viśuddhajñānadehāya trivedīdivyacakṣuṣe / śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe // 1.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhivandya gurūnādau śiṣyadhīpadminīravīn / tatprasādāt kariṣye 'haṃ mīmāṃsāślokavārttikaṃ // 1.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvidvāṃso 'nugṛhṇantu cittaśrotraiḥ prasādibhiḥ / santaḥ praṇayivākyāni gṛhṇanti hy anasūyavaḥ // 1.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātrātiva kartavyaṃ doṣadṛṣṭiparaṃ manaḥ / doṣo hy avidyamāno 'pi taccittānāṃ prakāśate // 1.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuto vā gṛhṇate doṣaṃ sūrayo madvidhoktiṣu / neṣyate yaḥ parastho 'pi sa svayaṃ gṛhyate katham // 1.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdoṣatvaikavākyatvaṃ kva vā lokasya dṛśyate / sāpavādā yataḥ ke cin mokṣasvargāv api prati // 1.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgamapravaṇaś cāhaṃ nāpavādyaḥ skhaliteṣv apy apodyate / na hi sadvartmanā gacchan skhaliteṣv apy apodyate // 1.7 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yathā kathañ cid ārabdhā trayīmārgānusāriṇī / vāgvṛttir alpasārāpi śraddadhānasya śobhate // 1.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mīmāṃsāśāstratejobhir viśeṣeṇoj jvalīkṛte / vedārthajñānaratne me tṛṣṇātīva vijṛmbhate // 1.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyenaiva hi mīmāṃsā loke lokāyatīkṛtā / tāmāstikapathe kartum ayaṃ yatnaḥ kṛto mayā // 1.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāto dharmajijñāsā sūtram ādyam idaṃ kṛtam / dharmākhyaṃ viṣayaṃ vaktuṃ mīmāṃsāyāḥ prayojanam // 1.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvasyaiva hi śāstrasya karmaṇo vāpi kasya cit / yāvat prayojanaṃ noktaṃ tāvat tat kena gṛhyate // 1.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mīmāṃsākhyā tu vidyeyaṃ bahuvidyāntarāśritā / na śuśrūṣayituṃ śakyā prāganuktvā prayojanam // 1.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyāntareṣu nāpy etad yady abhīṣṭaṃ prayojanam / anarthaprāpaṇaṃ tāvat tebhyo nāśaṅkyate kva cit // 1.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mīmāṃsāyāṃ tv ihājñāte durjñāte vāvivekataḥ / nyāyamārge mahān doṣa iti yatnopacaryatā // 1.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt prayojanaṃ pūrvam uktaṃ sūtrakṛtā svayam / yat svenoktaṃ vadeyus tad bhāṣyakārādayaḥ katham // 1.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhārthaṃ jñātasambandhaṃ śrotuṃ śrotā pravartate / śāstrādau tena vaktavyaḥ sambandhaḥ saprayojanaḥ // 1.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāstraṃ prayojanaṃ caiva sambandhasyāśrayāv ubhau / taduktyantargatas tasmād bhinno noktaḥ prayojanāt // 1.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhiḥ śrotṛpravṛttīnāṃ sambandhakathanād yataḥ / tasmāt sarveṣu śāstreṣu sambandhaḥ pūrvam ucyate // 1.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvat prayojanenāsya sambandho nābhidhīyate / asambaddhapralāpitvād bhavet tāvad asaṃgatiḥ // 1.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha tv ākṣipya sambandhaṃ bhāṣya evābhidhāsyate / dharmaprasiddhyasiddhibhyāṃ, tasmān nānyo 'bhidhīyate // 1.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy atrāthaśabdena śāstrasambandha ucyate / sambandhaṃ kriyayor hy eṣa brūte śāstrāc ca te pṛthak // 1.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'py ayaṃ śāstrasambandho varṇyate kaiś cid āditaḥ / kriyānantaryarūpo vā guruparvakramo 'pi vā // 1.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadasadbhāvayos tasya viśeṣo nopalabhyate / śrotuvidhau niṣedhe vā jñāne vā śāstragocare // 1.24 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasmād vyākhyāṅgam icchadbhiḥ sahetuḥ saprayojanaḥ / śāstrāvatārasambandho vācyo nānyas tu niṣphalaḥ // 1.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) loke ityādibhāṣyasya ṣaḍarthān sampracakṣate / bhāṣyakārānusāreṇa, prayuktasyāditaḥ pṛthak // 1.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvavyākhyām upālambhaṃ pratyākhyānaṃ tathā pare / parisaṃkhyās tutī kecithaśabdasya dūṣaṇam // 1.27 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sādhāraṇī viśiṣṭā ca sūtravyākhyā dvidhā matā / viśiṣṭā pratisūtraṃ yā sarvārthā tv iyam ucyate // 1.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛttis tu padeṣv eva nivṛttiḥ sūtrasaṃśrayā / vedavākyāviruddheṣu na tu sarveṣu keṣu cit // 1.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhyāhārasya vākyeṣu vyatyāsasya ca sambhavāt / tenaiṣām iti sūtrāṇāṃ pārārthye saty api grahaḥ // 1.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaśabdo 'lpavācyatvād, asyāvṛttau tu gauravam / prasiddhatvād avācyaṃ cet, na doṣaḥ puṅgirām ayam // 1.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyākhyāṅgatvābhimānena yo 'dhyāhārādyapekṣate / svasaṃjñāṃ vāpi tasyedaṃ śāstrarūpaṃ nirūpyate // 1.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛtyantareṣu keṣāñ cil laukikārthavyatikramaḥ / śabdānāṃ dṛśyate teṣam upālambho 'yam ucyate // 1.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāta ity ayaṃ loke nānantarye prayujyate / tasmāt tādarthyam etasya paribhāṣādibhir bhavet // 1.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasiddhahāniḥ śabdānām aprasiddhe ca kalpanā / na kāryā vṛttikāreṇa sati siddhārthasambhave // 1.35 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) sūtrārthe kliśyataś caivaṃ dūre vedārthanirṇayaḥ / tatra yatnasya bhāratvaṃ vaktṛśrotroḥ prasajyate // 1.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vyākhyāsyati sūtrāṇi codanārthaparatvataḥ / yat tasya parihāro 'yaṃ pratyākhyānena cocyate // 1.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayāso vedavākyeṣu kāryaḥ sūtreṣv anena kim / phalavattvāphalatvābhyām, ebhiḥ karaṇasammataiḥ // 1.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codanārtha upetavyaḥ, nobhayaṃ yatnagauravāt / padārthānāṃ prasiddhatvāt vyākhyeyaṃ nāvaśiṣyate // 1.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃśabdādiko granthaḥ pakṣe cāsmin samarthyate / padacchedadādyabhāvena pratyākhyānamatis tv iyam // 1.40 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) brabīty eva hi sūtrārtham, atiriktādi ceṣyate / nanv aśaktam idaṃ sūtraṃ samyak sūtritam ity api // 1.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtre cāgamakatvādi pratyākhyāne virudhyate / na copāyānabhijñena śakyopeyāvadhāraṇā // 1.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyato vedavidbhyaś ca sūtravṛttikriyeṣyate / pratyākhyānasya hetuś ca padārthānāṃ prasiddhatā // 1.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yoktā sā vedavākyānaṃ tulyārthatvān nivārayet / vākyārthe tatra sandehād vyākhyānaṃ cet pravartate // 1.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtreṣv api samānatvāt pratyākhyānaṃ na yujyate / na vyākhyātavyam ityevaṃ pratyākhyāne ca sidhyati // 1.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣṭavyākhyā niṣedhena tadapetā na vāryate / asya dṛṣṭaviruddhatvāt phalgutvāc cāpi parvayoḥ // 1.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhyame cātidaurjanyāt parisaṃkhyaiva yujyate / vaidikaṃ jaiminīyaṃ ca yatra vākyaṃ virudhyate // 1.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāśrutagṛhīte 'rthe tatredam upadiśyate / adhyāhārādibhiḥ sūtraṃ vaidikaṃ tu yathāśrutam // 1.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neyam, virodhe 'nyonyasya vaidikānāṃ bhavantu te / yathā dharmāvabodhasya pramāṇaṃ vaidikaṃ vacaḥ // 1.49 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tadarthanirṇaye hetur jaiminīyaṃ tathaiva naḥ / vākyasāmarthyatulyatvāt tathā padatadarthayoḥ // 1.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhyāhārādibhir muktā vyākhyā sarvatra yujyate / asambhavād avaśyaṃ yā virodhe 'nyatarasya tu // 1.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyāyyakalpanā sāpi vikalpena prasajyate / prāthamyenāvaruddhatvād upāyavaśato 'tha vā // 1.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāśrutena sūtreṇa nyāyyāṃ bādheta codanām / tena vedāviruddhasya sati sambhava ity ayam // 1.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhīyate 'rthaḥ, śeṣaṃ tu yathāprāptam anūdyate / śeṣabhājāṃ bhavel lopa ity adhyāhārakalpanā // 1.54 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) viprakarṣāt paśoś ceti vibhaktiḥ pariṇamyate / padena vyavadhānaṃ tu loke saṃniyamād iti // 1.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtreṇa vyavadhānaṃ tu pānavyāpadi kalpitam / paśusāmānyavidhyādau sūtram evānyathā kṛtam // 1.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnayaś ca svakālatvād deyadharmāpayātanam / vyākhyānaṃ vākyabhedena, guṇakalpās tv amī kṛtāḥ // 1.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) autpattikas tu gavyasya tathoṣṇikkakubhor iti / darśanāc ca viśeṣasya tathābhyudaya ity api // 1.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtrakārapraśaṃsā vā loka ityādinocyate / prasiddhair abhidhānād dhi na śiṣyāḥ kleśitā yataḥ // 1.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavitavyaṃ tu teneti prāgasmād ekavākyatā / vedādhyayanavākyād vā tenāthety asya dūṣaṇam // 1.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasiddhārthapadaiḥ śakyaḥ sūtrair vedārthanirṇayaḥ / na ca so 'sty athaśabdasya vinā te pūrvakarmaṇā // 1.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasiddhārthaṃ padaṃ yuktaṃ tac ca nāstīti dūṣaṇam / prasiddho 'py athaśabdādeḥ kiṃpadārtho 'tra varṇyate // 1.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradarśanārtham ity eke, ke cin nānārthavācinaḥ / samudāyād avacchidya bhavadāsena kalpitāt // 1.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktito 'vayavaṃ caiva varṇayantyaṣṭamādivat / na cātra codanāvyākhyā gauravaṃ tatra coditam // 1.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vākṣepo yathoktasya vṛttābhāvād asambhavāt / yadi lokaprasiddhārthagrahaṇaṃ kriyate pade // 1.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa nāsty atrāthaśabdasyety adhyāhārādikalpanam / vedādhyayanavṛttatvaṃ snānasyotkarṣakalpanā // 1.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāvyākhyāte 'thaśabdārthe jñāyate tena varṇyate / anarthake 'tha vānyārthe prasiddhir bādhyate dhruvam // 1.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāc chrutārthasiddhyarthaṃ vṛttaṃ kim api gamyate / viśiṣṭaliṅgavijñānād viśiṣṭe liṅginīkṣite // 1.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtreṇāsambhavaṃ matvā naitad ity abravīt paraḥ / ānantaryopadeśena taddṛṣṭārthatayāpi ca // 1.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedādhyayanam ākṣiptaṃ kim asūtritacodanā / yena vṛttena jijñāsā vinā naivopapadyate // 1.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadānantaryam uktaṃ hi dṛṣṭārtham avakalpate / kriyamāṇā ca jijñāsā niyamād yasya kasya cit // 1.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyetānantaraiveti vyarthaṃ tadupadeśanam / saṅkalpādibhir apy eṣā vinā satyaṃ na sidhyati // 1.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhāraṇyāt tu te 'py atra nopadeśyāḥ kathañ cana / tasmād dharmabubhutsāyām asādhāraṇakāraṇam // 1.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvṛttaṃ sūtrakāreṣṭaṃ tac ca nākhyayanād ṛte / anyasyāpīty anenaiva vedapāṭhe prabādhite // 1.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāg apīti hi vaktavyaṃ tatrāpy anyasya sambhavāt / pūrveṇaiva hi labdhārthe tādṛśīṃ tv ity anena kim // 1.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vakṣyamāṇam anālocya sambhavet paricodanā / na tāvat sādhyate 'dyāpi codanā dharmasādhanam // 1.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha vā kāni vākyāni vivariṣyati jaiminiḥ / dharmamātrābhidhānād dhi buddhādivacanāny api // 1.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paṭhitvā dharmajijñāsety anyasyāpīti codanā / yad vā bhavatu nāmedṛk sūtraṃ vedam adhītya tu // 1.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jijñāsānantaraṃ kāryety atrāpi dvayam īpsitam / nānadhītya na cāpy anyat kṛtvety etan na labhyate // 1.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vakṣyamāṇavacobhaṅgyor vākyabhedaprasaṅgataḥ / adhītyaiveti hi vidhau snānāder apy anantarā // 1.80 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) bhaved dharmasya jijñāsā nānantaryavidhis tadā / ānantaryavidhāne tu yā vedādhyayane kṛte // 1.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity evam anuvādatvāt prāg apy eṣā prasajyate / buddhavākyādipāṭhasya tādṛśīṃ tv ity apākriyā // 1.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāg apīti ca codyasya, sāmarthyād vedalābhataḥ / naivaitayor vacobhaṅgyor eko 'py artho vidhīyate // 1.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api cetyādikenoktam, kin tv ityetad vidhīyate / ānantaryaṃ parastāc ca nāpi śiṃṣma itīha tu // 1.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid adhyāharanti, asya sūtrasyānyaparatvataḥ / na vāryate 'nadhītatvaṃ nānantaryaṃ vidhīyate // 1.85 ajñātasamavṛtta [4: rg] (? 2 eva pādāḥ yuktāḥ) sāmarthyāsiddhyadṛṣṭārthaprasaṅgāt tena lakṣaṇā / ānantaryavacovyaktir āśritaivātra lakṣyate // 1.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutārthaṃ tv aparityajya lakṣaṇārtho vidhīyate / pratītā dharmajiñāsā vedādhyāyād anantarā // 1.87 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tatkālasyāvaruddhatvāt snānābhāvaṃ hi lakṣayet / virodho yugapatprāpteḥ, daurbalyaṃ vedabādhanāt // 1.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snānasya tena bādhaḥ syād dharmajijñāsayā balāt / dṛṣṭārthatvādisaṃyuktaṃ vākyaṃ lakṣaṇayā tv iti // 1.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punaruktyā gatārthatvāt tyaktaṃ kaiś cit, tad ucyate / yady apy asya bhaved vācyam ānantaryam asaṃśayam // 1.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi pūrvatāmātraṃ lakṣayed avirodhataḥ / granthagrahaṇamātre ca kṛte snānaṃ virudhyate // 1.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhītyetyadhigamyeti vyākhyāne tv avirodhitā / yas tv evamavirodhitvaṃ kurvannāplavanaṃ vadet // 1.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭāyātha vāpy anyaḥ saṃskāraṃ tasya cottaram / ihāsnānādiniyamo yaḥ kṛto brahmacāriṇaḥ // 1.93 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) avidhitvam anāśritya so 'vasānam apekṣate / tato 'pekṣāvaśāt snānam asnānādinivartanam // 1.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virodhasāhacaryābhyāṃ dṛṣṭārthatvena lakṣayet / tasmād adhyayanasnānajijñāsākramavācinām // 1.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭārthatvāya śabdānām evaṃ vyākhyeyam āśritā / snātvā jijñāsamāno 'pi nanu vedaṃ na bādhate // 1.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāvirodhitā tasya, ityevaṃ vadata uttaram / yathaivādhyayanāt snānaṃ smaryate samanantaram // 1.97 na kiṃcid adhyavasitam tathā tataḥ paro 'py anyaḥ padārtho 'nyaḥ paras tataḥ / tataś cāvaśyakartavye bādhe smārtasya kasya cit // 1.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yogyatvād āgate kāle prāthamyāt snānabādhanam / so 'yaṃ pāṭhakramasyārthād bādha ity avagamyate // 1.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇapradhānayor vāpi virodhād guṇabādhanam / snānopalakṣitā cātra nivṛttir guruveśmanaḥ // 1.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virodhitvena bādhyeta na tu madhvādibhakṣaṇam / tasmād gurukule tiṣṭhanmadhumāṃsādyavarjayan // 1.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jijñāsetāviruddhatvād dharmam ity avagamyate / gurugehanivṛttyaṃśo yāvac ca na samāpyate // 1.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvat sakalavācitvān na snānaṃ paryavasyati / gurugehādanāvṛttaḥ snātako hi na kathyate // 1.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatparatvavidhānāc ca na tāvad dārasaṅgrahaḥ / vyākhyāya kīrtitā cātra snāyād iti punaḥ smṛtiḥ // 1.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smāvartiṣṭa metyādi smṛter yady apy anantaram / viparītārtham ity asmāt tadvākyād apanīyate // 1.105 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) athaśabdena yo bādhaḥ purastād upavarṇitaḥ / tanmātrasyaiva bādho 'tra dṛṣṭārthatvāt pradarśitaḥ // 1.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtiprāptam idānīṃ tu madhumāṃsādyavarjanam / pratiṣedhann adṛṣṭārthaṃ sūtrakāro na śobhate // 1.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttya gurugehāc ca jijñāsārthaḥ punar bhavet / praveśaḥ so 'py adṛṣṭārtha iti naiveha sūtritaḥ // 1.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirgamo hi kṛtārthasya dṛṣṭārtho guruveśmanaḥ / smaryate tasya nārthaḥ syād akṛtārthasya nirgame // 1.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athaśabdaprasiddhyaiva vedagrahaṇahetutā / ānantaryopadeśitvād ataḥ śabdena kiṃ punaḥ // 1.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yogyatvam athaśabdena yady api pratipāditam / tad eva hetur atreti nātaḥśabdād vinā bhavet // 1.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇaṃ puruṣasyaiva tadā tad dhi prasajyate / jijñāsāyāś ca hetutve phalārthatvādi sambhavet // 1.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataḥśabdagṛhītaṃ vā tatrādhyayanam āśritam / hetāvakathyamāne hi maṅgalādy apy asau vadet // 1.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) snānabādhasya vā hetur ata ity ucyate punaḥ / yogyasyādhītavedatvān nāvasthātuṃ hi labhyate // 1.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sanvācyecchāntaraṃ karma jñānaṃ vyāpnoti tāvatā / jñānopasarjanā saiva na tu vidhyādi gamyate // 1.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iṣes tu karma bāhyaḥ syād dharmaḥ sā vātha vā dvayam / samānakartṛkatvaṃ tu tumunoktaṃ liṅā vidhiḥ // 1.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ viṣayanānātvān na kā cit punaruktatā / sūtritecchābhinirvṛttyai dvitīyecchātra sūtritā // 1.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtyā vikṛtir yasmāc caturthyantā samasyate / tādarthye yūpadārvādau tenāsminn asamāsatā // 1.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa hi tasyety anenokto dharmasyety eṣa vigrahaḥ / dharmāyeti tu tādarthye ṣaṣṭhī vṛtteti kathyate // 1.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpnoty atra caturthy eva viśeṣaś ced vivakṣitaḥ / sāmānyasya vivakṣāyāṃ tādṛśaṃ kathyate katham // 1.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhamātra evaiṣā ṣaṣṭhyutpannā tathāpi tu / viśeṣaniṣṭhatā tasyā bhāṣyakāreṇa varṇyate // 1.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanābhāsatā cātra pūrvapakṣārthagocarā / anyasādhanam anyasya sādhanābhāsa ucyate // 1.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kratvarthaṃ puruṣārthasya tadarthaṃ ca krator iti / śeṣalakṣaṇaśabdaś ca kṛtsnaśāstravivakṣayā // 1.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasiddhaḥ śakyate jñātum prasiddhatvāt tu neṣyate / aprasiddhas tv aśakyatvānnatarām ity ato 'bravīt // 1.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jijñāsyaḥ saṃśayād dharmaḥ śreyaskaratayāpi ca / asandigdho hy ajijñāsyo yo vā syān niṣprayojanaḥ // 1.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpādiṣu dharmasya dvidhā vipratipadyate / pūrvaṃ pramāṇarūpābhyām, pādenādyasya nirṇayaḥ // 1.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthite vedapramāṇatve punar vākyārthanirṇaye / matir bahuvidāṃ puṃsāṃ saṃśayān nopajāyate // 1.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid āhur asāv arthaḥ, ke cin nāsāv ayaṃ tv iti / tannirṇayārtham apy etat paraṃ śāstraṃ praṇīyate // 1.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharme sāmānyataḥ siddhe pramāṇaṃ codanocyate / svarūpādes tataḥ siddhaḥ, svarūpaṃ ceha sūtryate // 2.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayam ekena sūtreṇa śrutyarthābhyāṃ nirūpyate / svarūpe 'pi hi tasyokte pramāṇaṃ kathyate 'rthataḥ // 2.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimādyapekṣitaiḥ pūrṇaḥ samarthaḥ pratyayo vidhau / tena pravartakaṃ vākyaṃ śāstre 'smin codanocyate // 2.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codanaiva pramāṇaṃ cetyetaddharme 'vadhāritam / sākāṅkṣam iti manvāno yuktileśaṃ dvaye 'spṛśat // 2.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambhāvyate pramāṇatvaṃ śabdasyaivaṃvidheṣv api / indriyāder asāmarthyaṃ vakṣyamāṇamadīdiśat // 2.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyantāsaty api jñānam arthe śabdaḥ karoti hi / tenotsarge sthite tasya doṣābhāvāt pramāṇatā // 2.