śrīpatiṃ praṇipatyāhaṃ śrīvatsāṅkitavakṣasam / śrīrāmodantam ākhyāsye śrīvālmīkiprakīrtitam // 1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purā viśravasaḥ putro rāvaṇo nāma rākṣasaḥ / āsīd asyānujau cāstāṃ kumbhakarṇavibhīṣaṇau // 2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te tu tīvreṇa tapasā pratyakṣīkṛtya vedhasam / vavrire ca varān iṣṭān asmād āśritavatsalāt // 3 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rāvaṇo mānuṣād anyair avadhyatvaṃ tathānujaḥ / nirdevatvecchayā nidrāṃ kumbhakarṇo 'vṛṇīta ca // 4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇo viṣṇubhaktiṃ vavre sattvaguṇānvitaḥ / tebhya etān varān dattvā tatraivāntardadhe prabhuḥ // 5 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) rāvaṇas tu tato gatvā raṇe jitvā dhanādhipam / laṅkāpurīṃ puṣpakaṃ ca hṛtvā tatrāvasat sukham // 6 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) yātudhānās tataḥ sarve rasātalanivāsinaḥ / daśānanaṃ samāśritya laṅkāyāṃ sukham āvasan // 7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mandodarīṃ mayasutāṃ pariṇīya daśānanaḥ / tasyām utpādayām āsa meghanādāhvayaṃ sutam // 8 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) rasāṃ rasātalaṃ caiva vijitya sa tu rāvaṇaḥ / lokān ākramayan sarvāñ jahāra ca vilāsinīḥ // 9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣayan vaidikaṃ karma dvijān ardayati sma saḥ / ātmajenānvito yuddhe vāsavaṃ cāpy apīḍayat // 10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadīyataruratnāni punar ānāyya kiṅkaraiḥ / sthāpayitvā tu laṅkāyām avasac ca cirāya saḥ // 11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tasminn avasare vidhātāraṃ divaukasaḥ / upagamyocire sarvaṃ rāvaṇasya viceṣṭitam // 12 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tad ākarṇya suraiḥ sākaṃ prāpya dugdhodadhes taṭam / tuṣṭāva ca hṛṣīkeśaṃ vidhātā vividhaiḥ stavaiḥ // 13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvirbhūyātha daityāriḥ papraccha ca pitāmaham / kim artham āgato 'si tvaṃ sākaṃ devagaṇair iti // 14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato daśānanāt pīḍām ajas tasmai nyavedayat / tac chrutvovāca dhātāraṃ harṣayan viṣṭaraśravāḥ // 15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṃ bhayenātmayone gaccha devagaṇaiḥ saha / ahaṃ dāśarathir bhūtvā haniṣyāmi daśānanam // 16 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) ātmāṃśaiś ca surāḥ sarve bhūmau vānararūpiṇaḥ / jāyeran mama sāhāyyaṃ kartuṃ rāvaṇanigrahe // 17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam uktvā vidhātāraṃ tatraivāntardadhe prabhuḥ / padmayonis tu gīrvāṇaiḥ samaṃ prāyāt prahṛṣṭadhīḥ // 18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajījanat tataḥ śakro vālinaṃ nāma vānaram / sugrīvam api mārtāṇḍo hanumantaṃ ca mārutaḥ // 19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puraiva janayām āsa jāmbavantaṃ ca padmajaḥ / evam anye ca vibudhāḥ kapīn ajanayan bahūn // 20 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tato vānarasaṃghānāṃ vālī parivṛḍho 'bhavat / amībhir akhilaiḥ sākaṃ kiṣkindhām adhyuvāsa ca // 21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsīd daśaratho nāma sūryavaṃśe 'tha pārthivaḥ / bhāryās tisro 'pi labdhvāsau tāsu lebhe na saṃtatim // 22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sumantravacanād ṛṣyaśṛṅgaṃ sa bhūpatiḥ / ānīya putrakāmeṣṭim ārebhe sapurohitaḥ // 23 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) athāgner utthitaḥ kaś cid gṛhītvā pāyasaṃ carum / etat prāśaya patnīs tvam ity uktvādān nṛpāya saḥ // 24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad gṛhītvā tadaivāsau patnīḥ prāśayad utsukaḥ / tāś ca tatprāśanād eva nṛpād garbham adhārayan // 25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrṇe kāle 'tha kausalyā sajjanāmbhojabhāskaram / ajījanad rāmacandraṃ kaikeyī bharataṃ tathā // 26 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tato lakṣmaṇaśatrughnau sumitrājījanat sutau / akārayat pitā teṣāṃ jātakarmādikaṃ dvijaiḥ // 27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vavṛdhire 'nyonyaṃ snigdhāś