pasuvaïṇo rosāruṇapaḍimāsaṃkaṃtagorimuhaaṃdam / gahiagghapaṃkaaṃ mia saṃjhāsalilaṃjaliṃ ṇamaha // 1 āryā (12, 18, 12, 15) amiaṃ pāuakavvaṃ paḍhiuṃ souṃ ca je ṇa āṇaṃti / kāmassa tattatattiṃ kuṇaṃti te kaha ṇa lajjaṃti // 2 āryā (12, 18, 12, 15) satta saāiṃ kaïvacchaleṇa koḍīa majjhaārammi / hāleṇa viraïāiṃ sālaṃkārāṇa gāhāṇaṃ // 3 āryā (12, 18, 12, 15) ua ṇiccalaṇippaṃdā bhisiṇīvattammi rehaï valāā / nimmalamaragaabhāaṇapariṭṭhiā saṃkhasutti vva // 4 āryā (12, 18, 12, 15) tāva ccia raïsamae mahilāṇaṃ vibbhamā virāaṃti / jāva ṇa kuvalaadalasacchahāi maülaṃti ṇaaṇāiṃ // 5 āryā (12, 18, 12, 15) ṇohaliam appaṇo kiṃ ṇa maggase maggase kuravaassa / eaṃ khu suhaa tuha hasaï valiamuhapaṃkaaṃ jāā // 6 āryā (12, 18, 12, 15) tāvijjaṃti asoehi laḍahavilaāu daïavirahammi / kiṃ sahaï ko vi kassa vi pāapahāraṃ pahuppaṃto // 7 āryā (12, 18, 12, 15) attā taha ramaṇijjaṃ aṃhaṃ gāmassa maṃḍaṇīhūaṃ / luatilavāḍisaricchaṃ sisireṇakaaṃ bhisiṇisaṃḍaṃ // 8 āryā (12, 18, 12, 15) kiṃ ruasi oṇaamuhī dhavalāaṃtesu sālichettesu / hariālamaṃḍiamuhī ṇaḍi vva saṇavāḍiā jāā // 9 āryā (12, 18, 12, 15) sahi erisi ccia gaī mā ruvvasu taṃsavaliamuhaaṃdaṃ / eāṇa vālavāluṃkitaṃtukuḍilāṇa pemmāṇaṃ // 10 āryā (12, 18, 12, 15) pāapaḍiassa païṇo puṭṭhiṃ putte samāruhaṃtammi / daḍhamaṇṇudūmiāi vihāso ghariṇīa ṇikkaṃto // 11 āryā (12, 18, 12, 15) saccaṃ jāṇaï daṭṭhaṃ sarisammi jaṇammi jujjae rāo / maraü ṇa tumaṃ bhaṇissaṃ maraṇaṃ pi salāhanijjaṃ se // 12 āryā (12, 18, 12, 15) raṃdhaṇakammaṇiuṇie mā jūrasu rattapāḍalasuaṃdhaṃ / muhamāruaṃ piaṃto dhūmāi sihī ṇa pajjalaï // 13 āryā (12, 18, 12, 15) ghariṇīa mahāṇasakammalaggamasimaïlieṇa hattheṇa / chittaṃ muhaṃ hasijjaï caṃdāvatthaṃ gaaṃ païṇā // 14 āryā (12, 18, 12, 15) kiṃ kiṃ de paḍihāsaï sahīhi ia pucchiāi muddhāe / paḍhamuggaadohaliṇīa ṇavara daïaṃ gaā diṭṭhī // 15 āryā (12, 18, 12, 15) amaamaa gaaṇasehara raaṇīmukhatilaa caṃda de chivasu / chitto jehi jiaamo mamaṃ pi tehiṃ cia karehiṃ // 16 āryā (12, 18, 12, 15) ehijja so paüttho ahaaṃ kuppejja so vi aṇuṇejja / ia kassa vi phalaï maṇoramāṇa mālā piaamammi // 17 āryā (12, 18, 12, 15) duggaakuḍaṃvaaṭṭhī kaha ṇu mae dhoieṇa soḍhavvā / dasiosaraṃtasalileṇa uaha ruṇṇaṃ va paḍaeṇa // 18 āryā (12, 18, 12, 15) kosaṃvakisalavaṇṇaa taṇṇaa uṇṇāmiehi kaṇṇehiṃ / hiaaṭṭhiaṃ gharaṃ vaccamāṇa dhavalattaṇaṃ pāva // 19 āryā (12, 18, 12, 15) aliapasuttaa viṇimīliaccha de suhaa majjha oāsaṃ / gaṃḍapariuṃ vaṇāpulaïaṃga ṇa puṇo cirāissaṃ // 20 āryā (12, 18, 12, 15) asamatta maṃḍaṇa ccia vacca gharaṃ se sakouhallassa / volāviahalahalaassa putti citte ṇa laggihisi // 21 āryā (12, 18, 12, 15) āarapaṇāmioṭṭaṃ aghaḍiaṇāsaṃ asaṃhaaṇiḍālaṃ / vaṇṇaghialittamuhie tīe pariuṃvaṇaṃ bharimo // 22 āryā (12, 18, 12, 15) āṇāsaāi deṃtī taha surae harisaviasiakavolā / gose vi oṇaamuhī aha se tti piaṃ ṇa saddhahimo // 23 āryā (12, 18, 12, 15) piaviraho appiadaṃsaṇaṃ ca garuāi do vi dukkhāi / jīa tumaṃ kārijjasi tīa ṇamo āhijāīe // 24 āryā (12, 18, 12, 15) ekko vi kālasāro ṇa dei gaṃtuṃ paāhiṇa calaṃto / kiṃ uṇa vāhāuliaṃ loaṇajualaṃ piaamāe // 25 āryā (12, 18, 12, 15) ṇa kuṇaṃto ccia māṇaṃ ṇisāsu suhasuttadaravivuddhānaṃ / suṇṇaïapāsaparimusaṇaveaṇaṃ jaï si jānaṃto // 26 āryā (12, 18, 12, 15) paṇaakuviāṇa doṇha vi aliapasuttāṇa māṇaïllāṇa / ṇiccalaṇiruddhaṇīsāsadiṇṇaaṇṇāṇa ko mallo // 27 āryā (12, 18, 12, 15) ṇavalaïpaharaṃ aṃge jahiṃ jahiṃ mahaï dearo dāuṃ / romaṃca daṃdarāī tahiṃ tahiṃ dīsaï vahūe // 28 āryā (12, 18, 12, 15) ajja mae teṇa viṇā aṇuhūasuhāi saṃbharaṃtīe / ahiṇavamehāṇa ravo ṇisāmio vajjhapaḍato vva // 29 āryā (12, 18, 12, 15) ṇikkiva jāābhīrua duddaṃsaṇa ṇiṃvakīḍasāriccha / gāmo gāmaṇiṇaṃdaṇa tujjha kae taha vitaṇuāi // 30 āryā (12, 18, 12, 15) paharavaṇamaggavisame jāā kiccheṇa lahaï se ṇiddaṃ / gāmaṇiuttassa ure pallī uṇa se suhaṃ suaï // 31 āryā (12, 18, 12, 15) aha saṃbhāviamaggo suhaa tue ccea ṇavara ṇivvūḍho / eṇhiṃ hiae aṇṇaṃ aṇṇaṃ vāāi loassa // 32 āryā (12, 18, 12, 15) uṇhāi ṇīsasaṃto kīsa maha paraṃmuhīa saaṇaddhe / hiaaṃ palīviuṃ aṇusaeṇa puṭṭhiṃ palīvesi // 33 āryā (12, 18, 12, 15) tuha virahe ciraāraa tissā ṇivaḍaṃtavāhamaïleṇa / raïrahasiharadhaeṇa va muheṇa chāhi ccia ṇa pattā // 34 āryā (12, 18, 12, 15) diarassa asuddhamaṇassa kulavahūṇiaakuḍḍalihiāi / diahaṃ kahei rāmāṇulaggasomitticariāiṃ // 35 āryā (12, 18, 12, 15) cattaraghariṇī piadaṃsaṇā a taruṇī paütthavaïāa / asaī saajjiāduggaā a ṇaha khaṃḍiaṃ sīlaṃ // 36 āryā (12, 18, 12, 15) tālūrabhamāulakhuḍiakesaro giriṇaīapūreṇa / daravuḍḍavuḍḍaṇivvuḍḍamahuaro hīlaï kalaṃvo // 37 āryā (12, 18, 12, 15) ahiāimāṇiṇo duggaassa chāiṃ païssa rakkhaṃhī / ṇiavaṃdhavāṇa jūraï ghariṇī vihaveṇa eṃtāṇaṃ // 38 āryā (12, 18, 12, 15) sāhīṇe vi piaame patte vi chaṇe ṇa maṃḍio appā / duggaapaütthavaïaṃ saajjiaṃ saṃṭhavaṃtīe // 39 āryā (12, 18, 12, 15) tujjha vasaï tti hiaaṃ imehi diṭṭho tumaṃ ti acchīiṃ / tuha virahe kisiāi ti tīe aṃgāi vi piāiṃ // 40 āryā (12, 18, 12, 15) sabbhāvaṇe habharie ratte rajjijjaï tti juttam iṇaṃ / aṇahiae uṇa hiaaṃ jaṃ dijjaï taṃ jaṇo hasaï // 41 āryā (12, 18, 12, 15) āraṃbhaṃtassa dhuaṃ lacchī maraṇaṃ va hoi purisassa / taṃ maraṇam aṇāraṃbhe vi hoi lacchī uṇa ṇa hoi // 42 āryā (12, 18, 12, 15) virahāṇalo sahijjaï āsāvaṃdheṇa vallahajaṇassa / ekkaggāmapavāso māe maraṇaṃ visesei // 43 āryā (12, 18, 12, 15) akkhaḍaï piā hiae aṇṇaṃ mahilāaṇaṃ ramaṃtassa / diṭṭhe sarisammi guṇe sarisammi guṇe aīsaṃte // 44 āryā (12, 18, 12, 15) ṇaïpūrasacchahe jovvaṇammi aïpavasiesudiahesu / aṇiattāsu a rāīsu putti kiṃ daḍḍhamāṇeṇa // 45 āryā (12, 18, 12, 15) kallaṃ kira kharatiao pavasihaï pio tti suvvaï jaṇammi / taha vaḍḍha bhaavaï ṇise jaha se kallaṃ cia ṇa hoi // 46 āryā (12, 18, 12, 15) hoṃtapahiassa jāā āucchaṇajīadhāraṇarahassaṃ / pucchaṃtī bhamaï gharaṃ ghareṇa piavirahasahirīo // 47 āryā (12, 18, 12, 15) aṇṇamahilāpasaṃgaṃ de devva karesu amha daïassa / purisā ekkaṃtarasā ṇa hu dosaguṇe viāṇaṃti // 48 āryā (12, 18, 12, 15) thoaṃ pi ṇa ṇīi imā majjhaṇhe ua sarīratalalukkā / āavabhaeṇa chāhī vi tā pahia kiṃ ṇa vīsamasī // 49 āryā (12, 18, 12, 15) suhaücchaaṃ jaṇaṃ dullahaṃ pi dūrāhi amha āṇeṃta / uaāraa jara jīaṃ pi ṇeṃta ṇa kaāvarāhosi // 50 āryā (12, 18, 12, 15) āma jaro me maṃdo ahava ṇa maṃdo jaṇassa kā tattī / suhaücchaa suhaa suaṃdhagaṃdha mā gaṃdhiriṃ chivasu // 51 āryā (12, 18, 12, 15) sihipicchaluliakese vevaṃtoru viṇimīliaddhacchī / darapurisāini visamiri jāṇasu purisāṇa jaṃ dukkhaṃ // 52 āryā (12, 18, 12, 15) pemmassa virohiasaṃdhiassa paccakkhadiṭṭhaviliassa / uaassa va tāviasīalassa viraso raso hoi // 53 āryā (12, 18, 12, 15) vajjavaḍanāirikkaṃ païṇo soūṇa siṃjiṇīghosaṃ / pusiāi karimarīe sarivaṃdīṇaṃ pi acchīiṃ // 54 āryā (12, 18, 12, 15) karimari aālagajjirajalaāsaṇivaḍaṇapaḍiravo eso / païṇo dhaṇurava kaṃkhiri romaṃcaṃ kiṃ muhā vahasi // 55 āryā (12, 18, 12, 15) sahaï sahaï tti teṇa tahā ramiā suraaduvviaḍḍeṇa / pavvāasirīsāi va jaha se jāāi aṃgāiṃ // 56 āryā (12, 18, 12, 15) agaṇiasesajuāṇā vālaa volīṇaloamajjāā / aha sā bhamaï disāmuhapasāriacchī tuha kaeṇa // 57 āryā (12, 18, 12, 15) ajjaṃ cea paüttho ujjāgarao jaṇassa ajjea / ajjea haliddāpiṃjarāi golāi tūhāiṃ // 58 āryā (12, 18, 12, 15) asarisacitte diare suddhamaṇā piaame visamasīle / ṇa kahaï kuḍuṃvavihaḍaṇabhaeṇa taṇuāae soṇhā // 59 āryā (12, 18, 12, 15) ciṃtāṇiadaïasamāgamammi kaamaṇṇuāi bhariūṇa / suṇṇaṃ kalahā aṃtī sahīhi ruṇṇā ṇa ohasiā // 60 āryā (12, 18, 12, 15) hiaaṇṇuehi samaaṃ asamattāiṃ pi jaha suhāveṃti / kajjāi maṇe ṇa tahā iarehi samāṇiāiṃ pi // 61 āryā (12, 18, 12, 15) daraphuḍiasippisaṃpuḍaṇilukkahālāhalaggacheppaṇihaṃ / pikkaṃvaṭṭhiviṇiggaakomalam aṃvaṃkuraṃ uaha // 62 āryā (12, 18, 12, 15) uaha paḍalaṃtaroiṇṇaṇiaataṃtuddhapāapaḍilaggaṃ / dullakkhasuttagutthekkavaülakusumaṃ va makkaḍaaṃ // 63 āryā (12, 18, 12, 15) uaridaraḍiṭṭhakhaṇṇuaṇilukkapārāvaāṇa viruehiṃ / ṇitthaṇaï jāaviaṇaṃ sūlāhiṇṇaṃ va devaülaṃ // 64 āryā (12, 18, 12, 15) jaï hosi ṇa tassa piā aṇudiahaṃ ṇīsahehi aṃgehiṃ / ṇavasūapīapeosamattapāḍi vva kiṃ suasi // 65 āryā (12, 18, 12, 15) hemaṃtiāsu aïdīharāsu rāīsu taṃ si aviṇiddā / ciraarapaütthavaïe ṇa suṃdaraṃ jaṃ diā suasi // 66 āryā (12, 18, 12, 15) jaï cikkhillabhaüppuapaam iṇam alasāi tuha pae diṇṇaṃ / tā suhaa kaṃḍaïjjaṃtam aṃgam eṇhiṃ kiṇo vahasi // 67 āryā (12, 18, 12, 15) patto chaṇo ṇa sohaï aïppahāe vva puṇṇimāaṃdo / aṃtaviraso vva kāmo asaṃpaāṇo a parioso // 68 āryā (12, 18, 12, 15) pāṇiggahaṇe ccia pavvaīa ṇāaṃ sahīhi sohaggaṃ / pasuvaïṇā vāsuikaṃkaṇammi osārie dūraṃ // 69 āryā (12, 18, 12, 15) giṃhe davaggimasimaïliāi dīsaṃti viṃjhasiharāiṃ / āsasu paütthavaïe ṇa hoṃti ṇavapāusabbhāiṃ // 70 āryā (12, 18, 12, 15) jettiamettaṃ tīraï ṇivvoḍhuṃ desu tettiaṃ paṇaaṃ / ṇa jaṇo viṇiattapasāadukkhasahaṇakkhamo savvo // 71 āryā (12, 18, 12, 15) vahuvallahassa jā hoi vallahā kaha vi paṃca diahāiṃ / sā kiṃ chaṭṭhaṃ maggaï katto miṭṭhaṃ ca vahuaṃ ca // 72 āryā (12, 18, 12, 15) jaṃ jaṃ so ṇijjhāaï aṃgoāsaṃ mahaṃ aṇimisaccho / pacchāemi a taṃ taṃ icchāmi a teṇa dīsaṃtaṃ // 73 āryā (12, 18, 12, 15) daḍhamaṇṇudūmiāi vi gahio daïammi pechaha imīe / osaraï vāluāmuṭṭhio vva māṇo surasuraṃto // 74 āryā (12, 18, 12, 15) ua pommarāamaragaasaṃvaliā ṇahaalāu oaraï / ṇahasirikaṃṭhabbhaṭṭha vva kaṃṭhiā kīrariṃcholī // 75 āryā (12, 18, 12, 15) ṇa vi taha viesavāso doggaccaṃ maha jaṇei saṃtāvaṃ / āsaṃsiatthavimuho jaha paṇaïaṇo ṇiattaṃto // 76 āryā (12, 18, 12, 15) khaṃdhaggiṇā vaṇesuṃ taṇehi gāmammi rakkhio pahio / ṇaaravasio ṇaḍijjaï sāṇusaeṇa vva sīeṇa // 77 āryā (12, 18, 12, 15) bharimo se gahiāharadhuasīsapaholirālaāuliaṃ / vaaṇaṃ parimalataraliabhamarālipaïṇṇakamalaṃ va // 78 āryā (12, 18, 12, 15) hallaphalaṇhāṇapasāhiāṇa chaṇavāsare savattīṇa / ajjāi majjaṇāṇāareṇa kahiaṃ va sohaggaṃ // 79 āryā (12, 18, 12, 15) ṇhāṇahaliddābhariaṃtarāi jālāi jālavalaassa / sohaṃti kiliṃciakaṃṭaeṇa kaṃ kāhisi kaatthaṃ // 80 āryā (12, 18, 12, 15) addaṃsaṇeṇa pemmaṃ avei aïdaṃsaṇeṇa vi avei / pisuṇajaṇakaṃpieṇa vi avei emea vi avei // 81 āryā (12, 18, 12, 15) addaṃsaṇeṇa mahilāaṇassa aïdaṃsaṇeṇa ṇīassa / mukkhassa pisuṇaaṇajaṃpieṇa emea vi khalassa // 82 āryā (12, 18, 12, 15) poṭṭapaḍiehi dukkhaṃ acchijjaï uṇṇaehi hoūṇa / ia ciṃtaṃtāṇa maṇe thaṇāṇa kasaṇaṃ muhaṃ jāaṃ // 83 āryā (12, 18, 12, 15) so tujjha kae suṃdari taha jhīṇo sumahilo haliaütto / jaha se macchariṇīa vi doccaṃ jāāi paḍivaṇṇaṃ // 84 āryā (12, 18, 12, 15) dakkhiṇṇeṇa vi eṃto suhaa suhāvesi aṃha hiaāiṃ / ṇikkaïaveṇa jāṇaṃ gao si kā ṇivvuī tāṇaṃ // 85 āryā (12, 18, 12, 15) ekkaṃ paharugghāaṃ hatthaṃ muhamārueṇa vīaṃto / so vi hasaṃtīa mae gahio vīeṇa kaṃṭhammi // 86 āryā (12, 18, 12, 15) avalaṃviamāṇaparaṃmuhīa eṃtassa māṇini piassa / puṭṭhipulaüggamo tuha kahei samuhaṭṭhiaṃ hiaaṃ // 87 āryā (12, 18, 12, 15) jānaï jāṇāveuṃ aṇuṇaaviddaviamāṇaparisesaṃ / païrikkammi vi viṇaāvalaṃvaṇaṃ sa ccia kuṇaṃtī // 88 āryā (12, 18, 12, 15) muhamārueṇa taṃ kaṇha goraaṃ rāhiāi avaṇeṃto / eāṇa vallavīṇaṃ aṇṇāṇa vi goraaṃ harasi // 89 āryā (12, 18, 12, 15) kiṃ dāva kaā ahavā karesi kāhisi a suhaa ettāhe / avarāhāṇa alajjira sāhasu kaarā khamijjaṃti // 90 āryā (12, 18, 12, 15) ṇūmaṃti je pahuttaṃ kuviaṃ dāsa vva je pasāaṃti / te ccia mahilāṇa piā sesā sāmi ccia varāā // 91 āryā (12, 18, 12, 15) taïā kaaggha mahuara ṇa ramasi aṇṇāsu pupphajāīsu / vaddhaphalabhāragaruiṃ mālaïm eṇhiṃ pariccaasi // 92 āryā (12, 18, 12, 15) aviaṇhapecchaṇijjeṇa takkhaṇaṃ māmi teṇa diṭṭheṇa / siviṇaapīeṇa va pāṇieṇa taṇha ccia ṇa phiṭṭā // 93 āryā (12, 18, 12, 15) suaṇo jaṃ desam alaṃkarei taṃ cia karei pavasaṃto / gāmāsaṇṇummūlia mahāvaḍaṭṭhāṇasāricchaṃ // 94 āryā (12, 18, 12, 15) so ṇāma saṃbharijjaï pabbhasio jo khaṇaṃ pi hiaāhi / saṃbhariavvaṃ ca kaaṃ gaaṃ ca pemmaṃ ṇirālaṃvaṃ // 95 āryā (12, 18, 12, 15) ṇāsaṃ va sā kavoleajja vituha daṃtamaṃḍalaṃ vālā / ubbhiṇṇapulaavaïveḍhaparigaaṃ rakkhaï varāī // 96 āryā (12, 18, 12, 15) diṭṭhā cūā agghāiā surā dakkhiṇāṇilo sahio / kajjāiṃ cia garuāi māmi ko vallaho kassa // 97 āryā (12, 18, 12, 15) ramiūṇa paaṃ pi gao jāhe uvaūhiuṃ paḍiṇiutto / ahaaṃ paütthavaïa vva takkhaṇaṃ so pavāsi vva // 98 āryā (12, 18, 12, 15) aviaṇhapecchaṇijjaṃ samasuhadukkhaṃ viiṇṇasabbhāvaṃ / aṇṇoṇṇahiaalaggaṃ puṇṇehi jaṇo jaṇaṃ lahaï // 99 āryā (12, 18, 12, 15) dukkhaṃ deṃto vi suhaṃ jaṇei jo jassa vallaho hoi / daïaṇahadūmiāṇa vi vaḍḍhaï thaṇaāṇa romaṃco // 100 āryā (12, 18, 12, 15) dhario dhario vialaï uvaeso piasahīhi dijjaṃto / maaraddhaavāṇapahārajajjare tīa hiaammi // 101 āryā (12, 18, 12, 15) taḍasaṃṭhiaṇīḍekkaṃtapīluārakkhaṇekkadiṇṇamaṇā / agaṇiaviṇivāabhaā pūreṇa samaṃ vahaï kāī // 102 āryā (12, 18, 12, 15) vahupupphabharoṇāmiabhūmīgaasāha suṇasu viṇṇattiṃ / golāaḍaviaḍakuḍaṃga mahua saṇiaṃ galijjāsu // 103 āryā (12, 18, 12, 15) ṇippacchimāi asaī dukkhāloāi mahuapupphāiṃ / cīe vaṃdhussa va aṭṭhiāi ruarī samucciṇaï // 104 āryā (12, 18, 12, 15) o hiaa maḍahasariājalaraahīraṃtadīhadāru vva / ṭhāṇe ṭhāṇe ccia laggamāṇa keṇā 'vi ḍajjhihisi // 105 āryā (12, 18, 12, 15) jo tīa ahararāo rattiṃ uvvāsio piaameṇa / so ccia dīsaï gose savattiṇaaṇesu saṃkaṃto // 106 āryā (12, 18, 12, 15) golāaḍaṭṭhiaṃ pecchiūṇa gahavaïsuaṃ haliasoṇhā / āḍhattā uttariuṃ dukkhuttārāi paavīe // 107 āryā (12, 18, 12, 15) calaṇoāsaṇisaṇṇassa tassa bharimo aṇālavaṃtassa / pāaṃguṭṭhāveḍhiakesadaḍhāaḍḍhaṇasuhelliṃ // 108 āryā (12, 18, 12, 15) phālei acchabhallaṃ va uaha kuggāmadeuladdāre / hemaṃtaālapahio vijjhāaṃtaṃ palālaggiṃ // 109 āryā (12, 18, 12, 15) kamalāarā ṇa maliā haṃsā uḍḍāviā ṇa a piucchā / keṇa vi gāmataḍāe abbhaṃ uttāṇiaṃ chūḍhaṃ // 110 āryā (12, 18, 12, 15) keṇa maṇe bhaggamaṇoraheṇa saṃlāviaṃ pavāso tti / savisāi va alasāaṃti jeṇa vahuāi aṃgāiṃ // 111 āryā (12, 18, 12, 15) ajja vi vālo dāmoaro tti ia jaṃpie jasoāe / kaṇhamuhapesiacchaṃ ṇihuaṃ hasiaṃ vaavahūhiṃ // 112 āryā (12, 18, 12, 15) te viralā sappurisā jāṇa siṇeho ahiṇṇamuharāo / aṇudiaha vaḍḍhamāṇo riṇaṃ va puttesu saṃkamaï // 113 āryā (12, 18, 12, 15) ṇaccaṇasalāhaṇaṇiheṇa pāsaparisaṃṭhiā ṇiuṇagovī / sarigoviāṇa cuṃvaï kavolapaḍimāgaaṃ kaṇhaṃ // 114 āryā (12, 18, 12, 15) savvattha disāmuhapasariehi aṇṇoṇṇakaḍaalaggehiṃ / challiṃ va muaï viṃjho mehehi visaṃghaḍaṃtehiṃ // 115 āryā (12, 18, 12, 15) āloaṃti puliṃdā pavvaasiharaṭṭhiā dhaṇuṇisaṇṇā / hatthiulehi va viṃjhaṃ pūrijjaṃtaṃ ṇavabbhehiṃ // 116 āryā (12, 18, 12, 15) vaṇadavamasimaïlaṃgo rehaï viṃjho ghaṇehi dhavalehiṃ / khīroamaṃthaṇucchaliaduddhasitto vva mahumahaṇo // 117 āryā (12, 18, 12, 15) vaṃdīa ṇihaavaṃdhavavimaṇāi vi pakkalo tti corajuvā / aṇurāeṇa pulaïo guṇesu ko maccharaṃ vahaï // 118 āryā (12, 18, 12, 15) ajja kaïmo vi diaho vāhavahū rūvajovvaṇummattā / sohaggaṃ dhaṇuruṃpacchaleṇa racchāsu vikkiraï // 119 āryā (12, 18, 12, 15) ukkhippaï maṃḍalimārueṇa gehaṃgaṇāhi vāhīe / sohaggadhaavaḍāa vva uvaha dhaṇuruṃpariṃcholī // 120 āryā (12, 18, 12, 15) gaagaṃḍatthalaṇihasaṇamaamaïlīkaakaraṃjasāhāhiṃ / eṃtīa kulagharāo ṇāaṃ vāhīa païmaraṇaṃ // 121 āryā (12, 18, 12, 15) ṇavavahupemmatanuio paṇaaṃ paḍhamaghariṇīa rakkhaṃto / alihiaduppariallaṃ pi ṇei raṇṇaṃ dhaṇuṃ vāho // 122 āryā (12, 18, 12, 15) hāsāvio jaṇo sāmalīa paḍhamaṃ pasūamāṇāe / vallahavāeṇa alaṃ mama tti vahuso bhaṇaṃtīe // 123 āryā (12, 18, 12, 15) kaïavarahiaṃ pemmaṃ ṇa tthi ccia māmi māṇuse loe / aha hoi kassa viraho virahe hoṃtammi ko jiaï // 124 āryā (12, 18, 12, 15) accheraṃ va ṇihiṃ miva sagge rajjaṃ va amaapāṇaṃ va / āsi mha taṃ muhuttaṃ viṇiaṃsaṇadaṃsaṇaṃ tissā // 125 āryā (12, 18, 12, 15) sā tujjha vallahā taṃ si majjha veso si tīa tujjha ahaṃ / vālaa phuḍaṃ bhaṇāmo pemmaṃ kira vahuviāraṃ ti // 126 āryā (12, 18, 12, 15) ahaaṃ lajjāluiṇī tassa a ummaccharāi pemmāiṃ / sahiāaṇo vi ṇiuṇo alāhi kiṃ pāarāeṇa // 127 āryā (12, 18, 12, 