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codanety abravīc cātra śabdamātravivakṣayā / na hi bhūtādiviṣayaḥ kaś cid asti vidhāyakaḥ // 2.7 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) indriyādivyudāsena śabdo yāvan na sādhyate / tāvac ca tadviśeṣasya kuto vāvasaro bhavet // 2.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittamātraṃ vocyeta pramāṇaṃ ceha lakṣaṇam / pramāṇaṃ tv api śabdo vā tajjñānaṃ vā nirūpyate / 2.9 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) padārthas tanmatir vā syād vākyārthādhigamo 'pi vā / pūrveṣāṃ tu pramāṇatve phalatvaṃ tasya gamyate // 2.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāne lakṣaṇaśabdo 'yaṃ yadi nāma prayujyate / codanoktis tadā kāryaṃ tatkāryaṃ cāpi lakṣayet // 2.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittamātre śabde ca pramāṇe mukhyavṛttayoḥ / sāmānādhikaraṇyaṃ syāc codanālakṣaṇatvayoḥ // 2.12 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dravyakriyāguṇādīnāṃ dharmatvaṃ sthāpayiṣyate / teṣām aindriyakatve 'pi na tādrūpyeṇa dharmatā // 2.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śreyaḥsādhanatā hy eṣāṃ nityaṃ vedāt pratīyate / tādrūpyeṇa ca dharmatvaṃ tasmān nendriyagocaraḥ // 2.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradarśanārtham atroktam indriyaṃ sūtrakāravat / nānyat kiñ ceti vācchedaḥ sāmānyārthaḥ prayujyate // 2.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadasāmarthyasiddhyai ca punar indriyakīrtanam / kiñ ceti madhyam acchedo hetupraśne prayujyate // 2.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady api tv anumānasyāpy evamādau samarthatā / vinā sambandhabodhena na tu tasyodbhavaḥ kva cit / 2.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sāmānyaviśeṣābhyāṃ dharmasambandhadarśanam / liṅgasya kasya cit siddhaṃ yena syād anumānatā // 2.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu śabdo 'pi sambandhabodhānnarte pravarttate / padaṃ tat, na ca tadvācyo dharmaḥ, vākyārtha eva saḥ // 2.19 ajñātasamavṛtta [5: sgl] (? 2 eva pādāḥ yuktāḥ) vākyasyāvācakatvaṃ ca, padārthānāṃ ca hetutā / sambandhasyānapekṣāṇāṃ vākyārthe sthāpayiṣyate // 2.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityatvāder asiddhatvād, abhyupetyocyate 'tha vā / sutarām apramāṇatvaṃ vaktṛprāmāṇyavarjanāt // 2.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇāntaradṛṣṭaṃ hi śabdo 'rthaṃ prāpayet sadā / smṛtivac ca svayaṃ tasya prāmāṇyaṃ nopapadyate // 2.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nūnaṃ tatrānubhūto 'sāvityāptoktinibandhanā / buddhiḥ sākṣād adṛṣṭe 'pi yuktārthe puruṣoktitaḥ // 2.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātmīyād anyadīyād vā pratyakṣāder vinā kva cit / vacasaḥ satyatā dṛṣṭā tathā syāc codanāsv api // 2.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena saty api vijñāne pratijñāder yathaiva hi / svātantryān na pramāṇatvaṃ tathā vede 'pi dṛśyatām // 2.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svargayāgādisambandhaviṣayā codanā mṛṣā / pratyakṣādyagatārthatvādīdṛgbuddhādivākyavat // 2.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vāptenāpraṇītatvād bālonmattādivākyavat / vyomādivac ca nityatvāt prāmāṇyasya nirākṛtiḥ // 2.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vā puruṣādhīnaprāmāṇyāḥ sarvacodanāḥ / svato vā na pramāṇaṃ syur vākyatvāt puruṣoktivat // 2.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāmāṇyaṃ vā narāpekṣaṃ sarvaśabdeṣu gamyatām / śabdaiḥ sambandhyamānatvād apramāṇyaṃ tathaiva hi / 2.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na syād vaktṛguṇānāṃ ced vacaḥ prāmāṇyahetutā / taddoṣair apramāṇatvaṃ kim ity asya bhaviṣyati // 2.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sthite tu vedasya sati vāsati vā nare / prāmāṇyaṃ durlabhaṃ matvā nanv ity etadacūcudat / 2.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vipratiṣiddhatvaṃ buddhavākye 'pi yujyate / tato 'pi pratyayotpattes tasmāj jātyuttaraṃ tv idam // 2.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvavijñānaviṣayam idaṃ tāvat parīkṣyatām / pramāṇatvāpramāṇatve svataḥ kiṃ parato 'tha vā // 2.33 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) svato 'satām asādhyatvāt ke cid āhur dvayaṃ svataḥ / apare kāraṇotpannaguṇadoṣāvadhāraṇāt // 2.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svatas tāvad dvayaṃ nāsti, virodhāt, parato na ca / niḥsvabhāvatvam evaṃ hi jñānarūpe prasajyate / 2.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ hy anyānapekṣasya viparītātmasambhavaḥ / kimātmakaṃ bhavet tac ca svabhāvadvayavarjitam / 2.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānavyaktibhedena bhavec ced aviruddhatā / tathāpy anyānapekṣatve kiṃ kveti na nirūpyate // 2.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt svābhāvikaṃ teṣām apramāṇatvam iṣyatām / prāmāṇyañ ca parāpekṣam, atra nyāyo 'bhidhīyate // 2.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāmānyam avastutvān na syāt kāraṇadoṣataḥ / vastutvāt tu guṇais teṣāṃ prāmāṇyam upajanyate // 2.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāmāṇyaṃ hi yadotsargāt tadabhāvo 'tha kṛtrimaḥ / tadā svapnādibodhe 'pi prāmāṇyaṃ kena vāryate // 2.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matpakṣe kāraṇābhāvāt prāmānyaṃ nopajāyate / hetumattvaprasaṅgo 'to na bhaviṣyaty avastunaḥ // 2.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indriyādiguṇāś cāsya kāraṇam, tadasad dvidhā / duṣṭatvād indriyādīnām abhāve 'nyatamasya vā / 2.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ata eva ca vo bhrāntir doṣair mithyātvadhīr iti / tadvyāptes tu guṇābhāvas tatkṛtā hy apramāṇatā // 2.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt kāraṇaśuddhatvaṃ jñānaprāmāṇyakāraṇam / svabhāvato 'pramāṇatvaṃ tadabhāvena lakṣyate / 2.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayavyatirekābhyām aprāmāṇyaṃ na doṣataḥ / nājñāne dṛśyate hy etatkāraṇābhāvahetuke // 2.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś ca puruṣābhāvāt sati vā śuddhyasambhavāt / nirmūlatvāt pramāṇatvaṃ codanāyāṃ na yujyate // 2.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svataḥ sarvapramāṇānāṃ prāmāṇyam iti gamyatām / na hi svato 'satī śaktiḥ kartum anyena śakyate // 2.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmalābhe ca bhāvānāṃ kāraṇāpekṣatā bhavet / labdhātmanāṃ svakāryeṣu pravṛttiḥ svayam eva tu / 2.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāte 'pi yadi vijñāne tāvan nārtho 'vadhāryate / yāvatkāraṇaśuddhatvaṃ na pramāṇāntarād bhavet // 2.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra jñānāntarotpādaḥ pratīkṣyaḥ kāraṇāntarāt / yāvad dhi na paricchinnā śuddhis tāvad asatsamā // 2.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāpi kāraṇe śuddhe tajjñāne syāt pramāṇatā / tasyāpy evam itīcchaś ca na kva cid vyavatiṣṭhate // 2.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā svataḥ pramāṇatvaṃ tadānyan naiva gṛhyate / nivarttatte hi mithyātvaṃ doṣājñānād ayatnataḥ // 2.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bodhātmakatvena prāptā buddheḥ pramāṇatā / arthānyathātvahetūtthadoṣajñānād apodyate // 2.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāmāṇyaṃ tridhā bhinnaṃ mithyātvājñānasaṃśayaiḥ / vastutvād dvividhasyātra sambhavo duṣṭakāraṇāt // 2.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avijñāne tu doṣāṇāṃ vyāpāro naiva kalpyate / kāraṇābhāvatas tv eva tatsiddhaṃ nastvaduktivat // 2.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) doṣataś cāpramāṇatve svataḥprāmāṇyavādinām / guṇajñānānavasthāvan na doṣeṣu prasajyate // 2.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sākṣād viparyayajñānāl laghvyeva tv apramāṇatā / pūrvābādhena notpattir uttarasya hi sidhyati // 2.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣṭakāraṇabodhe tu siddhe 'pi viṣayāntare / arthāt tulyārthatāṃ prāpya bādho godohanādivat // 2.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra doṣāntarajñānaṃ bādhadhīr vā parā na cet / tadudbhūtau dvitīyasya mithyātvād ādyamānatā // 2.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svata eva hi tatrāpi doṣājñānāt pramāṇatā / doṣajñāne tv anutpanne na śaṅkyā niṣpramāṇatā // 2.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tricaturajñānajanmano nādhikā matiḥ / prārthyate tāvataivaikaṃ svataḥ prāmāṇyam aśnute // 2.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabde doṣodbhavas tāvad vaktradhīna iti sthitiḥ / tadabhāvaḥ kva cit tāvad guṇavadvaktṛkatvataḥ / 2.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadguṇair apakṛṣṭānāṃ śabde saṃkrāntyasambhavāt / yadā vaktur abhāvena na syur doṣā nirāśrayāḥ / 2.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pauruṣeye dvayaṃ dṛṣṭaṃ doṣābhāvo guṇās tathā / prāmāṇyaṃ tatra guṇato naiva syād ity udāhṛtam // 2.64 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tasmād guṇebhyo doṣāṇām abhāvas tadabhāvataḥ / aprāmāṇyadvayāsattvaṃ tenotsargo 'napoditaḥ // 2.65 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratyayotpattihetutvāt prāmāṇyaṃ nāpanīyate / doṣābhāvo guṇebhyaś cen nanu saivāsthitir bhavet // 2.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā tu vyāpriyante hi jñāyamānatayā guṇāḥ / doṣābhāve tu vijñeye sattāmātropakāriṇaḥ // 2.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpavādanirmuktir vaktrabhāvāl laghīyasī / vede tenāpramāṇatvaṃ nāśaṅkām api gacchati // 2.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato vaktranadhīnatvāt prāmāṇye tadupāsanam / na yuktam, apramāṇatve kalpye tatprārthanā bhavet // 2.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cāptāpraṇītatvaṃ na doṣāyātra jāyate / prayogāṇāṃ tu sarveṣāṃ vakṣyāmaḥ pratisādhanam // 2.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pauruṣeye tu vacane pramāṇāntaramūlatā / tadabhāve hi tad duṣyeditaran na kadā cana / 2.71 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tenetaraiḥ pramāṇair yā codanānām asaṅgatiḥ / tayaiva syāt pramāṇatvam anuvādatvam anyathā // 2.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyasyāpi pramāṇatve saṅgatir naiva kāraṇam / tulyārthānāṃ vikalpyatvād ekaṃ tatra hi bodhakam // 2.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatrāpi syāt paricchedaḥ pramāṇair uttaraiḥ punaḥ / nūnaṃ tatrāpi pūrveṇa so 'rtho nāvadhṛtas tathā // 2.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṅgatyā yadi ceṣyeta pūrvapūrvapramāṇatā / pramāṇāntaram icchanto na vyavasthāṃ labhemahi / 2.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cit tu yadīṣyeta svata eva pramāṇatā / prathamasya tathābhāve pradveṣaḥ kiṃnibandhanaḥ // 2.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotradhīś cāpramāṇaṃ syād itarābhir asaṅgateḥ / syāc cet tajjanitenaiva jñānenānyena saṅgatiḥ // 2.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vede 'pi śatakṛtvaḥ syād buddhir uccāraṇānugā / sādhanāntarajanyā tu buddhir nāsti dvayor api // 2.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tv ekendriyādhīnajñānāntaranibandhanā / saṅgatiḥ kāraṇaṃ prāptā tathā vede 'pi kalpyatām // 2.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād dṛḍhaṃ yadutpannaṃ nāpi saṃvādamṛcchati / jñānāntareṇa vijñānaṃ tatpramāṇaṃ pratīyatām // 2.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānumānataḥ sādhyā śabdādīnāṃ pramāṇatā / sarvasyaiva hi mā prāpat pramāṇāntarasādhyatā // 2.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu pramāṇam ityevaṃ pratyakṣādi na gṛhyate / na cetthamagṛhītena vyavahāro 'vakalpate // 2.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāmāṇyaṃ grahaṇāt pūrvaṃ svarūpeṇaiva saṃsthitam / nirapekṣaṃ svakāryeṣu gṛhyate pratyayāntaraiḥ // 2.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāsya jñāyamānatvaṃ prāmāṇye nopayujyate / viṣayānubhāvo hy atra pūrvasmād eva labhyate / 2.84 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) apramāṇaṃ punaḥ svārthagrāhakaṃ syāt svarūpataḥ / nivṛttis tasya mithyātve nāgṛhīte parair bhavet // 2.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy arthasyātathābhāvaḥ pūrveṇārthas tathātvavat / tatrāpy arthānyathābhāve dhīr yad vā duṣṭakāraṇe // 2.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvataiva ca mithyātvaṃ gṛhyate nānyahetukam / utpattyavasthaṃ caivedaṃ pramāṇam iti mīyate // 2.87 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) ato yatrāpi mithyātvaṃ parebhyaḥ pratipādyate / tatrāpy etad dvayaṃ vācyaṃ na tu sādharmyamātrakam // 2.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codanārthānyathābhāvaṃ kurvataś cānumānataḥ / tajjñānenaiva yo bādhaḥ sa kathaṃ vinivāryate // 2.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanmithyātvād abādhaś cet, prāptam anyonyasaṃśrayam / nānumānād ato 'nyad dhi bādhakaṃ kiñ cid asti te // 2.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānyair agrahe 'rthasya syād abhāvo rasādivat / teṣāṃ jihvādibhir yasmān niyamo grahaṇe 'sti hi // 2.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddhiyaivārthabodhaś cet, tādṛgdharme bhaviṣyati / mamāsiddham idaṃ kin tu vedāj jāte 'vabodhane / 2.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktuṃ na dveṣamātreṇa yujyate satyavādinā / dveṣād asammatatvād vā na ca syād apramāṇatā // 2.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātmecchābhyanujñābhyāṃ prāmāṇyam avakalpate / agnidāhādiduḥkhasya na hy apratyakṣateṣyate // 2.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cābhilāpikaṃ jñānaṃ prāmāṇyenāvadhāryate / tasmād ālokavad vede sarvasādhāraṇe sati // 2.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivaṃ vipratipattavyam, bauddhāder vakṣyate 'ntaram / puruṣāśaktitas tatra sāpavādatvasambhavaḥ // 2.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedasyāpauruṣeyatve siddhā tv evaṃ pramāṇatā / kartṛmattve tu vedasya samyaṅmithyātvavādibhiḥ // 2.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartā guṇāś ca doṣāś ca mahājanaparigrahaḥ / evamādi vinā yuktyā kalpyam, mīmāṃsakaiḥ punaḥ // 2.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idānīm iva sarvatra dṛṣṭān nādhikam iṣyate / evambhūtasya vedasya jñānotpattiṃ prakurvataḥ // 2.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpaviparītatvasaṃśayau bhāṣyavāritau / nivārayiṣyate cāpi duṣṭakāraṇakalpanā // 2.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣābhāvatas tena taddvāreṇāpy aśaṅkitau / tathā satyatathābhāvo buddhyanutpattim āśritaḥ // 2.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vipratiṣiddhatvaṃ bravītītyevamādinā / yathādṛṣṭārthavāditvaṃ tac cet pratyayitāditi // 2.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indriyeti tu mūlaṃ ced asyāstītyevam abravīt / draṣṭṛtvasatyavāditve tac cet pratyayitāditi // 2.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyamānārthavāditve syād anāptoktisatyatā / evaṃ tv ekāṅgavaikalyāt pratyudāharaṇasthitiḥ // 2.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaikābhāvamātre syād āptatvaindriyakatvayoḥ / apratyayitapakṣe syād aindriyasyāpy asatyatā // 2.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anindriyatvapakṣe vā satpratyayitabhāṣitam / vyāhatagranthataivaṃ syāt, tasmāt pūrveṇa satyatā // 2.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pareṇa mūlasadbhāva indriyeṇa tu darśitaḥ / aprāmāṇyanivṛttyarthaṃ doṣābhāvopavarṇanam // 2.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) guṇāt prāmāṇyam ityevaṃ tatpūrvaṃ sunirākṛtam / pūrvatra pratiṣiddhatvān naitat prāmāṇyakāraṇam // 2.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samuccayārtho vāśabdaḥ pūrvasmin, uttaratra ca / vikalpenobhayor āha pratyudāharaṇe pṛthak // 2.109 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śakye 'py asatye mithyātvaṃ dṛṣṭaṃ satye 'py aśaktike / nānena vacaneneha sarvajñatvanirākriyā // 2.110 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vacanād ṛta ityevam apavādo hi saṃśritaḥ / yadi ṣaḍbhiḥ pramāṇaiḥ syāt sarvajñaḥ kena vāryate // 2.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekena tu pramāṇena sarvajño yena kalpyate / nūnaṃ sa cakṣuṣā sarvān rasādīn pratipadyate // 2.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajjātīyaiḥ pramāṇais tu yajjātīyārthadarśanam / bhaved idānīṃ lokasya tathā kālāntare 'py abhūt / 2.113 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yatrāpy atiśayo dṛṣṭaḥ sa svārthānatilaṅghanāt / dūrasūkṣmādidṛṣṭau syān na rūpe śrotravṛttitā // 2.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyati na dṛṣṭaṃ ca pratyakṣasya manāgapi / sāmarthyam, nānumānāder liṅgādirahite kva cit // 2.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvajñakalpanānyais tu vede cāpauruṣeyatā / tulyatā kalpitā yena tenedaṃ sampradhāryatām // 2.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvajño dṛśyate tāvan nedānīm asmadādibhiḥ / nirākaraṇavacchakyā na cāsīd iti kalpanā // 2.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāgamena sarvajñaḥ, tadīye 'nyonyasaṃśrayāt / narāntarapraṇītasya prāmāṇyaṃ gamyate katham // 2.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy evamparo nityaḥ śakyo labdhum ihāgamaḥ / nityaś ced arthavādatvaṃ tatpare syād anityatā // 2.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgamasya ca nityatve siddhe tatkalpanā vṛthā / yatas taṃ pratipadyante dharmam eva tato narāḥ // 2.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'pīndriyārthasambandhaviṣaye satyavāditām / dṛṣṭvā tadvacanatvena śraddheye 'rthe 'pi kalpayet // 2.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāpi pāratantryeṇa bādhitā syāt pramāṇatā / prāmāṇyaṃ cet svayaṃ tasya kāpekṣānyendriyādiṣu // 2.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaivātrendriyādibhyaḥ paricchedāt pramāṇatā / śraddheye 'pi tathaiva syān na svātantryeṇa labhyate / 2.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca teṣāṃ satyatvaṃ sidhyaty etena hetunā / tathānyānavabuddhārthaprāmāṇyābhāvasādhanam / 2.124 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aśraddheyārthasatyatvaṃ śraddheye cāpy asatyatā / pūrvajñānānuvāditvaṃ dṛṣṭāntavad iheṣyatām // 2.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) api cālaukikārthatve sati puṃvākyahetukam / mithyātvaṃ bauddhavākyānāṃ syād anyonyaṃ sapakṣataḥ // 2.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmādharmātiriktārthe prāmāṇyaṃ ca prasajyate / sāṃkhyādiṣu ca jīvatsu dṛṣṭānto durlabho 'sya ca / 2.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaukikārthavācitvaṃ nṛvākyatve satīti ca / parasparam apekṣyaiva bauddhādeḥ syān mṛṣārthatā // 2.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaded evaṃ ca yo nāma vādī prathamasaṅgataḥ / tasyāpi hetuḥ syād eṣa bhavantaṃ pratyasaṃśayam // 2.129 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) buddhādīnām asarvajñam iti satyaṃ vaco mama / maduktatvād yathaivāgnir uṣṇo bhāsvara ity api // 2.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ ca maduktatvaṃ tvayā sādhyā taduktatā / tena hetur madīyaḥ syāt sandigdhāsiddhatā tava // 2.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣādyavisaṃvādi prameyatvādi yasya ca / sadbhāvavāraṇe śaktaṃ ko nu taṃ kalpayiṣyati // 2.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi smṛtyavicchedāt sarvajñaḥ parikalpyate / vigānāt, chinnamūlatvāt, kaiś cid eva parigrahāt // 2.133 na kiṃcid adhyavasitam sarvajño 'sāv iti hy eva tatkāle tu bubhutsubhiḥ / tajjñānajñeyavijñānarahitair gamyate katham // 2.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpanīyāś ca sarvajñā bhaveyur bahavas tava / ya eva syād asarvajñaḥ sa sarvajñaṃ na budhyate // 2.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvajño 'navabuddhaś ca yenaiva syān na taṃ prati / tadvākyānāṃ pramāṇatvaṃ mūlājñāne 'nyavākyavat // 2.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rāgādirahite cāsmin nirvyāpāre vyavasthite / deśanānyapraṇītaiva syād ṛte pratyavekṣaṇāt // 2.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sānnidhyamātratas tasya puṃsaścintāmaṇer iva / niḥsaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ // 2.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamādyucyamānaṃ tu śraddadhānasya śobhate / kuḍyādiniḥsṛtatvāc ca nāśvāso deśanāsu naḥ // 2.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kin nu buddhapraṇītāḥ syuḥ kimu kaiś cid durātmabhiḥ / adṛśyair vipralambhārthaṃ piśācādibhir īritāḥ // 2.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ yaiḥ kevalaṃ jñānam indriyādyanapekṣiṇaḥ / sūkṣmātītādiviṣayaṃ jīvasya parikalpitam // 2.141 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) narte tadāgamāt sidhyen na ca tenāgamo vinā / dṛṣṭānto 'pi na tasyānyo nṛṣu kaś cit pravartate // 2.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityāgamāvabodho 'pi pratyākhyeyo 'nayā diśā / na hi tatrāpi visrambho dṛṣṭo 'nena kṛto 'tha vā // 2.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvadā cāpi puruṣāḥ prāyeṇānṛtavādinaḥ / yathādyatve na visrambhas tathātītārthakīrtane // 2.144 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) svapnādijñānavac cāpi pratyayo 'syāgamārthayoḥ / bhaved iti saśaṅkānāṃ prāmāṇyaṃ gamyate katham // 2.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣātiśayaś ceṣṭaḥ saiva cāgamanityatā / kalpitaṃ smaraṇaṃ cāsya janmāntaranibandhanam // 2.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyatve cāgamasyaivaṃ dveṣo 'rthagrahaṇe vṛthā / yo hy anuccāritaṃ śabdaṃ gahṇātyarthe 'sya kā kathā / 2.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pumāṃs tāvat svatantraḥ syād arthagrahaṇavādinām / āgamapratibhāne tu pāratantryaṃ dvayor api // 2.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekapuruṣasthatvād ekatraiva ca janmani / grahaṇasmaraṇād vede na svātantryaṃ vihanyate // 2.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathākaraṇe cāsya bahubhyaḥ syān nivāraṇam / ekasya pratibhānaṃ tu kṛtakān na viśiṣyate // 2.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataś ca sampradāye ca naikaḥ puruṣa iṣyate / bahavaḥ paratantrāḥ syuḥ sarve hy adyatvavannarāḥ // 2.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ ca kalpayantyanye yāvadāgamasiddhaye / tāvan na kalpayaty etat samatvaṃ jaimineḥ paraiḥ // 2.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi dṛṣṭādhikaṃ kiñ cit prāmāṇye tena kalpyate / aprāmāṇyanimitteṣu parasyādṛṣṭakalpanā // 2.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭaprāmāṇyabādhaś ca nāstikasya prasajyate / utpanne sati vijñāne balād bādhaprakalpanā // 2.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhite puruṣābhāve nirdoṣajñānajanmanaḥ / pratyakṣān nāstikair vācyo viśeṣaś codanādhiyaḥ // 2.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upadeśo 'nyathā na syād atīndriyanidandhanaḥ / tasya kartrā na ced dṛṣṭaḥ so 'rtha ity arthakalpanā // 2.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vānumānam evedam upadeśitvam ucyate / dṛṣṭārthapūrvatāvyāptam, vyatireko 'sya nanv iti // 2.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathāpy upapannatvaṃ vyāmohād iti kathyate / liṅgasya vyabhicāro vā bālavākyanidarśanāt / 2.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedāj jñātvopadiṣṭaṃ ced ityevaṃ siddhasādhanam / vedād apītyanenoktam, manvādeś caitad iṣyate // 2.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathā saṃvidāno 'pi vivakṣaty anyathā yataḥ / tasmād ekāntato nāsti puṃvākyāt taddhiyāṃ gatiḥ // 2.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrāntasyānyavivakṣāyām anyad vākyaṃ ca dṛśyate / yathāvivakṣam apy etat tasmān naiva pravartate // 2.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktṛdhīr āptavākyeṣu gamyate, anyatra viplutiḥ / tenotsargāpavādābhyāṃ vacasaḥ śaktir ucyate // 2.162 udgīti (12, 15, 12, 18) padārtharacanāyatto vākyārthapratyayodbhavaḥ / vivakṣāpūrvavijñānavaśāc ca racanākṛtiḥ // 2.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivakṣāntarayuktā hi kurvāṇā racanāntaram / āvāpodvāpabhedena dṛśyante 'rtheṣu mānavāḥ / 2.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenārthapratyayotpāde śroturjāte 'pi vākyataḥ / jñāto nūnam aneneti vakturjñāne matir bhavet // 2.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āptoktikāraṇaṃ kañ cid anuyuṅkte naraṃ yadā / tadā ca nirdiśatyāptaṃ sa jānātyetad ityasau // 2.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tajjñānāntaritatvāc ca śabdās tāvad udāsate / prāmāṇyasthāpanaṃ tu syād vaktṛdhīhetusambhavāt // 2.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthe pūrvapratīte 'pi niścayo hi tadāśrayaḥ / tenārthajñānagamyāpi prāmāṇye saiva pūrvabhāk / 2.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato 'tra puṃnimittatvād upapannā mṛṣārthatā / na tu syāt tatsvabhāvatvaṃ vede vakturabhāvataḥ / 2.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbuddhyantarayor nāstīty artho 'rthaiś ca pratīyate / ato na jñānapūrvatvam apekṣyaṃ nāyathārthatā // 2.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apramāṇatvasiddhau vā dṛṣṭānto ya udāhṛtaḥ / buddhādivacanaṃ tasya sādhyenāsaṅgatocyate // 2.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām api hi yat kāryaṃ pūrvatra pratipāditam / tatra samyaktvam arthe tu vyāpāro naiva vidyate // 2.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svavyāpārātirikte 'rthe vedasyāpi mṛṣārthatā / pūrvapakṣārthavattvena prasaktā siddhasādhyatā // 2.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajñātvaivamabhiprāyaṃ kṛtakākṛtakatvayoḥ / satyamithyātvahetūktimātrajñānāt paro 'bravīt // 2.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu sāmānyatodṛṣṭam, nānyatvād ityadūṣaṇam / anyatvād eva dṛṣṭānto na hi pakṣe sapakṣatā // 2.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād ayam abhiprāyo bhāṣyakārasya varṇyate / abhyupetyārthaviṣayaṃ vākyavyāpāram ucyate / 2.176 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yadi syād vyavadhāne 'pi vākyārthāpekṣayānṛtam / dṛṣṭānto nṛvaco 'trāpi hetuḥ sādhāraṇo bhavet // 2.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyeṣv api hi dṛṣṭaiva paurṣeyeṣu vākyatā / atīndriye 'pi kiñ cid dhi satyaṃ dṛṣṭaṃ yadṛcchayā // 2.178 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nānyatvād iti cānena paroktād anyatocyate / anyo hy eṣa tadābhāsaḥ, vipakṣaṃ vānyam abravīt / 2.179 na kiṃcid adhyavasitam yad vānyasmād visaṃvādān mithyātvaṃ tatra na tv iha / viṣayasyāpi cānyatvāt sādhanāsaṅgataiva sā // 2.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy anyasyeti naikasmin mṛṣārthe 'nyamṛṣārthatā / vivakṣāyā mṛṣārthatve na ca vākye mṛṣārthatā // 2.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śyāmatve puṃstvavac caitat sādhāraṇye nidarśanam / parokter vāpi duṣṭatvād vikalpasamam ucyate // 2.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā pramāṇam evedaṃ samyaktve 'nyatvam ucyate / dhiruddhāvyabhicāritvaṃ bādho vāpy anumānataḥ / 2.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ / kāraṇair janyamānatvāl liṅgāptoktyakṣabuddhivat / 2.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathānāptāpraṇītoktijanyatvād bādhavarjanāt / deśakālādibhedādau cāptoktipratyayo yathā // 2.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akartṛkatvasiddhyā ca hetutvaṃ sādhayiṣyate / evamādyavabudhyāyaṃ nānyatvād ity avocata / 2.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣas tv iti dārḍhyaṃ vā prāthamyaṃ vāpi lakṣayet / svarūpataḥ pramāṇatvaṃ mithyātvaṃ pararūpataḥ // 2.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānābhāvaś ca mithyātvaṃ dvayasyāsambhavād yadi / pratyakṣaṃ tatpareṣāṃ ca siddham asyānumānataḥ // 2.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca tava mithyātvaṃ sādhanaṃ sādhayed idam / tathā ca bādhakādhīnaṃ mithyātvam api sādhayet // 2.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharma ity upasaṃhārye yacchreyaskarabhāṣaṇam / taddharmapadavācyārthanirūpaṇavivakṣayā // 2.190 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śreyo hi puruṣaprītiḥ sā dravyaguṇakarmabhiḥ / codanālakṣaṇaiḥ sādhyā tasmāt teṣv eva dharmatā // 2.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyat sādhyam adṛṣṭvaiva yāgādīnanuniṣṭhataḥ / dhārmikatvasamākhyānaṃ tadyogād iti gamyate // 2.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśvādīni ca dharmasya phalānīti vyavasthitam / citrāgodohanādīnāṃ tāny uktāni phalāni ca // 2.193 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt teṣv eva dharmatvam, dhrmāṇīti ca darśanāt / liṅgasaṃkhyāvinirmukto dharmaśabdo nidarśanam / 2.194 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) antaḥkaraṇavṛttau vā vāsanāyāṃ ca cetasaḥ / pudgaleṣu ca puṇyeṣu nṛguṇe 'pūrvajanmani // 2.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayogo dharmaśabdasya na dṛṣṭaḥ, na ca sādhanam / puruṣārthasya te jñātuṃ śakyante codanādibhiḥ // 2.196 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vastvantaraṃ śakyam apūrvaṃ svargayāgayoḥ / jñātuṃ sādhanabhūtaṃ vā sādhyaṃ vā nāpy ato 'nyathā / 2.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutasādhanasādhyatvatyāgenāśrutakalpanā / prasajyetāsya tādrūpye vyatireke tv arūpatā // 2.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt phale pravṛttasya yāgādeḥ śaktimātrakam / utpattau vāpi paśvāder apūrvaṃ na tataḥ pṛthak // 2.199 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktayaḥ sarvabhāvānāṃ bhāvaśabdair viśeṣataḥ / nopākhyāyanta ityevaṃ nāpūrvaṃ dharmaśabdatā / 2.200 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purastāc codanāśabdo vidhāv eva vyavasthitaḥ / na ca tallakṣaṇā hiṃsā pratyudāharaṇaṃ katham // 2.201 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codanālakṣaṇo yaś ca śyenādir hi gamyate / niṣedhābhāvatas tasya kathaṃ brūyād anarthatā // 2.202 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yady api syād vidhispṛṣṭe niṣedho naiva tādṛśaḥ / vijñāyate hy anarthatvaṃ ṣoḍaśigrahaṇādivat // 2.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) codanālakṣaṇaṃ coktvā niṣiddhatvād virudhyate / śyenādāv upadiṣṭe ca hiṃsā hīti na yujyate // 2.204 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiṃsā hi phalam eteṣāṃ bhinnā tebhyaḥ svarūpataḥ / sā hi prāṇaviyogātmā śyenas tatrāsivatpṛthak // 2.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upadeśābhidhānaṃ ca nāvidheye 'vakalpate / śyenāder avidhāne ca kasyānyasya vidheyatā // 2.206 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatrāvasthito nyāyo bhāvanāṃśadvaye vidhiḥ / sa bādhyeta, iha ye cāmī jyotiṣṭomādayo matāḥ // 2.207 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dharmatvena na te 'pi syur hiṃsāsādhanakā hi te / na cāvidhīyamānasya phalatatsādhanāṅgatā // 2.208 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanatvena vihitaṃ na cāvihitam ucyate / sādhyatvena vidhānaṃ tu naiveṣṭaṃ lokavedayoḥ // 2.209 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tenaivamarthaśabdasya prayojanam ihocyate / pravṛttau vā nivṛttau vā yā śabdaśravaṇena dhīḥ / 2.210 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā codaneti sāmānyaṃ lakṣaṇaṃ hṛdaye sthitam / pravartakagṛhītis tu syād udāharaṇārthatā // 2.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tātparye hy arthaśabdasya neyaṃ vyākhyopapadyate / arthagrahaṇalabhyaṃ vā tatpravartakabhāṣaṇam / 2.212 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharme pramāṇabhūtāyās tad vā lakṣaṇam uktavān / evaṃ sati vidhibhyaḥ syād vidheyārthāvadhāraṇam // 2.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣedhebhyo niṣedhyānām anarthatvena nirṇayaḥ / tenārthagrahaṇenoktā vidheyasyeha dharmatā // 2.214 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣedhyānām anarthatvam arthasiddhaṃ na sūtritam / tasmād ubhayam ityatra vidheyapratiṣedhyayoḥ // 2.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāgādibrahmahatyādivargayoḥ syān nidarśanam / śyenādīnāṃ vidheyatvādiṣṭasyāpi ca sādhanāt // 2.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upacārād anarthatvaṃ phaladvāreṇa varṇyate / pratiṣiddhā hi setyatra sphuṭam etat kariṣyate // 2.217 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hiṃsā hīti ca yac cāpi brūte nābhicared iti / śyenādīnāṃ svarūpe tu nottaragranthasaṅgatiḥ // 2.218 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihitatvān niṣedhasya pravṛttis teṣu durlabhā / yadā tu codanāśabdo vidhāveva vyavasthitaḥ / 2.219 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadobhayādiko granthaḥ sadhyasādhanasaṃśritaḥ / sādhyasādhanasambandhe vidhinā pratipādite // 2.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣyamāṇatvam ubhayoḥ, dvividhaṃ ca phalaṃ kratoḥ / svargādi prāpyate tatra pratiṣedhānatikramāt // 2.221 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) atikrameṇa hiṃsādi, śāstrāntaranirīkṣayā / phalāṃśe bhāvanāyāś ca pratyayo na vidhāyakaḥ // 2.222 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vakṣyate, jaiminiś cāha tasya lipsārthalakṣaṇā / tena sāmānyataḥ prāpto vidhinā na nivāritaḥ // 2.223 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalāṃśopanipātinyā hiṃsāyāḥ pratiṣedhakaḥ / anarthaprāptihetutvaṃ bodhyate tatra yady api // 2.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śyenasvarūpaṃ nānarthas tatphalasya tv anarthatā / parastūbhayam ityādeḥ phalasyāpi vidheyatām // 2.225 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhāvanāntargatatvād vā matvānarthatvam ākṣipat / naivetyetāvatā cāsya vidheyatvanirākriyā // 2.226 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ vidheyam idānīṃ syād āha śyenādayas tv iti / praśnāpākaraṇe cātra tavyo vidhivivakṣayā // 2.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayukto na tu sādhye 'rthe, dvaye 'py anupayogataḥ / anarthasyāpi sādhyatvam avidheyasya hīṣyate // 2.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyatvarahite ceṣṭā vidheye nityam arthatā / śatuś ca lakṣaṇārthatvaṃ teṣāṃ cāpy upadeśanam // 2.229 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bruvan sphuṭīkarotīṣṭam upadeśo hi nānyathā / vidhitvamādiśabdāt syād itikartavyatāsv api / 2.230 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt phalāṃśe yā hiṃsā vaidikī sā niṣidhyate / aṃśadvaye tu yā nāma tanniṣedhābhidhāyinām // 2.231 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) aviśeṣeṇa yacchāstraṃ śirovad iti cottaram / niṣedhenānavaṣṭabdhe viṣaye na hy anarthatā / 2.232 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāder aśakyatvāt kalpyate niṣpramāṇikā / na hi hiṃsādyanuṣṭhāne tadānīṃ doṣadarśanam // 2.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhye 'pi vicikitsā tu śāstrādevopajāyate / hiṃsyamānasya duḥkhitvaṃ dṛśyate yan na tāvatā // 2.234 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karturduḥkhānumānaṃ syāt, tadānīṃ tadviparyayaḥ / viṣaye 'syāḥ phalaṃ yādṛk pretya krtus tathāvidham // 2.235 na kiṃcid adhyavasitam hiṃsā kriyāviśeṣatvāt sūte śāstroktadānavat / ya evamāha, tasyāpi gurustrīgamanādibhiḥ // 2.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāpānādibhiś cāpi vipakṣair vyabhicāritā / viruddhatā ca, yādṛgdhi dānais tādṛk phalaṃ bhavet // 2.237 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhigamyaphalāvāptiḥ, aduḥkhātmakatā tathā / na ca yā sampradānasya prītis tādṛk phalaṃ śrutam // 2.238 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dātus tena hi dṛṣṭāntaḥ sādhyahīnaḥ pratīyate / sampradānaṃ ca dāne te viṣayaḥ karma hiṃsane // 2.239 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaiṣamyam, sampradāne tu pakṣe tv etadviruddhatā / prīyate sampradānaṃ hi devateti mataṃ tava // 2.240 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭānte karma dānaṃ cet, tasya kīdṛk phalaṃ bhavet / japahomādidṛṣṭāntāt parapīḍādivarjanāt // 2.241 anuṣṭubh (1,2: pathyā, 3,4: pathyā) coditatvasya hetutvād viruddhāvyabhicāritā / vihitapratiṣiddhatve muktvānyan na ca kāraṇam // 2.242 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmādharmāvabodhasya tenāyuktānumānagīḥ / anugrahāc ca dharmatvaṃ pīḍātaś cāpy adharmatām // 2.243 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadato japasīdhvādipānādau nobhayaṃ bhavet / krośatā hṛdayenāpi gurudārābhigāminām // 2.244 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyān dharmaḥ prasajyeta bhūyasī hy upakāritā / anumānapradhānasya pratiṣedhānapekṣiṇaḥ // 2.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛdayakrośanaṃ kasmād dṛṣṭāṃ pīḍām apaśyataḥ / poḍātaś cāpy adharmatvaṃ tathā pīḍām adharmataḥ // 2.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyāśrayam āpnoti vinā śāstreṇa sādhayan / evamādāv aśāstrajñomleccho nodvijate kva cit // 2.247 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya nādharmayogaḥ syāt pūrvoktā yadi kalpanā / tasmād anugrahaṃ pīḍāṃ tadabhāvam apāsya ca / 2.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmādharmārthibhir nityaṃ mṛgyau vidhiniṣedhakau / kva cid asyā niṣiddhatvāc chaktiḥ śāstreṇa bodhitā // 2.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyavāyanimittatve vidhinā nāpagacchati / śāstreṇa na hi śaktīnām āvāpodvāpanakriyāḥ // 2.250 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamānā hi kathyante śaktayo dravyakarmaṇām / tad eva cedaṃ karmeti śāstram evānudhāvatā // 2.251 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hiṃsādīnām adharmatvaṃ kathyate nānumānataḥ / evaṃ ye nipuṇaṃ prāhus tair apy etat parīkṣyatām // 2.252 anuṣṭubh (1,2: pathyā, 3,4: pathyā) surāpānādibhiḥ śūdraḥ kiṃ yāti narakaṃ kṛtaiḥ / vaiśyastomena vā kiṃ syād viprarājanyayoḥ phalam // 2.253 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pañcamyām iṣṭikaraṇānmadhyāhne cāgnihotrataḥ / tasmād yady ādṛśaṃ karma yatphalotpattiśaktikam // 2.254 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śāstreṇa gamyate tasya tādṛśasyaiva tat phalam / hiṃsā cāṃśadvayādanyā yā tasyāḥ pratiṣedhajam // 2.255 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyavāyārthatājñānam, vidhinānyatra vāryate / jñānam eva ca śaktīnāṃ nāvāpodvāpanakriyāḥ // 2.256 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāyante śāstratas tāstu kriyābhedavyavasthitāḥ / vyavasthāḥ śaktibhedānāṃ dṛṣṭārtheṣv api karmasu // 2.257 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhinnatve 'pi dṛśyante bhujeḥ svasthātur eṣv api / rūpābhede 'pi hiṃsāder bhedo 'ṅgānaṅgakāritaḥ // 2.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpy ekaphalatvaṃ cet kriyātvāt sarvasaṅkaraḥ / yajitvādyaviśeṣāc ca citrādiphalatulyatā // 2.259 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedāt tatra vyavasthā ced ihāpyevaṃ bhaviṣyati / vidhīnāṃ vāpi sarveṣāṃ sākṣād vyavahito 'pi vā // 2.260 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣārthaḥ phalaṃ tena nānartho 'taḥ pratīyate / na caiṣu śrūyate 'narthaḥ, niṣedhān na ca kalpyate // 2.261 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca prakaraṇasthatvāt puruṣārthaḥ phalaṃ bhavet / karmopakāraḥ kalpyas tu dṛṣṭo 'dṛṣṭo 'tha vā punaḥ // 2.262 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kalpanāvasaras tatra nānarthasyānapekṣaṇāt / kratvarthaś cāpi saṃskāraḥ paśor nārādupakriyā // 2.263 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭaiva tv avadānānāṃ niṣpattiḥ kratvapekṣitā / abhicāre 'py upāyasthā hiṃsā nādharma ucyate / 2.264 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād anaṅgabhūtāyāṃ hiṃsāyām etad ucyate / uddeśāc ca phalatvena śyenādau na vidhīyate // 2.265 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvanāvidhir apy eva phalāṃśād vinivartate / ataḥ svato na dharmatvaṃ śyenāder nāpy adharmatā // 2.266 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalānarthānubandhitvāt taddvāreṇopacaryate / nirākāṅkṣasya caikena śyenasya na phaladvayam // 2.267 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt kriyāntarād eva hiṃsāto 'nartha ucyate / phalato 'pi ca yatkarma nānarthenānubadhyate // 2.268 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kevalaprītihetutvāt taddharmatvena hīṣyate / nanu ceṣṭābhyupāyatvāt śyenāder dharmatā bhavet // 2.269 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalaṃ tāvad adharmo 'sya śyenādeḥ sampradhāryate / yadi yeneṣṭasiddhiḥ syād anuṣṭhānānubandhinī // 2.270 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya dharmatvam ucyeta tataḥ śyenādivarjanam / yadā tu codanāgamyaḥ kāryākāryānapekṣayā // 2.271 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmaḥ prītinimittaṃ syāt tadā śyene 'pi dharmatā / yadi tv aprītihetur yaḥ sākṣād vyavahito 'pi vā // 2.272 anuṣṭubh (1,2: pathyā, 3,4: pathyā) so 'dharmaś codanārthaḥ syāt tadā śyene 'py adharmatā / yas tu hiṃsātvasādharmyād bāhyavaccodanāsv api // 2.273 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaded anarthahetutvaṃ tasyāpy āgamabādhanam / tam anādṛtya yo brūyād yāgāder apy asau vadet // 2.274 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svargādisādhanāśaktiṃ kriyātvād bhojanādivat / gītāmantrārthavādair yā kalpyate 'narthahetutā // 2.275 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaśrutibādhyatvāt sānyārthatvena nīyate / śiṣyān pratyaviśiṣṭatvāt sūtravaidikavākyayoḥ // 2.276 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśakteś cobhayoḥ sāmyān na sūtreṣv ity anuttaram / prāguktaparisaṃkhyāyāḥ phalam etat prakāśyate // 2.277 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūtreṣu hy anayā yuktyā gatir eṣāpi yujyate / tasmād āvartate sūtram, tantraṃ vā śaktibhedataḥ // 2.278 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekadeśānumānād vā dve sūtre parikalpite / itaretarasāmīpyād etāv eva parasparam // 2.279 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpyete vākyaśeṣāya nānyāvayavakalpanā / viśiṣṭārthānuvāditvād atha vety api bhāṣite // 2.280 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyabhedaḥ sa eveti saṃjñātantratvam uttaram / arthaṃ vā pratyupādānāt saṃjñālakṣaṇaśabdayoḥ / 2.281 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tantraṃ lakṣaṇaśabdo vā vācyo dharmārthaśabdayoḥ / dharme sāmānyataḥ siddhe pramāṇaṃ kathyate yadā // 2.282 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛttam eva tadārthatvaṃ kimarthaṃ punarucyate / codanālakṣaṇatvasya dharmaṃ prati vidheyatā // 2.283 anuṣṭubh (1,2: pathyā, 3,4: pathyā) labhyate 'rthānuvādena saṃśayo hy anyathā bhavet / tathā ca ye 'py anarthasya sādhanatvena kalpitāḥ // 2.284 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣedhais te 'pi dharmāḥ syuś codanālakṣaṇatvataḥ / tasmād arthāparityāgād ekārthagrahaṇaṃ yathā // 2.285 anuṣṭubh (1,2: pathyā, 3,4: pathyā) labhyate vacanavyaktyā sā syād arthānuvādataḥ / viśeṣaṇād vinā caitadarthasāmarthyakāritam // 2.286 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathyate bhāṣyakāreṇa phalaṃ hiṃsādivarjanam // anuṣṭubh (ardham eva: pathyā) pratijñāvyatirekeṇa bhāṣyakāreṇa yady api / vakṣyamāṇā svapakṣasya yuktiḥ pūrvaṃ nidarśitā // 3.