catvāra eva te / sakalāsu ca vidyāsu naipuṇyam abhilebhire // 28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kadā cid āgatya viśvāmitro mahāmuniḥ / yayāce yajñarakṣārthaṃ rāmaṃ śaktidharopamam // 29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭhavacanād rāmaṃ lakṣmaṇena samanvitam / kṛcchreṇa nṛpatis tasya kauśikasya kare dadau // 30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tau gṛhītvā tato gacchan balām atibalāṃ tathā / astrāṇi ca samagrāṇi tābhyām upadideśa saḥ // 31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gacchan sahānujo rāmaḥ kauśikena pracoditaḥ / tāṭakām avadhīd dhīmāṃl lokapīḍanatatparām // 32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ siddhāśramaṃ prāpya kauśikaḥ saharāghavaḥ / adhvaraṃ ca samārebhe rākṣasāś ca samāgaman // 33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavas tu tato 'streṇa kṣiptvā mārīcam arṇave / subāhupramukhān hatvā yajñaṃ cāpālayan muneḥ // 34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kauśikena tato rāmo nīyamānaḥ sahānujaḥ / ahalyāśāpanirmokṣaṃ kṛtvā saṃprāpa maithilam // 35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janakenārcito rāmaḥ kauśikena pracoditaḥ / sītānimittam ānītaṃ babhañja dhanur aiśvaram // 36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato daśarathaṃ dūtair ānāyya mithilādhipaḥ / rāmādibhyas tatsutebhyaḥ sītādyāḥ kanyakā dadau // 37 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tato guruniyogena kṛtodvāhaḥ sahānujaḥ / rāghavo niryayau tena janakenoru mānitaḥ // 38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ākarṇya dhanurbhaṅgam āyāntaṃ roṣabhīṣaṇam / vijitya bhārgavaṃ rāmam ayodhyāṃ prāpa rāghavaḥ // 39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sarvajanānandaṃ kurvāṇaś ceṣṭitaiḥ svakaiḥ / tām adhyuvāsa kākutsthaḥ sītayā sahitaḥ sukham // 40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn antare gehaṃ mātulasya yudhājitaḥ / prayayau bharataḥ prītaḥ śatrughnena samanvitaḥ // 41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prakṛtibhiḥ sākaṃ mantrayitvā sa bhūpatiḥ / abhiṣekāya rāmasya samārebhe mudānvitaḥ // 42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaikeyī tu mahīpālaṃ mantharādūṣitāśayā / varadvayaṃ purā dattaṃ yayāce satyasaṃgaram // 43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanavāsāya rāmasya rājyāptyai bharatasya ca / tasyā varadvayaṃ kṛcchram anujajñe mahīpatiḥ // 44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmaṃ tadaiva kaikeyī vanavāsāya cādiśat / anujñāpya gurūn sarvān niryayau ca vanāya saḥ // 45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭvā taṃ nirgataṃ sītā lakṣmaṇaś cānujagmatuḥ / saṃtyajya svagṛhān sarve paurāś cānuyayur drutam // 46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vañcayitvā tu tān paurān nidrāṇān niśi rāghavaḥ / vāhyamānaṃ sumantreṇa ratham āruhya cāgamat // 47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śriṅgiberapuraṃ gatvā gaṅgākūle 'tha rāghavaḥ / guhena satkṛtas tatra niśām ekām uvāsa ca // 48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sārathiṃ saṃnimantryāsau sītālakṣmaṇasaṃyutaḥ / guhenānītayā nāvā saṃtatāra ca jāhnavīm // 49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharadvājamuniṃ prāpya taṃ natvā tena satkṛtaḥ / rāghavas tasya nirdeśāc citrakūṭe 'vasat sukham // 50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāṃ tu tato gatvā sumantraḥ śokavihvalaḥ / rājñe nyavedayat sarvaṃ rāghavasya viceṣṭitam // 51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ākarṇya sumantroktaṃ rājā duḥkhavimūḍhadhīḥ / rāma rāmeti vilapan dehaṃ tyaktvā divaṃ yayau // 52 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mantriṇas tu vasiṣṭhoktyā dehaṃ saṃrakṣya bhūpateḥ / dūtair ānāyayan kṣipraṃ bharataṃ mātulālayāt // 53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatas tu mṛtaṃ śrutvā pitaraṃ kaikayīgirā / saṃskārādi cakārāsya yathāvidhi sahānujaḥ // 54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amātyaiś codyamāno 'pi rajyāya bharatas tadā / vanāyaiva yayau rāmam ānetuṃ nāgaraiḥ saha // 