15) mahumāsamāruāhaamahuarajhaṃkāraṇibbhare raṇṇe / gāi virahakhharāvaddhapahiamaṇamohaṇaṃ govī // 128 āryā (12, 18, 12, 15) taha māṇo māṇadhaṇāi tīa emea dūram aṇuvaddho / jaha se aṇuṇīa pio ekkaggāma ccia paüttho // 129 āryā (12, 18, 12, 15) sāloa ccia sūre ghariṇī gharasāmiassa ghettūṇa / ṇecchaṃtassa vi pāe dhuaï hasaṃtī hasaṃtassa // 130 āryā (12, 18, 12, 15) vāharaü maṃ sahīo tissā gotteṇa kiṃ tha bhaṇieṇa / thirapemmā hou jahiṃ tahiṃ pi mā kiṃ pi ṇaṃ bhaṇaha // 131 āryā (12, 18, 12, 15) rūaṃ acchīsu ṭhiaṃ phariso aṃgesu jaṃpiaṃ kaṇṇe / hiaaṃ hiae ṇihiaṃ vioiaṃ kiṃ tha devveṇa // 132 āryā (12, 18, 12, 15) saaṇe ciṃtāmaïaṃ kāūṇa piaṃ ṇimīliacchīe / appāṇo uvaūḍho pasiḍhilavalaāhi vāhāhiṃ // 133 āryā (12, 18, 12, 15) paribhūeṇa vi diahaṃ gharagharabhamireṇa aṇṇakajjammi / cirajīvieṇa imiṇā khavia mho ḍaḍḍhakāeṇa // 134 āryā (12, 18, 12, 15) vasaï jahiṃ cea khalo posijjaṃto siṇehadāṇehiṃ / taṃ cea ālaaṃ dīvao vva aïreṇa maïlei // 135 āryā (12, 18, 12, 15) hoṃtī vi ṇipphala ccia dhaṇariddhī hoi kiviṇapurisassa / gimhāavasaṃtattassa ṇiaachāhi vva pahiassa // 136 āryā (12, 18, 12, 15) phurie vāmacchi tae jaï ehii so pio jja tā suiraṃ / sammīlia dāhiṇaaṃ tui aviaṇhaṃ puloissaṃ // 137 āryā (12, 18, 12, 15) suṇahapaürammi gāme hiṃḍaṃtī tuha kaeṇa sā vālā / pāsaasāri vva gharaṃghareṇa kaïā vi khajjihaï // 138 āryā (12, 18, 12, 15) aṇṇaṇṇaṃ kusumarasaṃ jaṃ kira so mahaï mahuaro pāuṃ / taṃ ṇīrasāṇa doso kusumāṇaṃ ṇea bhamarassa // 139 āryā (12, 18, 12, 15) racchāpaïṇṇaṇaaṇuppalā tumaṃ sā paḍicchae eṃtaṃ / dāraṇihiehi dohi vi maṃgalakalasehi va thaṇehiṃ // 140 āryā (12, 18, 12, 15) tā ruṇṇaṃ jā ruvvaï tā jhīṇaṃ jāva jhijjae aṃgaṃ / tā ṇīsasia varāīa jāva sāsā pahuppaṃti // 141 āryā (12, 18, 12, 15) samasokkhadukkhaparivaḍḍhiāṇa kāleṇa rūḍhapemmāṇa / mihuṇāṇa maraï jaṃ taṃ khu jiaï iaraṃ muaṃ hoi // 142 āryā (12, 18, 12, 15) harihii piassa ṇavacūapallavo paḍhamamaṃjarisaṇāho / mā ruasu putti patthāṇakalasamuhasaṃṭhio gamaṇaṃ // 143 āryā (12, 18, 12, 15) jo kaha vi maha sahīhiṃ chiddaṃ lahiūṇa pesio hiae / so māṇo coriakāmuo vva diṭṭhe pie ṇaṭṭho // 144 āryā (12, 18, 12, 15) sahiāhi bhaṇṇamāṇā thaṇae laggaṃ kusuṃbhaüpphaṃ ti / muddhavahuā hasijjaï papphoḍaṃtī ṇahavaāiṃ // 145 āryā (12, 18, 12, 15) ummūleṃti va hiaaṃ imāi re tuha virajjamāṇassa / avahīraṇavasavisãṭhulavalaṃtaṇaaṇaddhadiṭṭhāiṃ // 146 āryā (12, 18, 12, 15) ṇa muaṃti dīhasāse ṇa ruaṃti ciraṃ ṇa hoṃti kisiāo / dhaṇṇāu tāu jāṇaṃ vahuvallaha vallaho ṇa tumaṃ // 147 āryā (12, 18, 12, 15) ṇiddālasaparighummirataṃsavalaṃtaddhatāraāloā / kāmassa vi duvvisahā diṭṭhiṇivāā sasimuhīe // 148 āryā (12, 18, 12, 15) jīviasesāi mae gamiā kaha kaha vi pemmaduddolī / eṇhuṃ viramasu re ḍaḍḍha hiaa mā rajjasu kahiṃ pi // 149 āryā (12, 18, 12, 15) ajjāi ṇavaṇahakkhaaṇirikkhaṇe garuajovvaṇuttuṃgaṃ / paḍimāgaaṇiaṇaaṇuppalacciaṃ hoi thaṇavaṭṭhaṃ // 150 āryā (12, 18, 12, 15) taṃ ṇamaha jassa vacche lacchimuhaṃ kotthuhammi saṃkaṃtaṃ / dīsaï maaparihīṇaṃ sasiviṃvaṃ sūraviṃva vva // 151 āryā (12, 18, 12, 15) mā kuṇa paḍivakkhasuhaṃ aṇuṇesu piaṃ pasāalohillaṃ / aïgahiagaruamāṇeṇa putti rāsi vva jhijjihisi // 152 āryā (12, 18, 12, 15) virahakaravattadūsaha phālijjaṃtammi tīa hiaammi / aṃsū kajjalamaïlaṃ pamāṇasuttaṃ va paḍihāi // 153 āryā (12, 18, 12, 15) duṇṇikkhevaam eaṃ puttaa mā sāhasaṃ karijjāsu / ettha ṇihittāi maṇe hiaāi puṇo ṇa labbhaṃti // 154 āryā (12, 18, 12, 15) ṇivvuttaraā vi vahū suraavirāmaṭṭhiiṃ aāṇaṃtī / aviraahiaā aṇṇaṃ pi kiṃ pi atthi tti ciṃtei // 155 āryā (12, 18, 12, 15) ṇaṃdaṃtu suraasuharasataṇhāvaharāi saalaloassa / vahukaïavamaggaviṇimmiāi vesāṇa pemmāiṃ // 156 āryā (12, 18, 12, 15) appattamaṇṇudukkho kiṃ maṃ kisia tti pucchasi hasaṃto / pāvasi jā calacittaṃ piaṃ jaṇaṃ tā tuha kahissaṃ // 157 āryā (12, 18, 12, 15) avahatthiūṇa sahijaṃpiāi jāṇaṃ kaeṇa ramio si / eāi tāi sokkhāi saṃsao jehi jīassa // 158 āryā (12, 18, 12, 15) īsāluo paī se rattiṃ mahuaṃ ṇa dei ucceuṃ / uccei appaṇa ccia māe aïujjuasahāo // 159 āryā (12, 18, 12, 15) acchoḍiavatthaddhaṃtapatthie maṃtharaṃ tumaṃ vacca / ciṃtesi thaṇaharāāsiassa majjhassa vi ṇa bhaṃgaṃ // 160 āryā (12, 18, 12, 15) uddhaccho piaï jalaṃ jaha jaha viralaṃgulī ciraṃ pahio / pāvāliā vi taha taha dhāraṃ taṇuaṃ pi taṇuei // 161 āryā (12, 18, 12, 15) bhicchaaro pecchaï ṇāhimaṃḍalaṃ sā vi tassa muhaaṃdaṃ / taṃ caṭṭuaṃ karaṃkaṃ doṇha vi kāā viluṃpaṃti // 162 āryā (12, 18, 12, 15) jeṇa viṇā ṇa jivijjaï aṇuṇijjaï so kaāvarāho vi / patte vi ṇaaraḍāhe bhaṇa kassa ṇa vallaho aggī // 163 āryā (12, 18, 12, 15) vaṃkaṃ ko pulaïjjaü kassa kahijjaü suhaṃ va dukkhaṃ va / keṇa samaṃ va hasijjaü pāmarapaüre haaggāme // 164 āryā (12, 18, 12, 15) phalahīvāhaṇapuṇṇāhamaṃgalaṃ laṃgale kuṇaṃtīe / asaīa maṇorahagabbhiṇīa hatthā tharaharaṃti // 165 āryā (12, 18, 12, 15) pahiullūraṇasaṃkāulāhi asaīhi vahalatimirassa / āippaṇeṇa ṇihuaṃ vaḍassa sittāi pattāiṃ // 166 āryā (12, 18, 12, 15) bhaṃjaṃtassa vi tuha saggagāmiṇo ṇaïkaraṃjasāhāo / pāā ajja vi dhammia tuha kaha dharaṇiṃ cia chivaṃti // 167 āryā (12, 18, 12, 15) acchaü dāva maṇaharaṃ piāi muhadaṃsaṇaṃ aïmahagghaṃ / taggāmachettasīmā vi jhatti diṭṭhā suhāvei // 168 āryā (12, 18, 12, 15) ṇikkammāhi vi chettāhi pāmaro ṇea vaccae vasahiṃ / muapiajāāsuṇṇaïagehadukkhaṃ pariharaṃto // 169 āryā (12, 18, 12, 15) jhaṃjhāvāuttiṇagharavivarapaloṭṭaṃtasaliladhārāhiṃ / kuḍḍalihiohidiahaṃ rakkhaï ajjā karaalehiṃ // 170 āryā (12, 18, 12, 15) golāṇaīa kacche cakkhaṃto rāiāi pattāiṃ / upphaḍaï makkaḍo khokkhei a poṭṭaṃ ca piṭṭei // 171 āryā (12, 18, 12, 15) gahavaïṇā muaseihaḍuṃḍumadāmaṃ ciraṃ vaheūṇa / vaggasaāiṃ ṇeūṇa ṇavari ajjāhare vaddhaṃ // 172 āryā (12, 18, 12, 15) sihipehuṇāvaaṃsā vahuā vāhassa gavvirī bhamaï / gaamottiaraïapasāhaṇāṇa majjhe savattīṇa // 173 āryā (12, 18, 12, 15) vaṃkacchipecchirīṇaṃ vaṃkullavirīṇa vaṃkabhamirīṇaṃ / vaṃkahasirīṇa puttaa puṇṇehi jaṇo pio hoi // 174 āryā (12, 18, 12, 15) bhama dhammia vīsaddho so suṇaho ajja mārio teṇa / golāaḍaviaḍakuḍuṃgavāsiṇā dariasīheṇa // 175 āryā (12, 18, 12, 15) vāerieṇa bhariaṃ acchiṃ kaṇṇaraïuppalaraeṇa / phukkaṃto aviaṇhaṃ cuṃvaṃto ko si devvāṇaṃ // 176 āryā (12, 18, 12, 15) sahi dummeṃti kalaṃvāiṃ jaha maṃ taha ṇa sesakusumāiṃ / ṇūṇaṃ imesu diahesu vahaï guliādhaṇuṃ kāmo // 177 āryā (12, 18, 12, 15) ṇā 'haṃ dūī ṇa tumaṃ pio tti ko amha ettha vāvāro / sā maraï tujjha aaso eaṃ dhammakkharaṃ bhaṇimo // 178 āryā (12, 18, 12, 15) tīa muhāhi tuha muhaṃ tujjha muhāo a majjha calaṇammi / hatthāhatthīa gao aïdukkarakārao tilao // 179 āryā (12, 18, 12, 15) sāmāi sāmalijjaï addhacchipaloirīa muhasohā / jaṃvūdalakaakaṇṇāvaaṃsabhamire haliaütte // 180 āryā (12, 18, 12, 15) dūi tumaṃ cia kusalā kakkhaḍamaüāi jāṇase vottuṃ / kaṃḍūipaṃḍaraṃ jaha ṇa hoi taha taṃ karejjāsu // 181 āryā (12, 18, 12, 15) mahilāsahassabharie tuha hiae suhaa sā amāaṃtī / diahaṃ aṇaṇṇakammā aṃgaṃ taṇuaṃ pi taṇuei // 182 āryā (12, 18, 12, 15) khaṇamettaṃ pi ṇa phiṭṭaï aṇudiaha viiṇṇagaruasaṃtāvā / pacchaṇṇapāvasaṃka vva sāmalī majjha hiaāo // 183 āryā (12, 18, 12, 15) aṇṇua ṇā 'haṃ kuviā uvaūhasu kiṃ muhā pasāesi / tuha maṇṇusamuppāeṇa majjha māṇeṇa vi ṇa kajjaṃ // 184 āryā (12, 18, 12, 15) dīhuṇhapaüraṇīsāsapaavio vāhasalilaparisitto / sāhei sāmasavalaṃ va tīa aharo tuha vioe // 185 āryā (12, 18, 12, 15) sarae mahaddahāṇaṃ aṃtosisirāi vāhiruṇhāiṃ / jāāi kuviasajjaṇahiaasaricchāi salilāiṃ // 186 āryā (12, 18, 12, 15) āassa kiṃ ṇu kāhaṃ kiṃ vocchaṃ kaha ṇu hohii imaṃ ti / paḍhamuggaasāhasaāriāi hiaaṃ tharaharei // 187 āryā (12, 18, 12, 15) ṇeurakoḍivilaggaṃ ciuraṃ daïassa pāapaḍiassa / hiaaṃ paütthamāṇaṃ ummoaṃti ccia kahei // 188 āryā (12, 18, 12, 15) tujjha 'ṃgarāaseseṇa sāmalī taha khareṇa somārā / sā kira golātūhe ṇhāā jaṃvūkasāeṇa // 189 āryā (12, 18, 12, 15) ajjaṃ cea paüttho ajjaṃ cia suṇṇaāi jāāiṃ / racchāmuhadeulacaccarāi amhaṃ ca hiaāiṃ // 190 āryā (12, 18, 12, 15) ciriḍiṃ pi aāṇaṃtā loā loehi goravabbhahiā / soṇāratula vva ṇirakkharā vi khaṃdhehi vubbhaṃti // 191 āryā (12, 18, 12, 15) āaṃvaṃtakavolaṃ khaliakkharajaṃpiriṃ phuraṃtoṭṭhiṃ / mā chivasu tti sarosaṃ samosaraṃtiṃ piaṃ bharimo // 192 āryā (12, 18, 12, 15) golāvisamoāracchaleṇa appā urammi se mukko / aṇuaṃpāṇiddosaṃ teṇa vi sā gāḍham uvaūḥā // 193 āryā (12, 18, 12, 15) sā taï sahatthadiṇṇaṃ ajja vi re suhaa gaṃdharahiaṃ pi / uvvasiaṇaaragharadevaa vva omāliaṃ vahaï // 194 āryā (12, 18, 12, 15) kelīa vi rūseuṃ ṇa tīrae tammi cukkaviṇaammi / jāiaehi vi māe imehi avasehi aṃgehiṃ // 195 āryā (12, 18, 12, 15) upphulliāi khelaü mā ṇaṃ vārehi hou parikhāmā / mā jahaṇabhāragaruī purisāaṃtī kilimmihaï // 196 āryā (12, 18, 12, 15) paürajuāṇo gāmo mahumāso jovvaṇaṃ paī ṭhero / juṇṇasurā sāhīṇā asaī mā hou kiṃ maraü // 197 āryā (12, 18, 12, 15) vahuso vi kahijjaṃtaṃ tuha vaaṇaṃ majjha hatthasaṃdiṭṭhaṃ / ṇa suaṃ ti jaṃpamāṇā puṇaruttasaaṃ kuṇaï ajjā // 198 āryā (12, 18, 12, 15) pāaḍiaṇehasabbhāvaṇibbharaṃ tīa jaha tumaṃ diṭṭho / saṃvaraṇavāvaḍāe aṇṇo vi jaṇo taha ccea // 199 āryā (12, 18, 12, 15) geṇhaha puloaha imaṃ pahasiavaaṇā païssa appei / jāā suapaḍhamubbhiṇṇadaṃtajualaṃkiaṃ voraṃ // 200 āryā (12, 18, 12, 15) acchaü tā jaṇavāo hiaaṃ cia attaṇo tuha pamāṇaṃ / taha taṃ si maṃdaṇeho jaha ṇa uvālaṃbhajoggo si // 201 āryā (12, 18, 12, 15) appacchaṃdapahāvira dullahalaṃbhaṃ jaṇaṃ vimaggaṃta / āāsavahehi bhamaṃta hiaa kaïā vi bhajjihisi // 202 āryā (12, 18, 12, 15) ahava guṇa ccia lahuā ahavā guṇaaṇṇuo ṇa so loo / ahava mhi ṇigguṇā vā vahuguṇavaṃto jaṇo tassa // 203 āryā (12, 18, 12, 15) phuṭṭaṃteṇa vi hiaeṇa māmi kaha ṇivvarijjae tammi / addāe paḍiviṃva vva jammi dukkhaṃ ṇa saṃkamaï // 204 āryā (12, 18, 12, 15) pāsāsaṃkī kāo ṇe 'cchaï diṇṇaṃ pi pahiaghariṇīe / oṇattakaraaloaliavalaamajjhaṭṭhiaṃ piṃḍaṃ // 205 āryā (12, 18, 12, 15) ohidiahāgamāsaṃkirīhi sahiāhi kuḍḍalihiāo / do tiṇṇi tahiṃ mia coriāi rehā pusijjaṃti // 206 āryā (12, 18, 12, 15) tuha muhasāricchaṃ ṇa lahaï tti saṃpuṇṇamaṃḍalo vihiṇā / aṇṇamaaṃ va ghaḍeuṃ puṇo vi khaṃḍijjaï miaṃko // 207 āryā (12, 18, 12, 15) ajjaṃ gao tti ajjaṃ gao tti ajjaṃ gao tti gaṇirīe / paḍhama ccia diahaddhe kuḍḍo rehāhi cittalio // 208 āryā (12, 18, 12, 15) ṇa vi taha paḍhamasamāgamasuraasuhe pāvie vi parioso / jaha vīadiahasavilakkhalakkhie vaaṇakamalammi // 209 āryā (12, 18, 12, 15) je samuhāgaavolaṃtavaliapiapesiacchivicchohā / aha maṇṇe maaṇasarā jaṇassa je hoṃti te hoṃtu // 210 āryā (12, 18, 12, 15) iaro jaṇo ṇa pāvaï tuha jahaṇāruhaṇasaṃgamasuhelliṃ / aṇuhavaï kaṇaadoro huavahavaruṇāṇa māhappaṃ // 211 āryā (12, 18, 12, 15) jo jassa vihavasāro taṃ so dei tti kiṃ tha accheraṃ / aṇahoṃtaṃ pi hu diṇṇaṃ dohaggaṃ taï savattīṇaṃ // 212 āryā (12, 18, 12, 15) caṃdasarisaṃ muhaṃ se saraso amaassa muharaso tissā / sakaaggaharahasujjalacuṃvaṇaaṃ kassa sarisaṃ se // 213 āryā (12, 18, 12, 15) uppaṇṇatthe kajje aïciṃtaṃto guṇāguṇe tammi / ciraālamaṃdapecchittaṇeṇa puriso haṇaï kajjaṃ // 214 āryā (12, 18, 12, 15) vālaa tumāhi ahiaṃ ṇiaaṃ cia vallahaṃ mahaṃ jīaṃ / taṃ taï viṇā ṇa hoi tti teṇa kuviaṃ pasāemi // 215 āryā (12, 18, 12, 15) pattia ṇa pattiaṃtī jaï tujjha ime ṇa majjha ruirīe / puṭṭhīa vāhaviṃdū pulaübbhee ṇa bhijjaṃtā // 216 āryā (12, 18, 12, 15) taṃ mittaṃ kāavvaṃ jaṃ kira vasaṇammi desaālammi / ālihiabhittivāullaa vva ṇa paraṃmuhaṃ ṭhāi // 217 āryā (12, 18, 12, 15) vahuāi ṇaïṇiuṃje paḍhamuggaasīlakhaṃḍaṇavilakkhaṃ / uḍḍei vihaṃgaülaṃ hāhā pakkhehi va bhaṇaṃtaṃ // 218 āryā (12, 18, 12, 15) saccaṃ bhaṇāmi vālaa ṇa tthi asakkaṃ vasaṃtamāsassa / gaṃdheṇa kuruvaāṇaṃ maṇaṃ pi asaïttanaṃ ṇa gaā // 219 āryā (12, 18, 12, 15) ekkekkamavaïveḍhaṇavivaraṃtaradiṇṇataralaṇaaṇāe / taï volaṃte vālaa paṃjarasaüṇāiaṃ tīe // 220 āryā (12, 18, 12, 15) tā kiṃ kareu jaï taṃ si tīa vaïveḍhapelliathaṇīe / pāaṃguṭṭhaggukkhittaṇīsahaṃgīa vi ṇa diṭṭho // 221 āryā (12, 18, 12, 15) piasaṃbharaṇapaloṭṭaṃtavāhadhārāṇivāabhīāe / dijjaï vaṃkaggīvāi dīvao pahiajāāe // 222 āryā (12, 18, 12, 15) taï volaṃte vālaa tissā aṃgāi taha ṇu valiāiṃ / jaha puṭṭhimajjhaṇivaḍaṃtavāhadhārāu dīsaṃti // 223 āryā (12, 18, 12, 15) tā majjhimo ccia varaṃ dujjaṇasuaṇehi dohi vi ṇa kajjaṃ / jaha diṭṭho tavaï khalo tahea suaṇo aīsaṃto // 224 āryā (12, 18, 12, 15) addhacchipecchiaṃ mā karehi sāhāviaṃ paloehi / so vi sudiṭṭho hohii tumaṃ pi muddhā kalijjhihisi // 225 āryā (12, 18, 12, 15) diahaṃ khuḍukkiāe tīe kāūṇa gehavāvāraṃ / garue vi maṇṇudukkhe bharimo pāaṃtasuttassa // 226 āryā (12, 18, 12, 15) pāṇaüḍīa vi jaliūṇa huavaho jalaï jaṇṇavāḍammi / ṇa hu te parihariavvā visamadasāsaṃṭhiā purisā // 227 āryā (12, 18, 12, 15) jaṃ tujjha saī jāā asaīo suhaa jaṃ ca amhe vi / tā kiṃ phuṭṭaü vīaṃ tujjha samāṇo juā ṇa tthi // 228 āryā (12, 18, 12, 15) savvassammi vi ḍaḍḍhe taha vi hu hiaassa ṇivvui ccea / jaṃ tena gāmaḍāhe hatthāhatthiṃ kuḍo gahio // 229 āryā (12, 18, 12, 15) jāejja vaṇuddese khujjo vi hu ṇīsaho siḍhilavatto / mā māṇusammi loe cāī rasio dariddo a // 230 āryā (12, 18, 12, 15) tassa a sohaggaguṇaṃ amahilasarisaṃ ca sāhasaṃ majjha / jāṇaï golāūro vāsārattaddharatto a // 231 āryā (12, 18, 12, 15) te voliā vaassā tāṇa kuḍuṃgāṇa khaṇṇuā sesā / amhe vi gaavaāo mūluccheaṃ gaaṃ pemmaṃ // 232 āryā (12, 18, 12, 15) thaṇajahaṇaṇiaṃvovari ṇaharaṃkā gaavaāṇa vilaāṇaṃ / uvvasiāṇaṃgaṇivāsamūlavaṃdha vva dīsaṃti // 233 āryā (12, 18, 12, 15) jassa jahiṃ cia paḍhamaṃ tissā aṃgammi ṇivaḍiā diṭṭhī / tassa tahiṃ cea ṭhiā savvaṃgaṃ keṇa vi ṇa diṭṭhaṃ // 234 āryā (12, 18, 12, 15) virahe visaṃ va visamā amaamaā hoi saṃgame ahiaṃ / kiṃ vihiṇā samaaṃ cia dohiṃ pi piā viṇimmaviā // 235 āryā (12, 18, 12, 15) addaṃsaṇeṇa puttaa suṭṭhu vi ṇehāṇuvaṃdhaghaḍiāiṃ / hatthaüḍapāṇiāi va kāleṇa galaṃti pemmāiṃ // 236 āryā (12, 18, 12, 15) païpurao ccia ṇijjaï viṃchuaḍaṭṭhe 'ti jāravejjagharaṃ / ṇiuṇasahīkaradhariā bhuajualaṃdolirī vālā // 237 āryā (12, 18, 12, 15) vikkiṇaï māhamāsaṃmi pāmaro pāriḍiṃ vaïlleṇa / ṇiddhūmamummure sāmalīa thaṇae ṇiacchaṃto // 238 āryā (12, 18, 12, 15) saccaṃ bhaṇāmi maraṇe ṭhia mhi puṇṇe taḍammi tāvīe / ajja vi tattha kuḍuṃge ṇivaḍaï diṭṭhī taha ccea // 239 āryā (12, 18, 12, 15) aṃdhaaravorapatthiṃ va māuā maha païṃ viluṃpaṃti / īsāaṃti maha ccia cheppāhiṃto phaṇo jāo // 240 āryā (12, 18, 12, 15) appattapattaaṃ pāviūṇa ṇavaraṃgaaṃ haliasoṇhā / uaha taṇuī ṇa māaï ruṃdāsu vi gāmaracchāsu // 241 āryā (12, 18, 12, 15) vakkhevaāi piajaṃpiāi parahiaaṇivvuiarāi / viralo hu jāṇaï jaṇo uppaṇṇe jaṃpiavvāiṃ // 242 āryā (12, 18, 12, 15) chajjaï pahussa laliaṃ piāi māṇo khamā samatthassa / jāṇaṃtassa a bhaṇiaṃ moṇaṃ ca aāṇamāṇassa // 243 āryā (12, 18, 12, 15) vevirasiṇṇakaraṃgulipariggahakkhalialegaṇīmagge / sotthi ccia ṇa samappaï piasahi lehammi kiṃ lihimo // 244 āryā (12, 18, 12, 15) devvammi parāhutte pattia ghaḍiaṃ pi vihaḍaï ṇarāṇaṃ / kajjaṃ vāluavaraṇaṃ va kaha vi vaṃdhaṃ cia ṇa dei // 245 āryā (12, 18, 12, 15) māmi hiaaṃ va pīaṃ teṇa juāṇeṇa majjamāṇāe / ṇhāṇahaliddākaḍuaṃ aṇusotta jalaṃ piaṃteṇa // 246 āryā (12, 18, 12, 15) jiviaṃ asāsaaṃ cia ṇa ṇiattaï jovvaṇaṃ aïkkaṃtaṃ / diahā diahehi samā ṇa hoṃti kiṃ ṇiṭṭhuro loo // 247 āryā (12, 18, 12, 15) uppāiadavvāṇa vi khalāṇa ko bhāaṇaṃ khalo ccea / pikkāi vi ṇiṃvaphalāi ṇavara kāehi khajjaṃti // 248 āryā (12, 18, 12, 15) ajja mae gaṃtavvaṃ ghaṇaṃdhaāre vi tassa suhaassa / ajjā ṇimīliacchī paaparivāḍiṃ ghare kuṇaï // 249 āryā (12, 18, 12, 15) suaṇo ṇa kuppaï ccia aha kuppaï vippiaṃ ṇa ciṃtei / aha ciṃtei ṇa jaṃpaï aha jaṃpaï lajjio hoi // 250 āryā (12, 18, 12, 15) so attho jo hatthe taṃ mittaṃ jaṃ ṇiraṃtaraṃ vasaṇe / taṃ rūaṃ jattha guṇā taṃ viṇṇāṇaṃ jahiṃ dhammo // 251 āryā (12, 18, 12, 15) caṃdamuhi caṃdadhavalā dīhā dīhacchi tuha vioammi / caüjāmā saajāma vva jāmiṇī kaha vi volīṇā // 252 āryā (12, 18, 12, 15) aülīṇo domuhao tā mahuro bhoaṇaṃ muhe jāva / murao vva khalo jiṇṇammi bhoaṇe virasam ārasaï // 253 āryā (12, 18, 12, 15) taha soṇhāi pulaïo daravaliāvaṃgatāraaṃ pahio / jaha vārio vi gharasāmieṇa āliṃdae vasio // 254 āryā (12, 18, 12, 15) lahuaṃti lahuṃ purisaṃ pavvaamettaṃ pi do vi kajjāiṃ / ṇivvaraṇam aṇivvūḍhe ṇivvūḍhe jaṃ aṇivvaraṇaṃ // 255 āryā (12, 18, 12, 15) kaṃ tuṃgathaṇukkhitteṇa putti dāraṭṭhiā paloesi / uṇṇāmiakalasaṇivesiagghakamaleṇa va muheṇa // 256 āryā (12, 18, 12, 15) vaïvivaraṇiggaadalo eraṃḍo sāhaï vva taruṇāṇaṃ / ettha ghare haliavahū eddahamettatthaṇī vasaï // 257 āryā (12, 18, 12, 15) gaakalahakuṃbhasaṃṇihaghaṇapīṇaṇiraṃtarehi tuṃgehiṃ / gūsasiuṃ pi ṇa tīraï kiṃ puṇa gaṃtuṃ haathaṇehiṃ // 258 āryā (12, 18, 12, 15) māsapasūaṃ chammāsagabbhiṇiṃ ekkadiahajariaṃ ca / raṃguttiṇṇaṃ ca piaṃ puttaa kāmaṃtao hohi // 259 āryā (12, 18, 12, 15) paḍivakkhamaṇṇupuṃje lāvaṇṇaüḍe aṇaṃgagaakuṃbhe / purisasaahiaadharie kīsa thaṇaṃtī thaṇe vahasi // 260 āryā (12, 18, 12, 15) ghariṇīghaṇathaṇapellaṇasuhellipaḍiassa hoṃtapahiassa / avasaüṇaṃgāraavāraviṭṭhidiahā suhāveṃti // 261 āryā (12, 18, 12, 15) sā tujjha kae vālaa aṇisaṃ gharadāratoraṇaṇisaṇṇā / osūsaï vaṃdaṇamālia vva diahaṃ cia varāī // 262 āryā (12, 18, 12, 15) hasiaṃ sahatthatālaṃ sukkhavaḍaṃ uvagaehi pahiehiṃ / pattaaphalāṇa sarise uḍḍīṇe pūsaviṃdammi // 263 āryā (12, 18, 12, 15) ajja mhi hāsiā māmi teṇa pāesu taha paḍaṃteṇa / tīe vi jalaṃtiṃ dīvavattim abbhuttaaṃtīe // 264 āryā (12, 18, 12, 15) aṇuvattaṇaṃ kuṇaṃto vese vi jaṇe ahiṇṇamuharāo / appavaso vi hu suaṇo paravvaso āhiāīe // 265 āryā (12, 18, 12, 15) aṇudiahavaḍḍhiāara viṇṇāṇaguṇehi jaṇiamāhappo / puttaa ahiāajaṇo virajjamāṇo vi dullakkho // 266 āryā (12, 18, 12, 15) viṇṇāṇaguṇamahagghe purise vesattaṇaṃ pi ramaṇijjaṃ / jaṇaṇiṃdie uṇa jaṇe piattaṇeṇā 'vi lajjhāmo // 267 āryā (12, 18, 12, 15) kaha ṇāma tīa taha so sahāvagaruo vi thaṇaharo paḍio / ahavā mahilāṇa ciraṃ ko vi ṇa hiaammi saṃṭhāi // 268 āryā (12, 18, 12, 15) suanu vaaṇaṃ chivaṃtaṃ sūraṃ mā sāulīa vārehi / eassa paṃkaassa a jāṇaü kaaraṃ suhapphaṃsaṃ // 269 āryā (12, 18, 12, 15) māṇosahaṃ va pijjaï piāi māṇaṃsiṇīa daïassa / karasaṃpuḍavaliuddhāṇaṇāi maïrāi gaṃḍūso // 270 āryā (12, 18, 12, 15) kaha sā ṇivvaṇṇijjaü jīa jahāloiammi aṃgammi / diṭṭhī duvvalagāi vva paṃkapaḍiā ṇa uttaraï // 271 āryā (12, 18, 12, 15) kīraṃti ccia ṇāsaï uae reha vva khalaaṇe mettī / sā uṇa suaṇammi kaā aṇahā pāhāṇareha vva // 272 āryā (12, 18, 12, 15) avvo ukkaraāraa puṇo vi tattiṃ karesi gamaṇassa / ajja vi ṇa hoṃti saralā veṇīa taraṃgiṇo cihurā // 273 āryā (12, 18, 12, 15) ṇa vi taha chearaāi vi haraṃti puṇaruttarāarasiāiṃ / jaha jattha va tattha va jaha va taha va sabbhāvaṇeharamiāiṃ // 274 gīti (12, 18, 12, 18) ujjhasi piāi samaaṃ taha vi hu re bhaṇasu kīsa kisia tti / uaribhareṇa aāṇua muaï vaïllo vi aṃgāiṃ // 275 āryā (12, 18, 12, 15) daḍhamūlavaddhagaṃṭhi vva moiā kaha vi teṇa me vāhū / amhehi vi tassa ure khutta vva samukkhaā thaṇaā // 276 āryā (12, 18, 12, 15) aṇuṇaapasāiāe tujjha 'varāhe ciraṃ gaṇaṃtīe / apahuttohaahatthaṃgurīa ruṇṇaṃ varāīe // 277 āryā (12, 18, 12, 15) seacchaleṇa pecchaha taṇue aṃgammi se amāaṃtaṃ / lāvaṇṇaṃ osaraï va tivalīsovāṇavaṃtīhiṃ // 278 āryā (12, 18, 12, 15) devvāattammi phale kiṃ kīraü ettiaṃ puṇo bhaṇimo / kaṃkellipallavāṇaṃ ṇa pallavā hoṃti sāricchā // 279 āryā (12, 18, 12, 15) dhuaï vva maakalaṃkaṃ kavolapaḍiassa māṇiṇī uaha / aṇavaraavāhajalabhariaṇaaṇakalasehi caṃdassa // 280 āryā (12, 18, 12, 15) gaṃdheṇa appaṇo māliāṇa ṇomāliā ṇa phuṭṭihaï / aṇṇo ko vi haāsāi maṃsalo parimaluggāro // 281 āryā (12, 18, 12, 15) phalasaṃpattīa samoṇaāi tuṃgāi phalavipattīe / hiaāi supurisāṇaṃ mahātarūṇaṃ va siharāiṃ // 282 āryā (12, 18, 12, 15) āsāsei pariaṇaṃ parivattaṃtīa pahiajāāe / ṇitthāmuvvattaṇavaliahatthamuhalo valaasaddo // 283 āryā (12, 18, 12, 15) tuṃgo ccia hoi maṇo maṇaṃsiṇo aṃtimāsu vi dasāsu / atthamaṇammi vi raïṇo kiraṇā uddhaṃ cia phuraṃti // 284 āryā (12, 18, 12, 15) poṭṭaṃ bharaṃti saüṇā vi māuā appaṇo aṇuvviggā / vihaluddharaṇasahāvā huvaṃti jaï ke vi sappurisā // 285 āryā (12, 18, 12, 15) ṇa viṇā sabbhāveṇaṃ gheppaï paramatthajāṇuo loo / ko juṇṇamaṃjaraṃ kaṃjieṇa veāriuṃ taraï // 286 āryā (12, 18, 12, 15) raṇṇāu taṇaṃ raṇṇāu pāṇiaṃ savvado saaṃgāhaṃ / taha vi maāṇa maīṇa a āmaraṇaṃtāi pemmāiṃ // 287 āryā (12, 18, 12, 15) tāvam avaṇei ṇa tahā caṃdaṇapaṃko vi kāmimihuṇāṇaṃ / jaha dūsahe vi gimhe aṇṇoṇṇāliṃgaṇasuhellī // 288 āryā (12, 18, 12, 15) tuppāṇaṇā kiṇo acchasi tti paripucchiāi vahuāi / viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ // 289 āryā (12, 18, 12, 15) hiaa ccea vilīṇo ṇa sāhio jāṇiūṇa gharasāraṃ / vaṃdhavaduvvaaṇaṃ miva dohalao duggaavahūe // 290 āryā (12, 18, 12, 15) dhāvaï vialiadhammillasicaasaṃjamaṇavāvaḍakaraggā / caṃḍilabhaavivalāaṃtaḍiṃbhaparimaggiṇī ghariṇī // 291 āryā (12, 18, 12, 15) jaha jaha uvvahaï vahū ṇavajovvaṇamaṇaharāi aṃgāi / taha taha se taṇuāaï majjho daïo a paḍivakkho // 292 āryā (12, 18, 12, 15) jaha jaha jarāpariṇao hoi paī duggao virūo vi / kulavāliāṇa taha taha ahiaaraṃ vallaho hoi // 293 āryā (12, 18, 12, 15) eso māmi juāṇo vāraṃ vāreṇa jaṃ aḍaaṇāo / gimhe gāmekkavaḍodaaṃ va kiccheṇa pāvaṃti // 294 āryā (12, 18, 12, 15) gāmavaḍassa piucchā āvaṃḍumuhāṇa paṃḍuracchāhaṃ / hiaeṇa samaṃ asaīṇa paḍaï vāāhaaṃ pattaṃ // 295 āryā (12, 18, 12, 15) pecchaï aladdhalakkhaṃ dīhaṃ ṇīsasaï suṇṇaaṃ hasaï / jaha jaṃpaï aphuḍatthaṃ taha se hiaaṭṭhiaṃ kiṃ pi // 296 āryā (12, 18, 12, 15) gahavaï gao mha saraṇaṃ rakkhasu eaṃ ti aḍaaṇā bhaṇiuṃ / sahasāgaassa turiaṃ païṇo ccia jāram appei // 297 āryā (12, 18, 12, 15) hiaechiassa dijjaü taṇuāaṃtiṃ ṇa pecchaha piucchā / hiaechio mha katto bhaṇiuṃ mohaṃ gaā kuarī // 298 āryā (12, 18, 12, 15) khiṇṇassa ure païṇo ṭhavei gimhāvaraṇharamiassa / ollaṃ galaṃtakusumaṃ ṇhāṇasuaṃdhaṃ cihurabhāraṃ // 299 āryā (12, 18, 12, 15) aha sarasadaṃtamaṃḍalakavolapaḍimāgao maacchīe / aṃtosiṃdūriasaṃkhavattakaraṇiṃ vahaï caṃdo // 300 āryā (12, 18, 12, 15) aha amha āao ajja kulaharāo tti cheṃchaī jāraṃ / sahasāgaassa turiaṃ païṇo kaṃṭhammi lāei // 301 āryā (12, 18, 12, 15) pusiā kaṇṇāharaṇeṃdaṇīlakiraṇāhaā sasimaūhā / māṇiṇivaaṇammi sakajjalaṃsusaṃkāi daïeṇa // 302 āryā (12, 18, 12, 15) eddahamettammi jae suṃdaramahilāsahassabharie vi / aṇuharaï ṇavara tissā vāmaddhaṃ dāhiṇaddhassa // 303 āryā (12, 18, 12, 15) jaha jaha vāei pio taha taha ṇaccāmi caṃcale pemme / vallī valei aṃgaṃ sahāvathaddhe vi rukkhammi // 304 āryā (12, 18, 12, 15) dukkhehi labbhaï pio laddho dukkhehi hoi sāhīṇo / laddho vi aladdho ccia jaï jaha hiaaṃ taha ṇa hoi // 305 āryā (12, 18, 12, 15) avvo aṇuṇaasuhakaṃkhirīa akaaṃ kaaṃ kuṇaṃtīe / saralasahāvo vi pio aviṇaamaggaṃ valā ṇīo // 306 āryā (12, 18, 12, 15) hatthesu a pāesu a aṃguligaṇaṇāi aïgaā diahā / eṇhiṃ uṇa keṇa gaṇijjaü tti bhaṇiuṃ ruaï muddhā // 307 āryā (12, 18, 12, 15) kīramuhasacchahehiṃ rehaï vasuhā palāsakusumehiṃ / vuddhassa calaṇavaṃdaṇapaḍiehi va bhikkhusaṃghehiṃ // 308 āryā (12, 18, 12, 15) jaṃ jaṃ pihulaṃ aṃgaṃ taṃ taṃ jāaṃ kisoari kisaṃ te / jaṃ taṃ taṇuaṃ taṃ taṃ pi ṇiṭṭhiaṃ kiṃ tha māṇeṇa // 309 āryā (12, 18, 12, 15) ṇa guṇeṇa hīraï jaṇo hīraï jo jeṇa bhāvio teṇa / mottūṇa puliṃdā mottiāi guṃjāu geṇhaṃti // 310 āryā (12, 18, 12, 15) laṃkālaāṇa puttaa vasaṃtamāsekkaladdhapasarāṇa / āpīalohiāṇaṃ vīhei jaṇo palāsāṇaṃ // 311 āryā (12, 18, 12, 15) ghettūṇa cuṇṇamuṭṭhiṃ harisūsuiāi veamāṇāe / bhisiṇemi tti piaamaṃ hatthe gaṃdhodaaṃ jāaṃ // 312 āryā (12, 18, 12, 15) puṭṭhiṃ pusasu kisoari paloharaṃkollapattacittaliaṃ / cheāhi diarajāāhi ujjue mā kalijjihisi // 313 āryā (12, 18, 12, 15) acchīi tā thaïssaṃ dohi vi hatthehi tammi diṭṭhammi / aṃgaṃ kalaṃvakusumaṃ va pulaïaṃ kaha ṇu ḍhakkissaṃ // 314 āryā (12, 18, 12, 15) jhaṃjhāvāuttiṇie gharammi roūṇa ṇīsahaṇisaṇṇaṃ / dāvei va gaavaïaṃ vijjujjoo jalaharāṇaṃ // 315 āryā (12, 18, 12, 15) bhuṃjasu jaṃ sāhīṇaṃ katto loṇaṃ kugāmariddhammi / suhaa saloṇeṇa vi kiṃ teṇa siṇeho jahiṃ ṇatthi // 316 āryā (12, 18, 12, 15) suhapucchiāi halio muhapaṃkaasurahipavaṇaṇivvaviaṃ / taha piaï paaïkaḍuaṃ pi osahaṃ jaha ṇa ṇiṭṭhāi // 317 āryā (12, 18, 12, 15) aha sā tahiṃ tahiṃ vvia vāṇīravaṇammi cuvakasaṃkeā / tuha daṃsaṇaṃ vimaggaï pabbhaṭṭaṇihāṇaṭhāṇaṃ ca // 318 āryā (12, 18, 12, 15) daḍharosakalusiassa vi suaṇassa muhāhi vippiaṃ kaṃto / rāhumuhammi vi sasiṇo kiraṇā amaaṃ via muaṃti // 319 āryā (12, 18, 12, 15) avamānio vi ṇa tahā dummijjaï sajjaṇo vihavahīṇo / paḍikāuṃ asamattho māṇijjaṃto jaha pareṇa // 320 āryā (12, 18, 12, 15) kalahaṃtare vi aviṇiggaāi hiaammi jaramuvagaāiṃ / suaṇakaāi rahassāi ḍahaï āukkhae aggī // 321 āryā (12, 18, 12, 15) lumbīo aṃgaṇamāhavīṇa dāraggalāu jāāu / āsāso paṃthapaloaṇe vi piṭṭho gaavaīṇaṃ // 322 āryā (12, 18, 12, 15) piadaṃsaṇasuharasamaüliāi jaï se ṇa hoṃti ṇaaṇāiṃ / tā keṇa kaṇṇaraïaṃ lakkhijjaï kuvalaaṃ tissā // 323 āryā (12, 18, 12, 15) cikkhillakhuttahalamuhakaḍḍhaṇasiḍhile païmmi pāsutte / appattamohaṇasuhā ghaṇasamaaṃ pāmarī savaï // 324 āryā (12, 18, 12, 15) dummeṃti deṃti sokkhaṃ kuṇaṃti aṇurāaaṃ ramāveṃti / araïraïvaṃdhavāṇaṃ ṇamo ṇamo maaṇavāṇāṇaṃ // 325 āryā (12, 18, 12, 15) kusumamaā vi aïkharā aladdhaphaṃsā vi dūsahapaāvā / bhiṃdaṃtā vi raïarā kāmassa sarā vahuviappā // 326 āryā (12, 18, 12, 15) īsaṃ jaṇeṃti dāveṃti mammahaṃ vippiaṃ sahāveṃti / virahe ṇa deṃti mariuṃ aho guṇā tassa vahumaggā // 327 āryā (12, 18, 12, 15) ṇīāi ajja ṇikkiva piṇaddhaṇavaraṃgaāi varaīe / gharaparivāḍīa paheṇaāi tuha daṃsaṇāsāe // 328 āryā (12, 18, 12, 15) sūijjaï hemaṃtammi duggao phuṃphuāsuaṃdheṇa / dhūmakavileṇa pariviralataṃtuṇā juṇṇapaḍaeṇa // 329 āryā (12, 18, 12, 15) kharasippīrullihiāi kuṇaï pahio himāgamapahāe / āamaṇajalolliahatthaphaṃsamasiṇāi aṃgāiṃ // 330 āryā (12, 18, 12, 15) ṇakkhukkhuḍiaṃ sahaāramaṃjariṃ pāmarassa sīsammi / vaṃdiṃ miva hīraṃtiṃ bhamarajuāṇā aṇusaraṃti // 331 āryā (12, 18, 12, 15) sūracchaleṇa puttaa kassa tumaṃ aṃjaliṃ paṇāmesi / hāsakaḍakkhummissā ṇa hoṃti devāṇa jokkārā // 332 āryā (12, 18, 12, 15) muhavijjhaviapaīvaṃ ṇiruddhasāsaṃ sasaṃkiullāvaṃ / savahasaarakkhioṭṭhaṃ coriaramiaṃ suhāvei // 333 āryā (12, 18, 12, 15) geacchaleṇa bhariuṃ kassa tumaṃ ruasi ṇibbharukkaṃṭhaṃ / maṇṇupaḍiruddhakaṃṭhaddhaṇiṃtakhaliakkharullāvaṃ // 334 āryā (12, 18, 12, 15) vahalatamāhaarāī ajja paüttho paī gharaṃ suṇṇaṃ / taha jaggesu saajjia ṇa jahā amhe musijjāmo // 335 āryā (12, 18, 12, 15) saṃjīvaṇosahaṃ miva suassa rakkhaï aṇaṇṇavāvārā / sāsū ṇavabbhadaṃsaṇakaṃṭhāgaajīviaṃ soṇhaṃ // 336 āryā (12, 18, 12, 15) ṇūṇaṃ hiaaṇihittāi vasasi jāāi amha hiaammi / aṇṇaha maṇorahā me sāhasu kaha tīa viṇṇāā // 337 āryā (12, 18, 12, 15) taï suhaa aīsaṃte tissā acchīhi kaṇṇalaggehiṃ / diṇṇaṃ gholiravāhehi pāṇiaṃ daṃsaṇasuhāṇaṃ // 338 āryā (12, 18, 12, 15) uppekkhāgaa tuha muhadaṃsaṇapaḍiruddhajīviāsāi / duhiāi mae kālo kettiametto vva ṇeavvo // 339 āryā (12, 18, 12, 15) volīṇālakkhiarūajovvaṇā putti kaṃ ṇa dūmesi / diṭṭhā paṇaṭṭhaporāṇajaṇavaā jammabhūmi vva // 340 āryā (12, 18, 12, 15) pariosaviasiehiṃ bhaṇiaṃ acchīhi teṇa jaṇamajjhe / paḍivaṇṇaṃ tīa vi uvvamaṃtaseehi aṃgehiṃ // 341 āryā (12, 18, 12, 15) ekkakkamasaṃdesāṇurāavaḍḍhaṃtakouhallāiṃ / dukkhaṃ asamattamaṇorahāi acchaṃti mihuṇāiṃ // 342 āryā (12, 18, 12, 15) jaï so ṇa vallaho ccia gottaggahaṇeṇa tassa sahi kīsa / hoi muhaṃ te raviaraphaṃsavisaṭṭaṃ va tāmarasaṃ // 343 āryā (12, 18, 12, 15) māṇadumaparusapavaṇassa māmi savvaṃgaṇivvuiarassa / avaūhaṇassa bhaddaṃ raïṇāḍaapuvvaraṃgassa // 344 āryā (12, 18, 12, 15) ṇiaāṇumāṇaṇīsaṃka hiaa de pasia virama ettāhe / amuṇiaparamatthajaṇāṇulagga kīsa mha lahuesi // 345 āryā (12, 18, 12, 15) osahiajaṇo païṇā salāhamāṇeṇa aïciraṃ hasio / caṃdo tti tujjha vaaṇe viiṇṇakusumaṃjalivilakkho // 346 āryā (12, 18, 12, 15) jhijjaṃtehi aṇudiṇaṃ paccakkhammi vi tumammi aṃgehiṃ / vālaa pucchijjaṃtī ṇa āṇimo kassa kiṃ bhaṇimo // 347 āryā (12, 18, 12, 15) aṃgāṇaṃ taṇuāraa sikkhāvaa dīharoiavvāṇaṃ / viṇaāikkamaāraa mā mā ṇaṃ pamhasijjāsu // 348 āryā (12, 18, 12, 15) aṇṇaha ṇa tīraï ccia parivaḍḍhaṃtagaruaṃ piaamassa / maraṇaviṇoeṇa viṇā viramāveuṃ virahadukkhaṃ // 349 āryā (12, 18, 12, 15) vaṇṇaṃtīhi tuha guṇe vahuso amhehi chiṃchaīpurao / vālaa saam ea kao si dullaho kassa kuppāmo // 350 āryā (12, 18, 12, 15) jāo so vi vilakkho mae vi hasiūṇa gāḍham uvaūḍho / paḍhamosariassa ṇiaṃsaṇassa gaṃṭhiṃ vimaggaṃto // 351 āryā (12, 18, 12, 15) kaṃḍujjuā varāī ajja tae sā kaāvarāheṇa / alasāiaruṇṇaviaṃbhiāi diaheṇa sikkhaviā // 352 āryā (12, 18, 12, 15) avarāhehi vi ṇa tahā pattia jaha maṃ imehi dummesi / avahatthiasabbhāvehi suhaa dakkhiṇṇabhaṇiehiṃ // 353 āryā (12, 18, 12, 15) mā jūra piāliṃgaṇasarahasabhamirīṇa vāhulaïāṇaṃ / tuṇhikka paruṇṇenaṃ imiṇā māṇaṃsiṇi muheṇaṃ // 354 āryā (12, 18, 12, 15) mā vacca pupphalāvira devā uaaṃjalīhi tūsaṃti / golāṇaīa puttaa sīlummūlāi kūlāiṃ // 355 āryā (12, 18, 12, 15) vaaṇe vaaṇammi calaṃtasīsasuṇṇāvahāṇahuṃkāraṃ / sahi deṃtī ṇīsāsaṃtaresu kīsa mha dūmesi // 356 āryā (12, 18, 12, 15) sabbhāvaṃ pucchaṃtī vālaa roāviā tuha piāe / ṇa tthi ccia kaasavahaṃ hāsummissaṃ bhaṇaṃtīe // 357 āryā (12, 18, 12, 15) ettha mae ramiavvaṃ tīa samaṃ ciṃtiūṇa hiaeṇa / pāmarakaraseullā ṇivaḍaï tuvarī vavijjaṃtī // 358 āryā (12, 18, 12, 15) gahavaïsuocciesu vi phalahīveṃṭesu uaha vahuāi / mohaṃ bhamaï pulaïo vilaggaseaṃgulī hattho // 359 āryā (12, 18, 12, 15) ajjaṃ mohaṇasuhiaṃ mua tti mottuṃ palāie halie / daraphuḍiaveṃṭabhāroṇaāi hasiaṃ va phalahīe // 360 āryā (12, 18, 12, 15) ṇīsāsukkaṃpiapulaïehi jāṇaṃti ṇacciuṃ dhaṇṇā / amhārisīhi diṭṭhe piammi appā vi vīsario // 361 āryā (12, 18, 12, 15) taṇueṇa vi taṇuijjaï khīṇeṇa vi khijjae valā imiṇā / majjhattheṇa vi majjheṇa putti kaha tujjha paḍivakkho // 362 āryā (12, 18, 12, 15) vāhi vva vejjarahio dhaṇarahio saaṇamajjhavāso vva / riuriddhidaṃsaṇaṃ miva dūsahaṇīo tuha vioo // 363 āryā (12, 18, 12, 15) ko ttha jaammi samattho thaïuṃ vitthiṇṇaṇimmaluttuṃgaṃ / hiaaṃ tujjha ṇarāhiva gaaṇaṃ va paohare mottuṃ // 364 āryā (12, 18, 12, 15) āaṇṇei aḍaaṇā kuḍuṃgaheṭṭhammi diṇṇasaṃkeā / aggapaapelliāṇaṃ mammaraaṃ juṇṇapattāṇaṃ // 365 āryā (12, 18, 12, 15) ahileṃti surahiṇīsasiaparimalāvaddhamaṃḍalaṃ bhamarā / amuṇiacaṃdaparihavaṃ apuvvakamalaṃ muhaṃ tissā // 366 āryā (12, 18, 12, 15) dhīrāvalaṃvirīa vi guruaṇapurao tumammi volīṇe / paḍio se acchiṇimīlaṇeṇa pamhaṭṭhio vāho // 367 āryā (12, 18, 12, 15) bharimo se saaṇaparaṃmuhīa vialaṃtamāṇapasarāi / kaïavasuttuvvattaṇathaṇaalasappellaṇasuhelliṃ // 368 āryā (12, 18, 12, 15) phaggucchavaṇiddosaṃ keṇa vi kaddamapasāhaṇaṃ diṇṇaṃ / thaṇaalasamuhapaloṭṭaṃtaseadhoaṃ kiṇo dhuasi // 369 āryā (12, 18, 12, 15) kiṃ ṇa bhaṇio si vālaa gāmaṇidhūāi guruaṇasamakkhaṃ / aṇimisam īsīsi valaṃtavaaṇaṇaaṇaddhatiṭṭhehiṃ // 370 āryā (12, 18, 12, 15) ṇaaṇabbhaṃtaragholaṃtavāhabharamaṃtharāi diṭṭhīe / puṇaruttapeccharīe vālaa kiṃ jaṃ ṇa bhaṇio si // 371 āryā (12, 18, 12, 15) jo sīsammi viiṇṇo majjha juāṇehi gaṇavaī āsi / taṃ cia eṇhiṃ paṇamāmi haajare hohi saṃtuṭṭhā // 372 āryā (12, 18, 12, 15) aṃtohuttaṃ ḍajjhaï jāāsuṇṇe ghare haliaütto / ukkhāaṇihāṇāi va ramiaṭṭhāṇāi pecchaṃto // 373 āryā (12, 18, 12, 15) ṇiddābhaṃgo āvaṃḍurattaṇaṃ dīharā a ṇīsāsā / jāaṃti jassa virahe teṇa samaṃ kīriso māṇo // 374 āryā (12, 18, 12, 15) teṇa ṇa marāmi maṇṇūhi pūriā ajja jeṇa re suhaa / taggaamaṇā maraṃtī mā tujjha puṇo vi laggissaṃ // 375 āryā (12, 18, 12, 15) avarajjhasu vīsaddhaṃ savvaṃ te suhaa visahimo amhe / guṇaṇibbharammi hiae pattia dosā ṇa māaṃti // 376 āryā (12, 18, 12, 15) bhariuccaraṃtapasariapiasaṃbharaṇapisuṇo varāīe / parivāho via dukkhassa vahaï ṇaaṇaṭṭhio vāho // 377 āryā (12, 18, 12, 15) jaṃ jaṃ karesi jaṃ jaṃ jaṃpasi jaha jaha tumaṃ ṇiacchesi / taṃ tam aṇusikkhirīe