ / yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ // 6.072.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathājñaptaṃ mahābāho tvayā gulmaniveśanam / tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram // 6.072.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāny anīkāni sarvāṇi vibhaktāni samantataḥ / vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ // 6.072.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ / tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam // 6.072.007 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam / tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī // 6.072.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām / prāptavyā yadi te sītā hantavyaś vca niśācarāḥ // 6.072.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ / sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ // 6.072.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave // 6.072.010.2 anuṣṭubh (ardham eva: ma-vipulā) dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ / śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ // 6.072.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vīreṇa tapasā varadānāt svayambhutaḥ / astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ // 6.072.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ / tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ // 6.072.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ // 6.072.013.2 anuṣṭubh (ardham eva: pathyā) vadhāyendrajito rāma taṃ diśasva mahābalam / hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam // 6.072.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt / jānāmi tasya raudrasya māyāṃ satyaparākrama // 6.072.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi brahmāstravit prājño mahāmāyo mahābalaḥ / karoty asaṃjñān saṃgrāme devān savaruṇān api // 6.072.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasyāntarikṣe carato rathasthasya mahāyaśaḥ / na gatir jñāyate vīrasūryasyevābhrasaṃplave // 6.072.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ / lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt // 6.072.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ / hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa // 6.072.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ / jahi taṃ rākṣasasutaṃ māyābalaviśāradam // 6.072.020 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ / abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati // 6.072.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ / jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ // 6.072.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk / rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt // 6.072.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim / laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva // 6.072.024 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ / vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ // 6.072.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ / sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau // 6.072.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam / nikumbhilām abhiyayau caityaṃ rāvaṇipālitam // 6.072.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vibhīṣaṇena sahito rājaputraḥ pratāpavān / kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau // 6.072.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ / vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt // 6.072.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahatā harisainyena savegam abhisaṃvṛtaḥ / ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam // 6.072.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ / rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam // 6.072.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama / tasthau brahmavidhānena vijetuṃ raghunandanaḥ // 6.072.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vividham amalaśastrabhāsvaraṃ tad ; dhvajagahanaṃ vipulaṃ mahārathaiś ca / pratibhayatamam aprameyavegaṃ ; timiram iva dviṣatāṃ balaṃ viveśa // 6.072.033 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ / pareṣām ahitaṃ vākyam arthasādhakam abravīt // 6.073.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyānīkasya mahato bhedane yatalakṣmaṇa / rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati // 6.073.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tvam indrāśaniprakhyaiḥ śarair avakiran parān / abhidravāśu yāvad vai naitat karma samāpyate // 6.073.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jahi vīradurātmānaṃ māyāparam adhārmikam / rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham // 6.073.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ / vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati // 6.073.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ / abhyadhāvanta sahitās tad anīkam avasthitam // 6.073.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ / udyataiḥ samavartanta kapisainyajighāṃsavaḥ // 6.073.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām / śabdena mahatā laṅkāṃ nādayan vai samantataḥ // 6.073.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ / udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam // 6.073.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rākṣasā vānareṣu vikṛtānanabāhavaḥ / niveśayantaḥ śastrāṇi cakrus te sumahad bhayam // 6.073.010 anuṣṭubh (1,2: ra-vipulā, 3,4: ma-vipulā) tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ / abhijaghnur nijaghnuś ca samare rākṣasarṣabhān // 6.073.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ / rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata // 6.073.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam / udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite // 6.073.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ / āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ // 6.073.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ / raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ // 6.073.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam / rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām // 6.073.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin kāle tu hanumān udyamya sudurāsadam / dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ // 6.073.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan / cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ // 6.073.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam / rākṣasānāṃ sahasrāṇi hanūmantam avākiran // 6.073.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ / śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ // 6.073.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ / śataśaś ca śataghnībhir āyasair api mudgaraiḥ // 6.073.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ / muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ // 6.073.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhijaghnuḥ samāsādya samantāt parvatopamam / teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat // 6.073.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa kapiśreṣṭham acalopamam indrajit / sūdayānam amitraghnam amitrān pavanātmajam // 6.073.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ / kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ // 6.073.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ sārathis tena yayau yatra sa mārutiḥ / vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe // 6.073.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān / abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ // 6.073.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ / roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha // 6.073.028 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yudhyasva yadi śūro 'si rāvaṇātmaja durmate / vāyuputraṃ samāsādya na jīvan pratiyāsyasi // 6.073.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave / vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ // 6.073.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam / rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ // 6.073.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ / sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati // 6.073.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ / jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi // 6.073.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktas tu tadā mahātmā ; vibhīṣaṇenārivibhīṣaṇena / dadarśa taṃ parvatasaṃnikāśaṃ ; rathasthitaṃ bhīmabalaṃ durāsadam // 6.073.034 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ / dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ // 6.074.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidūraṃ tato gatvā praviśya ca mahad vanam / darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ // 6.074.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam / tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat // 6.074.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ / upahṛtya tataḥ paścāt saṃgrāmam abhivartate // 6.074.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ / nihanti samare śatrūn badhnāti ca śarottamaiḥ // 6.074.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam / vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim // 6.074.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tathety uktvā mahātejāḥ saumitrir mitranandanaḥ / babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ // 6.074.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rathenāgnivarṇena balavān rāvaṇātmajaḥ / indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata // 6.074.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca mahātejāḥ paulastyam aparājitam / samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me // 6.074.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) evam ukto mahātejā manasvī rāvaṇātmajaḥ / abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam // 6.074.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama / kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa // 6.074.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na jñātitvaṃ na sauhārdaṃ na jātis tava durmate / pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa // 6.074.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ / yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ // 6.074.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitac chithilayā buddhyā tvaṃ vetsi mahad antaram / kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ // 6.074.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇavān vā parajanaḥ svajano nirguṇo 'pi vā / nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ // 6.074.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) niranukrośatā ceyaṃ yādṛśī te niśācara / svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja // 6.074.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ / ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase // 6.074.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt / kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām // 6.074.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ // 6.074.018.2 anuṣṭubh (ardham eva: pathyā) na rame dāruṇenāhaṃ na cādharmeṇa vai rame / bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate // 6.074.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasvānāṃ ca haraṇaṃ paradārābhimarśanam / suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ // 6.074.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ / abhimānaś ca kopaś ca vairitvaṃ pratikūlatā // 6.074.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ / guṇān pracchādayām āsuḥ parvatān iva toyadāḥ // 6.074.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣair etaiḥ parityakto mayā bhrātā pitā tava / neyam asti purī laṅkā na ca tvaṃ na ca te pitā // 6.074.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atimānī ca bālaś ca durvinītaś ca rākṣasa / baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi // 6.074.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi / praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama // 6.074.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā / yudhyasva naradevena lakṣmaṇena raṇe saha // 6.074.026.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye // 6.074.026.2 anuṣṭubh (ardham eva: pathyā) nidarśayasvātmabalaṃ samudyataṃ ; kuruṣva sarvāyudhasāyakavyayam / na lakṣmaṇasyaitya hi bāṇagocaraṃ ; tvam adya jīvan sabalo gamiṣyasi // 6.074.027 vaṃśastha [12: jtjr] vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ / abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha // 6.075.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyatāyudhanistriṃśo rathe tu samalaṃkṛte / kālāśvayukte mahati sthitaḥ kālāntakopamaḥ // 6.075.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham / dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān // 6.075.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam / tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam // 6.075.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam / muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge // 6.075.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ / vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ // 6.075.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ / adya vo gamayiṣyāmi sarvān eva yamakṣayam // 6.075.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi / jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ // 6.075.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā / abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt // 6.075.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā / kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān // 6.075.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvam arthasya hīnārtho duravāpasya kena cit / vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate // 6.075.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antardhānagatenājau yas tvayācaritas tadā / taskarācarito mārgo naiṣa vīraniṣevitaḥ // 6.075.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa / darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase // 6.075.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ / sasarje niśitān bāṇān indrajit samijiṃjaya // 6.075.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ / saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ // 6.075.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarair atimahāvegair vegavān rāvaṇātmajaḥ / saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam // 6.075.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ / śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ // 6.075.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca / vinadya sumahānādam idaṃ vacanam abravīt // 6.075.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ / ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ // 6.075.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa / gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā // 6.075.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ / bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam // 6.075.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśastakavacaṃ bhūmau vyapaviddhaśarāsanam / hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā // 6.075.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam / hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha // 6.075.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) akṛtvā katthase karma kimartham iha rākṣasa / kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam // 6.075.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan / avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana // 6.075.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā pañcanārācān ākarṇāpūritāñ śarān / nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi // 6.075.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śarair āhatas tena saroṣo rāvaṇātmajaḥ / suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam // 6.075.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa babhūva mahābhīmo nararākṣasasiṃhayoḥ / vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ // 6.075.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhau hi balasaṃpannāv ubhau vikramaśālinau / ubhāv api suvikrāntau sarvaśastrāstrakovidau // 6.075.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhau paramadurjeyāv atulyabalatejasau / yuyudhāte mahāvīrau grahāv iva nabho gatau // 6.075.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau / yuyudhāte mahātmānau tadā kesariṇāv iva // 6.075.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bahūn avasṛjantau hi mārgaṇaughān avasthitau / nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām // 6.075.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) susaṃprahṛṣṭau nararākṣasottamau ; jayaiṣiṇau mārgaṇacāpadhāriṇau / parasparaṃ tau pravavarṣatur bhṛśaṃ ; śaraughavarṣeṇa balāhakāv iva // 6.075.033 vaṃśastha [12: jtjr] tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ / sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan // 6.076.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ / vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata // 6.076.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam / saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ // 6.076.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittāny anupaśyāmi yāny asmin rāvaṇātmaje / tvara tena mahābāho bhagna eṣa na saṃśayaḥ // 6.076.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān / mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān // 6.076.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ / muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ // 6.076.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ / dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam // 6.076.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ / abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ // 6.076.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ na smarasi tad yuddhe prathame matparākramam / nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase // 6.076.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ / śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau // 6.076.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam / gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi // 6.076.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi te prathame yuddhe na dṛṣṭo matparākramaḥ / adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ // 6.076.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam / daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ // 6.076.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śaraśatenaiva suprayuktena vīryavān / krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam // 6.076.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā / acintayitvā prahasan naitat kiṃ cid iti bruvan // 6.076.015 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ / abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi // 6.076.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivaṃ raṇagataḥ śūrāḥ praharanti niśācara / laghavaś cālpavīryāś ca sukhā hīme śarās tava // 6.076.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ / ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat // 6.076.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam / vyaśīryata rathopasthe tārājālam ivāmbarāt // 6.076.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ / indrajit samare śūraḥ prarūḍha iva sānumān // 6.076.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi / śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau // 6.076.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ / śarān uccāvacākārān antarikṣe babandhatuḥ // 6.076.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca / ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau // 6.076.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ / sughorayor niṣṭanator gagane meghayor iva // 6.076.024 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi / asṛgdigdhā viniṣpetur viviśur dharaṇītalam // 6.076.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire / babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ // 6.076.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ / agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ // 6.076.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ / sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau // 6.076.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ / indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau // 6.076.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam / anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām // 6.076.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau / śuśubhāte mahāvīrau virūḍhāv iva parvatau // 6.076.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam / babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ // 6.076.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor atha mahān kālo vyatīyād yudhyamānayoḥ / na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ // 6.076.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha samarapariśramaṃ nihantuṃ ; samaramukheṣv ajitasya lakṣmaṇasya / priyahitam upapādayan mahaujāḥ ; samaram upetya vibhīṣaṇo 'vatasthe // 6.076.034 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau / śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani // 6.077.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato visphārayām āsa mahad dhanur avasthitaḥ / utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān // 6.077.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ / rākṣasān dārayām āsur vajrā iva mahāgirīn // 6.077.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ / ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ // 6.077.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ / babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ // 6.077.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān / uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ // 6.077.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ / etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ // 6.077.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin vinihate pāpe rākṣase raṇamūrdhani / rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam // 6.077.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahasto nihato vīro nikumbhaś ca mahābalaḥ / kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ // 6.077.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ / kampanaḥ sattvavantaś ca devāntakanarāntakau // 6.077.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etān nihatyātibalān bahūn rākṣasasattamān / bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu // 6.077.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ / hatāḥ sarve samāgamya rākṣasā baladarpitāḥ // 6.077.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama / ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam // 6.077.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate / tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati // 6.077.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān // 6.077.014.2 upajāti pratiṣṭhā: ajñātam [4: jg], ajñātam [4: rl], kanyā [4: mg] atha vā kanyā [4: mg] (? 2 eva pādāḥ yuktāḥ) iti tenātiyaśasā rākṣasenābhicoditāḥ / vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ // 6.077.015 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ / mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ // 6.077.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ / aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān // 6.077.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ / parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ // 6.077.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ / jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm // 6.077.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām / devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ // 6.077.020 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt / rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ // 6.077.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi / lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata // 6.077.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau / śaraughān abhivarṣantau jaghnatus tau parasparam // 6.077.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhīkṣṇam antardadhatuḥ śarajālair mahābalau / candrādityāv ivoṣṇānte yathā meghais tarasvinau // 6.077.024 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ / na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ // 6.077.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam / adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt // 6.077.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ / antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire // 6.077.027.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat // 6.077.027.2 anuṣṭubh (ardham eva: pathyā) na tadānīiṃ vavau vāyur na jajvāla ca pāvakaḥ / svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ // 6.077.028.1 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ // 6.077.028.2 anuṣṭubh (ardham eva: pathyā) atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān / śaraiś caturbhiḥ saumitrir vivyādha caturo hayān // 6.077.029 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato 'pareṇa bhallena sūtasya vicariṣyataḥ / lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat // 6.077.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ / prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha // 6.077.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ / tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan // 6.077.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pramāthī śarabho rabhaso gandhamādanaḥ / amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ // 6.077.033 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ / caturṣu sumahāvīryā nipetur bhīmavikramāḥ // 6.077.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ / mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata // 6.077.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te nihatya hayāṃs tasya pramathya ca mahāratham / punar utpatya vegena tasthur lakṣmaṇapārśvataḥ // 6.077.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hatāśvād avaplutya rathān mathitasāratheḥ / śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ // 6.077.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mahendrapratimaṃh sa lakṣmaṇaḥ ; padātinaṃ taṃ niśitaiḥ śarottamaiḥ / sṛjantam ādau niśitāñ śarottamān ; bhṛśaṃ tadā bāṇagaṇair nyavārayat // 6.077.038 vaṃśastha [12: jtjr] sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ / indrajit paramakruddhaḥ saṃprajajvāla tejasā // 6.078.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam / vijayenābhiniṣkrāntau vane gajavṛṣāv iva // 6.078.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ / bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ // 6.078.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ / vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ // 6.078.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muktam indrajitā tat tu śaravarṣam ariṃdamaḥ / avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam // 6.078.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ / lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit // 6.078.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan // 6.078.006.2 anuṣṭubh (ardham eva: pathyā) taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ / raṇāgre samaraślāghī triśṛṅga iva parvataḥ // 6.078.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe / tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ // 6.078.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇendrajitau vīrau mahābalaśarāsanau / anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau // 6.078.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau parasparam abhyetya sarvagātreṣu dhanvinau / ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye // 6.078.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ / vajrasparśasamān pañca sasarjorasi mārgaṇān // 6.078.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ / babhūvur lohitādigdhā rakṭā iva mahoragāḥ // 6.078.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa pitṛvyasya saṃkruddha indrajic charam ādade / uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ // 6.078.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam / lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ // 6.078.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kubereṇa svayaṃ svapne yad dattam amitātmanā / durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ // 6.078.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau / vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā // 6.078.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau / mukhena mukham āhatya saṃnipetatur ojasā // 6.078.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca / saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ // 6.078.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani / vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau // 6.078.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade / raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ // 6.078.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam / gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan // 6.078.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhairavābhirute bhīme yuddhe vānararākṣasām / bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau // 6.078.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ / śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe // 6.078.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ / hutāśanasamasparśaṃ rāvaṇātmajadāruṇam // 6.078.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam / suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram // 6.078.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham / āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam // 6.078.026 anuṣṭubh (1,2: bha-vipulā (ma-gaṇa-pūrvikā!), 3,4: pathyā) yena śakro mahātejā dānavān ajayat prabhuḥ / purā devāsure yuddhe vīryavān harivāhanaḥ // 6.078.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam / śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe // 6.078.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam / sajyam āyamya durdharśaḥ kālo lokakṣaye yathā // 6.078.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt / lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ // 6.078.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi / pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim // 6.078.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam / lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati // 6.078.032.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā // 6.078.032.2 anuṣṭubh (ardham eva: pathyā) tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam / pramathyendrajitaḥ kāyāt papāta dharaṇītale // 6.078.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat / tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam // 6.078.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ / kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ // 6.078.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ / hṛṣyanto nihate tasmin devā vṛtravadhe yathā // 6.078.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām / abhijajñe ca saṃnādo gandharvāpsarasām api // 6.078.037 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) patitaṃ samabhijñāya rākṣasī sā mahācamūḥ / vadhyamānā diśo bheje haribhir jitakāśibhiḥ // 6.078.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ / laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ // 6.078.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ / tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān // 6.078.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ / samudre patitāḥ ke cit ke cit parvatam āśritāḥ // 6.078.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau / rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata // 6.078.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ / tathā tasmin nipatite rākṣasās te gatā diśaḥ // 6.078.043 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ / sa babhūva mahātejā vyapāsta gatajīvitaḥ // 6.078.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān / babhūva lokaḥ patite rākṣasendrasute tadā // 6.078.045 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ / jagāma nihate tasmin rākṣase pāpakarmaṇi // 6.078.046 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ / ājagmuḥ patite tasmin sarvalokabhayāvahe // 6.078.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuś ca sahitāḥ sarve devagandharvadānavāḥ / vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti // 6.078.048 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ / tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam // 6.078.049 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ / vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam // 6.078.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ / labdhalakṣā raghusutaṃ parivāryopatasthire // 6.078.051 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ / lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā // 6.078.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ / cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ // 6.078.053 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tad asukaram athābhivīkṣya hṛṣṭāḥ ; priyasuhṛdo yudhi lakṣmaṇasya karma / paramam upalabhan manaḥpraharṣaṃ ; vinihatam indraripuṃ niśamya devāḥ // 6.078.054 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ / babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave // 6.079.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān / saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ // 6.079.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau / vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ // 6.079.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmam abhikramya saumitrir abhivādya ca / tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā // 6.079.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ācacakṣe tadā vīro ghoram indrajito vadham // 6.079.004.2 anuṣṭubh (ardham eva: pathyā) rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā / nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ // 6.079.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaveśya tam utsaṅge pariṣvajyāvapīḍitam / mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran // 6.079.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ // 6.079.006.2 anuṣṭubh (ardham eva: pathyā) kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā / niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ // 6.079.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balavyūhena mahatā śrutvā putraṃ nipātitam // 6.079.007.2 anuṣṭubh (ardham eva: na-vipulā) taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam / balenāvṛtya mahatā nihaniṣyāmi durjayam // 6.079.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me / na duṣprāpā hate tv adya śakrajetari cāhave // 6.079.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ / rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt // 6.079.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ / yathā bhavati susvasthas tathā tvaṃ samupācara // 6.079.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ // 6.079.011.2 anuṣṭubh (ardham eva: pathyā) kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām / ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā // 6.079.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā // 6.079.012.2 anuṣṭubh (ardham eva: pathyā) evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ / lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham // 6.079.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya gandham āghrāya viśalyaḥ samapadyata / tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca // 6.079.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā / sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot // 6.079.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ / saumitrir muditas tatra kṣaṇena vigatajvaraḥ // 6.079.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva rāmaḥ plavagādhipas tadā ; vibhīṣaṇaś carkṣapatiś ca jāmbavān / avekṣya saumitrim arogam utthitaṃ ; mudā sasainyaḥ suciraṃ jaharṣire // 6.079.017 vaṃśastha [12: jtjr] apūjayat karma sa lakṣmaṇasya ; suduṣkaraṃ dāśarathir mahātmā / hṛṣṭā babhūvur yudhi yūthapendrā ; niśamya taṃ śakrajitaṃ nipātitam // 6.079.018 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam / ācacakṣur abhijñāya daśagrīvāya savyathāḥ // 6.080.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ / vibhīṣaṇasahāyena miṣatāṃ no mahādyute // 6.080.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ / lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit // 6.080.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam / ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat // 6.080.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ / putraśokārdito dīno vilalāpākulendriyaḥ // 6.080.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā rākṣasacamūmukhya mama vatsa mahāratha / jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ // 6.080.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api / mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe // 6.080.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya vaivasvato rājā bhūyo bahumato mama / yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā // 6.080.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api / yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati // 6.080.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya devagaṇāḥ sarve lokapālās tatharṣayaḥ / hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ // 6.080.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā / ekenendrajitā hīnā śūṇyeva pratibhāti me // 6.080.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam / kareṇusaṃghasya yathā ninādaṃ girigahvare // 6.080.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa / mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ // 6.080.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama nāma tvayā vīra gatasya yamasādanam / pretakāryāṇi kāryāṇi viparīte hi vartase // 6.080.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe / mama śalyam anuddhṛtya kva gato 'si vihāya naḥ // 6.080.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam / āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ // 6.080.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam / babhūva rūpaṃ rudrasya kruddhasyeva durāsadam // 6.080.017 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ / dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ // 6.080.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dantān vidaśatas tasya śrūyate daśanasvanaḥ / yantrasyāveṣṭyamānasya mahato dānavair iva // 6.080.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata / tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire // 6.080.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam antakam iva kruddhaṃ carācaracikhādiṣum / vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ // 6.080.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ / abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave // 6.080.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ / teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ // 6.080.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ / nāsurebhyo na devebhyo bhayaṃ mama kadā cana // 6.080.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kavacaṃ brahmadattaṃ me yad ādityasamaprabham / devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ // 6.080.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena mām adya saṃyuktaṃ rathastham iha saṃyuge / pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ // 6.080.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tadābhiprasannena saśaraṃ kārmukaṃ mahat / devāsuravimardeṣu mama dattaṃ svayambhuvā // 6.080.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat / rāmalakṣmaṇayor eva vadhāya paramāhave // 6.080.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ / samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata // 6.080.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān / dīno dīnasvarān sarvāṃs tān uvāca niśācarān // 6.080.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyayā mama vatsena vañcanārthaṃ vanaukasām / kiṃ cid eva hataṃ tatra sīteyam iti darśitam // 6.080.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ / vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām // 6.080.032.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā sacivān khaḍgam āśu parāmṛśat // 6.080.032.2 anuṣṭubh (ardham eva: bha-vipulā) uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ / niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ // 6.080.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ / saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī // 6.080.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ / ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ // 6.080.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ / lokapālā hi catvāraḥ kruddhenānena nirjitāḥ // 6.080.036.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ // 6.080.036.2 anuṣṭubh (ardham eva: pathyā) teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām / abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ // 6.080.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ / abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva // 6.080.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maithilī rakṣyamāṇā tu rākṣasībhir aninditā / dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam // 6.080.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā / nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam // 6.080.040 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yathāyaṃ mām abhikruddhaḥ samabhidravati svayam / vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ // 6.080.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuśaś codayām āsa bhartāraṃ mām anuvratām / bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā // 6.080.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ / krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ // 6.080.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau / mannimittam anāryeṇa samare 'dya nipātitau // 6.080.044.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ // 6.080.044.2 anuṣṭubh (ardham eva: pathyā) hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā / yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā // 6.080.045.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nādyaivam anuśoceyaṃ bhartur aṅkagatā satī // 6.080.045.2 anuṣṭubh (ardham eva: pathyā) manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati / ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi // 6.080.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ / dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati // 6.080.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirāśā nihate putre dattvā śrāddham acetanā / agnim ārokṣyate nūnam apo vāpi pravekṣyati // 6.080.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām / yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate // 6.080.049 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm / rohiṇīm iva candreṇa vinā grahavaśaṃ gatām // 6.080.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram / nivāryamāṇaṃ sacivair idaṃ vacanam abravīt // 6.080.051 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja / hantum icchasi vaidehīṃ krodhād dharmam apāsya hi // 6.080.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) veda vidyāvrata snātaḥ svadharmanirataḥ sadā / striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara // 6.080.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva / tvam eva tu sahāsmābhī rāghave krodham utsṛja // 6.080.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm / kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ // 6.080.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ / hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm // 6.080.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tad durātmā suhṛdā niveditaṃ ; vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ / gṛhaṃ jagāmātha tataś ca vīryavān ; punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ // 6.080.057 vaṃśastha [12: jtjr] sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ / niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan // 6.081.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā sarvān balamukhyān mahābalaḥ / rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ // 6.081.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ / niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ // 6.081.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ekaṃ rāmaṃ parikṣipya samare hantum arhatha / prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ // 6.081.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vāhaṃ śarair tīṣkṇair bhinnagātraṃ mahāraṇe / bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ // 6.081.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ / niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ // 6.081.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati / rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata // 6.081.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / anyonyaṃ samare jaghnus tadā vānararākṣasāḥ // 6.081.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ / śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ // 6.081.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) dhvajavarmarathān aśvān nānāpraharaṇāni ca / āplutyāplutya samare vānarendrā babhañjire // 6.081.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ / rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan // 6.081.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ / abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā // 6.081.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ // 6.081.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ / śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam // 6.081.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmo mahātejā dhanur ādāya vīryavān / praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha // 6.081.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare / nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā // 6.081.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ / raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca // 6.081.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān / dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā // 6.081.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam / balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam // 6.081.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) praharantaṃ śarīreṣu na te paśyanti rābhavam / indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ // 6.081.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa hanti gajānīkam eṣa hanti mahārathān / eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha // 6.081.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe / anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te // 6.081.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na te dadṛśire rāmaṃ dahantam arivāhinīm / mohitāḥ paramāstreṇa gāndharveṇa mahātmanā // 6.081.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu rāma sahasrāṇi raṇe paśyanti rākṣasāḥ / punaḥ paśyanti kākutstham ekam eva mahāhave // 6.081.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ / alātacakrapratimāṃ dadṛśus te na rāghavam // 6.081.025 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śarīranābhisattvārciḥ śarāraṃ nemikārmukam / jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham // 6.081.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān / dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ // 6.081.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām / aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām // 6.081.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśasahasrāṇi sārohāṇāṃ ca vājinām / pūrṇe śatasahasre dve rākṣasānāṃ padātinām // 6.081.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divasasyāṣṭame bhāge śarair agniśikhopamaiḥ / hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām // 6.081.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ / abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ // 6.081.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) hatair gajapadāty aśvais tad babhūva raṇājiram / ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ // 6.081.032 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / sādhu sādhv iti rāmasya tat karma samapūjayan // 6.081.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram / etad astrabalaṃ divyaṃ mama vā tryambakasya vā // 6.081.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatya tāṃ rākṣasavāhinīṃ tu ; rāmas tadā śakrasamo mahātmā / astreṣu śastreṣu jitaklamaś ca ; saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ // 6.081.035 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām / rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ // 6.082.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ sahasrāṇi gadāparighayodhinām / kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām // 6.082.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ / rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā // 6.082.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ / rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ // 6.082.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhavā hataputrāś ca krośantyo hatabāndhavāḥ / rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan // 6.082.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī / āsasāda vane rāmaṃ kandarpam iva rūpiṇam // 6.082.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam / taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā // 6.082.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ / sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī // 6.082.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā / akāryam apahāsyaṃ ca sarvalokavigarhitam // 6.082.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca / cakārāpratirūpā sā rāghavasya pradharṣaṇam // 6.082.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat / vadhāya nītā sā sītā daśagrīveṇa rakṣasā // 6.082.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām / baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha // 6.082.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ / hatam ekena rāmeṇa paryāptaṃ tannidarśanam // 6.082.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / nihatāni janasthāne śarair agniśikhopamaiḥ // 6.082.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā / śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam // 6.082.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hato yojanabāhuś ca kabandho rudhirāśanaḥ / krodhārto vinadan so 'tha paryāptaṃ tannidarśanam // 6.082.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaghāna balinaṃ rāmaḥ sahasranayanātmajam / bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam // 6.082.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ / sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam // 6.082.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam / yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate // 6.082.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ / śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet // 6.082.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam / priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate // 6.082.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama putro mama bhrātā mama bhartā raṇe hataḥ / ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule // 6.082.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ / raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ // 6.082.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ / hanti no rāmarūpeṇa yadi vā svayam antakaḥ // 6.082.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatapravīrā rāmeṇa nirāśā jīvite vayam / apaśyantyo bhayasyāntam anāthā vilapāmahe // 6.082.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāmahastād daśagrīvaḥ śūro dattavaro yudhi / idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate // 6.082.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na devā na ca gandharvā na piśācā na rākasāḥ / upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge // 6.082.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe / kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam // 6.082.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahena prītena devadānavarākṣasaiḥ / rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam // 6.082.029 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam / jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca // 6.082.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pīḍyamānās tu balinā varadānena rakṣasā / dīptais tapobhir vibudhāḥ pitāmaham apūjayan // 6.082.031 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) devatānāṃ hitārthāya mahātmā vai pitāmahaḥ / uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ // 6.082.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ / bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam // 6.082.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daivatais tu samāgamya sarvaiś cendrapurogamaiḥ / vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ // 6.082.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prasannas tu mahādevo devān etad vaco 'bravīt / utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā // 6.082.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā / bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān // 6.082.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasyāpanītena durvinītasya durmateḥ / ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ // 6.082.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet / rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye // 6.082.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itīva sarvā rajanīcarastriyaḥ ; parasparaṃ saṃparirabhya bāhubhiḥ / viṣedur ārtātibhayābhipīḍitā ; vinedur uccaiś ca tadā sudāruṇam // 6.082.039 vaṃśastha [12: jtjr] ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule / rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam // 6.083.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ / babhūva paramakruddho rāvaṇo bhīmadarśanaḥ // 6.083.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ / rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ // 6.083.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ / bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā // 6.083.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ / śīghraṃ vadata sainyāni niryāteti mamājñayā // 6.083.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rākṣasās te bhayārditāḥ / codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā // 6.083.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ / kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ // 6.083.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ / tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ // 6.083.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ / mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ // 6.083.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ / rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam // 6.083.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kharasya kumbhakarṇasya prahastendrajitos tathā / kariṣyāmi pratīkāram adya śatruvadhād aham // 6.083.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ / prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ // 6.083.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ / dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ // 6.083.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vyākośapadmacakrāṇi padmakesaravarcasām / adya yūthataṭākāni gajavat pramathāmy aham // 6.083.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ / maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ // 6.083.015 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām / muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam // 6.083.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ / vadhenādya ripos tāsāṃ karmomy asrapramārjanam // 6.083.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ / karomi vānarair yuddhe yatnāvekṣya talāṃ mahīm // 6.083.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare / sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ // 6.083.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ / anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ // 6.083.020 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ / balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti // 6.083.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt / codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ // 6.083.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ / nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ // 6.083.023 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ / śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ // 6.083.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ / bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ // 6.083.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athānayan balādhyakṣāś catvāro rāvaṇājñayā / drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham // 6.083.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā / rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm // 6.083.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇenābhyanujñātau mahāpārśvamahodarau / virūpākṣaś ca durdharṣo rathān āruruhus tadā // 6.083.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu hṛṣṭā vinardanto bhindata iva medinīm / nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ // 6.083.029 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ / niryayāv udyatadhanuḥ kālāntakayamomapaḥ // 6.083.030 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ prajavanāśvena rathena sa mahārathaḥ / dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau // 6.083.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ / dvijāś ca nedur ghorāś ca saṃcacāla ca medinī // 6.083.032 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ / dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ // 6.083.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata / vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ // 6.083.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ / raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire // 6.083.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarikṣāt papātolkā nirghātasamanisvanā / vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ // 6.083.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etān acintayan ghorān utpātān samupasthitān / niryayau rāvaṇo mohād vadhārthī kālacoditaḥ // 6.083.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām / vānarāṇām api camūr yuddhāyaivābhyavartata // 6.083.038 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām / anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām // 6.083.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ / vānarāṇām anīkeṣu cakāra kadanaṃ mahat // 6.083.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ / nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ // 6.083.041.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ // 6.083.041.2 anuṣṭubh (ardham eva: na-vipulā) daśānanaḥ krodhavivṛttanetro ; yato yato 'bhyeti rathena saṃkhye / tatas tatas tasya śarapravegaṃ ; soḍhuṃ na śekur hariyūthapās te // 6.083.042 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ / babhūva vasudhā tatra prakīrṇā haribhir vṛtā // 6.084.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ / na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam // 6.084.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ / pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ // 6.084.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ / sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ // 6.084.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām / āsasāda tato yuddhe rāghavaṃ tvaritas tadā // 6.084.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe / gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ // 6.084.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram / sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ // 6.084.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam / anujahrur mahāśailān vividhāṃś ca mahādrumān // 6.084.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān / pātayan vividhāṃś cānyāñ jaghānottamarākṣasān // 6.084.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamarda ca mahākāyo rākṣasān vānareśvaraḥ / yugāntasamaye vāyuḥ pravṛddhān agamān iva // 6.084.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha / aśvavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane // 6.084.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ / vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ // 6.084.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ / sugrīveṇa prabhagneṣu patatsu vinadatsu ca // 6.084.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ / rathād āplutya durdharṣo gajaskandham upāruhat // 6.084.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ dviradam āruhya virūpākṣo mahārathaḥ / vinadan bhīmanirhrālaṃ vānarān abhyadhāvata // 6.084.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīve sa śarān ghorān visasarja camūmukhe / sthāpayām āsā codvignān rākṣasān saṃpraharṣayan // 6.084.016 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā / cukrodha ca mahākrodho vadhe cāsya mano dadhe // 6.084.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ / abhipatya jaghānāsya pramukhe taṃ mahāgajam // 6.084.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ / apāsarpad dhanurmātraṃ niṣasāda nanāda ca // 6.084.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gajāt tu mathitāt tūrṇam apakramya sa vīryavān / rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim // 6.084.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ / bhartsayann iva sugrīvam āsasāda vyavasthitam // 6.084.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām / virūpākṣāya cikṣepa sugrīvo jaladopamām // 6.084.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ / apakramya suvikrāntaḥ khaḍgena prāharat tadā // 6.084.023 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe / kavacaṃ pātayām āsa sa khaḍgābhihato 'patat // 6.084.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa samutthāya patitaḥ kapis tasya vyasarjayat / talaprahāram aśaneḥ samānaṃ bhīmanisvanam // 6.084.025 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam / naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat // 6.084.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ / mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā // 6.084.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ / tato nyapātayat krodhāc chaṅkhadeśe mahātalam // 6.084.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahendrāśanikalpena talenābhihataḥ kṣitau / papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman // 6.084.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivṛttanayanaṃ krodhāt saphena rudhirāplutam / dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam // 6.084.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam / karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum // 6.084.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tu tau saṃyati saṃprayuktau ; tarasvinau vānararākṣasānām / balārṇavau sasvanatuḥ sabhīmaṃ ; mahārṇavau dvāv iva bhinnavelau // 6.084.032 upendravajrā [11: jtjgg] vināśitaṃ prekṣya virūpanetraṃ ; mahābalaṃ taṃ haripārthivena / balaṃ samastaṃ kapirākṣasānām ; unmattagaṅgāpratimaṃ babhūva // 6.084.033 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe / sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ // 6.085.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabalasya vighātena virūpākṣavadhena ca / babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ // 6.085.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ / babhūvāsya vyathā yuddhe prekṣya daivaviparyayam // 6.085.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca samīpasthaṃ mahodaram ariṃdamam / asmin kāle mahābāho jayāśā tvayi me sthitā // 6.085.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jahi śatrucamūṃ vīra darśayādya parākramam / bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām // 6.085.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ / praviveśārisenāṃ sa pataṃga iva pāvakam // 6.085.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ / bhartṛvākyena tejasvī svena vīryeṇa coditaḥ // 6.085.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm / abhidudrāva sugrīvo mahodaram anantaram // 6.085.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhya vipulāṃ ghorāṃ mahīdhara samāṃ śilām / cikṣepa ca mahātejās tad vadhāya harīśvaraḥ // 6.085.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ / asaṃbhrāntas tato bāṇair nirbibheda durāsadām // 6.085.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rakṣasā tena bāṇaughair nikṛttā sā sahasradhā / nipapāta śilābhūmau gṛdhracakram ivākulam // 6.085.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ / sālam utpāṭya cikṣepa rakṣase raṇamūrdhani // 6.085.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ // 6.085.012.2 anuṣṭubh (ardham eva: pathyā) sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi / āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan // 6.085.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parighāgreṇa vegena jaghānāsya hayottamān // 6.085.013.2 anuṣṭubh (ardham eva: pathyā) tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt / gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ // 6.085.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gadāparighahastau tau yudhi vīrau samīyatuḥ / nardantau govṛṣaprakhyau ghanāv iva savidyutau // 6.085.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ / papāta sa gadodbhinnaḥ parighas tasya bhūtale // 6.085.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato jagrāha tejasvī sugrīvo vasudhātalāt / āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam // 6.085.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām / bhinnāv anyonyam āsādya petatur dharaṇītale // 6.085.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ / tejo balasamāviṣṭau dīptāv iva hutāśanau // 6.085.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ / talaiś cānyonyam āhatya petatur dharaṇītale // 6.085.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam / bhujaiś cikṣepatur vīrāv anyonyam aparājitau // 6.085.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājahāra tadā khagḍam adūraparivartinam / rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ // 6.085.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha / jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ // 6.085.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu roṣaparītāṅgau nardantāv abhyadhāvatām / udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau // 6.085.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ / anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau // 6.085.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu śūro mahāvego vīryaślāghī mahodaraḥ / mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ // 6.085.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ / jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ // 6.085.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nikṛttaśirasas tasya patitasya mahītale / tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati // 6.085.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ / cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ // 6.085.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodare tu nihate mahāpārśvo mahābalaḥ / aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ // 6.086.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ / pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ // 6.086.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ / vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat // 6.086.003 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ / viṣādavimukhāḥ sarve babhūvur gatacetasaḥ // 6.086.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirīkṣya balam udvignam aṅgado rākṣasārditam / vegaṃ cakre mahābāhuḥ samudra iva parvaṇi // 6.086.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham / samare vānaraśreṣṭho mahāpārśve nyapātayat // 6.086.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tena prahāreṇa mahāpārśvo vicetanaḥ / sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi // 6.086.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ / niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt // 6.086.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām / aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam // 6.086.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ / aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata // 6.086.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare / ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ // 6.086.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau / jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ // 6.086.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ / dūrasthitasya parighaṃ raviraśmisamaprabham // 6.086.013 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān / mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ // 6.086.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa tu kṣipto balavatā parighas tasya rakṣasaḥ / dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat // 6.086.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ samāsādya vegena vāliputraḥ pratāpavān / talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale // 6.086.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ / kareṇaikena jagrāha sumahāntaṃ paraśvadham // 6.086.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham / rākṣasaḥ paramakruddho vāliputre nyapātayat // 6.086.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam / aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham // 6.086.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ / saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ // 6.086.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati / indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat // 6.086.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena tasya nipātena rākṣasasya mahāmṛdhe / paphāla hṛdayaṃ cāśu sa papāta hato bhuvi // 6.086.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe / abhavac ca mahān krodhaḥ samare rāvaṇasya tu // 6.086.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau / tasmiṃś ca nihate vīre virūpākṣe mahābale // 6.087.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe / sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha // 6.087.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatānām amātyānāṃ ruddhasya nagarasya ca / duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau // 6.087.