55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā citrakūṭasthaṃ rāmaṃ cīrajaṭādharam / yayāce rakṣituṃ rājyaṃ vasiṣṭhādyair dvijaiḥ saha // 56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caturdaśa samā nītvā punar aiṣyāmy ahaṃ purīm / ity uktvā pāduke dattvā taṃ rāmaḥ pratyayāpayat // 57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītvā pāduke tasmād bharato dīnamānasaḥ / nandigrāme sthitas tābhyāṃ rarakṣa ca vasuṃdharām // 58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāghavas tu gires tasmād gatvātriṃ samavandata / tatpatnī tu tadā sītāṃ bhūṣaṇaiḥ svair abhūṣayat // 59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uṣitvā tu niśām ekām āśrame tasya rāghavaḥ / viveśa daṇḍakāraṇyaṃ sītālakṣmaṇasaṃyutaḥ // 60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrajan vanena kākutstho virādhaṃ vidhicoditam / sadārānujam ātmānaṃ harantam avadhīt tadā // 61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarabhaṅgāśramam prāpya svargatiṃ tasya vīkṣya saḥ / pratijajñe rākṣasānāṃ vadhaṃ munibhir arthitaḥ // 62 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tasmād gatvā sutīkṣṇaṃ ca praṇamyānena pūjitaḥ / agastyasyāśramaṃ prāpya taṃ nanāma raghūttamaḥ // 63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmāya vaiṣṇavaṃ cāpam aindraṃ tūṇīyugaṃ tathā / brāhmaṃ cāstraṃ ca khaḍgaṃ ca pradadau kumbhasaṃbhavaḥ // 64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sa gacchan kākutsthaḥ samāgamya jaṭāyuṣam / vaidehyāḥ pālanāyainaṃ śraddadhe pitṛvallabham // 65 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ pañcavaṭīṃ prāpya tatra lakṣmaṇanirmitām / parṇaśālām adhyuvāsa sītayā sahitaḥ sukham // 66 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tatrābhyetyaikadā rāmaṃ vavre śūrpaṇakhābhikā / tannirastā lakṣmaṇaṃ ca vavre so'; pi nirākarot // 67 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) rāmam eva tato vavre kāmārtā kāmasaṃnibham / punaś ca dhikkṛtā tena sītām abhyadravad ruṣā // 68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇena tadā roṣāt kṛttaśravaṇanāsikā / sā tu gatvā janasthānaṃ kharāyaitan nyavedayat // 69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ākarṇya kharaḥ kruddho rāghavaṃ hantum āyayau / dūṣaṇatriśiromukhyair yātudhānaiḥ samanvitaḥ // 70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kṣaṇaṃ lakṣmaṇe sītāṃ nidhāya raghunandanaḥ / kharaṃ sahānugaṃ saṃkhye jaghānālaghuvikramaḥ // 71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śūrpaṇakhā gatvā laṅkāṃ śokasamanvitā / nyavedayad rāvaṇāya vṛttāntaṃ sarvam āditaḥ // 72 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tac chrutvā rāvaṇaḥ sītāṃ hartuṃ kṛtamatis tadā / mārīcasyāśramaṃ prāpya sāhāyye tam acodayat // 73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'pi svarṇamṛgo bhūtvā sītāyāḥ pramukhe 'carat / sā tu taṃ mṛgam āhartuṃ bhartāraṃ samayācata // 74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyujya lakṣmaṇaṃ sītāṃ rakṣituṃ raghunandanaḥ / anvagacchan mṛgaṃ tūrṇaṃ dravantaṃ kānanāntare // 75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivyādha ca mṛgaṃ rāmaḥ sa nijaṃ rūpam āsthitaḥ / hā sīte lakṣmaṇety evaṃ rudan prāṇān samatyajat // 76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etad ākarṇya vaidehyā lakṣmaṇaś codito bhṛśam / tadrakṣāṃ devatāḥ prārthya prayayau rāghavāntikam // 77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad antare samāsādya rāvaṇo yatirūpadhṛt / sītāṃ gṛhītvā prayayau gaganena mudānvitaḥ // 78 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) tato jaṭāyur ālokya nīyamānāṃ tu jānakīm / prāharad rāvaṇaṃ prāpya tuṇḍapakṣanakhair bhṛśam // 79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chittvainam candrahāsena pātayitvā ca bhūtale / gṛhītvā rāvaṇaḥ sītāṃ prāviśan nijamandiram // 80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśokavanikāmadhye saṃsthāpya janakātmajām / rāvaṇo rakṣituṃ caināṃ niyuyoja niśācarīḥ // 81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hatvā rāmas tu mārīcam āgacchann anujeritām / vārttām ākarṇya duḥkhārtaḥ parṇaśālām upāgamat // 