dīho diaho ṇa saṃpaḍaï // 378 āryā (12, 18, 12, 15) bhaṃḍaṃtīa taṇāiṃ sottuṃ diṇṇāi jāi pahiassa / tāi ccea pahāe ajjā āaḍḍhaï ruaṃtī // 379 āryā (12, 18, 12, 15) vasaṇammi aṇuvviggā vihavammi agavviā bhae dhīrā / hoṃti ahiṇṇasahāvā samesu visamesu sappurisā // 380 āryā (12, 18, 12, 15) ajja sahi keṇa gose kaṃ pi maṇe vallahaṃ bharaṃteṇa / amhaṃ maaṇasarāhaahiaavaṇapphoḍaṇaṃ gīaṃ // 381 āryā (12, 18, 12, 15) uṭṭhaṃtamahāraṃbhe thaṇae daṭṭhūṇa muddhavahuāe / osaṇṇakavolāe ṇīsasiaṃ paḍhamaghariṇīe // 382 āryā (12, 18, 12, 15) garuachuhāuliassa vi vallahakariṇīmuhaṃ bharaṃtassa / saraso muṇālakavalo gaassa hatthe ccia milāṇo // 383 āryā (12, 18, 12, 15) pasia pie kā kuviā suaṇu tumaṃ paraaṇammi ko kovo / ko hu paro ṇāha tumaṃ kīsa aüṇṇāṇa me sattī // 384 āryā (12, 18, 12, 15) ehisi tumaṃ ti ṇimisaṃ va jaggiaṃ jāmiṇīa paḍhamaddhaṃ / sesaṃ saṃtāvaparavvasāi varisaṃ va volīṇaṃ // 385 āryā (12, 18, 12, 15) avalaṃvaha mā saṃkaha ṇa imā gahalaṃghiā paribbhamaï / atthakkagajjiubbhaṃtahitthahiaā pahiajāā // 386 āryā (12, 18, 12, 15) kesararaavicchaḍḍe maaraṃdo hoi jettio kamale / jaï bhamara tettio aṇṇahiṃ pi tā sohasi bhamaṃto // 387 āryā (12, 18, 12, 15) pecchaṃti aṇimisacchā pahiā haliassa piṭṭhapaṃḍuriaṃ / dhūaṃ duddhasamudduttaraṃtalacchiṃ via saaṇhā // 388 āryā (12, 18, 12, 15) kassa bharasi tti bhaṇie ko me atthi tti jaṃpamāṇīe / uvviggaroirīe amhe vi ruāviā tīe // 389 āryā (12, 18, 12, 15) pāapaḍiaṃ ahavve kiṃ dāṇi ṇa uṭṭhavesi bhattāraṃ / eaṃ cia avasāṇaṃ dūraṃ pi gaassa pemmassa // 390 āryā (12, 18, 12, 15) taḍaviṇihiaggahatthā vāritaraṃgehi gholiraṇiaṃvā / sālūrī paḍiviṃve purisāaṃti vva paḍihāi // 391 āryā (12, 18, 12, 15) sikkariamaṇiamuhaveviāi dhuahatthasiṃjiavvāi / sikkhaṃtu voḍahīo kusuṃbha tumhaṃ pasāeṇa // 392 āryā (12, 18, 12, 15) jettiamettā racchā ṇiaṃva kaha tettio ṇa jāo si / jeṇa chivijjaï guruaṇalajjosario vi so suhao // 393 āryā (12, 18, 12, 15) maragaasūīviddhaṃ va mottiaṃ piaï āaaggīvo / moro pāusaāle taṇaggalaggaṃ uaaviṃduṃ // 394 āryā (12, 18, 12, 15) ajjāi ṇīlakaṃcuabhariuvvariaṃ vihāi thaṇavaṭṭaṃ / jalabhariajalaharaṃtaradaruggaaṃ caṃdaviṃvaṃ va // 395 āryā (12, 18, 12, 15) rāaviruddhaṃ va kahaṃ pahio pahiassa sāhaï sasaṃkaṃ / jatto amvāṇa dalaṃ tatto daraṇiggaaṃ kiṃ pi // 396 āryā (12, 18, 12, 15) dhaṇṇā tā mahilāo jā daïaṃ siviṇae vi pecchaṃti / ṇidda ccia teṇa viṇā ṇa ei kā pecchae siviṇaṃ // 397 āryā (12, 18, 12, 15) parihariakaṇaakuṃḍalagaṃḍatthalamaṇaharesu savaṇesu / aṇṇua samaavaseṇaṃ parihijjaï tālaveṃṭajuaṃ // 398 āryā (12, 18, 12, 15) majjhaṇhapatthiassa vi gimhe pahiassa haraï saṃtāvaṃ / hiaaṭṭhiajāāmuhamaaṃkajoṇhājalappavaho // 399 āryā (12, 18, 12, 15) bhaṇa ko ṇa rūsaï jaṇo patthijjaṃto adesaālammi / raïvāvaḍā ruvaṃtaṃ piaṃ pi puttaṃ savaï māā // 400 āryā (12, 18, 12, 15) ḍajjhasi ḍajjhasu kutthasi kutthasu aha phuḍasi hiaa tā phuḍasu / taha vi parisesio ccia so khu mae galiasabbhāvo // 401 āryā (12, 18, 12, 15) daṭṭhūṇa raṃdatuṃḍaggaṇiggaaṃ ṇiasuassa dāḍhaggaṃ / bhoṃḍī viṇā vi kajjeṇa gāmaṇiaḍe jave caraï // 402 āryā (12, 18, 12, 15) helākaraggakaḍḍhiajalarikkaṃ sāaraṃ paāsaṃto / jaaï aṇiggahavaḍavaggibhariagaaṇo gaṇāhivaī // 403 āryā (12, 18, 12, 15) eeṇa ccia kaṃkelli tujjha taṃ ṇa tthi jaṃ ṇa pajjattaṃ / uvamijjaï jaṃ tuha pallaveṇa varakāmiṇīhattho // 404 āryā (12, 18, 12, 15) rasia viaḍḍha vilāsia samaaṇṇua saccaaṃ asoo si / varajuvaïcalaṇakamalāhao vi jaṃ viasasi saaṇhaṃ // 405 āryā (12, 18, 12, 15) valiṇo vāāvaṃhe cojjaṃ ṇiuṇattaṇaṃ ca paaḍaṃto / surasatthakaāṇaṃdo vāmaṇarūvo harī jaaï // 406 āryā (12, 18, 12, 15) vijjhāvijjaï jalaṇo gahavaïdhūāi vitthaasiho vi / aṇumaraṇaghaṇāliṃgaṇapiaamasuhasijjiraṃgīe // 407 āryā (12, 18, 12, 15) jāramasāṇasamubbhavabhūisuhapphaṃsasijjiraṃgīe / ṇa samappaï ṇavakāvāliṇīa uddhūlaṇāraṃbho // 408 āryā (12, 18, 12, 15) ekko paṇhaaï thaṇo vīo pulaei ṇahamuhālihio / puttassa piaamassa a majjhaṇisaṇṇāi ghariṇīa // 409 āryā (12, 18, 12, 15) ettāi ccia mohaṃ jaṇei vālattaṇe vi vaṭṭaṃtī / gāmaṇidhuā visalaa vva vaḍḍhiā kāhii aṇatthaṃ // 410 āryā (12, 18, 12, 15) apahuppaṃtaṃ mahimaṃḍalammi ṇahasaṃṭhiaṃ ciraṃ hariṇo / tārāupphappaaraṃciaṃ va taïaṃ paaṃ ṇamaha // 411 āryā (12, 18, 12, 15) suppaü taïo vi gao jāmo tti sahīu kīsa maṃ bhaṇaha / sehāliāṇa gaṃdho ṇa dei sottuṃ suaha tumhe // 412 āryā (12, 18, 12, 15) kaha so ṇa saṃbharijjaï jo me taha saṃṭhiāi aṃgāiṃ / ṇivvattie vi surae ṇijjhāaï suraarasio vva // 413 āryā (12, 18, 12, 15) sukkhaṃtavahalakaddamaghammavisūraṃtakamaḍhapāḍhīṇaṃ / diṭṭhaṃ aïṭṭhaüvvaṃ kāleṇa talaṃ taḍāassa // 414 āryā (12, 18, 12, 15) coriaraasaddhāluṇi mā putti bhammasu aṃdhaārammi / ahiaaraṃ lakkhijjasi tamabharie dīvaasiha vva // 415 āryā (12, 18, 12, 15) vāhittā paḍivaaṇaṃ ṇa dei rūsei ekkamekkassa / asaī kajjeṇa viṇā palippamāṇe ṇaīkacche // 416 āryā (12, 18, 12, 15) āma asaï mha osara païvvae ṇa tuha maïliaṃ gottaṃ / kiṃ uṇa jaṇassa jāa vva caṃḍilaṃ tā ṇa kāmemo // 417 āryā (12, 18, 12, 15) ṇiddaṃ lahaṃti kahiaṃ suṇaṃti khaliakkharaṃ ṇa jaṃpaṃti / jāhi ṇa diṭṭho si tumaṃ tāo ccia suhaa suhiāo // 418 āryā (12, 18, 12, 15) vālaa tumāi diṇṇaṃ kaṇṇe kāūṇa vorasaṃghāḍiṃ / lajjāluiṇī vi vahū gharaṃ gaā gāmaracchāe // 419 āryā (12, 18, 12, 15) aha so vilakkhahiao mae ahavvāi agahiāṇuṇao / paravajjaṇaccirīhiṃ tumhehi uvekkhio ṇiṃto // 420 āryā (12, 18, 12, 15) dīsaṃto ṇaaṇasuho ṇivvudijaṇaṇo karehi vi chivaṃto / abbhatthio ṇa labbhaï caṃdo vva pio kalāṇilao // 421 āryā (12, 18, 12, 15) je līṇabhamarabharabhaggagocchaā āsi ṇaïaḍucchaṃge / kāleṇa vaṃjulā piavaassa te khaṇṇuā jāā // 422 āryā (12, 18, 12, 15) khaṇabhaṃgureṇa pemmeṇa māuā dūmia mhi ettāhe / siviṇaaṇihilaṃbheṇa va diṭṭhapaṇaṭṭheṇa loammi // 423 āryā (12, 18, 12, 15) cāo sahāvasaralaṃ vicchuhaï saraṃ guṇammi ṇivaḍaṃtaṃ / vaṃkassa ujjuassa a saṃvaṃdho kiṃ ciraṃ hoi // 424 āryā (12, 18, 12, 15) paḍhamaṃ vāmaṇavihiṇā pacchā hu kao viaṃbhamāṇeṇa / thaṇajualeṇa imīe mahumahaṇeṇa vva valivaṃdho // 425 āryā (12, 18, 12, 15) mālaïkusumāi kuluṃciūṇa mā jāṇa ṇivvuo sisiro / kāavvā ajja vi ṇigguṇāṇa kuṃdāṇa sāmiddhī // 426 āryā (12, 18, 12, 15) tuṃgāṇa visesaṇiraṃtarāṇa sarasavaṇaladdhasohāṇaṃ / kaakajjāṇa bhaḍāṇa va thaṇāṇa paḍaṇaṃ pi ramaṇijjaṃ // 427 āryā (12, 18, 12, 15) parimalaṇasuhā garuā aladdhavivarā salakkhaṇāharaṇā / thaṇaā kavvālāa vva kassa hiae ṇa laggaṃti // 428 āryā (12, 18, 12, 15) khippaï hāro thaṇamaṃḍalāhi taruṇīhi ramaṇapariraṃbhe / acciaguṇā vi guṇiṇo lahaṃti lahuattaṇaṃ kāle // 429 āryā (12, 18, 12, 15) aṇṇo ko vi sahāvo vammahasihiṇo halā haāsassa / vijjhāi ṇīrasāṇaṃ hiae sarasāṇa pajjalaï // 430 āryā (12, 18, 12, 15) taha tassa māṇaparivaḍḍhiassa cirapaṇaavaddhamūlassa / māmi paḍaṃtassa suo saddo vi ṇa pemmarukkhassa // 431 āryā (12, 18, 12, 15) pāapaḍio ṇa gaṇio piaṃ bhaṇaṃto vi appiaṃ bhaṇio / vaccaṃto vi ṇa ruddho bhaṇa kassa kae kao māṇo // 432 āryā (12, 18, 12, 15) pusaï khaṇaṃ dhuaï khaṇaṃ papphoḍaï takkhaṇaṃ aāṇaṃtī / muddhavahū thaṇavaṭṭe diṇṇaṃ daïeṇa ṇakkhavaaṃ // 433 āryā (12, 18, 12, 15) vāsāratte uṇṇaapaohare jovvaṇe vva volīṇe / paḍhamekkakāsakusumaṃ dīsaï paliaṃ va dharaṇīe // 434 āryā (12, 18, 12, 15) kattha gaaṃ raïviṃvaṃ kattha paṇaṭṭhāu caṃdatārāu / gaaṇe valāavaṃtiṃ kālo horaṃ va kaṭṭhei // 435 āryā (12, 18, 12, 15) aviralapaḍaṃtaṇavajaladhārārajjughaḍiaṃ paatteṇa / apahutto ukkhiviuṃ rasaï va meho mahiṃ uaha // 436 āryā (12, 18, 12, 15) o hiaa ohidiahaṃ taïā paḍivajjiūṇa daïassa / atthakkāula vīsaṃbhaghāi kiṃ taï samāḍhattaṃ // 437 āryā (12, 18, 12, 15) jo vi ṇa āṇaï tassa vi kahei bhaggāi teṇa valaāiṃ / aïujjuā varāī ahava pio se haāsāe // 438 āryā (12, 18, 12, 15) sāmāi garuajovvaṇavisesabharie kavolamūlammi / pijjaï ahomuheṇa va kaṇṇavaaṃseṇa lāvaṇṇaṃ // 439 āryā (12, 18, 12, 15) seulliasavvaṃgī gottaggahaṇeṇa tassa suhaassa / dūiṃ appāheṃtī tassea gharaṃgaṇaṃ pattā // 440 āryā (12, 18, 12, 15) jammaṃtare vi calaṇe jīeṇaṃ maaṇa tujjha accissaṃ / jaï taṃ pi teṇa vāṇeṇa vijjhase jeṇa haṃ viddhā // 441 āryā (12, 18, 12, 15) ṇiavakkhāroviadehabhāraṇiuṇaṃ rasaṃ lahaṃteṇa / viasāviūṇa pijjaï mālaïkaliā mahuareṇa // 442 āryā (12, 18, 12, 15) kuruṇāho via pahio dummijjaï māhavassa milieṇa / bhīmeṇa jahicchāe dāhiṇavāeṇa chippaṃto // 443 āryā (12, 18, 12, 15) jāva ṇa kosaviāsaṃ pāvaï īsīsi mālaīkaliā / maaraṃdapāṇalohilla bhamara tāva ccia malesi // 444 āryā (12, 18, 12, 15) akaaṇṇua tujjha kae pāusarāīsu jaṃ mae khuṇṇaṃ / uppekkhāmi alajjira ajja vi taṃ gāmacikkhillaṃ // 445 āryā (12, 18, 12, 15) rehaï galaṃtakesakkhalaṃtakuṃḍalalalaṃtahāralaā / addhuppaïā vijjāhari vva purisāirī vālā // 446 āryā (12, 18, 12, 15) jaï bhamasi bhamasu emea kaṇha sohaggagavviro goṭṭhe / mahilāṇaṃ dosaguṇe viāriuṃ jaï khamo si tumaṃ // 447 āryā (12, 18, 12, 15) saṃjhāsamae jalapūriaṃjaliṃ vihaḍiekkavāmaaraṃ / gorīa kosapāṇujjaaṃ va pamahāhivaṃ ṇamaha // 448 āryā (12, 18, 12, 15) gāmaṇiṇo savvāsu vi piāsu aṇumaraṇagahiavesāsu / mammaccheesu vi vallahāi uvariṃ valaï diṭṭhī // 449 āryā (12, 18, 12, 15) māmi sarisakkharāṇa vi atthi viseso paaṃpiavvāṇaṃ / ṇehamaïāṇam aṇṇo aṇṇo uvarohamaïāṇaṃ // 450 āryā (12, 18, 12, 15) hiaāhiṃto pasaraṃti jāi aṇṇāi tāi vaaṇāi / osarasu kiṃ imehiṃ aharaṃtaramettabhaṇiehiṃ // 451 āryā (12, 18, 12, 15) kaha sā sohaggaguṇaṃ mae samaṃ vahaï ṇigghiṇa tumammi / jīa harijjaï ṇāmaṃ hariūṇa a dijjae majjha // 452 āryā (12, 18, 12, 15) sahi sāhasu sabbhāveṇa pucchimo kiṃ asesamahilāṇaṃ / vaḍḍhaṃti karattha ccia valaā daïe paütthammi // 453 āryā (12, 18, 12, 15) bhamaï parido visūraï ukkhiviuṃ se karaṃ pasārei / kariṇo paṃkakkhuttassa ṇehaṇialāviā kariṇī // 454 āryā (12, 18, 12, 15) raïkelihiaṇiaṃsaṇakarakisalaaruddhaṇaaṇajualassa / ruddassa taïaṇaaṇaṃ pavvaïpariuṃviaṃ jaaï // 455 āryā (12, 18, 12, 15) dhāvaï purao pāsesu bhamaï diṭṭhīpahammi saṃṭhāi / ṇavalaïkarassa tuha haliaütta de paharasu varāiṃ // 456 āryā (12, 18, 12, 15) kārimam āṇaṃdavaḍaṃ bhāmijjaṃtaṃ vahūa sahiāhiṃ / pecchaï kumārijāro hāsummīsehi acchīhiṃ // 457 āryā (12, 18, 12, 15) saṇiaṃ saṇiaṃ laliaṃgulīa maaṇavaḍalāaṇaṇiheṇa / vaṃdhaï dhavalavvaṇavaṭṭaaṃ va vaṇiāhare taruṇī // 458 āryā (12, 18, 12, 15) raïviramalajjiāo appattaṇiaṃsaṇāu sahasa tti / ḍhakkaṃti piaamāliṃgaṇeṇa jahaṇaṃ kulavahūo // 459 āryā (12, 18, 12, 15) pāaḍiaṃ sohaggaṃ taṃvāe uaha goṭṭhamajjhammi / duṭṭhavusahassa siṃge acchiuḍaṃ kaṃḍuaṃtīe // 460 āryā (12, 18, 12, 15) ua saṃbhamavikkhittaṃ ramiavvaalaṃpaḍāi asaīe / ṇavaraṃgaaṃ kuḍaṃge dhaaṃ va diṇṇaṃ aviṇaassa // 461 āryā (12, 18, 12, 15) hatthapphaṃseṇa jaraggavī vi paṇhaaï dohaaguṇeṇa / avaloiapaṇhuiriṃ puttaa puṇṇehi pāvihisi // 462 āryā (12, 18, 12, 15) masiṇaṃ caṃkammaṃtī pae pae kuṇaï kīsa muhabhaṃgaṃ / ṇūṇaṃ se mehaliā jahaṇagaaṃ chivaï ṇahavaṃtiṃ // 463 āryā (12, 18, 12, 15) saṃvāhaṇasuharasatosieṇa deṃteṇa tuha kare lakkhaṃ / calaṇeṇa vikkamāiccacariam anusikkhiaṃ tissā // 464 āryā (12, 18, 12, 15) pāapaḍaṇāṇa muddhe rahasavalāmoḍicuṃviavvāṇaṃ / daṃsaṇamettapasaṇṇe cukkā si suhāṇa vahuāṇaṃ // 465 āryā (12, 18, 12, 15) de suaṇu pasia eṇhiṃ puṇo vi sulahāi rūsiavvāiṃ / esā maacchi maalaṃchaṇujjalā galaï chaṇarāī // 466 āryā (12, 18, 12, 15) āvaṇṇāi kulāiṃ do ccia jāṇaṃti uṇṇaïṃ ṇeuṃ / gorīa hiaadaïo ahavā sālāhaṇaṇariṃdo // 467 āryā (12, 18, 12, 15) ṇikkhaṃdhadurārohaṃ puttaa mā pāḍaliṃ samāruhasu / ārūḍhaṇivaḍiā ke imīa ṇa kaā haāsāe // 468 āryā (12, 18, 12, 15) gāmaṇigharammi attā ekka ccia pāḍalā ihaggāme / vahupāḍalaṃ ca sīsaṃ diarassa ṇa suṃdaraṃ eaṃ // 469 āryā (12, 18, 12, 15) aṇṇāṇa vi hoṃti muhe pamhaladhavalāi dīhakasaṇāi / ṇaaṇāi suṃdarīṇaṃ taha vi hu daṭṭhuṃ ṇa āṇaṃti // 470 āryā (12, 18, 12, 15) haṃsehi va tuha raṇajalaasamaabhaacaliavihalavakkhehiṃ / parisesiapommāsehi māṇasaṃ gammaï riūhiṃ // 471 āryā (12, 18, 12, 15) duggaagharammi ghariṇī rakkhaṃtī āulattaṇaṃ païṇo / pucchiadohalasaddhā puṇo vi uaaṃ cia kahei // 472 āryā (12, 18, 12, 15) āaṃvaloaṇāṇaṃ ollaṃsuapāaḍorujahaṇāṇaṃ / avaraṇhamajjirīṇaṃ kaeṇa kāmo vahaï cāvaṃ // 473 āryā (12, 18, 12, 15) ke uvvariā ke iha ṇa khaṃḍiā ke ṇa luttaguruvihavā / ṇaharāi vesiṇīo gaṇaṇārehāu va vahaṃti // 474 āryā (12, 18, 12, 15) viraheṇa maṃdareṇa va hiaaṃ duddhoahiṃ va mahiūṇa / ummūliāi avvo amhaṃ raaṇāi va suhāiṃ // 475 āryā (12, 18, 12, 15) ujjuarae ṇa tūsaï vaṃkammi vi āamaṃ viappei / ettha ahavvāi mae pie piaṃ kaha ṇu kāavvaṃ // 476 āryā (12, 18, 12, 15) vahuvihavilāsarasie surae mahilāṇa ko uvajjhāo / sikkhaï asikkhiāi vi savvo ṇehāṇuvaṃdheṇa // 477 āryā (12, 18, 12, 15) vaṇṇavasie viatthasi saccaṃ cia so tue ṇa saṃbhavio / ṇa hu hoṃti tammi diṭṭhe sutthāvatthāi aṃgāiṃ // 478 āryā (12, 18, 12, 15) āsaṇṇavivāhadiṇe ahiṇavavahusaṃgamussuamaṇassa / paḍhamaghariṇīa suraaṃ varassa hiae ṇa saṃṭhāi // 479 āryā (12, 18, 12, 15) jaï loaṇiṃdiaṃ jaï amaṃgalaṃ jaï vi mukkamajjāaṃ / pupphavaïdaṃsaṇaṃ taha vi dei hiaassa ṇivvāṇaṃ // 480 āryā (12, 18, 12, 15) jaï ṇa chivasi pupphavaïṃ purao tā kīsa vārio ṭhāsi / chitto si culaculaṃtehi dhāviūṇa ămha hatthehi // 481 āryā (12, 18, 12, 15) ujjāgaraakasāiagaruacchī mohamaṃḍaṇavilakkhā / lajjaï lajjāluiṇī sā suhaa sahīṇa vi varāī // 482 āryā (12, 18, 12, 15) ṇa vi taha aïgarueṇa vi tammaï hiae bhareṇa gabbhassa / jaha vivarīaṇihuaṇaṃ piammi soṇhā apāvaṃtī // 483 āryā (12, 18, 12, 15) agaṇiajaṇāvavāaṃ avahatthiaguruaṇaṃ varāīe / tuha galiadaṃsaṇāsāi tīa valiuṃ ciraṃ ruṇṇaṃ // 484 āryā (12, 18, 12, 15) hiaaṃ hiae ṇihiaṃ cittālihia vva tuha muhe diṭṭhī / āliṃgaṇarahiāiṃ ṇavaraṃ jhijjaṃti aṃgāiṃ // 485 āryā (12, 18, 12, 15) ahaaṃ vioataṇuī dusaho virahāṇalo calaṃ jīaṃ / appāhijjaü kiṃ sahi jāṇasi taṃ cea jaṃ juttaṃ // 486 āryā (12, 18, 12, 15) tuha virahujjāgarao siviṇe vi ṇa dei daṃsaṇasuhāi / vāheṇa pahāloaṇaviṇoaṇaṃ se haaṃ taṃ pi // 487 āryā (12, 18, 12, 15) aṇṇāvarāhakuvio jaha taha kāleṇa gacchaï pasāaṃ / vesattaṇāvarāhe kuviaṃ kaha taṃ pasāemi // 488 āryā (12, 18, 12, 15) dīsasi piāi jaṃpasi sabbhāvo suhaa ettio ccea / phāleiūṇa hiaaṃ sāhasu ko dāvae kassa // 489 āryā (12, 18, 12, 15) uaaṃ lahiuṃ uttāṇiāṇaṇā hoṃti ke vi savisesaṃ / rittā ṇamaṃti suiraṃ rahaṭṭaghaḍia vva kāpurisā // 490 āryā (12, 18, 12, 15) bhaggapiasaṃgamaṃ kettiaṃ va joṇhājalaṃ ṇahasarammi / caṃdaarapaṇālaṇijharaṇivahapaḍaṃtaṃ ṇa ṇiṭṭhāi // 491 āryā (12, 18, 12, 15) suṃdarajuāṇajaṇasaṃkule vi tuha daṃsaṇaṃ vimaggaṃtī / raṇṇe va bhamaï diṭṭhī varāiāe samuvviggā // 492 āryā (12, 18, 12, 15) aïkovaṇā vi sāsū ruāviā gaavaīa soṇhāe / pāapaḍanoṇaāe dosu vi galiesu valaesu // 493 āryā (12, 18, 12, 15) rovaṃti vva araṇṇe dūsaharaïkiriṇaphaṃsasaṃtattā / aïtārajhilliviruehi pāavā gimhamajjhaṇhe // 494 āryā (12, 18, 12, 15) paḍhamaṇilīṇamahuramahulohillāliulavaddhajhaṃkāraṃ / ahimaarakiraṇaṇiuruṃvacuṃviaṃ dalaï kamalavaṇaṃ // 495 āryā (12, 18, 12, 15) gottakkhalaṇaṃ soūṇa piaame ajja tīa chaṇadiahe / vajjhamahisassa māla vva maṃḍaṇaṃ uaha paḍihāi // 496 āryā (12, 18, 12, 15) mahamahaï malaavāo attā vārei maṃ gharā ṇiṃtiṃ / aṃkollaparimaleṇa vi jo kkhu muo so muo ccea // 497 āryā (12, 18, 12, 15) muhapecchao paī se sā vi hu savisesadaṃsaṇummaïā / do vi kaatthā puhaïṃ amahilapurisaṃ va maṇṇaṃti // 498 āryā (12, 18, 12, 15) khemaṃ katto khemaṃ jo so khujjaṃvao gharaddāre / tassa kira matthaāo ko vi aṇattho samuppaṇṇo // 499 āryā (12, 18, 12, 15) rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / sattasaammi samattaṃ paṃcamagāhāsaaṃ eaṃ // 500 āryā (12, 18, 12, 15) āucchaṇavicchāaṃ jāāi muhaṃ ṇiacchamāṇeṇa / pahieṇa soaṇialāvieṇa gaṃtuṃ cia ṇa iṭṭhaṃ // 501 āryā (12, 18, 12, 15) sūīvehe musalaṃ vicchuhamāṇeṇa ḍaḍḍhaloeṇa / ekkaggāme vi pio samehi acchīhi vi ṇa diṭṭho // 502 āryā (12, 18, 12, 15) ajjaṃ pi dāva ekkaṃ mā maṃ vārehi piasahi ruaṃtiṃ / kalliṃ uṇa tammi gae jaï ṇa muā tā ṇa roissaṃ // 503 āryā (12, 18, 