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam / praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ // 6.087.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa diśo daśa ghoṣeṇa rathasyātiratho mahān / nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata // 6.087.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūritā tena śabdena sanadīgirikānanā / saṃcacāla mahī sarvā savarāhamṛgadvipā // 6.087.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam / nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ // 6.087.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāny anīkāny anekāni rāvaṇasya śarottamaiḥ / dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ // 6.087.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam / lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā // 6.087.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ / padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam // 6.087.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam / samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam // 6.087.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visphārayitum ārebhe tataḥ sa dhanur uttamam / mahāvegaṃ mahānādaṃ nirbhindann iva medinīm // 6.087.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ / sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ // 6.087.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya ca bāṇaughai rāmavispharitena ca / śabdena rākṣasās tena petuś ca śataśas tadā // 6.087.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ / mumoca dhanur āyamya śarān agniśikhopamān // 6.087.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā / bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat // 6.087.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ekam ekena bāṇena tribhis trīn daśabhir daśa / lakṣmaṇasya praciccheda darśayan pāṇilāghavam // 6.087.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ / āsasāda tato rāmaṃ sthitaṃ śailam ivācalam // 6.087.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ / vyasṛjac charavarṇāni rāvaṇo rāghavopari // 6.087.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ / dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram // 6.087.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ / dīpyamānān mahāvegān kruddhān āśīviṣān iva // 6.087.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā / anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ // 6.087.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam / bāṇavegān samudīkṣya samareṣv aparājitau // 6.087.023 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ / raudrayoḥ sāyakamucor yamāntakanikāśayoḥ // 6.087.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā / ghanair ivātapāpāye vidyunmālāsamākulaiḥ // 6.087.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ / mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ // 6.087.026 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā / gate 'staṃ tapane cāpi mahāmeghāv ivotthitau // 6.087.027 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ / anāsādyam acintyaṃ ca vṛtravāsavayor iva // 6.087.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhau hi parameṣvāsāv ubhau śastraviśāradau / ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ // 6.087.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhau hi yena vrajatas tena tena śarormayaḥ / ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva // 6.087.030 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ / nārācamālāṃ rāmasya lalāṭe pratyamuñcata // 6.087.031 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām / śirasā dhārayan rāmo na vyathāṃ pratyapadyata // 6.087.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha mantrān api japan raudram astram udīrayan / śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ // 6.087.033 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mumoca ca mahātejāś cāpam āyamya vīryavān / tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ // 6.087.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ / avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā // 6.087.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam / lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat // 6.087.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ / śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ // 6.087.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ / āsuraṃ sumahāghoram anyad astraṃ samādade // 6.087.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siṃhavyāghramukhāṃś cānyān kaṅkakāka mukhān api / gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā // 6.087.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īhāmṛgamuhāṃś cānyān vyāditāsyān bhayāvahān / pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān // 6.087.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān / śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān // 6.087.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān / rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan // 6.087.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ / sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ // 6.087.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnidīptamukhān bāṇāṃs tathā sūryamukhān api / candrārdhacandravaktrāṃś ca dhūmaketumukhān api // 6.087.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grahanakṣatravarṇāṃś ca maholkā mukhasaṃsthitān / vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān // 6.087.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ / vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ // 6.087.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā / hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ // 6.087.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ / krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram // 6.088.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ / utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame // 6.088.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śūlāni niścerur gadāś ca musalāni ca / kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ // 6.088.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kūṭamudgarapāśāś ca dīptāś cāśanayas tathā / niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye // 6.088.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ / jaghāna paramāstreṇa gandharveṇa mahādyutiḥ // 6.088.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin pratihate 'stre tu rāghaveṇa mahātmanā / rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat // 6.088.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca / kārmukād bhīmavegasya daśagrīvasya dhīmataḥ // 6.088.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ / patadbhiś ca diśo dīptaiś candrasūryagrahair iva // 6.088.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ / āyudhāni vicitrāṇi rāvaṇasya camūmukhe // 6.088.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ / vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu // 6.088.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ / rāvaṇena mahātejā na prākampata rāghavaḥ // 6.088.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ / rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ // 6.088.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare kruddho rāghavasyānujo balī / lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā // 6.088.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ / dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā // 6.088.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāratheś cāpi bāṇena śiro jvalitakuṇḍalam / jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ // 6.088.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bāṇaiś ca ciccheda dhanur gajakaropamam / lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ // 6.088.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlameghanibhāṃś cāsya sadaśvān parvatopamān / jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ // 6.088.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hatāśvād vegavān vegād avaplutya mahārathāt / krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ // 6.088.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva / vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān // 6.088.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ / athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe // 6.088.020 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa papāta tridhā chinnā śaktiḥ kāñcanamālinī / savisphuliṅgā jvalitā maholkeva divaś cyutā // 6.088.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām / jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā // 6.088.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sā veginā balavatā rāvaṇena durātmanā / jajvāla sumahāghorā śakrāśanisamaprabhā // 6.088.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam / prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata // 6.088.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ / rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat // 6.088.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kīryamāṇaḥ śaraugheṇa visṛṣṭtena mahātmanā / na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ // 6.088.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ / lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt // 6.088.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ / vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate // 6.088.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā / madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati // 6.088.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām / mayena māyāvihitām amoghāṃ śatrughātinīm // 6.088.030 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) lakṣmaṇāya samuddiśya jvalantīm iva tejasā / rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca // 6.088.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā kṣiptā bhīmavegena śakrāśanisamasvanā / śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani // 6.088.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ / svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā // 6.088.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyapatat sā mahāvegā lakṣmaṇasya mahorasi / jihvevoragarājasya dīpyamānā mahādyutiḥ // 6.088.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāvaṇavegena sudūram avagāḍhayā / śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ // 6.088.035 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ / bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat // 6.088.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ / babhūva saṃrabdhataro yugānta iva pāvakaḥ // 6.088.037 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ / cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ // 6.088.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave / lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam // 6.088.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām api prahitāṃ śaktiṃ rāvaṇena balīyasā / yatnatas te hariśreṣṭhā na śekur avamarditum // 6.088.040.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā // 6.088.040.2 anuṣṭubh (ardham eva: pathyā) saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam / tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām // 6.088.041.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhañja samare kruddho balavad vicakarṣa ca // 6.088.041.2 anuṣṭubh (ardham eva: pathyā) tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā / śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ // 6.088.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acintayitvā tān bāṇān samāśliṣyā ca lakṣmaṇam / abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ // 6.088.043.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ // 6.088.043.2 anuṣṭubh (ardham eva: pathyā) parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ / pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ // 6.088.044.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam // 6.088.044.2 anuṣṭubh (ardham eva: pathyā) asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ / arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ // 6.088.045 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam / vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam // 6.088.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam / adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe // 6.088.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā / sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe // 6.088.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare / so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ // 6.088.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakṣurviṣayam āgamya nāyaṃ jīvitum arhati / dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ // 6.088.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ / āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca // 6.088.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya rāmasya rāmatvaṃ paśyantu mama saṃyuge / trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ // 6.088.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya karma kariṣyāmi yal lokāḥ sacarācarāḥ / sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati // 6.088.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ / ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ // 6.088.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ / abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ // 6.088.055 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāmarāvaṇamuktānām anyonyam abhinighnatām / śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ // 6.088.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ / antarikṣāt pradīptāgrā nipetur dharaṇītale // 6.088.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayor jyātalanirghoṣo rāmarāvaṇayor mahān / trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ // 6.088.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kīryamāṇaḥ śarajālavṛṣṭibhir ; mahātmanā dīptadhanuṣmatārditaḥ / bhayāt pradudrāva sametya rāvaṇo ; yathānilenābhihato balāhakaḥ // 6.088.059 vaṃśastha [12: jtjr] sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ / visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt // 6.089.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau / sarpavad veṣṭate vīro mama śokam udīrayan // 6.089.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama / paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ // 6.089.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ / yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā // 6.089.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ / sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā // 6.089.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cintā me vardhate tīvrā mumūrṣā copajāyate // 6.089.005.2 anuṣṭubh (ardham eva: pathyā) bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā / paraṃ viṣādam āpanno vilalāpākulendriyaḥ // 6.089.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi yuddhena me kāryaṃ naiva prāṇair na sītayā / bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu // 6.089.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate / yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ // 6.089.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt / na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ // 6.089.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham / suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate // 6.089.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padmaraktatalau hastau suprasanne ca locane / evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate // 6.089.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama // 6.089.011.2 anuṣṭubh (ardham eva: pathyā) ākhyāsyate prasuptasya srastagātrasya bhūtale / socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ // 6.089.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ / samīpastham uvācedaṃ hanūmantam abhitvaran // 6.089.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumya śīghram ito gatvā śailam oṣadhiparvatam / pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ // 6.089.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇe śikhare tasya jātām oṣadhim ānaya / viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām // 6.089.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api / saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya // 6.089.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ // 6.089.016.2 anuṣṭubh (ardham eva: ma-vipulā) ity evam ukto hanumān gatvā cauṣadhiparvatam / cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ // 6.089.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya buddhiḥ samutpannā māruter amitaujasaḥ / idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ // 6.089.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agṛhya yadi gacchāmi viśalyakaraṇīm aham / kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet // 6.089.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ / utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ // 6.089.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava / tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā // 6.089.021 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) evaṃ kathayamānaṃ taṃ praśasya pavanātmajam / suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ // 6.089.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ / lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ // 6.089.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā / viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt // 6.089.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam / sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan // 6.089.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā / sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ // 6.089.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca pariṣvajya saumitriṃ rāghavas tadā / diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam // 6.089.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi me jīvitenārthaḥ sītayā ca jayena vā / ko hi me jīvitenārthas tvayi pañcatvam āgate // 6.089.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ vadatas tasya rāghavasya mahātmanaḥ / khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt // 6.089.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ pratijñāṃ pratijñāya purā satyaparākrama / laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi // 6.089.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha / lakṣmaṇaṃ hi mahat tv asya pratijñāparipālanam // 6.089.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha / vadhena rāvaṇasyādya pratijñām anupālaya // 6.089.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ / nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ // 6.089.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ / yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ // 6.089.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ / rāvaṇāya śarān ghorān visasarja camūmukhe // 6.090.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ / ājaghāna mahāghorair dhārābhir iva toyadaḥ // 6.090.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ / nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ // 6.090.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ / na samaṃ yuddham ity āhur devagandharvadānavāḥ // 6.090.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ / taruṇādityasaṃkāśo vaidūryamayakūbaraḥ // 6.090.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ / haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ // 6.090.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ / abhyavartata kākutstham avatīrya triviṣṭapāt // 6.090.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ / prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ // 6.090.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te / dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ // 6.090.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham / śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ // 6.090.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam / mayā sārathinā rāma mahendra iva dānavān // 6.090.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ sa parikramya rathaṃ tam abhivādya ca / āruroha tadā rāmo lokāṃl lakṣmyā virājayan // 6.090.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam / rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ // 6.090.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ / astraṃ rākṣasarājasya jaghāna paramāstravit // 6.090.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipa / sasarja paramakruddhaḥ punar eva niśācaraḥ // 6.090.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ / abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ // 6.090.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ / rāmam evābhyavartanta vyāditāsyā bhayānakāḥ // 6.090.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ / diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ // 6.090.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave / astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham // 6.090.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ / suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ // 6.090.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān / suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ // 6.090.021 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) astre pratihate kruddho rāvaṇo rākṣasādhipaḥ / abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ // 6.090.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam / ardayitvā śaraugheṇa mātaliṃ pratyavidhyata // 6.090.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam / aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ // 6.090.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣedur devagandharvā dānavāś cāraṇaiḥ saha / rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ // 6.090.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ / rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā // 6.090.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām / samākramya budhas tasthau prajānām aśubhāvahaḥ // 6.090.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ / utpapāta tadā kruddhaḥ spṛśann iva divākaram // 6.090.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ / adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā // 6.090.029 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam / ākramyāṅgārakas tasthau viśākhām api cāmbare // 6.090.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ / adṛśyata daśagrīvo maināka iva parvataḥ // 6.090.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nirasyamāno rāmas tu daśagrīveṇa rakṣasā / nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani // 6.090.032 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ / jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā // 6.090.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ / sarvabhūtāni vitreṣuḥ prākampata ca medinī // 6.091.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ / babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ // 6.091.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) khagāś ca kharanirghoṣā gagane paruṣasvanāḥ / autpātikā vinardantaḥ samantāt paricakramuḥ // 6.091.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān / vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam // 6.091.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānasthās tadā devā gandharvāś ca mahoragāḥ / ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ // 6.091.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam / nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ // 6.091.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ / prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat // 6.091.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ / devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ // 6.091.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare krodhād rāghavasya sa rāvaṇaḥ / prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat // 6.091.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam / śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham // 6.091.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam / atiraudram anāsādyaṃ kālenāpi durāsadam // 6.091.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā / pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ // 6.091.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chūlaṃ paramakruddho madhye jagrāha vīryavān / anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ // 6.091.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudyamya mahākāyo nanāda yudhi bhairavam / saṃraktanayano roṣāt svasainyam abhiharṣayan // 6.091.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā / prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ // 6.091.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atinādasya nādena tena tasya durātmanaḥ / sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe // 6.091.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat / vinadya sumahānādaṃ rāmaṃ paruṣam abravīt // 6.091.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ / tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati // 6.091.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe / tvāṃ nihatya raṇaślāghin karomi tarasā samam // 6.091.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava / evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ // 6.091.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ / utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ // 6.091.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān / rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ // 6.091.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān / sāyakān antarikṣasthān rāghavaḥ krodham āharat // 6.091.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām / jagrāha paramakruddho rāghavo raghunandanaḥ // 6.091.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tolitā balavatā śaktir ghaṇṭākṛtasvanā / nabhaḥ prajvālayām āsa yugāntoklena saprabhā // 6.091.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha / bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ // 6.091.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirbibheda tato bāṇair hayān asya mahājavān / rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ // 6.091.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ / rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ // 6.091.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa śarair bhinnasarvāṅgo gātraprasruta śoṇitaḥ / rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau // 6.091.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāmabāṇair atividdhagātro ; niśācarendraḥ kṣatajārdragātraḥ / jagāma khedaṃ ca samājamadhye ; krodhaṃ ca cakre subhṛśaṃ tadānīm // 6.091.030 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa tu tena tadā krodhāt kākutsthenārdito raṇe / rāvaṇaḥ samaraślāghī mahākrodham upāgamat // 6.092.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dīptanayano roṣāc cāpam āyamya vīryavān / abhyardayat susaṃkruddho rāghavaṃ paramāhave // 6.092.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇadhārā sahasrais tu sa toyada ivāmbarāt / rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat // 6.092.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūritaḥ śarajālena dhanurmuktena saṃyuge / mahāgirir ivākampyaḥ kākustho na prakampate // 6.092.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śaraiḥ śarajālāni vārayan samare sthitaḥ / gabhastīn iva sūryasya pratijagrāha vīryavān // 6.092.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ / nijaghānorasi kruddho rāghavasya mahātmanaḥ // 6.092.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śoṇita samādigdhaḥ samare lakṣmaṇāgrajaḥ / dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ // 6.092.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān / kākutsthaḥ sumahātejā yugāntādityavarcasaḥ // 6.092.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau / śarāndhakāre samare nopālakṣayatāṃ tadā // 6.092.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ / uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ // 6.092.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama bhāryā janasthānād ajñānād rākṣasādhama / hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān // 6.092.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane / vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase // 6.092.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strīṣu śūra vināthāsu paradārābhimarśake / kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase // 6.092.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnamaryāda nirlajja cāritreṣv anavasthita / darpān mṛtyum upādāya śūro 'ham iti manyase // 6.092.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūreṇa dhanadabhrātrā balaiḥ samuditena ca / ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā // 6.092.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsekenābhipannasya garhitasyāhitasya ca / karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam // 6.092.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūro 'ham iti cātmānam avagacchasi durmate / naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ // 6.092.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt / bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ // 6.092.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ / adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam // 6.092.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam / kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu // 6.092.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa / pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam // 6.092.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya madbāṇābhinnasya gatāsoḥ patitasya te / karṣantv antrāṇi patagā garutmanta ivoragān // 6.092.022 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ / rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat // 6.092.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge / rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ // 6.092.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ / praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat // 6.092.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śubhāny etāni cihnāni vijñāyātmagatāni saḥ / bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt // 6.092.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt / hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat // 6.092.027 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadā ca śastraṃ nārebhe na vyakarṣac charāsanam / nāsya pratyakarod vīryaṃ viklavenāntarātmanā // 6.092.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca / na raṇārthāya vartante mṛtyukāle 'bhivartataḥ // 6.092.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam / śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat // 6.092.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ / krodhasaṃraktanayano rāvaṇo sūtam abravīt // 6.093.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam / bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā // 6.093.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimuktam iva māyābhir astrair iva bahiṣkṛtam / mām avajñāya durbuddhe svayā buddhyā viceṣṭase // 6.093.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimarthaṃ mām avajñāya macchandam anavekṣya ca / tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ // 6.093.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayādya hi mamānārya cirakālasamārjitam / yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitha // 6.093.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ / paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā // 6.093.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tvaṃ ratham imaṃ mohān na codvahasi durmate / satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ // 6.093.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ / ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam // 6.093.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ / yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ // 6.093.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ paruṣam uktas tu hitabuddhir abuddhinā / abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ // 6.093.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ / na pramatto na niḥsneho vismṛtā na ca satkriyā // 6.093.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā tu hitakāmena yaśaś ca parirakṣatā / snehapraskannamanasā priyam ity apriyaṃ kṛtam // 6.093.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam / kaś cil laghur ivānāryo doṣato gantum arhasi // 6.093.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ / nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ // 6.093.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā / na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye // 6.093.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathodvahanakhinnāś ca ta ime rathavājinaḥ / dīnā gharmapariśrāntā gāvo varṣahatā iva // 6.093.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ / teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam // 6.093.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca / dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam // 6.093.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthalanimnāni bhūmeś ca samāni viṣamāṇi ca / yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam // 6.093.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upayānāpayāne ca sthānaṃ pratyapasarpaṇam / sarvam etad rathasthena jñeyaṃ rathakuṭumbinā // 6.093.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava viśrāmahetos tu tathaiṣāṃ rathavājinām / raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā // 6.093.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mayā svecchayā vīra ratho 'yam apavāhitaḥ / bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho // 6.093.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana / tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā // 6.093.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ / praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam // 6.093.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru / nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ // 6.093.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ / dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam // 6.093.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato drutaṃ rāvaṇavākyacoditaḥ ; pracodayām āsa hayān sa sārathiḥ / sa rākṣasendrasya tato mahārathaḥ ; kṣaṇena rāmasya raṇāgrato 'bhavat // 6.093.027 vaṃśastha [12: jtjr] tam āpatantaṃ sahasā svanavantaṃ mahādhvajam / rathaṃ rākṣasarājasya nararājo dadarśa ha // 6.094.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā / taḍitpatākāgahanaṃ darśitendrāyudhāyudham // 6.094.002.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śaradhārā vimuñcantaṃ dhārāsāram ivānbudam // 6.094.002.2 anuṣṭubh (ardham eva: pathyā) taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ / girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam // 6.094.003.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim // 6.094.003.2 anuṣṭubh (ardham eva: pathyā) mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ / yathāpasavyaṃ patatā vegena mahatā punaḥ // 6.094.004.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) samare hantum ātmānaṃ tathānena kṛtā matiḥ // 6.094.004.2 anuṣṭubh (ardham eva: pathyā) tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ / vidhvaṃsayitum icchāmi vāyur megham ivotthitam // 6.094.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam / raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam // 6.094.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ / yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye // 6.094.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ / pracodayām āsa rathaṃ surasārathisattamaḥ // 6.094.008 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham / cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat // 6.094.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ / rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat // 6.094.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan / jagrāha sumahāvegam aindraṃ yudhi śarāsanam // 6.094.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān // 6.094.011.2 anuṣṭubh (ardham eva: pathyā) tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ / parasparābhimukhayor dṛptayor iva siṃhayoḥ // 6.094.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ // 6.094.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samutpetur athotpātā dāruṇā lomaharṣaṇāḥ / rāvaṇasya vināśāya rāghavasya jayāya ca // 6.094.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vavarṣa rudhiraṃ devo rāvaṇasya rathopari / vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ // 6.094.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale / yena yena ratho yāti tena tena pradhāvati // 6.094.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā / dṛśyate saṃpradīteva divase 'pi vasuṃdharā // 6.094.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ / viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ // 6.094.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāvaṇaś ca yatas tatra pracacāla vasuṃdharā / rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ // 6.094.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ / dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ // 6.094.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ / praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ // 6.094.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran / tasya rākṣasarājasya kurvan dṛṣṭivilopanam // 6.094.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nipetur indrāśanayaḥ sainye cāsya samantataḥ / durviṣahya svanā ghorā vinā jaladharasvanam // 6.094.023 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ / pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat // 6.094.024 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati / nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ // 6.094.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam / mumucus tasya turagās tulyam agniṃ ca vāri ca // 6.094.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ / rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire // 6.094.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rāmasyāpi nimittāni saumyāni ca śivāni ca / babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ // 6.094.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nirīkṣyātmagatāni rāghavo ; raṇe nimittāni nimittakovidaḥ / jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ ; cakāra yuddhe 'bhyadhikaṃ ca vikramam // 6.094.029 vaṃśastha [12: jtjr] tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā / sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham // 6.095.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam / pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata // 6.095.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau / vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ // 6.095.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ / tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam // 6.095.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam / paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau // 6.095.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau / kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat // 6.095.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jetavyam iti kākutstho martavyam iti rāvaṇaḥ / dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā // 6.095.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān / mumoca dhvajam uddiśya rāghavasya rathe sthitam // 6.095.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te śarās tam anāsādya puraṃdararathadhvajam / raktaśaktiṃ parāmṛśya nipetur dharaṇītale // 6.095.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān / kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame // 6.095.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram / mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā // 6.095.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ / sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ // 6.095.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ / krodhajenāgninā saṃkhye pradīpta iva cābhavat // 6.095.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman / rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ // 6.095.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te viddhā harayas tasya nāskhalan nāpi babhramuḥ / babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ // 6.095.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā / bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha // 6.095.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gadāś ca parighāṃś caiva cakrāṇi musalāni ca / giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān // 6.095.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māyā vihitam etat tu śastravarṣam apātayat / sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ // 6.095.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam / durdharṣam abhavad yuddhe naikaśastramayaṃ mahat // 6.095.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) vimucya rāghavarathaṃ samantād vānare bale / sāyakair antarikṣaṃ ca cakārāśu nirantaram // 6.095.020.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mumoca ca daśagrīvo niḥsaṅgenāntarātmanā // 6.095.020.2 anuṣṭubh (ardham eva: pathyā) vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe / prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān // 6.095.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa mumoca tato bāṇān raṇe śatasahasraśaḥ / tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram // 6.095.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā / śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram // 6.095.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ / tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe // 6.095.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyudhyetām avicchinnam asyantau savyadakṣiṇam / cakratus tau śaraughais tu nirucchvāsam ivāmbaram // 6.095.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ / jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau // 6.095.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tathā yudhyamānau tu samare rāmarāvaṇau / dadṛśuḥ sarvabhūtāni vismitenāntarātmanā // 6.096.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardayantau tu samare tayos tau syandanottamau / parasparavadhe yuktau ghorarūpau babhūvatuḥ // 6.096.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) maṇḍalāni ca vīthīś ca gatapratyāgatāni ca / darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim // 6.096.003 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ / gativegaṃ samāpannau pravartana nivartane // 6.096.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipatoḥ śarajālāni tayos tau syandanottamau / ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva // 6.096.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe / parasparasyābhimukhau punar eva ca tasthatuḥ // 6.096.006 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām / patākāś ca patākābhiḥ sameyuḥ sthitayos tadā // 6.096.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ / caturbhiś caturo dīptān hayān pratyapasarpayat // 6.096.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa krodhavaśam āpanno hayānām apasarpaṇe / mumoca niśitān bāṇān rāghavāya niśācaraḥ // 6.096.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'tividdho balavatā daśagrīveṇa rāghavaḥ / jagāma na vikāraṃ ca na cāpi vyathito 'bhavat // 6.096.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) cikṣepa ca punar bāṇān vajrapātasamasvanān / sārathiṃ vajrahastasya samuddiśya niśācaraḥ // 6.096.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ / na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi // 6.096.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ / cakāra śarajālena rāghavo vimukhaṃ ripum // 6.096.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ / mumoca rāghavo vīraḥ sāyakān syandane ripoḥ // 6.096.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ / śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ // 6.096.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ / vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ // 6.096.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakampe medinī kṛtsnā saśailavanakānanā / bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ // 6.096.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / cintām āpedire sarve sakiṃnaramahoragāḥ // 6.096.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ / jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram // 6.096.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ / saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam // 6.096.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam // 6.096.020.2 anuṣṭubh (ardham eva: pathyā) tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā / tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ // 6.096.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā / dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ // 6.096.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate / tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ // 6.096.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām / na caiva rāvaṇasyānto dṛśyate jīvitakṣaye // 6.096.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ / mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ // 6.096.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ / krañcāraṇye virādhas tu kabandho daṇḍakā vane // 6.096.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ta ime sāyakāḥ sarve yuddhe pratyayikā mama / kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ // 6.096.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti cintāparaś cāsīd apramattaś ca saṃyuge / vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi // 6.096.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ / gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe // 6.096.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavayakṣāṇāṃ piśācoragarakṣasām / paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata // 6.096.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam / rāmarāvaṇayor yuddhaṃ virāmam upagacchati // 6.096.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha saṃsmārayām āsa rāghavaṃ mātalis tadā / ajānann iva kiṃ vīra tvam enam anuvartase // 6.097.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho / vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate // 6.097.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tataḥ saṃsmārito rāmas tena vākyena mātaleḥ / jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam // 6.097.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ / brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān // 6.097.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā / dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ // 6.097.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya vājeṣu pavanaḥ phale pāvakabhāskarau / śarīram ākāśamayaṃ gaurave merumandarau // 6.097.006 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam / tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ // 6.097.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā / rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam // 6.097.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam / nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam // 6.097.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrasāraṃ mahānādaṃ nānāsamitidāruṇam / sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam // 6.097.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām / nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham // 6.097.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam / vājitaṃ vividhair vājaiś cārucitrair garutmataḥ // 6.097.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uttameṣuṃ lokānām ikṣvākubhayanāśanam / dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ // 6.097.013 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ / vedaproktena vidhinā saṃdadhe kārmuke balī // 6.097.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam / cikṣepa param āyattas taṃ śaraṃ marmaghātinam // 6.097.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vajra iva durdharṣo vajrabāhuvisarjitaḥ / kṛtānta iva cāvāryo nyapatad rāvaṇorasi // 6.097.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ / bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ // 6.097.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ / rāvaṇasya haran prāṇān viveśa dharaṇītalam // 6.097.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ / kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat // 6.097.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam / nipapāta saha prāṇair bhraśyamānasya jīvitāt // 6.097.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ / papāta syandanād bhūmau vṛtro vajrahato yathā // 6.097.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ / hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ // 6.097.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nardantaś cābhipetus tān vānarā drumayodhinaḥ / daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca // 6.097.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt / hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ // 6.097.024 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ / vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham // 6.097.025 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) athāntarikṣe vyanadat saumyas tridaśadundubhiḥ / divyagandhavahas tatra mārutaḥ susukho vavau // 6.097.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi / kirantī rāghavarathaṃ duravāpā manoharāḥ // 6.097.027 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāghavas tava saṃyuktā gagane ca viśuśruve / sādhu sādhv iti vāg agryā devatānāṃ mahātmanām // 6.097.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha / rāvaṇe nihate raudre sarvalokabhayaṃkare // 6.097.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam / cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam // 6.097.030 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ prajagmuḥ praśamaṃ marudgaṇā ; diśaḥ prasedur vimalaṃ nabho 'bhavat / mahī cakampe na ca mārutā vavuḥ ; sthiraprabhaś cāpy abhavad divākaraḥ // 6.097.031 vaṃśastha [12: jtjr] tatas tu sugrīvavibhīṣaṇādayaḥ ; suhṛdviśeṣāḥ sahalakṣmaṇās tadā / sametya hṛṣṭā vijayena rāghavaṃ ; raṇe 'bhirāmaṃ vidhinābhyapūjayan // 6.097.032 vaṃśastha [12: jtjr] sa tu nihataripuḥ sthirapratijñaḥ ; svajanabalābhivṛto raṇe rarāja / raghukulanṛpanandano mahaujās ; tridaśagaṇair abhisaṃvṛto yathendraḥ // 6.097.033 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā / antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ // 6.098.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu / vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā // 6.098.002 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ / praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim // 6.098.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryaputreti vādinyo hā nātheti ca sarvaśaḥ / paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām // 6.098.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ / kareṇva iva nardantyo vinedur hatayūthapāḥ // 6.098.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim / rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam // 6.098.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu / nipetus tasya gātreṣu chinnā vanalatā iva // 6.098.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahumānāt pariṣvajya kā cid enaṃ ruroda ha / caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca // 6.098.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uddhṛtya ca bhujau kā cid bhūmau sma parivartate / hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat // 6.098.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī / snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam // 6.098.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi / cukruśur bahudhā śokād bhūyas tāḥ paryadevayan // 6.098.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena vitrāsitaḥ śakro yena vitrāsito yamaḥ / yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ // 6.098.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām / bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ // 6.098.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā / na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam // 6.098.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhyo devatānāṃ yas tathā dānavarakṣasām / hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā // 6.098.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā / so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ // 6.098.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ / bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ // 6.098.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām / etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ // 6.098.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ / dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā // 6.098.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi niryātitā te syāt sītā rāmāya maithilī / na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat // 6.098.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet / vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ // 6.098.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt / rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam // 6.098.022 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava / daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate // 6.098.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe / tava caiva mahābāho daivayogād upāgataḥ // 6.098.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivārthena na kāmena vikrameṇa na cājñayā / śakyā daivagatir loke nivartayitum udyatā // 6.098.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ / kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ // 6.098.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām / jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata // 6.099.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā / patiṃ mandodarī tatra kṛpaṇā paryadevayat // 6.099.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu nāma mahābāho tava vaiśravaṇānuja / kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ // 6.099.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ / nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ // 6.099.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ / na vyapatrapase rājan kim idaṃ rākṣasarṣabha // 6.099.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam / aviṣahyaṃ jaghāna tvaṃ mānuṣo vanagocaraḥ // 6.099.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ / vināśas tava rāmeṇa saṃyuge nopapadyate // 6.099.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na caitat karma rāmasya śraddadhāmi camūmukhe / sarvataḥ samupetasya tava tenābhimarśanam // 6.099.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā / smaradbhir iva tad vairam indriyair eva nirjitaḥ // 6.099.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ / māyāṃ tava vināśāya vidhāyāpratitarkitām // 6.099.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ / kharas tava hato bhrātā tadaivāsau na mānuṣaḥ // 6.099.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api / praviṣṭo hanumān vīryāt tadaiva vyathitā vayam // 6.099.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyatām avirodhaś ca rāghaveṇeti yan mayā / ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā // 6.099.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava / aiśvaryasya vināśāya dehasya svajanasya ca // 6.099.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate / sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam // 6.099.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kulena na rūpeṇa na dākṣiṇyena maithilī / mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase // 6.099.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ / tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ // 6.099.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maithilī saha rāmeṇa viśokā vihariṣyati / alpapuṇyā tv ahaṃ ghore patitā śokasāgare // 6.099.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāse mandare merau tathā caitrarathe vane / devodyāneṣu sarveṣu vihṛtya sahitā tvayā // 6.099.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimānenānurūpeṇa yā yāmy atulayā śriyā / paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā // 6.099.020.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava // 6.099.020.2 anuṣṭubh (ardham eva: pathyā) satyavāk sa mahābhāgo devaro me yad abravīt / ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ // 6.099.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmakrodhasamutthena vyasanena prasaṅginā / tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam // 6.099.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ / strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate // 6.099.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ / ātmānam anuśocāmi tvadviyogena duḥkhitām // 6.099.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ / sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ // 6.099.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase // 6.099.025.2 anuṣṭubh (ardham eva: pathyā) mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ / yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase // 6.099.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena sūdayase śatrūn samare sūryavarcasā / vajro vajradharasyeva so 'yaṃ te satatārcitaḥ // 6.099.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ / parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā // 6.099.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā / tvayi pañcatvam āpanne phalate śokapīḍitam // 6.099.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare rāmo vibhīṣaṇam uvāca ha / saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya // 6.099.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ / vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ // 6.099.031.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata // 6.099.031.2 anuṣṭubh (ardham eva: pathyā) tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā / nāham arho 'smi saṃskartuṃ paradārābhimarśakam // 6.099.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ / rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt // 6.099.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi / śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ // 6.099.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ / vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam // 6.099.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam / avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara // 6.099.036 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ / tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ // 6.099.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatakratumukhair devaiḥ śrūyate na parājitaḥ / mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ // 6.099.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam / kriyatām asya saṃskāro mamāpy eṣa yathā tava // 6.099.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam / kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi // 6.099.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ / saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam // 6.099.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ / tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ // 6.099.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ / rāmapārśvam upāgamya tadātiṣṭhad vinītavat // 6.099.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ / harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ // 6.099.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ / jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ // 6.100.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam / suyuddhaṃ vānarāṇāṃ ca sugrīvasay ca mantritam // 6.100.002 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca / kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam // 6.100.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham / anujñāya mahābhāgo mātaliṃ pratyapūjayat // 6.100.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ / divyaṃ taṃ ratham āsthāya divam evāruroha saḥ // 6.100.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tu divam ārūḍhe surasārathisattame / rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje // 6.100.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ / pūjyamāno hariśreṣṭhair ājagāma balālayam // 6.100.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā rāmaḥ samīpaparivartinam / saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ // 6.100.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya / anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam // 6.100.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam / laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam // 6.100.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu saumitrī rāghaveṇa mahātmanā / tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade // 6.100.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam / laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt // 6.100.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam / tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ // 6.100.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam / rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ // 6.100.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ / prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat // 6.100.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣatān modakāṃl lājān divyāḥ sumanasas tathā / ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ // 6.100.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tān gṛhītvā durdharṣo rāghavāya nyavedayat / maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān // 6.100.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam / pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā // 6.100.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam / abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam // 6.100.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānya mahārājam imaṃ saumya vibhīṣaṇam / praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca // 6.100.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam / ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam // 6.100.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) priyam etad udāhṛtya maithilyās tvaṃ harīśvara / pratigṛhya ca saṃdeśam upāvartitum arhasi // 6.100.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratisamādiṣṭo hanūmān mārutātmajaḥ / praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ // 6.101.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya tu mahātejā rāvaṇasya niveśanam / dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm // 6.101.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca / rāmasya vacanaṃ sarvam ākhyātum upacakrame // 6.101.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ / kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ // 6.101.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha / nihato rāvaṇo devi lakṣmaṇasya nayena ca // 6.101.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ / abravīt paramaprītaḥ kṛtārthenāntarātmanā // 6.101.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyam ākhyāmi te devi tvāṃ tu bhayaḥ sabhājaye / diṣṭyā jīvasi dharmajñe jayena mama saṃyuge // 6.101.007 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) labdho no vijayaḥ sīte svasthā bhava gatavyathā / rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā // 6.101.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā hy alabdhanidreṇa dhṛtena tava nirjaye / pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau // 6.101.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye / vibhīṣaṇa vidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam // 6.101.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad āśvasihi viśvastā svagṛhe parivartase / ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ // 6.101.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā samutpatya sītā śaśinibhānanā / praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana // 6.101.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm / kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase // 6.101.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā hanumatā sītā dharme vyavasthitā / abravīt paramapritā harṣagadgadayā girā // 6.101.014 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) priyam etad upaśrutya bhartur vijayasaṃśritam / praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram // 6.101.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama / matpriyākhyānakasyeha tava pratyabhinandanam // 6.101.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na ca paśyāmi tat saumya pṛthivyām api vānara / sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam // 6.101.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca / rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum // 6.101.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ / pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ // 6.101.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi / snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum // 6.101.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavaitad vacanaṃ saumye sāravat snigdham eva ca / ratnaughād vividhāc cāpi devarājyād viśiṣyate // 6.101.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthataś ca mayā prāptā devarājyādayo guṇāḥ / hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam // 6.101.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) imās tu khalu rākṣasyo yadi tvam anumanyase / hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā // 6.101.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām / ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ // 6.101.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasyo dāruṇakathā varam etaṃ prayaccha me / icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ // 6.101.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane / ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ // 6.101.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā / bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ // 6.101.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃprakārair bahubhir viprakārair yaśasvini / hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ // 6.101.028 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evam uktā mahumatā vaidehī janakātmajā / uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī // 6.101.029 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā / vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama // 6.101.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāgyavaiṣamya yogena purā duścaritena ca / mayaitet prāpyate sarvaṃ svakṛtaṃ hy upabhujyate // 6.101.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptavyaṃ tu daśā yogān mayaitad iti niścitam / dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā // 6.101.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan / hate tasmin na kuryur hi tarjanaṃ vānarottama // 6.101.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ / ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama // 6.101.034 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām / samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ // 6.101.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama / kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati // 6.101.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam / kurvatām api pāpāni naiva kāryam aśobhanam // 6.101.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu hanumān sītayā vākyakovidaḥ / pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm // 6.101.038 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yuktā rāmasya bhavatī dharmapatnī yaśasvinī / pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ // 6.101.039 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktā hanumatā vaidehī janakātmajā / abravīd draṣṭum icchāmi bhartāraṃ vānarottama // 6.101.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasyās tadvacanaṃ śrutvā hanumān pavanātmajaḥ / harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ // 6.101.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam / sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram // 6.101.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam / ājagāma mahāvego hanūmān yatra rāghavaḥ // 6.101.043 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa uvāca mahāprajñam abhigamya plavaṃgamaḥ / rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām // 6.102.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ / tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi // 6.102.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā / maithilī vijayaṃ śrutvā tava harṣam upāgamat // 6.102.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvakāt pratyayāc cāham ukto viśvastayā tayā / bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam // 6.102.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ / agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ // 6.102.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan / uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam // 6.102.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām / iha sītāṃ śiraḥsnātām upasthāpaya māciram // 6.102.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ / praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat // 6.102.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyāṅgarāgā vaidehī divyābharaṇabhūṣitā / yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati // 6.102.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam uktā tu vaidehī pratyuvāca vibhīṣaṇam / asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa // 6.102.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ / yathāhaṃ rāmo bhartā te tat tathā kartum arhasi // 6.102.011 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā / bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata // 6.102.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām / mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm // 6.102.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām / rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ // 6.102.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam / praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat // 6.102.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām āgatām upaśrutya rakṣogṛhaciroṣitām / harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat // 6.102.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan / vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt // 6.102.