82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭvā tatra vaidehīṃ vicinvāno vanāntare / sahānujo gṛdhrarājaṃ chinnapakṣaṃ dadarśa saḥ // 83 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tenoktāṃ jānakīvārttāṃ śrutvā paścān mṛtaṃ ca tam / dagdhvā sahānujo rāmaś cakre tasyodakakriyām // 84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmano 'bhibhavaṃ paścāt kurvatīṃ pathi lakṣmaṇaḥ / ayomukhīṃ cakārāśu kṛttaśravaṇanāsikām // 85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītau tau kabandhena bhujau tasya nyakṛntatām / tatas tu yācitau tena taddehaṃ dehatuś ca tau // 86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tu divyākṛtir bhūtvā rāmaṃ sītopalabdhaye / sugrīvam ṛṣyamūkasthaṃ yāhīty uktvā divaṃ yayau // 87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prīto raghuśreṣṭhaḥ śabaryāśramam abhyayāt / tayābhipūjitaḥ paścāt pampāṃ prāpa salakṣmaṇaḥ // 88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hanūmān atha sugrīvanirdiṣṭo rāmalakṣmaṇau / prāpya jñātvā tu vṛttāntaṃ tena tau samayojayat // 89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāmasya vṛttāntaṃ sugrīvāya nivedya saḥ / sakhyaṃ ca kārayām āsa tayoḥ pāvakasaṃnidhau // 90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijajñe tadā rāmo haniṣyāmīti vālinam / darśayiṣyāmi vaidehīm ity anyena ca saṃśrutam // 91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīveṇātha rāmāya bhrātṛvairasya kāraṇam / niveditam aśeṣaṃ ca balādhikyaṃ ca tasya tat // 92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat kṣaṇaṃ dundubheḥ kāyaṃ sugrīveṇa pradarśitam / sudūraṃ preṣayām āsa pādāṅguṣṭhena rāghavaḥ // 93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punaś ca darśitāṃs tena sālān sapta raghūttamaḥ / bāṇenaikena ciccheda sārdhaṃ tasyānuśaṅkayā // 94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṣkindhāṃ prāpya sugrīvas tato rāmasamanvitaḥ / jagarjātīva saṃhṛṣṭaḥ kopayan vānarādhipam // 95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vālī niṣkramya sugrīvaṃ samare 'pīḍayad bhṛśam / so 'pi saṃbhagnasarvāṅgaḥ prādravad rāghavāntikam // 96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtacihnas tu rāmeṇa punar eva sa vālinam / raṇāyāhvayata kṣipraṃ tasthau rāmas tirohitaḥ // 97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemamālī tato vālī tārayābhihitaṃ hitam / nirasya kupito bhrātrā raṇaṃ cakre sudāruṇam // 98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāṇena vālinaṃ rāmo viddhvā bhūmau nyapātayat / so 'pi rāma iti jñātvā tyaktvā dehaṃ divaṃ yayau // 99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścāt tapantaṃ sugrīvaṃ samāśvāsya raghūttamaḥ / vānarāṇām adhipatiṃ cakārāśritavatsalaḥ // 100 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) tato mālyavataḥ pṛṣṭhe rāmo lakṣmaṇasaṃyutaḥ / uvāsa caturo māsān sītāvirahaduḥkhitaḥ // 101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmasya nirdeśāl lakṣmaṇo vānarādhipam / ānayat plavagaiḥ sārdhaṃ hanūmatpramukhair girim // 102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvo rāghavaṃ dṛṣṭvā vacanāt tasya vānarān / nyayuṅkta sītām anveṣṭum āśāsu catasṛṣv api // 103 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato hanumataḥ pāṇau dadau rāmo 'ṅgulīyakam / viśvāsāya tu vaidehyās tad gṛhītvā sa niryayau // 104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato hanūmatpramukhā vānarā dakṣiṇāṃ diśam / gatvā sītāṃ vicinvantaḥ parvataṃ vindhyam āpnuvan // 105 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) samayātikramāt tatra cakruḥ prāyopaveśanam / te 'tra sampātinā proktāṃ sītāvārttāṃ ca śuśruvuḥ // 106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ prāpur udanvantam aṅgadādyāḥ plavaṅgamāḥ / taṃ vilaṅghayituṃ teṣāṃ na kaś cid abhavat kṣamaḥ // 107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svaprabhāvapraśaṃsābhis tadā jāmbavaduktibhiḥ / saṃvardhito mahendrādrim ārurohānilātmajaḥ // 108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivandyātha sakalān amarān pavanātmajaḥ / pupluve ca gires tasmād vilaṅghayitum arṇavam // 109 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) sa