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñāmātram ityetajjaiminer matam ucyate / vṛttikāro 'dhikaṃ vāpi bhūtādi dvāram abravīt // 3.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇyate sūtrabhedena yena pratyakṣalakṣaṇam / tena sūtrasya sambandho vācyaḥ pūrvapratijñayā // 4.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇasyābhidhānaṃ tu kenāṃśenopayujyate / kimarthaṃ cānumānāder lakṣaṇaṃ nātra kathyate // 4.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvad apramāṇatvaṃ teṣāṃ nāpy akṣabuddhiṣu / śakyate 'ntargatir vaktuṃ na ca lakṣaṇatulyatā // 4.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi siddhir eṣāṃ syād arthāt pratyakṣalakṣaṇāt / na hi tatpūrvakaṃ sarvaṃ pramāṇam iti niścitam // 4.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣalakṣaṇoktiś ca nānumānādilakṣaṇāt / vinā na sidhyatītyevamarthākṣepo na yujyate // 4.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadetatpūrvakatve dhīr na ca tallakṣaṇād bhavet / tadukter vānumānādi kiṃ na syāt tadapūrvakam // 4.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca lakṣaṇabhedasya svarūpe yat tayor api / pratyakṣalakṣaṇād eṣāṃ kathañ cid avadhāraṇā // 4.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasiddhatvād avācyatvaṃ pratyakṣe 'pi prasajyate / tenānyaparisaṃkhyārthaṃ sūtraṃ mūḍhena vocyate // 4.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tv ekaṃ lakṣayed eṣu buddhipūrvaṃ kathañ cana / sambhavaty ekavākyatve vākyabhedaś ca neṣyate // 4.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy etena sūtreṇa pratyakṣaṃ lakṣyate sphuṭam / tadābhāse 'pi tulyatvāt, svapnajñānaikavarjanāt // 4.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddhīndriyārthasambandhavyāpāreṇa vinā bhavet / kena cit samprayoge tu bhrāntyādi syān niyogataḥ // 4.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyeṇānyena vety etat kṛtaṃ naiva viśeṣaṇam / samprayogasya yena syād viśeṣo vakṣyamāṇavat // 4.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asāmarthya ca matvāsya vṛttikāreṇa lakṣaṇe / tatsamprayoga ityevaṃ pāṭhāntaramṛdāhṛtam // 4.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenānyenāpi saṃyoge cakṣurāder yadutthitam / viṣayāntaravijñānaṃ tatpratyakṣaṃ prasajyate // 4.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satsamprayoganirdeśo vyarthaś ced, etad eva hi / pratipādyaṃ parasyāpi lakṣaṇāsiddhir eva ca // 4.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapnādīnāṃ nivṛttir vā phalaṃ tasya bhaviṣyati / tasmād vidhyanuvāditvaṃ nānukte lakṣaṇe bhavet // 4.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena naiṣā vacovyaktir yatsatīndriyasaṅgame / vijñānaṃ jāyate tasya pratyakṣatvaṃ pratīyatām // 4.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ yajjane siddhaṃ tasyaivandharmakatvataḥ / vidyamānopalambhatvaṃ tena dharme nimittatā // 4.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃlakṣaṇatvaṃ ca na svarūpavivakṣayā / evaṃliṅgakam ityetad bhāṣyakāreṇa varṇyate // 4.19 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yato 'sti tatra dharmo 'yaṃ vidyamānopalambhanam / tasmāt tena prasiddhena gamyatām animittatā // 4.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣatvamado hetuḥ śeṣaṃ hetuprasiddhaye / asmād ādau prasiddhatvād yogyartham abhidhīyate // 4.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtena ca sambandhaḥ śeṣāprāmāṇyadarśanāt / tadaprāmāṇyasiddhiś ca sambandhāder anīkṣaṇāt // 4.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyam anyāpramāṇatvam iti sūtrair na paṭhyate / na ca paryanuyogo 'tra lakṣaṇānupayogataḥ // 4.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca nyūnātirekādiprasaṅgo lakṣaṇaṃ prati / sarvathā lokasiddhatvād dharmo 'yaṃ tāvad iṣyate // 4.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś ca mṛgatṛṣṇādi na pratyakṣaṃ prasajyate / animittaprasaṅgas tu tasyāpi na nivāryate // 4.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītānāgate 'py arthe sūkṣme vyavahite 'pi ca / pratyakṣaṃ yoginām iṣṭaṃ kaiś cin muktātmanām api // 4.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamānopalambhatvam asiddhaṃ tatra tān prati / bhaviṣyattvasya vā hetor tadgrāhyair vyabhicāritā // 4.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā bhūtāmiti tenāha lokasiddhaṃ sad ity ayam / na lokavyatiriktaṃ hi pratyakṣaṃ yoginām api // 4.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣatvena tasyāpi vidyamānopalambhanam / satsamprayogajatvaṃ vāpy asmatpratyakṣavad bhavet // 4.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām avartamāne 'rthe vā nāmotpadyate matiḥ / pratyakṣaṃ sā tatas tv eva nābhilāṣasmṛtādivat // 4.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) loke cāpy aprasiddhatvāt pratyakṣatvapramāṇataḥ / pratibhāvad dvayāsattvaṃ sad ity etena kathyate // 4.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laukikī pratibhā yadvat pratyakṣādyanapekṣiṇī / na niścayāya paryāptā tathā syād yoginām api // 4.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidyamānasaṃyogāt syāc cet pratyakṣadhīḥ kva cit / bhaviṣyaty api dharme syāc chaktety āha sad ity ayam // 4.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaḥ prāganuṣṭhānān na dharmo 'nuṣṭhito 'pi vā / phalasādhanarūpeṇa tadānīṃ yena nāsty asau // 4.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmatpratyakṣavac cāpi vidyamānopalambhanam / pratyakṣaṃ dhyāyināṃ dharme pratyakṣatvāc ca neṣyate // 4.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avidyamānasaṃyogāt pratyakṣatvanirākṛtiḥ / yogināṃ kena labhyeta neṣṭaṃ sadgrahaṇaṃ yadi // 4.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saptamyāpi tu labhyeta sadarthaḥ, kalpanā punaḥ / pareṣāṃ vāraṇīyeti yatno jaimininā kṛtaḥ // 4.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samyagarthe ca saṃśabdo duṣprayoganivāraṇaḥ / prayoga indriyāṇāṃ ca vyāpāro 'rtheṣu kathyate // 4.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣṭatvāc chuktikāyogo vāryate, rajatekṣaṇāt / evaṃ saty anuvādatvaṃ lakṣaṇasyāpi sambhavet // 4.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cāprāpyakāritvād yad bauddhaiḥ śrotracakṣuṣoḥ / lakṣaṇāvyāptisiddhyarthaṃ saṃyogo neti kīrtyate // 4.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpyagrahaṇapakṣe hi sāntarāgrahaṇaṃ kila / adhiṣṭānādhikaś cārtho na gṛhyeta tvagādivat // 4.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāpāramātravācitvād aviruddhaṃ tad atra naḥ / yadi vārthārjavasthānaṃ samprayogo 'tra varṇyate // 4.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yogyatālakṣaṇo vācyaḥ saṃyogaḥ kāryalakṣitaḥ / sāṃkhyādīn vā vinirjitya prāptipakṣo 'tra dūṣyatām // 4.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoś ca prāpyakāritvam indriyatvāt tvagādivat / ke cit tayoḥ śarīrāc ca bahirvṛttiṃ pracakṣate // 4.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cikitsādiprayogaś ca yo 'dhiṣṭhāne prayujyate / so 'pi tasyaiva saṃskāra ādheyasyopakārakaḥ // 4.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddeśaś cāpi saṃskāraḥ sarvavyāptyartha ucyate / cakṣurādyupakāraś ca pādādāv api dṛśyate // 4.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān naikāntataḥ śakyaṃ saṃskārāt tatra vartanam / bahirvṛttis tayoś ceṣṭā pṛthvagrā santatāpi ca // 4.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhiṣṭhānādhikaṃ tena gṛhyate yatra yādṛśam / pṛthutvaṃ vṛttibhāge syād, dūre 'pi grahaṇaṃ tathā // 4.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpaprabhā yathā tasmin vinaśyati vinaśyati / tathā bahirgatāpy eṣā mūlacchedād vinaśyati // 4.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhiṣṭhānapidhāne tu saty apy ucchinnayatnayā / tayārtho 'nupanītatvād ātmanā nānubhūyate // 4.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicchinna iti buddhiḥ syād adhiṣṭhānam apekṣya ca / śabde tv ādhikyavicchedau bhrāntyaivoktāv asambhavāt // 4.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣendriyaśabdau ca vyavadhānena kalpitau / puruṣo laukiko vā syād yo vāsmin sādhayiṣyate // 4.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikriyā jñānarūpāsya na nityatve virotsyate / buddhijanmeti cāpy āha jāyamānapramāṇatām // 4.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāpāraḥ kārakāṇāṃ hi dṛṣṭo janmātirekataḥ / pramāṇe 'pi tathā mā bhūd iti janma vivakṣyate // 4.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tat kṣaṇam apy āste, jāyate vāpramātmakam / yenārthagrahaṇe paścād vyāpriyetendriyādivat // 4.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena janmaiva viṣaye buddher vyāpāra iṣyate / tad eva ca pramārūpaṃ tadvatī karaṇaṃ ca dhīḥ // 4.56 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) janma cāvyatirekeṇa bhāṣyakāreṇa varṇitam / tac ca bhūtabhaviṣyattvāt kṛtaṃ buddher viśeṣaṇam // 4.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadāpy aulūkyasiddhāntāt samavāyasya janmatā / buddhis tatrendriyādhīnā tena pratyakṣamaśnute // 4.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇaphalabhāvaś ca yayeṣṭaṃ parikalpyatām / sarvathāpy animittatvaṃ vidyamānopalambhanāt // 4.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadvendriyaṃ pramāṇaṃ syāt tasya vārthena saṅgatiḥ / manaso vendriyair yoga ātmanā sarva eva vā // 4.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā jñānaṃ phalam, tatra vyāpārāc ca pramāṇatā / vyāpāro na yadā teṣāṃ tadā notpadyate phalam // 4.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca sarvātmanākṣeṇa sambandho 'rthasya vidyate / yena sarvārthabodhaḥ syāt tatpramāṇābhidhāyinām // 4.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāptimātraṃ hi sambandho nendriyasyābhyupeyate / mā bhūt kāraṇamātreṇa tvacā rūpāvadhāraṇam // 4.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā pramāṇaniṣpattau yogyatvād indriyārthayoḥ / niyatā saṅgatir hetuḥ phale 'py evaṃ bhaviṣyati // 4.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yogasya dvyāśrayatve 'pi bhavatyanyatarāśrayaḥ / vyapadeśaḥ, atha vāpy akṣaṃ tatrāsādhāraṇaṃ bhavet // 4.65 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) saṃyoge tv ātmamanasoḥ syāc ced viṣayabhinnatā / pramāṇaphalayoḥ, nāsau, arthe hi vyāpṛtaṃ dvayam // 4.66 ajñātasamavṛtta [5: mgl] (? 2 eva pādāḥ yuktāḥ) athāpy āśraya iṣṭas te na yogād viṣayāntaram / ātmasthatvena vijñānaṃ na bhinnaviṣayaṃ tataḥ // 4.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛṣṭasādhanatvāc ca pratyāsatteḥ sa eva naḥ / karaṇaṃ tena nānyatra kārake syāt pramāṇatā // 4.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇe sarvasaṃyoge doṣo naiko 'pi vidyate / pramāṇaṃ tv indriyaṃ yasya tasyaiko viṣayaḥ sphuṭaḥ // 4.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇaphalate buddhyor viśeṣaṇaviśeṣyayoḥ / yadā tadāpi pūrvoktā bhinnārthatvanirākriyā // 4.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣaṇe tu boddhavye yadālocanamātrakam / prasūte niścayaṃ paścāt tasya prāmāṇyakalpanā // 4.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niścayas tu phalaṃ tatra, nāsāv ālocite tadā / tadā naiva pramāṇatvaṃ syād arthānavadhāraṇāt // 4.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hānādibuddhiphalatā pramāṇaṃ ced viśeṣyadhīḥ / upakārādisaṃsmṛtyā vyavāyaś cet, iyaṃ phalam // 4.73 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) viṣayaikatvam icchaṃs tu yaḥ pramāṇaṃ phalaṃ vadet / sādhyasādhanayor bhedo laukikas tena bādhitaḥ // 4.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) chedane khadiraprāpte palāśe na cchidā yathā / tathaiva paraśor loke cchidayā saha naikatā // 4.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavate bhedahānena rucitā viṣayaikatā / tattyāgena parebhyas tu bhedo rucim upāgataḥ // 4.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karaṇatvopacāras tu phale cet kalpyate tvayā / kathañ cid viṣayaikatvaṃ parair vā kiṃ na kalpyate // 4.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paricchedaphalatvena vṛttasyānantarasya naḥ / pramāṇatvaṃ bhavej jñāne pramāṇe tu paraṃ phalam // 4.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasaṃvittiphalatvaṃ tu tanniṣedhān na yujyate / pramāṇe viṣayākāre bhinnārthatvān na yujyate // 4.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svākāraś ca svasaṃvittiṃ muktvā nānyaḥ pratīyate / prāmāṇyaṃ yasya kalpyeta svasaṃvittiphalaṃ prati // 4.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svākārasya paricchedo na cākārāntarād vinā / tasyāpy evaṃ tathā ca syān nākārāntaḥ kadā cana // 4.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsañcetitaḥ sattāṃ svākāraḥ pratipadyate / grāhye ca viṣayākāre grāhako 'nyo na labhyate // 4.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasas tv indriyatvena pratyakṣā dhīḥ sukhādiṣu / manasā samprayukto hi tāny ātmā pratipadyate // 4.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambaddhaṃ vartamānaṃ ca grahyate cakṣurādinā / sāmānyaṃ vā viśeṣo vā grāhyaṃ nāto 'tra kalpyate // 4.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇaṃ yac ca yair uktaṃ pratyakṣe laukike sati / vidyamānopalambhitvāt sarvasyaivānimittatā // 4.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvikalpakapakṣe tu sutarām animittatā / sādhyasādhanasambandho nāvikalpya hi gṛhyate // 4.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ pratyakṣapūrvatvam anumānādi no bhavet / yadā smṛtyasamarthatvān nirvikalpendriyasya dhīḥ // 4.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāvikalpya liṅgasya liṅgisambandhayos tathā / gṛhītiḥ, upamāne 'pi sādṛśyagrahaṇāt smṛteḥ // 4.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthāpattiḥ punaḥ prāyo nānyadṛṣṭe 'rtha iṣyate / pravartate ca yaṃ dṛṣṭvā so 'py arthaḥ savikalpakaḥ // 4.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra cānumitaṃ liṅgaṃ sūryagatyādi liṅgi ca / tatra pratyakṣapūrvatvaṃ katham adhyavasīyate // 4.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāvagate cārthe kutas teṣāṃ pramāṇatā / tair yadā sa pratīyeta tadā nākṣasya gocaraḥ // 4.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha kasya cid arthasya jñānāt tatpūrvatā bhavet / tadārthasya bhaviṣyattvaṃ na syād ajñānakāraṇam // 4.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vartamāne hi kasmiṃś cid vijñāte 'rthe 'kṣabuddhibhiḥ / liṅgād avidyamāno 'pi dharmo gamyeta tais tadā // 4.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣeṇa gṛhītvā ca varṇān vede 'pi gṛhyate / prameyam iti so 'pi syāt tatpūrvatvād akāraṇam // 4.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cit tatpūrvakatvaṃ tu hetur naiveti manvate / tatpūrvakatvād yat tāvat prāmāṇyaṃ tadasambhavaḥ // 4.95 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratyakṣeṇa gṛhītvā ca, liṅgādyanyatamaṃ dhruvam / pravṛttir anumānāder na ca dharme 'sti tādṛśam // 4.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānānumānāder na cāpy astīha sambhavaḥ / sambandhaliṅgiliṅgānāṃ pūrvasiddher asambhavāt // 4.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattā ca nānumānena kasya cit pratipadyate / dharmeṇānyad viśeṣyaṃ cet, pakṣo 'siddhaviśeṣaṇaḥ // 4.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād adṛṣṭapūrvatvāt kena cid vastunā saha / dharmasya nānumeyatvam asādhāraṇavastuvat // 4.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭasadṛśatvāc ca svyaṃ cānupalambhanāt / dharmasya nopameyatvam asādhāraṇavad bhavet // 4.100 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nanv arthāpattir evaṃ syāj jagadvaicitryadarśanāt / sukhiduḥkhādibhedo hi nādṛṣṭāt kāraṇād ṛte // 4.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭasya vyabhicāritvāt tadabhāve 'pi sambhavāt / sevāvyayanatulyatve dṛṣṭā ca phalabhinnatā // 4.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syād evaṃ yadi śakyeta svābhāvikanivāraṇā / karmaśakteś ca vaicitrye hetur anyo bhaved yadi // 4.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca phalavaicitrye karmaṇāṃ śaktatā svataḥ / tathā ca citratā loke svabhāvād upapatsyate // 4.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adharme dharmarūpe vā hy avibhakte phalaṃ prati / kim apy astīti vijñānaṃ narāṇāṃ kvopayujyate // 4.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ nu yāgād ito dukhaṃ hiṃsādeḥ kiṃ sukhodbhavaḥ / svargaputrādibhedaś ca kīdṛśāt karmabhedataḥ // 4.106 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) iti yāvad avijñānaṃ tāvan naiva pravartate / pravṛttyaṅgaṃ ca yajjñānaṃ tasya mūlaṃ pratīkṣyate // 4.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt siddhe 'pi sāmānye viśeṣo nāgamād ṛte / viśeṣasya tu jijñāsā sūtrakāreṇa sūtritā // 4.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyamāne viśeṣe ca tadantarbhāvakāritaḥ / sāmānyapratyayo 'pi syāc chāstrād evety akāraṇam // 4.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathārthāpattir evaṃ ca nānumānopameṣyate / śāstraṃ cet tadapekṣeta tasyaiva syāt pramāṇatā // 4.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāgrahaṇaṃ yat tu liṅgāder avikalpanāt / tan na, iṣṭatvād vikalpasyāpy artharūpopakāriṇaḥ // 4.111 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) asti hy ālocanā jñānaṃ prathamaṃ nirvikapakam / bālamūkādivijñānasadṛśaṃ śuddhavastujam // 4.112 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na viśeṣo na sāmānyaṃ tadānīmanubhūyate / tayor ādhārabhūtā tu, vyaktir evāvasīyate // 4.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mahāsāmānyam anyais tu dravyaṃ sad iti cocyate / sāmānyaviṣayatvaṃ ca pratyakṣasyaivam āśritam // 4.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣās tu pratīyante savikalpakabuddhibhiḥ / te ca ke cit pratidravyaṃ ke cid bahuṣu saṃśritāḥ // 4.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān akalpayad utpannaṃ vyāvṛttānugatātmanā / gavyaśve copajātaṃ tu pratyakṣaṃ na viśiṣyate // 4.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad ayuktam, pratidravyaṃ bhinnarūpopalambhanāt / na hy ākhyātum aśakyatvād bhedo nāstīti gamyate // 4.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvikalpakabodhe 'pi dvyātmakasyāpi vastunaḥ / grahaṇam, lakṣaṇākhyeyaṃ jñātrā śuddhaṃ tu gṛhyate // 4.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsādhāraṇatvena paravyāvṛttyakalpanāt / viśeṣānugamākḷpteḥ sāmānyam iti nāpi tat // 4.