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasādhipate saumya nityaṃ madvijaye rata / vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu // 6.102.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ / tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ // 6.102.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ / utsārayantaḥ puruṣāḥ samantāt paricakramuḥ // 6.102.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ / vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ // 6.102.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ / vāyunodvartamānasya sāgarasyeva nisvanaḥ // 6.102.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān / dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ // 6.102.023 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva / vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ // 6.102.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ / nivartayainam udyogaṃ jano 'yaṃ svajano mama // 6.102.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ / nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ // 6.102.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃ vare / na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ // 6.102.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā / darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ // 6.102.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa / sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam // 6.102.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ / rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat // 6.102.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ / niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam // 6.102.031 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ / aprītam iva sītāyāṃ tarkayanti sma rāghavam // 6.102.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lajjayā tv avalīyantī sveṣu gātreṣu maithilī / vibhīṣaṇenānugatā bhartāraṃ sābhyavartata // 6.102.033 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sā vastrasaṃruddhamukhī lajjayā janasaṃsadi / rurodāsādya bhartāram āryaputreti bhāṣiṇī // 6.102.034 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vismayāc ca praharṣāc ca snehāc ca paridevatā / udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā // 6.102.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha samapanudan manaḥklamaṃ sā ; suciram adṛṣṭam udīkṣya vai priyasya / vadanam uditapūrṇacandrakāntaṃ ; vimalaśaśāṅkanibhānanā tadāsīt // 6.102.036 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm / hṛdayāntargatakrodho vyāhartum upacakrame // 6.103.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe / pauruṣād yad anuṣṭheyaṃ tad etad upapāditam // 6.103.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā / avamānaś ca śatruś ca mayā yugapad uddhṛtau // 6.103.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ / adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ // 6.103.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā tvaṃ virahitā nītā calacittena rakṣasā / daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ // 6.103.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprāptam avamānaṃ yas tejasā na pramārjati / kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ // 6.103.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam / saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ // 6.103.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhe vikramataś caiva hitaṃ mantrayataś ca me / sugrīvasya sasainyasya saphalo 'dya pariśramaḥ // 6.103.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ / vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ // 6.103.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ bruvatas tasya sītā rāmasya tadvacaḥ / mṛgīvotphullanayanā babhūvāśrupariplutā // 6.103.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata / prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ // 6.103.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ / abravīt paruṣaṃ sītāṃ madhye vānararakṣasām // 6.103.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā / tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt // 6.103.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirjitā jīvalokasya tapasā bhāvitātmanā / agastyena durādharṣā muninā dakṣiṇeva dik // 6.103.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ / sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ // 6.103.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ / prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā // 6.103.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptacāritrasaṃdehā mama pratimukhe sthitā / dīpo netrāturasyeva pratikūlāsi me dṛḍham // 6.103.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje / etā daśa diśo bhadre kāryam asti na me tvayā // 6.103.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām / tejasvi punar ādadyāt suhṛllekhena cetasā // 6.103.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā / kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat // 6.103.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā / nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ // 6.103.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā / lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham // 6.103.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīve vānarendre vā rākṣasendre vibhīṣaṇe / niveśaya manaḥ śīte yathā vā sukham ātmanaḥ // 6.103.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām / marṣayate ciraṃ sīte svagṛhe parivartinīm // 6.103.024 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tataḥ priyārhaśvaraṇā tad apriyaṃ ; priyād upaśrutya cirasya maithilī / mumoca bāṣpaṃ subhṛśaṃ pravepitā ; gajendrahastābhihateva vallarī // 6.103.025 vaṃśastha [12: jtjr] evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam / rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat // 6.104.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tad aśrutapūrvaṃ hi jane mahati maithilī / śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat // 6.104.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśantīva gātrāṇi svāny eva janakātmajā / vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat // 6.104.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam / śanair gadgadayā vācā bhartāram idam abravīt // 6.104.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam / rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva // 6.104.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tathāsmi mahābāho yathā tvam avagacchasi / pratyayaṃ gaccha me svena cāritreṇaiva te śape // 6.104.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase / parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā // 6.104.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho / kāmakāro na me tatra daivaṃ tatrāparādhyati // 6.104.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate / parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā // 6.104.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada / yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam // 6.104.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preṣitas te yadā vīro hanūmān avalokakaḥ / laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā // 6.104.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ vānarendrasya tvadvākyasamanantaram / tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā // 6.104.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam / suhṛjjanaparikleśo na cāyaṃ niṣphalas tava // 6.104.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā tu naraśārdūla krodham evānuvartatā / laghuneva manuṣyeṇa strītvam eva puraskṛtam // 6.104.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apadeśena janakān notpattir vasudhātalāt / mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam // 6.104.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ / mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam // 6.104.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī / abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam // 6.104.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) citāṃ me kuru saumitre vyasanasyāsya bheṣajam / mithyāpavādopahatā nāhaṃ jīvitum utsahe // 6.104.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) aprītasya guṇair bhartus tyaktayā janasaṃsadi / yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam // 6.104.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā / amarṣavaśam āpanno rāghavānanam aikṣata // 6.104.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vijñāya manaśchandaṃ rāmasyākārasūcitam / citāṃ cakāra saumitrir mate rāmasya vīryavān // 6.104.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam / upāsarpata vaidehī dīpyamānaṃ hutāśanam // 6.104.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī / baddhāñjalipuṭā cedam uvācāgnisamīpataḥ // 6.104.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt / tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ // 6.104.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu vaidehī parikramya hutāśanam / viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā // 6.104.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ / dadarśa maithilīṃ tatra praviśantīṃ hutāśanam // 6.104.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ / rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ // 6.104.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ / sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ // 6.105.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ / kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ // 6.105.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ / āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam // 6.105.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sahastābharaṇān pragṛhya vipulān bhujān / abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam // 6.105.004 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ / upekṣase kathaṃ sītāṃ patantīṃ havyavāhane // 6.105.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase // 6.105.005.2 anuṣṭubh (ardham eva: pathyā) ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ / tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ // 6.105.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ / aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī // 6.105.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa / upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā // 6.105.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ / abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ // 6.105.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam / yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me // 6.105.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ / abravīc chṛṇu me rāma satyaṃ satyaparākrama // 6.105.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ / ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit // 6.105.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava / lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ // 6.105.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ / ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ // 6.105.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) senānīr grāmaṇīś ca tvaṃ buddhiḥ sattaṃ kṣamā damaḥ / prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ // 6.105.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt / śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ // 6.105.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ / tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa // 6.105.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti / dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca // 6.105.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dikṣu sarvāsu gagane parvateṣu vaneṣu ca / sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk // 6.105.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām / ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ // 6.105.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) trīṃl lokān dhārayan rāma devagandharvadānavān / ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī // 6.105.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devā gātreṣu lomāni nirmitā brahmaṇā prabho / nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā // 6.105.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskārās te 'bhavan vedā na tad asti tvayā vinā / jagat sarvaṃ śarīraṃ te sthairyamṃ te vasudhātalam // 6.105.023 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa / tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ // 6.105.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram / sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ // 6.105.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum / tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara // 6.105.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihato rāvaṇo rāma prahṛṣṭo divam ākrama / amoghaṃ balavīryaṃ te amoghas te parākramaḥ // 6.105.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ / ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam // 6.105.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ // 6.105.029 anuṣṭubh (ardham eva: pathyā) etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam / aṅkenādāya vaidehīm utpapāta vibhāvasuḥ // 6.106.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām / raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām // 6.106.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm / dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ // 6.106.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ / eṣā te rāma vaidehī pāpam asyā na vidyate // 6.106.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva vācā na manasā nānudhyānān na cakṣuṣā / suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha // 6.106.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā / tvayā virahitā dīnā vivaśā nirjanād vanāt // 6.106.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā / rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ // 6.106.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pralobhyamānā vividhaṃ bhartsyamānā ca maithilī / nācintayata tad rakṣas tvadgatenāntarātmanā // 6.106.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava / na kiṃ cid abhidhātavyam aham ājñāpayāmi te // 6.106.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ / abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ // 6.106.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ triṣu lokeṣu sītā pāvanam arhati / dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā // 6.106.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ / iti vakṣyanti māṃ santo jānakīm aviśodhya hi // 6.106.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm / aham apy avagacchāmi maithilīṃ janakātmajām // 6.106.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ / upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam // 6.106.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imām api viśālākṣīṃ rakṣitāṃ svena tejasā / rāvaṇo nātivarteta velām iva mahodadhiḥ // 6.106.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm / pradharṣayitum aprāptāṃ dīptām agniśikhām iva // 6.106.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā / ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā // 6.106.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśuddhā triṣu lokeṣu maithilī janakātmajā / na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā // 6.106.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam / snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam // 6.106.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itīdam uktvā vacanaṃ mahābalaiḥ ; praśasyamānaḥ svakṛtena karmaṇā / sametya rāmaḥ priyayā mahābalaḥ ; sukhaṃ sukhārho 'nubabhūva rāghavaḥ // 6.106.020 vaṃśastha [12: jtjr] etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam / idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ // 6.107.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa / diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara // 6.107.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ / apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam // 6.107.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm / kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram // 6.107.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam / ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala // 6.107.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ / brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi // 6.107.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa rājā vimānasthaḥ pitā daśarathas tava / kākutstha mānuṣe loke gurus tava mahāyaśāḥ // 6.107.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ / lakṣmaṇena saha bhrātrā tvam enam abhivādaya // 6.107.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ / vimānaśikharasthasya praṇāmam akarot pituḥ // 6.107.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam / lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ // 6.107.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ / prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā // 6.107.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ / bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade // 6.107.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ / tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te // 6.107.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kaikeyyā yāni coktāni vākyāni vadatāṃ vara / tava pravrājanārthāni sthitāni hṛdaye mama // 6.107.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam / adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ // 6.107.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tārito 'haṃ tvayā putra suputreṇa mahātmanā / aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā // 6.107.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ / vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam // 6.107.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam / vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana // 6.107.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam / jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam // 6.107.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuraktena balinā śucinā dharmacāriṇā / iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam // 6.107.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) caturdaśasamāḥ saumya vane niryāpitās tvayā / vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā // 6.107.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttavanavāso 'si pratijñā saphalā kṛtā / rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ // 6.107.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana / bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi // 6.107.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt / kuru prasādaṃ dharmajña kaikeyyā bharatasya ca // 6.107.024 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā / sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho // 6.107.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatheti mahārājo rāmam uktvā kṛtāñjalim / lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha // 6.107.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā / kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te // 6.107.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi / rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca // 6.107.028 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana / rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā // 6.107.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ / abhigamya mahātmānam arcanti puruṣottamam // 6.107.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tad uktam avyaktam akṣaraṃ brahmanirmitam / devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ // 6.107.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā / rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā // 6.107.032 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam / uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham // 6.107.033 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kartavyo na tu vaidehi manyus tyāgam imaṃ prati / rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā // 6.107.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati / avaśyaṃ tu mayā vācyam eṣa te daivataṃ param // 6.107.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pratisamādiśya putrau sītāṃ tathā snuṣām / indralokaṃ vimānena yayau daśaratho jvalan // 6.107.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ / abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam // 6.108.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa / prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi // 6.108.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ / lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā // 6.108.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi prītiḥ samutpannā mayi sarvasureśvara / vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara // 6.108.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama hetoḥ parākrāntā ye gatā yamasādanam / te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ // 6.108.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca / tvatprasādāt sameyus te varam etad ahaṃ vṛṇe // 6.108.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān / golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada // 6.108.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akāle cāpi mukhyāni mūlāni ca phalāni ca / nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ // 6.108.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ / mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam // 6.108.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahān ayaṃ varas tāta tvayokto raghunandana / samutthāsyanti harayaḥ suptā nidrākṣaye yathā // 6.108.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca / sarva eva sameṣyanti saṃyuktāḥ parayā mudā // 6.108.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ / bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ // 6.108.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ / babhūvur vānarāḥ sarve kim etad iti vismitaḥ // 6.108.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ / ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam // 6.108.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gacchāyodhyām ito vīra visarjaya ca vānarān / maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm // 6.108.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam / abhiṣecaya cātmānaṃ paurān gatvā praharṣaya // 6.108.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktvā tam āmantrya rāmaṃ saumitriṇā saha / vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam // 6.108.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān / lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā // 6.108.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu sā lakṣmaṇarāmapālitā ; mahācamūr hṛṣṭajanā yaśasvinī / śriyā jvalantī virarāja sarvato ; niśāpraṇīteva hi śītaraśminā // 6.108.019 vaṃśastha [12: jtjr] tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam / abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ // 6.109.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca / candanāni ca divyāni mālyāni vividhāni ca // 6.109.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ / upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava // 6.109.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam / harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya // 6.109.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ / sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ // 6.109.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam / na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca // 6.109.006 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm / ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ // 6.109.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ / ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja // 6.109.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham / mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt // 6.109.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati / tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ // 6.109.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ te yady anugrāhyo yadi smarasi me guṇān / vasa tāvad iha prājña yady asti mayi sauhṛdam // 6.109.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi // 6.109.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ / satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām // 6.109.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇayād bahumānāc ca sauhṛdena ca rāghava / prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te // 6.109.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam / rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām // 6.109.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjito 'haṃ tvayā vīra sācivyena paraṃtapa / sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca // 6.109.016 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara / taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ // 6.109.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ / śirasā yācato yasya vacanaṃ na kṛtaṃ mayā // 6.109.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm / gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha // 6.109.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara / kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ // 6.109.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa / manyur na khalu kartavyas tvaritas tvānumānaye // 6.109.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam / kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham // 6.109.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam / śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam // 6.109.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam / ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam // 6.109.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā / bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau // 6.109.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ / mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ // 6.109.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam / nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ // 6.109.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam / avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ // 6.110.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ / abravīt tvarayopetaḥ kiṃ karomīti rāghavam // 6.110.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ / vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam // 6.110.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ / ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya // 6.110.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sahaibhir arditā laṅkā nirjitā rākṣaseśvara / hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ // 6.110.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃmānitāś ceme mānārhā mānada tvayā / bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ // 6.110.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam / yatas tvām avagacchanti tataḥ saṃbodhayāmi te // 6.110.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ / ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat // 6.110.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān / āruroha tato rāmas tad vimānam anuttamam // 6.110.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm / lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā // 6.110.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān / sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam // 6.110.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ / anujñātā mayā sarve yatheṣṭaṃ pratigacchata // 6.110.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa / kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā // 6.110.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ // 6.110.013.2 anuṣṭubh (ardham eva: pathyā) svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa / na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ // 6.110.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama / abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ // 6.110.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktās tu rāmeṇa vānarās te mahābalāḥ / ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ // 6.110.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān // 6.110.016.2 anuṣṭubh (ardham eva: pathyā) dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca / acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta // 6.110.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ / abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān // 6.110.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ / sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ // 6.110.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha / tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa // 6.110.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā / adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ // 6.110.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam / rāghaveṇābhyanujñātam utpapāta vihāyasaṃ // 6.110.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yayau tena vimānena haṃsayuktena bhāsvatā / prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat // 6.110.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anujñātaṃ tu rāmeṇa tad vimānam anuttamam / utpapāta mahāmeghaḥ śvasanenoddhato yathā // 6.111.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ / abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām // 6.111.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsaśikharākāre trikūṭaśikhare sthitām / laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā // 6.111.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad āyodhanaṃ paśya māṃsaśoṇitakardamam / harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat // 6.111.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavahetor viśālākṣi rāvaṇo nihato mayā / kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ // 6.111.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe / virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau // 6.111.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akampanaś ca nihato balino 'nye ca rākṣasāḥ / triśirāś cātikāyaś ca devāntakanarāntakau // 6.111.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atra mandodarī nāma bhāryā taṃ paryadevayat / sapatnīnāṃ sahasreṇa sāsreṇa parivāritā // 6.111.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tu dṛśyate tīrthaṃ samudrasya varānane / yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam // 6.111.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa setur mayā baddhaḥ sāgare salilārṇave / tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ // 6.111.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam / apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam // 6.111.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili / viśramārthaṃ hanumato bhittvā sāgaram utthitam // 6.111.012 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ // 6.111.013 anuṣṭubh (ardham eva: pathyā) eṣā sā dṛśyate sīte kiṣkindhā citrakānanā / sugrīvasya purī ramyā yatra vālī mayā hataḥ // 6.111.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyate 'sau mahān sīte savidyud iva toyadaḥ / ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ // 6.111.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ / samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā // 6.111.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā sā dṛśyate pampā nalinī citrakānanā / tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ // 6.111.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī / atra yojanabāhuś ca kabandho nihato mayā // 6.111.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ / yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini // 6.111.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ // 6.111.019.2 anuṣṭubh (ardham eva: pathyā) kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ / triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ // 6.111.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parṇaśālā tathā citrā dṛśyate śubhadarśanā / yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt // 6.111.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā godāvarī ramyā prasannasalilā śivā / agastyasyāśramo hy eṣa dṛśyate paśya maithili // 6.111.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehi dṛśyate cātra śarabhaṅgāśramo mahān / upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ // 6.111.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete te tāpasāvāsā dṛśyante tanumadhyame / atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ // 6.111.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī // 6.111.024.2 anuṣṭubh (ardham eva: pathyā) asmin deśe mahākāyo virādho nihato mayā // 6.111.025 anuṣṭubh (ardham eva: pathyā) asau sutanuśailendraś citrakūṭaḥ prakāśate / yatra māṃ kaikayīputraḥ prasādayitum āgataḥ // 6.111.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā sā yamunā dūrād dṛśyate citrakānanā / bharadvājāśramo yatra śrīmān eṣa prakāśate // 6.111.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā tripathagā gaṅgā dṛśyate varavarṇini / śṛṅgaverapuraṃ caitad guho yatra samāgataḥ // 6.111.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama / ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā // 6.111.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ / utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām // 6.111.030 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tatas tu tāṃ pāṇḍuraharmyamālinīṃ ; viśālakakṣyāṃ gajavājisaṃkulām / purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ ; purīṃ mahendrasya yathāmarāvatīm // 6.111.031 vaṃśastha [12: jtjr] pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ / bharadvājāśramaṃ prāpya vavande niyato munim // 6.112.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam / śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure // 6.112.002.1 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) kaccic ca yukto bharato jīvanty api ca mātaraḥ // 6.112.002.2 anuṣṭubh (ardham eva: bha-vipulā) evam uktas tu rāmeṇa bharadvājo mahāmuniḥ / pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat // 6.112.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate / pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe // 6.112.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam / strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam // 6.112.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam / svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram // 6.112.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya / kaikeyīvacane yuktaṃ vanyamūlaphalāśanam // 6.112.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam / samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā // 6.112.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava / yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam // 6.112.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān / mārīcadarśanaṃ caiva sītonmathanam eva ca // 6.112.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kabandhadarśanaṃ caiva pampābhigamanaṃ tathā / sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā // 6.112.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca / viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ // 6.112.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ // 6.112.012.2 anuṣṭubh (ardham eva: pathyā) saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ / yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ // 6.112.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāgamaś ca tridaśair yathādattaś ca te varaḥ / sarvaṃ mamaitad viditaṃ tapasā dharmavatsala // 6.112.014 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara / arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi // 6.112.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ / bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata // 6.112.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ / bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ // 6.112.017 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ / śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ // 6.112.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ / cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat // 6.113.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam / uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam // 6.113.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama / jānīhi kaccit kuśalī jano nṛpatimandire // 6.113.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram / niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama // 6.113.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram / bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā // 6.113.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca / nivedayiṣyati prīto niṣādādhipatir guhaḥ // 6.113.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama / siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam // 6.113.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā / sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe // 6.113.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā / laṅghayitvā mahātoyam āpagāpatim avyayam // 6.113.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upayānaṃ samudrasya sāgarasya ca darśanam / yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ // 6.113.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varadānaṃ mahendreṇa brahmaṇā varuṇena ca / mahādevaprasādāc ca pitrā mama samāgamam // 6.113.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ / upayāti samṛddhārthaḥ saha mitrair mahābalaḥ // 6.113.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā yamākāraṃ bhajate bharatas tataḥ / sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati // 6.113.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca / tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca // 6.113.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam / pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ // 6.113.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet / praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ // 6.113.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara / yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi // 6.113.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iti pratisamādiṣṭo hanūmān mārutātmajaḥ / mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau // 6.113.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham / gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca // 6.113.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śṛṅgaverapuraṃ prāpya guham āsādya vīryavān / sa vācā śubhayā hṛṣṭo hanūmān idam abravīt // 6.113.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ / sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt // 6.113.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcamīm adya rajanīm uṣitvā vacanān muneḥ / bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam // 6.113.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ / utpapāta mahāvego vegavān avicārayan // 6.113.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā / gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā // 6.113.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ / āsasāda drumān phullān nandigrāmasamīpajān // 6.113.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram / dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam // 6.113.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam / phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam // 6.113.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samunnatajaṭābhāraṃ valkalājinavāsasaṃ / niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ // 6.113.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām / caturvarṇyasya lokasya trātāraṃ sarvato bhayāt // 6.113.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upasthitam amātyaiś ca śucibhiś ca purohitaiḥ / balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ // 6.113.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram / parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ // 6.113.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dharmam iva dharmajñaṃ devavantam ivāparam / uvāca prāñjalir vākayṃ hanūmān mārutātmajaḥ // 6.113.032 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam / anuśocasi kākutsthaṃ sa tvā kuśalam abravīt // 6.113.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam / asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ // 6.113.034 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm / upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ // 6.113.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī / sītā samagrā rāmeṇa mahendreṇa śacī yathā // 6.113.036 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam ukto hanumatā bharataḥ kaikayīsutaḥ / papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha // 6.113.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ / hanūmantam uvācedaṃ bharataḥ priyavādinam // 6.113.038 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt / siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ // 6.113.039 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) devo vā mānuṣo vā tvam anukrośād ihāgataḥ / priyākhyānasya te saumya dadāmi bruvataḥ priyam // 6.113.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param / sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa // 6.113.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ / sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ // 6.113.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśamya rāmāgamanaṃ nṛpātmajaḥ ; kapipravīrasya tadādbhutopamam / praharṣito rāmadidṛkṣayābhavat ; punaś ca harṣād idam abravīd vacaḥ // 6.113.043 vaṃśastha [12: jtjr] bahūni nāma varṣāṇi gatasya sumahad vanam / śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam // 6.114.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kalyāṇī bata gātheyaṃ laukikī pratibhāti me / eti jīvantam ānando naraṃ varṣaśatād api // 6.114.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ / kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ // 6.114.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ / ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane // 6.114.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā pravrajito rāmo mātur datte vare tava / yathā ca putraśokena rājā daśaratho mṛtaḥ // 6.114.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho / tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam // 6.114.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ / nimantritas tvayā bhrātā dharmam ācaritā satām // 6.114.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthitena rājño vacane yathā rājyaṃ visarjitam / āryasya pāduke gṛhya yathāsi punar āgataḥ // 6.114.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sarvam etan mahābāho yathāvad viditaṃ tava / tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me // 6.114.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apayāte tvayi tadā samudbhrāntamṛgadvijam / praviveśātha vijanaṃ sumahad daṇḍakāvanam // 6.114.010 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) teṣāṃ purastād balavān gacchatāṃ gahane vane / vinadan sumahānādaṃ virādhaḥ pratyadṛśyata // 6.114.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tam utkṣipya mahānādam ūrdhvabāhum adhomukham / nikhāte prakṣipanti sma nadantam iva kuñjaram // 6.114.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau / sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ // 6.114.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ / abhivādya munīn sarvāñ janasthānam upāgamat // 6.114.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāni vasatā tatra rāghaveṇa mahātmanā // 6.114.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā / tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ // 6.114.016 anuṣṭubh (1,2: bha-vipulā (ma-gaṇa-pūrvikā!), 3,4: pathyā) pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ / tatas tenārditā bālā rāvaṇaṃ samupāgatā // 6.114.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ / lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ // 6.114.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti / aho manoharaḥ kānta āśrame no bhaviṣyati // 6.114.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmo dhanuṣpāṇir dhāvantam anudhāvati / sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā // 6.114.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave / lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā // 6.114.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva // 6.114.021.2 anuṣṭubh (ardham eva: pathyā) trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam / pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ // 6.114.022 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani / sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ // 6.114.023.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam // 6.114.023.2 anuṣṭubh (ardham eva: pathyā) praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ // 6.114.024 anuṣṭubh (ardham eva: pathyā) tāṃ suvarṇaparikrānte śubhe mahati veśmani / praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ // 6.114.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe // 6.114.026 anuṣṭubh (ardham eva: ma-vipulā) gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ / godāvarīm anucaran vanoddeśāṃś ca puṣpitān // 6.114.027.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ // 6.114.027.2 anuṣṭubh (ardham eva: pathyā) tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ / ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ // 6.114.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata / itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ // 6.114.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat / vālinaṃ samare hatvā mahākāyaṃ mahābalam // 6.114.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ / rāmāya pratijānīte rājaputryās tu mārgaṇam // 6.114.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā / daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ // 6.114.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame / bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata // 6.114.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān / samākhyāti sma vasatiṃ sītāyā rāvaṇālaye // 6.114.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan / ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ // 6.114.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāham ekām adrākṣam aśokavanikāṃ gatām / kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām // 6.114.036 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) tayā sametya vidhivat pṛṣṭvā sarvam aninditām / abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ // 6.114.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ / abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ // 6.114.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam / jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ // 6.114.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ / jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ // 6.114.040 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ samudram āsādya nalaṃ setum akārayat / atarat kapivīrāṇāṃ vāhinī tena setunā // 6.114.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ / lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam // 6.114.042 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa śakreṇa samāgamya yamena varuṇena ca / surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ // 6.114.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ / puṣpakeṇa vimānena kiṣkindhām abhyupāgamat // 6.114.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau / avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi // 6.114.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa satyaṃ hanumadvaco mahan ; niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ / uvāca vāṇīṃ manasaḥ praharṣiṇī ; cirasya pūrṇaḥ khalu me manorathaḥ // 6.114.046 vaṃśastha [12: jtjr] śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ / hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā // 6.115.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daivatāni ca sarvāṇi caityāni nagarasya ca / sugandhamālyair vāditrair arcantu śucayo narāḥ // 6.115.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ / abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham // 6.115.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā / viṣṭīr anekasāhasrīś codayām āsa vīryavān // 6.115.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīkuruta nimnāni viṣamāṇi samāni ca / sthānāni ca nirasyantāṃ nandigrāmād itaḥ param // 6.115.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā / tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ // 6.115.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samucchritapatākās tu rathyāḥ puravarottame / śobhayantu ca veśmāni sūryasyodayanaṃ prati // 6.115.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ / rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ // 6.115.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ / apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ // 6.115.009.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niryayus tvarayā yuktā rathaiś ca sumahārathāḥ // 6.115.009.2 anuṣṭubh (ardham eva: pathyā) tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ / kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ // 6.115.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvānāṃ khuraśabdena rathanemisvanena ca / śaṅkhadundubhinādena saṃcacāleva medinī // 6.115.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat / dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ // 6.115.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ / śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ // 6.115.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryapādau gṛhītvā tu śirasā dharmakovidaḥ / pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam // 6.115.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śukle ca vālavyajane rājārhe hemabhūṣite / upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ // 6.115.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ / pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha // 6.115.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīkṣya bharato vākyam uvāca pavanātmajam / kaccin na khalu kāpeyī sevyate calacittatā // 6.115.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam // 6.115.017.2 anuṣṭubh (ardham eva: pathyā) athaivam ukte vacane hanūmān idam abravīt / arthaṃ vijñāpayann eva bharataṃ satyavikramam // 6.115.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sadā phalān kusumitān vṛkṣān prāpya madhusravān / bharadvājaprasādena mattabhramaranāditān // 6.115.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya caiṣa varo datto vāsavena paraṃtapa / sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam // 6.115.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām / manye vānarasenā sā nadīṃ tarati gomatīm // 6.115.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati / manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ // 6.115.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham / vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam // 6.115.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā / dhanadasya prasādena divyam etan manojavam // 6.115.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasmin bhrātarau vīrau vaidehyā saha rāghavau / sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ // 6.115.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato harṣasamudbhūto nisvano divam aspṛśat / strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ // 6.115.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ / dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare // 6.115.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ / svāgatena yathārthena tato rāmam apūjayat // 6.115.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ / rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ // 6.115.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vimānāgragataṃ bharato bhrātaraṃ tadā / vavande praṇato rāmaṃ merustham iva bhāskaram // 6.115.030 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) āropito vimānaṃ tad bharataḥ satyavikramaḥ / rāmam āsādya muditaḥ punar evābhyavādayat // 6.115.031 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam / aṅke bharatam āropya muditaḥ pariṣaṣvaje // 6.115.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ / abhyavādayata prīto bharato nāma cābravīt // 6.115.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam / maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje // 6.115.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ / kuśalaṃ paryapṛṣhanta prahṛṣṭā bharataṃ tadā // 6.115.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt / diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram // 6.115.036 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam / sītāyāś caraṇau paścād vavande vinayānvitaḥ // 6.115.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām / jagrāha praṇataḥ pādau mano mātuḥ prasādayan // 6.115.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm / sa mātṝś ca tadā sarvāḥ purohitam upāgamat // 6.115.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāgataṃ te mahābāho kausalyānandavardhana / iti prāñjalayaḥ sarve nāgarā rāmam abruvan // 6.115.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ / ākośānīva padmāni dadarśa bharatāgrajaḥ // 6.115.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāduke te tu rāmasya gṛhītvā bharataḥ svayam / caraṇābhyāṃ narendrasya yojayām āsa dharmavit // 6.115.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ / etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā // 6.115.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ / yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam // 6.115.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam / bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā // 6.115.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam / mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ // 6.115.046 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ / yayau tena vimānena sasainyo bharatāśramam // 6.115.047 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bharatāśramam āsādya sasainyo rāghavas tadā / avatīrya vimānāgrād avatasthe mahītale // 6.115.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca tadā rāmas tadvimānam anuttamam / vaha vaiśravaṇaṃ devam anujānāmi gamyatām // 6.115.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmābhyanujñātaṃ tadvimānam anuttamam / uttarāṃ diśam uddiśya jagāma dhanadālayam // 6.115.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purohitasyātmasamasya rāghavo ; bṛhaspateḥ śakra ivāmarādhīaph / nipīḍya pādau pṛthag āsane śubhe ; sahaiva tenopaviveśa vīryavān // 6.115.051 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) śirasy añjalim ādāya kaikeyīnandivardhanaḥ / babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam // 6.116.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjitā māmikā mātā dattaṃ rājyam idaṃ mama / tad dadāmi punas tubhyaṃ yathā tvam adadā mama // 6.116.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhuram ekākinā nyastām ṛṣabheṇa balīyasā / kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe // 6.116.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vārivegena mahatā bhinnaḥ setur iva kṣaran / durbandhanam idaṃ manye rājyacchidram asaṃvṛtam // 6.116.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ / nānvetum utsahe deva tava mārgam ariṃdama // 6.116.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca ropito vṛkṣo jātaś cāntarniveśane / mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān // 6.116.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīryeta puṣpito bhūtvā na phalāni pradarśayet / tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate // 6.116.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣopamā mahābāho tvam arthaṃ vettum arhasi / yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi // 6.116.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ / pratapantam ivādityaṃ madhyāhne dīptatejasaṃ // 6.116.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ / madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca // 6.116.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad āvartate cakraṃ yāvatī ca vasuṃdharā / tāvat tvam iha sarvasya svāmitvam abhivartaya // 6.116.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ / tatheti pratijagrāha niṣasādāsane śubhe // 6.116.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ / sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata // 6.116.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale / sugrīve vānarendre ca rākṣasendre vibhīṣaṇe // 6.116.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśodhitajaṭaḥ snātaś citramālyānulepanaḥ / mahārhavasanopetas tasthau tatra śriyā jvalan // 6.116.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratikarma ca rāmasya kārayām āsa vīryavān / lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ // 6.116.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ / ātmanaiva tadā cakrur manasvinyo manoharam // 6.116.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāghavapatnīnāṃ sarvāsām eva śobhanam / cakāra yatnāt kausalyā prahṛṣṭā putravatsalā // 6.116.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ śatrughnavacanāt sumantro nāma sārathiḥ / yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam // 6.116.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam / āruroha mahābāhū rāmaḥ satyaparākramaḥ // 6.116.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāyāṃ tu sacivā rājño daśarathasya ye / purohitaṃ puraskṛtya mantrayām āsur arthavat // 6.116.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca / sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ // 6.116.022.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartum arhatha rāmasya yad yan maṅgalapūrvakam // 6.116.022.2 anuṣṭubh (ardham eva: pathyā) iti te mantriṇaḥ sarve saṃdiśya tu purohitam / nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ // 6.116.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ / prayayau ratham āsthāya rāmo nagaram uttamam // 6.116.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagrāha bharato raśmīñ śatrughnaś chatram ādade / lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat // 6.116.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ / aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ // 6.116.026 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ / stūyamānasya rāmasya śuśruve madhuradhvaniḥ // 6.116.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam / āruroha mahātejāḥ sugrīvo vānareśvaraḥ // 6.116.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) navanāgasahasrāṇi yayur āsthāya vānarāḥ / mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ // 6.116.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ / prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm // 6.116.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram / virājamānaṃ vapuṣā rathenātirathaṃ tadā // 6.116.031 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ / anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam // 6.116.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ / śriyā viruruce rāmo nakṣatrair iva candramāḥ // 6.116.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa purogāmibhis tūryais tālasvastikapāṇibhiḥ / pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ // 6.116.034 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ / narā modakahastāś ca rāmasya purato yayuḥ // 6.116.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje / vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām // 6.116.036.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ // 6.116.036.2 anuṣṭubh (ardham eva: pathyā) dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ / hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha // 6.116.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe / aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham // 6.116.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitur bhavanam āsādya praviśya ca mahātmanaḥ / kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat // 6.116.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīd rājaputro bharataṃ dharmiṇāṃ varam / athopahitayā vācā madhuraṃ raghunandanaḥ // 6.116.040 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat / muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya // 6.116.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ / pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam // 6.116.042 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca / gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ // 6.116.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ / abhiṣekāya rāmasya dūtān ājñāpaya prabho // 6.116.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān / dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān // 6.116.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām / pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ // 6.116.046 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktā mahātmāno vānarā vāraṇopamāḥ / utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ // 6.116.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ / ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan // 6.116.048.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nadīśatānāṃ pañcānāṃ jale kumbhair upāharan // 6.116.048.2 anuṣṭubh (ardham eva: ma-vipulā) pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat / suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam // 6.116.049 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat // 6.116.050 anuṣṭubh (ardham eva: pathyā) raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam / gavayaḥ paścimāt toyam ājahāra mahārṇavāt // 6.116.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ratnakumbhena mahatā śītaṃ mārutavikramaḥ / uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ // 6.116.052 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha / purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat // 6.116.053 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha / rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat // 6.116.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / kātyāyanaḥ suyajñaś ca gautamo vijayas tathā // 6.116.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhyaṣiñcan naravyāghraṃ prasannena sugandhinā / salilena sahasrākṣaṃ vasavo vāsavaṃ yathā // 6.116.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā / yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ // 6.116.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ / caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ // 6.116.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham / śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ // 6.116.059.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ // 6.116.059.2 anuṣṭubh (ardham eva: pathyā) mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām / rāghavāya dadau vāyur vāsavena pracoditaḥ // 6.116.060 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam / muktāhāraṃ narendrāya dadau śakrapracoditaḥ // 6.116.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ / abhiṣeke tad arhasya tadā rāmasya dhīmataḥ // 6.116.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ / gandhavanti ca puṣpāṇi babhūvū rāghavotsave // 6.116.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā / dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ // 6.116.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ / nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ // 6.116.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām / sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ // 6.116.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidūryamaṇicitre ca vajraratnavibhūṣite / vāliputrāya dhṛtimān aṅgadāyāṅgade dadau // 6.116.067 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) maṇipravarajuṣṭaṃ ca muktāhāram anuttamam / sītāyai pradadau rāmaś candraraśmisamaprabham // 6.116.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) araje vāsasī divye śubhāny ābharaṇāni ca / avekṣamāṇā vaidehī pradadau vāyusūnave // 6.116.069 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī / avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ // 6.116.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām / pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini // 6.116.071 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pauruṣaṃ vikramo buddhir yasminn etāni nityadā / dadau sā vāyuputrāya taṃ hāram asitekṣaṇā // 6.116.072 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ / candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ // 6.116.073 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ / sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ // 6.116.074 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ / vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ // 6.116.075 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair / prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam // 6.116.076 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavaḥ paramodāraḥ śaśāsa parayā mudā / uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ // 6.116.077 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātiṣṭha dharmajña mayā sahemāṃ ; gāṃ pūrvarājādhyuṣitāṃ balena / tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā ; tāṃ yauvarājye dhuram udvahasva // 6.116.078 indravajrā [11: ttjgg] sarvātmanā paryanunīyamāno ; yadā na saumitrir upaiti yogam / niyujyamāno bhuvi yauvarājye ; tato 'bhyaṣiñcad bharataṃ mahātmā // 6.116.079 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rāghavaś cāpi dharmātmā prāpya rājyam anuttamam / īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ // 6.116.080 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt / anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ // 6.116.081 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ / śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān // 6.116.082 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ājānulambibāhuś ca mahāskandhaḥ pratāpavān / lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat // 6.116.083 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na paryadevan vidhavā na ca vyālakṛtaṃ bhayam / na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati // 6.116.084 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat / na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate // 6.116.085 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat / rāmam evānupaśyanto nābhyahiṃsan parasparam // 6.116.086 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsan varṣasahasrāṇi tathā putrasahasriṇaḥ / nirāmayā viśokāś ca rāme rājyaṃ praśāsati // 6.116.087 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ / kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ // 6.116.088 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ / āsan prajā dharmaparā rāme śāsati nānṛtāḥ // 6.116.089 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ / daśavarṣasahasrāṇi rāmo rājyam akārayat // 6.116.090 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte / ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum // 7.001.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kauśiko 'tha yavakrīto raibhyaś cyavana eva ca / kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ // 7.001.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svastyātreyaś ca bhagavān namuciḥ pramucus tathā / ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam // 7.001.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ / te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam // 7.001.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ / jamadagnir bharadvājas te 'pi saptamaharṣayaḥ // 7.001.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃprāpyaite mahātmāno rāghavasya niveśanam / viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ // 7.001.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratihāras tatas tūrṇam agastyavacanād atha / samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ // 7.001.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim / agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha // 7.001.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān / tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham // 7.001.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ / rāmo 'bhivādya prayata āsanāny ādideśa ha // 7.001.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca / yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ // 7.001.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ / maharṣayo vedavido rāmaṃ vacanam abruvan // 7.001.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kuśalaṃ no mahābāho sarvatra raghunandana / tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam // 7.001.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ / sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ // 7.001.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān / diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā // 7.001.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ / akampanaś ca durdharṣo nihatās te niśācarāḥ // 7.001.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate / diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ // 7.001.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ / devatānām avadhyena vijayaṃ prāptavān asi // 7.001.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ / dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ // 7.001.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ / muktaḥ suraripor vīra prāptaś ca vijayas tvayā // 7.001.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam / avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi // 7.001.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām / diṣṭyā vardhasi kākutstha jayenāmitrakarśana // 7.001.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām / vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt // 7.001.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram / atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim // 7.001.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ / atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim // 7.001.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ / kena vā kāraṇenaiṣa rāvaṇād atiricyate // 7.001.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ / yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām // 7.001.027.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ // 7.001.027.2 anuṣṭubh (ardham eva: pathyā) tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / kumbhayonir mahātejā vākyam etad uvāca ha // 7.002.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat / jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ // 7.002.