samullaṅghya mainākaṃ surasām abhivandya ca / nihatya siṃhikāṃ nītyā pāraṃ prāpa mahodadheḥ // 110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laṅkādhidevatāṃ jitvā tāṃ praviśyānilātmajaḥ / sītāṃ vicinvann adrākṣīn nidrāṇaṃ niśi rāvaṇaṃ // 111 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) apaśyaṃs tatra vaidehīṃ vicinvānas tatas tataḥ / aśokavanikāṃ gatvā kāṃ cid ārtāṃ dadarśa saḥ // 112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pādapaṃ kaṃ cid āruhya tatpalāśaiḥ susaṃvṛtaḥ / āste sma mārutis tatra sīteyam iti tarkayan // 113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇas tu tadābhyetya maithilīṃ madanārditaḥ / bhāryā bhava mamety evaṃ bahudhā samayācata // 114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ tvadvaśagā na syām ity eṣā taṃ nirākarot / kāmamanyuparītātmā rāvaṇo 'pi tadā yayau // 115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirgate rāvaṇe sītāṃ pralapantīṃ sa mārutiḥ / uktvā rāmasya vṛttāntaṃ pradadau cāṅgulīyakam // 116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat samādāya vaidehī vilapya ca bhṛśaṃ punaḥ / cūḍāmaṇiṃ dadau tasya kare jagrāha so 'pi tam // 117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā viṣādaṃ kṛthā devi rāghavo rāvaṇaṃ raṇe / hatvā tvāṃ neṣyatīty enām āśvāsya sa viniryayau // 118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nītimān so 'pi saṃcintya babhañjopavanaṃ ca tat / akṣādīni ca rakṣāṃsi bahūni samare 'vadhīt // 119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ śakrajitā yuddhe baddhaḥ pavananandanaḥ / pratāpaṃ raghunāthasya rāvaṇāya nyavedayat // 120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣodīpitalāṅgūlaḥ sa tu laṅkām aśeṣataḥ / dagdhvā sāgaram uttīrya vānarān samupāgamat // 121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa gatvā vānaraiḥ sākaṃ rāghavāyātmanā kṛtam / nivedayitvā sakalaṃ dadau cūḍāmaṇiṃ ca tam // 122 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) athāsaṃkhyaiḥ kapigaṇaiḥ sugrīvapramukhaiḥ saha / niryayau rāghavas tūrṇaṃ tīraṃ prāpa mahodadheḥ // 123 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tadā vibhīṣaṇo bhrātrā tyakto rāmam upāgamat / laṅkādhipatye 'bhyaṣiñcad enaṃ ramo 'rimardanaḥ // 124 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dattamārgaḥ samudreṇa tatra setuṃ nalena saḥ / kārayitvā tena gatvā suvelaṃ prāpa parvatam // 125 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tato rāghavanirdiṣṭā nīlamukhyāḥ plavaṅgamāḥ / rurudhuḥ sarvato laṅkāṃ vṛkṣapāṣāṇapāṇayaḥ // 126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇasya niyogena nirgatān yudhi rākṣasān / prahastapramukhān hatvā nedus te siṃhavikramāḥ // 127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sugrīvaś ca hanūmāṃś ca tathā rāghavalakṣmaṇau / rākṣasān subahūn yuddhe jaghnur bhīmaparākramāḥ // 128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇis tu tadābhyetya samare rāmalakṣmaṇau / nanāha nāgapāśena nāgāris tau vyamocayat // 129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇo 'pi tato yuddhe rāghaveṇa parājitaḥ / kumbhakarṇaṃ prabodhyāśu rāmaṃ hantuṃ nyayuṅkta ca // 130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rakṣobhiḥ saha niryāya bhakṣayantaṃ plavaṅgamān / sahānugaṃ kumbhakarṇaṃ jaghānāśu sa rāghavaḥ // 131 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) indrajit punar apy ājau sānujaṃ ca raghūttamam / amohayad vānarāṃś ca brahmāstreṇāstrakovidaḥ // 132 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) tadaiva gatvā hanumān ānīyauṣadhiparvatam / tān sarvān bodhayitvāśu tatsthāne 'sthāpayac ca tam // 133 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) tato nikumbhilāṃ gatvā saumitriḥ savibhīṣaṇaḥ / niṣiddhyendrajito homaṃ saṃyuge taṃ jaghāna ca // 134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac chrutvā rāvaṇaḥ kruddho niryāya śaravṛṣṭibhiḥ / plavaṅgamān pīḍayitvā rāmeṇa yuyudhe bhṛśaṃ // 135 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) rāmo 'pi suciraṃ tena kṛtvā yuddhaṃ sudāruṇaṃ / brahmāstreṇa jaghānainaṃ brahmadattavaraṃ ripum // 