12, 15) ehi tti vāharaṃtammi piaame uaha oṇaamuhīe / viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ // 504 āryā (12, 18, 12, 15) māresi kaṃ ṇa muddhe imeṇa rattaṃtatikkhavisameṇa / bhulaācāvaviṇiggaatikkhaaraddhacchibhalleṇa // 505 āryā (12, 18, 12, 15) tuha daṃsaṇe saaṇhā saddaṃ soūṇa ṇiggaā jāiṃ / taï volīṇe tāiṃ paāi voḍhavvaā jāā // 506 āryā (12, 18, 12, 15) īsāmacchararahie hi ṇivviārehi māmi acchīhiṃ / eṇhiṃ jaṇo jaṇam miva ṇiacchae kuha ṇa jhijjāmo // 507 āryā (12, 18, 12, 15) vāuddhaasicaavihāviorudiṭṭheṇa daṃtamaggeṇa / vahumāā tosijjaï ṇihāṇakalasassa va muheṇa // 508 āryā (12, 18, 12, 15) hiaammi vasasi ṇa karesi maṇṇuaṃ taha vi ṇehabhariehiṃ / saṃkijjasi juaïsahāvagaliadhīrehi amhehiṃ // 509 āryā (12, 18, 12, 15) aṇṇaṃ pi kiṃ pi pāvihisi mūḍha mā tamma dukkhametteṇa / hiaa parāhīṇajaṇaṃ mahaṃta tuha kettiaṃ eaṃ // 510 āryā (12, 18, 12, 15) veso si jīa paṃsula ahiaaraṃ sā hu vallahā tujjha / ia jāṇiūṇa vi mae ṇa īsiaṃ ḍaḍḍhapemmassa // 511 āryā (12, 18, 12, 15) sā āma suhaa guṇarūasohirī āma ṇigguṇā ahaaṃ / bhaṇa tīa jo ṇa sariso kiṃ so savvo jaṇo maraü // 512 āryā (12, 18, 12, 15) saṃtam asaṃtaṃ dukkham suhaṃ ca jāo gharassa jāṇaṃti / tā puttaa mahilāo sesāu jarā maṇussāṇaṃ // 513 āryā (12, 18, 12, 15) hasiehi uvālaṃbhā accuvaārehi khijjiavvāiṃ / aṃsūhi bhaṃḍaṇāiṃ eso maggo sumahilāṇaṃ // 514 āryā (12, 18, 12, 15) ullāvo mā dijjaü loaviruddhaṃ ti ṇāma kāūṇa / samuhāvaḍie ko uṇa vese diṭṭhiṃ ṇa pāḍei // 515 āryā (12, 18, 12, 15) sāhīṇapiaamo duggao vi maṇṇaï kaattham appāṇaṃ / piarahio uṇa puhaviṃ pi pāviuṃ duggao ccea // 516 āryā (12, 18, 12, 15) kiṃ ruasi kiṃ va soasi kiṃ kuppasi suaṇu ekkamekkassa / pemmaṃ visaṃ va visamaṃ sāhasu ko ruṃbhiuṃ taraï // 517 āryā (12, 18, 12, 15) te a juāṇā tā gāmasaṃpaā taṃ ca amha tāruṇṇaṃ / akkhāṇaaṃ va loo kahei amhe vi taṃ suṇimo // 518 āryā (12, 18, 12, 15) vāhohabhariagaṃḍāharāi bhaṇiaṃ vilakkhahasirīe / ajja vi kiṃ rūsijjaï savahāvatthaṃ gaaṃ pemmaṃ // 519 āryā (12, 18, 12, 15) vaṇṇagghaatuppamuhiṃ jo maṃ aïāareṇa cuṃvaṃto / eṇhiṃ so bhūsaṇabhūsiaṃ pi alasāaï chivaṃto // 520 āryā (12, 18, 12, 15) ṇīlavaḍapāuaṃgi tti mā hu ṇaṃ pariharijjāsu / paṭṭaṃsuaṃ pi ṇaddhaṃ raammi avaṇijjaï ccea // 521 upagīti (12, 15, 12, 15) saccaṃ kalahe kalahe suraāraṃbhā puṇo ṇavā hoṃti / māṇo uṇa māṇaṃsiṇi garuo pemmaṃ viṇāsei // 522 āryā (12, 18, 12, 15) māṇummattāi mae akāraṇaṃ kāraṇaṃ kuṇaṃtīe / addaṃsaṇeṇa pemmaṃ viṇāsiaṃ poḍhavāeṇa // 523 āryā (12, 18, 12, 15) aṇuūlaṃ cia vottuṃ vahuvallaha vallahe vi vese vi / kuviaṃ ca pasāeuṃ sikkhaï loo tumāhiṃto // 524 āryā (12, 18, 12, 15) lajjā cattā sīlaṃ ca khaṃḍiaṃ ajasaghosaṇā diṇṇā / jassa kaeṇaṃ piasahi so ccea jaṇo jaṇo jāo // 525 āryā (12, 18, 12, 15) hasiaṃ aïṭṭhadaṃtaṃ bhamiam aṇikkaṃtadehalīdesaṃ / diṭṭam aṇukkhittamuhaṃ eso maggo kulavahūṇaṃ // 526 āryā (12, 18, 12, 15) dhūlimaïlo vi paṃkaṃkio vi taṇaraïadehabharaṇo vi / taha vi gaïṃdo garuattaṇeṇa ḍhakkaṃ samuvvahaï // 527 āryā (12, 18, 12, 15) karamari kīsa ṇa gammaï ko gavvo jeṇa masiṇagamaṇā si / adiṭṭhadaṃtaṃ hasirīa jaṃpiaṃ cora jāṇihisi // 528 āryā (12, 18, 12, 15) thoraṃsuehi ruṇṇaṃ savattivaggeṇa pupphavaïāe / bhuasiharaṃ païṇo pecchiūṇa siralaggatuppaliaṃ // 529 āryā (12, 18, 12, 15) loo jūraï jūraü vaaṇijjaṃ hoi hou taṃ ṇāma / ehi ṇimajjasu pāse pupphavaï ṇa ei me ṇiddā // 530 āryā (12, 18, 12, 15) jaṃ jaṃ pulaemi disaṃ purao lihio vva īsase tattha / tuha paḍimāparivāḍiṃ vahaï va saalaṃ disācakkaṃ // 531 āryā (12, 18, 12, 15) osaraï dhuṇaï sāhaṃ khokkhāmuhalo puṇo samullihaï / jaṃvūphalaṃ ṇa geṇhaï bhamaro tti kaī paḍhamaḍakko // 532 āryā (12, 18, 12, 15) ṇa chivaï hatteṇa kaī kaṃḍūibhaeṇa pattalaṇiuṃje / daralaṃvigocchakaïkacchusacchahaṃ vāṇarīhatthaṃ // 533 āryā (12, 18, 12, 15) sarasā vi sūsaï ccia jāṇaï dukkhāi muddhahiaā vi / rattā vi paṃḍura ccia jāā varaī tuha vioe // 534 āryā (12, 18, 12, 15) āruhaï juṇṇaaṃ khujjaaṃ pi jaṃ uaha vallarī taüsī / ṇīluppalaparimalavāsiassa saraassa so doso // 535 āryā (12, 18, 12, 15) uppahapahāviajaṇo paviaṃbhiakalaalo pahaatūro / avvo so ccea chaṇo teṇa viṇā gāmaḍāho vva // 536 āryā (12, 18, 12, 15) ullāvaṃteṇa ṇa hoi kassa pāsaṭṭhieṇa thaḍḍeṇa / saṃkā masāṇapāavalaṃviacoreṇa va khaleṇa // 537 āryā (12, 18, 12, 15) asamattagaruakajje eṇhiṃ pahie gharaṃ ṇiattaṃte / ṇavapāuso piucchā hasaï va kuḍaaṭṭahāsehiṃ // 538 āryā (12, 18, 12, 15) daṭṭhūṇa uṇṇamaṃte mehe āmukkajīviāsāe / pahiaghariṇīa ḍiṃbho oruṇṇamuhīa saccavio // 539 āryā (12, 18, 12, 15) avihavalakkhaṇavalaaṃ ṭhāṇaṃ ṇeṃto puṇo puṇo galiaṃ / sahisattho ccia māṇaṃsiṇīa valaārao jāo // 540 āryā (12, 18, 12, 15) pahiavahū vivaraṃtaragaliajalolle ghare aṇollaṃ pi / uddesaṃ aviraavāhasalilaṇivaheṇa ollei // 541 āryā (12, 18, 12, 15) jīhāi kuṇaṃti piaṃ hoṃti a hiaammi ṇivvuiṃ kāuṃ / pīḍijjaṃtā vi rasaṃ jaṇeṃti ucchū kulīṇā a // 542 āryā (12, 18, 12, 15) dīsaï ṇa cūamaülaṃ attā ṇa a vāi malaagaṃdhavaho / pattaṃ vasaṃtamāsaṃ sāhaï ukkaṃṭhiaṃ cea // 543 āryā (12, 18, 12, 15) aṃvavaṇe bhamaraülaṃ ṇa viṇā kajjeṇa ūsuaṃ bhamaï / katto jalaṇeṇa viṇā dhūmassa sihāu dīsaṃti // 544 āryā (12, 18, 12, 15) daïakaraggahalulio dhammillo sīhugaṃdhiaṃ vaaṇaṃ / maaṇammi ettiaṃ cia pasāhaṇaṃ haraï taruṇīṇaṃ // 545 āryā (12, 18, 12, 15) gāmataruṇīu hiaaṃ haraṃti cheāṇa thaṇaharillīo / maaṇe kusuṃbharāillakaṃcuābharaṇamettāo // 546 āryā (12, 18, 12, 15) āloaṃta disāo sasaṃta jaṃbhaṃta gaṃta roaṃta / mucchaṃta paḍaṃta khalaṃta pahia kiṃ te paüttheṇa // 547 āryā (12, 18, 12, 15) daṭṭhūṇa taruṇasuraaṃ vivihavilāsehi karaṇasohillaṃ / dīvo vi taggaamaṇo gaaṃ pi tellaṃ ṇa lakkhei // 548 āryā (12, 18, 12, 15) puṇaruttakarapphālaṇam uhaataḍullihaṇapīḍaṇasaāiṃ / jūhāhivassa māe puṇo vi jaï ṇammaā sahaï // 549 āryā (12, 18, 12, 15) voḍasuṇao vivaṇṇo attā mattā paī vi aṇṇattho / phaḍahī vi moḍiā mahisaeṇa ko kassa sāheu // 550 āryā (12, 18, 12, 15) sakaaggaharahasuttāṇiāṇaṇā piaï piamuhaviiṇṇaṃ / thoaṃ thoaṃ rososahaṃ va ua māṇiṇī maïraṃ // 551 āryā (12, 18, 12, 15) girisotto tti bhuaṃgaṃ mahiso jīhāi lihaï saṃtatto / mahisassa kaṇhapattharajharo tti sappo piaï lālaṃ // 552 āryā (12, 18, 12, 15) paṃjarasāriṃ attā ṇa ṇesi kiṃ ettha raïharāhiṃto / vīsaṃbhajaṃpiāiṃ esā loāṇa paaḍei // 553 āryā (12, 18, 12, 15) eddahamette gāme ṇa paḍaï bhikka tti kīsa maṃ bhaṇasi / dhammia karaṃjabhaṃjaa jaṃ jīasi taṃ pi de vahuaṃ // 554 āryā (12, 18, 12, 15) jaṃtia gulaṃ vimaggasi ṇa a me icchāi vāhase jaṃtaṃ / aṇarasia kiṃ ṇa āṇasi ṇa raseṇa viṇā gulo hoi // 555 āryā (12, 18, 12, 15) pattaṇiaṃvapphaṃsā ṇhāṇuttiṇṇāi sāmalaṃgīe / jalaviṃduehi cihurā ruaṃti vaṃdhassa va bhaeṇa // 556 āryā (12, 18, 12, 15) gāmaṃgaṇaṇiaḍiakaṇhavakkha vaḍa tujjha dūram aṇulaggo / tattillapaḍikkhaabhoio vi gāmo ṇa uvviggo // 557 āryā (12, 18, 12, 15) suppaṃ ḍaḍḍhaṃ caṇaā ṇa bhajjiā so juā aïkkaṃto / attā vi ghare kuviā bhūāṇa va vāio vaṃso // 558 āryā (12, 18, 12, 15) pisuṇeṃti kāmiṇīṇaṃ jalalukkapiāvaūhaṇasuhelliṃ / kaṃḍaïakavolupphullaṇiccalacchīi vaaṇāi // 559 āryā (12, 18, 12, 15) ahiṇavapāusarasiesu sŏhaï sāmāiesu diahesu / rahasapasāriagīvāṇa ṇacciaṃ moravuṃdāṇaṃ // 560 āryā (12, 18, 12, 15) mahisakkhaṃdhavilaggaṃ gholaï siṃgāhaaṃ simisimaṃtaṃ / āhaavīṇājhaṃkārasaddamuhalaṃ masaavuṃdaṃ // 561 āryā (12, 18, 12, 15) rehaṃti kumuadalaṇiccalaṭṭhiā mattamahuaraṇihāā / sasiaraṇīsesapaṇāsiassa gaṃṭhi vva timirassa // 562 āryā (12, 18, 12, 15) uaha tarukoḍarāo ṇikkaṃtaṃ pūsuāṇa riṃcholiṃ / sarae jario vva dumo pittaṃ va salohiaṃ vamaï // 563 āryā (12, 18, 12, 15) dhārādhuvvaṃtamuhā laṃviavakkhā ṇiuṃciaggīvā / vaïveḍhaṇesu kāā sūlāhiṇṇa vva dīsaṃti // 564 āryā (12, 18, 12, 15) ṇa vi taha anālavaṃtī hiaaṃ dūmei māṇiṇī ahiaṃ / jaha dūraviaṃbhiagaruarosamajjhatthabhaṇiehiṃ // 565 āryā (12, 18, 12, 15) gaṃdhaṃ agghāaṃtaa pikkakalaṃvāṇa vāhabhariaccha / āsasu pahiajuāṇaa ghariṇimuhaṃ mā ṇa pecchihisi // 566 āryā (12, 18, 12, 15) gajja mahaṃ cia uvariṃ savvatthāmeṇa lohahiaassa / jalahara laṃvālaïaṃ mā re mārehisi varāiṃ // 567 āryā (12, 18, 12, 15) paṃkamaïleṇa chīrekkapāiṇā diṇṇajāṇuvaḍaṇeṇa / ānaṃdijjaï halio putteṇa va sālichetteṇa // 568 āryā (12, 18, 12, 15) kaha me pariṇaïāle khalasaṃgo hohii tti ciṃtaṃto / oṇaamuho sasūo ruaï va sālī tusāreṇa // 569 āryā (12, 18, 12, 15) saṃjhārāotthaïo dīsaï gaaṇammi paḍivaācaṃdo / rattaduūlaṃtario thaṇaṇahaleho vva ṇavavahūe // 570 upajāti paṅkti: ajñātam [10: snyg], ajñātam [10: Btjl], ajñātam [10: sBsg], ajñātam [10: mBtl] aï diara kiṃ ṇa pecchasi āāsaṃ kiṃ muhā paloesi / jāāi vāhumūlammi addhaaṃdāṇa parivāḍiṃ // 571 āryā (12, 18, 12, 15) vāāi kiṃ bhaṇijjaü kettiamettaṃ va likkhae lehe / tuha virahe jaṃ dukkhaṃ tassa tumaṃ cea gahiattho // 572 āryā (12, 18, 12, 15) maaṇaggiṇo vva dhūmaṃ mohaṇapicchiṃ va loadiṭṭhīe / jovvaṇadhaaṃ va muddhā vahaï suaṃdhaṃ ciurabhāraṃ // 573 āryā (12, 18, 12, 15) rūaṃ siṭṭhaṃ cia se asesapurise ṇiattiaccheṇa / vāholleṇa imīe ajaṃpamāṇeṇa vi muheṇa // 574 āryā (12, 18, 12, 15) ruṃdāraviṃdamaṃdiramaaraṃdāṇaṃdiāliriṃcholī / jhaṇajhaṇaï kasaṇamaṇimehala vva mahumāsalacchīe // 575 āryā (12, 18, 12, 15) kassa karo vahupuṇṇapphalekkataruṇo tuhaṃ visammihaï / thaṇapariṇāhe mammahaṇihāṇakalase vva pāroho // 576 āryā (12, 18, 12, 15) corā sabhaasataṇhaṃ puṇo puṇo pesaaṃti diṭṭhīo / ahirakkhiaṇihikalase vva poḍhavaïāthanucchaṃge // 577 āryā (12, 18, 12, 15) uvvahaï ṇavataṇaṃkuraromaṃcapasāhiāi aṃgāiṃ / pāusalacchīa paoharehi paripellio viṃjho // 578 āryā (12, 18, 12, 15) āma vahalā vaṇālī muhalā jalaraṃkuṇo jalaṃ sisiraṃ / aṇṇaṇaīṇa vi revāi taha vi aṇṇe guṇā ke vi // 579 āryā (12, 18, 12, 15) eha imīa ṇiacchaha pariṇaamālūrasacchahe thaṇae / tuṃge sappurisamaṇorahe vva hiae amāaṃte // 580 āryā (12, 18, 12, 15) hatthāhatthiṃ aham ahamiāi vāsāgamammi mehehiṃ / avvo kiṃ pi rahassaṃ chaṇṇaṃ pi ṇahaṃgaṇaṃ galaï // 581 āryā (12, 18, 12, 15) kettiamettaṃ hohii sohaggaṃ piaamassa bhamirassa / mahilāmaaṇachuhāulakaḍakkhavikkhevagheppaṃtaṃ // 582 āryā (12, 18, 12, 15) ṇiadhaṇiaṃ uvaūhasu kukkuḍasaddeṇa jhatti paḍivuddho / paravasahivāsasaṃkira ṇiae vi gharammi mā bhāsu // 583 āryā (12, 18, 12, 15) kharapavaṇaraagalatthiagiriūḍāvaḍaṇabhiṇṇadehassa / dhukkādhukkaï jīaṃ va vijjuā kālamehassa // 584 āryā (12, 18, 12, 15) mehamahisassa ṇajjaï uare suracāvakoḍibhiṇṇassa / kaṃdaṃtassa saviaṇaṃ aṃtaṃ va palaṃvae vijjū // 585 āryā (12, 18, 12, 15) ṇavapallavaṃ visaṇṇā pahiā pecchaṃti cūarukkhassa / kāmassa lohiuppaṃgarāiaṃ hatthabhallaṃ va // 586 āryā (12, 18, 12, 15) mahilāṇaṃ cia doso jeṇa pavāsammi gavviā purisā / do tiṇṇi jāva ṇa maraṃti tā ṇa virahā samappaṃti // 587 āryā (12, 18, 12, 15) vālaa de vacca lahuṃ maraï varāī alaṃ vilaṃveṇa / sā tujjha daṃsaṇeṇa vi jīvejja ṇa ettha saṃdeho // 588 āryā (12, 18, 12, 15) taṃmirapasariahuavahajālolipalīvie vaṇābhoe / kiṃsuavaṇaṃ ti kaliūṇa muddhahariṇo ṇa ṇikkamaï // 589 āryā (12, 18, 12, 15) ṇihuaṇasippaṃ taha sāriāi ullāviaṃ mha gurupurao / jaha taṃ velaṃ māe ṇa āṇimo kattha vaccāmo // 590 āryā (12, 18, 12, 15) paccaggupphulladalullasaṃtamaaraṃdapāṇalehalao / taṃ ṇa tthi kuṃdakaliāi jaṃ ṇa bhamaro mahaï kāuṃ // 591 āryā (12, 18, 12, 15) so ko vi guṇāisao ṇa āṇimo māmi kuṃdalaïāe / acchīhiṃ cia pāuṃ ahilassaï jeṇa bhamarehiṃ // 592 āryā (12, 18, 12, 15) ekka ccia rūaguṇaṃ gāmaṇidhūā samuvvahaï / aṇimisaṇaaṇo saalo jīe devīkao gāmo // 593 upagīti (12, 15, 12, 15) maṇṇe āsāo ccia ṇa pāvio piaamāhararasassa / tiasehi jeṇa raaṇāarāhi amaaṃ samuddhariaṃ // 594 āryā (12, 18, 12, 15) āaṇṇāaḍḍhiaṇisiabhallamammāhaāi hariṇīe / addaṃsaṇo pio hohii tti valiuṃ ciraṃ dittho // 595 āryā (12, 18, 12, 15) visamaṭṭhiapikkekkaṃvadaṃsaṇe tujjha sattughariṇīa / ko ko ṇa patthio pahiāṇaṃ ḍiṃbhe ruaṃtammi // 596 āryā (12, 18, 12, 15) mālārī laliulluliavāhumūlehi taruṇahiaāiṃ / ullūraï sajjullūriāi kusumāi dāveṃtī // 597 āryā (12, 18, 12, 15) majjho pio kuaṃḍo pallijuāṇā savattīo / jaha jaha vaḍḍhaṃti thaṇā taha taha jhijjaṃti paṃca vāhīe // 598 udgīti (12, 15, 12, 18) mālārīe vellahalavāhumūlāvaloaṇasaaṇho / aliaṃ pi bhamaï kusumagghapucchiro paṃsulajuāṇo // 599 āryā (12, 18, 12, 15) rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / sattasaammi samattaṃ saṭṭhaṃ gāhāsaaṃ eaṃ // 600 āryā (12, 18, 12, 15) akaaṇṇua ghaṇavaṇṇaṃ ghaṇavaṇṇaṃtariataraṇiaraṇiaraṃ / jaï re re vāṇīraṃ revāṇīraṃ pi ṇo bharasi // 601 āryā (12, 18, 12, 15) maṃdaṃ pi ṇa āṇaï haliaṇaṃdaṇo iha hi ḍaḍḍhagāmammi / gahavaïsuā vivajjaï avejjae kassa sāhāmo // 602 āryā (12, 18, 12, 15) ekkakkamaparirakkhaṇapahārasamuhe kuraṃgamihuṇammi / vāheṇa maṇṇuvialaṃtavāhadhoaṃ dhaṇuṃ mukkaṃ // 603 āryā (12, 18, 12, 15) tā suhaa vilaṃva khaṇaṃ bhaṇāmi kīa vi kaeṇa alam ahavā / aviāriakajjāraṃbhaāriṇī maraü ṇa bhaṇissaṃ // 604 āryā (12, 18, 12, 15) bhoiṇidiṇṇapaheṇaacakkhiadussikkhio haliaütto / ettāhe aṇṇapaheṇaāṇa chīvollaaṃ dei // 605 āryā (12, 18, 12, 15) paccūsamaūhāvaliparimalaṇasamūsasaṃtavattāṇaṃ / kamalāṇa raaṇivirame jialoasirī mahaṃmahaï // 606 āryā (12, 18, 12, 15) vāuvvelliasāhuli thaesu phuḍadaṃtamaṃḍalaṃ jahaṇaṃ / caḍuāraaṃ païṃ mā hu putti jaṇahāsiaṃ kuṇasu // 607 āryā (12, 18, 12, 15) vīsatthahasiaparisakkiāṇa paḍhamaṃ jalaṃjalī diṇṇo / pacchā vahūa gahio kuḍaṃvabhāro ṇimajjaṃto // 608 āryā (12, 18, 12, 15) gammihisi tassa pāsaṃ suṃdari mā tuara vaḍḍhaü miaṃko / duddhe duddhaṃ miva caṃdiāi ko pecchaï muhaṃ de // 609 āryā (12, 18, 12, 15) jaï jūraï jūraü ṇāma māmi paraloavasaṇio loo / taha vi valā gāmaṇiṇaṃdaṇassa vaaṇe valaï diṭṭhī // 610 āryā (12, 18, 12, 15) gehaṃ va vittarahiaṃ ṇijjharakuharaṃ va salilasuṇṇaïaṃ / gohaṇarahiaṃ goṭṭhaṃ va tīa vaaṇaṃ tuha vioe // 611 āryā (12, 18, 12, 15) tuha daṃsaṇeṇa jaṇio imīa lajjāulāi aṇurāo / duggaamaṇoraho via hiaa ccia jāi pariṇāmaṃ // 612 āryā (12, 18, 12, 15) jaṃ taṇuāaï sā tuha kaeṇa kiṃ jeṇa pucchasi hasaṃto / aha gimhe maha paaī evvaṃ bhaṇiūṇa oruṇṇā // 613 āryā (12, 18, 12, 15) vaṇṇakkamarahiassa vi esa guṇo ṇavari cittakammassa / ṇimisaṃ pi jaṃ ṇa muṃcaï pio jaṇo gāḍham uvaūḍho // 614 āryā (12, 18, 12, 15) avihattasaṃdhivaṃdhaṃ paḍhamarasubbheapāṇalohillo / uvvelliuṃ ṇa āṇaï khaṃḍaï kaliāmuhaṃ bhamaro // 615 āryā (12, 18, 12, 15) daravevirorujualāsu maüliacchīsu luliacihurāsu / purisāirīsu kāmo piāsu sajjāuho hoi // 616 āryā (12, 18, 12, 15) jaṃ jaṃ te ṇa suhāaï taṃ taṃ ṇa karemi jaṃ mam' āattaṃ / ahaaṃ cia jaṃ ṇa suhāmi suhaa taṃ kiṃ mam' āattaṃ // 617 āryā (12, 18, 12, 15) vāvāravisaṃvāaṃ saalāvaavāṇa kuṇaï haalajjā / savaṇāṇa uṇo gurusaṃṇihe vi ṇa ṇiruṃjhaï ṇioaṃ // 618 āryā (12, 18, 12, 15) kiṃ bhaṇaha maṃ sahīo mā mara dīsihaï so jiaṃtīe / kajjālāo eso siṇehamaggo uṇa ṇa hoi // 619 āryā (12, 18, 12, 15) ekkallamao diṭṭhīa maïa taha pulaïo saaṇhāe / piajāassa jaha dhaṇuṃ paḍiaṃ vāhassa hatthāo // 620 āryā (12, 18, 12, 15) ṇaliṇīsu bhamasi parimalasi sattalaṃ mālaïṃ pi ṇo muasi / taralattaṇaṃ tuha aho mahuara jaï pāḍalā haraï // 621 āryā (12, 18, 12, 15) doaṃgulaakavālaapiṇaddhasavisesaṇīlakaṃcuiā / dāvei thaṇatthalavaṇṇiaṃ va taruṇī juajaṇāṇaṃ // 622 āryā (12, 18, 12, 15) rakkhei puttaaṃ matthaeṇa occhoaaṃ paḍicchaṃtī / aṃsūhi pahiaghariṇī ollijjaṃtaṃ ṇa lakkhei // 623 āryā (12, 18, 12, 15) sarae sarammi pahiā jalāi kaṃdoṭṭasurahigaṃdhāi / dhavalacchāi saaṇhā piaṃti daïāṇa va muhāiṃ // 624 āryā (12, 18, 12, 15) abbhaṃtarasarasāo uvariṃ pavvāavaddhapaṃkāo / caṃkammaṃtammi jaṇe samūsasaṃti vva racchāo // 625 āryā (12, 18, 12, 15) muhapuṃḍarīachāāi saṃṭhie uaha rāahaṃse vva / chaṇapiṭṭhakuṭṭaṇucchaliadhūlidhavale thaṇe vahaï // 626 āryā (12, 18, 12, 15) taha teṇa vi sā diṭṭhā tīa vi taha tassa pesiā diṭṭhī / jaha doṇha vi samaaṃ cia ṇivvuttaraāi jāāi // 627 āryā (12, 18, 12, 15) vāuliāparisosaṇaṇiuṃjapattalaṇasulahasaṃkeā / sohaggakaṇaakasavaṭṭa gimha mā kaha vi jhijjihisi // 628 āryā (12, 18, 12, 15) dussikkhiaraaṇapasikkhaehi ghiṭṭho si patthare tāva / jā tilamettaṃ vaṭṭasi maragaa kā tujjha mullakahā // 629 āryā (12, 18, 12, 15) jaha ciṃtei pariaṇo āsaṃkaï jaha a tassa paḍivakkho / vāleṇa vi gāmaṇiṇaṃdaṇeṇa taha rakkhiā pallī // 630 āryā (12, 18, 12, 15) aṇṇesu pahia pucchasu vāhaaputtesu pusiacammāiṃ / amhaṃ vāhajuāṇo hariṇesu dhaṇuṃ ṇa ṇāmei // 631 āryā (12, 18, 12, 15) gaavahuvehavvaaro putto me ekkakaṃḍaviṇivāī / taha soṇhāi pulaïo jaha kaṃḍavaraṃḍaaṃ vahaï // 632 āryā (12, 18, 12, 15) viṃjhāruhaṇālāvaṃ pallī mā kuṇaü gāmaṇī sasaï / paccujjivio jaï kaha vi suṇaï tā jīviaṃ muaï // 633 āryā (12, 18, 12, 15) appāhei maraṃto puttaṃ pallīvaī paatteṇa / maha ṇāmeṇa jaha tumaṃ ṇa lajjase taha karejjāsu // 634 āryā (12, 18, 12, 15) aṇumaraṇapatthiāe paccāgaajīvie piaamammi / vehavvamaṃḍaṇaṃ kulavahūa sohaggaaṃ jāaṃ // 635 āryā (12, 18, 12, 15) mahumacchiāi daṭṭhaṃ daṭṭhūṇa muhaṃ piassa sūṇoṭṭhaṃ / īsāluī puliṃdī rukkhacchāaṃ gaā aṇṇaṃ // 636 āryā (12, 18, 12, 15) dhaṇṇā vasaṃti ṇīsaṃkamohaṇe vahalapattalavaïmmi / vāaṃdolaṇaoṇaviaveṇugahaṇe giriggāme // 637 āryā (12, 18, 12, 15) pupphullaghaṇakalaṃvā ṇiddhoasilāalā muiamorā / pasaraṃtojjharamuhalā ucchāhaṃte giriggāmā // 638 āryā (12, 18, 12, 15) taha parimaliā goveṇa teṇa hatthaṃ pi jā ṇa ollei / sa ccia khaḍaṇā eṇhiṃ pecchaha kuḍadohiṇī jāā // 639 āryā (12, 18, 12, 15) dhavalo jiaï tuha kae dhavalassa kae jiaṃti giṭṭhīo / jia taṃve amha vi jīvieṇa goṭṭhaṃ tumāattaṃ // 640 āryā (12, 18, 12, 15) agghāi chivaï cuṃvaï ṭhavei hiaammi jaṇiaromaṃco / jāākavolasarisaṃ pecchaha pahio mahuapupphaṃ // 641 āryā (12, 18, 12, 15) ua ollijjaï mohaṃ bhuaṃgakittīa kaḍaalaggāi / ojjharadhārāsaddhālueṇa sīsaṃ vaṇagaeṇa // 642 āryā (12, 18, 12, 15) kamalaṃ muaṃta mahuara pikkakaïtthāṇa gaṃdhaloheṇa / ālekkhalaḍḍuaṃ pāmaro vva chiviūṇa jāṇihisi // 643 āryā (12, 18, 12, 15) gijjaṃte maṃgalagāiāhi varagottadiṇṇaaṇṇāe / souṃ va ṇiggao uaha hoṃtavahuāi romaṃco // 644 āryā (12, 18, 12, 15) maṇṇe āaṇṇaṃtā āsaṇṇavivāhamaṃgaluggīaṃ / tehi juāṇehi samaṃ hasaṃti maṃ veasakuḍuṃgā // 645 āryā (12, 18, 12, 15) uagaacaütthimaṃgalahoṃtavioasavisesalaggehi / tīa varassa a seaṃsuehi ruṇṇaṃ va hatthehiṃ // 646 āryā (12, 18, 12, 15) ṇa a diṭṭhiṃ ṇei muhaṃ ṇa a chiviuṃ dei ṇā lavaï kiṃ pi / taha vi hu kiṃ pi rahassaṃ ṇavavahusaṃgo pio hoi // 647 āryā (12, 18, 12, 15) aliapasuttavalaṃtammi ṇavavare ṇavavahūa vevaṃto / saṃvelliorusaṃjamiavatthagaṃṭhiṃ gao hattho // 648 āryā (12, 18, 12, 15) pucchijjaṃtī ṇa bhaṇaï gahiā papphuraï cuṃviā ruaï / tuṇhikkā ṇavavahuā kaāvarāheṇa uvaūḍhā // 649 āryā (12, 18, 12, 15) tatto ccia hoṃti kahā viasaṃti tahiṃ tahiṃ samappaṃti / kiṃ maṇṇe māucchā ekkajuāṇo imo gāmo // 650 āryā (12, 18, 12, 15) jāi vaaṇāi amhe vi jaṃpimo tāi jaṃpaï jaṇo vi / tāiṃ cia teṇa pajaṃpiāi hiaaṃ suhāveṃti // 651 āryā (12, 18, 12, 15) savvāareṇa maggaha piaṃ jaṇaṃ jaï suheṇa vo kajjaṃ / jaṃ jassa hiaadaïaṃ taṃ ṇa suhaṃ jaṃ tahiṃ ṇa tthi // 652 āryā (12, 18, 12, 15) dīsaṃto diṭṭhisuho ciṃtijjaṃta maṇavallaho attā / ullāvaṃta suisuho pio jaṇo ṇicca ramaṇijjo // 653 āryā (12, 18, 12, 15) ṭhāṇabbhaṭṭhā parigaliapīṇaā uṇṇaīa paricattā / amhe uṇa ṭheripaohara vva uare ccia ṇisanṇā // 654 āryā (12, 18, 12, 15) paccūsāgaa raṃjiadeha piāloa loaṇāṇaṃda / aṇṇattakhaviasavvari ṇahabhūsaṇa diṇavaï ṇamo de // 655 āryā (12, 18, 12, 15) vivarīasuraalehaḍa pucchasi maha kīsa gabbhasaṃbhūiṃ / oatte kuṃbhamuhe jalalavakaṇiā vi kiṃ ṭhāi // 656 āryā (12, 18, 12, 15) accāsaṇṇavivāhe samaṃ jasoāi taruṇagovīhiṃ / vaḍḍhaṃte mahumahaṇe saṃvaṃdhā ṇiṇhuvijjaṃti // 657 āryā (12, 18, 12, 15) jaṃ jaṃ ālihaï maṇo āsāvattīhi hiaaphalaammi / taṃ taṃ vālo vva vihī ṇihuaṃ hasiūṇa pamhusaï // 658 āryā (12, 18, 12, 15) aṇuhutto karaphaṃso saalaalāpuṇṇa puṇṇadiahammi / vīāsaṃgakisaṃgaa eṇhiṃ tuha vaṃdimo calaṇe // 659 āryā (12, 18, 12, 15) dūraṃtarie vi pie kaha vi ṇiattāi majjha ṇaaṇāi / hiaaṃ uṇa teṇa samaṃ ajja vi aṇivāriaṃ bhamaï // 660 āryā (12, 18, 12, 15) tassa kahākaṃtaïe saddāaṇṇaṇasamosariakove / samuhāloaṇakaṃpiri uvaūḍhā kiṃ pavajjihisi // 661 āryā (12, 18, 12, 15) bharaṇamiaṇīlasāhaggakhaliacalaṇaddhavihuavakkhaüḍā / tarusiharesu vihaṃgā kaha kaha vi lahaṃti saṃṭhāṇaṃ // 662 āryā (12, 18, 12, 15) aharamahupāṇaghorilliāi jaṃ ca ramio si savisesaṃ / asaï alajjiri vahusikkhiri tti mā ṇāha maṇṇihisi // 663 āryā (12, 18, 12, 15) khāṇeṇa a pāṇeṇa a taha gahio maṃḍalo aḍaaṇāi / jaha jāraṃ ahiṇaṃdaï bhukkaï gharasāmie eṃte // 664 āryā (12, 18, 12, 15) kaṃḍaṃteṇa akaṃḍaṃ pallīmajjhammi viaḍakoaṃdaṃ / païmaraṇāhi vi ahiaṃ vāheṇa ruāviā attā // 665 āryā (12, 18, 12, 15) amhe ujjuasīlā pio vi piasahi viāraparioso / ṇa hu aṇṇā kā vi gaī vāhohā kaha pusijjaṃtu // 666 āryā (12, 18, 12, 15) dhavalo si jaï vi suṃdari taha vi tue majjha raṃjiaṃ hiaaṃ / rāabharie vi hiae suhaa ṇihitto ṇa ratto si // 667 āryā (12, 18, 12, 15) caṃcupuḍāhaavialiasahaāraraseṇa sittadehassa / kīrassa maggalaggaṃ gaṃdhaṃdhaṃ bhamaï bhamaraülaṃ // 668 āryā (12, 18, 12, 15) ettha ṇimajjaï ettā ettha ahaṃ ettha pariaṇo saalo / paṃthia rattīaṃdhaa mā maha saaṇe ṇimajjihisi // 669 āryā (12, 18, 12, 15) pariosasuṃdarāiṃ suraesu lahaṃti jāi sokkhāi / tāiṃ cia uṇa virahe khāuggiṇṇāi kīraṃti // 670 āryā (12, 18, 12, 15) maggaṃ cia alahaṃto hāro pīṇuṇṇaāṇa thaṇaāṇa / uvviggo bhamaï ure jamuṇāṇaïpheṇapuṃjo vva // 671 āryā (12, 18, 12, 15) ekkeṇa vi vaḍavīaṃkureṇa saalavaṇarāimajjhammi / taha teṇa kao appā jaha sesadumā tale tassa // 672 āryā (12, 18, 12, 15) je je guṇiṇo je je a cāiṇo je viaḍḍhaviṇṇāṇā / dāridda re viakkhaṇa tāṇa tumaṃ sāṇurāo si // 673 āryā (12, 18, 12, 15) jaï kottio si suṃdara saalatihīcaṃdadaṃsaṇasuhāṇaṃ / tā masiṇaṃ moijjaṃtakaṃcuaṃ pekkhasu muhaṃ se // 674 āryā (12, 18, 12, 15) samavisamaṇivvisesā samaṃtao maṃdamaṃdasaṃcārā / aïrā hohiṃti pahā maṇorahāṇaṃ pi dullaṃghā // 675 āryā (12, 18, 12, 15) aïdīharāi vahue sīse dīsaṃti vaṃsavattāi / bhaṇie bhaṇāmi attā tumhāṇa vi paṃḍarā puṭṭhī // 676 āryā (12, 18, 12, 15) atthakkarūsaṇaṃ khaṇapasijjaṇaṃ aliavaaṇaṇivvaṃdho / ummaccharasaṃtāvo puttaa paavī siṇehassa // 677 āryā (12, 18, 12, 15) pijjaï kaṇṇaṃjalihiṃ jaṇaravamiliaṃ pi tujjha saṃlāvaṃ / duddhaṃ jalasammiliaṃ sā vālā rāahaṃsi vva // 678 āryā (12, 18, 12, 15) aï ujjue ṇa lajjasi pucchijjaṃtī piassa cariāiṃ / savvaṃgasurahiṇo maruvaassa kiṃ kusumariddhīhi // 679 āryā (12, 18, 12, 15) muddhe apattiaṃtī pavālaaṃkuraaṇiddhalohiae / ṇiddhoadhāurāe kīsa sahatthe puṇo dhuasi // 680 āryā (12, 18, 12, 15) ua siṃdhavapavvaasacchahāi dhuatūlapuṃjasarisāiṃ / sohaṃti suaṇu mukkoaāi sarae siabbhāiṃ // 681 āryā (12, 18, 12, 15) āucchaṃti sirehi vivaliehi ua khaḍiehi ṇijjaṃtā / ṇippacchimavaliapaloiehi mahisā kuḍaṃgāi // 682 āryā (12, 18, 12, 15) pusasu muhaṃ tā puttia vāhoaraṇaṃ visesaramaṇijjaṃ / mā eaṃ cia muhamaṃḍaṇaṃ ti so kāhii puṇo vi // 683 āryā (12, 18, 12, 15) majjhe paaṇuapaṃkaṃ avahovāsesu sāṇacikkhillaṃ / gāmassa sīsasīmaṃtaaṃ va racchāmuhaṃ jāaṃ // 684 āryā (12, 18, 12, 15) avaraṇhāgaajāmāuassa viuṇei mohaṇukkaṃṭhaṃ / vahuāi gharapaloharamajjaṇapisuṇo valaasaddo // 685 āryā (12, 18, 12, 15) jujjhacaveḍāmoḍiajajjarakaṇṇassa juṇṇamallassa / kacchāvaṃdho ccia bhīrumallahiaaṃ samukkhaṇaï // 686 āryā (12, 18, 12, 15) āṇaṃdaṃtena tumaṃ païṇo pahaeṇa paḍahasaddeṇa / malli ṇa lajjasi ṇaccasi dohagge pāaḍijjaṃte // 687 āryā (12, 18, 12, 15) mā vaccaha vīsaṃbhaṃ imāṇa vahucāḍuammaṇiuṇāṇaṃ / ṇivvattiakajjaparammuhāṇa suṇaāṇa va khalāṇaṃ // 688 āryā (12, 18, 12, 15) aṇṇaggāmapaütthā kaḍḍhaṃtī maṃḍalāṇa riṃcholiṃ / akkhaṃḍiasohaggā varisasaaṃ jiaü me suṇiā // 689 āryā (12, 18, 12, 15) saccaṃ sāhasu deara taha taha caḍuāraeṇa suṇaeṇa / ṇivvattiakajjaparammuhattaṇaṃ sikkhiaṃ katto // 690 āryā (12, 18, 12, 15) ṇippaṇṇasassariddhī sacchaṃdaṃ gāi pāmaro sarae / daliaṇavasālitaṃḍuladhavalamiaṃkāsu rāīsu // 691 āryā (12, 18, 12, 15) alihijjaï paṃkaale halālicalaṇeṇa kalamagovīe / keārasoaruṃbhaṇataṃsaṭṭhiakomalo calaṇo // 692 āryā (12, 18, 12, 15) diahe diahe sūsaï saṃkeaabhaṃgavaḍḍhiāsaṃkā / āvaṃḍuroṇaamuhī kalameṇa samaṃ kalamagovī // 693 āryā (12, 18, 12, 15) ṇavakammieṇa ua pāmareṇa daṭṭhūṇa pāuhārīo / mottavve jottaapaggahammi avahāsiṇī mukkā // 694 āryā (12, 18, 12, 15) daṭṭhūṇa hariadīhaṃ gose saṃḍhāṇa jūrae halio / asaīrahassamaggaṃ tusāradhavale tilacchette // 695 āryā (12, 18, 12, 15) saṃkellio vva ṇijjaï khaṃḍaṃ khaṃḍaṃ kao vva pīo vva / vāsāgamammi maggo gharahuttamuheṇa pahieṇa // 696 āryā (12, 18, 12, 15) saṃjhāgahiajalaṃjalipaḍimāsaṃkaṃtagorimuhakamalaṃ / aliaṃ cia phurioṭṭhaṃ vialiamaṃtaṃ haraṃ ṇamaha // 697 āryā (12, 18, 12, 15) ia sirihālaviraïe pāuakavvammi sattasae / sattamasaaṃ samattaṃ gāhāṇa sahāvaramaṇijjaṃ // 698 upagīti (12, 15, 12, 15) eṇhiṃ vārei jaṇo taïā mūillao kahiṃ va gao / jāhe visaṃ va jāaṃ savvaṃgapaholiraṃ pemmaṃ // 699 āryā (12, 18, 12, 15) kaha taṃ pi tui ṇa ṇāaṃ jaha sā āsaṃdiāṇa vahuāṇaṃ / kāūṇa uccavaciaṃ tuha daṃsaṇalehaḍā paḍiā // 700 āryā (12, 18, 12, 15) corāṇa kāmuāṇa a pāmarapahiāṇa kukkuro vaḍaï / re ramaha vahaha vāhayaha ettha taṇuāae raaṇī // 701 āryā (12, 18, 12, 15) aṇṇoṇṇakalakkhaṃtarapesiamelīṇadiṭṭhipasarāiṃ / do ccia maṇṇe kaabhaṃḍaṇāi samaaṃ pahasiāiṃ // 702 āryā (12, 18, 12, 15) suhaa iaṃ majjha sahī tujjha vioeṇa dhāriuṃ pāṇe / savvaha cia ṇa samattha tti vujjhiuṃ virama gamaṇāo // 703 āryā (12, 18, 12, 15) dhaṇṇā vahiraṃdharaā te ccia jīaṃti māṇuse loe / ṇa suṇaṃti pisuṇavaaṇaṃ khalāṇa addhiṃ ṇa pekkhaṃti // 704 āryā (12, 18, 12, 15) gāmāruha mhi gāme vasāmi ṇaaraṭṭhiiṃ ṇa āṇāmi / ṇāariāṇaṃ païṇo haremi jā homi sā homi // 705 āryā (12, 18, 12, 15) osara rottuṃ cia ṇimmiāi mā pusasu me haacchīiṃ / daṃsaṇamettummaïehi jehi sīlaṃ tuha ṇa ṇāaṃ // 706 āryā (12, 18, 12, 15) raṇaraṇaasuṇṇahiao ciṃtaṃto virahaduvvalaṃ jāaṃ / amuṇiaṇiavasahī so volīṇo gāmamajjheṇa // 707 āryā (12, 18, 12, 15) ettha caütthaṃ viramaï gāhāṇa saaṃ sahāvaramaṇijjaṃ / soūṇa jaṃ ṇa laggaï hiae mahurattaṇeṇa amiaṃ pi // 708 gīti (12, 18, 12, 18) eso kaïṇāmaṃkiagāhāpaḍivaddhavaḍḍhiāmoo / sattasaao samatto sālāhaṇaviraïo koso // 709 āryā (12, 18, 12, 15) suaṇo ṇi dīsaï ccia khalabahula ḍaḍḍhajīaloammi / jaha kāasaṃkulā taha ṇa haṃsaparivāriā puhavī // 710 āryā (12, 18, 12, 15) jaṃ mucchiāi ṇa suo kalaṃvagaṃdheṇa taṃ guṇe paḍiaṃ / iarā gajjiasaddo jīeṇa viṇā ṇa volaṃto // 711 āryā (12, 18, 12, 15) pīṇapaoharalaggaṃ disāṇa pavasaṃtajalaasamaaviiṇṇaṃ / sohaggapaḍhamaïṇhaṃ paccāaï saraṇahapaham iṃdadhaṇuṃ // 712 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [12: jnny], ajñātam [12: BBtB], ajñātam [11: tnmgl], ajñātam [11: nnjlg] ettī mattammi thavā puttīmattammi laaṇā bhattī / agaīa avatthāe diahāiṃ bhittaraṃ taraï // 713 na kiṃcid adhyavasitam jaṃ asaraṇo vva ḍaḍḍho gāmo sāhīṇavahujuāṇo vi / saṃbhamavisaṃṭhulāṇaṃ taṃ duccariaṃ tuha thaṇāṇaṃ // 714 āryā (12, 18, 12, 15) so vi juā māṇahaṇo tumaṃ pi māṇassa asahaṇā putti / mattacchaleṇa gammaü surāi uvariṃ pusasu hatthaṃ // 715 āryā (12, 18, 12, 15) keaïgaṃdhahagavviāraaraṃjiāddaṇehiṃ / kaṃṭhaasavalitaṇutava chaḍḍiabhavalāṇaṃ // 716 ajñātasamavṛtta [4: Bg] (? 2 eva pādāḥ yuktāḥ) aha suaï diṇṇapaḍivakkhaveaṇā pasiḍhilehi aṃgehiṃ / ṇivvattiasuraarasāṇuvaṃdhasuhaṇibbharaṃ vahuā // 717 āryā (12, 18, 12, 15) jaï teṇa tujjha vaaṇaṃ ṇa kaaṃ maha kāraṇeṇa a haāse / sā kīsa khaṃḍiataḍaṃ ṇiāharaṃ dūi dummesi // 718 āryā (12, 18, 12, 15) nirmalagaganataḍāge tārāgaṇakusumabhitetimire / bhikaravobālaṃ carati mṛgāṃko marāla iva // 719 na kiṃcid adhyavasitam diṭṭhāi jaṃ ṇa diṭṭho saralasahāvāi jaṃ ca ṇā 'lavio / uvaāro jaṃ ṇa kao taṃ cia kaliaṃ chaïllehiṃ // 720 āryā (12, 18, 12, 15) aviralaṇiggaapulao paaḍiakaṃpo pamukkasikkāro / hemaṃte pahiajaṇo suraāsatto vva paḍihāi // 721 āryā (12, 18, 12, 15) vahuvihavilāsabharie surae labbhaṃti jāi sokkhāiṃ / virahammi tāi piasahi khāuggiṇṇāi kīraṃti // 722 āryā (12, 18, 12, 15) seullaṇiaṃvālaggasaṇhasicaassa maggam alahaṃto / sahi mohagholiro ajja tassa hasio mae hattho // 723 āryā (12, 18, 12, 15) dūīkajjāaṇṇaṇapaḍirohaṃ mā karehii imaṃ ti / utthaṃghei va turiaṃ tissā kaṇṇuppalaṃ pulao // 724 āryā (12, 18, 12, 15) mā vaccasu vīsaṃbhaṃ puttaa caḍuārao imo loo / sūīveho kaṇṇassa peccha kiṃ ṇijjaï pamāṇaṃ // 725 āryā (12, 18, 12, 15) amiamaaṃ cia hiaaṃ hatthā taṇhāharā saaṇhāṇaṃ / caṃdamuhi kattha ṇivasaï amittadahaṇo tuha paāvo // 726 āryā (12, 18, 12, 15) diṭṭhīa jāva pasaro tāva tumaṃ suhaa ṇivvuiṃ kuṇasi / volīṇadaṃsaṇo taha tavesi jaha houdiṭṭheṇa // 727 āryā (12, 18, 12, 15) gajjaṃti ghaṇā paṃthāṇo vahutaṇā a pasāriā sariā / ajja vi ujjuasīle païṇo maggaṃ paloesi // 729 āryā (12, 18, 12, 15) uṇho tti samatthijjaï ḍāheṇa saroruhāṇa hemaṃto / cariehi ṇajjaï jaṇo saṃgovaṃto vi appāṇaṃ // 730 āryā (12, 18, 12, 15) uvahāriāi samaaṃ piṃḍāre ua kahaṃ kuṇaṃtammi / ṇavavahuāi sarosaṃ savva ccia vacchaā mukkā // 731 āryā (12, 18, 12, 15) pajjāliūṇa aggiṃ muheṇa puttia kiṇo samosarasi / thaṇaalasapaḍiapaḍimā phuraṃti ṇa chivaṃti te jālā // 732 āryā (12, 18, 12, 15) aggiṃ abbhuttaṃtīa putti paḍimāgaā kavolammi / kaṇṇālaṃviapallavalacchiṃ saṃdhei te jālā // 733 āryā (12, 18, 12, 15) kaha de dhūmaṃdhāre abbhuttaṇaṃ aggiṇo samappihaï / muhakamalacuṃvaṇālehaḍammi pāsaṭṭhie diare // 734 āryā (12, 18, 12, 15) āaṃvacchaṃ paalaṃtavāham āvaddhathaṇaharukkaṃpaṃ / asamattaṃ cia ciṭṭhaü sihiṇo abbhuttaṇam iṇaṃ te // 735 āryā (12, 18, 12, 15) chaṇapāhuṇie 'tti kiṇo ajja vi ṇaṃ bhaṇaha aṃgasaṃtāvaṃ / jāā amha gharillaaguṇeṇa gharasāmiṇi ccea // 736 āryā (12, 18, 12, 15) vaṇṇakkamaṃ ṇa āṇasi ṭhāṇavisuddhī vi de ṇa ṇivvaḍiā / cittaara taha vi maggasi bhoiṇikuḍḍammi ālihiuṃ // 737 āryā (12, 18, 12, 15) vialiakalākalāvo caṃdo mittassa maṃḍalaṃ visaï / ṇissaraï tādiso ccia gaavihavaṃ ko samuddharaï // 738 āryā (12, 18, 12, 15) ṇā 'haṃ dūī suṃdara tīe pio si ṇa amha vāvāro / sā maraï tujjha virahe eaṃ dhammakkharaṃ bhaṇimo // 739 āryā (12, 18, 12, 15) jo hoi rasāisao suviṇaṭṭhāṇaṃ vi puṃḍaïcchūṇaṃ / katto so hoi raso mohāsāṇaṃ aṇicchūṇaṃ // 740 āryā (12, 18, 12, 15) jaï vi hu dilliṃdiliā taha vi hu mā putti ṇaggiā bhamasu / cheā ṇaarajuāṇo māaṃ dhūāi lakkhaṃti // 741 āryā (12, 18, 12, 15) gaagaṃḍaagavaasarabhaserihasaddūlarikkhajāīṇaṃ / thaṇaā vāhavahūe abhaaṃ dāuṃ va ṇikkaṃtā // 742 āryā (12, 18, 12, 15) bhiuḍīa puloissaṃ ṇibbhacchissaṃ paraṃmuhī hossaṃ / jaṃ bhaṇaha taṃ karissaṃ sahīu jaï taṃ ṇa pecchissaṃ // 743 āryā (12, 18, 12, 15) jaṃ keaveṇa pemmaṃ jaṃ ca valā jaṃ ca atthaloheṇa / jaṃ uvarohaṇimittaṃ ṇamoṇamo tassa pemmassa // 744 āryā (12, 18, 12, 15) kassa ṇa saddhā garuattaṇammi païṇo pasāamāṇassa / jaï māṇabhaṃjaṇīo ṇa hoṃti hemaṃtarāīo // 745 āryā (12, 18, 12, 15) avvo tahiṃtahiṃ cia gaaṇe bhamiūṇa vīsamaṃteṇa / vohittavāaseṇa vva hāsiā ḍaḍḍhapemmeṇa // 746 āryā (12, 18, 12, 15) de ā dumasu tumaṃ ciya mā parihara putti paḍhamadumiyaṃ ti / kiṃ kuḍḍaṃ ṇiamuhaaṃdakaṃtidumiaṃ ṇa lakkhesi // 747 āryā (12, 18, 12, 15) vijjaṃti taṇuṃ uvaṇeṃti veaṇaṃ ṇeyatāṇa khayamagge / abbo aïṭṭhapuvvo aṇaṃgabāṇāṇa māhappo // 748 āryā (12, 18, 12, 15) āmoḍaūṇa balāu hatthaṃ majjhaṃ gao si bho pahia / hiaāu jaï a ṇīhasi sāmatthaṃ tujjha jāṇissaṃ // 749 āryā (12, 18, 12, 15) saddhā me tujjha piyattaṇassa ahayaṃ tu taṃ ṇa yāṇāmi / de pasiya tumaṃ ciya sikkhavesu jaha te piyā homi // 750 āryā (12, 18, 12, 15) pemmummaïyāi mae uvaūḍho haliyaüttabuddhīe / phaṃsemi jāva pharuso taṇapuriso gāmasīmāe // 751 āryā (12, 18, 12, 15) be maggā dharaṇiyale māṇiṇi māṇoṇṇayāṇa purisāṇa / ahavā pāvaṃti siriṃ ahava bhamaṃtā samappaṃti // 752 āryā (12, 18, 12, 15) katto kamalāṇa raī katto kumuyāṇa sīalo caṃdo / taha sajjaṇāṇa ṇeho ṇa calaï dūraṭṭhiāṇaṃ pi // 753 āryā (12, 18, 12, 15) hā hā kiṃ teṇa kayaṃ mālaïvirahammi