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ paraṃ punarvastudharmair jātyādibhir yayā / buddhyāvasīyate sāpi pratyakṣatvena sammatā // 4.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karaṇaṃ cendriyaṃ buddher na tatra jñānam āhitam / tataḥ smṛtyasamarthatvād vikalpo 'to na vāryate // 4.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmany eva sthitaṃ jñānam, sa hi boddhātra gamyate / smaraṇe cāsya sāmarthyaṃ sandhānādau ca vidyate // 4.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenendriyārthasambandhe vicyamāne smarann api / vikalpayan svadharmeṇa vastu pratyakṣavān naraḥ // 4.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac caitadindriyādhīnam iti tair vyapadiśyate / tadasambandhajātaṃ tu naiva pratyakṣam iṣyate // 4.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punaḥ punarvikalpe 'pi satī jātiḥ pratīyate / tatsambandhānusāreṇa sarvaṃ pratyakṣam iṣyate // 4.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi praviṣṭamātrāṇām uṣṇād garbhagṛhādiṣu / arthā na pratibhāntīti gṛhyante nendriyaiḥ punaḥ // 4.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tv ābhāsamātreṇa pūrvaṃ jñātvā svarūpataḥ / paścāt tatrāvabudhyante tathā jātyādidharmataḥ // 4.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv ālocya saṃmīlya netre kaś cid vikalpayet / na syāt pratyakṣatā tasya sambandhānanusārataḥ // 4.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asambaddhavikalpe 'pi tulyam ātmādi kāraṇam / tenāsādhāraṇatvaṃ syād atrākṣasyaiva kalpane // 4.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirvikalpakabodhe 'pi nākṣaṃ kevalakāraṇam / tatpāramparyajāte vā rūḍhiḥ syāt paṅkajādivat // 4.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) animittaiva vā rūḍhiḥ sutarāṃ savikalpakam / pratyakṣaṃ sammataṃ loke na tathā nirvikalpakam // 4.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhaprayogagamyāś ca śabdārthāḥ sarva eva naḥ / tena yatra prayukto 'yaṃ na tasmād apanīyate // 4.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhānugamamātraṃ hi kartuṃ yuktaṃ parīkṣakaiḥ / na sarvalokasiddhasya lakṣaṇena nivartanam // 4.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpanāyāḥ svasaṃvittāv indriyādhīnatā katham / manas tatrendriyaṃ cet syād gotvādāv api tatsamam // 4.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svasaṃvittau tad iṣṭaṃ cet, loko na hy evam icchati / tasmād rūḍhatvam eṣṭavyaṃ pāribhāṣikatāpi vā // 4.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manasas tv indriyatvena sudhaduḥkhādibuddhiṣu / yathā pratyakṣataivaṃ nas tadadhīnā bhaviṣyati // 4.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadadhīnatvasāmye 'pi kalpanāpoḍhaśabdanāt / pratyakṣaṃ kiñ cid eveṣṭaṃ yathā tatra tathaiva naḥ // 4.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgādyabhāvataś cāpi nānumānādidhīr iyam / bādhakapratyayāsattvān nāprāmāṇyaṃ ca yujyate // 4.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca parvamadṛṣṭatvāt smṛtitvam upapadyate / tasmāt pratyakṣam evedam, vyavahāras tathaiva ca // 4.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyādyarthāntaraṃ yasmād atadrūpe 'pi vastuni / bhavaty adhyasya dhīs tasmān mṛgatṛṣṇādibhiḥ samā // 4.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitadaśvādibuddhīnām adhyāropādyasambhavāt / sthitaṃ naiva hi jātyādeḥ paratvaṃ vyaktito hi naḥ // 4.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi hy ekāntato bhinnaṃ viśeṣyāt syād viśeṣaṇam / svānurūpāṃ sadā buddhiṃ viśeṣye janayet katham // 4.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sphaṭikādau tu lākṣādisvarūpā yā matir bhavet / avyutpannasya sā mithyā vyutpannānāṃ hi bhedadhīḥ // 4.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tu jātyādinirmuktaṃ vastu dṛṣṭaṃ kadā cana / tadvimokena vā tāni lākṣādisphaṭikādivat // 4.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi cen na dṛśyeta bhedaḥ kaiś cit kadā cana / raktādibuddhisamyaktvaṃ vinivāryeta kena vā // 4.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy ayutasiddhānāṃ sambandhitvena kalpanā / nāniṣpannasya sambandhaḥ, niṣpattau yutasiddhatā // 4.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā ca sati sambandhe hetuḥ kaś cin na vidyate / tasmāc cāpi na sambandhaḥ padārthānāṃ pratīyate // 4.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samavāyaviyogāc ca viśleṣaḥ syāt parasparam / tatkḷptāvavyavasthā syāt tasya tasyānyasaṅgateḥ // 4.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tasyātmarūpatvān nānyasambandhakalpanā / abhedāt samavāyo 'stu svarūpaṃ dharmadharmiṇoḥ // 4.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi sa vyatiriktaḥ san sambandhaṃ pratipadyate / tasmiṃs tābhyām abhinne tu na nānātvaṃ tayor bhavet // 4.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu dharmātirekeṇa dharmiṇo 'nupalambhanāt / tatsaṅghamātra evāyaṃ gavādiḥ syād vanādivat // 4.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvirbhāvatirobhāvadharmakeṣv anuyāyi yat / taddharmi yatra vā jñānaṃ prāgdharmagrahaṇād bhavet // 4.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato jātyādirūpeṇa dharmi yad gṛhyate naiḥ / pārarūpyaṃ na tasyāstīty aprāmāṇyaṃ na yujyate // 4.153 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yasyāpi vyatirekaḥ syād dharmebhyo dharmiṇaḥ sphuṭaḥ / nityaṃ tasyāpi tādrūpyān na mithyātvaṃ prasajyate // 4.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo hy asadrūpasaṃvedyaḥ saṃvedyetān yathā punaḥ / sa mithyā na tu tenaiva yo nityam avagamyate // 4.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānekendriyagrāhyaṃ bhinnatāṃ pratipadyate / mā bhūd bhinnaśarīrasthagrāhyatvād bhinnarūpatā // 4.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyabhedād abhedaś cet, indriyatvena tatsamam / tulyabuddher ato bhinnā na sattendriyabhedataḥ // 4.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhibhedāc ca naikatvaṃ rūpādīnāṃ prasajyate / ekānekatvam iṣṭaṃ vā sattārūpādirūpataḥ // 4.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cic ca saṅkarān nākṣam ekam ity avasīyate / dārḍhyadaurbalyabhedena vyavasthāpi yataḥ kva cit // 4.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā hi manasaḥ sārdhaṃ rūpādau cakṣurādinā / pravṛttiḥ sukhaduḥkhādau kevalasyaiva dṛśyate // 4.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kva cit saṅkarābhāvāt sarvatraiva nivartate / kva cic ca saṅkaraṃ dṛṣṭvā saṅkaro 'nyatra kalpyate // 4.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotrāder upaghāte 'pi śabdādismṛtidarśanāt / vartamānasya cājñānād vyavasthā sampratīyate // 4.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaṃ yadi bhaved akṣaṃ sarvair gṛhyeta vā na vā / kalpyate śaktibhedaś cet, śaktir evendriyaṃ bhavet // 4.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṇuyād badhiraḥ śabdaṃ saṅkare cakṣurādinā / manaso vā svatantratve vartamānārthabuddhiṣu // 4.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na smared badhiraḥ śabdaṃ śrotraṃ cet smṛtikāraṇam / smṛtivad vā bhaved asya vartamānārthadhīr api // 4.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtiś ca na bhavet paścād gṛhṇīyāt tan na cen manaḥ / śrotragrahaṇavelāyām, na cāsarvā smṛtir bhavet // 4.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bodhātmakatayā puṃsaḥ sarvatra grahaṇaṃ bhavet / yugapadviṣaye 'py asya karaṇāpekṣitā na cet // 4.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāj jñānānusāreṇa vyavasthāsaṅkarau kva cit / grāhyagrāhakaśaktibhyaḥ kāryadvāreṇa kalpitau // 4.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakṣūrūpādibhedas tu pañcadhaiva vyavasthitaḥ / tena nīlādibhede 'pi nendriyānantyakalpanā // 4.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt pañcabhir apy akṣair bodhaḥ sattāguṇatvayoḥ / dravyamūrtau punardvābhyāṃ rūpādāv ekaśaḥ sthitaḥ // 4.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu jātyādirūpe 'pi śabdābhedopacārataḥ / pravartamānā mithya syād buddhī rūpeṣu buddhivat // 4.171 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na śabdābhedarūpeṇa buddhir artheṣu jāyate / prāk śabdād yādṛśī buddhiḥ śabdād api hi tādṛśī // 4.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu gotvādirūpeṇa gavākārādibuddhayaḥ / na prāk śabdārthasambandhajñānāt santi kadā cana // 4.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyādes tatsvarūpaṃ ced aśabdajño 'pi lakṣayet / anvayavyatirekābhyāṃ śabdarūpatvaniścayaḥ // 4.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā rūpādayo bhinnāḥ prāk śabdāt svātmanaiva tu / gamyante tadvad evaitat saṃjñitvaṃ kevalaṃ param // 4.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāvikalpitaḥ śabdād iti vācyo na gṛhyate / tenāgṛhītaśabdo 'pi gotvādīn pratipadyate // 4.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutisaṃsparśabodhe 'pi gotvādīn pratipadyate / vivekād arthaśabdānāṃ cakṣuḥ śrotradhiyā kṛtāt // 4.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anantadharmake dharmiṇy ekadharmāvadhāraṇe / śabdo 'bhyupāyamātraṃ syān nātmādhyāropakāraṇam // 4.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na copeye 'bhyupāyasya rūpādhyāsaḥ prasajyate / na hi dīpendriyādīnāṃ rūpādhyāropa iṣyate // 4.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ yadi ca gotvādi śabdarūpeṇa gṛhyate / rūpāntaraṃ na dṛṣṭaṃ ced bhedādhyāsau kuto nvimau // 4.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady abhedo na mithyātvam, bhedaś cet syāt svarūpataḥ / nādhyāropaprasaṅgaḥ syād bhrāntyā tv adhyāsakalpanā // 4.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdenaiva ca nirdeśo gṛhīte 'rthe 'vakalpate / gaur ity eva ca nirdeśo vācyatadbuddhivādinām // 4.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirdeśatulyatāyāṃ ca śrotrā vaktṛsvarūpatā / śabdajñānaprameyeṣu vijñānasyāvasīyate // 4.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrāntihetusamānatve 'py upāyatvānmatiśrutī / manyate 'rthe samadhyaste nārthādhyāsaṃ tayoḥ punaḥ // 4.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gotve sāsnādimadrūpāṅgādirūpābhidhāyake / nirākārobhayajñāne saṃvittiḥ paramārthataḥ // 4.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi cābhedarūpeṇa śabdenārthaḥ pratīyate / ekarūpatvam akṣādau devanādeḥ prasajyate // 4.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syād anakṣanivṛtyā cet, na prāk śabdāt pratīyate / gavādiṣv api tulyaṃ cet, nekarūpasya darśanāt // 4.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) traye bibhītakādīnāṃ naikadharmānvayo 'sti hi / śabdaḥ sādhāraṇas teṣāṃ jātiśabdād vilakṣaṇaḥ // 4.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparavibhinnaṃ tu jñāyate 'trākṛtitrayam / tadadhyāse na yujyeta tadrūpasyāvibhāgataḥ // 4.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnāḥ syur akṣaśabdāś cet, nārthe saṃśayadarśanāt / na sāmānyād ṛte sa syād, rūpābhedaś ca gamyate // 4.190 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatyādau ca bhinne 'pi nāmākhyātatvasaṃjñayā / rūpaikatvena cādhyāse tulyārthatvaṃ prasajyate // 4.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdaniṣpattyabhedāc ca tiṅantārthasya sādhyatā / katham, kathaṃ ca mūrtārtho vācake mūrtivarjite // 4.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavāśvaśuklaśabdāder vācyarūpānapekṣaṇe / vācakatvavyavasthānaṃ kathaṃ jātiguṇādiṣu // 4.193 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣaplakṣādiśabdānāṃ tulye bhede ghaṭādibhiḥ / viśeṣaṇaviśeṣyatvaṃ katham arthānapekṣayā // 4.194 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānādhikaraṇyaṃ ca na syad vācakabuddhivat / ekatra copasaṃhāro na buddhyor nirvikalpake // 4.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastumātre sa ced evaṃ sarveṣām ekavācyatā / bhaved gavādiśabdānāṃ sarvair vastu hi gamyate // 4.196 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsādhāraṇe bhede nīlotpalam itīṣyate / na hi śabdapravṛttiḥ syād anyatrānyatra ceṣyate // 4.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca nīlotpalaṃ nāma vastvekaṃ kiñ cid iṣyate / śabdārthayor yato bhedo gamyate 'vayavānugaḥ // 4.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdadvayasya cādhyāsaḥ paryāyeṣv api dṛśyate / ekādhikaraṇās tena syus te nīlotpalādivat // 4.199 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānavagate pūrvaṃ padam arthe prayujyate / tatra sambandhavelāyāṃ kīdṛśo 'rthaḥ pratīyate // 4.200 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadānīṃ nārtharūpe hi śabdarūpasya sambhavaḥ / na cāsādhāraṇāṃśena sambandhānugamaḥ kva cit // 4.201 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra pūrvānapekṣatve yadyātmādhyāsaśaktatā / śabdasya prathame 'pi syāc chravaṇe 'dhyastarūpatā // 4.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mama vācyānabhijñatvān na bhavet smaraṇaṃ tataḥ / bhavatas tv artharūpasya vācakeṣv api darśanāt // 4.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tv ajñātaśabdānāṃ vācye taddhīr na jāyate / tathaivājñātavācyānām upalabdhe 'pi vācake // 4.204 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān nātīva vācyānāṃ vācakādhīnatā bhavet / smārakatvāc ca teṣv eva pāratantryaṃ pratīyate // 4.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena sambandhavelāyām arthātmā yo 'vasīyate / śabdād api sa eveti nārtharūpaṃ praṇaśyati // 4.206 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛttau vā nivṛttau vā yāṃ śabdaḥ kurute matim / tādātmyaṃ tasya śabdasya na kathañ cit pratīyate // 4.207 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karahastādiśabdebhyaḥ śabdarūpasya bhedataḥ / bhinno 'rthaḥ sampratīyeta tadadhyāropakalpane // 4.208 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmādhyāsas tu sādṛśyād uparāgāc ca dṛśyate / na tāvad arthasādṛśyaṃ śabdasyeha pratīyate // 4.209 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānurāgaḥ śabdena bhinnadeśasya yujyate / dūrasthapratibimbaṃ ca nārūpasya pratīyate // 4.210 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śabdasarvagatatvena yadyarthaprāptir ucyate / sarvārthānāṃ bhavec chabdaiḥ sarvair evānurañjanam // 4.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca bhinnendriyagrāhyaṃ kiñ cid asty anurāgakṛt / na hi lākṣānurakte 'pi sphaṭike dhīs tvagādibhiḥ // 4.212 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānāgamau mithyā syātāmadhyāsakalpane / nirūpaṇasya mithyātvāt sarvābhāvaḥ prasajyate // 4.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathās tv iti yadi brūyāt, mithyā svavacane sati / katham evaṃ vaded artho nānṛtād dhi pratīyate // 4.214 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūnyavādottarāccāpi yathārthaṃ buddhiśabdayoḥ / pravṛttir na tu tat tantram artharūpaṃ kadā cana // 4.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt prāg api ye śabdād bhirnnaikatvādibuddhibhiḥ / gṛhyante sarvadā teṣāṃ paramārthastitā bhavet // 4.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdābhyupāyake 'py arthe tadabhāve ca yady api / arthabuddhir na jāyeta nārthe rūpaṃ praṇaśyati // 4.217 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakṣurāder abhāve hi rūpādyātmā na gṛhyate / svarūpanāśo rūpādes tāvanmātreṇa neṣyate // 4.218 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sambandhasya ca nityatvān nārethasya syād arūpatā / yugapanna hi sarveṣām anyākārārthavedanam // 4.219 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tadākāre 'pi tadvac ced, dvaye sati parīkṣyatām / kiṃ nv arthasyātathābhāvo grahītuḥ kiṃ nv aśaktatā // 4.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadasadbhāvayor arthe virodhitvād asambhavaḥ / grahītṛbhedāc chaktatvam aśaktatvaṃ ca yujyate // 4.221 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yathāndhānandhayoḥ pārśve rūpasyety abhidhāsyate / tenārthe dhvanyupāyasya tadhīrnānyasya jāyate // 4.222 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadattādiśabde tu sambandhādyatvadarśanāt / arthasyānityatāyāṃ ca tādrūpyasyāpy anityatā // 4.223 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpy autpattikī śaktis tadrūpapratyayaṃ prati / grāhyagrāhakayor iṣṭā niyogasya tv anityatā // 4.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sarvair atādrūpyaṃ prāṅniyogāt pratīyate / teneṣṭam eva mithyātvaṃ kaiś cid adhyāsakalpane // 4.225 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tu yādṛśaḥ piṇḍaḥ pūrvaṃ śabdāt pratīyate / tādṛśasmaraṇe hetuḥ śabdas tatra yathārthatā // 4.226 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyogāt parato vāpi śabdena vyajyatām iyam / tadgrāhyaśaktir arthasya, pārarūpyaṃ na tāvatā // 4.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvākāraparicchedyaśakte 'rthe vācake 'pi vā / sarvākārārthavijñānasamarthe niyamaḥ kṛtaḥ // 4.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra śabdārthasambandhaṃ pramātuḥ smarato 'pi yā / buddhiḥ pūrvagṛhītārthasandhānād upajāyate // 4.229 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakṣuṣā sannikṛṣṭe 'rthe nāpratyakṣam asau bhavet / viviktā eva te 'py arthāḥ smṛtipratyakṣagocarāḥ // 4.230 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smaryete śabdasambandhau mā bhūt pratyakṣatā tayoḥ / tadapratyakṣabhāvena na tv arthasyāpi vāryate // 4.231 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītam api gotvādi smṛtispṛṣṭaṃ ca yady api / tathāpi vyatirekeṇa pūrvabodhāt pratīyate // 4.232 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktikālādibhedena tatrāsty avasaro miteḥ / yaḥ pūrvāvagato 'ṃśo 'tra sa na nāma pramīyate // 4.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idānīn tanam astitvaṃ na hi pūrvadhiyā gatam / na hi smaraṇato yatprāk tat pratyakṣam itīdṛśam // 4.234 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacanaṃ rājakīyaṃ vā vaidikaṃ vāpi vidyate / na cāpi smaraṇāt paścād indriyasya pravartanam // 4.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāryate kena cin nātastat tadānīṃ praduṣyati / tenendriyārthasambandhāt prāgūrdhvaṃ vāpi yatsmṛteḥ // 4.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānaṃ jāyate sarvaṃ pratyakṣam iti gamyatām / vimanaskā yadā ke cit sambaddham api cendriyaiḥ // 4.237 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na budhyante tathā cānye sādṛśyādivimohitāḥ / tatra yo 'rthaṃ vivekena kauśalāt sadṛśeṣv api // 4.238 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sūkṣmaṃ vāpi prapadyeta tasya bhrāntirnaṃ tāvatā / yathā ṣaḍjādibhedena gāne laukikavaidike // 4.239 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vivekenāvagacchanti yeṣāṃ tatsaṃskṛtā matiḥ / gānamātraṃ vijānanti tatrānadhikṛtās tu ye // 4.240 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadajñānān na mithyātvaṃ vaktuṃ śakyaṃ vivekinām / te hi ṣaḍjādiśabdebhyo vināpy eṣaṃ viviktatām // 4.241 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāvadadhigacchanti, tadvad gotvādivas tv api / saṅkīrṇam arthamātraṃ tu budhyante 'bhyāsarvajitāḥ // 4.242 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vivekaṃ pratipadyante ye śabdasmṛtisaṃskṛtāḥ / yathā rūpādimatyarthe yasyaivāsti yadindriyam // 4.243 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa tanmātraṃ gṛhītvānyan na gṛhṇātyanumānataḥ / tathā vivekahetūnāṃ yadā yaṃ pratipadyate // 4.244 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadupeye tadā jñānaṃ vartate tadanugrahāt / tena yāvat pramātāṇāṃ vivekopāyadarśanam // 4.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na syāt tāvad bhavet teṣāṃ vijñānaṃ nirvikalpakam / tasmād yatra prakalpyeta vastu vastvantarātmanā // 4.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇābhāsatā tatra na svadharmavikalpane / pratyakṣatvam ataḥ siddhaṃ sāmānyasya tathaiva ca // 4.247 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhasyeti tat pūrvam anumānādi jāyate / sarvaṃ cāpy anumānādi pratyakṣe nirvikalpake // 4.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pravartata ity etadanumāne 'bhidhāsyate / nanv evaṃ sati yāpy agner dūrād apy auṣṇyakalpanā // 4.