136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā śakrādayo devā hṛṣṭā rāvaṇanigrahāt / raghūttamasyottamāṅge puṣpavṛṣṭim akurvata // 137 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) rākṣasānām adhipatiṃ kṛtvā rāmo vibhīṣaṇam / agnipraveśasaṃśuddhāṃ parijagrāha maithilīm // 138 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) purandaravareṇāśu jīvayitvā plavaṅgamān / atoṣayad raghuśreṣṭho vividhair dhanasaṃcayaiḥ // 139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ puṣpakam āruhya sasītaḥ sahalakṣmaṇaḥ / niryayau vānaraiḥ sākaṃ rāmo rakṣo'dhipena ca // 140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayodhyāṃ praty asau gacchan preṣayitvānilātmajam / bharatasya mataṃ jñātvā nandigrāmam upāgamat // 141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrātṛbhiḥ saha saṃgamya veṣaṃ saṃtyajya tāpasaṃ / ayodhyāṃ prāviśad rāmaḥ prītair bandhujanaiḥ saha // 142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasiṣṭho 'tha dvijaiḥ sākaṃ mantrisāmantasaṃnidhau / sītayā sahitaṃ rāmam abhyaṣiñcad yathāvidhi // 143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhlādayañ jagat sarvaṃ paurṇamāsyāṃ śaśī yathā / ayodhyām avasad rāmaḥ sītayā sahitaś ciram // 144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato vānarasaṃghāṃś ca bhakṣayantaṃ niśācaram / aindreṇāstreṇa rāmo 'pi nijaghāna raṇe bhṛśam // 6.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāvaṇasaṃdiṣṭau devāntakanarāntakau / hanūmadaṅgadābhyāṃ tu nihatau raṇamūrdhani // 6.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athātikāyam āyāntaṃ ratham āruhya vāhinīm / ardayantaṃ mahākāyaṃ lakṣmaṇaś cāvadhīc charaiḥ // 6.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato rāvaṇasaṃdiṣṭaḥ śakrajid rāghavau raṇe / brahmāstreṇa ca tau baddhvā vānarāṃś cāvadhīc charaiḥ // 6.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha jāmbavato vākyād gatvā cauṣadhiparvatam / mārutiś cauṣadhīs tatrādṛṣṭvā kopaṃ cakāra saḥ // 6.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūdharaṃ taṃ samutpaṭya gṛhītvā punar āgataḥ / tāsāṃ gandhena vai sarvān rāghavādīn ajīvayat // 6.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāvaṇaḥ kapibhir dagdhāṃ purīṃ vīkṣya ruṣānvitaḥ / nyayuṅkta kumbhakarṇasya putrau hantuṃ ca rāghavau // 6.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athārdayantau tat sainyaṃ vīkṣya tau balaśālinau / kumbhaṃ rāmo 'vadhīd bāṇair nikumbhaṃ cātmajo raveḥ // 6.16 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tataḥ kharātmajaṃ tena rāvaṇena pracoditam / pīḍayantaṃ kapīn bāṇair jaghānāstreṇa rāghavaḥ // 6.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ saṃtaptahṛdayo rāvaṇo yuddhadurmadam / pracodayām āsa sutam yuddhe hantuṃ sa rāghavau // 6.18 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) nagarān niryayau tūrṇam indrajit samitiñjayaḥ / māyāsītāṃ vinikṣipya sarveṣāṃ mohanāya vai // 6.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vānareṣv api paśyatsu hanūmatpramukheṣu ca / jaghāna sītāṃ khaḍgena śitena samitiñjayaḥ // 6.20 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yuddhaṃ tyaktvā tataḥ sarvair vānaraiḥ sa parīvṛtaḥ / duḥkhito hanumāṃs tatra yatra ramo 'vrajal laghu // 6.21 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) upagamyābravīd rāmaṃ hanūmān nikhilaṃ tadā / śrutvā vṛttāntam akhilaṃ rāmo moham avāpa saḥ // 6.22 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) vibhīṣaṇo 'tha saṃprāpya dṛṣṭvā rāmaṃ ca mūrchitam / viṣaṇṇān vānarān vācā sāntvayann idam abravīt // 6.