putti bhasaleṇaṃ / kaṃkellikusumamajjhe jalaṇo tti samappio appā // 754 āryā (12, 18, 12, 15) ḍhaṃkharaseso vi hu mahuareṇa mukko ṇa mālaīviḍavo / daraviyasiyakaliyāmoyabahalimaṃ saṃbharaṃteṇa // 755 āryā (12, 18, 12, 15) samuhāgayavolaṃtammi sā tume aghaḍiyaṃgasaṃṭhāṇā / ruṃdaṃ vi gāmaracchaṃ ṇiṃdaï taṇuaṃ ca appāṇaṃ // 756 āryā (12, 18, 12, 15) samam acchaṃti ṇiattaṃti pasariyā raṇaraṇaṃti taddhiyahaṃ / calacitta tujjha laggā maṇorahā tīĕ hiyayammi // 757 āryā (12, 18, 12, 15) ḍahiūṇa sayalaraṇṇaṃ aggī samavisamalaṃghaṇuvvāyo / taḍalaṃbaṃtataṇehiṃ tisiya vva ṇaïṃ samosaraï // 758 āryā (12, 18, 12, 15) sa cciya rāmeu tumaṃ paṃḍiya ṇiccaṃ alaṃ mha ramieṇa / sabbhāvabāhirāiṃ jā jāṇaï aṭṭamaṭṭāiṃ // 759 āryā (12, 18, 12, 15) raaṇāyarassa sāhemi ṇammae ajja mukkadakkhiṇṇā / veḍisalayāharaṃteṇa miliyā jaṃ si pūreṇa // 760 na kiṃcid adhyavasitam rakkhaï aṇaṇṇahiyao jīvaṃ piva mahuaro payatteṇa / daraṇeṃtadīvidāḍhaggasacchahaṃ mālaīmaülaṃ // 761 āryā (12, 18, 12, 15) taha ṇehalāliyāṇa vi avāhirillāṇa sayalakajjesu / jaṃ kasaṇaṃ hoi muhaṃ taṃ bhaṇṇaï kiṃ paīvāṇaṃ // 762 āryā (12, 18, 12, 15) tisiyā piyaü tti mao mao vi tisio maī kareūṇa / iya mayamihuṇaṃ tisiyaṃ piyaï ṇa salilaṃ siṇeheṇa // 763 āryā (12, 18, 12, 15) tuha sāmali dhavalacalaṃtataralatikkhaggaloyaṇabaleṇa / mayaṇo puṇo vi icchaï hareṇa saha viggahāraṃbhaṃ // 764 āryā (12, 18, 12, 15) suhaya suhaṃ ciya kuḍali vva pehuṇo ṇiggayassa caḍuvassa / jaṇaraṃjaṇiggaho te gharammi suṇaho atihivaṃto // 765 āryā (12, 18, 12, 15) ṇivaḍihisi suṇṇahiyae jalaharajalapaṃkilammi maggammi / uppekkhāgayapiyayamahatthe hatthaṃ pasāreṃtī // 766 āryā (12, 18, 12, 15) ucchaṃgiyāĕ païṇā ahisāraṇapaṃkamaliṇaperaṃte / āsaṇṇapariyaṇo via sea cciya dhuvaï se pāe // 767 āryā (12, 18, 12, 15) jaha laṃghesi paravaïṃ niyayavaïṃ bharasahaṃ pi mottūṇaṃ / taha maṇṇe kohalie ajjaṃ kallaṃ pi phuṭṭihasi // 768 āryā (12, 18, 12, 15) aṇusoyaï haliyabahū raïkiraṇoluggapaṃḍuracchāyaṃ / raṇṇuṃduradaṃtukkhuttavisamavaliyaṃ tilacchettaṃ // 769 āryā (12, 18, 12, 15) ovālaammi sīāluāṇa vaïmūlam ullihaṃtāṇaṃ / diṃbhāṇa kaliṃcayavāvaḍāṇa suṇṇo jalaï aggī // 770 āryā (12, 18, 12, 15) mā mā muya parihāsaṃ deara aṇahoraṇā varāī sā / sīyammi vi pāsijjaï puṇo vi esiṃ kuṇasu chāyaṃ // 771 āryā (12, 18, 12, 15) kiṃ tassa pāraeṇaṃ kim aggiṇā kiṃ ca gabbhaharaeṇa / jassa ṇisammaï uare uṇhāyaṃtatthaṇī jāyā // 772 āryā (12, 18, 12, 15) kamalāyarāṇa uṇho hemaṃto sīalo jaṇavayassa / ko kira bhiṇṇasahāvaṃ jāṇaï paramatthayaṃ loe // 773 āryā (12, 18, 12, 15) hema.mte himaraadhūsarassa oasaraṇassa pahiyassa / sumariyajāyāmuhasijjirassa sīyaṃ ciya paṇaṭṭhaṃ // 774 āryā (12, 18, 12, 15) uvaïsaï laḍiyāṇa kaḍḍhei rasaṃ ṇa dei sottuṃ je / jaṃtassa juvvaṇassa ya ṇa hoi icchu cciya sahāvo // 775 na kiṃcid adhyavasitam bahuehi jaṃpiehiṃ siṭṭhaṃ amha savahe kareūṇa / saddo cciya se bhaddo bhoiṇijaṃte raso ṇa tthi // 776 āryā (12, 18, 12, 15) paḍhamaṃ ciya māhavapaṭṭayaṃ va ghettūṇa ḍāhiṇo vāo / aṃkollapaḍhamavattaṃ pahiṃḍio gāmaracchāsu // 777 āryā (12, 18, 12, 15) so māṇo piyamuhaaṃdadaṃsaṇe kaha thiro dharijjihaï / aṃkollakoraāṇa vi jo phuṭṭamuhāṇa bīhei // 778 āryā (12, 18, 12, 15) kāraṇagahio vi mae māṇo emea jaṃ samosariyo / atthakkaphulla aṃkolla tujjha taṃ matthae paḍaü // 779 āryā (12, 18, 12, 15) raṃjeha deha rūvaṃ raeha kusumāi deha vicchittiṃ / ṇa vi taha puhavīsassa vi halahalao jaha vasaṃtassa // 780 āryā (12, 18, 12, 15) sisire vaṇadavaḍaḍḍhaṃ vasaṃtamāsammi uaha saṃbhūyaṃ / maṃkusakaṇṇasaricchaṃ dīsaï pattaṃ palāsassa // 781 āryā (12, 18, 12, 15) dūrapaïṇṇaparimalaṃ sapallavaṃ muddhapupphapaṃguraṇaṃ / aṃgacchittaṃ piva vammaheṇa diṇṇaṃ mahusirīe // 782 āryā (12, 18, 12, 15) kāraṇagahiaṃ pi imā māṇaṃ moei māṇiṇiaṇassa / sahayāramaṃjarī piyasahi vva kaṇṇe samallīṇā // 783 āryā (12, 18, 12, 15) ajjaṃ ciya chaṇadiaho mā putti ruehi ehaï pio tti / suṇhaṃ āsāsaṃtī paḍiyattamuhī ruvaï sāsū // 784 āryā (12, 18, 12, 15) diyahediyahe ṇivaḍaï gihavaïdhūāṇiheṇa māucchā / saṃgahaṇaï tti vāvaü vasuhārā khujjasahayāre // 785 āryā (12, 18, 12, 15) āucchaṇovaūhaṇakaṃṭhasamosariyabāhulaïyāe / valayāi pahiyacalaṇe bahūĕ ṇiyalāi va paḍaṃti // 786 āryā (12, 18, 12, 15) uḍḍiyapāsaṃ taṇachaṇṇakaṃdaraṃ ṇihuasaṃṭhiyāvakkhaṃ / jūhāhiva parihara muhamettasarīyaṃ kala // 787 ajñātasamavṛtta [7: Btl] (? 2 eva pādāḥ yuktāḥ) guṇasāliṇo vi kariṇo hohaï jūhāhivattaṇaṃ katto / ṇavasālikavalalohilliāĕ viṃjhaṃ muaṃtassa // 788 āryā (12, 18, 12, 15) vihiṇā aṇujjueṇaṃ puttaya jāo kulammi paḍhamammi / jāivisuddho bhaddo vi baṃdhaṇaṃ pāvaï khaṇammi // 789 āryā (12, 18, 12, 15) caüpāsadiṇṇahuyavahavisamāha haveḍhaṇāpiulaṃ / ṇivvāheuṃ jāṇaï jūhaṃ jūhāhivo cceva // 790 upagīti (12, 15, 12, 15) allaggakavoleṇa vi gayamaïṇā pattadasāvasaṇammi / ajja vi māĕ saṇāhaṃ gayavaïjūhaṃ dharaṃteṇa // 791 āryā (12, 18, 12, 15) ṇa vi taha dūmei maṇaṃ gayassa baṃdho vi kariṇiviraho vi / dāṇavioyavimuhie jaha bhamaraüle bhamaṃtammi // 792 āryā (12, 18, 12, 15) gāmammi mohaṇāiṃ diṇṇe khagge vva corahitthāiṃ / gahavaïṇo ṇāmeṇaṃ kiyāi aṇneṇa vi jaṇeṇa // 793 āryā (12, 18, 12, 15) maliṇāiṃ aṃgāiṃ bāhiraloeṇa maṃsaluddheṇa / hiyayaṃ hiyaeṇa viṇā ṇa dei vāhī bhamaï haṭṭaṃ // 794 āryā (12, 18, 12, 15) kaḍhiṇakharavīrapellaṇahalaṃ va pattharaviṇiggayaggikaṇe / dhacaloāyariyavahe kasarā vi suheṇa vaccaṃti // 795 āryā (12, 18, 12, 15) ṇakkhamaūhesu khaṇaṃ kusumesu khaṇaṃ khaṇaṃ kisalaesu / hatthesu khaṇaṃ kusumocciyāi loḍāviyā bhasalā // 796 āryā (12, 18, 12, 15) chettammi jeṇa ramiyā tāo kira tassa ceya maṃdei / jaï tīa imaṃ ṇisuyaṃ phuṭṭaï hiyayaṃ harisayāe // 797 āryā (12, 18, 12, 15) hiyayaṃ ṇiyāmi kaḍhiṇaṃ pā hāseṇa ghaḍiyaṃ me / virahāṇaleṇa tattaṃ rasasittaṃ aṃtitā phuḍaha // 798 ajñātasamavṛtta [7: sjl] (? 2 eva pādāḥ yuktāḥ) aṇṇe te kila sihiṇo siṇarasaseeṇa huṃti vicchāyā / āsāiyarasaseo hoi viseseṇa ṇehajo dahaṇo // 799 gīti (12, 18, 12, 18) aṃto ṇibhuaṭhṭhiapariaṇāi oruddhadāraṇaaṇāi / gimhe ghoraṭṭaghagghararaveṇa ghoraṃti va gharaṭṭa // 800 āryā (12, 18, 12, 15) jīhāi paraṃ libbhaï daṃtoṭṭheṇaṃ ṇa tīrae gahiuṃ / aharo vva savvaṇo gohaṇeṇa paḍhamo taṇuccheo // 801 āryā (12, 18, 12, 15) jaha vellīhi ṇa māasi jaha icchasi paravaïṃ pi laṃgheuṃ / taha ṇūṇaṃ kohalie ajjaṃ kalhiṃ va phullihisi // 802 āryā (12, 18, 12, 15) vilāsaṇiguruṇiaṃvo tīraü calaṇehi dohi uvvahiuṃ / eāī uṇa majjho thaṇabhāraṃ kaï ṇu uvvahaī // 803 āryā (12, 18, 12, 15) vārijjaṃtī ṇavakomui tti mā putti aṃgaṇe suvasu / mā te aṃvupisāo caṃdo tti muhaṃ gasijjihii // 804 āryā (12, 18, 12, 15) suvvaṃto āsi paraṃparāi kahakaha vi diṭṭhimilio 'si / de suhaa kiṃ pi jaṃpasu piaṃtu kaṇṇāi me amiaṃ // 805 āryā (12, 18, 12, 15) virahakisiā varāī diṇāi āsaṇṇagimhapariṇāmāiṃ / kaḍhiṇahiao pavāsī ṇa āṇimo kaha samappihii // 806 ajñātasamavṛtta [10: nsyl] (? 2 eva pādāḥ yuktāḥ) roāvia mha māe aṃgaṇapahieṇa darapasutteṇa / parivattasu māṇiṇi māṇiṇi tti siviṇe bhaṇaṃteṇa // 807 āryā (12, 18, 12, 15) māṇaṃsiṇīa païṇā ṇaaṇakavolāharappahābhiṇṇā / ujjuasuracāvaṇihā vāhoārā ciraṃ diṭṭhā // 808 āryā (12, 18, 12, 15) sarahasaviṇiggaāi vi icchāi tumaṃ ṇa tīa saccavio / sīsāhaavaliabhuaṃgavaṃkaracche haaggāme // 809 āryā (12, 18, 12, 15) sā tuha virahe ṇikkiva saṃdhārijjaï sahīhi ṇiuṇāhi / caṃḍālahatthagaasaüṇia vva jīe ṇirālaṃvā // 810 āryā (12, 18, 12, 15) kappāsaṃ kuppāsaṃtarammi taï khittam itti bhaṇiūṇa / attā valā 'hireṇaṃ thaṇāṇa maha kāriā 'vatthā // 811 āryā (12, 18, 12, 15) gāīu paṃcakhāriṃbharīu cattāri pakkalavaïllā / saṃpaṇṇaṃ vālāvallaraaṃ sevā sivaṃ kuṇaü // 812 āryā (12, 18, 12, 15) aṇurāaraaṇabhariaṃ kaṃcaṇakalasa vva taruṇithaṇavaṭṭaṃ / tassa cia muhammi kiā masimuddā maaṇarāeṇa // 813 āryā (12, 18, 12, 15) vijja piāsā vahalaï ghaṇatāo khaṇakhaṇammi romaṃco / hiae ṇa bhāi aṇṇaṃ lajjāpatthehi tejiā pāṇā // 814 gīti (12, 18, 12, 18) gāhāṇa a geāṇa a tantīsaddāṇa poḍhamahilāṇa / tāṇaṃ so ccia daṇḍo je tāṇa rasaṃ ṇa āṇaṃti // 815 āryā (12, 18, 12, 15) vivarīaraammi sirī bamhaṃ daṭṭhūṇa ṇāhikamalatthaṃ / hariṇo dāhiṇaaṇaṃ rasāulā jhatti ḍhakkei // 816 na kiṃcid adhyavasitam laḍahavilaāṇa loaṇakaḍakkhavikkhevajaṇiasaṃdāvā / jhijjaṃti mahāsattā cittuvveaṇasahā hoṃti // 817 āryā (12, 18, 12, 15) taha hasa jaha ṇa hasijjasi taha jaṃpa jahā parappiaṃ hoi / taha jia jaha lahasi jasaṃ taha mara jaha ṇa uṇa saṃbhavasi // 818 āryā (12, 18, 12, 15) chappaa gammasu sisiraṃ pāsākusumehi tāva mā marasu / jīaṃto dacchihisi a puṇo vi riddhiṃ vasaṃtassa // 819 āryā (12, 18, 12, 15) savvattha hoi ṭhāṇaṃ rāsahamahisāṇa mesavusahāṇaṃ / bhaddagaïṃdāṇam aho mahāvaṇam ahava mahārāo // 820 āryā (12, 18, 12, 15) avvo ṇa āmi chettaṃ khajjaü sālī vi kīraṇivahehiṃ / jāṇaṃtā avi pahiā pucchaṃti puṇopuṇo maggaṃ // 821 āryā (12, 18, 12, 15) atthakkāgaadiṭṭhe vahuā jāmāduammi gurupurao / jūraï ṇivaḍaṃtāṇaṃ harisaviphaṃdaṃtavalaāṇaṃ // 822 āryā (12, 18, 12, 15) acchīhi tujjha suṃdari bāhiradhavalehi majjhakasaṇehi / eehi ko ṇa damio pisuṇehi va kaṇṇalaggehi // 823 āryā (12, 18, 12, 15) eha imīa ṇiacchaha vimhiahiaā sahī puloei / addāammi kavolaṃ kavolapaṭṭammi addāaṃ // 824 āryā (12, 18, 12, 15) kaïā jāā kaïā ṇu sikkhiā māiā haakumārī / taṃtaṃ jāṇaï savvaṃ jaṃjaṃ mahilāŏ jāṇaṃti // 825 āryā (12, 18, 12, 15) khaṇapiṭṭhadhūsaratthaṇi mahumaataṃbacchi kuvalaābharaṇe / kaṇṇagaacūamaṃjari putti tue maṃḍio gāmo // 826 āryā (12, 18, 12, 15) maggialaddhe balamoḍicuṃbie appaṇeṇa uvaṇīde / ekkammi piāahare aṇṇaṇṇā hoṃti rasaheā // 827 āryā (12, 18, 12, 15) upphullaloaṇeṇaṃ kavolabosaṭṭamāṇaseeṇaṃ / ahaṇaṃteṇa vi bhaṇiā muheṇa se kajjaṇivvuttī // 828 āryā (12, 18, 12, 15) jattha ṇa ujjāgarao jattha ṇa īsā visūraṇaṃ māṇo / sabbhāvacāḍuaṃ jattha ṇa tthi ṇeho tahiṃ ṇa tthi // 829 āryā (12, 18, 12, 15) maha païṇā thaṇajuale pattaṃ lihiaṃ ti gavviā kīsa / ālihaï mahaṃ pi pio jaï se kaṃpo ccia ṇa hoi // 830 āryā (12, 18, 12, 15) kaṇṇe paḍiaṃ hiae paḍiaṃ cia o mae abhavvāe / jāmi tti tujjha vaaṇaṃ kiṃ va ṇa sahiaṃ pavāsassa // 831 āryā (12, 18, 12, 15) samapaṃthapatthiassa vi pahiassa khalaṃti puḍhamadiahammi / hiaaṭṭhiajāāguruṇiaṃvahāreṇa va paāi // 832 āryā (12, 18, 12, 15) saṃdeso vi ṇa lihio lehe pahieṇa kattha gharatattī / aṇavaraalihiagehiṇigottakkharapūrie patte // 833 āryā (12, 18, 12, 15) uppekkhāgaadaïaṃgasaṃgamuccaliaviuṇaseāe / bolīṇo vi ṇa ṇāo paütthapaïāi hemaṃto // 834 āryā (12, 18, 12, 15) siviṇaaladdhapiaamapulaïuggamaṇibbharehi aṃgehiṃ / pariraṃbhaṇe suhāiṃ pāvaü mā ṇaṃ paboheha // 835 āryā (12, 18, 12, 15) vijjhāvei paīvaṃ abbhuṭṭhaṃtīĕ pahiajāāe / piaamavioadīharaṇīsahaṇīsāsariṃcholī // 836 āryā (12, 18, 12, 15) jaṃ pīaṃ maṃgalavāsaṇāĕ patthāṇapaḍhamadiahammi / bāhasalilaṃ ṇa ciṭṭhaï taṃ cia virahe ruvaṃtīe // 837 āryā (12, 18, 12, 15) ukkaṃṭhāṇicchāā savvaṃ uṇa pariaṇaṃ ruāvei / āaṃbirehi ajjhā phusiaparuṇṇehi acchīhi // 838 āryā (12, 18, 12, 15) jaha diahavirāmo ṇavasirīsagaṃdhuddhurāṇilagghavio / pahiaghariṇīa ṇa tahā tavei tivvo vi majjhaṇho // 839 āryā (12, 18, 12, 15) cirapavasiadaïakahā ṇiuṇāhi sahīhi virahasahaṇatthaṃ / aliā avi avarāhā vahūĕ kamaso kahijjaṃti // 840 āryā (12, 18, 12, 15) jaṃjaṃ paütthapaïā piaamaṇāmakkharaṃ lihaï lehe / taṃtaṃ tallehaṇiāṇusāragalio pusaï seo // 841 āryā (12, 18, 12, 15) acchaü ṇimīliacchī mā mā vāreha piaamāsāe / teṇa viṇā kiṃ pecchaü ummillehiṃ vi acchīhiṃ // 842 āryā (12, 18, 12, 15) dīhuṇhā ṇīsāsā raṇaraṇao rujjagaggiraṃ geaṃ / piavirahe jīviavallahāṇa eso ccia viṇoo // 843 āryā (12, 18, 12, 15) jaï devva tuṃ pasaṇṇo mā karihisi majjha māṇusaṃ jammaṃ / jaï jammaṃ mā pemmaṃ jaï pemmaṃ mā jaṇe dulahe // 844 āryā (12, 18, 12, 15) rāīṇa bhaṇaï loo jā kila gimhammi hoṃti maḍahāo / maha uṇa daïeṇa viṇā ṇa āṇimo kīsa vaḍḍhaṃti // 845 āryā (12, 18, 12, 15) ekke aaṇe diahā vīe raaṇīŏ hoṃti dīhāo / virahāaṇo apuvvo ettha duve ccea vaḍḍhaṃti // 846 āryā (12, 18, 12, 15) cirajīvittaṇakaṃkhiri mā tamma rasāaṇehi athirehi / virahaṃ pavajja jāaṃti jeṇa juadīharā diahā // 847 āryā (12, 18, 12, 15) ruaï ruaṃtīĕ mae ohidiṇe gaṇaï jhijjaï ahaṃ va / piavirahe māmi saajjhiāĕ ṇeho ccia apuvvo // 848 āryā (12, 18, 12, 15) kaṃṭhaggahaṇeṇa saajjhiāĕ abbhāgaovaāreṇa / vahuāĕ païmmi vi āgaammi sāmaṃ muhaṃ jāaṃ // 849 āryā (12, 18, 12, 15) caṃdo vi caṃdavaaṇe muṇālabāhālae muṇālāiṃ / iṃdīvarāi iṃdīvaracchi tāveṃti tuha virahe // 850 āryā (12, 18, 12, 15) guruaṇaparavasa pia kiṃ bhaṇāmi tuha maṃdabhāiṇī ahaaṃ / ajja pavāsaṃ vajjasi vacca saaṃ cea muṇasi karaṇijjaṃ // 851 gīti (12, 18, 12, 18) vitthiṇṇaṃ mahiveḍhaṃ viulaṇiaṃbāŏ pīṇathaṇiāo / labbhaṃti visālacchīŏ suhaa juvaīŏ mā tamma // 852 āryā (12, 18, 12, 15) kajjaṃ viṇā vi vialaṃtapemmarāaṃ tumaṃ ṇiacchaṃtī / hiaāsaṃkiaṇiadosadummaṇā tāmaï varāī // 853 āryā (12, 18, 12, 15) dūī ṇa ei caṃdo vi uggao jāmiṇī vi bolei / savvaṃ savvattho ccia visaṃṭhulaṃ kassa kiṃ bhaṇimo // 854 āryā (12, 18, 12, 15) dūī gaā cirāaï kiṃ so maha pāsam ehii ṇa ve 'tti / jīviamaraṇaṃtarasaṃṭhiāĕ aṃdolae hiaaṃ // 855 āryā (12, 18, 12, 15) so ṇā 'gao tti pecchaha parihāsullāvirīĕ dūīe / ṇūmaṃtīa pahariso osaṭṭaï gaṃḍapāsesu // 856 āryā (12, 18, 12, 15) kaha ṇu gaā kaha diṭṭho kiṃ bhaṇiaṃ kiṃ va teṇa paḍibhaṇiaṃ / eaṃ cia ṇa samappaï puṇaruttaṃ jaṃpamāṇīe // 857 āryā (12, 18, 12, 15) dūīmuhaaṃdapuloirīĕ kiṃ bhaṇihii tti ajjhāe / piasaṃgamalaliamaṇorahāĕ hiaaṃ tharatharei // 858 āryā (12, 18, 12, 15) appāhiāi tuha teṇa jāi tāiṃ mae ṇa muṇiāi / accuṇhassāsaparikkhalaṃtavisamakkharapaāiṃ // 859 āryā (12, 18, 12, 15) sāheṃtī sahi suhaaṃ khaṇekhaṇe dūmiā si majjha kae / sabbhāvaṇehakaraṇijjasarisaaṃ dāva viraïaṃ tumae // 860 gīti (12, 18, 12, 18) jaṃ tuha kajjaṃ taṃ cia kajjaṃ majjha tti jaṃ saā bhaṇasi / o dūi saccavaaṇe ajja si pāraṃ gaā tassa // 861 āryā (12, 18, 12, 15) ṇavalaapaharuttatthāĕ taṃ kaaṃ haliavahuāe / jaṃ ajja vi juvaïjaṇo ghareghare sikkhiuṃ mahaï // 862 upagīti (12, 15, 12, 15) dhaṇṇo si re haliddaa haliasuāpīṇathaṇabharucchaṃge / pecchaṃtassa vi païṇo jaha tuha kusumāi ṇivaḍaṃti // 863 āryā (12, 18, 12, 15) saccaṃ cia kaṭṭhamao suraṇāho jeṇa haliadhūāe / hatthehi kamaladalakomalehi cikko ṇa pallavio // 864 āryā (12, 18, 12, 15) emea akaapuṇṇā appattamaṇorahā vivajjissaṃ / jaṇavāo vi ṇa jāo teṇa samaṃ haliaütteṇa // 865 āryā (12, 18, 12, 15) lajjāpajjattapasāhaṇāi paratattiṇippivāsāiṃ / aviṇaadiṃmohāiṃ dhaṇṇāṇa ghare kalattāiṃ // 866 āryā (12, 18, 12, 15) hasiam aviāramuddhaṃ bhamiaṃ virahiavilāsasacchāaṃ / bhaṇiaṃ sahāvasaralaṃ dhaṇṇāṇa ghare kalattāṇaṃ // 867 āryā (12, 18, 12, 15) païṇā vaṇṇijjaṃte akkhāṇaasuṃdarīĕ rūvammi / īsāmaccharagaruaṃ ghariṇī huṃkāraaṃ dei // 868 āryā (12, 18, 12, 15) vāhijjaṃti ṇa kassa vi rottūṇaṃ ṇea pāaḍijjaṃti / māṇaviārā kulapāliāĕ hiae vilāveṃti // 869 āryā (12, 18, 12, 15) ahiaṃ suṇṇāi ṇiraṃjaṇāi vaïrikkaruṇṇapusiāi / virahukkaṃṭhaṃ kulapāliāi sāhaṃti acchīiṃ // 870 āryā (12, 18, 12, 15) kulapāliāĕ pecchaha jovvaṇalāaṇṇavibbhamavilāsā / pavasaṃti vva pavasie eṃti vva pie gharaṃ eṃte // 871 āryā (12, 18, 12, 15) païpurao ccia rabhaseṇa cuṃbio devaro aḍaaṇāe / maha vaaṇaṃ maïrāgaṃdhiaṃ ti hāā tuhaṃ bhaṇaï // 872 āryā (12, 18, 12, 15) taha aḍaaṇāĕ ruṇṇaṃ païmaraṇe bāharuddhakaṃṭhīe / aṇumaraṇasaṃkiṇo jaha jārassa vi saṃkiaṃ hiaaṃ // 873 āryā (12, 18, 12, 15) vāṇīrakuḍuṃguḍḍīṇasaüṇikolāhalaṃ suṇaṃtīe / gharakammavāvuḍāe vahūĕ sīaṃti aṃgāiṃ // 874 āryā (12, 18, 12, 15) ṇollei aṇollamaṇā attā maṃ gharabharammi saalammi / khaṇamettaṃ jaha saṃjhāĕ ṇavara ṇa va hoi vīsāmo // 875 āryā (12, 18, 12, 15) ṭhāṇeṭhāṇe valiā valaṇevalaṇe saveḍasakuḍuṃgā / ṇa gao si amha gāmaṃ diara ṇa diṭṭhā tue muralā // 876 āryā (12, 18, 12, 15) mahuehi kiṃ va vālaa harasi ṇiaṃbāhi jaï vi me siaaṃ / sāhāmi kassa raṇṇe dūre gāmo ahaṃ ekkā // 877 āryā (12, 18, 12, 15) kālakkharadūsikkhia dhammia re