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāpi pratyakṣam eva syād yathā gotvādibuddhayaḥ / pratyāsannataraṃ gotvaṃ pratyakṣatvena sammatam // 4.250 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānaṃ nānyad astīti pratyakṣam idam eva naḥ / tatrāpy akṣair asambandhaṃ manvānasyopajāyate // 4.251 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā buddhiḥ, tadā naiva pratyakṣatvena kalpyate / sparśanena tu sambandhe pratyakṣatvena jāyate // 4.252 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yadindriyaṃ yasya grāhakatvena kalpitam / tenaiva sati sambandhe pratyakṣaṃ nānyathā bhavet // 4.253 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ samāne 'pi vikalpamārge yatrākṣasambandhaphalānusāraḥ / pratyakṣatā tasya tathā ca loke vināpyado lakṣaṇataḥ prasiddham // 4.254 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratyakṣādau niṣiddhe 'pi nanu lokaprasiddhitaḥ / dharmādharmau pramāsyete brāhmaṇādivivekavat // 5.1.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārmikādhārmikatvābhyāṃ pīḍānugrahakāriṇau / prasiddhau hi, tathā cāha pārāśaryo 'tra vastuni // 5.1.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye / ācaṇḍālaṃ manuṣyāṇām alpaṃ śāstraprayojanam // 5.1.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirmūlāsambhavād atra pramāṇaiḥ saiva mṛgyate / kutaḥ punaḥ pravṛtteti, pratyakṣādi tu vāritam // 5.1.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caitāni parityajya pṛthag loke pramāṇatā / saṃsāramocakādeś ca hiṃsā puṇyatvasammatā // 5.1.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na paścāt puṇyam icchanti ke cid evaṃ vigānataḥ / mlecchāryāṇāṃ prasiddhatvaṃ na dharmasyopapadyate // 5.1.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāryāṇāṃ viśeṣo 'sti yāvacchāstram anāśritam / tanmūlārthaprasiddhis tu tatprāmāṇye sthite bhavet // 5.1.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād abhāvaktrasthau dharmādarmau na śaknuyāt / codanā cet samuddhartuṃ grastau tenaiva paśyatām // 5.1.8 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) upadeśo hi bhavati jñānaṃ tasyeti yojyate / jñāyate yena tajjñānam ekādhikaraṇatvataḥ // 5.1.9 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) autpattikagirā doṣaḥ kāraṇasya nivāryate / abādho 'nyatirekeṇa, svatas tena pramāṇatā // 5.1.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvasyānupalabdhe 'rthe prāmāṇyaṃ smṛtir anyathā / codanā copadeśaś ca vidhiś caikārthavācinaḥ // 5.1.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyāntare samarthe 'pi kimarthaṃ vidhir āśritaḥ / sādhyasādhanasambandhaḥ sarvākhyāteṣu vidyate // 5.1.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvavākyeṣu cākhyātaṃ tenākāṅkṣānivartanāt / pravṛttisiddhir icchātaḥ, pratiṣedhāt tu varjanam // 5.1.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhāvanāśrite sādhyaḥ puruṣārtho na labhyate / śrutasvargādibādhena dhātvarthaḥ sādhyatāṃ vrajet // 5.1.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhau tu tam atikramya svargādeḥ sādhyateṣyate / tatsādhanasya dharmatvam evaṃ sati ca labhyate // 5.1.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapratyayāntarāpekṣā syād anāptanaroktiṣu / āptoktiṣu narāpekṣā nobhayaṃ codanāsu naḥ // 5.1.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādiśabdo makārāntaḥ, luki kleśena saṅgatiḥ / nañadhyāhriyate sūtre, saṅkarāt paricodanā // 5.1.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇalakṣaṇājñānād vyabhicārāt parīkṣaṇam / naitat pratyakṣam ityevamaparīkṣopasaṃhṛtā // 5.1.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrānyasyāyathārthatvaṃ pratyakṣe tu yathārthatā / yadābhāsaṃ hi vijñānaṃ tatsaṃyoge tad iṣyate // 5.1.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sampūrṇaṃ lakṣaṇaṃ hy etat, tatsator vyatyayaḥ kṛtaḥ / śobhanārthas tu sacchabdaḥ, yad vākhyāhārakalpanā // 5.1.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthāpattyetareṣāṃ ca pratyakṣābhāsalakṣaṇam / bādhakajñānalābho hi pūrvābādhe na sambhavet // 5.1.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cāstīti, avabodhatve sati nānyonyasaṃśrayam / na cānāgatabādhe ca pūrveṇātmā hi labhyate // 5.1.22 ajñātasamavṛtta [4: rl] (? 2 eva pādāḥ yuktāḥ) nimittadoṣabodhena paścād yatrāpy abādhanam / bhavaty eva hi tatrāpi narāntaraviparyayaḥ // 5.1.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ sarvadā yatra dhīḥ syāt tatra na bādhanam / na hi kāraṇaduṣṭatvabuddhis tatra balīyasī // 5.1.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyādiṣu yadā jātā buddhiḥ paścād asambhavāt / nāśyate yuktibhis tatra vyaktam anyonyasaṃśrayam // 5.1.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svataḥ prāmāṇyataś cātra nirṇayo 'stitvabodhanāt / tadrūpapratyayotpattes tadasadvādinām api // 5.1.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇatvāpramāṇatve puṇyapāpādi tatphalam / vidhyarthavādamantrārthanāmadheyādikalpanā // 5.3.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣu lakṣaṇeṣv evaṃ svapramāṇagaṇaiḥ sthitiḥ / vacanavyaktibhedena pūrvasiddhāntapakṣatā // 5.3.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmabhyaḥ phalasambandhaḥ pāralaukyaihalaukike / sarvam ityādy ayuktaṃ syād arthaśūnyāsu buddhiṣu // 5.3.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād dharmārthibhiḥ pūrvaṃ pramāṇair lokasammataiḥ / arthasya sadasadbhāve yatnaḥ kāryaḥ kriyāṃ prati // 5.3.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā saṃvṛtisatyena sarvam etat prakalpyate / jñānamātre 'pi kasmād vo vṛthāgraho 'rthakalpane // 5.3.5 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) saṃvṛter na tu satyatvaṃ satyabhedaḥ kuto 'nvayam / satyā cet saṃvṛtiḥ keyaṃ mṛṣā cet satyatā katham // 5.3.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyatvaṃ na ca sāmānyaṃ mṛṣārthaparamārthayoḥ / virodhāt, na hi vṛkṣatvaṃ sāmānyaṃ vṛkṣasiṃhayoḥ // 5.3.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyārthatve 'pi tenaiṣāṃ mithyāsaṃvṛtiśabdayoḥ / vañcanārtha upanyāso lālāvaktrāsavādivat // 5.3.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāstikyaparihārārthaṃ saṃvṛtiḥ, kalpaneti ca / kalpanāpi tv abhinnasya naiva nirvastuke bhavet // 5.3.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yan nāsti nāsty eva, yat tv asti paramārthataḥ / tat satyam anyanmithyeti, na satyadvayakalpanā // 5.3.10 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svapnādibhogavac cāpi yopabhogatvakalpanā / tannivṛttyartham eveha paramārthe kaś cit pravartate // 5.3.11 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na hi svapnasukhādyarthaṃ dharme kaś cit pravartate / yādṛcchikatvāt svapnasya tūṣṇīmāsyeta paṇḍitaiḥ // 5.3.12 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) paramārthaphalāvāptim icchadbhis tena yatnataḥ / pratipattir vidhātavyā yuktibhir bāhyavastuṣu // 5.3.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrārthaśūnyaṃ vijñānaṃ yogācārāḥ samāśritāḥ / tasyāpy abhāvam icchanti ye mādhyamikavādinaḥ // 5.3.14 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatra bāhyārthaśūnyatvaṃ tulyaṃ tāvad dvayor api / nivṛttyāsya tato jñāne tadvat saṃvṛtikalpanā // 5.3.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sādhāraṇatvena tanmūlatvena cāpy ayam / bāhyārthasadasadbhāve yatno bhāṣyakṛtā kṛtāḥ // 5.3.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhyārthāpahnave 'dvaitam ekārthasya parīkṣaṇāt / pramāṇam āśritaś caikas tatrāstāṃ yaḥ prameyataḥ // 5.3.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇasthas tu mūlatvād ihedānīṃ parīkṣyate / prastutaḥ sa dvidhā cātra prathamaṃ tv anumānataḥ // 5.3.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣabādhane cokte paścāt tacchaktyavekṣaṇāt / tatrānumānamāhedaṃ nanv iti, asya ca saṅgatiḥ // 5.3.19 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tatsamprayogajaṃ nāma pratyakṣam iti bhāṣitam / tatrendriyārthasambandhabhedo na paramārthataḥ // 5.3.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpitaḥ samprayogas tu svapnādāv api vidyate / tadatadyogajanyasya vibhāgas tena durlabhaḥ // 5.3.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyātvaṃ yad dvidhaivoktaṃ nāyathety atra cocyate / sarvasyaiva ca mithyātve kiṃ viśiṣyābhidhīyate // 5.3.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stambhādipratyayo mithyā pratyayatvāt tathā hi yaḥ / pratyayaḥ sa mṛṣā dṛṣṭaḥ svapnādipratyayo yathā // 5.3.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhasādhanabhāvo 'ṃśe dṛṣṭāntābhāva eva ca / mā bhūtām evaśabdaś ca vyartho 'śeṣaprasādhane // 5.3.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarva eveti tenātra jāgradbuddhiparigrahaḥ / svāṃśābhyupagamāc cāpi bāhyagrāhyanivāraṇam // 5.3.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyayasyeti sādhyāṃśavyāptahetunidarśanam / hetuś copanyenātra jāgrato 'pīti darśataḥ // 5.3.26 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vipakṣābhāvataś cātra vyatireko na kathyate / sāmānyasya ca hetutvāt kasmāt pakṣaikadeśatā // 5.3.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāgrajjñāne viśeṣo 'yaṃ yataḥ supariniścayaḥ / bāhyālambanasambandho na prasiddhaḥ paraṃ prati // 5.3.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yad bhāṣyakāreṇa dattam uttam atra tu / vikalpasamatā vā syād vaidharmyasamatāpi vā // 5.3.29 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) dṛṣṭatvāt pūrvapakṣasya jātyukti kaiś cid āśritā / pratijñādoṣam evāhuḥ ke cit pratyakṣabādhanam // 5.3.30 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śakṣyāmo yadi vispaṣṭaṃ svāṃśagrāhyanivāraṇam / tadā te śuddha eva syāt pakṣo grāhyanivāraṇaḥ // 5.3.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣādeś ca viṣayo bāhya evāvatiṣṭhate / tanniṣedhakṛtas tasya tair bhavet pakṣabādhanam // 5.3.32 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) suniścayena caiteṣāṃ bādhakapratyayād ṛte / pramāṇābhāsatā nāstīty etasmāt katyate balam // 5.3.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣṭajñānagṛhītāpratiṣedho hi yujyate / gṛhītamātrabādhe tu svapakṣo 'pi na sidhyati // 5.3.34 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) agrāhyatvāc ca bhedena viśeṣaṇaviśeṣyayoḥ / aprasiddhobhayatvaṃ vā vācyam anyatarasya vā // 5.3.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktṛśrotroś ca yajjñānaṃ viśeṣaṇviśeṣyayoḥ / tannirālambanatvena svavāgbādho dvyor api // 5.3.36 ajñātasamavṛtta [6: mB] (? 2 eva pādāḥ yuktāḥ) sambhavo na ca bhedasya viśeṣaṇaviśeṣyayoḥ / tasmān nirūpaṇaṃ nāsti pratijñārthasya śobhanam // 5.3.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirālambanatā nāma na kiñ cid vastu gamyate / tena yadvyatirekādau praśno naivopapadyate // 5.3.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady avastu kathaṃ tv asmāṃs tvaṃ bodhayitum icchasi / budhyase vā svabuddhyā tvam, kalpitā tv atha sādhyate // 5.3.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asataḥ kalpanā kīdṛk, kḷptau vastu prasajyate / katham iṣṭam abhāve ced, vastu so 'pīti vakṣyate // 5.3.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā pratyaya ity eṣa karma bhāvādi vā bhavet / bhāvādiṣu virodhaḥ syāt karma cet siddhasādhanam // 5.3.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyāyyasya hi rūpāder nirālambanateṣyate / avijñānātmakatvena kiñ cin nālambate hy asau // 5.3.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartṛtve karaṇatve vā pakṣatvaṃ śabdayor api / tannirālambanatvena pakṣābhāvaḥ prasajyate // 5.3.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyāyyena ca bhinnena vinā kartrādyasambhavaḥ / pratyaye tannimitte vā bādhaḥ svavacanena te // 5.3.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpi rūḍhirūpeṇa pratyayaḥ syāt tathāpi tu / grāhakaṃ vastu siddhaṃ naḥ pratyayo 'nyasya vastunaḥ // 5.3.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam abhyupetya pakṣaś ced abhyupetaṃ virudhyate / viśeṣyasyāprasiddhaś ca tava, asmākam atādṛśe // 5.3.46 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ātmadharmasvatantratvakalpane 'pi tathā bhavet / na ca pratyayamātratvaṃ kiñ cid asty anirūpaṇāt // 5.3.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdārthamātrarūpeṇa yathānyeṣāṃ nirūpaṇam / tathā ca bhavato na syād vācyabhedamanicchataḥ // 5.3.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirālambanatā cāpi sarvathā yadi sādhyate / viśeṣaṇāprasiddhiś ca dṛṣṭāntaś ca na vidyate // 5.3.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kena cic cet prakāreṇa nirālambanatocyate / rasajñānasya rūpādiśūnyatvāt siddhasādhanam // 5.3.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha buddhir yadākārā tadālambanavāraṇam / svākārasyābhyupetatvāt tadabhāvo virudhyate // 5.3.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhyānālambanatve 'pi bāhya ity agraho yadi / stambhādau naiva tadbuddhir ityevaṃ siddhasādhanam // 5.3.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha stambhādirūpeṇa nirālambanatocyate / saṃvedanasya dṛṣṭatvāt tadvirodhaḥ prasajyate // 5.3.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvicandrādiṣu tulyaś cet, nendriyāprāptito hi naḥ / tatrānālambanoktiḥ syān nārthasaṃvittyabhāvataḥ // 5.3.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatrārthendriyāṇāṃ naḥ saṃyogasadasattayā / saṃvittau vidyamānāyāṃ sadasadgrāhikā sthitiḥ // 5.3.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatas tv indriyādīnām abhāvād grahaṇād ṛte / nālambanasya hetuḥ syān niṣedho 'to na yujyate // 5.3.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahirbhāvāprasiddhatvāt tenānālambanā matiḥ / kathañ cit sādhyate naiṣa pakṣo hi jñāyate tadā // 5.3.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathānyabodhanāśakter nāprasiddhe viśeṣaṇe / pakṣasiddhis tathaiva syād viśeṣaṇaviśeṣaṇe // 5.3.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāprasiddhe padārthe hi vākyārthaḥ sampratīyate / tatpūrvakatvāt pakṣaś ca vākyārthaḥ sthāpayiṣyate // 5.3.59 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) paryudāse niṣedhe vā vyatiriktasya vastunaḥ / prameyatvādyabhedena jagataḥ siddhasādhanam // 5.3.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi cātyantabhedena nirālambanatocyate / kathañ cic ced virudhyeta prākpakṣaḥ kalpitena // 5.3.61 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vastvādyākārataś cāpi dhīr nirālambaneṣyate / grāhakāc ced abhinnatvaṃ śaktibhedo virudhyate // 5.3.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirālambanabuddheś ca yady utpattiḥ prasādhyate / dṛṣṭatvāt seṣyate 'smābhir bāhyagrāhyavivarjitā // 5.3.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samyaktvaṃ punar etasyās tvaṃ necchasi kathañ cana / ātmāṃśe 'vasitā hy eṣā mṛgatṛṣṇādibuddhivat // 5.3.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caitrādipratyayānāṃ ca nirālambanatā yadi / dharmabhūtā na gṛhyeta sādhanotthitayā dhiyā // 5.3.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato viṣayanānātvāt pratiyogyanirākṛtā / rūpāt sālambanaprāptiḥ satī kena nivāryate // 5.3.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi pratyayaśabdo 'pi pratyayatvena gṛhyate / saṃvittyālambanatvaṃ ca vāryate, siddhasādhanam // 5.3.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhyutpādanaśaktiś ced vāryā, sādhayaṃ na sidhyati / sādhanasya prayogo 'tra bodhakatvād vinā na te // 5.3.68 ajñātasamavṛtta [5: jgl] (? 2 eva pādāḥ yuktāḥ) na cābhidhāstyasambandhād ṛte bhedāc ca nāsty asau / na cāsau tadgataṃ bhedaṃ bodhayantya dhiyā vinā // 5.3.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāśnikair agṛhīte ca vākyasyāvayave pṛthak / pakṣe hetau ca dṛṣṭānte vādini prativādini // 5.3.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanasyāprayogaḥ syād abhyupetyocyate yadi / pūrvābhyupagamenaiva pratijñā bādhyate tataḥ // 5.3.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmādharmādibhede ca nāsiddhe paramārthataḥ / śiṣyātmanoś ca dharmāder upadeśo 'vakalpate // 5.3.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadanuṣṭhānato buddher iṣṭo bhedaḥ, sphuṭaṃ ca taiḥ / sūtrāntare 'bhyupetatvād bhaved āgamabādhanam // 5.3.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvalokaprasiddhyā ca pakṣabādho 'tra te dhruvam / kṛtsnasādhanabuddhiś ca yadi mithyeṣyate tataḥ // 5.3.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvābhāvo yatheṣṭaṃ vā nyūnatā vābhidhīyate / teṣāṃ sālambanatve vā tair anaikāntiko bhavet // 5.3.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadanyasya pratijñā cet, tadanyapratyayo mṛṣā / tanmithyātvaprasaṅge ca sarvaṃ pūrva na sidhyati // 5.3.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stambhādisādhanajñānabhedo na hi tathā bhavet / yāvad yāvat pratijñeyaṃ tadaṅgasya pratīyate // 5.3.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvat tāvat pareṣāṃ syān mithyātvād anyabādhanam / viruddhāvyabhicāritvaṃ bādho vāpy anumānataḥ // 5.3.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthaṃ sarveṣu pakṣeṣu vaktavyaṃ pratisādhanam / bāhyārthālambanā buddhir iti samyak ca dhīr iyam // 5.3.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhakāpetabuddhitvād yathā svapnādibādhadhīḥ / sāpi mithyeti ced brūyāt, svapnādīnām abādhanāt // 5.3.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sādharmyadṛṣṭānto bhavataḥ sādhane na hi / vijñānāstitvabhinnatvakṣaṇikatvādidhīs tathā // 5.3.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samyak ced abhyupeyeta tadānaikāntiko bhavet / tanmithyābhyupapattau ca pakṣabādhaḥ prasajyate // 5.3.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā ca baddham uktādivyavasthā na prakalpate / tataś ca mokṣayatnasya vaiphalyaṃ vaḥ prasajyate // 5.3.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikalpotpadyamānā ca jñānāstitvādidhīr yadi / mṛṣeṣṭā, na ca dṛṣṭātra pramāṇāntarato gatiḥ // 5.3.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇābhāvatas tena jñānāstitvādi durlabham / sarvaṃ cāpy asmadādīnāṃ mithyā jñānaṃ vikalpanāt // 5.3.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sānnidhyaviprakṛṣṭatve sattvāsattve ca durlabhe / mithyājñānāviśeṣe 'pi sāṃkhyādiparivarjanāt // 5.3.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bauddhadarśana ekasmin pakṣapāto na yujyate / mṛṣātvaṃ yadi buddheḥ syād bādhaḥ kiṃ nopalabhyate // 5.3.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhād vināpi tac cet syād vyavasthā na prakalpate / pratiyogini dṛṣṭe ca jāgrajjñāne mṛṣā bhavet // 5.3.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapnādibuddhir asmākaṃ tava bhedo 'pi kiṅkṛtaḥ / na cānyat pratiyogyasti jāgrajjñānasya śobhanam // 5.3.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaddarśanena mithyātvaṃ stambhādipratyayo vrajet / svapnādipratiyogitvaṃ sarvalokaprasiddhitaḥ // 5.3.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadīyadharmavaidharmyād bādhakapratyayo yathā / yogināṃ jāyate buddhir bādhikā pratiyoginī // 5.3.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāgratstambhādibuddhīnāṃ tataḥ svapnāditulyatā / prāptānāṃ tām avasthāṃ ca sarvaprāṇabhṛtām api // 5.3.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādho 'yaṃ bhavitā tena siddhā sapratiyogitā / iha janmani keṣāñ cin na tāvad upalabhyate // 5.3.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yogyavasthāgatānāṃ tu na vidmaḥ kiṃ bhaviṣyati / yogināṃ cāsmādīyānāṃ tvaduktapratiyoginī // 5.3.94 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tvaduktiviparītā vā bādhabuddhir bhaviṣyati / īdṛktve yogibuddhīnāṃ dṛṣṭānto na tavāsti ca // 5.3.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭāntas tv asmādīnāṃ yo gṛhītaḥ sa vidyate / atha stambhādibuddhīnāṃ vadet sapratiyogitām // 5.3.96 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bādhyatvaṃ cāpi buddhitvān mṛgatṛṣṇādibuddhivat / iṣṭaṃ sapratiyogitvaṃ mṛgatṛṣṇādibuddhibhiḥ // 5.3.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadātmanā ca bādhyatvaṃ grāhyāntaratayāpi ca / bādhakaiś cāpy anekāntaḥ, tadanyatve ca pūrvavat // 5.3.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyādhīpratiyogitvaṃ svapnādāv iva te bhavet / rāgādikṣayayogitvanimittādhigatis tathā // 5.3.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvān viśeṣa iṣṭaś cet sarvābhāvād viruddhatā / mahājanasya vā bādhādivānīmbādhabuddhivat // 5.3.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vācyo 'numānabādho vā yadi vā pratisādhanam / pūrvasādhanadoṣāś ca sandheyāḥ, tasya cādhunā // 5.3.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyābhedād avācyatvād hetor nobhayasiddhatā / pratyayatvaṃ ca, sāmānyaṃ bhinnābhinnaṃ na vidyate // 5.3.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavato 'tyantabhinnaṃ ca matpakṣe 'pi kathañ cana / sārūpyānyanivṛttī ca netyetat sādhayiṣyate // 5.3.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād dhetur na sāmānyam asti siddhaṃ dvayor api / viśeṣayoś ca hetutvaṃ pakṣatattulyasaṃsthayoḥ // 5.3.