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyā viṣādaṃ saṃtyajya jagannāyaka he prabho / śṛṇu me 'bhihitaṃ vākyaṃ jñātvā rāvaṇimānasam // 6.24 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) durātmanā kṛtā māyā rākṣasendrasutena vai / nikumbhilāyāṃ homaṃ tu kṛtaṃ tenādhunā kila // 6.25 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) lakṣmaṇaṃ preṣayādyaiva mayā saha samantriṇā / kṛte home tatra ripur ajeyo bhavati dhruvam // 6.26 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā (ma-gaṇa-pūrvikā!)) uvāca rāmaḥ saumitriṃ rākṣasendrasutaṃ jahi / gaccheti śīghraṃ suhṛdā rāvaṇasyānujena saḥ // 6.27 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) lakṣmaṇas tu tadā rāmam āmantrya savibhīṣaṇaḥ / nikumbhilāṃ prāpa tūrṇam indrajid yatra vartate // 6.28 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) adarśayad bhrātṛputraṃ dharmātmā sa vibhīṣaṇaḥ / lakṣmaṇo bhedayām āsa rākṣasāñ śarasaṃcayaiḥ // 6.29 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) kṛtvā ciraṃ tatra yuddham aindreṇāstreṇa vai ruṣā / śiraś ciccheda saumitrir daśānanasutasya hi // 6.30 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) sa sutasya vadhaṃ śrutvā rāvaṇaḥ sokakarśitaḥ / naṣṭadhairyo vihvalāṅgo vilalāpākulendriyaḥ // 6.31 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) nirarthakaṃ tu majjanma jalpitaṃ ca nirarthakam / yenāham adya paśyāmi hatam indrajitaṃ raṇe // 6.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva gato 'si hataḥ śūra mānuṣeṇa padātinā / rājyād bhraṣṭena dīnena tyaktvā māṃ putra jīvitam // 6.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indraṃ jitvā tu taṃ baddhvā laṅkām ānīya vai balāt / akaros tvaṃ pratāpena kārāgṛhanivāsinam // 6.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mocayām āsa brahmā tvāṃ sāntvayitvāmarādhipam / tādṛk tvaṃ kutra māṃ tyaktvā gato 'dya sudurāsadaḥ // 6.35 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kiṃ kariṣyāmy aham putra kva gacchāmi vadādhunā / naya māṃ yatra gantāsi tatra te na vilambanam // 6.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokeṣu tvatsamo nāsti tādṛśasya pitāsmy aham / ityāśayā sthitaṃ putra garvitena mayātra hi // 6.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmrākṣo vajradaṃṣṭraś ca kumbhakarṇaḥ pratāpavān / rākṣasā nihatāḥ sarve prahastapramukhā api // 6.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anādṛtya tu tān sarvān rākṣasān prahṛtān api / avaṣṭabhya balaṃ putra sukhenāvasthitaṃ tava // 6.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evaṃ bahudhā tatra vilapya sa tu rāvaṇaḥ / antarniyamya duḥkhāni kopaṃ cakre sudāruṇam // 6.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathaṃ sūta mamāgre tvaṃ kṣipraṃ kuru jayaiṣiṇaḥ / rāmaṃ salakṣmaṇaṃ hantuṃ nirgamiṣyāmy ahaṃ gṛhāt // 6.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktvā ratham āruhya śīghraṃ sārathivāhitam / rāmeṇa saha saṃgamya yuddhaṃ cakre sudāruṇam // 6.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato mātalinānītaṃ ratham aindraṃ samāruhan / rarāja rāmo dharmātmā hy udayastho yathā raviḥ // 6.43 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) cakāra yuddham tumulaṃ devavṛnde ca paśyati / sītāharaṇajāt kopād rāmo dharmabhṛtāṃ varaḥ // 6.44 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) athāgastyasya vacanād rāvaṇaṃ lokakaṇṭakam / jaghāna rāmo lakṣmīvān brāhmeṇāstreṇa taṃ raṇe // 6.45 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) mandodarī vadhaṃ śrutvā bhartuḥ priyatarasya sā / vilalāpa raṇaṃ gatvā kurarīva bhṛśāturā // 6.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇo 'tha rāmeṇa saṃdiṣṭaḥ saha rākṣasaiḥ / cakāra dahanaṃ tasya rāvaṇasya gatāyuṣaḥ // 6.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāgnivacanāt sītāṃ rāmo vīkṣya sunirmalām / saṃdiṣṭo devavṛndaiś ca jagrāha pitṛsaṃnidhau // 6.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tavaiva yuktaṃ karmaitat sarvalokabhayaṅkaram / tad vaidehyāḥ kṛte rāma sā tu lakṣmīr bhavān svabhūḥ // 6.49 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ity evaṃ devasaṃghaiś ca munibhiś cābhipūjitaḥ / lakṣmaṇaś ca tutoṣātha rāmo viśvāsam āyayau // 6.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhīṣaṇasya dharmātmā satyasaṃdha udāradhīḥ / kārayām āsa lakṣmīvān anujenābhiṣecanam // 6.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ puṣpakam āruhya saha mitrair jagatpatiḥ / bhāryānujābhyāṃ sahitaḥ kiṣkindhāṃ prāpa rāghavaḥ // 6.52 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) kiṣkindhānilayāḥ sarvāḥ kapīnāṃ yoṣitaḥ priyāḥ / sītākutūhalāt puṣpaṃ vimānaṃ tāḥ samāruhan // 6.