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava / varapradānaṃ ca tathā tasmai dattaṃ bravīmi te // 7.002.003 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ / pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ // 7.002.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā / prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ // 7.002.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ / tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ // 7.002.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ / gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ // 7.002.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devapannagakanyāś ca rājarṣitanayāś ca yāḥ / krīḍantyo 'psarasaś caiva taṃ deśam upapedire // 7.002.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca / nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ // 7.002.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha ruṣṭo mahātejā vyājahāra mahāmuniḥ / yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati // 7.002.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ / brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ // 7.002.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat / gatvāśramapadaṃ tasya vicacāra sunirbhayā // 7.002.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ / svādhyāyam akarot tatra tapasā dyotitaprabhaḥ // 7.002.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam / abhavat pāṇḍudehā sā suvyañjitaśarīrajā // 7.002.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ / idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā // 7.002.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt / kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ // 7.002.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam / na jāne kāraṇaṃ tāta yena me rūpam īdṛśam // 7.002.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ / pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam // 7.002.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm / rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā // 7.002.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ / dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam // 7.002.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ / gṛhītvā tanayāṃ gatvā pulastyam idam abravīt // 7.002.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām / bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām // 7.002.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapaścaraṇayuktasya śrāmyamāṇendriyasya te / śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ // 7.002.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā / jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ // 7.002.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattvā tu sa gato rājā svam āśramapadaṃ tadā / sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ // 7.002.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prītaḥ sa tu mahātejā vākyam etad uvāca ha // 7.002.025.2 anuṣṭubh (ardham eva: pathyā) parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam / tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ // 7.002.026.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhayor vaṃśakartāraṃ paulastya iti viśrutam // 7.002.026.2 anuṣṭubh (ardham eva: pathyā) yasmāt tu viśruto vedas tvayehābhyasyato mama / tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ // 7.002.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu sā kanyā prahṛṣṭenāntarātmanā / acireṇaiva kālena sūtā viśravasaṃ sutam // 7.002.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ / piteva tapasā yukto viśravā munipuṃgavaḥ // 7.002.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha putraḥ pulastyasya viśravā munipuṃgavaḥ / acireṇaiva kālena piteva tapasi sthitaḥ // 7.003.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ / sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ // 7.003.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ / dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm // 7.003.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā / mudā paramayā yukto viśravā munipuṃgavaḥ // 7.003.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam / janayām āsa dharmātmā sarvair brahmaguṇair yutam // 7.003.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ / nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā // 7.003.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva / tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ // 7.003.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu vaiśravaṇas tatra tapovanagatas tadā / avardhata mahātejā hutāhutir ivānalaḥ // 7.003.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāśramapadasthasya buddhir jajñe mahātmanaḥ / cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ // 7.003.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu varṣasahasrāṇi tapas taptvā mahāvane / pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata // 7.003.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jalāśī mārutāhāro nirāhāras tathaiva ca / evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat // 7.003.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha / gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt // 7.003.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) parituṣṭo 'smi te vatsa karmaṇānena suvrata / varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ // 7.003.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīd vaiśravaṇaḥ pitāmaham upasthitam / bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam // 7.003.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā / brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat // 7.003.015 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ / yamendravaruṇānāṃ hi padaṃ yat tava cepsitam // 7.003.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi / yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi // 7.003.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham / pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja // 7.003.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam / kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram // 7.003.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gateṣu brahmapūrveṣu deveṣv atha nabhastalam / dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ // 7.003.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ / nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ // 7.003.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho / na ca pīḍā bhaved yatra prāṇino yasya kasya cit // 7.003.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu putreṇa viśravā munipuṃgavaḥ / vacanaṃ prāha dharmajña śrūyatām iti dharmavit // 7.003.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkā nāma purī ramyā nirmitā viśvakarmaṇā / rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī // 7.003.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ramaṇīyā purī sā hi rukmavaidūryatoraṇā / rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ // 7.003.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ // 7.003.025.2 anuṣṭubh (ardham eva: pathyā) sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām / nirdoṣas tatra te vāso na ca bādhāsti kasya cit // 7.003.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ / niveśayām āsa tadā laṅkāṃ parvatamūrdhani // 7.003.027 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā / acireṇaikakālena saṃpūrṇā tasya śāsanāt // 7.003.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ / samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ // 7.003.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ / abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ // 7.003.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa devagandharvagaṇair abhiṣṭutas ; tathaiva siddhaiḥ saha cāraṇair api / gabhastibhiḥ sūrya ivaujasā vṛtaḥ ; pituḥ samīpaṃ prayayau śriyā vṛtaḥ // 7.003.031 vaṃśastha [12: jtjr] śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ / pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ // 7.004.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śiraḥ kampayitvā tretāgnisamavigraham / agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata // 7.004.002 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām / itīdaṃ bhavataḥ śrutvā vismayo janito mama // 7.004.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam / idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā // 7.004.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api / rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ // 7.004.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ / aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā // 7.004.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad vistarataḥ sarvaṃ kathayasva mamānagha / kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ // 7.004.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ / īṣadvismayamānas tam agastyaḥ prāha rāghavam // 7.004.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ / tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ // 7.004.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ / kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ // 7.004.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāpatis tu tāny āha sattvāni prahasann iva / ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ // 7.004.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ / bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt // 7.004.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ / yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ // 7.004.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau / madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau // 7.004.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati / hetir dārakriyārthaṃ tu yatnaṃ param athākarot // 7.004.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām / udāvahad ameyātmā svayam eva mahāmatiḥ // 7.004.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasyāṃ janayām āasa hetī rākṣasapuṃgavaḥ / putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam // 7.004.017 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ / vyavardhata mahātejās toyamadhya ivāmbujam // 7.004.018 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ / tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā // 7.004.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ / varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ // 7.004.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyam eva dātavyā parasmai seti saṃdhyayā / cintayitvā sutā dattā vidyutkeśāya rāghava // 7.004.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ / ramate sa tayā sārdhaṃ paulomyā maghavān iva // 7.004.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kena cit tv atha kālena rāma sālakaṭaṃkaṭā / vidyutkeśād garbham āpa ghanarājir ivārṇavāt // 7.004.023 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham / prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam // 7.004.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī / reme sā patinā sārdhaṃ vismṛtya sutam ātmajam // 7.004.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ / pāṇim āsye samādhāya ruroda ghanarāḍ iva // 7.004.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ / apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam // 7.004.027 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ / taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam // 7.004.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ / puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā // 7.004.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) umayāpi varo datto rākṣasīnāṃ nṛpātmaja / sadyopalabdhir garbhasya prasūtiḥ sadya eva ca // 7.004.030.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sadya eva vayaḥprāptir mātur eva vayaḥ samam // 7.004.030.2 anuṣṭubh (ardham eva: pathyā) tataḥ sukeśo varadānagarvitaḥ ; śriyaṃ prabhoḥ prāpya harasya pārśvataḥ / cacāra sarvatra mahāmatiḥ khagaḥ ; khagaṃ puraṃ prāpya puraṃdaro yathā // 7.004.031 vaṃśastha [12: jtjr] sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ / grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ // 7.005.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya devavatī nāma dvitīyā śrīr ivātmajā / tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā // 7.005.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam / āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ // 7.005.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tayā saha saṃyukto rarāja rajanīcaraḥ / añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ // 7.005.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devavatyāṃ sukeśas tu janayām āsa rāghava / trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ // 7.005.005.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam // 7.005.005.2 anuṣṭubh (ardham eva: pathyā) trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ / trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ // 7.005.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ / vivṛddhim agamaṃs tatra vyādhayopekṣitā iva // 7.005.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat / tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ // 7.005.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pragṛhya niyamān ghorān rākṣasā nṛpasattama / vicerus te tapo ghoraṃ sarvabhūtabhayāvaham // 7.005.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ / saṃtāpayantas trīṃl lokān sadevāsuramānuṣān // 7.005.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato vibhuś caturvaktro vimānavaram āsthitaḥ / sukeśaputrān āmantrya varado 'smīty abhāṣata // 7.005.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam / ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ // 7.005.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasārādhito deva yadi no diśase varam / ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ // 7.005.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ // 7.005.013.2 ajñātasamavṛtta [4: sl] (? 2 eva pādāḥ yuktāḥ) evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ / prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ // 7.005.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā / surāsurān prabādhante varadānāt sunirbhayāḥ // 7.005.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ / trātāraṃ nādhigacchanti nirayasthā yathā narāḥ // 7.005.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atha te viśvakarmāṇaṃ śilpināṃ varam avyayam / ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama // 7.005.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhakartā bhavān eva devānāṃ hṛdayepsitam / asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate // 7.005.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) himavantaṃ samāśritya meruṃ mandaram eva vā / maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat // 7.005.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ / nivāsaṃ kathayām āsa śakrasyevāmarāvatīm // 7.005.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ / śikhare tasya śailasya madhyame 'mbudasaṃnibhe // 7.005.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi // 7.005.021.2 anuṣṭubh (ardham eva: pathyā) triṃśadyojanavistīrṇā svarṇaprākāratoraṇā / mayā laṅketi nagarī śakrājñaptena nirmitā // 7.005.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ / amarāvatīṃ samāsādya sendrā iva divaukasaḥ // 7.005.023 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ / bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ // 7.005.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ / sahasrānucarā gatvā laṅkāṃ tām avasan purīm // 7.005.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām / laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ // 7.005.026 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) narmadā nāma gandharvī nānādharmasamedhitā / tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti // 7.005.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī / kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ // 7.005.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ / mātrā dattā mahābhāgā nakṣatre bhagadaivate // 7.005.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtadārās tu te rāma sukeśatanayāḥ prabho / bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ // 7.005.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra mālyavato bhāryā sundarī nāma sundarī / sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat // 7.005.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ / suptaghno yajñakopaś ca mattonmattau tathaiva ca // 7.005.032.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) analā cābhavat kanyā sundaryāṃ rāma sundarī // 7.005.032.2 anuṣṭubh (ardham eva: pathyā) sumālino 'pi bhāryāsīt pūrṇacandranibhānanā / nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī // 7.005.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumālī janayām āsa yad apatyaṃ niśācaraḥ / ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ // 7.005.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ / dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ // 7.005.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ / rākā puṣpotkaṭā caiva kaikasī ca śucismitā // 7.005.036.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ // 7.005.036.2 anuṣṭubh (ardham eva: pathyā) māles tu vasudā nāma gandharvī rūpaśālinī / bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā // 7.005.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumāler anujas tasyāṃ janayām āsa yat prabho / apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava // 7.005.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) analaś cānilaś caiva haraḥ saṃpātir eva ca / ete vibhīṣaṇāmātyā māleyās te niśācarāḥ // 7.005.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu te rākṣasapuṃgavās trayo ; niśācaraiḥ putraśataiś ca saṃvṛtāḥ / surān sahendrān ṛṣināgadānavān ; babādhire te balavīryadarpitāḥ // 7.005.040 vaṃśastha [12: jtjr] jagad bhramanto 'nilavad durāsadā ; raṇe ca mṛtyupratimāḥ samāhitāḥ / varapradānād abhigarvitā bhṛśaṃ ; kratukriyāṇāṃ praśamaṃkarāḥ sadā // 7.005.041 vaṃśastha [12: jtjr] tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ / bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram // 7.006.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) te sametya tu kāmāriṃ tripurāriṃ trilocanam / ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ // 7.006.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukeśaputrair bhagavan pitāmahavaroddhataiḥ / prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana // 7.006.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ / svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat // 7.006.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham / ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham // 7.006.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) iti te rākṣasā deva varadānena darpitāḥ / bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ // 7.006.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan no devabhayārtānām abhayaṃ dātum arhasi / aśivaṃ vapur āsthāya jahi daivatakaṇṭakān // 7.006.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ / sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ // 7.006.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ / kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati // 7.006.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam eva samudyogaṃ puraskṛtya surarṣabhāḥ / gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ // 7.006.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te jayaśabdena pratinandya maheśvaram / viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ // 7.006.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca / ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ // 7.006.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ / ākramya varadānena sthānāny apahṛtāni naḥ // 7.006.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkā nāma purī durgā trikūṭaśikhare sthitā / tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ // 7.006.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana / cakrakṛttāsyakamalān nivedaya yamāya vai // 7.006.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ / nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ // 7.006.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ daivatair ukto devadevo janārdanaḥ / abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha // 7.006.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam / tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān // 7.006.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān ahaṃ samatikrāntamaryādān rākṣasādhamān / sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ // 7.006.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā / yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam // 7.006.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ / śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt // 7.006.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amarā ṛṣayaś caiva saṃhatya kila śaṃkaram / asmadvadhaṃ parīpsanta idam ūcus trilocanam // 7.006.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukeśatanayā deva varadānabaloddhatāḥ / bādhante 'smān samudyuktā ghorarūpāḥ pade pade // 7.006.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate / sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām // 7.006.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana / rākṣasān huṃkṛtenaiva daha pradahatāṃ vara // 7.006.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ / śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt // 7.006.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhyā mama te devāḥ sukeśatanayā raṇe / mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati // 7.006.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ / haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha // 7.006.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harān nāvāpya te kāmaṃ kāmārim abhivādya ca / nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan // 7.006.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nārāyaṇenoktā devā indrapurogamāḥ / surārīn sūdayiṣyāmi surā bhavata vijvarāḥ // 7.006.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau / pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam // 7.006.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām / duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati // 7.006.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ / ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam // 7.006.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam / āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ // 7.006.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca / jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam // 7.006.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā / asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati // 7.006.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara / devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ // 7.006.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ / devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ // 7.006.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ / udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te // 7.006.039.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva // 7.006.039.2 anuṣṭubh (ardham eva: pathyā) syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ / kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ // 7.006.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ / siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api // 7.006.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ / prayātā devalokāya yoddhuṃ daivataśatravaḥ // 7.006.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha / bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ // 7.006.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ / utpātā rākṣasendrāṇām abhāvāyotthitā drutam // 7.006.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca / velāṃ samudro 'py utkrāntaś calante cācalottamāḥ // 7.006.045 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) aṭṭahāsān vimuñcanto ghananādasamasvanān / bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ // 7.006.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ / rākṣasānām upari vai bhramate kālacakravat // 7.006.047 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tān acintyamahotpātān rākṣasā balagarvitāḥ / yanty eva na nivartante mṛtyupāśāvapāśitāḥ // 7.006.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ / āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ // 7.006.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālyavantaṃ tu te sarve mālyavantam ivācalam / niśācarā āśrayante dhātāram iva dehinaḥ // 7.006.050 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam / jayepsayā devalokaṃ yayau mālī vaśe sthitam // 7.006.051 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ / devadūtād upaśrutya dadhre yuddhe tato manaḥ // 7.006.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa devasiddharṣimahoragaiś ca ; gandharvamukhyāpsarasopagītaḥ / samāsasādāmaraśatrusainyaṃ ; cakrāsisīrapravarādidhārī // 7.006.053 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] suparṇapakṣānilanunnapakṣaṃ ; bhramatpatākaṃ pravikīrṇaśastram / cacāla tad rākṣasarājasainyaṃ ; calopalo nīla ivācalendraḥ // 7.006.054 upendravajrā [11: jtjgg] tatha śitaiḥ śoṇitamāṃsarūṣitair ; yugāntavaiśvānaratulyavigrahaiḥ / niśācarāḥ saṃparivārya mādhavaṃ ; varāyudhair nirbibhiduḥ sahasraśaḥ // 7.006.055 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ / avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ // 7.007.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ / vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ // 7.007.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śalabhā iva kedāraṃ maśakā iva parvatam / yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam // 7.007.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā rakṣodhanur muktā vajrānilamanojavāḥ / hariṃ viśanti sma śarā lokāstam iva paryaye // 7.007.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ / aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ // 7.007.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ / nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam // 7.007.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) niśācarais tudyamāno mīnair iva mahātimiḥ / śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave // 7.007.007 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ / ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ // 7.007.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam / pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ // 7.007.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ / rarāsa bhīmanihrādo yugānte jalado yathā // 7.007.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān / mṛgarāja ivāraṇye samadān iva kuñjarān // 7.007.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan / syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ // 7.007.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ / vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim // 7.007.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ / nipetū rākṣasā bhīmāḥ śailā vajrahatā iva // 7.007.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ / asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ // 7.007.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkharājaravaś cāpi śārṅgacāparavas tathā / rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ // 7.007.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūryād iva karā ghorā ūrmayaḥ sāgarād iva / parvatād iva nāgendrā vāryoghā iva cāmbudāt // 7.007.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ / nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ // 7.007.018 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā / dviradena yathā vyāghrā vyāghreṇa dvīpino yathā // 7.007.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā / mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ // 7.007.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā / dravanti drāvitāś caiva śāyitāś ca mahītale // 7.007.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ / vārijaṃ nādayām āsa toyadaṃ surarāḍ iva // 7.007.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam / yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam // 7.007.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prabhagne rākṣasabale nārāyaṇaśarāhate / sumālī śaravarṣeṇa āvavāra raṇe harim // 7.007.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ / rarāsa rākṣaso harṣāt sataḍit toyado yathā // 7.007.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sumāler nardatas tasya śiro jvalitakuṇḍalam / ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ // 7.007.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ / indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ // 7.007.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ / māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ // 7.007.028.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viviśur harim āsādya krauñcaṃ patrarathā iva // 7.007.028.2 anuṣṭubh (ardham eva: pathyā) ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ / cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ // 7.007.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ / mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ // 7.007.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te mālideham āsādya vajravidyutprabhāḥ śarāḥ / pibanti rudhiraṃ tasya nāgā iva purāmṛtam // 7.007.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt / rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat // 7.007.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ / āpupluve gadāpāṇir giryagrād iva keṣarī // 7.007.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ / lalāṭadeśe 'bhyahanad vajreṇendro yathācalam // 7.007.034 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) gadayābhihatas tena mālinā garuḍo bhṛśam / raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ // 7.007.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāṅmukhe kṛte deve mālinā garuḍena vai / udatiṣṭhan mahānādo rakṣasām abhinardatām // 7.007.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ / parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā // 7.007.037 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ / kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat // 7.007.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam / papāta rudhirodgāri purā rāhuśiro yathā // 7.007.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ / siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ // 7.007.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api / sabalau śokasaṃtaptau laṅkāaṃ prati vidhāvitau // 7.007.041 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ / rākṣasān drāvayām āsa pakṣavātena kopitaḥ // 7.007.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārāyaṇo 'pīṣuvarāśanībhir ; vidārayām āsa dhanuḥpramuktaiḥ / naktaṃcarān muktavidhūtakeśān ; yathāśanībhiḥ sataḍinmahendraḥ // 7.007.043 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhinnātapatraṃ patamānaśastraṃ ; śarair apadhvastaviśīrṇadeham / viniḥsṛtāntraṃ bhayalolanetraṃ ; balaṃ tad unmattanibhaṃ babhūva // 7.007.044 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] siṃhārditānām iva kuñjarāṇāṃ ; niśācarāṇāṃ saha kuñjarāṇām / ravāś ca vegāś ca samaṃ babhūvuḥ ; purāṇasiṃhena vimarditānām // 7.007.045 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃchādyamānā haribāṇajālaiḥ ; svabāṇajāalāni samutsṛjantaḥ / dhāvanti naktaṃcarakālameghā ; vāyupraṇunnā iva kālameghāḥ // 7.007.046 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) cakraprahārair vinikṛttaśīrṣāḥ ; saṃcūrṇitāṅgāś ca gadāprahāraiḥ / asiprahārair bahudhā vibhaktāḥ ; patanti śailā iva rākṣasendrāḥ // 7.007.047 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ / lāṅgalaglapitagrīvā musalair bhinnamastakāḥ // 7.007.048 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ke cic caivāsinā chinnās tathānye śaratāḍitāḥ / nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi // 7.007.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāmbaraṃ vigalitahārakuṇḍalair ; niśācarair nīlabalāhakopamaiḥ / nipātyamānair dadṛśe nirantaraṃ ; nipātyamānair iva nīlaparvataiḥ // 7.007.050 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ / mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ // 7.008.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃraktanayanaḥ kopāc calan maulir niśācaraḥ / padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā // 7.008.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam / ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ // 7.008.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara / sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām // 7.008.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara / ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava // 7.008.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca rākṣasendraṃ taṃ devarājānujo balī / yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam // 7.008.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasotsādanaṃ dattaṃ tad etad anupālyate // 7.008.006.2 anuṣṭubh (ardham eva: pathyā) prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā / so 'haṃ vo nihaniṣyāmi rasātalagatān api // 7.008.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam / śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca // 7.008.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā / harer urasi babhrāja meghastheva śatahradā // 7.008.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ / mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ // 7.008.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā / kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam // 7.008.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tasyorasi vistīrṇe hārabhāsāvabhāsite / apatad rākṣasendrasya girikūṭa ivāśaniḥ // 7.008.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ / mālyavān punar āśvastas tasthau girir ivācalaḥ // 7.008.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam / pragṛhyābhyahanad devaṃ stanayor antare dṛḍham // 7.008.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva raṇaraktas tu muṣṭinā vāsavānujam / tāḍayitvā dhanurmātram apakrānto niśācaraḥ // 7.008.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ / āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat // 7.008.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ / vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā // 7.008.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam / sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau // 7.008.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣavātabaloddhūto mālyavān api rākṣasaḥ / svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ // 7.008.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa / bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ // 7.008.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ / tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ // 7.008.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sumālinaṃ samāsādya rākṣasaṃ raghunandana / sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe // 7.008.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ / sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ // 7.008.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarva ete mahābhāga rāvaṇād balavattarāḥ // 7.008.023.2 anuṣṭubh (ardham eva: pathyā) na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya / ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam // 7.008.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ / rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ // 7.008.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cit tv atha kālasya sumālī nāma rākṣasaḥ / rasātalān martyalokaṃ sarvaṃ vai vicacāara ha // 7.009.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ / kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam // 7.009.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram // 7.009.002.2 anuṣṭubh (ardham eva: pathyā) taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam / athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ // 7.009.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate / tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ // 7.009.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike / pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase // 7.009.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām / na jñāyate ca kaḥ kanyāṃ varayed iti putrike // 7.009.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate / kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati // 7.009.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam / gaccha viśravasaṃ putri paulastyaṃ varaya svayam // 7.009.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ / tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ // 7.009.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) etasminn antare rāma pulastyatanayo dvijaḥ / agnihotram upātiṣṭhac caturtha iva pāvakaḥ // 7.009.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt / upasṛtyāgratas tasya caraṇādhomukhī sthitā // 7.009.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām / abravīt paramodāro dīpyamāna ivaujasā // 7.009.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhadre kasyāsi duhitā kuto vā tvam ihāgatā / kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane // 7.009.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktā tu sā kanyā kṛtāñjalir athābravīt / ātmaprabhāvena mune jñātum arhasi me matam // 7.009.014 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām / kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi // 7.009.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha / vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam // 7.009.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā / śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi // 7.009.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dāruṇān dāruṇākārān dāruṇābhijanapriyān / prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ // 7.009.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ / bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ // 7.009.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīn munis tatra paścimo yas tavātmajaḥ / mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati // 7.009.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu sā kanyā rāma kālena kena cit / janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam // 7.009.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam / tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam // 7.009.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jātamātre tatas tasmin sajvālakavalāḥ śivāḥ / kravyādāś cāpasavyāni maṇḍalāni pracakrire // 7.009.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ / prababhau na ca khe sūryo maholkāś cāpatan bhuvi // 7.009.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha nāmākarot tasya pitāmahasamaḥ pitā / daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati // 7.009.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ / pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate // 7.009.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā / vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ // 7.009.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ / teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat // 7.009.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān / trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha // 7.009.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ / svādhyāyaniyatāhāra uvāsa niyatendriyaḥ // 7.009.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vitteśvaro devas tatra kālena kena cit / āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ // 7.009.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā / āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha // 7.009.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam / bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam // 7.009.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīva tathā yatnaṃ kuruṣvāmitavikrama / yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ // 7.009.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān / amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā // 7.009.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā / bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam // 7.009.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ / prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca // 7.009.037.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham // 7.009.037.2 anuṣṭubh (ardham eva: pathyā) athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane / kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ // 7.010.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ / tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan // 7.010.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ / tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ // 7.010.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṣe meghodakaklinno vīrāsanam asevata / nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ // 7.010.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ / dharme prayatamānasya satpathe niṣṭhitasya ca // 7.010.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ / pañcavarṣasahasrāṇi pādenaikena tasthivān // 7.010.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ / papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ // 7.010.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcavarṣasahasrāṇi sūryaṃ caivānvavartata / tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ // 7.010.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ / daśavarṣasahasrāṇi svargasthasyeva nandane // 7.010.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśavarṣasahasraṃ tu nirāhāro daśānanaḥ / pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ // 7.010.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ varṣasahasrāṇi nava tasyāticakramuḥ / śirāṃsi nava cāpy asya praviṣṭāni hutāśanam // 7.010.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha varṣasahasre tu daśame daśamaṃ śiraḥ / chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ // 7.010.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ / vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata // 7.010.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ / kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ // 7.010.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā / praṇamya śirasā devaṃ harṣagadgadayā girā // 7.010.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam / nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe // 7.010.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suparṇanāgayakṣāṇāṃ daityadānavarakṣasām / avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam // 7.010.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi cintā mamānyeṣu prāṇiṣv amarapūjita / tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ // 7.010.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu dharmātmā daśagrīveṇa rakṣasā / uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ // 7.010.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyaty evam evaitat tava rākṣasapuṃgava / śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama // 7.010.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha / punas tāni bhaviṣyanti tathaiva tava rākṣasa // 7.010.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ / agnau hutāni śīrṣāṇi yāni tāny utthitāni vai // 7.010.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ / vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ // 7.010.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā / parituṣṭo 'smi dharmajña varaṃ varaya suvrata // 7.010.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ / vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ // 7.010.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam / prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata // 7.010.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha / sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye // 7.010.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me paramodāra varaḥ paramako mataḥ / na hi dharmābhiraktānāṃ loke kiṃ cana durlabham // 7.010.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha / dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati // 7.010.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād rākṣasayonau te jātasyāmitrakarṣaṇa / nādharme jāyate buddhir amaratvaṃ dadāmi te // 7.010.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇāya tu varaṃ prayacchantam ariṃdama / prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan // 7.010.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na tāvat kumbhakarṇāya pradātavyo varas tvayā / jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ // 7.010.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nandane 'psarasaḥ sapta mahendrānucarā daśa / anena bhakṣitā brahman ṛṣayo mānuṣās tathā // 7.010.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varavyājena moho 'smai dīyatām amitaprabha / lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ // 7.010.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ / cintitā copatasthe 'sya pārśvaṃ devī sarasvatī // 7.010.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī / iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham // 7.010.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm / vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā // 7.010.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathety uktvā praviṣṭā sā prajāpatir athābravīt / kumbhakarṇa mahābāho varaṃ varaya yo mataḥ // 7.010.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt / svaptuṃ varṣāṇy anekāni devadeva mamepsitam // 7.010.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ / devī sarasvatī caiva muktvā taṃ prayayau divam // 7.010.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ / kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam // 7.010.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ / śleṣmātakavanaṃ gatvā tatra te nyavasan sukham // 7.010.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumālī varalabdhāṃs tu jñātvā tān vai niśācarān / udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt // 7.011.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ / udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ // 7.011.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ / abhigamya daśagrīvaṃ pariṣvajyedam abravīt // 7.011.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā te putrasaṃprāptaś cintito 'yamṃ manorathaḥ / yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam // 7.011.004 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam / tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam // 7.011.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asakṛt tena bhagnā hi parityajya svam ālayam / vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam // 7.011.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā / niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā // 7.011.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha / tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet // 7.011.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ / sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala // 7.011.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīd daśagrīvo mātāmaham upasthitam / vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum // 7.011.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ / prahastaḥ praśritaṃ vākyam idam āha sakāraṇam // 7.011.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam / saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama // 7.011.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aditiś ca ditiś caiva bhaginyau sahite kila / bhārye paramarūpiṇyau kaśyapasya prajāpateḥ // 7.011.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aditir janayām āsa devāṃs tribhuvaṇeśvarān / ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān // 7.011.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daityānāṃ kila dharmajña pureyaṃ savanārṇavā / saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ // 7.011.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā / devānāṃ vaśam ānītaṃ trailokyam idam avyayam // 7.011.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) naitad eko bhavān eva kariṣyati viparyayam / surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama // 7.011.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto daśagrīvaḥ prahastena durātmanā / cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt // 7.011.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tenaiva harṣeṇa tasminn ahani vīryavān / vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ // 7.011.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ / preṣayām āsa dautyena prahastaṃ vākyakovidam // 7.011.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam / vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ // 7.011.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām / tvayā niveśitā saumya naitad yuktaṃ tavānagha // 7.011.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhavān yadi sāmnaitāṃ dadyād atulavikrama / kṛtā bhaven mama prītir dharmaś caivānupālitaḥ // 7.011.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ / daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat // 7.011.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahastād api saṃśrutya devo vaiśravaṇo vacaḥ / pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ // 7.011.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama / tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam // 7.011.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt / kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye // 7.011.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā dhanādhyakṣo jagāma pitur antikam / abhivādya guruṃ prāha rāvaṇasya yadīpsitam // 7.011.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa tāta daśagrīvo dūtaṃ preṣitavān mama / dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā // 7.011.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata // 7.011.029.2 anuṣṭubh (ardham eva: pathyā) brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ / uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama // 7.011.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvo mahābāhur uktavān mama saṃnidhau / mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ // 7.011.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ / śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama // 7.011.032 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ / na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ // 7.011.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam / niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ // 7.011.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra mandākinī ramyā nadīnāṃ pravarā nadī / kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā // 7.011.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā / jānīṣe hi yathānena labdhaḥ paramako varaḥ // 7.011.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt / sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ // 7.011.037 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat / śūnyā sā nagarī laṅkā triṃśadyojanam āyatā // 7.011.038.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya // 7.011.038.2 anuṣṭubh (ardham eva: pathyā) evam uktaḥ prahastena rāvaṇo rākṣasas tadā / viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ // 7.011.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cābhiṣiktaḥ kṣaṇadācarais tadā ; niveśayām āsa purīṃ daśānanaḥ / nikāmapūrṇā ca babhūva sā purī ; niśācarair nīlabalāhakopamaiḥ // 7.011.040 vaṃśastha [12: jtjr] dhaneśvaras tv atha pitṛvākyagauravān ; nyaveśayac chaśivimale girau purīm / svalaṃkṛtair bhavanavarair vibhūṣitāṃ ; puraṃdarasyeva tadāmarāvatīm // 7.011.041 rucirā [13: jBsjg] (? 3 eva pādāḥ yuktāḥ) rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā / tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat // 7.012.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dadau tāṃ kālakeyāya dānavendrāya rākṣasīm / svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ // 7.012.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ / tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam // 7.012.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ / apṛcchat ko bhavan eko nirmanuṣya mṛge vane // 7.012.004 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram / śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama // 7.012.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemā nāmāpsarās tāta śrutapūrvā yadi tvayā / daivatair mama sā dattā paulomīva śatakratoḥ // 7.012.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ saktamanās tāta pañcavarṣaśatāny aham / sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam // 7.012.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā / vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā // 7.012.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ / tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ // 7.012.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā / bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum // 7.012.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām / kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati // 7.012.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ / māyāvī prathamas tāta dundubhis tadanantaram // 7.012.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ / tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti // 7.012.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto rākṣasendro vinītam idam abravīt / ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ // 7.012.014 anuṣṭubh (1,2: ra-vipulā, 3,4: na-vipulā) brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ / dātuṃ duhitaraṃ tasya rocayām āsa tatra vai // 7.012.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahasan prāha daityendro rākṣasendram idaṃ vacaḥ / iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā // 7.012.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām // 7.012.016.2 anuṣṭubh (ardham eva: pathyā) bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata / prajvālya tatra caivāgnim akarot pāṇisaṃgraham // 7.012.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tasya mayo rāma śāpābhijñas tapodhanāt / viditvā tena sā dattā tasya paitāmahaṃ kulam // 7.012.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām / pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā // 7.012.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ / gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat // 7.012.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ / tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat // 7.012.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandharvarājasya sutāṃ śailūṣasya mahātmana / saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ // 7.012.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca / mānasaṃ ca saras tāta vavṛdhe jaladāgame // 7.012.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ / saro mā vardhatety uktaṃ tataḥ sā saramābhavat // 7.012.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evaṃ te kṛtadārā vai remire tatra rākṣasāḥ / svāṃ svāṃ bhāryām upādāya gandharvā iva nandane // 7.012.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mandodarī putraṃ meghanādam asūyata / sa eṣa indrajin nāma yuṣmābhir abhidhīyate // 7.012.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātamātreṇa hi purā tena rākṣasasūnunā / rudatā sumahān mukto nādo jaladharopamaḥ // 7.012.027 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai / pitā tasyākaron nāma meghanāda iti svayam // 7.012.028 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe / rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ // 7.012.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha lokeśvarotsṛṣṭā tatra kālena kena cit / nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī // 7.013.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ / nidrā māṃ bādhate rājan kārayasva mamālayam // 7.013.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viniyuktās tato rājñā śilpino viśvakarmavat / akurvan kumbhakarṇasya kailāsasamam ālayam // 7.013.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam / darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire // 7.013.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam / vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā // 7.013.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dantatoraṇavinyastaṃ vajrasphaṭikavedikam / sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva // 7.013.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ / bahūny abdasahasrāṇi śayāno nāvabudhyate // 7.013.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ / devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ // 7.013.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) udyānāni vicitrāṇi nandanādīni yāni ca / tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ // 7.013.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan / nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ // 7.013.010 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ / kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ // 7.013.011 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā / laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam // 7.013.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam / mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati // 7.013.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān / sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam // 7.013.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā / jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam // 7.013.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyopanīte paryaṅke varāstaraṇasaṃvṛte / upaviśya daśagrīvaṃ dūto vākyam athābravīt // 7.013.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rājan vadāmi te sarvaṃ bhrātā tava yad abravīt / ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca // 7.013.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ / sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate // 7.013.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ / devānāṃ tu samudyogas tvatto rājañ śrutaś ca me // 7.013.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa / aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ // 7.013.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum / raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ // 7.013.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ / savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam // 7.013.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā nv iyaṃ syād iti śubhā na khalv anyena hetunā / rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī // 7.013.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam / reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam // 7.013.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam / pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam // 7.013.025 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) samāpte niyame tasmiṃs tatra devo maheśvaraḥ / prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ // 7.013.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) prīto 'smi tava dharmajña tapasānena suvrata / mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa // 7.013.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam / vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā // 7.013.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara / tapasā nirjitatvād dhi sakhā bhava mamānagha // 7.013.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam / ekākṣi piṅgalety eva nāma sthāsyati śāśvatam // 7.013.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt / āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ // 7.013.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa / cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava // 7.013.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ / hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha // 7.013.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase / naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ // 7.013.034 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ / maheśvarasakhitvaṃ tu mūḍha śrāvayase kila // 7.013.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hantavyo gurur jyeṣṭho mamāyam iti manyate / tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ // 7.013.036 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ / etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai // 7.013.037.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturo lokapālāṃs tān nayiṣyāmi yamakṣayam // 7.013.037.2 anuṣṭubh (ardham eva: pathyā) evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān / dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām // 7.013.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ / trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ // 7.013.039 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ / mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ // 7.014.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā / vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva // 7.014.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purāṇi sa nadīḥ śailān vanāny upavanāni ca / atikramya muhūrtena kailāsaṃ girim āviśat // 7.014.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu / rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ // 7.014.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā tu sarvam ācakhyur bhrātus tasya viniścayam / anujñātā yayuś caiva yuddhāya dhanadena te // 7.014.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ / abhūn nairṛtarājasya giriṃ saṃcālayann iva // 7.014.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam / vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ // 7.014.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ / harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata // 7.014.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tu te rākṣasendrasya sacivā ghoravikramaḥ / te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan // 7.014.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ / vadhyamāno daśagrīvas tat sainyaṃ samagāhata // 7.014.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tair nirucchvāsavat tatra vadhyamāno daśānanaḥ / varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata // 7.014.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa durātmā samudyamya kāladaṇḍopamāṃ gadām / praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam // 7.014.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam / vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam // 7.014.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ / alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ // 7.014.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau / oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ // 7.014.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire / niṣedus te tadā yakṣāḥ kūlā jalahatā iva // 7.014.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale / prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi // 7.014.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare rāma vistīrṇabalavāhanaḥ / agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ // 7.014.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena yakṣeṇa mārīco viṣṇuneva samāhataḥ / patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt // 7.014.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptasaṃjño muhūrtena viśramya ca niśācaraḥ / taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve // 7.014.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam / maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat // 7.014.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāma daśagrīvaṃ praviśantaṃ niśācaram / sūryabhānur iti khyāto dvārapālo nyavārayat // 7.014.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ / rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ // 7.014.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kṣitiṃ prayayau rāma varāt salilayoninaḥ // 7.014.023.2 anuṣṭubh (ardham eva: pathyā) sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat / nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ // 7.014.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam / tato nadīr guhāś caiva viviśur bhayapīḍitāḥ // 7.014.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ / svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati // 7.015.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ / vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat // 7.015.002 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) te gadāmusalaprāsaśaktitomaramudgaraiḥ / abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ // 7.015.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahastena tadā sahasraṃ nihataṃ raṇe / mahodareṇa gadayā sahasram aparaṃ hatam // 7.015.004 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) kruddhena ca tadā rāma mārīcena durātmanā / nimeṣāntaramātreṇa dve sahasre nipātite // 7.015.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe / musalenorasi krodhāt tāḍito na ca kampitaḥ // 7.015.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ / dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha // 7.015.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam / abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ // 7.015.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam / śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ // 7.015.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rākṣasarājena tāḍito gadayā raṇe / tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ // 7.015.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ // 7.015.010.2 anuṣṭubh (ardham eva: pathyā) tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani / saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata // 7.015.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ / śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ // 7.015.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam / uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule // 7.015.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate / paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ // 7.015.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ / pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam // 7.015.015 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) daivatāni hi nandanti dharmayuktena kena cit / yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase // 7.015.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi mātṝh pitṝn bhrātṝn ācaryāṃś cāvamanyate / sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ // 7.015.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhruve hi śarīre yo na karoti tapo 'rjanam / sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim // 7.015.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cin na hi durbudheś chandato jāyate matiḥ / yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute // 7.015.019 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca / prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ // 7.015.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī / na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ // 7.015.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ / mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ // 7.015.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tena daśagrīvo yakṣendreṇa mahātmanā / gadayābhihato mūrdhni na ca sthānād vyakampata // 7.015.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tau rāma nighnantāv anyonyaṃ paramāhave / na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ // 7.015.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgneyam astraṃ sa tato mumoca dhanado raṇe / vāruṇena daśagrīvas tad astraṃ pratyavārayat // 7.015.025 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ / jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām // 7.015.026 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ / kṛttamūla ivāśoko nipapāta dhanādhipaḥ // 7.015.027 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ / nandanaṃ vanam ānīya dhanado śvāsitas tadā // 7.015.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ / puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam // 7.015.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam / muktājālapraticchannaṃ sarvakāmaphaladrumam // 7.015.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tu rājā samāruhya kāmagaṃ vīryanirjitam / jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata // 7.015.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ / mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ // 7.016.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā / gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram // 7.016.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parvataṃ sa samāsādya kiṃ cid ramyavanāntaram / apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi // 7.016.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam / rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ // 7.016.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim idaṃ yannimittaṃ me na ca gacchati puṣpakam / parvatasyoparisthasya kasya karma tv idaṃ bhavet // 7.016.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ / naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati // 7.016.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pārśvam upāgamya bhavasyānucaro balī / nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ // 7.016.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartasva daśagrīva śaile krīḍati śaṃkaraḥ // 7.016.008 anuṣṭubh (ardham eva: pathyā) suparṇanāgayakṣāṇāṃ daityadānavarakṣasām / prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ // 7.016.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca / ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat // 7.016.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nandīśvaram athāpaśyad avidūrasthitaṃ prabhum / dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram // 7.016.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ / prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ // 7.016.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ / abravīd rākṣasaṃ tatra daśagrīvam upasthitam // 7.016.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate / maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi // 7.016.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān madrūpasaṃyuktā madvīryasamatejasaḥ / utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ // 7.016.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara / na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ // 7.016.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) acintayitvā sa tadā nandivākyaṃ niśācaraḥ / parvataṃ taṃ samāsādya vākyam etad uvāca ha // 7.016.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ / tad etac chailam unmūlaṃ karomi tava gopate // 7.016.