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na syād anvayahīnatvād ataddharmatayāpi ca / na cārthahīnā tadbuddhir hetutvena bhaviṣyati // 5.3.105 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) āśrayāsiddhitā coktā viśeṣyasyāprasiddhitaḥ / tathā hetor viruddhatvaṃ dṛṣṭānte sādhyahīnatā // 5.3.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣaṇāprasiddhatvavikalpenaiva bodhite / svapnādipratyaye bāhyaṃ sarvathā na hi neṣyate // 5.3.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatrālambanaṃ bāhyaṃ deśakālānyathātmakam / janmany ekatra bhinne vā tathā kālāntare 'pi vā // 5.3.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddeśo vānyadeśo vā svapnajñānasya gocaraḥ / alātacakre 'lātaṃ syāc chīghrabhramaṇasaṃskṛtam // 5.3.109 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) gandharvanagare 'bhrāṇi pūrvadṛṣṭaṃ gṛhādi ca / pūrvānubhūtatoyaṃ ca raśmitaptoṣaraṃ tathā // 5.3.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mṛgatoyasya vijñāne kāraṇatvena kalpyate / dravyāntare viṣāṇaṃ ca śaśasyātmā ca kāraṇam // 5.3.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaśaśṛṅgadhiyaḥ, mauṇḍyaṃ niṣedhe śiraso 'sya ca / vastvantarair asaṃsṛṣṭaḥ padārthaḥ śūnyatādhiyaḥ // 5.3.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇatvaṃ padārthānām asadvākyārthakalpane / atyantānanubhūto 'pi baddhyā yo 'rthaḥ prakalpyate // 5.3.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyotpattau kathañ cit syuḥ pṛthivyādīni kāraṇam / eṣa pratyakṣadharmaś ca vartamānārthataiva yā // 5.3.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sannikṛṣṭārthavṛttiś ca na tu jñānāntareṣv iyam / katham utpādayej jñānaṃ tatrāsaṃścet, kuto nviyam // 5.3.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasyāvidyamānasya vijñānotpattyaśaktatā / bāhyālambanatāyāṃ nau vivādo 'rthasya saṃnidhiḥ // 5.3.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi nāsti, kim evaṃ syād asmatpakṣanivartanam / tasmād yadanyathāsantam anyathā pratipadyate // 5.3.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tannirālambanaṃ jñānam, abhāvālambanaṃ ca tat / bhāvāntaram abhāvo 'nyo na kaś cid anirūpaṇāt // 5.3.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatā dvayamatyetad durnirūpaṃ sahetukam / pratijñādoṣavac cāpi yojyā hetor viruddhatā // 5.3.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samastavyastadharmādisvarūpādiviparyayāt / dṛṣṭāntadoṣāḥ sarve ca yojyāḥ, na hy ekavastuni // 5.3.120 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tava sādhyāṃśahetvaṃśavyāptadharmādisambhavaḥ / ke cid vaidharmyadṛṣṭānto nāstīty apy anuyuñjate // 5.3.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadabhāvād avṛtteś ca nāsty atrāvasaras tava / vidhirūpapratijñāyām etad vaktuṃ hi śakyate // 5.3.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāvastuvipakṣe 'pi prayogasya hi sambhavaḥ / yasminn anityatā nāsti kāryatāpi na vidyate // 5.3.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmin, yathā khapuṣpādāv iti śakyaṃ hi bhāṣitum / atra tv avastusādhyatvaṃ vastunaś ca vipakṣatā // 5.3.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena syād vyatireko 'sya vācyaḥ, yaś cāpi darśayet / pratiṣedhadvayāt tena vidhir eva pradarśitaḥ // 5.3.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca śakyo vidhir vaktuṃ vastuny asati kena cit / evaṃ sthite ca sarvajñaniṣedhādāv iyaṃ gatiḥ // 5.3.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāder asāmarthyaṃ tadīyasyāsmadādivat / vaidharmyāsambhave 'py etadanye tv āhur adūṣaṇam // 5.3.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinaiva tatprayogeṇa hetur aikāntiko yataḥ / sarvathā sadupāyānāṃ vādamārgaḥ pravartate // 5.3.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhikāro 'nupāyatvān na vāde śūnyavādinaḥ / nanu sarvaṃ bhavatsiddhaṃ mayedaṃ sādhanaṃ kṛtam // 5.3.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimarthaṃ tadasiddhyā tvaṃ vikalpyātrātthadūṣaṇam / vipralipsur ivāhaivaṃ kimarthaṃ nyāyavid bhavān // 5.3.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāśrauṣīḥ sādhanatvaṃ kiṃ prasiddhasya dvayor api / yo 'pi tāvat parāsiddhaḥ svayaṃ siddho 'bhidhīyate // 5.3.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavet tatra pratīkāraḥ svato 'siddhe tu kā kriyā / taṃ sādhayan virundhyād dhi pūrvābhyupagataṃ naraḥ // 5.3.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhite tu sādhyo 'rtho na tena pratipadyate / parāsiddho na paryāptaḥ pareṣāṃ pratipattaye // 5.3.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāsādhanatā yuktā, svato 'siddhe tu kiṅkṛtā / dvayoḥ siddhasya hetutvaṃ nādṛṣṭāyopadiśyate // 5.3.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyeṣyanti svasiddhena sādhanena svayaṃ yataḥ / vadet katham asiddhaṃ cet, ityanenāpi kiṃ tava // 5.3.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītam agṛhītaṃ vā sādhyaṃ vā sādhanāpi vā / mayocyate cet tv asiddhaṃ kiṃ tvaṃ na pratipadyase // 5.3.136 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) yatra syāt puruṣādhīnā buddhis tatredam ucyate / kuto 'sya pūrvavijñānam ityatretanna yujyate // 5.3.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi caivaṃ bhaved atra pratijñāmātra eva hi / maddoṣājñānamātreṇa pratipattir bhavet tava // 5.3.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatas tu sādhanāpekṣā tenāsyaiva pramāṇatā / tatsmṛtyutpattimātre tu vākyavyāpāra iṣyate // 5.3.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yathaiva sādhyāṃśavyāptahetunidarśanāt / sādhyaṃ gṛhṇan na vaktāram apekṣeta tathā bhavān // 5.3.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yac cāpi bhavato jñānaṃ pratyakādiḥ kim atra te / matprasiddhāsti yuktir vā sādhyaṃ vātra yathecchasi // 5.3.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān na viduṣām etaduttaṃ yujyate yataḥ / tava hetur asiddho 'yaṃ mama tena na sādhanam // 5.3.142 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) satyaṃ yadi mamaivātra pratipattiḥ phalaṃ bhavet / tadā tvadaprasiddhe 'pi hetau māṃ prati hetutā // 5.3.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tu jñānamātratvapratipattau bhavān mayā / pṛṣṭaḥ ko hetur atreti tadaivaṃ nopapadyate // 5.3.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ na hy agṛhītena matprasiddhena vā bhavān / hetunā sādhyam etat tu pratipannaḥ kathañ cana // 5.3.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vyāpriyate 'nyatra vacanaṃ prāśnikān prati / svaniścayāya yo hetus tasyaiva pratipādanāt // 5.3.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matprasiddhatvam etasya kutaś cāvagataṃ tvayā / kathaṃ cetthaṃ vivakṣā te svayam artham ajānataḥ // 5.3.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayi jijñāsamāne 'pi buddhipūrvābhidhāyinaḥ / iti jñātvā ca vo vṛddhair bhāṣitobhayasiddhatā // 5.3.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena yadvanmamaitena tvamadhitsasi hetunā / sādhyajñānam, tathaivāham ajñānaṃ tava dūṣaṇaiḥ // 5.3.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva ca bhavānīdṛk sādhyam uktvāsya sādhanam / sādhyānurūpam ajñātvā vihataḥ pratipādanāt // 5.3.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva pratipādyo 'pi tādṛksādhyabubhutsayā / manvānaḥ sādhanaṃ duṣṭaṃ tataḥ sādhyaṃ na budhyate // 5.3.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvittyā sādhanaṃ matvā tatsadbhāve dṛḍhe sthite / sādhyasyāsambhavād eva tvaduktaṃ nāvabudhyate // 5.3.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāśeyaṃ na kartavyā mohād api mayerite / sādhane sādhanaṃ jñātvā para evāvabhotsyate // 5.3.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vispaṣṭaś cākṣapādokto virodho hetusādhyayoḥ / yamadṛṣṭvā parair uktam adūṣaṇam idaṃ kila // 5.3.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu lokaprasiddhena pūrvam etena hetunā / sādhyasiddhir mamāpy āsīt paramārtho 'sya nāstitā // 5.3.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'dhunā paramārthena nāstītyevaṃ prakāśate / kathaṃ pūrvam asāv āsīd asaṃścet sādhanaṃ katham // 5.3.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanaṃ ced avaśyaṃ ca paramārthāstitā bhavet / siddhir nāparamārthena paramārthasya yujyate // 5.3.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dṛṣṭā śaśaśṛṅgādeḥ samyagjñānādihetutā / bāṣpādināpy adhūmena mithyā vahnyādibodhanam // 5.3.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād asatyahetor yā paramārthe matis tava / sāpy asatyā na satyaṃ hi satyābhāsena gamyate // 5.3.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye 'pi rekhādayo dṛṣṭā varṇānāṃ pratipādakāḥ / na te svenāpi rūpeṇa paramārthatvavarjitāḥ // 5.3.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇātmanā na satyāś cet, sarvabhāveṣv ayaṃ vidhiḥ / padārthāntararūpeṇa na satyaṃ kiñ cid iṣyate // 5.3.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpe vidyamāne tu yad apy evaṃ prakāśate / svarūpābhāvakḷptau tu na satyaṃ nāpy asatyatā // 5.3.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetvādīnāṃ tu bhavataḥ svarūpeṇāpy asatyatā / tena bāṣpādivat teṣām upāyatvam, na lekhyavat // 5.3.163 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) upāyānāṃ svarūpaṃ hi saṃvṛttyātmakam eva naḥ / tathā ca satyateṣṭaiva svarūpāsatyatā katham // 5.3.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvṛtyā yat svarūpaṃ hi tadvāṅmātranibandhanam / hetutvaṃ paramārthasya pratipattuṃ na śaknuyāt // 5.3.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paramāthāc ca lokasya na bhede hetur asti te / laukikopāyagamyasya kena syāt paramārthatā // 5.3.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv asty api bāhye 'rthe buddhyārūḍhe na sidhyati / vāsanāśabdabhedotthavikalpapravibhāgataḥ // 5.3.167 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nyāyavidbhir idaṃ coktaṃ dharmādau buddhim āśrite / vyavahāro 'numānādeḥ kalpyate na bahiḥsthite // 5.3.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astīdaṃ vacanaṃ teṣām idaṃ tatra parīkṣyatām / bhedo 'sataḥ kathaṃ hi syād buddhiśabdayoḥ // 5.3.169 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nirvastuke kathañ cin nu prasavo buddhiśabdayoḥ / śabdabhedo 'pi bhavatas tadabhāvān na sidhyati // 5.3.170 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) yadi vā vidyamāno 'pi bhedo buddhiprakalpitaḥ / sādhyasādhanadharmāder vyavahārāya kalpyate // 5.3.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato bhavatprayukte 'smin sādhane yāvad ucyate / sarvatrotpadyate buddhir iti dūṣaṇatā bhavet // 5.3.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaś ca mantras tv ayokto 'yaṃ dharmyādau buddhim āśrite / na bāhyāpekṣayā sa syād asiddhyādau mayerite // 5.3.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhiprakḷptisidhiś ca bhavatāṃ vyavahāriṇam / maduktaṃ dūṣaṇaṃ siddhaṃ tvaduktaṃ tu na sādhanam // 5.3.174 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bāhyārthavyavahāritvāj jñānotpāde sthite 'pi naḥ / kathañ cin na hi kalpyeta vyavahāro 'rthavarjitaḥ // 5.3.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu yadvanmayā hetur neṣyate dūṣaṇaṃ tathā / tena me dūṣaṇābhāvād aduṣṭaṃ sādhanaṃ bhavet // 5.3.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nedānīṃ dūṣaṇaiḥ kāryam, sādhanābhāvato yadi / tvayaivāsmadabhipretā svapakṣāsiddhir āśritā // 5.3.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsti vāsanābhedo nimittāsambhavāt tava / jñānabhedo nimittaṃ cet, tasya bhedaḥ kathaṃ punaḥ // 5.3.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsanābhedataś cet syāt, prāptam anyonyasaṃśrayam / svacchasya jñānarūpasya na hi bhedaḥ svato 'sti te // 5.3.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇaṃ vāsanāstitve bhede vāpi na vidyate / kuryād grāhakabhedaṃ sā grāhyabhedas tu kiṅkutaḥ // 5.3.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvittyā jāyamānā hi smṛtimātraṃ karoty asau / kṣaṇikeṣu ca cit teṣu vināśe ca niranvaye // 5.3.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsyavāsakayoś caivam asāhityān na vāsanā / pūrvakṣaṇair anutpanno vāsyate nottaraḥ kṣaṇaḥ // 5.3.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttareṇa vinaṣṭatvān na ca pūrvasya vāsanā / sāhitye 'pi tayor naiva sambandho 'stīty avāsanā // 5.3.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇikatvād dvyasyāpi vyāpāro na parasparam / vinaśyac ca kathaṃ vastu vāsyate 'nyena naśyatā // 5.3.184 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) avasthitā hi vāsyante bhāvābhāvair avasthitaiḥ / avasthito hi pūrvasmād bhidyate nottaro yadi // 5.3.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvavad vāsanā tatra na syād evāviśeṣataḥ / bhaṅgure pūrvasādṛśyād bhinnatvāc cāsti vāsanā // 5.3.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitad asty anurūpaṃ tu kṣaṇikatve dhiyāṃ tava / pūrvajñānaṃ tv anutpannaṃ kāryaṃ nārabhate kvacit // 5.3.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vinaṣṭaṃ, na tasyāsti niṣpannasya kṣaṇaṃ sthitiḥ / tenotpannavinaṣṭatvān nāsty ārambhakṣaṇo 'pi hi // 5.3.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niranvayavinaṣṭatvād ānurūpyaṃ kutaḥ punaḥ / na tadīyosti kaś cic ca dharma uttarabuddhiṣu // 5.3.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samānadharmatāṃ muktvā nānurūpyaṃ ca vidyate / yadi syād ānurūpyāc ca vāsanā godhiyo yadā // 5.3.190 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastibuddhir bhavet tatra vailakṣaṇyān na vāsanā / tataḥ paraṃ ca gojñānaṃ nirmūlatvān na sambhavet // 5.3.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaṃ vilakṣaṇaṃ jñānaṃ na syād eva vilakṣaṇāt / bāhyārthānugrahābhāvāt pārārthyenāvaśīkṛtāḥ // 5.3.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niranvayavināśinyaḥ kuryuḥ kāryaṃ kathaṃ kramāt / vināśe kāraṇasyeṣṭaḥ kāryārambhaś ca nānyathā // 5.3.193 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataiva jñānanāśena vinaṣṭāḥ sarvavāsanāḥ / tena sarvābhya etābhyaḥ sarvākāraṃ yadutthitam // 5.3.194 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānam ekakṣaṇenaiva vināśaṃ gantum arhati / yady āśrayavināśe 'pi śaktyanāśo 'bhyupeyate // 5.3.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇikatvaṃ ca hīyeta na cārambho 'nyathā bhavet / vāsanānāṃ pravāho 'pi yadi jñānapravāhavat // 5.3.196 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsanātas tato jñānaṃ na syāt tasmāc ca vāsanā / kuryātāṃ tulyam evaite nānyonyaṃ tu kadā cana // 5.3.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyo vilakṣaṇo hetur yenānyādṛk phalaṃ bhavet / tasmāt saṃvṛtisatyaiṣā kalpitā nāsti tattvataḥ // 5.3.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cedṛśena bhavena kāryam utpadyate kva cit / yasya tv avasthito jñātā jñānābhyāsena yujyate // 5.3.199 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sa tasya vāsanādhāro vāsanāpi sa eva vā / kusume bījapūrāder yallākṣādyupasicyate / 5.3.200.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadrūpasyaiva saṃkrāntiḥ phale tasya, ity avāsanā // 5.3.200.2 ajñātasamavṛtta [2: gg] (? 2 eva pādāḥ yuktāḥ) yuktyānupetām asatīṃ prakalpya yadvāsanām arthanirākriyeyam // na kiṃcid adhyavasitam āsthānivṛttyarthamavādi bauddhair grāhaṃ gatās tatra kathañ cid anye // 5.3.202 ajñātasamavṛtta [3: t] (? 2 eva pādāḥ yuktāḥ) evam ukte 'numānasya jñānam āśritya dūṣaṇe / jñānapravṛttyaśaktyā tu paraḥ pratyavatiṣṭhate // 5.4.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tāvanmanyamānena pratyakṣaṃ bhavatocyate / dūṣaṇaṃ tadvirodhādi tadidānīṃ parīkṣyatām // 5.4.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravartituṃ hi kiṃ śaktaṃ stambhādyarthe bahiḥ sthite / atha vātmāṃśa evaitat grāhye kṣīṇaṃ na vastuni // 5.4.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yady etena bāhyo 'rtho gṛhyate dūṣaṇaṃ tataḥ / tvaduktaṃ sarvam ātmāṃśe grāhye tannopapadyate // 5.4.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tāvad idaṃ siddhaṃ sarvaprāṇabhṛtām api / grāhyataṃ nīlapītādidīrghādyākāravastunaḥ // 5.4.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy ākārabhedena jñānajñeyāvadhāraṇā / na cānyataradharmatvaṃ vispaṣṭaṃ tatra gṛhyate // 5.4.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhyamāṇasya cāstitvaṃ nāgrāhyasyāpramāṇakam / tasmād ākāravad vastu grāhyatvād vidyate dhruvam // 5.4.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataḥ parīkṣamāṇānāṃ jñānam ākāravad yadi / tanmātre ca pramā kṣīṇā tato nāsty arthakalpanā // 5.4.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi vākāravattā syād bāhyasyaiveha vastunaḥ / tad asti gṛhyamāṇatvāt tatsiddhaivāsti dhīr api // 5.4.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tāvad atra yuktaṃ syāj jñānam ākāravat, kutaḥ / ekam ākāravad vastu grāhyam ity adhyagīṣmahi // 5.4.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad yady ākāravānartho bāhyaḥ kalpyate tasya ca / grāhyatvam anyathā na syād iti grāhakakalpanā // 5.4.11 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tenākāravataḥ kḷptād grāhyād ākāravarjitam / vastvantaraṃ prakalpyaṃ syād grāhakaṃ niṣpramāṇakam // 5.4.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyākalpanam icchaṃś ced arthe grāhakatāṃ vadeḥ / saṃjñāmātre visaṃvadaḥ sidddhā tv ekārthakalpanā // 5.4.13 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) grāhyagrāhakayor aikyaṃ sarvathā pratipādyate / bāhyābhyantararūpaś ca parikalpyo mṛṣeṣyate // 5.4.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matpakṣe yady api svaccho jñānātmā paramārthataḥ / tathāpy anādau saṃsāre pūrvajñānaprasūtibhiḥ // 5.4.15 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) citrābhiś citrahetutvād vāsanābhir upaplavāt / svānurūpyeṇa nīlādi grāhyagrāhakarūṣitam // 5.4.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravibhaktam ivotpannaṃ nānyam artham apekṣate / anyonyahetutā caiva jñānaśaktyor anādikā // 5.4.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekakalpanāyāś ca jyāyasī hy ekakalpanā / śaktimātrasya bhedaś ca vastubhedād viśiṣyate // 5.4.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād ubhayasiddhatvāj jñānasyākārakalpanā / jyāyasī, bhavatas tv arthaṃ kalpayitvā bhaved iyam // 5.4.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadasiddhāvaśaktatvāt, tenaivaṃ viprakṛṣṭatā / pratyāsannaṃ ca, sambaddhaṃ grāhyaṃ mama bhaviṣyati // 5.4.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itaś cākāravajjñānam, yasmāt tadvat prakāśakam / svayamprakāśahīnasya bāhyasyopāsanaṃ matam // 5.4.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāgrhīte jñānākhye prakāśyo 'rtho 'vadhāryate / tadadhīnaprakāśatvād dīpābhāse yathā ghaṭaḥ // 5.4.22 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) utpanneṣv api cārtheṣu prakāśābhāvataḥ kva cit / pratibandhakayogād vā saṃvittir nopajāyate // 5.4.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānasyotpadyamānasya pratibandho na kaś cana / na cāprakāśarūpatvaṃ yenāsyāgrahaṇaṃ bhavet // 5.4.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāk cārthagrahaṇādiṣṭā tasyotpattis tadaiva ca / saṃvedanaṃ bhaved asya, na cet kālāntare 'pi na // 5.4.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ hi tasya bhaved ūrdhvaṃ prāk ca nāsīn na yena tat / pūrvaṃ gṛhītaṃ paścāt ca gṛhītam iti bhāṣyate // 5.4.26 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) jñānāntarasya cotpattiṃ prakāśo na pratīkṣate / tasya tasyāpi cānyena saṃvittāvasthitir bhavet // 5.4.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānapṛṣṭena yo 'py ūrdhvam arthābhāve 'pi / parāmarśo 'rthorūpasya sa kathaṃ vopapadyate // 5.4.28 ajñātasamavṛtta [6: yt] (? 2 eva pādāḥ yuktāḥ) tadrūpamārthamālikhya yadi dhīrnopajāyate / bhūtakāle ca yadyarthas tatpūrvaṃ nopalakṣitaḥ // 5.4.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktāraś cāpi dṛśyante varttamānārthabuddhiṣu / nīlo 'rtho 'yaṃ yato me 'tra tadrūpā jāyate matiḥ // 5.4.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt pūrvagṛhītāsu buddhiṣv arthopalmbhanam / na copalabdhir astīhi nirākārāsu buddhiṣu // 5.4.31 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vivekabuddhyabhāvāc ca, sākārasya ca darśanāt / ākāravattayā bodho jñānasyaiva prasajyate // 5.4.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy evaṃ kalpanā śakyā nirākārād ito matiḥ / gṛhyate 'rthas tataḥ paścāt sākāraḥ sampratīyate // 5.4.