ṇiṃbakīḍaasariccha / doṇṇa vi ṇiraaṇivāso samaaṃ jaï hoi tahi hodu // 878 āryā (12, 18, 12, 15) paṃthaa ṇa ettha saṃtharam atthi maṇaṃ pattharatthale gāme / uṇṇaapaohare pekkhiūṇa jaï vasasi tā vasasu // 879 āryā (12, 18, 12, 15) vihalakkhaṇaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ / vārapphaṃsaṇiheṇa a appā garuo tti pāḍiavihiṇṇo // 880 gīti (12, 18, 12, 18) aïviulaṃ jalakuṃbhaṃ ghettūṇa samāgaa mhi sahi turiaṃ / samaseasalilaṇīsāsaṇīsahā vīsamāmi khaṇaṃ // 881 āryā (12, 18, 12, 15) aṇumaraṇe hasaï jaṇo rottuṃ vi ṇa labbhaï jahecchaṃ / tā ettha kiṃ karissaṃ coriaramaṇe vivajjaṃte // 882 upagīti (12, 15, 12, 15) mā putti vaṃkabhaṇiaṃ jaṃpasu purao tumaṃ chaüllāṇaṃ / hiaeṇa jaṃ ca bhaṇiaṃ taṃ pi haāsā viāṇaṃti // 883 āryā (12, 18, 12, 15) vaṃkabhaṇiāi katto katto addhacchipecchiavvāi / ūsasiuṃ pi ṇa tīraï chaüllaparivārie gāme // 884 āryā (12, 18, 12, 15) tattha vi hoṃti sahīo puttali mā ruvasu jattha diṇṇā si / tattha vi ṇiuṃjalīlā tattha vi girivāhiṇī golā // 885 āryā (12, 18, 12, 15) kassa va ṇa hoi roso daṭṭhūṇa piāĕ savvaṇaṃ aharaṃ / sabhamarakamalagghāiri vāriavāme sahasu eṇhiṃ // 886 āryā (12, 18, 12, 15) chappattiā vi khajjaï ṇippatte putti ettha ko doso / ṇiapurise vi ramijjaï parapurisavivajjie gāme // 887 āryā (12, 18, 12, 15) amuṇiaparapurisasuho jaṃpaü jaṃ kiṃ pi aṇṇao loo / ṇiapurisehi vi amhe parapuriso tti ccia ramāmo // 888 āryā (12, 18, 12, 15) māe gharovaaraṇaṃ ajja khu ṇa tthi tti sāhiaṃ tumae / tā bhaṇa kiṃ karaṇijjaṃ emea ṇa vāsaro ṭhāi // 889 āryā (12, 18, 12, 15) sacchaṃdaramaṇadaṃsaṇasaṃvaḍḍhiagaruavammahavilāsaṃ / suviaḍḍhavesavilaāramiaṃ ko vaṇṇiuṃ taraï // 890 āryā (12, 18, 12, 15) sāmaṇṇasuṃdarīṇaṃ vibbhamam āvahaï aviṇao ccea / dhūmo vi hu pajjaliāṇaṃ mahuro hoi surabhidārūṇaṃ // 891 gīti (12, 18, 12, 18) avvo kālassa gaī so vi juā sarasakavvadullalio / paḍhaï parāsarasaddaṃ amhe vi ṇiaṃ païṃ gamimo // 892 āryā (12, 18, 12, 15) paṇamaha māṇassa halā calaṇe kiṃ devaehi aṇṇehiṃ / jassa pasāeṇa pio gholaï pāaṃtapāsesu // 893 āryā (12, 18, 12, 15) aṇuṇaapasaraṃ pāapaḍanūsavaṃ rabhasacuṃbaṇasuhelliṃ / eāi a aṇṇāi a avaso vva kao phalaï māṇo // 894 āryā (12, 18, 12, 15) jaï puttali bahuehiṃ aṇuṇaasokkhehi atthi de kajjaṃ / tāva rua geṇha māṇaṃ khaṇamettaṃ tammi suhaammi // 895 āryā (12, 18, 12, 15) āṇā aṇālavaṃtīĕ kīrae dīsae parāhutto / ṇiṃtammi ṇīsisijjaï putti apuvvokkhu de māṇo // 896 āryā (12, 18, 12, 15) jaṃjaṃ bhaṇaha sahīo āma karissāma savvahā taṃtaṃ / jaï taraha ruṃbhiuṃ maha dhīraṃ samuhāgae tammi // 897 āryā (12, 18, 12, 15) alliaï diṭṭhiṇibbhacchio vi vihuo vi laggae siae / pahao vi cuṃbaï balā alajjae kaha ṇu kuppissaṃ // 898 āryā (12, 18, 12, 15) himajoacuṇṇahatthāŏ jassa dappaṃ kuṇaṃti rāīo / kaha tassa piassa mae tīraï māṇo halā kāuṃ // 899 āryā (12, 18, 12, 15) kiṃ bhaṇaha maṃ sahīo karehi māṇaṃ ti kiṃ tha māṇeṇa / sabbhāvavāhire tammi majjha māṇeṇa vi ṇa kajjaṃ // 900 āryā (12, 18, 12, 15) jaïā pio ṇa dīsaï bhaṇaha halā kassa kīrae māṇo / aha diṭṭhammi vi māṇo tā tassa piattaṇaṃ katto // 901 āryā (12, 18, 12, 15) jāṇimi kaāvarāhaṃ jāṇimi aliāi bhaṇaï saalāi / aṇuṇeṃte uṇa jāṇe kaāvarāhaṃ va appāṇaṃ // 902 āryā (12, 18, 12, 15) avarāhasahassāiṃ bharimo hiaeṇa tammi addiṭṭhe / diṭṭhammi uṇa piasahī ekkaṃ pi hu ṇaṃ ṇa saṃbharimo // 903 āryā (12, 18, 12, 15) bhaṇabhaṇa jaṃjaṃ paḍihāi tujjha taṃtaṃ sahāmimo amhe / asahattaṇaṃ ca jīaṃ ca vallabhe doi ṇa ghaḍaṃti // 904 āryā (12, 18, 12, 15) eaṃ cia maha ṇāmaṃ bhaṇabhaṇa de suhaa kiṃ vilakkho si / paḍihāi jaṃ ṇa tujjha vi mamaṃ pi kiṃ deṇa ṇāmeṇa // 905 āryā (12, 18, 12, 15) suhaa muhuttaṃ suppaü jaṃ te paḍihāi taṃ pi bhaṇṇihisi / ajja ṇa pecchaṃti tuhaṃ ṇiddāgaruāi acchīi // 906 āryā (12, 18, 12, 15) mā velavesu bahuaṃ puttaa aliehi gottehiṃ / esā vi jāṇaï ccia parihāsummissabhaṇiāiṃ // 907 upagīti (12, 15, 12, 15) aï caṃḍi kiṃ ṇa pecchasi jaï so vāharaï aṇṇagotteṇa / aha de icchaï maccharapaṇacciacchaṃ muhaṃ daṭṭhuṃ // 908 āryā (12, 18, 12, 15) veārijjasi muddhe gottakkhaliehi mā khu tuṃ ruvasu / kiṃ va ṇa pecchaï aṇṇaha eddahamettehi acchīhiṃ // 909 āryā (12, 18, 12, 15) sottuṃ suhaṃ ṇa labbhaï avvo pemmassa vaṃkavisamassa / dugghaḍiamaṃcaassa va khaṇekhaṇe pāapaḍaṇeṇa // 910 āryā (12, 18, 12, 15) ekkasaaṇammi sumuhī vimuhī garueṇa māṇabaṃdheṇa / siviṇakalahammi hoṃtī parammuhī sammuhī jāā // 911 āryā (12, 18, 12, 15) vaḍḍhaü tā tuha gavvo bhaṇṇasi re jaï vihaṃḍaṇaṃ vaaṇaṃ / saccaṃ ṇa ei ṇiddā tue viṇā dehi oāsaṃ // 912 āryā (12, 18, 12, 15) kaaviccheo sahibhaṃgibhaṇiasabbhāviāvarāhāe / jhaḍi āpallavaï puṇo ṇaaṇakavolesu kovatarū // 913 āryā (12, 18, 12, 15) ummūlaṃti va hiaaṃ aṇuṇijjaṃtīŏ māṇavaṃtīo / saṃbhariamaṇṇuṇibbharabāhabharoruṃbhiamuhīo // 914 āryā (12, 18, 12, 15) ṇa vi taha takkhaṇasuamaṇṇudukkhaviaṇāŏ vi ruvaṃti / jaha diṭṭhammi piaame aṇuṇijjaṃtīŏ taruṇīŏ // 915 upagīti (12, 15, 12, 15) hiae rosukkhittaṃ pāapahāraṃ sireṇa patthaṃto / ṇa hao daïo māṇaṃsiṇīĕ thoraṃsuaṃ ruṇṇaṃ // 916 āryā (12, 18, 12, 15) piaamaviiṇṇacasaaṃ acakkhiaṃ piasahīĕ deṃtīe / abhaṇaṃtīĕ vi māṇaṃsiṇīĕ kahio ccia viroho // 917 āryā (12, 18, 12, 15) vaccihii so gharaṃ se lahihii oāsam ehii saāsaṃ / bhaṇihii jaṃ bhaṇiavvaṃ paccuttaṃ kiṃṇu pāvihii // 918 āryā (12, 18, 12, 15) taṇuāiā varāī diahediahe miaṃkaleha vva / bahalapaoseṇa tue ṇisaṃsa aṃdhāriamuheṇa // 919 āryā (12, 18, 12, 15) dāvaṃteṇa tuha muhaṃ bhumaābhaṃgammi hoṃtaṇavasohaṃ / akaeṇa uvakaaṃ ajja maṇṇuṇā majjha pasiacchi // 920 āryā (12, 18, 12, 15) bhiuḍī ṇa kaā kaḍuaṃ ṇā 'laviaṃ aharaaṃ ṇa pajjuṭṭhaṃ / uvaūhiā ṇa ruṇṇā eeṇa vi jāṇimo māṇaṃ // 921 āryā (12, 18, 12, 15) kiṃ pi ṇa jaṃpasi kāmaṃ bhaṇiaṃ ca karesi taṃ tahā turiaṃ / hiaaṃ rosuvveaṃ ti tujjha viṇao ccia kahei // 922 āryā (12, 18, 12, 15) paripucchiā ṇa jaṃpasi cuṃbijjaṃtī balā muhaṃ harasi / parihāsamāṇavimuhe pasiacchi maṇaṃ mha dūmesi // 923 āryā (12, 18, 12, 15) aï pīṇatthaṇaütthaṃbhiāṇaṇe suaṇu suṇasu maha vaaṇaṃ / athirammi jujjaï ṇa jovvaṇammi māṇo pie kāduṃ // 924 āryā (12, 18, 12, 15) taralacchi caṃdavaaṇe thoratthaṇi kariaroru taṇumajjhe / dīhā ṇa samappaï sisirajāmiṇī kaha ṇu de māṇo // 925 āryā (12, 18, 12, 15) suhaā vi suṃḍarī vi hu taruṇī vi hu māṇiṇi tti ā putti / caṃdaṇalaṭṭhi vva huaṃgadūmiā kiṃ ḍu dūmesi // 926 āryā (12, 18, 12, 15) paḍivakkhassa vi purao samuhaṃ bhaṇiā si teṇa pasia tti / avalaṃbiassa māṇiṇi māṇassa a kiṃ phalaṃ aṇṇaṃ // 927 āryā (12, 18, 12, 15) kaḍḍhesi caliavalae hatthe muṃcesi ahamuhī bāhaṃ / paḍiruṃbhasi ṇīsāse bahuaṃ te māṇaviṇṇāṇaṃ // 928 āryā (12, 18, 12, 15) kajjaṃ viṇā vi kaamāṇaḍaṃbarā pulaabhiṇṇasavvaṃgī / ujjallāliṃgaṇasokkhalālasā putti muṇiā si // 929 āryā (12, 18, 12, 15) haṃho kiṃ va ṇa diṭṭhaṃ halā mae jīviaṃ dharaṃtīe / so maṃ aṇuṇei pio ahaṃ pi aṇuṇijjimi haāsā // 930 āryā (12, 18, 12, 15) tā sokkhaṃ tāva raī tā raṇaraṇaassa ṇa tthi oāso / jā dukkhekkaṇihāṇe ṇa hoi bahuvallahe pemmaṃ // 931 āryā (12, 18, 12, 15) māṇahariehi gaṃtuṃ ṇa tīrae so ṇaei avarāhī / ko vi apatthiamuṇio ṇejjaṃ maṃtaṃ va āṇejja // 932 āryā (12, 18, 12, 15) uvvahaï daïagahiā haroṭṭhajhijjaṃtakovagaarāaṃ / pāṇosaraṃtamaïraṃ va phalihacasaaṃ muhaṃ bālā // 933 āryā (12, 18, 12, 15) gāḍhāliṃgaṇarabhasujjaammi daïe lahuṃ samosaraï / māṇaṃsiṇīĕ māṇo phellaṇabhīo vva hiaāhi // 934 āryā (12, 18, 12, 15) tuṃgo thiro visālo jo sahi me māṇapavvao raïo / so daïadiṭṭhivajjāsaṇīĕ ghāe viṇa pahuṃto // 935 āryā (12, 18, 12, 15) sahi viraïūṇa māṇassa majjha dhīrattaṇeṇa oāsaṃ / piaamadaṃsaṇavihalakkhaṇammi sahase 'tti teṇa osariaṃ // 936 gīti (12, 18, 12, 18) ṇahapaapasāhiaṃgo ṇiddāghummaṃtaloaṇo ṇa tahā / jaha ṇivvaṇāharo sāmalaṃga dūmesi maha hiaaṃ // 937 āryā (12, 18, 12, 15) paccakkhamaṃtukāraa jaï cuṃbasi me ime haakavole / tā majjha piasahīe visesao kīsa taṇhāo // 938 āryā (12, 18, 12, 15) taïā maha gaṃḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / eṇhiṃ sa ccea ahaṃ te a kavolā ṇa sā diṭṭhī // 939 āryā (12, 18, 12, 15) tāṇa guṇaggahaṇāṇaṃ tāṇ' ukkaṃṭhāṇa tassa pemmassa / tāṇa bhaṇiāṇa suṃdara īrisaaṃ jāam avasāṇaṃ // 940 āryā (12, 18, 12, 15) aliakuviaṃ pi kaamaṃtuaṃ va maṃ jesu suhaa aṇuṇeṃto / tāṇa diahāṇa haraṇe ruāmi ṇa uṇo ahaṃ kuviā // 941 āryā (12, 18, 12, 15) āma tuha ṇā 'varāho piaama me loaṇāṇa iha doso / māṇāsahammi caḍulehi vāsio jehi hiaammi // 942 āryā (12, 18, 12, 15) ko suhaa tujjha doso haahiaaṃ ṇiṭṭhuraṃ majjha / pecchasi aṇimisaṇaaṇo jaṃpasi viṇaaṃ ṇa jaṃpase piṭṭhaṃ // 943 udgīti (12, 15, 12, 18) vacca maha ccia ekkāĕ hoṃtu ṇīsāsaroiavvāi / mā tujjha vi tīĕ viṇā dakkhiṇṇahaassa jāṇīaṃtu // 944 na kiṃcid adhyavasitam aṇuvattaṃto amhārisaṃ jaṇaṃ āhijāīe / ciṃtesi uṇo hiae aṇāhijāī suhaṃ jaaï // 945 upagīti (12, 15, 12, 15) huṃ ṇillajja samosara taṃ cia aṇuṇesu jīĕ de eaṃ / pāaṃgụṭṭhālattaaraseṇa tilaaṃ viṇimmaviaṃ // 946 āryā (12, 18, 12, 15) sā vasaï tujjha hiae sa ccia acchīsu sā a siviṇesu / amhārisāṇa suṃdara oāso kattha pāvāṇa // 947 āryā (12, 18, 12, 15) taṇhā me tujjha piattaṇassa kaha taṃ ti ṇo hi jāṇāmo / de suhaa tumaṃ cia sikkhavesu jaha de piā homi // 948 āryā (12, 18, 12, 15) maliṇavasaṇāṇa kiavaṇiāṇaṃ āpaṃḍugaṃḍapālīṇaṃ / pupphavaïāṇa kāmo aṃgesu kaāuho vasaï // 949 āryā (12, 18, 12, 15) pupphavaïa mhi bālaa mā civasu adīharāuso hosi / ajjaṃ cea marijjaü maacchi kiṃ kālaharaṇeṇa // 950 āryā (12, 18, 12, 15) vāṇiaa hatthidaṃtā katto amhāṇa vagghakattīo / jāva luliālaamuhī gharammi parisakkae soṇhā // 951 āryā (12, 18, 12, 15) gaṇhaṃti piaamāṇa vaaṇāhi haṃsīŏ visalaaddhāi / hiaāi va kusumāuhabāṇakaāṇearaṃdhāi // 952 āryā (12, 18, 12, 15) haṃsāṇa sarehi sirī sārijjaï aha sarāṇa haṃsehi / aṇṇoṇṇaṃ cia ee appāṇaṃ ṇavara garuaṃti // 953 āryā (12, 18, 12, 15) aṇudiahakaābhoā jahajaha thaṇaā viṇiṃti kumarīe / tahataha laddhoāso vva vammaho hiaam āvisaï // 954 āryā (12, 18, 12, 15) kesā paṃḍurachāā asaīsaṃgeṇa camma jajjariaṃ / cittaṃ tuha sohaggaṃ godā dūittaṇaṃ kuṇaï // 955 āryā (12, 18, 12, 15) ṇiṇṇiddaṃ dobballaṃ ciṃtā alasattaṇaṃ saṇīsasiaṃ / maha maṃdabhāiṇīe kae sahi tumaṃ vi ahaha paribhavaï // 956 gīti (12, 18, 12, 18) ṇiadaïadaṃsaṇūsua paṃthia aṇṇeṇa vaccasu paheṇa / gharavaïdhūā dullaṃ ghavāurā ṭhāi haagāme // 957 āryā (12, 18, 12, 15) āsāiam aṇṇāeṇa jettiaṃ tā tui ṇa bahuā dhiī / uvaramasu vusaha eṇhiṃ rakkhijjaï gehavaïkhettaṃ // 958 āryā (12, 18, 12, 15) ucciṇasu paḍiakusumaṃ mā dhuṇa sehāliaṃ haliasuṇhe / esa avasāṇaviraso sasureṇa suo valaasaddo // 959 āryā (12, 18, 12, 15) pavisaṃtī gharadāraṃ vivaliavaaṇā viloiūṇa pahaṃ / khaṃdhe mottūṇa ghaḍaṃ hāhā ṇaṭṭho tti ruasi sahi kiṃ ti // 960 gīti (12, 18, 12, 18) mā paṃtha ruṃdhasu paham abehi bālaa asesiahirīa / amhe aṇirikkāo suṇṇaṃ gharaaṃ va akkamasi // 961 āryā (12, 18, 12, 15) suvvaï samāgamissaï tujjha pio ajja paharametteṇa / emea kiṃ pi ciṭṭhasi tā sahi sajjesu karaṇijjaṃ // 962 āryā (12, 18, 12, 15) khaṇapāhuṇiā dearajāyā e suhaya kiṃ ti de haṇidā / ruaï gharopaṃtaphaliṇigharammi aṇuṇijjaü varāī // 963 āryā (12, 18, 12, 15) pupphabharoṇamiabhūmigaasāhatarūṇa viṇṇavaṇaṃ / golāaḍaviaḍakuḍuṃgamahua... // 964 na kiṃcid adhyavasitam gṛhiṇipraveśitajāre gṛhe gṛhe (gṛhiṇī) sthāpitā / militāvadati(asatī?)jārau paścād gṛhiṇī gṛhasthaś ca // 965 ajñātasamavṛtta [5: slg] (? 2 eva pādāḥ yuktāḥ) ekkatto ruaï piā aṇṇatto samaratūraṇigghoso / pemmeṇa raṇaraseṇa a bhaḍassa ḍolāiaṃ hiaaṃ // 966 āryā (12, 18, 12, 15) kelīgottakkhalaṇe vikuppae keavaṃ aāṇaṃtī / duṭṭha uasu parihāsaṃ jāā saccaṃ cia paruṇṇā // 967 āryā (12, 18, 12, 15) de ā pasia ṇiattasu muhasasijoṇhāviluttatamaṇivahe / ahisāriāṇa vigghaṃ karesi aṇṇāṇa vi haāse // 968 āryā (12, 18, 12, 15) aṇṇaṃ lahuattaṇaaṃ aṇṇa ccia kāi vattaṇacchāā / sāmā sāmaṇṇapaāvaïṇo reha ccia ṇa hoi // 969 āryā (12, 18, 12, 15) alasasiromaṇi dhuttāṇa aggimo putti dhaṇasamiddhimao / ia bhaṇieṇa ṇaaṃgī papphullaviloaṇā jāā // 970 āryā (12, 18, 12, 15) ullollakaraaraaṇakkhaehi tuha loaṇesu maha diṇṇaṃ / rattaṃsuaṃ pasāo koveṇa puṇo ime ṇa akkamiā // 971 gīti (12, 18, 12, 18) e ehi dāva suṃdari kaṇṇaṃ dāūṇa suṇasu vaaṇijjaṃ / tujjha muheṇa kisoari caṃdo uamijjaï jaṇeṇa // 972 āryā (12, 18, 12, 15) eddahamettatthaṇiā eddahamettehi acchivattehiṃ / eddahamettāvatthā eddahamettehi diahehiṃ // 973 āryā (12, 18, 12, 15) karajuagahiajasoāthaṇamuhaviṇivesiāharapuḍassa / saṃbhariapaṃcajaṇṇassa ṇamaha kaṇhassa romaṃcaṃ // 974 āryā (12, 18, 12, 15) kā visamā devvagaī kiṃ dullabbhaṃ jaṇo guṇaggāhī / kiṃ sokkhaṃ sukalattaṃ kiṃ dukkhaṃ jaṃ khalo loo // 975 āryā (12, 18, 12, 15) kivaṇāṇa dhaṇaṃ ṇāāṇa phaṇamaṇī kesarāi sīhāṇaṃ / kulavāliāṇa a thaṇā katto jhiyyaṃti amuāṇaṃ // 976 āryā (12, 18, 12, 15) kesesu valāmoḍia teṇa samarammi jaassirī gahiā / jaha kaṃdarāhi vihurā tassa daḍhaṃ kaṃṭhaammi saṃṭhaviā // 977 gīti (12, 18, 12, 18) khalavavahārā dīsaṃti dāruṇā jaha vi taha vi dhīrāṇaṃ / hiaavaassavahumaā ṇa hu vavasāā vimujjhaṃti // 978 āryā (12, 18, 12, 15) jaṃ parihariuṃ tīraï maṇaṃ pi ṇa suṃdaraattaṇaguṇeṇa / aha ṇavaram assa doso paḍivacchehiṃ pi paḍivaṇṇo // 979 āryā (12, 18, 12, 15) jassa raṇaṃteurae kare kuṇaṃtassa maṃḍalaggalaaṃ / rasasammuhī vi sahasā parammuhī hoi riuseṇā // 980 āryā (12, 18, 12, 15) jassea vaṇo tassea veaṇā bhaṇaï taṃ jaṇo aliaṃ / daṃtakkhaaṃ kavole vahūĕ viaṇā savattīṇaṃ // 981 āryā (12, 18, 12, 15) jahā gahiro jahā raaṇaṇibbharo jaha a ṇimmalacchāo / taha kiṃ vihiṇā eso sabāṇio jalaṇihī ṇa kio // 982 āryā (12, 18, 12, 15) jā ṭheraṃ va hasaṃtī kaïvaaṇaṃvuruhavaddhaviṇivesā / dāvei bhuaṇamaṃḍalam aṇṇaṃ via (cia?) jaaï sā vāṇī // 983 gīti (12, 18, 12, 18) joṇhāi mahuraseṇa a viiṇṇatāruṇṇaücchuamaṇā sā / vuḍḍhā vi ṇavoḍha vva paravahū aha haraï tuha hiaaṃ // 984 āryā (12, 18, 12, 15) ṭuṃṭuṇṇaṃto marihisi kaṃṭaakaliāi keaïvaṇāiṃ / mālaïkusumasaricchaṃ bhamara bhamaṃto ṇa pāvihisi // 985 āryā (12, 18, 12, 15) ṇavapuṇṇimāmiaṃkassa suhaa ko taṃ si bhaṇasu maha saccaṃ / kā sohaggasamaggā paosaraaṇi vva tuha ajja // 986 āryā (12, 18, 12, 15) ṇihuaramaṇammi loaṇapahammi paḍie guruaṇamajjhammi / saalaparihārahiaā vaṇagamaṇaṃ cea mahaï vahū // 987 āryā (12, 18, 12, 15) taṃ tāṇa sirisahoararaaṇāharaṇammi hiaam ekkarasaṃ / viṃvāhare piāṇaṃ ṇivesiaṃ kusumavāṇeṇa // 988 āryā (12, 18, 12, 15) tālā jāaṃti guṇā jālā de sahiaehi gheppaṃti / raïkiraṇāṇugahiāi hoṃti kamalāi a kamalāiṃ // 989 āryā (12, 18, 12, 15) tuha vallahassa gosammi āsi aharo milāṇakamaladalo / ia ṇavavahuā soūṇa kuṇaï vaaṇaṃ mahīsamuhaṃ // 990 āryā (12, 18, 12, 15) maha desu rasaṃ dhamme tamavasam āsaṃ gamāgamā hara ṇe / haravahu saraṇaṃ taṃ cittamoham avasaraü me sahasā // 991 āryā (12, 18, 12, 15) rāīsu caṃdadhavalāsu laliam āphāliūṇa jo cāvaṃ / ekkacchattaṃ ccia kuṇaï bhuaṇarajjaṃ viaṃbhaṃto // 992 āryā (12, 18, 12, 15) lahiūṇa tujjha vāhupphaṃsaṃ jīe sa ko vi ullāso / jaalacchī tuha virahe ṇa hu 'jjalā duvvalāṇaṃ sā // 993 āryā (12, 18, 12, 15) vārijjaṃto vi uṇo saṃdāvakaatthieṇa hiaeṇa / thaṇaharavaassaeṇaṃ visuddhajāī ṇa calaï se hāro // 994 gīti (12, 18, 12, 18) saalakaraṇaparavīsāmasiriviaraṇaṃ ṇa sarasakavvassa / dīsaï aha va ṇisammaï sarisaṃ aṃsaṃsametteṇa // 995 āryā (12, 18, 12, 15) sahi ṇavaṇihuvaṇasamarammi aṃkavālīsahīĕ ṇiviḍāe / hāro ṇivārao ccia ucchīraṃto tadā kahaṃ ramiaṃ // 996 gīti (12, 18, 12, 18) so ṇa tthi ettha gāmo jo eaṃ mahamahaṃtalāaṇṇaṃ / taruṇāṇaṃ hiaaluḍiṃ parisakkaṃtiṃ ṇivārei // 997 āryā (12, 18, 12, 15) so suddhasāmalaṃgo dhammillo kalialaliaṇiadeho / tīe khaṃdhāhi valaṃ gahia saro suraasaṃgare jaaï // 998 gīti (12, 18, 12, 18) homi vahatthiareho ṇiraṃkuso aha vivearahio vi / siviṇe vi tumammi puṇo pattihi bhattiṃ ṇa sumarāmi // 999 āryā (12, 18, 12, 15) sajjei surahimāso ṇa āpaṇei juaïjaṇalakkhasahe / ahiṇaasahaāramuhe ṇaapallavapattaṇe aṇaṃgasare // 1000 gīti (12, 18, 12, 18) samāptam: 10.285894s