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kena prabhāvena bhavas tatra krīḍati rājavat / vijñātavyaṃ na jānīṣe bhayasthānam upasthitam // 7.016.019 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) evam uktvā tato rājan bhujān prakṣipya parvate / tolayām āsa taṃ śailaṃ samṛgavyālapādapam // 7.016.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam / pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā // 7.016.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te pīḍitās tasya śailasyādho gatā bhujāḥ / vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ // 7.016.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā / mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam // 7.016.023 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam / devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu // 7.016.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā / muktvā tasya bhujān rājan prāha vākyaṃ daśānanam // 7.016.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara / ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ // 7.016.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam / tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi // 7.016.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devatā mānuṣā yakṣā ye cānye jagatītale / evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam // 7.016.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha paulastya visrabdhaḥ pathā yena tvam icchasi / mayā tvam abhyanujñāto rākṣasādhipa gamyatām // 7.016.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ / abhivādya mahādevaṃ vimānaṃ tat samāruhat // 7.016.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mahītale rāma paricakrāma rāvaṇaḥ / kṣatriyān sumahāvīryān bādhamānas tatas tataḥ // 7.016.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rājan mahābāhur vicaran sa mahītalam / himavadvanam āsādya paricakrāma rāvaṇaḥ // 7.017.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām / ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva // 7.017.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām / kāmamohaparītātmā papraccha prahasann iva // 7.017.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim idaṃ vartase bhadre viruddhaṃ yauvanasya te / na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā // 7.017.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasyāsi duhitā bhadre ko vā bhartā tavānaghe / pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane // 7.017.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu sā kanyā tenānāryeṇa rakṣasā / abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā // 7.017.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ / bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ // 7.017.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ / saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā // 7.017.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ sagandharvā yakṣarākṣasapannagāḥ / te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me // 7.017.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara / kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja // 7.017.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ / abhipretas trilokeśas tasmān nānyasya me pitāḥ // 7.017.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dātum icchati dharmātmā tac chrutvā baladarpitaḥ / śambhur nāma tato rājā daityānāṃ kupito 'bhavat // 7.017.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena rātrau prasupto me pitā pāpena hiṃsitaḥ // 7.017.012.2 anuṣṭubh (ardham eva: pathyā) tato me jananī dīnā tac charīraṃ pitur mama / pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha // 7.017.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati / karomīti mamecchā ca hṛdaye sādhu viṣṭhitā // 7.017.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ / iti pratijñām āruhya carāmi vipulaṃ tapaḥ // 7.017.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava / āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā // 7.017.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñātas tvaṃ hi me rājan gaccha paulastyanandana / jānāmi tapasā sarvaṃ trailokye yad dhi vartate // 7.017.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām / avaruhya vimānāgrāt kandarpaśarapīḍitaḥ // 7.017.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaliptāsi suśroṇi yasyās te matir īdṛśī / vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ // 7.017.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam / trailokyasundarī bhīru yauvane vārdhakaṃ vidhim // 7.017.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase / vīryeṇa tapasā caiva bhogena ca balena ca // 7.017.021.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane // 7.017.021.2 anuṣṭubh (ardham eva: pathyā) ma maivam iti sā kanyā tam uvāca niśācaram / mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat // 7.017.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vedavatī kruddhā keśān hastena sācchinat / uvācāgniṃ samādhāya maraṇāya kṛtatvarā // 7.017.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharṣitāyās tvayānārya nedānīṃ mama jīvitam / rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam // 7.017.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmāt tu dharṣitā cāham apāpā cāpy anāthavat / tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ // 7.017.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ / śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet // 7.017.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā / tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā // 7.017.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam / papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ // 7.017.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā / samupāśritya śailābhaṃ tava vīryam amānuṣam // 7.017.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam eṣā mahābhāgā martyeṣūtpadyate punaḥ / kṣetre halamukhagraste vedyām agniśikhopamā // 7.017.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣā vedavatī nāma pūrvam āsīt kṛte yuge / tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ // 7.017.031.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate // 7.017.031.2 anuṣṭubh (ardham eva: pathyā) praviṣṭāyāaṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ / puṣpakaṃ tat samāruhya paricakrāma medinīm // 7.018.001 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ / uśīrabījam āsādya dadarśa sa tu rākṣasaḥ // 7.018.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ / yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ // 7.018.003 āryā (12, 18, 12, 15) dṛṣṭvā devās tu tad rakṣo varadānena durjayam / tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ // 7.018.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ / kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat // 7.018.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ / prāha yuddhaṃ prayacceti nirjito 'smīti vā vada // 7.018.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato marutto nṛpatiḥ ko bhavān ity uvāca tam / avahāsaṃ tato muktvā rākṣaso vākyam abravīt // 7.018.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) akutūhalabhāvena prīto 'smi tava pārthiva / dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam // 7.018.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam / bhrātaraṃ yena nirjitya vimānam idam āhṛtam // 7.018.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato marutto nṛpatis taṃ rākṣasam athābravīt / dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ // 7.018.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam / karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt // 7.018.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam / śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam // 7.018.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ / raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot // 7.018.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ / śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ // 7.018.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet / dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ // 7.018.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ / sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ // 7.018.016.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat // 7.018.016.2 anuṣṭubh (ardham eva: pathyā) tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ / rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān // 7.018.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān / vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm // 7.018.018 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ / tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan // 7.018.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam / prīto 'smi tava dharmajña upakārād vihaṃgama // 7.018.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama netrasahasraṃ yat tat te barhe bhaviṣyati / varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam // 7.018.021 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa / surādhipād varaṃ prāpya gatāḥ sarve vicitratām // 7.018.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam / pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu // 7.018.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathānye vividhai rogaiḥ pīḍyante prāṇino mayā / te na te prabhaviṣyanti mayi prīte na saṃśayaḥ // 7.018.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama / yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi // 7.018.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ / tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ // 7.018.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam / śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara // 7.018.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ / bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ // 7.018.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi / prāpsyase cātulāṃ prītim etan me prītilakṣaṇam // 7.018.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ / pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ // 7.018.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam / hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham // 7.018.031 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam / eṣa kāñcanako varṇo matprītyā te bhaviṣyati // 7.018.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ / nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ // 7.018.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ / nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ // 7.019.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa samāsādya rājendrān mahendravaruṇopamān / abravīd rākṣasendras tu yuddhaṃ me dīyatām iti // 7.019.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ / anyathā kurvatām evaṃ mokṣo vo nopapadyate // 7.019.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ / nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ // 7.019.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣyantaḥ suratho gādhir gayo rājā purūravāḥ / ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ // 7.019.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ / suguptām anaraṇyena śakreṇevāmarāvatīm // 7.019.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāha rājānam āsādya yuddhaṃ me saṃpradīyatām / nirjito 'smīti vā brūhi mamaitad iha śāsanam // 7.019.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt / dīyate dvandvayuddhaṃ te rākṣasādhipate mayā // 7.019.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat / niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam // 7.019.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā / mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt // 7.019.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ / prāṇaśyata tadā rājan havyaṃ hutam ivānale // 7.019.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'paśyata narendras tu naśyamānaṃ mahad balam / mahārṇavaṃ samāsādya yathā pañcāpagā jalam // 7.019.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam / āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ // 7.019.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani / tasya rākṣasarājasya ikṣvākukulanandanaḥ // 7.019.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit / vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani // 7.019.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rākṣasarājena kruddhena nṛpatis tadā / talena bhihato mūrdhni sa rathān nipapāta ha // 7.019.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ / vajradagdha ivāraṇye sālo nipatito mahān // 7.019.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim / kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā // 7.019.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trailokye nāsti yo dvandvaṃ mama dadyān narādhipa / śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama // 7.019.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasyaivaṃ bruvato rājā mandāsur vākyam abravīt / kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ // 7.019.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā / kāleneha vipanno 'haṃ hetubhūtas tu me bhavān // 7.019.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye / ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa // 7.019.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ / yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me // 7.019.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām / rājā paramatejasvī yas te prāṇān hariṣyati // 7.019.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato jaladharodagras tāḍito devadundubhiḥ / tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā // 7.019.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam / svargate ca nṛpe rāma rākṣasaḥ sa nyavartata // 7.019.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ / āsasāda ghane tasmin nāradaṃ munisattamam // 7.020.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāradas tu mahātejā devarṣir amitaprabhaḥ / abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam // 7.020.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasādhipate saumya tiṣṭha viśravasaḥ suta / prīto 'smy abhijanopeta vikramair ūrjitais tava // 7.020.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ / tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ // 7.020.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi / śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava // 7.020.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ / hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ // 7.020.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśya tāvan mahābāho rākṣaseśvaramānuṣam / lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ // 7.020.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid vāditranṛttāni sevyante muditair janaiḥ / rudyate cāparair ārtair dhārāśrunayanānanaiḥ // 7.020.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ / mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate // 7.020.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kim evaṃ parikliśya lokaṃ mohanirākṛtam / jita eva tvayā saumya martyaloko na saṃśayaḥ // 7.020.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu laṅkeśo dīpyamāna ivaujasā / abravīn nāradaṃ tatra saṃprahasyābhivādya ca // 7.020.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maharṣe devagandharvavihāra samarapriya / ahaṃ khalūdyato gantuṃ vijayārthī rasātalam // 7.020.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe / samudram amṛtārthaṃ vai mathiṣyāmi rasālayam // 7.020.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ / kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate // 7.020.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati / mārgo gacchati durdharṣo yamasyāmitrakarśana // 7.020.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ / uvāca kṛtam ity eva vacanaṃ cedam abravīt // 7.020.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād eṣa mahābrahman vaivasvatavadhodyataḥ / gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ // 7.020.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā / avajeṣyāmi caturo lokapālān iti prabho // 7.020.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati / prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā // 7.020.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā daśagrīvo muniṃ tam abhivādya ca / prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ // 7.020.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ / cintayām āsa viprendro vidhūma iva pāvakaḥ // 7.020.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ / kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham // 7.020.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya nityaṃ trayo lokā vidravanti bhayārditāḥ / taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati // 7.020.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā / trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati // 7.020.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati / kautūhalasamutpanno yāsyāmi yamasādanam // 7.020.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃcintya viprendro jagāma laghuvikramaḥ / ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati // 7.021.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apaśyat sa yamaṃ tatra devam agnipuraskṛtam / vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam // 7.021.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam / abravīt sukham āsīnam arghyam āvedya dharmataḥ // 7.021.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati / kim āgamanakṛtyaṃ te devagandharvasevita // 7.021.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ / śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām // 7.021.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ / upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam // 7.021.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho / daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati // 7.021.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare dūrād aṃśumantam ivoditam / dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ // 7.021.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ / kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata // 7.021.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ / prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam // 7.021.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ / rāvaṇo mocayām āsa vikrameṇa balād balī // 7.021.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preteṣu mucyamāneṣu rākṣasena balīyasā / pretagopāḥ susaṃrabdhā rākṣasendram abhidravan // 7.021.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ / puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ // 7.021.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsanāni prāsādān vedikāstaraṇāni ca / puṣpakasya babhañjus te śīghraṃ madhukarā iva // 7.021.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe / bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā // 7.021.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te rāvaṇāmātyā yathākāmaṃ yathābalam / ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ // 7.021.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ / amātyā rākṣasendrasya cakrur āyodhanaṃ mahat // 7.021.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi / yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ // 7.021.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ / tam eva samadhāvanta śūlavarṣair daśānanam // 7.021.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ / vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau // 7.021.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān / musalāni śilāvṛkṣān mumocāstrabalād balī // 7.021.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃs tu sarvān samākṣipya tad astram apahatya ca / jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ // 7.021.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parivārya ca taṃ sarve śailaṃ meghotkarā iva / bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan // 7.021.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ / sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata // 7.021.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ / labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ // 7.021.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke / tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata // 7.021.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvālāmālī sa tu śaraḥ kravyādānugato raṇe / mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati // 7.021.027 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu / raṇe tasmin nipatitā dāvadagdhā nagā iva // 7.021.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ / nanāda sumahānādaṃ kampayann iva medinīm // 7.021.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ / śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam // 7.022.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ / abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām // 7.022.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya sūto rathaṃ divyam upasthāpya mahāsvanam / sthitaḥ sa ca mahātejā āruroha mahāratham // 7.022.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ / yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram // 7.022.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ / yamapraharaṇaṃ divyaṃ prajvalann iva tejasā // 7.022.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato lokās trayas trastāḥ kampante ca divaukasaḥ / kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham // 7.022.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam / sacivā rākṣasendrasya sarvalokabhayāvaham // 7.022.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ / nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ // 7.022.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham / nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat // 7.022.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu rāvaṇam āsādya visṛjañ śaktitomarān / yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata // 7.022.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha / tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ // 7.022.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato mahāśaktiśataiḥ pātyamānair mahorasi / pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ // 7.022.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) nānāpraharaṇair evaṃ yamenāmitrakarśinā / saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā // 7.022.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā / vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ // 7.022.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram // 7.022.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvarta iva lokānām abhavad yudhyatos tayoḥ / rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca // 7.022.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge / nirantaram ivākāśaṃ kurvan bāṇān mumoca ha // 7.022.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat / yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat // 7.022.018 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ / jvālāmālo viniśvāso vadanāt krodhapāvakaḥ // 7.022.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ / krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam // 7.022.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛtyus tu paramakruddho vaivasvatam athābravīt / muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum // 7.022.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī / namucir virocanaś caiva tāv ubhau madhukaiṭabhau // 7.022.022 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ete cānye ca bahavo balavanto durāsadāḥ / vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare // 7.022.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham / na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati // 7.022.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balaṃ mama na khalv etan maryādaiṣā nisargataḥ / saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ // 7.022.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān / abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham // 7.022.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ / kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā // 7.022.027 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ / pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ // 7.022.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśanād eva yaḥ prāṇān prāṇinām uparudhyati / kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ // 7.022.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa jvālāparivāras tu pibann iva niśācaram / karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ // 7.022.030 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato vidudruvuḥ sarve sattvās tasmād raṇājirāt / surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam // 7.022.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin prahartukāme tu daṇḍam udyamya rāvaṇam / yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt // 7.022.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaivasvata mahābāho na khalv atulavikrama / prahartavyaṃ tvayaitena daṇḍenāsmin niśācare // 7.022.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varaḥ khalu mayā dattas tasya tridaśapuṃgava / tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ // 7.022.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane / kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ // 7.022.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan na khalv eṣa te saumya pātyo rākṣasamūrdhani / na hy asmin patite kaś cin muhūrtam api jīvati // 7.022.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ / mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam // 7.022.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam / satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca // 7.022.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu dharmātmā pratyuvāca yamas tadā / eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ // 7.022.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi / yan mayā yan na hantavyo rākṣaso varadarpitaḥ // 7.022.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ / ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata // 7.022.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ / puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt // 7.022.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vaivasvato devaiḥ saha brahmapurogamaiḥ / jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ // 7.022.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam / rāvaṇas tu jayaślāghī svasahāyān dadarśa ha // 7.023.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jayena vardhayitvā ca mārīcapramukhās tataḥ / puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha // 7.023.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim / daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam // 7.023.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām / sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm // 7.023.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivātakavacās tatra daityā labdhavarā vasan / rākṣasas tān samāsādya yuddhena samupāhvayat // 7.023.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu sarve suvikrāntā daiteyā balaśālinaḥ / nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ // 7.023.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ / na cānyatarayos tatra vijayo vā kṣayo 'pi vā // 7.023.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pitāmahas tatra trailokyagatir avyayaḥ / ājagāma drutaṃ devo vimānavaram āsthitaḥ // 7.023.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivātakavacānāṃ tu nivārya raṇakarma tat / vṛddhaḥ pitāmaho vākyam uvāca viditārthavat // 7.023.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ / na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ // 7.023.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate / avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ // 7.023.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ / nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā // 7.023.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ / svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ // 7.023.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tūpadhārya māyānāṃ śatam ekonam ātmavān / salilendrapurānveṣī sa babhrāma rasātalam // 7.023.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'śmanagaraṃ nāma kālakeyābhirakṣitam / taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam // 7.023.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam / varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ // 7.023.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām / yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ // 7.023.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ / yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ // 7.023.018.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām // 7.023.018.2 anuṣṭubh (ardham eva: pathyā) yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ / pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām // 7.023.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ // 7.023.019.2 anuṣṭubh (ardham eva: pathyā) tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā / nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam // 7.023.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ / abravīt kva gato yo vo rājā śīghraṃ nivedyatām // 7.023.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām / vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ // 7.023.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare kruddhā varuṇasya mahātmanaḥ / putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca // 7.023.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ / yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ // 7.023.024 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam / salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ // 7.023.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ / vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam // 7.023.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā / arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ // 7.023.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake / ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ // 7.023.028 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat / ākāśayuddhaṃ tumulaṃ devadānavayor iva // 7.023.029 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ / vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān // 7.023.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam / tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat // 7.023.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ / mahodareṇa gadayā hatās te prayayuḥ kṣitim // 7.023.032 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān / mumocāśu mahānādaṃ virathān prekṣya tān sthitān // 7.023.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ / mahodareṇa nihatāḥ patitāḥ pṛthivītale // 7.023.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ / ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ // 7.023.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram / rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan // 7.023.036 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ / śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat // 7.023.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) musalāni vicitrāṇi tato bhallaśatāni ca / paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā // 7.023.038.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ // 7.023.038.2 anuṣṭubh (ardham eva: pathyā) atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ // 7.023.039 anuṣṭubh (ardham eva: pathyā) tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān / nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ // 7.023.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te vimukhāḥ sarve patitā dharaṇītale / raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ // 7.023.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān abravīt tato rakṣo varuṇāya nivedyatām / rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ // 7.023.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ / gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi // 7.023.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe / ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ // 7.023.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ / harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt // 7.023.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatas tu pathā yena tenaiva vinivṛtya saḥ / laṅkām abhimukho rakṣo nabhastalagato yayau // 7.023.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān / jahre pathi narendrarṣidevagandharvakanyakāḥ // 7.024.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati / hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat // 7.024.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām / daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ // 7.024.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ / śokāyattās taruṇyaś ca samastā stananamritāḥ // 7.024.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam / pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam // 7.024.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam / agnihotram ivābhāti saṃniruddhāgnipuṣpakam // 7.024.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam / smṛtvā mātṝh pitṝn bhrātṝn putrān vai śvaśurān api // 7.024.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ // 7.024.007.2 anuṣṭubh (ardham eva: pathyā) kathaṃ nu khalu me putraḥ kariṣyati mayā vinā / kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare // 7.024.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā / mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam // 7.024.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā / tato 'smi dharṣitānena patitā śokasāgare // 7.024.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ / aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ // 7.024.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yad durbalā balavatā bāndhavā rāvaṇena me / uditenaiva sūryeṇa tārakā iva nāśitāḥ // 7.024.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) aho subalavad rakṣo vadhopāyeṣu rajyate / aho durvṛttam ātmānaṃ svayam eva na budhyate // 7.024.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ / idaṃ tv asadṛśaṃ karma paradārābhimarśanam // 7.024.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ / tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ // 7.024.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha / pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani // 7.024.016 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ / praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ // 7.024.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rākṣasarājasya svasā paramaduḥkhitā / pādayoḥ patitā tasya vaktum evopacakrame // 7.024.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan / abravīt kim idaṃ bhadre vaktum arhasi me drutam // 7.024.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt / hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā // 7.024.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete viryāt tvayā rājan daityā vinihatā raṇe / kālakeyā iti khyātā mahābalaparākramāḥ // 7.024.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra me nihato bhartā garīyāñ jīvitād api / sa tvayā dayitas tatra bhrātrā śatrusamena vai // 7.024.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā tvayāsmi hatā rājan svayam eveha bandhunā / duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā // 7.024.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu nāma tvayā rakṣyo jāmātā samareṣv api / taṃ nihatya raṇe rājan svayam eva na lajjase // 7.024.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tayā rakṣo bhaginyā krośamānayā / abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ // 7.024.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ / mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ // 7.024.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān / nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe // 7.024.027.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ // 7.024.027.2 anuṣṭubh (ardham eva: pathyā) asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam / bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ // 7.024.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati / prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām // 7.024.029 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ / bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam // 7.024.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum / dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ // 7.024.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi śapto vanoddeśaḥ kruddhenośanasā purā / rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ // 7.024.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha / caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām // 7.024.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ / kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ // 7.024.034 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam / sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane // 7.024.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat / bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat // 7.025.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat / mahātmā rākṣasendras tat praviveśa sahānugaḥ // 7.025.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam / dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā // 7.025.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam / dadarśa svasutaṃ tatra meghanādam ariṃdamam // 7.025.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ / abravīt kim idaṃ vatsa vartate tad bravīhi me // 7.025.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uśanā tv abravīt tatra gurur yajñasamṛddhaye / rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ // 7.025.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca / yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ // 7.025.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ / rājasūyas tathā yajño gomedho vaiṣṇavas tathā // 7.025.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe / varāṃs te labdhavān putraḥ sākṣāt paśupater iha // 7.025.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam / māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ // 7.025.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etayā kila saṃgrāme māyayā rākṣaseśvara / prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ // 7.025.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam / astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe // 7.025.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana / adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham // 7.025.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam / pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ // 7.025.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate / āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati // 7.025.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ / striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ // 7.025.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣiṇyo ratnabūtāś ca devadānavarakṣasām / nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā // 7.025.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ / tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt // 7.025.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ / dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase // 7.025.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ / tvām atikramya madhunā rājan kumbhīnasī hṛtā // 7.025.020 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam / ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ // 7.025.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt / śrūyatām asya pāpasya karmaṇaḥ phalam āgatam // 7.025.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ / mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ // 7.025.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat / tasya kumbhīnasī nāma duhitur duhitābhavat // 7.025.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā / bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā // 7.025.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hṛtā madhunā rājan rākṣasena balīyasā / yajñapravṛtte putre te mayi cāntarjaloṣite // 7.025.026 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān / dharṣayitvā hṛtā rājan guptā hy antaḥpure tava // 7.025.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tv etan mahārāja kṣāntam eva hato na saḥ / yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ // 7.025.028.1 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) asminn evābhisaṃprāptaṃ loke viditam astu te // 7.025.028.2 anuṣṭubh (ardham eva: pathyā) tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ / kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca // 7.025.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ / vāhanāny adhirohantu nānāpraharaṇāyudhāḥ // 7.025.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam / indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ // 7.025.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vijitya tridivaṃ vaśe sthāpya puraṃdaram / nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ // 7.025.032 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām / nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām // 7.025.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca / rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ // 7.025.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat / te tu sarve mahābhāgā yayur madhupuraṃ prati // 7.025.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ / rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram // 7.025.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha / rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ // 7.025.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ / na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān // 7.025.038 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sā prahvā prāñjalir bhūtvā śirasā pādayor gatā / tasya rākṣasarājasya trastā kumbhīnasī svasā // 7.025.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ samutthāpayām āsa na bhetavyam iti bruvan / rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te // 7.025.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sābravīd yadi me rājan prasannas tvaṃ mahābala / bhartāraṃ na mamehādya hantum arhasi mānada // 7.025.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyavāg bhava rājendra mām avekṣasva yācatīm / tvayā hy uktaṃ mahābāho na bhetavyam iti svayam // 7.025.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām / kva cāsau tava bhartā vai mama śīghraṃ nivedyatām // 7.025.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saha tena gamiṣyāmi suralokaṃ jayāya vai / tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt // 7.025.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram / abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam // 7.025.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ / suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca // 7.025.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa / snigdhasya bhajamānasya yuktam arthāya kalpitum // 7.025.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ / dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ // 7.025.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam / prāptapūjo daśagrīvo madhuveśmani vīryavān // 7.025.049.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra caikāṃ niśām uṣya gamanāyopacakrame // 7.025.049.2 anuṣṭubh (ardham eva: pathyā) tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam / rākṣasendro mahendrābhaḥ senām upaniveśayat // 7.025.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tatra daśagrīvaḥ saha sainyena vīryavān / astaṃ prāpte dinakare nivāsaṃ samarocayat // 7.026.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) udite vimale candre tulyaparvatavarcasi / sa dadarśa guṇāṃs tatra candrapādopaśobhitān // 7.026.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karṇikāravanair divyaiḥ kadambagahanais tathā / padminībhiś ca phullābhir mandākinyā jalair api // 7.026.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ / apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye // 7.026.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ / śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ // 7.026.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam / pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ // 7.026.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ / pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca // 7.026.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ / viniśvasya viniśvasya śaśinaṃ samavaikṣata // 7.026.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare tatra divyapuṣpavibhūṣitā / sarvāpsarovarā rambhā pūrṇacandranibhānanā // 7.026.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ / nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā // 7.026.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe / ūrū karikarākārau karau pallavakomalau // 7.026.011.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sainyamadhyena gacchantī rāvaṇenopalakṣitā // 7.026.011.2 anuṣṭubh (ardham eva: pathyā) tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ / kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata // 7.026.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam / kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate // 7.026.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavānanarasasyādya padmotpalasugandhinaḥ / sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati // 7.026.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarṇakumbhanibhau pīnau śubhau bhīru nirantarau / kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau // 7.026.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu / adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam // 7.026.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau / mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam // 7.026.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham / trailokye yaḥ prabhuś caiva tulyo mama na vidyate // 7.026.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ / yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām // 7.026.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktābravīd rambhā vepamānā kṛtāñjaliḥ / prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ // 7.026.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi / dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te // 7.026.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām / sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ // 7.026.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāḍham ity eva sā rambhā prāha rāvaṇam uttaram / dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava // 7.026.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te / khyāto yas triṣu lokeṣu nalakūbara ity asau // 7.026.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet / krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ // 7.026.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsmi kṛtasaṃketā lokapālasutasya vai / tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam // 7.026.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati / tena satyena māṃ rājan moktum arhasy ariṃdama // 7.026.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ / tan na vighnaṃ sutasyeha kartum arhasi muñca mām // 7.026.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava / mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te // 7.026.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ / nirbhartsya rākṣaso mohāt pratigṛhya balād balī // 7.026.030.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kāmamohābhisaṃrabdho maithunāyopacakrame // 7.026.030.2 anuṣṭubh (ardham eva: pathyā) sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā / gajendrākrīḍamathitā  ;  ;nadīvākulatāṃ gatā // 7.026.031 na kiṃcid adhyavasitam sā vepamānā lajjantī bhītā karakṛtāñjaliḥ / nalakūbaram āsādya pādayor nipapāta ha // 7.026.032 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ / abravīt kim idaṃ bhadre pādayoḥ patitāsi me // 7.026.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu niśvasamānā ca vepamānātha sāñjaliḥ / tasmai sarvaṃ yathātathyam ākhyātum upacakrame // 7.026.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam / tena sainyasahāyena niśeha pariṇāmyate // 7.026.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama / gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā // 7.026.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam / kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama // 7.026.037 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yācyamāno mayā deva snuṣā te 'ham iti prabho / tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā // 7.026.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tvam aparādhaṃ me kṣantum arhasi mānada / na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca // 7.026.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ / dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha // 7.026.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ / muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā // 7.026.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi / utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam // 7.026.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā / tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati // 7.026.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam / mūrdhā tu saptadhā tasya śakalībhavitā tadā // 7.026.044 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasminn udāhṛte śāpe jvalitāgnisamaprabhe / devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā // 7.026.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ / jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ // 7.026.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam / nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat // 7.026.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ / āsasāda mahātejā indralokaṃ niśācaraḥ // 7.027.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya rākṣasasainyasya samantād upayāsyataḥ / devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ // 7.027.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ / abravīt tatra tān devān sarvān eva samāgatān // 7.027.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityān savasūn rudrān viśvān sādhyān marudgaṇān / sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ // 7.027.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktās tu śakreṇa devāḥ śakrasamā yudhi / saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ // 7.027.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati / viṣṇoḥ samīpam āgatya vākyam etad uvāca ha // 7.027.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama / asau hi balavān rakṣo yuddhārtham abhivartate // 7.027.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varapradānād balavān na khalv anyena hetunā / tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ // 7.027.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tad yathā namucir vṛtro balir narakaśambarau / tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru // 7.027.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy anyo deva devānām āpatsu sumahābala / gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama // 7.027.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ / tvayāhaṃ sthāpitaś caiva devarājye sanātane // 7.027.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ākhyāhi yathātattvaṃ devadeva mama svayam / asicakrasahāyas tvaṃ yudhyase saṃyuge ripum // 7.027.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ / abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me // 7.027.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ / hantuṃ yudhi samāsādya varadānena durjayaḥ // 7.027.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā tu mahat karma kariṣyati balotkaṭaḥ / rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ // 7.027.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha / naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam // 7.027.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anihatya ripuṃ viṣṇur na hi pratinivartate / durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase // 7.027.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijānāmi devendra tvatsamīpaṃ śatakrato / rākṣasasyāham evāsya bhavitā mṛtyukāraṇam // 7.027.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi / devatās toṣayiṣyāmi jñātvā kālam upasthitam // 7.027.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare nādaḥ śuśruve rajanīkṣaye / tasya rāvaṇasainyasya prayuddhasya samantataḥ // 7.027.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha yuddhaṃ samabhavad devarākṣasayos tadā / ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham // 7.027.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) etasminn antare śūrā rākṣasā ghoradarśanāḥ / yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā // 7.027.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārīcaś ca prahastaś ca mahāpārśvamahodarau / akampano nikumbhaś ca śukaḥ sāraṇa eva ca // 7.027.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ / jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ // 7.027.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ / rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha // 7.027.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ / vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ // 7.027.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare śūro vasūnām aṣṭamo vasuḥ / sāvitra iti vikhyātaḥ praviveśa mahāraṇam // 7.027.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha / kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām // 7.027.028 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān / nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ // 7.027.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surās tu rākṣasān ghorān mahāvīryān svatejasā / samare vividhaiḥ śastrair anayan yamasādanam // 7.027.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare śūraḥ sumālī nāma rākṣasaḥ / nānāpraharaṇaiḥ kruddho raṇam evābhyavartata // 7.027.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ / vidhvaṃsayati saṃkruddho vāyur jaladharān iva // 7.027.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ / pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ // 7.027.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vidrāvyamāṇeṣu tridaśeṣu sumālinā / vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata // 7.027.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram / vikrameṇa mahātejā vārayām āsa saṃyuge // 7.027.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumattayos tayor āsīd yuddhaṃ loke sudāruṇam / sumālino vasoś caiva samareṣv anivartinoḥ // 7.027.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasya mahābāṇair vasunā sumahātmanā / mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ // 7.027.037 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ / gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā // 7.027.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām / tasya mūrdhani sāvitraḥ sumāler vinipātayat // 7.027.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya mūrdhani solkābhā patantī ca tadā babhau / sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ // 7.027.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā / gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ // 7.027.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ / dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam // 7.027.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam / vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ // 7.028.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tataḥ sa balavān kruddho rāvaṇasya suto yudhi / nivartya rākṣasān sarvān meghanādo vyatiṣṭhata // 7.028.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rathenāgnivarṇena kāmagena mahārathaḥ / abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan // 7.028.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ / vidudruvur diśaḥ sarvā devās tasya ca darśanāt // 7.028.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ / sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata // 7.028.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati / eṣa gacchati me putro yuddhārtham aparājitaḥ // 7.028.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śakrasuto devo jayanta iti viśrutaḥ / rathenādbhutakalpena saṃgrāmam abhivartata // 7.028.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te tridaśāḥ sarve parivārya śacīsutam / rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ // 7.028.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām / kṛte mahendraputrasya rākṣasendrasutasya ca // 7.028.009 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato mātaliputre tu gomukhe rākṣasātmajaḥ / sārathau pātayām āsa śarān kāñcanabhūṣaṇān // 7.028.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śacīsutas tv api tathā jayantas tasya sārathim / taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire // 7.028.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ / rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat // 7.028.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pragṛhya śastrāṇi sāravanti mahānti ca / śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān // 7.028.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ // 7.028.013.2 anuṣṭubh (ardham eva: pathyā) tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat / tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ // 7.028.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad daivatabalaṃ samantāt taṃ śacīsutam / bahuprakāram asvasthaṃ tatra tatra sma dhāvati // 7.028.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā / tatra tatra viparyastaṃ samantāt paridhāvitam // 7.028.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare śūraḥ pulomā nāma vīryavān / daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ // 7.028.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim / mātāmaho 'ryakas tasya paulomī yena sā śacī // 7.028.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam / vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ // 7.028.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ / abhyadhāvata devāṃs tān mumoca ca mahāsvanam // 7.028.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam / mātaliṃ prāha devendro rathaḥ samupanīyatām // 7.028.021 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ / upasthito mātalinā vāhyamāno manojavaḥ // 7.028.022 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ / agrato vāyucapalā gacchanto vyanadaṃs tadā // 7.028.023 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nānāvādyāni vādyanta stutayaś ca samāhitāḥ / nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam // 7.028.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ / vṛto nānāpraharaṇair niryayau tridaśādhipaḥ // 7.028.025 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) nirgacchatas tu śakrasya paruṣaṃ pavano vavau / bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire // 7.028.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare śūro daśagrīvaḥ pratāpavān / āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā // 7.028.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ / yeṣāṃ niśvāsavātena pradīptam iva saṃyugam // 7.028.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ / samarābhimukho divyo mahendram abhivartata // 7.028.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ / so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat // 7.028.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha / śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge // 7.028.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ / nājñāyata tadā yuddhe saha kenāpy ayudhyata // 7.028.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ / yena kenaiva saṃrabdhas tāḍayām āsa vai surān // 7.028.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ / prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram // 7.028.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ / raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ // 7.028.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid vinihatāḥ śastrair veṣṭanti sma mahītale / vāhaneṣv avasaktāś ca sthitā evāpare raṇe // 7.028.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā / śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā // 7.028.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ / devais tu śastrasaṃviddhā mamrire ca niśācarāḥ // 7.028.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ / nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale // 7.028.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śoṇitodaka niṣyandākaṅkagṛdhrasamākulā / pravṛttā saṃyugamukhe śastragrāhavatī nadī // 7.028.040 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) etasminn antare kruddho daśagrīvaḥ pratāpavān / nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam // 7.028.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram / tridaśān samare nighnañ śakram evābhyavartata // 7.028.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam / yasya visphāraghoṣeṇa svananti sma diśo daśa // 7.028.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani / nipātayām āsa śarān pāvakādityavarcasaḥ // 7.028.044 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ / śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat // 7.028.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ / nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam // 7.028.046 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas tamasi saṃjāte rākṣasā daivataiḥ saha / ayudhyanta balonmattāḥ sūdayantaḥ parasparam // 7.029.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tu devasainyena rākṣasānāṃ mahad balam / daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam // 7.029.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ / anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam // 7.029.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ / tasmiṃs tamojālavṛte moham īyur na te trayaḥ // 7.029.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe / krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān // 7.029.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha / parasainyasya madhyena yāvadantaṃ nayasva mām // 7.029.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam / nānāśastrair mahāsārair nāśayāmi nabhastalāt // 7.029.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam / tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari // 7.029.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham / dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām // 7.029.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ sa nandanoddeśo yatra vartāmahe vayam / naya mām adya tatra tvam udayo yatra parvataḥ // 7.029.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā turagān sa manojavān / ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ // 7.029.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā / rathasthaḥ samarasthāṃs tān devān vākyam athābravīt // 7.029.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate / jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām // 7.029.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa hy atibalaḥ sainye rathena pavanaujasā / gamiṣyati pravṛddhormiḥ samudra iva parvaṇi // 7.029.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ / tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge // 7.029.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā / evam etasya pāpasya nigraho mama rocate // 7.029.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam / ayudhyata mahātejā rākṣasān nāśayan raṇe // 7.029.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttareṇa daśagrīvaḥ praviveśānivartitaḥ / dakṣiṇena tu pārśvena praviveśa śatakratuḥ // 7.029.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ / devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat // 7.029.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam / nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam // 7.029.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare nādo mukto dānavarākṣasaiḥ / hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam // 7.029.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ / tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam // 7.029.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā / adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat // 7.029.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa devān saṃtyajya śakram evābhyayād drutam / mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ // 7.029.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ / mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat // 7.029.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim / airāvataṃ samāruhya mṛgayām āsa rāvaṇim // 7.029.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata / kiramāṇaḥ śaraughena mahendram amitaujasaṃ // 7.029.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ / tadainaṃ māyayā baddhvā svasainyam abhito 'nayat // 7.029.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe / mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ // 7.029.029.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi dṛśyati vidyāvān māyayā yena nīyate // 7.029.029.2 anuṣṭubh (ardham eva: pathyā) etasminn antare cāpi sarve suragaṇās tadā / abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ // 7.029.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇas tu samāsādya vasvādityamarudgaṇān / na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ // 7.029.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim / rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam // 7.029.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat / jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ // 7.029.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ / sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ // 7.029.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā / vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam // 7.029.035 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ / tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ // 7.029.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha raṇavigatajvaraḥ prabhur ; vijayam avāpya niśācarādhipaḥ / bhavanam abhi tato jagāma hṛṣṭaḥ ; svasutam avāpya ca vākyam abravīt // 7.029.037 mālatī [12: njjr] (? 2 eva pādāḥ yuktāḥ) atibalasadṛśaiḥ parākramais tair ; mama kulamānavivardhanaṃ kṛtam / yad amarasamavikrama tvayā ; tridaśapatis tridaśāś ca nirjitāḥ // 7.029.038 mālatī [12: njjr] (? 2 eva pādāḥ yuktāḥ) tvaritam upanayasva vāsavaṃ ; nagaram ito vraja sainyasaṃvṛtaḥ / aham api tava gacchato drutaṃ ; saha sacivair anuyāmi pṛṣṭhataḥ // 7.029.039 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 atha sa balavṛtaḥ savāhanas ; tridaśapatiṃ parigṛhya rāvaṇiḥ / svabhavanam upagamya rākṣaso ; muditamanā visasarja rākṣasān // 7.029.040 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 jite mahendre 'tibale rāvaṇasya sutena vai / prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā // 7.030.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam / abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ // 7.030.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge / aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā // 7.030.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā / kṛtā pratijñā saphalā prīto 'smi svasutena vai // 7.030.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ / indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati // 7.030.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ / yam āśritya tvayā rājan sthāpitās tridaśā vaśe // 7.030.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ / kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ // 7.030.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīn mahātejā indrajit samitiṃjayaḥ / amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe // 7.030.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ / nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi // 7.030.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābravīt sa tatrastham indrajit padmasaṃbhavam / śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe // 7.030.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam / saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ // 7.030.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ / yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam // 7.030.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān / vikrameṇa mayā tv etad amaratvaṃ pravartitam // 7.030.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ / muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ // 7.030.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ / rāma cintāparītātmā dhyānatatparatāṃ gataḥ // 7.030.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ / śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam // 7.030.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho / ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ // 7.030.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā / tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam // 7.030.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame / yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam // 7.030.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato mayā rūpaguṇair ahalyā strī vinirmitā / ahalyety eva ca mayā tasyā nāma pravartitam // 7.030.020 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha / bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat // 7.030.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho / sthānādhikatayā patnī mamaiṣeti puraṃdara // 7.030.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ / nyastā bahūni varṣāṇi tena niryātitā ca sā // 7.030.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ / jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā // 7.030.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tayā saha dharmātmā ramate sma mahāmuniḥ / āsan nirāśā devās tu gautame dattayā tayā // 7.030.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ / dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva // 7.030.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvayā dharṣitā śakra kāmārtena samanyunā / dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā // 7.030.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kruddhena tenāsi śaptaḥ paramatejasā / gato 'si yena devendra daśābhāgaviparyayam // 7.030.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmān me dharṣitā patnī tvayā vāsava nirbhayam / tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi // 7.030.