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha dāśarathiḥ śrīmān bharataṃ draṣṭum icchayā / bharadvājāśramaṃ prāptas tatra tena nivāritaḥ // 6.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharatasyāntikaṃ rāmaḥ preṣayām āsa mārutim / rāmasyādarśanād vahnipraveśaṃ kāṅkṣato bhṛśaṃ // 6.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tena munīndreṇa sānujaḥ sasuhṛdgaṇaḥ / saṃtoṣavivaśenātha rāmo 'pi vidhipūjitaḥ // 6.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmo 'tha saha saṃgamya bharatenārighātinā / ayodhyāṃ prāviśat tūrṇaṃ mātṛbhiś cābhinanditaḥ // 6.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāyodhyānivāsās te janāḥ sarve 'pi toṣitāḥ / abhigamyābruvan rāmaṃ dhanyā vayam iti drutam // 6.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cātakās tu ghanān dṛṣṭvā mayūrāś ca yathā śiśūn / āsādya mātaras toṣaṃ tathā prāpur janā bhuvi // 6.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athābhiṣekaṃ rāmasya vasiṣṭhādyā mudānvitāḥ / sahitā mantribhiś cakrur vasavo vāsavaṃ yathā // 6.60 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) abhiṣekotsave sarve sugrīvādyāḥ kapīśvarāḥ / yathārhaṃ pūjitāś cāsan sraggandhāmbarabhūṣaṇaiḥ // 6.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśiṣya muktāhāreṇa sītayā hanumān mudam / pūjitaś ca tathā lebhe yathā sītāvalokane // 6.62 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sarvāsāṃ vānarīṇāṃ ca kausalyā putravatsalā / bhūṣaṇair bhūṣayām āsa vastracandanakuṅkumaiḥ // 6.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāmājñayātha sarve 'pi sugrīvādiplavaṅgamāḥ / kiṣkindhāṃ lebhire kṛcchrāc chrīrāmavirahāturāḥ // 6.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atibhakto dīrghajīvī laṅkāsamarasādhakaḥ / anujñātaḥ sa rāmeṇa laṅkāṃ prāyād vibhīṣaṇaḥ // 6.65 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) pituḥ siṃhāsanaṃ prāpya bhrātṛbhiḥ sahito 'naghaḥ / virarāja tathā rāmo yathā viṣṇus triviṣṭape // 6.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇānumate rāmo yauvarājyaṃ tu dattavān / bharatāyāprameyāya prāṇāt priyatarāya saḥ // 6.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) catvāras te mahātmānaḥ sabhāryā raghusattamāḥ / khe satāro yathā candras tathā rejuḥ svapattane // 6.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rājā paryagrahīd eva bhāryāṃ rāvaṇadūṣitām / ity ajñajanavādena rāmas tatyāja maithilīm // 145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad viditvātha vālmīkir ānīyaināṃ nijāśramam / antarvatnīṃ samāśvāsya tatraivāvāsayat sukham // 146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṛṣibhiḥ prārthitasyātha rāghavasya niyogataḥ / śatrughno lavaṇaṃ yuddhe nihatyainān apālayat // 147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tapasyantaṃ tataḥ śūdraṃ śambūkākhyaṃ raghūttamaḥ / hatvā viprasya kasyāpi mṛtaṃ putram ajīvayat // 148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāme hemamayīṃ patnīṃ kṛtvā yajñaṃ vitanvati / ānīya sasutāṃ sītāṃ tasmai prācetaso dadau // 149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaṅkyamānā punaś caivaṃ rāmeṇa janakātmajā / bhūmyā prārthitayā dattaṃ vivaraṃ praviveśa sā // 150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣmaṇaḥ sabhayabhraṃśād rāmeṇa samupekṣitaḥ / mānuṣaṃ deham utsṛjya svakaṃ rūpaṃ samāviśat // 151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha rāmasya nirdeśāt pauraiḥ saha vanaukasaḥ / nimajjya sarayūtīrthe dehaṃ tyaktvā divaṃ yayuḥ // 152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bharataśatrughnau nijaṃ rūpam avāpatuḥ / rāmo 'pi mānuṣaṃ dehaṃ tyaktvā dhāmāviśat svakam // 153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrīrāmodantam ākhyātam idaṃ mandadhiyā mayā / samīkṣya nipuṇaiḥ sadbhiḥ saṃśodhya parigṛhyatām // 154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ prasādād rāmasya caritaṃ kīrtitaṃ mayā / tān gurūn sarvadā naumi nārāyaṇaparāyaṇān // 155 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) yas tu dāśarathir bhūtvā raṇe hatvā ca rāvaṇam / rarakṣa lokān vaikuṇṭhaḥ sa māṃ rakṣatu cinmayaḥ // 156 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) samāptam: 0.087326s