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ / mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ // 7.030.030 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatrādharmaḥ subalavān samutthāsyati yo mahān / tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati // 7.030.031 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara / etenādharmayogena yas tvayeha pravartitaḥ // 7.030.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati / eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt // 7.030.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ / durvinīte vinidhvaṃsa mamāśramasamīpataḥ // 7.030.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpayauvanasaṃpannā yasmāt tvam anavasthitā / tasmād rūpavatī loke na tvam ekā bhaviṣyasi // 7.030.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham / yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ // 7.030.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ / śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam // 7.030.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam / yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava // 7.030.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ / pāvitas tena yajñena yāsyasi tridivaṃ tataḥ // 7.030.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putraś ca tava devendra na vinaṣṭo mahāraṇe / nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau // 7.030.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam / punas tridivam ākrāmad anvaśāsac ca devatāḥ // 7.030.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad indrajito rāma balaṃ yat kīrtitaṃ mayā / nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ // 7.030.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmo mahātejā vismayāt punar eva hi / uvāca praṇato vākyam agastyam ṛṣisattamam // 7.031.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama / dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ // 7.031.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ / bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ // 7.031.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ / uvāca rāmaṃ prahasan pitāmaha iveśvaram // 7.031.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa evaṃ bādhamānas tu pārthivān pārthivarṣabha / cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate // 7.031.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām / saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ // 7.031.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulya āsīn nṛpas tasya pratāpād vasuretasaḥ / arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā // 7.031.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam eva divasaṃ so 'tha haihayādhipatir balī / arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ // 7.031.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata / kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha // 7.031.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu / mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām // 7.031.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ / abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ // 7.031.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam / apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim // 7.031.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tam abhram ivāviṣṭam udbhrāntam iva medinīm / apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram // 7.031.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasraśikharopetaṃ siṃhādhyuṣitakandaram / prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ // 7.031.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ / sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam // 7.031.015 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) nadībhiḥ syandamānābhir agatipratimaṃ jalam / sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam // 7.031.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim / paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau // 7.031.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) calopalajalāṃ puṇyāṃ paścimodadhigāminīm / mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ // 7.031.018.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām // 7.031.018.2 anuṣṭubh (ardham eva: bha-vipulā) cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ / sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām // 7.031.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phulladrumakṛtottaṃsāṃ cakravākayugastanīm / vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām // 7.031.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām / jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām // 7.031.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpakād avaruhyāśu narmadāṃ saritāṃ varām / iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ // 7.031.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasyāḥ puline ramye nānākusumaśobhite / upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ // 7.031.023.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ // 7.031.023.2 anuṣṭubh (ardham eva: pathyā) tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ / uvāca sacivāṃs tatra mārīcaśukasāraṇān // 7.031.024 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) eṣa raśmisahasreṇa jagat kṛtveva kāñcanam / tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ // 7.031.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mām āsīnaṃ viditveha candrāyāti divākaraḥ // 7.031.025.2 anuṣṭubh (ardham eva: pathyā) narmadā jalaśītaś ca sugandhiḥ śramanāaśanaḥ / madbhayād anilo hy eṣa vāty asau susamāhitaḥ // 7.031.026 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī / līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā // 7.031.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi / candanasya raseneva rudhireṇa samukṣitāḥ // 7.031.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām / mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ // 7.031.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha // 7.031.030 anuṣṭubh (ardham eva: pathyā) aham apy atra puline śaradindusamaprabhe / puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ // 7.031.031 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ / samahodaradhūmrākṣā narmadām avagāhire // 7.031.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendragajais tais tu kṣobhyate narmadā nadī / vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ // 7.031.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te rākṣasāaḥ snātvā narmadāyā varāmbhasi / uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu // 7.031.034 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) narmadā puline ramye śubhrābhrasadṛśaprabhe / rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ // 7.031.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ / avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ // 7.031.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra snātvā ca vidhivaj japtvā japyam anuttamam / narmadā salilāt tasmād uttatāra sa rāvaṇaḥ // 7.031.037 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ / yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ // 7.031.038.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate // 7.031.038.2 anuṣṭubh (ardham eva: pathyā) vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ / arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ // 7.031.039 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tataḥ satām ārtiharaṃ haraṃ paraṃ ; varapradaṃ candramayūkhabhūṣaṇam / samarcayitvā sa niśācaro jagau ; prasārya hastān praṇanarta cāyatān // 7.031.040 vaṃśastha [12: jtjr] narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ / puṣpopahāraṃ kurute tasmād deśād adūrataḥ // 7.032.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ / krīḍite saha nārībhir narmadātoyam āśritaḥ // 7.032.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ / kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ // 7.032.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam / rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ // 7.032.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam / kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati // 7.032.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ / sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau // 7.032.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ / puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha // 7.032.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā / narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām // 7.032.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham / vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu // 7.032.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām / nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm // 7.032.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ / vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau // 7.032.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau / vyomāntaracarau vīrau prasthitau paścimonmukhau // 7.032.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardhayojanamātraṃ tu gatvā tau tu niśācarau / paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam // 7.032.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam / madaraktāntanayanaṃ madanākāravarcasaṃ // 7.032.014 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) nadīṃ bāhusahasreṇa rundhantam arimardanam / giriṃ pādasahasreṇa rundhantam iva medinīm // 7.032.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam / samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram // 7.032.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau / saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ // 7.032.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara / narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ // 7.032.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena bāhusahasreṇa saṃniruddhajalā nadī / sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ // 7.032.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau / rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ // 7.032.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arjunābhimukhe tasmin prasthite rākṣaseśvare / sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ // 7.032.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ / saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ // 7.032.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātidīrgheṇa kālena sa tato rākṣaso balī / taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ // 7.032.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatra strīparivṛtaṃ vāśitābhir iva dvipam / narendraṃ paśyate rājā rākṣasānāṃ tadārjunam // 7.032.024 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa roṣād raktanayano rākṣasendro baloddhataḥ / ity evam arjunāmātyān āha gambhīrayā girā // 7.032.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai / yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ // 7.032.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te / uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan // 7.032.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa / yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam // 7.032.028.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram // 7.032.028.2 anuṣṭubh (ardham eva: pathyā) kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā / yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam // 7.032.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā / nihatyāsmāṃs tato yuddham arjunenopayāsyasi // 7.032.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu / sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ // 7.032.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato halahalāśabdo narmadā tira ābabhau / arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām // 7.032.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ / sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ // 7.032.033 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ / sanakramīnamakarasamudrasyeva nisvanaḥ // 7.032.034 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ / kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ // 7.032.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arjunāya tu tat karma rāvaṇasya samantriṇaḥ / krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ // 7.032.036 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ / uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ // 7.032.037 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ / prajajvāla mahāghoro yugānta iva pāvakaḥ // 7.032.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tūrṇataram ādāya varahemāṅgado gadām / abhidravati rakṣāṃsi tamāṃsīva divākaraḥ // 7.032.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhuvikṣepakaraṇāṃ samudyamya mahāgadām / gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ // 7.032.040 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ / sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ // 7.032.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ / prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ // 7.032.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ / prahastakaramuktasya babhūva pradahann iva // 7.032.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ / nipuṇaṃ vañcayām āsa sagado gajavikramaḥ // 7.032.044 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatas tam abhidudrāva prahastaṃ haihayādhipaḥ / bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām // 7.032.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāhato 'tivegena prahasto gadayā tadā / nipapāta sthitaḥ śailo vajrivajrahato yathā // 7.032.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāaraṇāḥ / samahodaradhūmrākṣā apasṛptā raṇājirāt // 7.032.047 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) apakrānteṣv amātyeṣu prahaste ca nipātite / rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam // 7.032.048 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam / nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam // 7.032.049 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sāgarāv iva saṃkṣubdhau calamūlāv ivācalau / tejoyuktāv ivādityau pradahantāv ivānalau // 7.032.050 anuṣṭubh (1,2: pathyā, 3,4: pathyā) baloddhatau yathā nāgau vāśitārthe yathā vṛṣau / meghāv iva vinardantau siṃhāv iva balotkaṭau // 7.032.051 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudrakālāv iva kruddhau tau tathā rākṣasārjunau / parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam // 7.032.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajraprahārān acalā yathā ghorān viṣehire / gadāprahārāṃs tadvat tau sahete nararākṣasau // 7.032.053 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) yathāśaniravebhyas tu jāyate vai pratiśrutiḥ / tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ // 7.032.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arjunasya gadā sā tu pātyamānāhitorasi / kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā // 7.032.055 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ / arjunorasi nirbhāti gadolkeva mahāgirau // 7.032.056 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ / samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ // 7.032.057 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau / parasparaṃ vinighnantau nararākṣasasattamau // 7.032.058 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'rjunena kruddhena sarvaprāṇena sā gadā / stanayor antare muktā rāvaṇasya mahāhave // 7.032.059 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) varadānakṛtatrāṇe sā gadā rāvaṇorasi / durbaleva yathā senā dvidhābhūtāpatat kṣitau // 7.032.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tv arjunapramuktena gadāpātena rāvaṇaḥ / apāsarpad dhanurmātraṃ niṣasāada ca niṣṭanan // 7.032.061 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ / sahasā pratijagrāha garutmān iva pannagam // 7.032.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ bāhusahasreṇa balād gṛhya daśānanam / babandha balavān rājā baliṃ nārāyaṇo yathā // 7.032.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) badhyamāne daśagrīve siddhacāraṇadevatāḥ / sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani // 7.032.064 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāghro mṛgam ivādāya siṃharāḍ iva dantinam / rarāsa haihayo rājā harṣād ambudavan muhuḥ // 7.032.065 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam / saha tai rākasaiḥ kruddha abhidudrāva pārthivam // 7.032.066 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau / uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ // 7.032.067 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt / musalāni ca śūlāni utsasarjus tadārjune // 7.032.068 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ / āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ // 7.032.069 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ / bhittvā vidrāvayām āsa vāyur ambudharān iva // 7.032.070 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā / rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ // 7.032.071 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa kīryamāṇaḥ kusumākṣatotkarair ; dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ / tadārjunaḥ saṃpraviveśa tāṃ purīṃ ; baliṃ nigṛhyaiva sahasralocanaḥ // 7.032.072 vaṃśastha [12: jtjr] rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham / ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ // 7.033.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ / māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ // 7.033.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ / purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ // 7.033.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām / praviveśa purīṃ brahmā indrasyevāmarāvatīm // 7.033.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam / tatas te pratyabhijñāya arjunāya nyavedayan // 7.033.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ / śirasy añjalim uddhṛtya pratyudgacchad dvijottamam // 7.033.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathāiva ca / purastāt prayayau rājña indrasyeva bṛhaspatiḥ // 7.033.007 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tatas tam ṛṣim āyāntam udyantam iva bhāskaram / arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram // 7.033.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan / pulastyam āha rājendro harṣagadgadayā girā // 7.033.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyeyam amarāvatyā tulyā māhiṣmatī kṛtā / adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam // 7.033.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya me kuśalaṃ deva adya me kulam uddhṛtam / yat te devagaṇair vandyau vande 'haṃ caraṇāv imau // 7.033.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ rājyam ime putrā ime dārā ime vayam / brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān // 7.033.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam / pulastyovāca rājānaṃ haihayānāṃ tadārjunam // 7.033.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājendrāmalapadmākṣapūrṇacandranibhānana / atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ // 7.033.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau / so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ // 7.033.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā / madvākyād yācyamāno 'dya muñca vatsa daśānanam // 7.033.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ / mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat // 7.033.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa taṃ pramuktvā tridaśārim arjunaḥ ; prapūjya divyābharaṇasragambaraiḥ / ahiṃsākaṃ sakhyam upetya sāgnikaṃ ; praṇamya sa brahmasutaṃ gṛhaṃ yayau // 7.033.018 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān / pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ // 7.033.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahasutaś cāpi pulastyo munisattamaḥ / mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ // 7.033.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt / pulastyavacanāc cāpi punar mokṣam avāptavān // 7.033.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ balibhyo balinaḥ santi rāghavanandana / nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ // 7.033.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tataḥ sa rājā piśitāśanānāṃ ; sahasrabāhor upalabhya maitrīm / punar narāṇāṃ kadanaṃ cakāra ; cacāra sarvāṃ pṛthivīṃ ca darpāt // 7.033.023 upendravajrā [11: jtjgg] arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ / cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ // 7.034.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam / rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ // 7.034.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām / gatvāhvayati yuddhāya vālinaṃ hemamālinam // 7.034.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ / uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam // 7.034.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rākṣasendra gato vālī yas te pratibalo bhavet / nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ // 7.034.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa / imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam // 7.034.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ / yuddhārthinām ime rājan vānarādhipatejasā // 7.034.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa / tathā vālinam āsādya tadantaṃ tava jīvitam // 7.034.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā tvarase martuṃ gaccha dakṣiṇasāgaram / vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram // 7.034.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ / puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam // 7.034.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra hemagiriprakhyaṃ taruṇārkanibhānanam / rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam // 7.034.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ / grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat // 7.034.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ / pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam // 7.034.013 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā / na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam // 7.034.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam / kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān // 7.034.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram / lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam // 7.034.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ matim āsthāya vālī karṇam upāśritaḥ / japan vai naigamān mantrāṃs tasthau parvatarāḍ iva // 7.034.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau / prayatnavantau tat karma īhatur baladarpitau // 7.034.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam / parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ // 7.034.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ / kham utpapāta vegena kṛtvā kakṣāvalambinam // 7.034.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ / jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā // 7.034.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha te rākṣasāmātyā hriyamāṇe daśānane / mumokṣayiṣavo ghorā ravamāṇā hy abhidravan // 7.034.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ / anvīyamāno meghaughair ambarastha ivāṃśumān // 7.034.023 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ / tasya bāhūruvegena pariśrāntaḥ patanti ca // 7.034.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vālimārgād apākrāman parvatendrā hi gacchataḥ // 7.034.025 anuṣṭubh (ardham eva: pathyā) apakṣigaṇasaṃpāto vānarendro mahājavaḥ / kramaśaḥ sāgarān sarvān saṃdhyākālam avandata // 7.034.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ / paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ // 7.034.027 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ / uttaraṃ sāgaraṃ prāyād vahamāno daśānanam // 7.034.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttare sāgare saṃdhyām upāsitvā daśānanam / vahamāno 'gamad vālī pūrvam ambumahānidhim // 7.034.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ / kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat // 7.034.030 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ / rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat // 7.034.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ / kutas tvam iti covāca prahasan rāvaṇaṃ prati // 7.034.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ / rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt // 7.034.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ / yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā // 7.034.034 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) aho balam aho vīryam aho gambhīratā ca te / yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān // 7.034.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam aśrāntavad vīra śīghram eva ca vānara / māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati // 7.034.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama / mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ // 7.034.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava / tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ // 7.034.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam / sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara // 7.034.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau / bhrātṛtvam upasaṃpannau pariṣvajya parasparam // 7.034.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyaṃ lambitakarau tatas tau harirākṣasau / kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva // 7.034.041 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ / amātyair āgatair nīcas trailokyotsādanārthibhiḥ // 7.034.042 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho / dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau // 7.034.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balam apratimaṃ rāma vālino 'bhavad uttamam / so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā // 7.034.044 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) apṛcchata tato rāmo dakṣiṇāśālayaṃ munim / prāñjalir vinayopeta idam āha vaco 'rthavat // 7.035.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atulaṃ balam etābhyāṃ vālino rāvaṇasya ca / na tv etau hanumadvīryaiḥ samāv iti matir mama // 7.035.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam / vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ // 7.035.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm / samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ // 7.035.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā / dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā // 7.035.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ / ete hanumatā tatra ekena vinipātitāḥ // 7.035.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam / laṅkā bhasmīkṛtā tena pāvakeneva medinī // 7.035.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kālasya na śakrasya na viṣṇor vittapasya ca / karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ // 7.035.008 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ / prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ // 7.035.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān yadi me na syād vānarādhipateḥ sakhā / pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet // 7.035.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimarthaṃ vālī caitena sugrīvapriyakāmyayā / tadā vaire samutpanne na dagdho vīrudho yathā // 7.035.011 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na hi veditavān manye hanūmān ātmano balam / yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam // 7.035.012 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) etan me bhagavan sarvaṃ hanūmati mahāmune / vistareṇa yathātattvaṃ kathayāmarapūjita // 7.035.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ / hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt // 7.035.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ / na bale vidyate tulyo na gatau na matau paraḥ // 7.035.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā / na veditā balaṃ yena balī sann arimardanaḥ // 7.035.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bālye 'py etena yat karma kṛtaṃ rāma mahābala / tan na varṇayituṃ śakyam atibālatayāsya te // 7.035.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava / samādhāya matiṃ rāma niśāmaya vadāmy aham // 7.035.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūryadattavarasvarṇaḥ sumerur nāma parvataḥ / yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā // 7.035.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā / janayām āsa tasyāṃ vai vāyur ātmajam uttamam // 7.035.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā / phalāny āhartukāmā vai niṣkrāntā gahane carā // 7.035.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ / ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva // 7.035.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatodyantaṃ vivasvantaṃ japā puṣpotkaropamam / dadṛśe phalalobhāc ca utpapāta raviṃ prati // 7.035.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bālārkābhimukho bālo bālārka iva mūrtimān / grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ // 7.035.024 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) etasmin plavanāne tu śiśubhāve hanūmati / devadānavasiddhānāṃ vismayaḥ sumahān abhūt // 7.035.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpy evaṃ vegavān vāyur garuḍo na manas tathā / yathāyaṃ vāyuputras tu kramate 'mbaram uttamam // 7.035.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tāvac chiśor asya īdṛśau gativikramau / yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati // 7.035.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ / sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ // 7.035.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram / pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ // 7.035.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiśur eṣa tv adoṣajña iti matvā divākaraḥ / kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ // 7.035.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ / tam eva divasaṃ rāhur jighṛkṣati divākaram // 7.035.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anena ca parāmṛṣṭo rāma sūryarathopati / apakrāntas tatas trasto rāhuś candrārkamardanaḥ // 7.035.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ / abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam // 7.035.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bubhukṣāpanayaṃ dattvā candrārkau mama vāsava / kim idaṃ tat tvayā dattam anyasya balavṛtrahan // 7.035.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ / athānyo rāhur āsādya jagrāha sahasā ravim // 7.035.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ / utpapātāsanaṃ hitvā udvahan kāñcanasrajam // 7.035.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam / śṛṅgārakāriṇaṃ prāṃṣuṃ svarṇaghaṇṭāṭṭahāsinam // 7.035.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram / prāyād yatrābhavat sūryaḥ sahānena hanūmatā // 7.035.038 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athātirabhasenāgād rāhur utsṛjya vāsavam / anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat // 7.035.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca / utpapāta punar vyoma grahītuṃ siṃhikā sutam // 7.035.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam / dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ // 7.035.041 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ / indra indreti saṃtrāsān muhur muhur abhāṣata // 7.035.042 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ / śrutvendrovāca māṃ bhaiṣīr ayam enaṃ nihanmy aham // 7.035.043 anuṣṭubh (1,2: pathyā, 3,4: pathyā) airāvataṃ tato dṛṣṭvā mahat tad idam ity api / phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ // 7.035.044 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāsya dhāvato rūpam airāvatajighṛkṣayā / muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram // 7.035.045 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ / hastāntenātimuktena kuliśenābhyatāḍayat // 7.035.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato girau papātaiṣa indravajrābhitāḍitaḥ / patamānasya caitasya vāmo hanur abhajyata // 7.035.047 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tu patite bāle vajratāḍanavihvale / cukrodhendrāya pavanaḥ prajānām aśivāya ca // 7.035.048 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ / rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ // 7.035.049 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ / saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire // 7.035.050 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam / vāyuprakopāt trailokyaṃ nirayastham ivābabhau // 7.035.051 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ / prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ // 7.035.052 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuḥ prāñjalayo devā darodaranibhodarāḥ / tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ // 7.035.053 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ / so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama // 7.035.054 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ / tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho // 7.035.055 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan // 7.035.056 anuṣṭubh (ardham eva: pathyā) etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ / kāraṇād iti tān uktvā prajāḥ punar abhāṣata // 7.035.057 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca / prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam // 7.035.058 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) putras tasyāmareśena indreṇādya nipātitaḥ / rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ // 7.035.059 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśarīraḥ śarīreṣu vāyuś carati pālayan / śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ // 7.035.060 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat / vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat // 7.035.061 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyaiva ca parityaktaṃ vāyunā jagad āyuṣā / adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ // 7.035.062 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yāmas tatra yatrāste māruto rukprado hi vaḥ / mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam // 7.035.063 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prajābhiḥ sahitaḥ prajāpatiḥ ; sadevagandharvabhujaṃgaguhyakaḥ / jagāma tatrāsyati yatra mārutaḥ ; sutaṃ surendrābhihataṃ pragṛhya saḥ // 7.035.064 vaṃśastha [12: jtjr] tato 'rkavaiśvānarakāñcanaprabhaṃ ; sutaṃ tadotsaṅgagataṃ sadā gateḥ / caturmukho vīkṣya kṛpām athākarot ; sadevasiddharṣibhujaṃgarākṣasaḥ // 7.035.065 vaṃśastha [12: jtjr] tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ / śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ // 7.036.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ / pādayor nyapatad vāyus tisro' vasthāya vedhase // 7.036.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu vedavidādyas tu lambābharaṇaśobhinā / vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān // 7.036.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā / jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān // 7.036.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā / cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā // 7.036.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) marudrogavinirmuktāḥ prajā vai muditābhavan / śītavātavinirmuktāḥ padminya iva sāmbujāḥ // 7.036.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas triyugmas trikakut tridhāmā tridaśārcitaḥ / uvāca devatā brahmā mārutapriyakāmyayā // 7.036.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ / jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām // 7.036.008 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati / dadatāsya varān sarve mārutasyāsya tuṣṭidān // 7.036.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ / kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt // 7.036.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ / nāmnaiṣa kapiśārdūlo bhavitā hanumān iti // 7.036.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aham evāsya dāsyāmi paramaṃ varam uttamam / ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati // 7.036.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ / tejaso 'sya madīyasya dadāmi śatikāṃ kalām // 7.036.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati / tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati // 7.036.014 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati / varṣāyutaśatenāpi matpāśād udakād api // 7.036.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ / diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge // 7.036.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati / ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ // 7.036.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati / ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ // 7.036.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati / dīrghāayuś ca mahātmā ca iti brahmābravīd vacaḥ // 7.036.019 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum / śilpinā pravaraḥ prāha varam asya mahāmatiḥ // 7.036.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinirmitāni devānām āyudhānīha yāni tu / teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati // 7.036.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam akaṃkṛtam / caturmukhas tuṣṭamukho vāyum āha jagadguruḥ // 7.036.022 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ / ajeyo bhavitā te 'tra putro mārutamārutiḥ // 7.036.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇotsādanārthāni rāmaprītikarāṇi ca / romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge // 7.036.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha / yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ // 7.036.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat / añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ // 7.036.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpya rāma varān eṣa varadānabalānvitaḥ / balenātmani saṃsthena so 'pūryata yathārṇavaḥ // 7.036.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ / āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ // 7.036.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān / bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam // 7.036.029 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam / jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ // 7.036.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā keṣariṇā tv eṣa vāyunā sāñjanena ca / pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ // 7.036.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ / śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ // 7.036.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhase yat samāśritya balam asmān plavaṃgama / tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ // 7.036.033 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatas tu hṛtatejaujā maharṣivacanaujasā / eṣo śramāṇi nānyeti mṛdubhāvagataś caran // 7.036.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha ṛkṣarajā nāma vālisugrīvayoḥ pitā / sarvavānararājāsīt tejasā iva bhāskaraḥ // 7.036.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ / tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ // 7.036.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn astamite vālī mantribhir mantrakovidaiḥ / pitrye pade kṛto rājā sugrīvo vālinaḥ pade // 7.036.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam / ahāryaṃ sakhyam abhavad anilasya yathāgninā // 7.036.038 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) eṣa śāpavaśād eva na vedabalam ātmanaḥ / vālisugrīvayor vairaṃ yadā rāmasamutthitam // 7.036.039 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā / vedayāno na ca hy eṣa balam ātmani mārutiḥ // 7.036.040 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parākramotsāha matipratāpaiḥ ; sauśīlyamādhuryanayānayaiś ca / gāmbhīryacāturyasuvīryadhairyair ; hanūmataḥ ko 'py adhiko 'sti loke // 7.036.041 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asau purā vyākaraṇaṃ grahīṣyan ; sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ / udyadgirer astagiriṃ jagāma ; granthaṃ mahad dhārayad aprameyaḥ // 7.036.042 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pravīvivikṣor iva sāgarasya ; lokān didhakṣor iva pāvakasya / lokakṣayeṣv eva yathāntakasya ; hanūmataḥ sthāsyati kaḥ purastāt // 7.036.043 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] eṣo 'pi cānye ca mahākapīndrāḥ ; sugrīvamaindadvividāḥ sanīlāḥ / satāratāreyanalāḥ sarambhās ; tvatkāraṇād rāma surair hi sṛṣṭāḥ // 7.036.044 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi / hanūmato bālabhāve karmaitat kathitaṃ mayā // 7.036.045 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam / evam uktvā gatāḥ sarve ṛṣayas te yathāgatam // 7.036.046 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vimṛśya ca tato rāmo vayasyam akutobhayam / pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt // 7.037.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param / udyogaś ca kṛto rājan bharatena tvayā saha // 7.037.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja / ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām // 7.037.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāvad uktvā utthāya kākutsthaḥ paramāsanāt / paryaṣvajata dharmātmā nirantaram urogatam // 7.037.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn / prahasan rāghavo vākyam uvāca madhurākṣaram // 7.037.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatāṃ prītir avyagrā tejasā parirakṣitā / dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā // 7.037.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām / hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ // 7.037.007 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ / rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ // 7.037.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavantaś ca samānītā bharatena mahātmanā / śrutvā janakarājasya kānane tanayāṃ hṛtām // 7.037.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām / kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ // 7.037.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ / diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam // 7.037.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ / eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā // 7.037.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam / upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi // 7.037.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm / āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān // 7.037.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavec ca te mahārāja prītir asmāsu nityadā // 7.037.015 anuṣṭubh (ardham eva: pathyā) te prayātā mahātmānaḥ pārthivāḥ sarvato diśam / kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat // 7.038.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣauhiṇī sahasrais te samavetās tv anekaśaḥ / hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ // 7.038.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuś caiva mahīpālā baladarpasamanvitāḥ / na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam // 7.038.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatena vayaṃ paścāt samānītā nirarthakam / hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ // 7.038.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca / sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ // 7.038.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ / kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ // 7.038.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāpurāṇi te gatvā ratnāni vividhāni ca / rāmāya priyakāmārtham upahārān nṛpā daduḥ // 7.038.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān / candanāni ca divyāni divyāny ābharaṇāni ca // 7.038.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ / ādāya tāni ratnāni ayodhyām agaman punaḥ // 7.038.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ / daduḥ sarvāṇi ratnāni rāghavāya mahātmane // 7.038.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ / sarvāṇi tāni pradadau sugrīvāya mahātmane // 7.038.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ / hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ // 7.038.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te sarve hṛṣṭamanaso rāmadattāni tāny atha / śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ // 7.038.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) papuś caiva sugandhīni madhūni vividhāni ca / māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca // 7.038.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā / muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan // 7.038.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ / rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ // 7.038.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham / vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ // 7.038.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām / rāghavas tu mahātejāḥ sugrīvam idam abravīt // 7.039.001 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ / pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam // 7.039.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ / paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam // 7.039.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam / kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam // 7.039.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca / gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam // 7.039.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam / paśya prītisamāyukto gandhamādanam eva ca // 7.039.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye cānye sumahātmāno madarthe tyaktajīvitāḥ / paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ // 7.039.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ / vibhīṣaṇam athovāca rāmo madhurayā girā // 7.039.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva / purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca // 7.039.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana / buddhimanto hi rājāno dhruvam aśnanti medinīm // 7.039.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ ca nityaśo rājan sugrīvasahitas tvayā / smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ // 7.039.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ / sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ // 7.039.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava buddhir mahābāho vīryam adbhutam eva ca / mādhuryaṃ paramaṃ rāma svayambhor iva nityadā // 7.039.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām / hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt // 7.039.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ / bhaktiś ca niyatā vīra bhāvo nānyatra gacchati // 7.039.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale / tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ // 7.039.016 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt / utthāya ca pariṣvajya vākyam etad uvāca ha // 7.039.017 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ / lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā // 7.039.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) cariṣyati kathā yāval lokān eṣā hi māmikā / tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ // 7.039.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ / vaidūryataralaṃ snehād ābabandhe hanūmati // 7.039.020 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tenorasi nibaddhena hāreṇa sa mahākapiḥ / rarāja hemaśailendraś candreṇākrāntamastakaḥ // 7.039.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ / praṇamya śirasā pādau prajagmus te mahābalāḥ // 7.039.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ / vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ // 7.039.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ / saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā // 7.039.024 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) visṛjya ca mahābāhur ṛkṣavānararākṣasān / bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham // 7.040.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ / śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām // 7.040.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saumya rāma nirīkṣasva saumyena vadanena mām / kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho // 7.040.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava śāsanam ājñāya gato 'smi dhanadaṃ prati / upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata // 7.040.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā / nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam // 7.040.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāpi paramā prītir hate tasmin durātmani / rāvaṇe sagaṇe saumya saputrāmātyabāndhave // 7.040.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā / vaha saumya tam eva tvam aham ājñāpayāmi te // 7.040.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam / vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ // 7.040.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ / tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām // 7.040.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat / lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ // 7.040.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare / evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ // 7.040.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ // 7.040.011.2 anuṣṭubh (ardham eva: pathyā) evam antarhite tasmin puṣpake vividhātmani / bharataḥ prāñjalir vākyam uvāca raghunandanam // 7.040.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati / amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ // 7.040.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anāmayāc ca martyānāṃ sāgro māso gato hy ayam / jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava // 7.040.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ / harṣaś cābhyadhiko rājañ janasya puravāsinaḥ // 7.040.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāle ca vāsavo varṣaṃ pātayaty amṛtopamam / vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ // 7.040.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśo naś ciraṃ rājā bhavatv iti nareśvara / kathayanti pure paurā janā janapadeṣu ca // 7.040.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etā vācaḥ sumadhurā bharatena samīritāḥ / śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham // 7.040.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam / praviveśa mahābāhur aśokavanikāṃ tadā // 7.041.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candanāgaru cūtaiś ca tuṅga kāleyakair api / devadāruvanaiś cāpi samantād upaśobhitām // 7.041.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) priyaṅgubhiḥ kadambaiś ca tathā kurabakair api / jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām // 7.041.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ / cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ // 7.041.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ / śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ // 7.041.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ / nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ // 7.041.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā / mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ // 7.041.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phullapadmotpalavanāś cakravākopaśobhitāḥ / prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ // 7.041.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ / śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ // 7.041.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā / tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam // 7.041.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām / aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ // 7.041.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsane tu śubhākāre puṣpastabakabhūṣite / kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha // 7.041.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam / pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam // 7.041.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃsāni ca vicitrāṇi phalāni vividhāni ca / rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan // 7.041.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ / bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ // 7.041.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ rāmo mudā yuktā sītāṃ surucirānanām / ramayām āsa vaidehīm ahany ahani devavat // 7.041.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ / atyakrāman narendrasya rāghavasya mahātmanaḥ // 7.041.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit / śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat // 7.041.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu / śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā // 7.041.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmam upāgacchad vicitrabahubhūṣaṇā / triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī // 7.041.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām / praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // 7.041.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apatyalābho vaidehi mamāyaṃ samupasthitaḥ / kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava // 7.041.022 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prahasantī tu vaidehī rāmaṃ vākyam athābravīt / tapovanāni puṇyāni draṣṭum icchāmi rāghava // 7.041.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām / phalamūlāśināṃ vīra pādamūleṣu vartitum // 7.041.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu / apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu // 7.041.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā / visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam // 7.041.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu kākutstho maithilīṃ janakātmajām / madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ // 7.041.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ / kathānāṃ bahurūpāṇāṃ hāsya kārāḥ samantataḥ // 7.042.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ / surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ // 7.042.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete kathā bahuvidhā parihāsasamanvitāḥ / kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ // 7.042.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata / kāḥ kathā nagare bhadra vartante viṣayeṣu ca // 7.042.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mām āśritāni kāny āhuḥ paurajānapadā janāḥ / kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam // 7.042.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me / vaktavyatāṃ ca rājāno nave rājye vrajanti hi // 7.042.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt / sthitāḥ kathāḥ śubhā rājan vartante puravāsinām // 7.042.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ / bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha // 7.042.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu bhadreṇa rāghavo vākyam abravīt / kathayasva yathā tathyaṃ sarvaṃ niravaśeṣataḥ // 7.042.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ / śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca // 7.042.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathayasva ca visrabdho nirbhayo vigatajvaraḥ / kathayante yathā paurā janā janapadeṣu ca // 7.042.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ / pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ // 7.042.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham / catvarāpaṇarathyāsu vaneṣūpavaneṣu ca // 7.042.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam / akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ // 7.042.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ / vānarāś ca vaśaṃ nītā ṛṣkāś ca saha rākṣasaiḥ // 7.042.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ / amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat // 7.042.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham / aṅkam āropya hi purā rāvaṇena balād dhṛtām // 7.042.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) laṅkām api punar nītām aśokavanikāṃ gatām / rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate // 7.042.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmākam api dāreṣu sahanīyaṃ bhaviṣyati / yathā hi kurute rājā prajā tam anuvartate // 7.042.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bahuvidhā vāco vadanti puravāsinaḥ / nagareṣu ca sarveṣu rājañ janapadeṣu ca // 7.042.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat / uvāca sarvān suhṛdaḥ katham etan nivedyatām // 7.042.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sarve tu śirasā bhūmāv abhivādya praṇamya ca / pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ // 7.042.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam / visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ // 7.042.023 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ / samīpe dvāḥstham āsīnam idaṃ vacanam abravīt // 7.043.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam / bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam // 7.043.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ / lakṣmaṇasya gṛhaṃ gatva praviveśānivāritaḥ // 7.043.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ / draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram // 7.043.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāḍham ity eva saumitriḥ śrutvā rāghava śāsanam / prādravad ratham āruhya rāghavasya niveśanam // 7.043.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt / uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati // 7.043.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam / utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat // 7.043.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ / śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha // 7.043.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati / gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ // 7.043.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam / śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ // 7.043.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ / avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt // 7.043.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ / eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ // 7.043.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ / prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ // 7.043.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā / saṃdhyāgatam ivādityaṃ prabhayā parivarjitam // 7.043.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṣpapūrṇe ca nayane dṛṣṭva rāmasya dhīmataḥ / hataśobhāṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te // 7.043.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ / tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat // 7.043.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ / āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha // 7.043.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavanto mama sarvasvaṃ bhavanto mama jīvitam / bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ // 7.043.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ / saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ // 7.043.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām / uvāca vākyaṃ kākutstho mukhena pariśuṣyatā // 7.044.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā / paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā // 7.044.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paurāpavādaḥ sumahāṃs tathā janapadasya ca / vartate mayi bībhatsaḥ sa me marmāṇi kṛntati // 7.044.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ahaṃ kila kule jata ikṣvākūṇāṃ mahātmanām / sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure // 7.044.004 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) jānāsi hi yathā saumya daṇḍake vijane vane / rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā // 7.044.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ tava saumitre devanāṃ havyavāhanaḥ / apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ // 7.044.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā / ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām // 7.044.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ śuddha samācārā devagandharvasaṃnidhau / laṅkādvīpe mahendreṇa mama haste niveśitā // 7.044.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm / tato gṛhītvā vaidehīm ayodhyām aham āgataḥ // 7.044.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate / paurāpavādaḥ sumahāṃs tathā janapadasya ca // 7.044.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) akīrtir yasya gīyeta loke bhūtasya kasya cit / pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate // 7.044.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate / kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām // 7.044.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ / apavādabhayād bhītāḥ kiṃ punar janakātmajām // 7.044.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bhavantaḥ paśyantu patitaṃ śokasāgare / na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam // 7.044.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham / āruhya sītām āropya viṣayānte samutsṛja // 7.044.015 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ / āśramo divyasaṃkāśas tamasātīram āśritaḥ // 7.044.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraināṃ vijane kakṣe visṛjya raghunandana / śīghram āgaccha saumitre kuruṣva vacanaṃ mama // 7.044.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana / aprītiḥ paramā mahyaṃ bhavet tu prativārite // 7.044.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca / ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana // 7.044.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānayantu bhavanto māṃ yadi macchāsane sthitāḥ / ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama // 7.044.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam ukto 'ham anayā gaṅgātīre mahāśramān / paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam // 7.044.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ / praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ // 7.044.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ / sumantram abravīd vākyaṃ mukhena pariśuṣyatā // 7.045.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sārathe turagāñ śīghraṃ yojayasva rathottame / svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham // 7.045.002 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām / mayā netā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ // 7.045.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ / rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā // 7.045.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam / ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho // 7.045.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ / praviśya sītām āsādya vyājahāra nararṣabhaḥ // 7.045.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) gaṅgātīre mayā devi munīnām āśrame śubhe / śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ // 7.045.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktā tu vaidehī lakṣmaṇena mahātmanā / praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat // 7.045.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca / gṛhītvā tāni vaidehī gamanāyopacakrame // 7.045.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham / saumitris tu tathety uktvā ratham āropya maithilīm // 7.045.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayayau śīghraturago rāmasyājñām anusmaran // 7.045.010.2 anuṣṭubh (ardham eva: na-vipulā) abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam / aśubhāni bahūny adya paśyāmi raghunandana // 7.045.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nayanaṃ me sphuraty adya gātrotkampaś ca jāyate / hṛdayaṃ caiva saumitre asvastham iva lakṣaye // 7.045.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama / śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana // 7.045.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha / śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ // 7.045.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pure janapade caiva kuśalaṃ prāṇinām api / ity añjalikṛtā sītā devatā abhyayācata // 7.045.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm / śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā // 7.045.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vāsam upāgamya gomatītīra āśrame / prabhāte punar utthāya saumitriḥ sūtam abravīt // 7.045.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yojayasva rathaṃ śīghram adya bhāgīrathī jalam / śirasā dhārayiṣyāmi tryambakaḥ parvate yathā // 7.045.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'śvān vicārayitvāśu rathe yuktvā manojavān / ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt // 7.045.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tu sūtasya vacanād āruroha rathottamam / sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā // 7.045.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam / nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam // 7.045.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam / uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā // 7.045.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jāhvanī tīram āsādya cirābhilaṣitaṃ mama / harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa // 7.045.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha / kaccid vinā kṛtas tena dvirātre śokam āgataḥ // 7.045.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāpi dayito rāmo jīvitenāpi lakṣmaṇa / na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava // 7.045.025 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān / tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca // 7.045.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam / tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ // 7.045.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe / titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat // 7.045.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ / āruroha samāyuktāṃ pūrvam āropya maithilīm // 7.046.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ / uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam // 7.046.002 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ / uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ // 7.046.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā / asmin nimitte vaidehi lokasya vacanīkṛtaḥ // 7.046.004 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet / na cāsminn īdṛśe kārye niyojyo lokanindite // 7.046.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasīda na ca me roṣaṃ kartum arhasi suvrate / ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ // 7.046.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ / maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt // 7.046.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa / paśyāmi tvāṃ ca na svatham api kṣemaṃ mahīpateḥ // 7.046.008 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ / tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te // 7.046.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ / avāṅmukho bāṣpagalo vākyam etad uvāca ha // 7.046.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śrutvā pariṣado madhye apavādaṃ sudāruṇam / pure janapade caiva tvatkṛte janakātmaje // 7.046.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāni vacanīyāni mayā devi tavāgrataḥ / yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ // 7.046.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā tvāṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau / paurāpavāda bhītena grāhyaṃ devi na te 'nyathā // 7.046.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi / rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam // 7.046.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam / puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe // 7.046.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājño daśarathasyaiṣa pitur me munipuṃgavaḥ / sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ // 7.046.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādacchāyām upāgamya sukham asya mahātmanaḥ / upavāsaparaikāgrā vasa tvaṃ janakātmaje // 7.046.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi / śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati // 7.046.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā / paraṃ viṣādam āgamya vaidehī nipapāta ha // 7.047.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā / lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā // 7.047.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa / dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate // 7.047.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ / yāhaṃ śuddha samācārā tyaktā nṛpatinā satī // 7.047.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purāham āśrame vāsaṃ rāmapādānuvartinī / anurudhyāpi saumitre duḥkhe viparivartinī // 7.047.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā / ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā // 7.047.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe / kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā // 7.047.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na khalv adyaiva saumitre jīvitaṃ jāhnavī jale / tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate // 7.047.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm / nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama // 7.047.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca / śirasā vandya caraṇau kuśalaṃ brūhi pārthivam // 7.047.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yathā bhrātṛṣu vartethās tathā paureṣu nityadā / paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā // 7.047.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ / ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha // 7.047.012.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāpavādaṃ paurāṇāṃ tathaiva raghunandana // 7.047.012.2 anuṣṭubh (ardham eva: ma-vipulā) evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ / śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha // 7.047.013 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam / āruroha punar nāvaṃ nāvikaṃ cābhyacodayat // 7.047.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ / saṃmūḍha iva duḥkhena ratham adhyāruhad drutam // 7.047.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat / veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha // 7.047.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ / nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat // 7.047.017 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sā duḥkhabhārāvanatā tapasvinī ; yaśodharā nātham apaśyatī satī / ruroda sā barhiṇanādite vane ; mahāsvanaṃ duḥkhaparāyaṇā satī // 7.047.018 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ / prādravan yatra bhagavān āste vālmīkir agryadhīḥ // 7.048.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) abhivādya muneḥ pādau muniputrā maharṣaye / sarve nivedayām āsus tasyās tu ruditasvanam // 7.048.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ / patnī śrīr iva saṃmohād virauti vikṛtasvarā // 7.048.003 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bhagavan sādhu paśyemāṃ devatām iva khāc cyutām / na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām // 7.048.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit / tapasā labdhacakṣuṣmān prādravad yatra maithilī // 7.048.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ / arghyam ādāya ruciraṃ jāhvanī tīram āśritaḥ // 7.048.006.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat // 7.048.006.2 anuṣṭubh (ardham eva: pathyā) tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ / uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā // 7.048.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snuṣā daśarāthasya tvaṃ rāmasya mahiṣī satī / janakasya sutā rājñaḥ svāgataṃ te pativrate // 7.048.008 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) āyānty evāsi vijñātā mayā dharmasamādhinā / kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam // 7.048.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apāpāṃ vedmi sīte tvāṃ tapo labdhena cakṣuṣā / viśuddhabhāvā vaidehi sāmprataṃ mayi vartase // 7.048.010 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) āśramasyāvidūre me tāpasyas tapasi sthitāḥ / tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ // 7.048.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā / yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ // 7.048.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam / śirasā vandya caraṇau tathety āha kṛtāñjaliḥ // 7.048.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt / anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ // 7.048.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā / upājagmur mudā yuktā vacanaṃ caidam abruvan // 7.048.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho / abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe // 7.048.016 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt / sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ // 7.048.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snuṣā daśaradhasyaiṣā janakasya sutā satī / apāpā patinā tyaktā paripālyā mayā sadā // 7.048.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ bhavatyaḥ paśyantu snehena parameṇa ha / gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ // 7.048.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ / svam āśramaṃ śiṣya vṛtaḥ punar āyān mahātapāḥ // 7.048.020 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃraveśitām / saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ // 7.049.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca mahātejāḥ sumantraṃ mantrasārathim / sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ // 7.049.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati / patnīṃ śuddhasamācārāṃ visṛjya janakātmajām // 7.049.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktaṃ daivād ahaṃ manye rāghavasya vinā bhavam / vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam // 7.049.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi devān sagandharvān asurān saha rākṣasaiḥ / nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate // 7.049.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā mama pitur vākyair daṇḍake vijane vane / uṣito navavarṣāṇi pañca caiva sudāruṇe // 7.049.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam / paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me // 7.049.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare / maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ // 7.049.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ / sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha // 7.049.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati / dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ // 7.049.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasukhyavān / tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā // 7.049.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃtyajiṣyati dharmātmā kālena mahatā mahān // 7.049.011.2 anuṣṭubh (ardham eva: pathyā) na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā / rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha // 7.049.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahārājasamīpe ca mama caiva nararṣabha / ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau // 7.049.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ / sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau // 7.049.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ / naiva jātv anṛtaṃ kuryām iti me saumya darśanam // 7.049.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ / yadi te śravaṇe śraddhā śrūyatāṃ raghunandana // 7.049.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā / tac cāpy udāhariṣyāmi daivaṃ hi duratikramam // 7.049.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat / tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt // 7.049.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā / tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame // 7.050.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ / vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha // 7.050.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ / purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam // 7.050.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā / upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim // 7.050.004.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau munī tāpasa śreṣṭhau vinītas tv abhyavādayat // 7.050.004.2 anuṣṭubh (ardham eva: pathyā) sa tābhyāṃ pūjito rājā svāgatenāsanena ca / pādyena phalamūlaiś ca so 'py āste munibhiḥ saha // 7.050.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ / babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani // 7.050.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ / uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam // 7.050.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati / kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ // 7.050.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet / kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama // 7.050.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu / durvāsāḥ sumahātejā vyāhartum upacakrame // 7.050.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati / sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ // 7.050.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm / saṃtyajiṣyati dharmātmā kālena mahatā kila // 7.050.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśavarṣasahasraṇi daśavarṣaśatāni ca / rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati // 7.050.013 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ / rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati // 7.050.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam / ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ // 7.050.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā / abhivādya mahātmānau punar āyāt purottamam // 7.050.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad vaco mayā tatra muninā vyāhṛtaṃ purā / śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati // 7.050.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃgate na saṃtāpaṃ gantum arhasi rāghava / sītārthe rāghavārthe vā dṛḍho bhava narottama // 7.050.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam / praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // 7.050.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi / astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ // 7.050.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ / prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā // 7.051.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'rdhadivase prāpte praviveśa mahārathaḥ / ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām // 7.051.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ / rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ // 7.051.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham / rājasya paramodāraṃ purastāt samadṛśyata // 7.051.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājñas tu bhavanadvāri so 'vatīrya narottamaḥ / avānmukho dīnamanāḥ prāviveśānivāritaḥ // 7.051.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane / netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ // 7.051.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ / uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ // 7.051.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryasyājñāṃ puraskṛtya visṛjya janakātmajām / gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe // 7.051.008.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar asmy āgato vīra pādamūlam upāsitum // 7.051.008.2 anuṣṭubh (ardham eva: pathyā) mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī / tvadvidhā na hi śocanti sattvavanto manasvinaḥ // 7.051.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // 7.051.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi / lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam // 7.051.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ / yadarthaṃ maithilī tyaktā apavādabhayān nṛpa // 7.051.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ / tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha // 7.051.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu kākutstho lakṣmaṇena mahātmanā / uvāca parayā prītyā saumitriṃ mitravatsalam // 7.051.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam etan naraśreṣṭha yathā vadasi lakṣmaṇa / paritoṣaś ca me vīra mama kāryānuśāsane // 7.051.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ / bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa // 7.051.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt / ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ // 7.052.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ / darśanaṃ te mahārāja codayanti kṛtatvarāḥ // 7.052.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prīyamāṇā naravyāghra yamunātīravāsinaḥ // 7.052.002.2 anuṣṭubh (ardham eva: pathyā) tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit / praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ // 7.052.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ / praveśayām āsa tatas tāpasān saṃmatān bahūn // 7.052.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā / praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām // 7.052.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam / gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu // 7.052.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ / tīrthodakāni sarvāṇi phalāni vividhāni ca // 7.052.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca mahābāhuḥ sarvān eva mahāmunīn / imāny āsanamukhyāni yathārham upaviśyatām // 7.052.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ / bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te // 7.052.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ / prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt // 7.052.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim āgamanakaryaṃ vaḥ kiṃ karomi tapodhanāḥ / ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham // 7.052.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam / sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ // 7.052.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt / ṛṣīṇām ugratapasāṃ yamunātīravāsinām // 7.052.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ / upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ // 7.052.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahavaḥ pārthivā rājann atikrāntā mahābalāḥ / kāryagauravam aśrutvā pratijñāṃ nābhyarocayan // 7.052.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā punar brāhmaṇa gauravād iyaṃ ; kṛtvā pratijñā hy anavekṣya kāraṇam / kuruṣva kartā hy asi nātra saṃśayo ; mahābhayāt trātum ṛṣīṃs tvam arhasi // 7.052.016 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt / kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ // 7.053.001 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) tathā vadati kākutsthe bhargavo vākyam abravīt / bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara // 7.053.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ / lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ // 7.053.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ / suraiś ca paramodāraiḥ prītis tasyātulābhavat // 7.053.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa madhur vīryasaṃpanno dharme ca susamāhitaḥ / bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ // 7.053.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham / dadau mahātmā suprīto vākayṃ caitad uvāca ha // 7.053.006 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ / prītyā paramayā yukto dadāmy āyudham uttamam // 7.053.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat suraiś ca vipraiś ca na virudhyer mahāsura / tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt // 7.053.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ / taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam // 7.053.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ / praṇipatya mahādevaṃ vākyam etad uvāca ha // 7.053.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan mama vaṃśasya śūlam etad anuttamam / bhavet tu satataṃ deva surāṇām īśvaro hy asi // 7.053.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ / pratyuvāca mahādevo naitad evaṃ bhaviṣyati // 7.053.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā bhūt te viphalā bāṇī matprāsādakṛtā śubhā / bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati // 7.053.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te / avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati // 7.053.014 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam / bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham // 7.053.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya patnī mahābhagā priyā kumbhīnasī hi yā / viśvāsayor apatyaṃ sā hy analāyāṃ mahāprabhā // 7.053.016 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ / bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat // 7.053.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ / madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt // 7.053.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam / śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat // 7.053.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa prabhāvena śūlasya daurātmyenātmanas tathā / saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān // 7.053.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham / śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gatiḥ // 7.053.021 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā / abhayaṃ yācitā vīra trātāraṃ na ca vidmahe // 7.053.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam / trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam // 7.053.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ // 7.053.023.2 anuṣṭubh (ardham eva: pathyā) tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ / kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate // 7.054.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te / tato nivedayām āsur lavaṇo vavṛdhe yathā // 7.054.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ / ācāro raudratā nityaṃ vāso madhuvane sadā // 7.054.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān / mānuṣāṃś caiva kurute nityam āhāram āhnikam // 7.054.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato 'parāṇi sattvāni khādate sa mahābalaḥ / saṃhāre samanuprāpte vyāditāsya ivāntakaḥ // 7.054.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā rāghavo vākyam uvāca sa mahāmunīn / ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam // 7.054.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā teṣāṃ pratijñāya munīnām ugratejasām / sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ // 7.054.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām / bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ // 7.054.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghaveṇaivam uktas tu bharato vākyam abravīt / aham enaṃ badhiṣyāmi mamāṃśaḥ sa vidhīyatām // 7.054.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya vacaḥ śrutvā śauryavīryasamanvitam / lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam // 7.054.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam / kṛtakarmā mahābāhur madhyamo raghunandanaḥ // 7.054.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āryeṇa hi purā śūnyā ayodhyā rakṣitā purī / saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati // 7.054.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhāni ca bahūnīha anubhūtāni pārthiva / śayāno duḥkhaśayyāsu nandigrāme mahātmanā // 7.054.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalamūlāśano bhūtvā jaṭācīradharas tathā / anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ // 7.054.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt // 7.054.014.2 anuṣṭubh (ardham eva: pathyā) tathā bruvati śatrughne rāghavaḥ punar abravīt / evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam // 7.054.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājye tvām abhiṣekṣyāmi maghos tu nagare śubhe / niveśaya mahābāho bharataṃ yady avekṣase // 7.054.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane / nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān // 7.054.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye / na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati // 7.054.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam / rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase // 7.054.019 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama / bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ // 7.054.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam / vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam // 7.054.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ / śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha // 7.055.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha / tava caiva mahābhāga śāsanaṃ duratikramam // 7.055.002.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha // 7.055.002.2 anuṣṭubh (ardham eva: pathyā) evam ukte tu śūreṇa śatrughnena mahātmanā / uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā // 7.055.003 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ / adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam // 7.055.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā / mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā // 7.055.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ / abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ // 7.055.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praviṣṭā rājabhavanaṃ puraṃdara gṛhopamam // 7.055.006.2 anuṣṭubh (ardham eva: na-vipulā) tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ / saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca // 7.055.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ / uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan // 7.055.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ / anena lavaṇaṃ saumya hantāsi raghunandana // 7.055.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave / svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ // 7.055.010 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ / sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ // 7.055.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhukauṭabhayor vīra vighāte vartamānayoḥ // 7.055.011.2 anuṣṭubh (ardham eva: pathyā) sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi / anena śaramukhyena tato lokāṃś cakāra saḥ // 7.055.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā / mukhaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti // 7.055.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā / dattaṃ śatruvināśāya madhor āyudham uttamam // 7.055.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ / diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ // 7.055.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet / tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam // 7.055.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam / apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ // 7.055.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha / āhvayethā mahābāho tato hantāsi rākṣasaṃ // 7.055.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati / yadi tv evaṃ kṛte vīra vināśam upayāsyati // 7.055.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te sarvam ākhyātaṃ śūlasya ca viparyayam / śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam // 7.055.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ / punar evāparaṃ vākyam uvāca raghunandanaḥ // 7.056.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāny aśvasahasrāṇi catvāri puruṣarṣabha / rathānāṃ ca sahasre dve gajānāṃ śatam eva ca // 7.056.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ / anugacchantu śatrughna tathaiva naṭanartakāḥ // 7.056.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha / gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ // 7.056.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam / saṃbhāṣya saṃpradānena rañjayasva narottama // 7.056.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ / suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava // 7.056.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm / eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam // 7.056.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam / lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ // 7.056.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tasya mṛtyur anyo 'sti kaścid dhi puruṣarṣabha / darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi // 7.056.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa grīṣme vyapayāte tu varṣarātra upasthite / hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ // 7.056.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ / yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam // 7.056.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ / agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama // 7.056.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktas tu rāmeṇa śatrughnas tān mahābalān / senāmukhyān samānīya tato vākyam uvāca ha // 7.056.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete vo gaṇitā vāsā yatra yatra nivatsyatha / sthātavyaṃ cāvirodhena yathā bādhā na kasya cit // 7.056.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tāṃs tu samājñāpya niryāpya ca mahad balam / kausalyāṃ ca sumitrāṃ ca kaukeyīṃ cābhyavādayat // 7.056.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca / rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ // 7.056.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ / purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān // 7.056.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ // 7.056.017.2 anuṣṭubh (ardham eva: pathyā) prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi / eka evāśu śatrughno jagāma tvaritas tadā // 7.057.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvirātram antare śūra uṣya rāghavanandanaḥ / vālmīker āśramaṃ puṇyam agacchad vāsam uttamam // 7.057.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam / kṛtāñjalir atho bhūtvā vākyam etad uvāca ha // 7.057.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ / śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam // 7.057.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ / pratyuvaca mahātmānaṃ svāgataṃ te mahāyaśaḥ // 7.057.005 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha / āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me // 7.057.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam / bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ // 7.057.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha / pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ // 7.057.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt / śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā // 7.057.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ / putro mitrasaho nāma vīryavān atidhārmikaḥ // 7.057.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bāla eva saudāso mṛgayām upacakrame / cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam // 7.057.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ / bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ // 7.057.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam / krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā // 7.057.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ / vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata // 7.057.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ / saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt // 7.057.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān / tasmāt tavāpu pāpiṣṭha pradāsyāmi pratikriyām // 7.057.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu taṃ rakṣas tatraivāntaradhīyata / kālaparyāya yogena rājā mitrasaho 'bhavat // 7.057.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājāpi yajate yajñaṃ tasyāśramasamīpataḥ / aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat // 7.057.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yajño mahān āsīd bahuvarṣa gaṇāyutān / samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat // 7.057.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāvasāne yajñasya pūrvavairam anusmaran / vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ // 7.057.020 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama / dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā // 7.057.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā / bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ // 7.057.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam / tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ // 7.057.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ / sa ca rakṣaḥ punas tatra sūdaveṣam athākarot // 7.057.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat / idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam // 7.057.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat / madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam // 7.057.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam / krodhena mahatāviṣṭo vyāhartum upacakrame // 7.057.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi / tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ // 7.057.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā saha patnyā vai praṇipatya muhur muhuḥ / punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā // 7.057.029 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat / punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham // 7.057.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ / naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam // 7.057.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati / matprasādāc ca rājendra atītaṃ na smariṣyasi // 7.057.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ / pratilebhe punā rājyaṃ prajāś caivānvapālayat // 7.057.033 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasya kalmāṣapādasya yajñasyāyatanaṃ śubham / āśramasya samīpe 'smin yasmin pṛcchasi rāghava // 7.057.034 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇam / viveśa parṇaśālāyāṃ maharṣim abhivādya ca // 7.057.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat / tām eva rātriṃ sītāpi prasūtā dārakadvayam // 7.058.001 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) tato 'rdharātrasamaye bālakā munidārakāḥ / vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham // 7.058.002.1 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm // 7.058.002.2 anuṣṭubh (ardham eva: pathyā) teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat / bhūtaghnīṃ cākarot tābhyā rakṣāṃ rakṣovināśinīm // 7.058.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ / vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm // 7.058.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ / nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ // 7.058.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ / nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ // 7.058.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evaṃ kuśalavau nāmnā tāv ubhau yamajātakau / matkṛtabhyāṃ ca namābhyāṃ khyātiyuktau bhaviṣyataḥ // 7.058.007 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ / akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ // 7.058.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca / saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau // 7.058.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardharātre tu śatrughnaḥ śuśrāva sumahat priyam / parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt // 7.058.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ / vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā // 7.058.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam / muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ // 7.058.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi / ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt // 7.058.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ / kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ // 7.058.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam / papraccha cyavanaṃ vipraṃ lavaṇasya balābalam // 7.059.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ / anena śūlamukhena dvandvayuddham upāgatāḥ // 7.059.002 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ / pratyuvāca mahātejāś cyavano raghunandanam // 7.059.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha / ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me // 7.059.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ayodhyāyāṃ purā rājā yuvanāśvasuto balī / māndhatā iti vikhyātas triṣu lokeṣu vīryavān // 7.059.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ / suralokam atho jetum udyogam akaron nṛpaḥ // 7.059.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām / māndhātari kṛtodyoge devalokajigīṣayā // 7.059.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardhāsanena śakrasya rājyārdhena ca pārthivaḥ / vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata // 7.059.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ / sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam // 7.059.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā tvaṃ mānuṣaṃ loke na tāvat puruṣarṣabha / akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi // 7.059.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vīra samagrā te medinī nikhilā vaśe / devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ // 7.059.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt / kva me śakrapratihataṃ śāsanaṃ pṛthivītale // 7.059.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ / madhuputro madhuvane nājñāṃ te kurute 'nagha // 7.059.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam / vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha // 7.059.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ / punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ // 7.059.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ / ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ // 7.059.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ / dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ // 7.059.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam / vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ // 7.059.018 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) cirāyamāṇe dūte tu rājā krodhasamanvitaḥ / ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ // 7.059.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā / vadhāya sānubandhasya mumocāyudham uttamam // 7.059.020 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam / bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam // 7.059.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ / śūlasya ca balaṃ vīra aprameyam anuttamam // 7.059.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ / agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava // 7.059.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham / vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ // 7.060.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ / nirgatas tu purād vīro bhakṣāhārapracoditaḥ // 7.060.002 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) etasminn antare śūraḥ śatrughno yamunāṃ nadīm / tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata // 7.060.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ / āgacchad bahusahasraṃ prāṇinām udvahan bharam // 7.060.004 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham / tam uvāca tato rakṣaḥ kim anena kariṣyasi // 7.060.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama / bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim // 7.060.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama / svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate // 7.060.007 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ / śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat // 7.060.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ / tejomayā marīcyas tu sarvagātrair viniṣpatan // 7.060.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram / yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha // 7.060.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ / śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ // 7.060.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām / śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi // 7.060.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva / pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate // 7.060.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ / hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama // 7.060.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasyā kulakṣayam / avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ // 7.060.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā / bhūtaś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ // 7.060.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya te yuddhakāmasyā yuddhaṃ dāsyāmi durmate / īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham // 7.060.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvācātha śatrughna kva me jīvan gamiṣyasi / durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā // 7.060.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hi viklavayā buddhyā prasaraṃ śatrave dadau / sa hato mandabuddhitvād yathā kāpuruṣas tathā // 7.060.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ / krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // 7.061.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca / lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt // 7.061.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam / śatrughno deva śatrughna idaṃ vacanam abravīt // 7.061.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughno na tadā jāto yadānye nirjitās tvayā / tad adya bāṇābhihato vraja taṃ yamasādanam // 7.061.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe / paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam // 7.061.005 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tvayi madbāṇanirdagdhe patite 'dya niśācara / puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati // 7.061.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ / pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ // 7.061.007 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ / śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat // 7.061.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu / pādapān subahūn gṛhya śatrughne vyasṛjad balī // 7.061.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn / tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ // 7.061.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi / śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ // 7.061.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā / śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai // 7.061.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasmin nipatite vīre hāhākāro mahān abhūt / ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api // 7.061.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam / rakṣo labdhāntaram api na viveśa svam ālayam // 7.061.014 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam / tato hata iti jñātvā tān bhakṣān samudāvahat // 7.061.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ / śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ // 7.061.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato divyam amoghaṃ taṃ jagrāha śaram uttamam / jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa // 7.061.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vajrānanaṃ vajravegaṃ merumandara gauravam / nataṃ parvasu sarveṣu saṃyugeṣv aparājitam // 7.061.018 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam / dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam // 7.061.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ dīptam iva kālāgniṃ yugānte samupasthite / dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman // 7.061.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam / jagad dhi sarvam asvasthaṃ pitāmaham upasthitam // 7.061.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ūcuś ca devadeveśaṃ varadaṃ prapitāmaham / kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ // 7.061.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha / devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho // 7.061.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ / bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ // 7.061.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ / tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ // 7.061.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ / śaras tejomayo vatsā yena vai bhayam āgatam // 7.061.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ / sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ // 7.061.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram / eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ // 7.061.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā / rāmānujena vīreṇa lavaṇaṃ rākṣasottamam // 7.061.029 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tasya te devadevasya niśamya madhurāṃ giram / ājagmur yatra yudhyete śatrughnalavaṇāv ubhau // 7.061.030 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam / dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam // 7.061.031 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ / siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ // 7.061.032 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhūtaś ca tatas tena śatrughnena mahātmanā / lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ // 7.061.033 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ / sa mumoca mahābāṇaṃ lavaṇasya mahorasi // 7.061.034.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uras tasya vidāryāśu praviveśa rasātalam // 7.061.034.2 anuṣṭubh (ardham eva: pathyā) gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ / punar evāgamat tūrṇam ikṣvākukulanandanam // 7.061.035 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ / papāta sahasā bhūmau vajrāhata ivācalaḥ // 7.061.036 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase / paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt // 7.061.037 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekeṣupātena bhayaṃ nihatya ; lokatrayasyāsya raghupravīraḥ / vinirbabhāv udyatacāpabāṇas ; tamaḥ praṇudyeva sahasraraśmiḥ // 7.061.038 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ / ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam // 7.062.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ / hataḥ puruṣaśārdūlavaraṃ varaya rāghava // 7.062.002 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) varadāḥ sma mahābāho sarva eva samāgatāḥ / vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ // 7.062.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ / pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān // 7.062.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām / niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ // 7.062.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ devāḥ prītamanaso bāḍham ity eva rāghavam / bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ // 7.062.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te tathoktvā mahātmāno divam āruruhus tadā / śatrughno 'pi mahātejās tāṃ senāṃ samupānayat // 7.062.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā sena śīghram āgacchac chrutvā śatrughnaśāsanam / niveśanaṃ ca śatrughnaḥ śāsanena samārabhat // 7.062.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā purī divyasaṃkāśā varṣe dvādaśame śubhā / niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ // 7.062.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ / arogā vīrapuruṣā śatrughnabhujapālitā // 7.062.010 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ardhacandrapratīkāśā yamunātīraśobhitā / śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ // 7.062.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā / śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ // 7.062.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ / nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat // 7.062.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya buddhiḥ samutpannā niveśya madhurāṃ purīm / rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe // 7.062.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dvādaśame varṣe śatrughno rāmapālitām / ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ // 7.063.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ / jagāma rathamukhyena hayayuktena bhāsvatā // 7.063.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ / ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ // 7.063.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ / praviveśa mahābāhur yatra rāmo mahādyutiḥ // 7.063.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhivādya mahātmānaṃ jvalantam iva tejasā / uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam // 7.063.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham / hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā // 7.063.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana / notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa // 7.063.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa me prasādaṃ kākutstha kuruṣvāmitavikrama / mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham // 7.063.008 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt / mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam // 7.063.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nāvasīdanti rājāno vipravāseṣu rāghava / prajāś ca paripālyā hi kṣatradharmeṇa rāghava // 7.063.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāle kāle ca māṃ vīra ayodhyām avalokitum / āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava // 7.063.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ / avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam // 7.063.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha / ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ // 7.063.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam / śatrughno dīnayā vācā bāḍham ity eva cābravīt // 7.063.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pañcarātraṃ kākutstho rāghavasya yathājñayā / uṣya tatra maheṣvāso gamanāyopacakrame // 7.063.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam / bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat // 7.063.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūraṃ tābhyām anugato lakṣmaṇena mahātmanā / bharatena ca śatrughno jagāmāśu purīṃ tadā // 7.063.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ / pramumoda sukhī rājyaṃ dharmeṇa paripālayan // 7.064.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ / śavaṃ bālam upādāya rājadvāram upāgamat // 7.064.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ / asakṛt putraputreti vākyam etad uvāca ha // 7.064.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam / yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam // 7.064.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam / akāle kālam āpannaṃ duḥkhāya mama putraka // 7.064.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ / ahaṃ ca jananī caiva tava śokena putraka // 7.064.006 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham / kena me duṣkṛtenādya bāla eva mamātmajaḥ // 7.064.007.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam // 7.064.007.2 anuṣṭubh (ardham eva: pathyā) nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam / mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā // 7.064.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ / tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam // 7.064.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi / uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala // 7.064.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām / rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam // 7.064.011 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) rājadoṣair vipadyante prajā hy avidhipālitāḥ / asadvṛtte tu nṛpatāv akāle mriyate janaḥ // 7.064.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yadā pureṣv ayuktāni janā janapadeśu ca / kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam // 7.064.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ / pure janapade vāpi tadā bālavadho hy ayam // 7.064.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ / rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati // 7.064.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tu karuṇaṃ tasya dvijasya paridevitam / śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam // 7.065.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat / vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān // 7.065.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ / rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan // 7.065.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ / kātyāyano 'tha jābālir gautamo nāradas tathā // 7.065.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ / mantriṇo naigamāś caiva yathārham anukūlataḥ // 7.065.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām / raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi // 7.065.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ / pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam // 7.065.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ / śrutvā kartavyatāṃ vīra kuruṣva raghunandana // 7.065.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ / abrāhmaṇas tadā rājan na tapasvī kathaṃ cana // 7.065.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin yuge prajvalite brahmabhūte anāvṛte / amṛtyavas tadā sarve jajñire dīrghadarśinaḥ // 7.065.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām / kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ // 7.065.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani / mānavā ye mahātmānas tasmiṃs tretāyuge yuge // 7.065.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat / yugayor ubhayor āsīt samavīryasamanvitam // 7.065.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ / sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ // 7.065.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharmaḥ pādam ekaṃ tu pātayat pṛthivītale / adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ // 7.065.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam / śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ // 7.065.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye / tapo 'tapyanta te sarve śuśrūṣām apare janāḥ // 7.065.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat / pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ // 7.065.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pādam adharmasya dvitīyam avatārayat / tato dvāparasaṃkhyā sā yugasya samajāyata // 7.065.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin dvāparasaṃkhye tu vartamāne yugakṣaye / adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha // 7.065.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat / na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha // 7.065.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ / bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge // 7.065.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharmaḥ paramo rāma dvāpare śūdradhāritaḥ / sa vai viṣayaparyante tava rājan mahātapāḥ // 7.065.023.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūdras tapyati durbuddhis tena bālavadho hy ayam // 7.065.023.2 anuṣṭubh (ardham eva: pathyā) yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi / karoti rājaśārdūla pure vā durmatir naraḥ // 7.065.024.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ // 7.065.024.2 anuṣṭubh (ardham eva: pathyā) sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam / duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara // 7.065.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam / bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam // 7.065.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā / praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt // 7.066.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa / bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya // 7.066.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ / yathā na kṣīyate bālas tathā saumya vidhīyatām // 7.066.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ / vipattiḥ paribhedo vā bhaven na ca tathā kuru // 7.066.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam / manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ // 7.066.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ / ājagāma muhūrtena saṃpīpaṃ rāghavasya vai // 7.066.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bravīt praṇato bhūtvā ayam asmi narādhipa / vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ // 7.066.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ / abhivādya maharṣīs tān vimānaṃ so 'dhyarohata // 7.066.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham / nikṣipya nagare vīrau saumitribharatāv ubhau // 7.066.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ / uttarām agamac chrīmān diśaṃ himavadāvṛtam // 7.066.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) apaśyamānas tatrāpi svalpam apy atha duṣkṛtam / pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ // 7.066.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ / śaivalasyottare pārśve dadarśa sumahat saraḥ // 7.066.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ / dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham // 7.066.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athainaṃ samupāgamya tapyantaṃ tapa uttamam / uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata // 7.066.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama / kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham // 7.066.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ / yam aśritya tapas taptaṃ śrotum icchāmi tāpasa // 7.066.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ / vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me // 7.066.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ / avākśirās tathābhūto vākyam etad uvāca ha // 7.067.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ / devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ // 7.067.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na mithyāhaṃ vade rājan devalokajigīṣayā / śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ // 7.067.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham / niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ // 7.067.004 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasmin muhūrte bālo 'sau jīvena samayujyata // 7.067.005 anuṣṭubh (ardham eva: ma-vipulā) tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ / sa gatvā vinayenaiva taṃ natvā mumude sukhī // 7.067.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) so 'bhivādya mahātmānaṃ jvalantam iva tejasā / ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ // 7.067.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca mahātejāḥ kumbhayonir mahātapāḥ / svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava // 7.067.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ / atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ // 7.067.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surā hi kathayanti tvām āgataṃ śūdraghātinam / brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ // 7.067.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava / prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi // 7.067.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā / divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā // 7.067.012.1 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava // 7.067.012.2 anuṣṭubh (ardham eva: pathyā) dattasya hi punar dānaṃ sumahat phalam ucyate / tasmāt pradāsye vidhivat tat pratīccha nararṣabha // 7.067.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ / divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram // 7.067.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratigṛhya tato rāmas tad ābharaṇam uttamam / āgamaṃ tasya divyasya praṣṭum evopacakrame // 7.067.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyadbhutam idaṃ brahman vapuṣā yuktam uttamam / kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam // 7.067.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ / āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān // 7.067.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvati kākutsthe munir vākyam athābravīt / śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate // 7.067.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā tretāyuge hy āsīd araṇyaṃ bahuvistaram / samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam // 7.068.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam / aham ākramituṃ śaumya tad araṇyam upāgamam // 7.068.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha / phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ // 7.068.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāraṇyasya madhye tu saro yojanam āyatam / padmotpalasamākīrṇaṃ samatikrāntaśaivalam // 7.068.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam / arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam // 7.068.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin saraḥsamīpe tu mahad adbhutam āśramam / purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam // 7.068.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha / prabhāte kālyam utthāya saras tad upacakrame // 7.068.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpaśyaṃḥ śavaṃ tatra supuṣṭam ajaraṃ kva cit / tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa // 7.068.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava / viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho // 7.068.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam / vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam // 7.068.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyarthaṃ svargiṇaṃ tatra vimāne raghunandana / upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam // 7.068.011.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gānti geyāni ramyāṇi vādayanti tathāparāḥ // 7.068.011.2 anuṣṭubh (ardham eva: pathyā) paśyato me tadā rāma vimānād avaruhya ca / taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana // 7.068.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca / avatīrya saraḥ svargī saṃspraṣṭum upacakrame // 7.068.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha / āroḍhum upacakrāma vimānavaram uttamam // 7.068.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai / athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha // 7.068.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ / tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi // 7.068.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ / āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ // 7.068.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram / prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana // 7.069.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ / duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija // 7.069.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā vaidarbhako rājā pitā mama mahāyaśāḥ / sudeva iti vikhyātas triṣu lokeṣu vīryavān // 7.069.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata / ahaṃ śveta iti khyāto yavīyān suratho 'bhavat // 7.069.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pitari svaryāte paurā mām abhyaṣecayan / tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ // 7.069.005 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) evaṃ varṣasahasrāṇi samatītāni suvrata / rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ // 7.069.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama / kāladharmaṃ hṛdi nyasya tato vanam upāgamam // 7.069.007 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam / tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe // 7.069.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam / idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram // 7.069.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune / taptvā suduṣkaraṃ prāpto brahmalokam anuttamam // 7.069.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama / bādhete paramodāra tato 'haṃ vyathitendriyaḥ // 7.069.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha / bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ // 7.069.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat / āhāraḥ kaś ca me deva tan me brūhi pitāmaha // 7.069.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahas tu mām āha tavāhāraḥ sudevaja / svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ // 7.069.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam / anuptaṃ rohate śveta na kadā cin mahāmate // 7.069.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite / tena svargagato vatsa bādhyase kṣutpipāsayā // 7.069.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam / bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati // 7.069.017 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ / ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase // 7.069.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi tārayituṃ saumya śaktaḥ suragaṇān api / kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam // 7.069.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ bhagavataḥ śrutvā devadevasya niścayam / āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama // 7.069.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā / kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā // 7.069.021 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya / anyeṣām agatir hy atra kumbhayonim ṛte dvijam // 7.069.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama / pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi // 7.069.023 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam / tāraṇāyopajagrāha tad ābharaṇam uttamam // 7.069.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā pratigṛhīte tu tasminn ābharaṇe śubhe / mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha // 7.069.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā / tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ // 7.069.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenedaṃ śakratulyena divyam ābharaṇaṃ mama / tasmin nimitte kākutstha dattam adbhutadarśanam // 7.069.027 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ / gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame // 7.070.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ / śveto vaidarbhako rājā kathaṃ tad amṛgadvijam // 7.070.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam / tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ // 7.070.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam / vākyaṃ paramatejasvī vaktum evopacakrame // 7.070.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ / tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ // 7.070.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam / pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha // 7.070.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti ca pratijñātaṃ pituḥ putreṇa rāghava / tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha // 7.070.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prīto 'smi paramodārakartā cāsi na saṃśayaḥ / daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe // 7.070.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai / sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam // 7.070.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād daṇḍe mahābāho yatnavān bhava putraka / dharmo hi paramo loke kurvatas te bhaviṣyati // 7.070.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā / jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam // 7.070.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayāte tridive tasminn ikṣvākur amitaprabhaḥ / janayiṣye kathaṃ putrān iti cintāparo 'bhavat // 7.070.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmabhir bahurūpaiś ca tais tair manusutaḥ sutān / janayām āsa dharmātmā śataṃ devasutopamān // 7.070.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām avarajas tāta sarveṣāṃ raghunandana / mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān // 7.070.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ / avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati // 7.070.015 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava / vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama // 7.070.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa daṇḍas tatra rājābhūd ramye parvatarodhasi / puraṃ cāpratimaṃ rāma nyaveśayad anuttamam // 7.070.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purasya cākaron nāma madhumantam iti prabho / purohitaṃ cośanasaṃ varayām āsa suvratam // 7.070.018 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ / prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi // 7.070.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ / asyām evāparaṃ vākyaṃ kathāyām upacakrame // 7.071.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam / akarot tatra mandātmā rājyaṃ nihatakaṇṭakam // 7.071.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) atha kāle tu kasmiṃś cid rājā bhārgavam āśramam / ramaṇīyam upākrāmac caitre māsi manorame // 7.071.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi / vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām // 7.071.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ / abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt // 7.071.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kutas tvam asi suśroṇi kasya vāsi sutā śubhe / pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame // 7.071.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ / bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam // 7.071.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ / arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm // 7.071.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ / vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ // 7.071.009 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā / varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim // 7.071.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam / krodhena hi pitā me 'sau trailokyam api nirdahet // 7.071.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ / pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim // 7.071.012 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi / tvatkṛte hi mama prāṇā vidīryante śubhānane // 7.071.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam / bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam // 7.071.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī / visphurantīṃ yathākāmaṃ maithunāyopacakrame // 7.071.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam / nagaraṃ prayayau cāśu madhumantam anuttamam // 7.071.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arajāpi rudantī sā āśramasyāvidūrataḥ / pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham // 7.071.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa muhūrtād upaśrutya devarṣir amitaprabhaḥ / svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata // 7.072.001 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām / jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm // 7.072.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ / nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha // 7.072.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ / vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva // 7.072.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ / yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati // 7.072.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam / tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ // 7.072.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ / pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ // 7.072.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ / dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ // 7.072.008 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sarvasattvāni yānīha sthāvarāṇi carāṇi ca / mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ // 7.072.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ / pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati // 7.072.010 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ity uktvā krodhasaṃtapas tam āśramanivāsinam / janaṃ janapadānteṣu sthīyatām iti cābravīt // 7.072.011 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ / niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ // 7.072.012 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa tathoktvā munijanam arajām idam abravīt / ihaiva vasa durmedhe āśrame susamāhitā // 7.072.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) idaṃ yojanaparyantaṃ saraḥ suruciraprabham / araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām // 7.072.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām / avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā // 7.072.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā bhārgavo vāsam anyatra samupākramat / saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā // 7.072.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu / śapto brahmarṣiṇā tena purā vaidharmake kṛte // 7.072.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate / tapasvinaḥ sthitā yatra janasthānam atho 'bhavat // 7.072.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava / saṃdhyām upāsituṃ vīra samayo hy ativartate // 7.072.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ / kṛtodako naravyāghra ādityaṃ paryupāsate // 7.072.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ / ravir astaṃ gato rāma gacchodakam upaspṛśa // 7.072.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum / upākrāmat saraḥ puṇyam apsarobhir niṣevitam // 7.073.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām / āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ // 7.073.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ / śākāni ca pavitrāṇi bhojanārtham akalpayat // 7.073.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa bhuktavān naraśreṣṭhas tad annam amṛtopamam / prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat // 7.073.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ / ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ // 7.073.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam / āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi // 7.073.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ / draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ // 7.073.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā vadati kākutsthe vākyam adbhutadarśanam / uvāca paramaprīto dharmanetras tapodhanaḥ // 7.073.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram / pāvanaḥ sarvalokānāṃ tvam eva raghunandana // 7.073.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muhūrtam api rāma tvāṃ ye nu paśyanti ke cana / pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ // 7.073.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi / hatās te yamadaṇḍena sadyo nirayagāminaḥ // 7.073.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaccha cāriṣṭam avyagraḥ panthānam akutobhayam / praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān // 7.073.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ / abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam // 7.073.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān / adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam // 7.073.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ / apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ // 7.073.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite / śaśī meghasamīpastho yathā jaladharāgame // 7.073.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'rdhadivase prāpte pūjyamānas tatas tataḥ / ayodhyāṃ prāpya kākutstho vimānād avarohata // 7.073.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam / kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ // 7.073.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau / mamāgamanam ākhyāya śabdāpaya ca māṃ ciram // 7.073.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ / dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat // 7.074.001 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau / pariṣvajya tato rāmo vākyam etad uvāca ha // 7.074.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam / dharmasetumato bhūyaḥ kartum icchāmi rāghavau // 7.074.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam / sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ // 7.074.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ / suhutena suyajñena varuṇatvam upāgamat // 7.074.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit / prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam // 7.074.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asminn ahani yac chreyaś cintyatāṃ tan mayā saha / hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha // 7.074.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ / bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha // 7.074.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā / pratiṣṭhitā mahābāho yaśaś cāmitavikrama // 7.074.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ / nirīkṣante mahātmāno lokanāthaṃ yathā vayam // 7.074.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala / pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava // 7.074.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa / pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate // 7.074.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ / sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ // 7.074.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa tvaṃ puruṣaśārdūla guṇair atulavikrama / pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate // 7.074.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā / praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ // 7.074.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam / prīto 'smi parituṣṭo 'smi tavādya vacanena hi // 7.074.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ vacanam aklībaṃ tvayā dharmasamāhitam / vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam // 7.074.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa tasmād abhiprāyād rājasūyāt kratūttamān / nivartayāmi dharmajña tava suvyāhṛtena vai // 7.074.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ / tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam // 7.074.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathoktavati rāme tu bharate ca mahātmani / lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam // 7.075.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām / pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ // 7.075.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyate hi purāvṛttaṃ vāsave sumahātmani / brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ // 7.075.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā kila mahābāho devāsurasamāgame / vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ // 7.075.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ / anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ // 7.075.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ / śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ // 7.075.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin praśāsati tadā sarvakāmadughā mahī / rasavanti prasūtāni mūlāni ca phalāni ca // 7.075.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ / sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam // 7.075.008 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam / tapo hi paramaṃ śreyas tapo hi paramaṃ sukham // 7.075.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram / tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ // 7.075.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapas tapyati vṛtre tu vāsavaḥ paramārtavat / viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha // 7.075.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ / balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum // 7.075.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady asau tapa ātiṣṭhed bhūya eva sureśvara / yāval lokā dhariṣyanti tāvad asya vaśānugāḥ // 7.075.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ cainaṃ paramodāram upekṣasi mahābala / kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara // 7.075.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ / tadā prabhṛti lokānāṃ nāthatvam upalabdhavān // 7.075.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ / tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat // 7.075.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ / vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha // 7.075.017 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām / asahyam idam anyeṣām agatīnāṃ gatir bhavān // 7.075.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ / vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam // 7.076.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghaveṇaivam uktas tu sumitrānandavardhanaḥ / bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ // 7.076.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām / viṣṇur devān uvācedaṃ sarvān indrapurogamān // 7.076.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ / tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram // 7.076.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam / tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha // 7.076.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ / tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ // 7.076.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu / tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati // 7.076.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā bruvati deveśe devā vākyam athābruvan / evam etan na saṃdeho yathā vadasi daityahan // 7.076.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ / bhajasva paramodāravāsavaṃ svena tejasā // 7.076.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ / tad araṇyam upākrāman yatra vṛtro mahāsuraḥ // 7.076.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam / pibantam iva lokāṃs trīn nirdahantam ivāmbaram // 7.076.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman / katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ // 7.076.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ / vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani // 7.076.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālāgnineva ghoreṇa dīpteneva mahārciṣā / prataptaṃ vṛtraśirasi jagat trāsam upāgamat // 7.076.014 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ / cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ // 7.076.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam indraṃ brahmahatyāśu gacchantam anugacchati / apatac cāsya gātreṣu tam indraṃ duḥkham āviśat // 7.076.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ / viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan // 7.076.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ / rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // 7.076.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam / bādhate suraśārdūla mokṣaṃ tasya vinirdiśa // 7.076.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt / mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam // 7.076.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ / punar eṣyati devānām indratvam akutobhayaḥ // 7.076.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā / jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam // 7.076.022 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ / kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat // 7.077.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hate mahāvīrye vṛtre devabhayaṃkare / brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā // 7.077.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ / kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ // 7.077.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha naṣṭe sahasrākṣe udvignam abhavaj jagat / bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā // 7.077.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā / saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat // 7.077.005 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ / yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan // 7.077.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ / taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ // 7.077.007 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā / taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire // 7.077.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ / vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara // 7.077.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato yajñasamāptau tu brahmahatyā mahātmanaḥ / abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha // 7.077.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ / caturdhā vibhajātmānam ātmanaiva durāsade // 7.077.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām / saṃnidhau sthānam anyatra varayām āsa durvasā // 7.077.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai / dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ // 7.077.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu / trirātraṃ darpaparṇāsu vasiṣye darpaghātinī // 7.077.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān / tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ // 7.077.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyūcus tāṃ tato devā yathā vadasi durvase / tathā bhavatu tat sarvaṃ sādhayasva yathepsitam // 7.077.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire / vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata // 7.077.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate / yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat // 7.077.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśo hy aśvamedhasya prabhāvo raghunandana / yajasva sumahābhāga hayamedhena pārthiva // 7.077.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ / pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ // 7.078.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam etan naraśreṣṭha yathā vadasi lakṣmaṇa / vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat // 7.078.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrūyate hi purā saumya kardamasya prajāpateḥ / putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ // 7.078.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ / rājyaṃ caiva naravyāghra putravat paryapālayat // 7.078.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ / nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ // 7.078.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūjyate nityaśaḥ saumya bhayārtai raghunandana / abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ // 7.078.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ / buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ // 7.078.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pracakre mahābāhur mṛgayāṃ rucire vane / caitre manorame māsi sabhṛtyabalavāhanaḥ // 7.078.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ / hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ // 7.078.009 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā / yatra jāto mahāsenas taṃ deśam upacakrame // 7.078.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ / ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha // 7.078.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ / devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare // 7.078.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ / yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha // 7.078.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare rājā sa ilaḥ kardamātmajaḥ / nighnan mṛgasahasrāṇi taṃ deśam upacakrame // 7.078.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam / ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana // 7.078.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam / umāpateś ca tat karma jñātvā trāsam upāgamat // 7.078.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam / jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ // 7.078.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ / prajāpatisutaṃ vākyam uvāca varadaḥ svayam // 7.078.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala / puruṣatvam ṛte saumya varaṃ varaya suvrata // 7.078.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā / na sa jagrāha strībhūto varam anyaṃ surottamāt // 7.078.020 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ / praṇipatya mahādevīṃ sarveṇaivāntarātmanā // 7.078.021 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) īśe varāṇāṃ varade lokānām asi bhāmini / amoghadarśane devi bhaje saumye namo 'stu te // 7.078.022 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau / pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā // 7.078.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ardhasya devo varado varārdhasya tathā hy aham / tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi // 7.078.024 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tad adbhutatamaṃ śrutvā devyā varam anuttamam / saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt // 7.078.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi devi prasannā me rūpeṇāpratimā bhuvi / māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ // 7.078.026 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īpsitaṃ tasya vijñāya devī surucirānanā / pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati // 7.078.027 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi / strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam // 7.078.028 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ / trailokyasundarī nārī māsam ekam ilābhavat // 7.078.029 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām / lakṣmaṇo bharataś caiva śrutvā paramavismitau // 7.079.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ / vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ // 7.079.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ sa rājā strībhūto vartayām āsa durgatim / puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau // 7.079.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam / kathayām āsa kākutṣṭhas tasya rājño yathā gatam // 7.079.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī / tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ // 7.079.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kānanaṃ vigāhyāśu vijahre lokasundarī / drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā // 7.079.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ / parvatābhogavivare tasmin reme ilā tadā // 7.079.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha tasmin vanoddeśe parvatasyāvidūrataḥ / saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam // 7.079.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā / jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam // 7.079.009 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tapantaṃ ca tapas tīvram ambhomadhye durāsadam / yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam // 7.079.010 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā / saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana // 7.079.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ / nopalebhe tadātmānaṃ cacāla ca tadāmbhasi // 7.079.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām / cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā // 7.079.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca / dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā // 7.079.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśīyaṃ mama bhaved yadi nānyaparigrahā / iti buddhiṃ samāsthāya jalāt sthalam upāgamat // 7.079.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ / śabdāpayata dharmātmā tāś cainaṃ ca vavandire // 7.079.016 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī / kimartham āgatā ceha satyam ākhyāta māciram // 7.079.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram / śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā // 7.079.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmākam eṣā suśroṇī prabhutve vartate sadā / apatiḥ kānanānteṣu sahāsmābhir aṭaty asau // 7.079.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu / vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ // 7.079.020 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam / sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ // 7.079.021 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) atra kiṃ puruṣā bhadrā avasañ śailarodhasi / vatsyathāsmin girau yūyam avakāśo vidhīyatām // 7.079.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā / striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha // 7.079.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ / upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā // 7.079.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā / āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram // 7.080.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ / kathayām āsa dharmātmā prajāpatisutasya vai // 7.080.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ / uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva // 7.080.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) somasyāhaṃ sudayitaḥ sutaḥ surucirānane / bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā // 7.080.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasya tadvacanaṃ śrutvā śūnye svajanavarjitā / ilā suruciraprakhyaṃ pratyuvāca mahāgraham // 7.080.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ kāmakarī saumya tavāsmi vaśavartinī / praśādhi māṃ somasuta yathecchasi tathā kuru // 7.080.006 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ / sa vai kāmī saha tayā reme candramasaḥ sutaḥ // 7.080.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) budhasya mādhavo māsas tām ilāṃ rucirānanām / gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ // 7.080.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ / prajāpatisutaḥ śrīmāñ śayane pratyabudhyata // 7.080.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye / ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata // 7.080.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ / na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ // 7.080.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam / pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā // 7.080.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ / tvaṃ cāśramapade supto vātavarṣabhayārditaḥ // 7.080.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ / phalamūlāśano vīra vasa ceha yathāsukham // 7.080.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa rājā tena vākyena pratyāśvasto mahāyaśāḥ / pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt // 7.080.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ / vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi // 7.080.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ / śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate // 7.080.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān / prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ // 7.080.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā bruvati rājendre budhaḥ paramam adbhutam / sāntvapūrvam athovāca vāsas ta iha rocatām // 7.080.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na saṃtāpas tvayā kāryaḥ kārdameya mahābala / saṃvatsaroṣitasyeha kārayiṣyāmi te hitam // 7.080.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ / vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā // 7.080.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā / māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ // 7.080.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa navame māsi ilā somasutātmajam / janayām āsa suśroṇī purūravasam ātmajam // 7.080.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātamātraṃ tu suśroṇī pitur haste nyaveśayat / budhasya samavarṇābham ilāputraṃ mahābalam // 7.080.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam / kathābhī ramayām āsa dharmayuktābhir ātmavān // 7.080.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathoktavati rāme tu tasya janma tad adbhutam / uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ // 7.081.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā priyā somaputrasya saṃvatsaram athoṣitā / akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi // 7.081.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ / rāmaḥ punar uvācemāṃ prajāpatisute kathām // 7.081.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣatvaṃ gate śūre budhaḥ paramabuddhimān / saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ // 7.081.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam / pramodanaṃ modakaraṃ tato durvāsasaṃ munim // 7.081.005 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) etān sarvān samānīya vākyajñas tattvadarśinaḥ / uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ // 7.081.006 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ / jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām // 7.081.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ saṃvadatām eva tam āśramam upāgamat / kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ // 7.081.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca / oṃkāraś ca mahātejās tam āśramam upāgaman // 7.081.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te sarve hṛṣṭamanasaḥ parasparasamāgame / hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan // 7.081.010 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam / dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi // 7.081.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam / nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ // 7.081.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yajāmahe sarve pārthivārthe durāsadam / kardamenaivam uktās tu sarva eva dvijarṣabhāḥ // 7.081.013.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati // 7.081.013.2 anuṣṭubh (ardham eva: pathyā) saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ / marutta iti vikhyatas taṃ yajñaṃ samupāharat // 7.081.014 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tato yajño mahān āsīd budhāśramasamīpataḥ / rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ // 7.081.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha yajñasamāptau tu prītaḥ paramayā mudā / umāpatir dvijān sarvān uvācedam ilāṃ prati // 7.081.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ / asya bāhlipateś caiva kiṃ karomi priyaṃ śubham // 7.081.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā vadati deveśe dvijās te susamāhitāḥ / prasādayanti deveśaṃ yathā syāt puruṣas tv ilā // 7.081.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ / ilāyai sumahātejā dattvā cāntaradhīyata // 7.081.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛtte hayamedhe tu gate cādarśanaṃ hare / yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ // 7.081.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam / niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram // 7.081.021 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ / pratiṣṭhāna ilo rājā prajāpatisuto balī // 7.081.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kāle prāptavāṃl lokam ilo brāhmam anuttamam / ailaḥ purūravā rājā pratiṣṭhānam avāptavān // 7.081.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau / strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham // 7.081.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ / lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ // 7.082.001 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam / dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān // 7.082.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) etān sarvān samāhūya mantrayitvā ca lakṣmaṇa / hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā // 7.082.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ / dvijān sarvān samāhūya darśayām āsa rāghavam // 7.082.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam / rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan // 7.082.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāñjalis tu tato bhūtvā rāghavo dvijasāttamān / uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ // 7.082.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam / aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā // 7.082.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt / preṣayasva mahābāho sugrīvāya mahātmane // 7.082.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ / sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam // 7.082.009 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ / aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ // 7.082.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājānaś ca naravyāghra ye me priyacikīrṣavaḥ / sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām // 7.082.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ / nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa // 7.082.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ / deśāntaragatā ye ca sadārāś ca maharṣayaḥ // 7.082.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajñavāṭaś ca sumahān gomatyā naimiṣe vane / ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam // 7.082.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām / ayutaṃ tilamudgasya prayātv agre mahābala // 7.082.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ / agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ // 7.082.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān / naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān // 7.082.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān / mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca // 7.082.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi / agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ // 7.082.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ / hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha // 7.083.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ / tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam // 7.083.002 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam / praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt // 7.083.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naimiṣe vasatas tasya sarva eva narādhipāḥ / ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat // 7.083.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām / sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ // 7.083.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) annapānāni vastrāṇi sānugānāṃ mahātmanām / bharataḥ saṃdadāv āśu śatrughnasahitas tadā // 7.083.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānarāś ca mahātmānaḥ sugrīvasahitās tadā / viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam // 7.083.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ / ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ // 7.083.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) evaṃ suvihito yajño hayamedho 'bhyavartata / lakṣmaṇenābhiguptā ca hayacaryā pravartitā // 7.083.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ / chandato dehi visrabdho yāvat tuṣyanti yācakāḥ // 7.083.010.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvad vānararakṣobhir dattam evābhyadṛśyata // 7.083.010.2 anuṣṭubh (ardham eva: pathyā) na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ / tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte // 7.083.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca tatra mahātmāno munayaś cirajīvinaḥ / nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam // 7.083.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām / aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate // 7.083.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śakrasya na somasya yamasya varuṇasya vā / īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ // 7.083.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ / vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam // 7.083.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ / saṃvatsaram atho sāgraṃ vartate na ca hīyate // 7.083.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vartamāne tathābhūte yajñe paramake 'dbhute / saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ // 7.084.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam / ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān // 7.084.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau / kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā // 7.084.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca / rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca // 7.084.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya bhavanadvāri yatra karma ca vartate / ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ // 7.084.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imāni ca phalāny atra svādūni vividhāni ca / jātāni parvatāgreṣu āsvādyāsvādya gīyatām // 7.084.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai / mūlāni ca sumṛṣṭāni nagarāt parihāsyatha // 7.084.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ / ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām // 7.084.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divase viṃśatiḥ sargā geyā vai parayā mudā / pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā // 7.084.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā / kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām // 7.084.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau / vālmīker atha śiṣyau hi brūtām evaṃ narādhipam // 7.084.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam / mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau // 7.084.012 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam / pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ // 7.084.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā / gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam // 7.084.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) iti saṃdiśya bahuśo muniḥ prācetasas tadā / vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ // 7.084.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tām adbhutāṃ tau hṛdaye kumārau ; niveśya vāṇīm ṛṣibhāṣitāṃ śubhām / samutsukau tau sukham ūṣatur niśāṃ ; yathāśvinau bhārgavanītisaṃskṛtau // 7.084.016 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau / yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām // 7.085.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ / apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām // 7.085.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām / bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat // 7.085.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha karmāntare rājā samānīya mahāmunīn / pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā // 7.085.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ / etān sarvān samānīya gātārau samaveśayat // 7.085.005 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ / pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau // 7.085.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparam athocus te sarva eva samaṃ tataḥ / ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau // 7.085.007 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) jaṭilau yadi na syātāṃ na valkaladharau yadi / viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca // 7.085.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam / geyaṃ pracakratus tatra tāv ubhau munidārakau // 7.085.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam / na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā // 7.085.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt / tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām // 7.085.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'parāhṇasamaye rāghavaḥ samabhāṣata / śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ // 7.085.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ / dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ // 7.085.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau / ūcatuś ca mahātmānau kim aneneti vismitau // 7.085.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanyena phalamūlena niratu svo vanaukasau / suvarṇena hiraṇyena kiṃ kariṣyāvahe vane // 7.085.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ / śrotāraś caiva rāmaś ca sarva eva suvismitāḥ // 7.085.016 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ / papraccha tau mahātejās tāv ubhau munidārakau // 7.085.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ / kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ // 7.085.018 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau / vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim // 7.085.019.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam // 7.085.019.2 anuṣṭubh (ardham eva: pathyā) ādiprabhṛti rājendra pañcasarga śatāni ca / pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham // 7.085.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha / karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ // 7.085.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāḍham ity abravīd rāmas tau cānujñāpya rāghavam / prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ // 7.085.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ / śrutvā tad gītamādhuryaṃ karmaśālām upāgamat // 7.085.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo bahūny ahāny eva tad gītaṃ paramādbhutam / śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ // 7.086.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin gīte tu vijñāya sītāputrau kuśīlavau / tasyāḥ pariṣado madhye rāmo vacanam abravīt // 7.086.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madvaco brūta gacchadhvam iti bhagavato 'ntikam // 7.086.003 upajāti pratiṣṭhā: ajñātam [4: yl], ajñātam [4: jg], ajñātam [4: rg], ajñātam [4: nl] yadi śuddhasamācārā yadi vā vītakalmaṣā / karotv ihātmanaḥ śuddhim anumānya mahāmunim // 7.086.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chandaṃ munes tu vijñāya sītāyāś ca manogatam / pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu // 7.086.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā / karotu pariṣanmadhye śodhanārthaṃ mameha ca // 7.086.006 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam / dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ // 7.086.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te praṇamya mahātmānaṃ jvalantam amitaprabham / ūcus te rāma vākyāni mṛdūni madhurāṇi ca // 7.086.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam / vijñāya sumahātejā munir vākyam athābravīt // 7.086.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ / tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ // 7.086.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathoktā muninā sarve rāmadūtā mahaujasaḥ / pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire // 7.086.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ / ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata // 7.086.012 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ / paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate // 7.086.013 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt // 7.086.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam / upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ // 7.086.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ / visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ // 7.086.016 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ / ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ // 7.087.001 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ // 7.087.002 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā (ma-gaṇa-pūrvikā!)) agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ / mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ // 7.087.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhārgavaś cyavanaś caiva śatānandaś ca dharmavit / bharadvājaś ca tejasvī agniputraś ca suprabhaḥ // 7.087.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ete cānye ca munayo bahavaḥ saṃśitavratāḥ / rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ // 7.087.005 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ / samājagmur mahātmānaḥ sarva eva kutūhalāt // 7.087.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ / sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ // 7.087.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā samāgataṃ sarvam aśvabhūtam ivācalam / śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat // 7.087.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī / kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam // 7.087.009 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm / vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt // 7.087.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato halahalā śabdaḥ sarveṣām evam ābabhau / duḥkhajena viśālena śokenākulitātmanām // 7.087.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhu sīteti ke cit tu sādhu rāmeti cāpare / ubhāv eva tu tatrānye sādhu sādhv iti cābruvan // 7.087.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ / sītāsahāyo vālmīkir iti hovāca rāghavam // 7.087.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iyaṃ dāśarathe sītā suvratā dharmacāriṇī / apāpā te parityaktā mamāśramasamīpataḥ // 7.087.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokāpavādabhītasya tava rāma mahāvrata / pratyayaṃ dāsyate sītā tām anujñātum arhasi // 7.087.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau ca jānakī putrāv ubhau ca yamajātakau / sutau tavaiva durdharṣo satyam etad bravīmi te // 7.087.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pracetaso 'haṃ daśamaḥ putro rāghavanandana / na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau // 7.087.017 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā / tasyāḥ phalam upāśnīyām apāpā maithilī yathā // 7.087.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava / vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare // 7.087.019 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) iyaṃ śuddhasamācārā apāpā patidevatā / lokāpavādabhītasya dāsyati pratyayaṃ tava // 7.087.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata / prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm // 7.088.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam etan mahābhāga yathā vadasi dharmavit / pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ // 7.088.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyayo hi purā datto vaidehyā surasaṃnidhau / seyaṃ lokabhayād brahmann apāpety abhijānatā // 7.088.003.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parityaktā mayā sītā tad bhavān kṣantum arhati // 7.088.003.2 anuṣṭubh (ardham eva: pathyā) jānāmi cemau putrau me yamajātau kuśīlavau / śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me // 7.088.004 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ / pitāmahaṃ puraskṛtya sarva eva samāgatāḥ // 7.088.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādityā vasavo rudrā viśve deśā marudgaṇāḥ / aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā // 7.088.006.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ // 7.088.006.2 anuṣṭubh (ardham eva: ma-vipulā) tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ / taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ // 7.088.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ / mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā // 7.088.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī / abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī // 7.088.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāhaṃ rāghavād anyaṃ manasāpi na cintaye / tathā me mādhavī devī vivaraṃ dātum arhati // 7.088.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam / bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam // 7.088.011 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ / divyaṃ divyena vapuṣā sarvaratnavibhūṣitam // 7.088.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm / svāgatenābhinandyainām āsane copaveṣayat // 7.088.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam / puṇyavṛṣṭir avicchinnā divyā sītām avākirat // 7.088.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhukāraś ca sumahān devānāṃ sahasotthitaḥ / sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam // 7.088.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ / vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam // 7.088.016 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yajñavāṭagatāś cāpi munayaḥ sarva eva te / rājānaś ca naravyāghrā vismayān noparemire // 7.088.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ / dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ // 7.088.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ / ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ // 7.088.019 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ / taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat // 7.088.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāvasāne yajñasya rāmaḥ paramadurmanāḥ / apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat // 7.089.001.1 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) śokena paramāyatto na śāntiṃ manasāgamat // 7.089.001.2 anuṣṭubh (ardham eva: pathyā) visṛjya pārthivān sarvān ṛkṣavānararākṣasān / janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat // 7.089.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato visṛjya tān sarvān rāmo rājīvalocanaḥ / hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ // 7.089.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ / yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat // 7.089.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśavarṣasahasrāṇi vājimedham upākarot / vājapeyān daśaguṇāṃs tathā bahusuvarṇakān // 7.089.005 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ / īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ // 7.089.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ / dharme prayatamānasya vyatīyād rāghavasya tu // 7.089.007 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane / anurajyanti rājāno ahany ahani rāghavam // 7.089.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ / hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā // 7.089.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā / nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati // 7.089.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dīrghasya kālasya rāmamātā yaśasvinī / putrapautraiḥ parivṛtā kāladharmam upāgamat // 7.089.011 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) anviyāya sumitrāpi kaikeyī ca yaśasvinī / dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā // 7.089.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca / samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire // 7.089.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati / mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu // 7.089.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitryāṇi bahuratnāni yajñān paramadustarān / cakāra rāmo dharmātmā pitṝn devān vivardhayan // 7.089.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ / svaguruṃ preṣayām āsa rāghavāya mahātmane // 7.090.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham / daśa cāśvasahasrāṇi prītidānam anuttamam // 7.090.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kambalāni ca ratnāni citravastram athottamam / rāmāya pradadau rājā bahūny ābharaṇāni ca // 7.090.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam / mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam // 7.090.004 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ / gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca // 7.090.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca / upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame // 7.090.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim āha matulo vākyaṃ yadarthaṃ bhagavān iha / prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ // 7.090.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram / vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame // 7.090.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mātulas te mahābāho vākyam āha nararṣabha / yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate // 7.090.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ / sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ // 7.090.010 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ / śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ // 7.090.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān vinirjitya kākutstha gandharvaviṣayaṃ śubham / niveśaya mahābāho dve pure susamāhitaḥ // 7.090.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ / rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade // 7.090.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā rāghavaḥ prīto mararṣir mātulasya ca / uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata // 7.090.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam / imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ // 7.090.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bharatasyātmajau vīrau takṣaḥ puṣkala eva ca / mātulena suguptau tau dharmeṇa ca samāhitau // 7.090.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau / nihatya gandharvasutān dve pure vibhajiṣyataḥ // 7.090.017 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) niveśya te puravare ātmājau saṃniveśya ca / āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ // 7.090.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) brahmarṣim evam uktvā tu bharataṃ sabalānugam / ājñāpayām āsa tadā kumārau cābhyaṣecayat // 7.090.019 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam / bharataḥ saha sainyena kumārābhyāṃ ca niryayau // 7.090.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā senā śakrayukteva naragān niryayāv atha / rāghavānugatā dūraṃ durādharṣā surāsuraiḥ // 7.090.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca / anujagmuś ca bharataṃ rudhirasya pipāsayā // 7.090.022 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ / gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ // 7.090.023 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām / bahūni vai sahasrāṇi senāyā yayur agrataḥ // 7.090.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhyardhamāsam uṣitā pathi senā nirāmayā / hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat // 7.090.025 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ / yudhājid gārgyasahitaṃ parāṃ prītim upāgamat // 7.091.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa niryayau janaughena mahatā kekayādhipaḥ / tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ // 7.091.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataś ca yudhājic ca sametau laghuvikramau / gandharvanagaraṃ prāptau sabalau sapadānugau // 7.091.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ / yoddhukāmā mahāvīryā vinadantaḥ samantataḥ // 7.091.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam / saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ // 7.091.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam / saṃvartaṃ nāma bharato gandharveṣv abhyayojayat // 7.091.006 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) te baddhāḥ kālapāśena saṃvartena vidāritāḥ / kṣaṇenābhihatās tisras tatra koṭyo mahātmanā // 7.091.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ / nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām // 7.091.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ / niveśayām āsa tadā samṛddhe dve purottame // 7.091.009.1 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau // 7.091.009.2 anuṣṭubh (ardham eva: pathyā) gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ / varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā // 7.091.010 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dhanaratnaughasaṃpūrṇo kānanair upaśobhite / anyonyasaṃgharṣakṛte spardhayā guṇavistare // 7.091.011 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ubhe suruciraprakhye vyavahārair akalmaṣaiḥ / udyānayānaughavṛte suvibhaktāntarāpaṇe // 7.091.012 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) ubhe puravare ramye vistarair upaśobhite / gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ // 7.091.013 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) śobhite śobhanīyaiś ca devāyatanavistaraiḥ / niveśya pañcabhir varṣair bharato rāghavānujaḥ // 7.091.014.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ // 7.091.014.2 anuṣṭubh (ardham eva: pathyā) so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam / rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ // 7.091.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam / niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ // 7.091.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha / vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ // 7.092.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau kumārau saumitre tava dharmaviśāradau / aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau // 7.092.002 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām / ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau // 7.092.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam / sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā // 7.092.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathoktavati rāme tu bharataḥ pratyuvāca ha / ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ // 7.092.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ / candraketoś ca ruciraṃ candrakāntaṃ nirāmayam // 7.092.006 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ / taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat // 7.092.007 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) aṅgadīyā purī ramyā aṅgadasya niveśitā / ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā // 7.092.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) candraketus tu mallasya mallabhūmyāṃ niveśitā / candrakānteti vikhyātā divyā svargapurī yathā // 7.092.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā / yayur yudhi durādharṣā abhiṣekaṃ ca cakrire // 7.092.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣicya kumārau dvau prasthāpya sabalānugau / aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham // 7.092.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha / candraketos tu bharataḥ pārṣṇigrāho babhūva ha // 7.092.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ / putre sthite durādharṣe ayodhyāṃ punar āgamat // 7.092.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharato 'pi tathaivoṣya saṃvatsaram athādhikam / ayodhyāṃ punar agamya rāmapādāv upāgamat // 7.092.014 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ubhau saumitribharatau rāmapādāv anuvratau / kālaṃ gatam api snehān na jajñāte 'tidhārmikau // 7.092.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā / dharme prayatamānānāṃ paurakāryeṣu nityadā // 7.092.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihṛtya lākaṃ paripūrṇamānasāḥ ; śriyā vṛtā dharmapathe pare sthitāḥ / trayaḥ samiddhā iva dīptatejasā ; hutāgnayaḥ sādhu mahādhvare trayaḥ // 7.092.017 vaṃśastha [12: jtjr] kasya cit tv atha kālasya rāme dharmapathe sthite / kālas tāpasarūpeṇa rājadvāram upāgamat // 7.093.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam / māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt // 7.093.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ / rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala // 7.093.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ / nyavedayata rāmāya tāpasasya vivakṣitam // 7.093.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jayasva rājan dharmeṇa ubhau lokau mahādyute / dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ // 7.093.005 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha / praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk // 7.093.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saumitris tu tathety uktvā prāveśayata taṃ munim / jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ // 7.093.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā / ṛṣir madhurayā vācā vardhasvety āha rāghavam // 7.093.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmai rāmo mahātejāḥ pūjām arghya purogamām / dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame // 7.093.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ / āsane kāñcane divye niṣasāda mahāyaśāḥ // 7.093.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam uvāca tato rāmaḥ svāgataṃ te mahāmune / prāpayasva ca vākyāni yato dūtas tvam āgataḥ // 7.093.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codito rājasiṃhena munir vākyam udīrayat / dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ // 7.093.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava / bhaved vai munimukhyasya vacanaṃ yady avekṣase // 7.093.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatheti ca pratijñāya rāmo lakṣmaṇam abravīt / dvāri tiṣṭha mahābāho pratihāraṃ visarjaya // 7.093.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām / ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ // 7.093.015 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe / tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ // 7.093.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ / kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate // 7.093.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇu rāma mahābāho yadartham aham āhataḥ / pitāmahena devena preṣito 'smi mahābala // 7.094.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya / māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ // 7.094.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ / samayas te mahābāho svarlokān parirakṣitum // 7.094.003 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) saṃkṣipya ca purā lokān māyayā svayam eva hi / mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ // 7.094.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhogavantaṃ tato nāgam anantam udake śayam / māyayā janayitvā tvaṃ dvau ca sattvau mahābalau // 7.094.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā / iyaṃ parvatasaṃbādhā medinī cābhavan mahī // 7.094.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padme divyārkasaṃkāśe nābhyām utpādya mām api / prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam // 7.094.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim / rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān // 7.094.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tvam api durdharṣas tasmād bhāvāt sanātanāt / rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // 7.094.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ / samutpanneṣu kṛtyeṣu lokasāhyāya kalpase // 7.094.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara / rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ // 7.094.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśavarṣasahasrāṇi daśavarṣaśatāni ca / kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā // 7.094.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha / kālo naravaraśreṣṭha samīpam upavartitum // 7.094.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi bhūyo mahārāja prajā icchasy upāsitum / vasa vā vīra bhadraṃ te evam āha pitāmahaḥ // 7.094.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā vijigīṣā te suralokāya rāghava / sanāthā viṣṇunā devā bhavantu vigatajvarāḥ // 7.094.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam / rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt // 7.094.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutaṃ me devadevasya vākyaṃ paramam adbhutam / prītir hi mahatī jātā tavāgamanasaṃbhavā // 7.094.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ / hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā // 7.094.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām / sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ // 7.094.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ / rāmasya darśanākāṅkṣī rājadvāram upāgamat // 7.095.001 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ / rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate // 7.095.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā / abhivādya mahātmānaṃ vākyam etad uvāca ha // 7.095.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham / vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām // 7.095.004 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ / uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā // 7.095.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin kṣaṇe māṃ saumitre rāmāya prativedaya / viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā // 7.095.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ / na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi // 7.095.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ / cintayām āsa manasā tasya vākyasya niścayam // 7.095.008 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam / iti buddhyā viniścitya rāghavāya nyavedayat // 7.095.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca / niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha // 7.095.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'bhivādya mahātmānaṃ jvalantam iva tejasā / kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata // 7.095.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ / pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala // 7.095.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) adya varṣasahasrasya samāptir mama rāghava / so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha // 7.095.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ / bhojanaṃ munimukhyāya yathāsiddham upāharat // 7.095.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam / sādhu rāmeti saṃbhāṣya svam āśramam upāgamat // 7.095.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin gate mahātejā rāghavaḥ prītamānasaḥ / saṃsmṛtya kālavākyāni tato duḥkham upeyivān // 7.095.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam / avānmukho dīnamanā vyāhartuṃ na śaśāka ha // 7.095.017 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato buddhyā viniścitya kālavākyāni rāghavaḥ / naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ // 7.095.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam / rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt // 7.096.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi / pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī // 7.096.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya / hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ // 7.096.003 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yadi prītir mahārāja yady anugrāhyatā mayi / jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava // 7.096.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ / mantriṇaḥ samupānīya tathaiva ca purodhasaṃ // 7.096.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ / durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca // 7.096.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata / vasiṣṭhas tu mahātejā vākyam etad uvāca ha // 7.096.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam / lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ // 7.096.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ / vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet // 7.096.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato dharme vinaṣṭe tu trailokye sacarācaram / sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ // 7.096.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam / lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha // 7.096.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam / śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt // 7.096.012 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ / tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam // 7.096.013 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ / lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha // 7.096.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ / nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha // 7.096.015 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ / devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā // 7.096.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam / pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha // 7.096.017 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ / hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha // 7.096.018 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ / purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt // 7.097.001 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam / ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam // 7.097.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) praveśayata saṃbhārān mā bhūt kālātyayo yathā / adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim // 7.097.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam / mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan // 7.097.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam / rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt // 7.097.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyena hi śape rājan svargaloke na caiva hi / na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana // 7.097.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) imau kuśīlavau rājann abhiṣiñca narādhipa / kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // 7.097.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śatrughnasya tu gacchantu dūtās tvaritavikramāḥ / idaṃ gamanam asmākaṃ svargāyākhyāntu māciram // 7.097.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān / paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt // 7.097.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ / jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ // 7.097.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhasya tu vākyena utthāpya prakṛtījanam / kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt // 7.097.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan / gacchantam anugacchāmo yato rāma gamiṣyasi // 7.097.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ / hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā // 7.097.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paureṣu yadi te prītir yadi sneho hy anuttamaḥ / saputradārāḥ kākutstha samaṃ gacchāma satpatham // 7.097.014 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā / vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara // 7.097.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca / paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt // 7.097.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ / kosaleṣu kuśaṃ vīram uttareṣu tathā lavam // 7.097.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau / rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca // 7.097.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau / bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau // 7.097.019 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) abhiṣicya tu tau vīrau prasthāpya svapure tathā / dūtān saṃpreṣayām āsa śatrughnāya mahātmane // 7.097.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te dūtā rāmavākyena coditā laghuvikramāḥ / prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani // 7.098.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tribhir aho rātraiḥ saṃprāpya madhurām atha / śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat // 7.098.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca / putrayor abhiṣekaṃ ca paurānugamanaṃ tathā // 7.098.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuśasya nagarī ramyā vindhyaparvatarodhasi / kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā // 7.098.004 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrāvitā ca purī ramyā śrāvatīti lavasya ca / ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam // 7.098.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane / viremus te tato dūtās tvara rājann iti bruvan // 7.098.006 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam / prakṛtīs tu samānīya kāñcanaṃ ca purohitam // 7.098.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ / ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha // 7.098.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ / subāhur madhurāṃ lebhe śatrughātī ca vaidiśam // 7.098.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ / dhanadhānyasamāyuktau sthāpayām āsa pārthivau // 7.098.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato visṛjya rājānaṃ vaidiśe śatrughātinam / jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ // 7.098.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa dadarśa mahātmānaṃ jvalantam iva pāvakam / kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ // 7.098.012 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ / uvāca vākyaṃ dharmajño dharmam evānucintayan // 7.098.013 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ / tavānugamane rājan viddhi māṃ kṛtaniścayam // 7.098.014 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam / tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ // 7.098.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ / bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt // 7.098.016 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ / ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ // 7.098.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā / rāma kṣayaṃ viditvā te sarva eva samāgatāḥ // 7.098.018 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) te rāmam abhivādyāhuḥ sarva eva samāgatāḥ / tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ // 7.098.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha / yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ // 7.098.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām / vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā // 7.098.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa / rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi // 7.098.022 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi // 7.098.023 anuṣṭubh (ardham eva: pathyā) tam evam uktvā kākutstho hanūmantam athābravīt / jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya // 7.098.024 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) matkathāḥ pracariṣyanti yāval loke harīśvara / tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya // 7.098.025 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān / mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt // 7.098.026 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ / rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt // 7.099.001 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnihotraṃ vrajatv agre sarpir jvalitapāvakam / vājapeyātapatraṃ ca śobhayānaṃ mahāpatham // 7.099.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ / cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim // 7.099.003 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ kṣaumāmbaradharo brahma cāvartayan param / kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha // 7.099.004 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi / nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān // 7.099.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmasya pārśve savye tu padmā śrīḥ susamāhitā / dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ // 7.099.006 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śarā nānāvidhāś cāpi dhanur āyatavigraham / anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ // 7.099.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī / oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ // 7.099.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ / anvagacchanta kākutsthaṃ svargadvāram upāgatam // 7.099.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ / savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ // 7.099.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāntaḥpuraś ca bharataḥ śatrughnasahito yayau / rāmavratam upāgamya rāghavaṃ samanuvratāḥ // 7.099.011 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ / saputradārāḥ kākutstham anvagacchan mahāmatim // 7.099.012 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ / sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat // 7.099.013 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ / anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ // 7.099.014 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam / dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam // 7.099.015 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ / hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam // 7.099.016 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ / saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ // 7.099.017 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ / agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ // 7.099.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām / sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ // 7.100.001 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) atha tasmin muhūrte tu brahmā lokapitāmahaḥ / sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ // 7.100.002 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āyayau yatra kākutsthaḥ svargāya samupasthitaḥ / vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ // 7.100.003 anuṣṭubh (1,2: pathyā, 3,4: pathyā) papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat // 7.100.004 anuṣṭubh (ardham eva: pathyā) tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule / sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame // 7.100.005 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ pitāmaho vāṇīm antarikṣād abhāṣata / āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava // 7.100.006 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum / vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam // 7.100.007 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate / ṛte māyāṃ viśālākṣa tava pūrvaparigrahām // 7.100.008 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham / yām icchasi mahātejas tāṃ tanuṃ praviśa svayam // 7.100.009 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ / viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ // 7.100.010 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ / sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ // 7.100.011 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ / suparṇanāgayakṣāś ca daityadānavarākṣasāḥ // 7.100.012 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham / sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam // 7.100.013 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atha viṣṇur mahātejāḥ pitāmaham uvāca ha / eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata // 7.100.014 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ime hi sarve snehān mām anuyātā manasvinaḥ / bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte // 7.100.015 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ / lokān sāntānikān nāma yāsyantīme samāgatāḥ // 7.100.016 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat / prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati // 7.100.017.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvair eva guṇair yukte brahmalokād anantare // 7.100.017.2 anuṣṭubh (ardham eva: pathyā) vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ / yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ // 7.100.018 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire / tathoktavati deveśe gopratāram upāgatāḥ // 7.100.019 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ / avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat // 7.100.020 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata / tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam // 7.100.021 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divyā divyena vapuṣā devā dīptā ivābhavan / gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca // 7.100.022 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) prāpya tat toyavikledaṃ devalokam upāgaman / devānāṃ yasya yā yonir vānarā ṛṣka rākṣasāḥ // 7.100.023 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām eva viviśuḥ sarve devān nikṣipya cāmbhasi / tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam // 7.100.024 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ / etāvad eva ākhyānaṃ sottaraṃ brahmapūjitam // 7.100.025.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmāyaṇam iti khyātaṃ mukhyaṃ vālmīkinā kṛtam // 7.100.025.2 anuṣṭubh (ardham eva: pathyā) samāptam: 7.544138s