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāravattvabhedo hi jñātvā śakyeta bhāṣitum / prāgbuddhigrahaṇād arthe saṃvittir neti sādhitam // 5.4.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cārthākāra evāyaṃ jñānārūḍhaḥ pratīyate / na hi so 'ntaḥpraveśāya paryāpto nārthahānaye // 5.4.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthambhāve pramāṇaṃ ca tasya vaktuṃ na śakyate / tadīyapratibimbatvam etasmād eva neṣyate // 5.4.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niścandre bimbarūpaṃ hi dṛṣṭaṃ yena divā jalam / sa rātrau khe ca taṃ dṛṣṭvā jānāti pratibimbatām // 5.4.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāne na kadā cit tu prāṅ nirākāradarśanam / bāhye vākāravattādhīr yenaivaṃ kalpanā bhavet // 5.4.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdagandharasānāṃ ca kīdṛśī pratibimbatā / jñāne ca gṛhyamāṇasya kathaṃ syād arthadharmatā // 5.4.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhyābhyantaradeśatvān na cārthajñānayor mithaḥ / samparko 'sti yato mohādavivekamatir bhavet // 5.4.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asammūḍhasya cādṛṣṭe na sammohaprakalpanā / kalpyamāne 'tha vāpy evaṃ tad dvayor avatiṣṭhate // 5.4.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsargadhama ākāras tasmād eva na yujyate / deśabhedād asaṃsargaḥ, mūrāmūrtatayā tathā // 5.4.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tailokyena prasaṅgāc ca saṃsargo naikakālatā / na cāpy ārjavataḥ sthānaṃ jñāne nārthasya vidyate // 5.4.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā kalpanāyāṃ ca cakṣuṣāpi rasādayaḥ / gṛhyeran sarvabhāvānāmaṇvākārāś ca tadgatāḥ // 5.4.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi viṣayatvena sthāne saṃsargakalpanā / viṣayatvaṃ hi kīdṛk syāt prāgākāropalambhanāt // 5.4.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy asañcetito bhāvo viṣayatvena kalpyate / viṣayatvāt tadākāra ākārād viṣayaś ca saḥ // 5.4.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayor ākāranirmuktaṃ sattvaṃ saṃsṛṣṭatā tathā / svarūpataḥ paricchidya vaktum ityādi yujyate // 5.4.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy asyeha sadbhāvaḥ prāg gṛhīto na copari / na hy ākāravinirmuktaṃ grāhyam astīti bhāṣitam // 5.4.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād arthena saṃsargo niṣpramāṇaka eva te / jñānavaicitryasiddhyarthaṃ na cāstyarthasya kalpanā // 5.4.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadadhīnaṃ hi vaicitryaṃ kva dṛṣṭaṃ yena kalpyate / nirākāreṇa cotpattir vaicitryākārayoḥ katham // 5.4.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirākārāc ca viṣayād buddhyākāro 'tivismayaḥ / smṛtisvapnādibodhe ca syād anākāratā tava // 5.4.51 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na hi tatrārthasaṃsargaḥ kevalā vāsanaiva tu / hetutvenopapanneti saiva jāgraddhiyām api // 5.4.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayavyatirekābhyām evaṃ jñānasya gamyate / na hi bāhyasya jñānāpeto nidarśyate // 5.4.53 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bāhyāpeto mayā yadvat, tasmāt saṃsargavāgiyam / nirākāre 'pi vijñāne vāsanāsv eva yujyate // 5.4.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayor apy eka ākāra ityetasyāpramāṇatā / deśabhedād asaṃsargaḥ, dvayoś cānavadhāraṇāt // 5.4.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam evārthabuddhyoḥ syāt sādṛśyān nāvibhaktatā / bhede jñāte hi sādṛśyaṃ nājñāte syāt khapuṣpavat // 5.4.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā dvicandramāyādāv anyathārthe vyavasthite / yā syād ākārasaṃvittir nāsāv arthanibandhanā // 5.4.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nakṣatraṃ tārakā tiṣyo dārā ityevamādiṣu / naikatrārthe viruddhatvāl liṅgānekatvasambhavaḥ // 5.4.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parivrāṭkāmukaśunāṃ kuṇapādimatis tathā / dīrghahrasvatvabuddhiś ca hy ekasminn apy apekṣayā // 5.4.59 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) ghaṭatvāt pārthavadravyaprameyādimatis tathā / yugapadgrāhakāṇāṃ ca na syād aikātmyavattayā // 5.4.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārthe hy ekatra yugapad viruddhākārasambhavaḥ / pratyayānāṃ tu bhinnatvād bhavec chaktyanusārataḥ // 5.4.61 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) nirapekṣaṃ svarūpeṇa tasmāj jñānaṃ yadākṛti / tathārtho na yathārthaṃ tu jñānam utpadyate kva cit // 5.4.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthaṃ vijñānatantratve ko nv arthaṃ kalpayiṣyati / dhīranāropitākārā svātmany evopayokṣyate // 5.4.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitad asti, tvayaikaṃ hi grāhyaṃ grāhakam iṣyate / na caikasyaivam ātmatve dṛṣṭāntaḥ kaścid asti te // 5.4.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnyādayo ghaṭādīnāṃ prasiddhā ye prakāśakāḥ / na te prakāśyarūpā hi prakāśasya, anapekṣaṇāt // 5.4.65 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) grāhyatvaṃ tu yadā teṣāṃ tadākṣaṃ grāhakaṃ matam / akṣagrahaṇakāle tu grāhikā dhīr bhaviṣyati // 5.4.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ tu gṛhyamāṇāyām anyā dhīr grāhikeṣyate / nanv ātmā grāhako grāhyo bhavatābhyupagamyate // 5.4.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathañcid dharmarūpeṇa bhinnatvāt pratyayasya tat / grāhakatvaṃ bhavet tatra grāhyaṃ dravyādi cātmanaḥ // 5.4.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tu nātyantabhedo 'tra kva vāsāv iṣyate mayā / pratyāsattinimittā tu pratyagātmapravarttitā // 5.4.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmatprayogasambhinnā jñānasyaiva tu kartari / bhavantī tatra saṃvittir yujyetāpy ātmakartṛkā // 5.4.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātra karaṇajñānagrāhakākāravedanam / grāhyatvaṃ yena buddheḥ syād abhinnatve 'pi pūrvavat // 5.4.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyarūpāpi saṃvittir yady anyaviṣayeṣyate / jñānākārāpi saṃvittiḥ kasmān nārthasya kalpyate // 5.4.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhinnatvaṃ yadā ceṣṭaṃ grāhyagrāhakavastunoḥ / tadānyatarasaṃvittau dvyākāraṃ grahaṇaṃ bhavet // 5.4.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tu grāhyam ākāraṃ nīlādi pratipadyate / na tadā grāhakākārā saṃvittir dṛśyate kva cit // 5.4.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād abhinnatā cet syāt tasyāpy anubhavo bhavet / grāhyo vā nānubhūyeta grāhakānanubhūtivat // 5.4.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhakagrahaṇe 'py evaṃ grāhyasaṃvedanaṃ bhavet / śuddham eva nirākāraṃ grāhakaṃ saṃvidasti hi // 5.4.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyād abhinnatāyā ca sā saṃvittir na yujyate / grāhako vā na gṛhyeta tadgrāhyānanubhūtivat // 5.4.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāvad grāhyasaṃvittau grāhakagrahaṇe 'pi vā / grāhyagrāhakasaṃvittir nāsty eva syād dvayor api // 5.4.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa bahirdeśasambaddhaḥ ity anena nirūpyate / grāhyākārasya saṃvittir grāhakānubhavād ṛte // 5.4.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paraṃ prati hi sādhyatvad arthasyākārasiddhaye / bahirdeśena sambandho na hetutvāya kalpate // 5.4.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bahir itīhedaṃ niṣkṛṣṭaṃ grāhakāṃśataḥ / saṃvedyaṃ nīlapītādi pratyakṣāder udāhṛtam // 5.4.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pūrvaṃ jñāyate buddhir ityatraitad vadiṣyate / grāhakasyaiva saṃvittir lakṣyate grahaṇe kva cit // 5.4.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na smarāmi mayā ko 'pi gṛhīto 'rthas tadeti hi / smaranti grāhakotpādagrāhyarūpavivarjitam // 5.4.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād abhinnatāyāṃ ca grāhye 'pi smaraṇaṃ bhavet / grāhakasmṛtinirbhāsāt tatrāpy eṣaiva gṛhyate // 5.4.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadatyantāvinābhāvān naikākāraṃ hi jāyate / anvayavyatirekābhyāṃ siddhaivaṃ bhinnatā tayoḥ // 5.4.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyāṃśo grāhakāṃśena gṛhyate, grāhakaḥ punaḥ / gṛhyeteti na vaktavyam, grāhakāntaravarjanāt // 5.4.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyāṃśenāpy aśaktatvān na tasya grahaṇaṃ bhavet / grāhakatvena caitasya hīyetaiva dvirūpatā // 5.4.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhake gṛhyamāṇe ca grāhyamātraprasañjanam / na syād ākāra ekaś ced itarasyāpi nāstitā // 5.4.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udbhavābhibhavābhyāṃ ca grāhyāgrāhyatvadarśanam / yathā dīpaprabhādīnāṃ rūpamātropalambhanam // 5.4.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divā cāgneḥ samīpasthaiḥ sparśa evopalabhyate / gandhavad dravyavṛttau ca gandhasyaivopalambhanam // 5.4.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na guṇāntarasaṃvittir yathātrābhibhavāt, tathā / nākārāntarasaṃvittir grāhyagrāhakabuddhiṣu // 5.4.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyād ananyabhūto 'pi kaś cin naivopalabhyate / nityānityādayo dharmāḥ śabdādigrahaṇe yathā // 5.4.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhedaṃ vābhyupetyāyaṃ prasaṅgo yadi gīyate / ekasmin gṛhyamāṇe 'śe na gṛhyetāparaḥ katham // 5.4.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yat syād yadā yogyaṃ tasyaiva grahaṇaṃ tadā / dvayaṃ ca tvadupanyastaṃ śaktyabhāvān na gṛhyate // 5.4.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuto 'yam ekavastutve yogyāyogyatvasambhavaḥ / udbhavābhibhavātmatvaṃ kathaṃ caikasya kalpitam // 5.4.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekāṃśābhibhave ca syād itarābhibhavo 'pi te / tathā tasyābhibhūtatvād grāhyatvaṃ na ca yujyate // 5.4.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayogyatā vikalpyaivam, dṛṣṭāntā ye 'tra kīrtitāḥ / rūpādibhedāt tatra syād udbhavābhibhavādyapi // 5.4.97 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yadāpy ekāntato bhedo rūpāder na parasparam / tadāpi dravyarūpasya pariṇāmas tathā tathā // 5.4.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhinnatve 'pi na grāhyam iti yac cābravīd bhavān / kṛtakatvādidharmāṇāṃ dhībhede 'nanyatā katham // 5.4.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy anyatpratyayād asti bhinnād grāhyasya bhedakam / na ceyattaiva bhedasya deśato mūrtito 'pi vā // 5.4.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇānāṃ hi sambandhaḥ kāryaiḥ kṛtakocyate / vibhāgo 'vayavānāṃ ca bhavet kva cid anityatā // 5.4.101 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) buddhyāder ātmarūpādisthānaṃ nāśitvam ucyate / nityatvaṃ sarvadā sattā, vastutvaṃ saiva kīrtyate // 5.4.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇajñānasambandhaḥ prameyajñeyatocyate / sarvatra cātra bhinnatvam asti kena cid ātmanā // 5.4.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yathaiva rūpāder deśabhedādibhir vinā / buddhibhedena bhedo 'sti tathaivātra pratīyatām // 5.4.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyantabhinnatāsmābhir naiva kasya cid iṣyate / sarvaṃ hi vasturūpeṇa bhidyate na parasparam // 5.4.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaṃ ca kṛtakatvādi kriyāhetvādyapekṣayā / gṛhyate tadasaṃvittāvabhede 'pi na gṛhyate // 5.4.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāne naivaṃvidho bhedo nāpekṣānyatra vidyate / paraspareṇa cāpekṣā syāc cet, sannihitaś ca saḥ // 5.4.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu grāhakam ityevaṃ grāhyam ity api vā matiḥ / nīlādigrahaṇe nāstīty apekṣā katham ucyate // 5.4.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mā bhūd evaṃ tathāpy atra dvyākāre grahaṇaṃ bhavet / evaṃ cāgṛhyamāṇe vā jñāne dvyākāratā katham // 5.4.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarottaravijñānaviśeṣād yā prakalpyate / grāhakākārasaṃvittiḥ smaraṇāc cānumānikī // 5.4.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekākāraṃ kila jñānaṃ prathamaṃ yadi kalpyate / tatas tadviṣayāpy anyā tadrūpaiva matir bhavet // 5.4.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭavijñānatajjñānaviśeṣo 'to na sidhyati / grāhakākārasaṃvittau tv ākārapracayo bhavet // 5.4.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāyate pūrvavijñānaṃ dvyākāraṃ yatra tat punaḥ / tasyātmīyaś ca pūrvau ca viṣayasthāvupaplutau // 5.4.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) preṣv ākāravṛddhyaivaṃ pūrvebhyo bhinnatā, tathā / grāhyavat smaraṇāt paścāt saṃvittau grāhakaḥ purā // 5.4.114 ajñātasamavṛtta [5: tgl] (? 2 eva pādāḥ yuktāḥ) na tāvad evamākārān paśyāmaḥ pracayānvitān / viṣayavyapadeśāc ca narte jñānanirūpaṇam // 5.4.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāj jñānātmanaikatve grāhyabhedanibandhaḥ / saṃvittibhedaḥ siddho 'tra kimākārāntareṇa naḥ // 5.4.116 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) nirākāratasāmye 'pi yathākāravatāṃ dhruvam / bhedaḥ svābhāvikas tadvajjñānānāṃ kiṃ na sidhyati // 5.4.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛter uttarakālaṃ cetyetanmithyaiva gīyate / tadaiva hy asya saṃvittir arthāpattyopajāyate // 5.4.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītam eva yac coktaṃ tadabhedāt, na tad, yataḥ / nāsmabhir vākyavṛttes tvaṃ nimittam anuyujyase // 5.4.119 ajñātasamavṛtta [4: jg] (? 2 eva pādāḥ yuktāḥ) grāhyagrāhakataivāsya kena cin nopalabhyate / pratyakṣajñānapakṣe ca naiṣā syād ānumānikī // 5.4.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekākāre ca vijñāne yady anyo 'py atra kalpyate / sahasrākārataikasya kasmān na parikalpyate // 5.4.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyagrāhakayor bhedo nanv asty eva parasparam / siddho naḥ pakṣa evaṃ syāt, na, jñānatvād abhedataḥ // 5.4.122 kanyā [4: mg] (? 2 eva pādāḥ yuktāḥ) bhinnābhinnatvam ekasya kuto 'tra parikalpitam / tvayā sāṃkhyamatenaivam uktvā buddhasya śāsanam // 5.4.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaṃ ced grāhakaṃ grāhyaṃ kuto bhinnatvavāgiyam / bhinnaṃ cet katham ucyeta tasyaikatvaṃ punas tvayā // 5.4.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekajñānād ananyatvād grāhyagrāhakayor mithaḥ / ekatvena bhavej jñānaṃ grāhyaṃ grākam eva vā // 5.4.125 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tatra cānyatarāpāye dvitīyāpāyataḥ punaḥ / jñānasyāṃśadvayāsattvān naiḥsvābhāvyād abhāvatā // 5.4.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnābhyāṃ vāpy abhinnatvād bhedo jñānātmano bhavet / tatsvātmanaḥ, tataś caivaṃ siddhaṃ vastudvayaṃ hi naḥ // 5.4.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tayoś ca yadi saṃjñeyaṃ jñānam ity astv arthāpi vā / jñānaṃ jñāyata ityartho dhīrbhāve karaṇe 'pi vā // 5.4.128 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sarvathā vastubhedo naḥ siddhaḥ śabdo yathāruci / pravartatāṃ na nas tatra kācid vipratipannatā // 5.4.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saty api bhinnatve grāhyaṃ jñānāntaraṃ bhavet / jñānatve tasya kā yuktiḥ, pūrvoktā yadi seṣyate // 5.4.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānaṃ jñānam itīdaṃ tu na dvayor anuvartate / vyatiriktaṃ ca sāmānyaṃ tvayā nābhyupagamyate // 5.4.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatireke tayor jñānān na jñānātmakatā bhavet / tadrūparahitatve ca jñānābhāvaḥ prasajyate // 5.4.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tābhyāṃ ca tasya sambandhe pratyekaṃ vyatiṣajya ca / bhedasāvayavatvādi doṣo vaiśeṣikādivat // 5.4.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā hi teṣāṃ jātyādau doṣā hy uktāḥ parair amī / tathaivaiṣāṃ prasajyante bhinnābhinnārthasaṅgatau // 5.4.134 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tābhyām avyatireke vā bhedaḥ pūrvokta eva te / sādṛśyāpohasāmānyakalpanā vārayiṣyate // 5.4.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastvantarasya cābhāvāt tvayāpoho 'pi duṣkaraḥ / nājñānaṃ nāma kiñ cit syād apohyaṃ jñānavādinaḥ // 5.4.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apoho na hy abhāvasya kathañ cid upapadyate / vastvantaram abhāvaḥ syād, apohyatvāc ca vastutā // 5.4.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenājñānanivṛttau hi jñāne 'nyārtha prasajyate / kalpitaṃ syād apohyaṃ cet, nātyantāsatyakalpanā // 5.4.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhir ajñānanirbhāsā tavājñānaṃ prakalitam / tataś ca jñānam evaikam apohyatvena sammatam // 5.4.139 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na cātmāpoha evāsti kva cit sāmānyakalpane / vṛkṣasya na hy apohyatvaṃ vṛkṣeṇaiva kadā cana // 5.4.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apohye caiva vijñāne jñānatvaṃ na bhavet tava / vṛkṣatvaṃ na hy apohyeṣu kalaśādiṣu yujyate // 5.4.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cājñānam evārtha ity abhinnārthatā bhavet / ajñānapratyayaś cāyaṃ kimālambana iṣyate // 5.4.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvaj jñānanirmuktam ajñānaṃ grāhyam asti te / na ca vastu niṣiddhaṃ tadabhāvaḥ kiṃ na gṛhyate // 5.4.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvo na gṛhyate yena tasyābhāveṣu kā kathā / svāṃśaparyavasānaṃ ca tulyam atrāpi kāraṇam // 5.4.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena jñānāntaraṃ vā syād grāhyam ātmāṃśa eva vā / svarūpaviparītaṃ ca kathaṃ grāhyaṃ pratīyate // 5.4.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathoṣṇe 'nuṣṇadhīr nāsti, jñāne 'py ajñānadhīs tathā / tena na jñānamātratve syād apohyaṃ kathañ cana // 5.4.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyagrāhakayoś cāto na jñānātmasamānatā / tasmād anyataratredaṃ jñānatvaṃ sampratīyate // 5.4.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpy ubhayasiddhatvād grāhakasyeti gamyate / vastubhede prasiddhe ca vyapadeśo yathāruci // 5.4.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānam astūbhayaṃ vārtho grāhako vārtha ucyatām / buddhyor ayugapadbhāvān na dvayor mayamānatā // 5.4.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇikā hītyanenoktam, artho hy ekaḥ prasajyate / anyonyanirapekṣatvād yugapac cāpi janmani // 5.4.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānameyatvāstitvam, kriyākārakavarjanāt / arthavijñānayor atra yā mitiṃ prati saṅgatiḥ // 5.4.151 na kiṃcid adhyavasitam kāryakāraṇabhāvo 'yam, nānyatraivaṃ ca dṛśyate / niyamaś ca na labhyeta savyadakṣiṇaśṛṅgavat // 5.4.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ kāryam ayaṃ hetuḥ, dvayaṃ na, anyonyasaṃśrayāt / tadbhāvabhāvitāmātraṃ hetuḥ kair naiva varṇyate // 5.4.153 na kiṃcid adhyavasitam paurvāparyavinirmuktaṃ kāryakāraṇalakṣaṇam / gavāśvasya yathā nāsti paurvāparye 'pi tat tathā // 5.4.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yugapajjāyamāne 'pi santatyantaraje kṣaṇe / rūpādiṣu ghaṭe yadvat, tasmāt pūrvam avasthite // 5.4.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo yasmāj jāyate paścāt sa tatkāryam itīṣyate / hetuhetumatāṃ siddhaṃ yaugapadyanidarśanam // 5.4.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat pradīpaprabhādyuktaṃ sūkṣamaḥ kālo 'sti tatra naḥ / durlakṣas tu yathā vedhaḥ padmapattraśate tathā // 5.4.157 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) bhāgayor yaugapadyena tathaiva syān nirākriyā / na ca śaktyarpaṇadvāraṃ krameṇālambanaṃ bhavet // 5.4.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyaṃ tadā hy atītaṃ syāt, tadrūpyaṃ cāpramāṇakam / atītvānuviddho hi smṛtyā grāhyo 'nubhūyate // 5.4.159 na kiṃcid adhyavasitam tadvad eva bhaved atra, svapne na syāt, viparyayāt / tatra hy avartamāno 'pi gṛhyate vartamānavat // 5.4.160 ajñātasamavṛtta [5: rll] (? 2 eva pādāḥ yuktāḥ) bādhajñānād idaṃ bhrāntam, na tv atraivaṃ viparyayaḥ / tasmāt pratyakṣabuddhīnāṃ nātito viṣayo bhavet // 5.4.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītatvād yathaivāsāṃ vṛtto janmāntareṣu yaḥ / tadrūpatvena vā jñānaṃ hetur bhāvivad ucyate // 5.4.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atītatve 'pi nārtho 'yaṃ dhr eṣety atra kā pramā / atītaṃ yac ca vijñānaṃ grāhyatvena prakalpitam // 5.4.163 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tasmād grāhakarūpaṃ vā grāhyaṃ vobhayathāpi vā / grāhyākāratvamātre syād arthaḥ śabdāntareṇa te // 5.4.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svakāle cāpy asaṃvitter na syāc chaktyarpaṇaṃ tataḥ / yathaivānāgatāj jñānāt santatyantarajād api // 5.4.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛḍhatvenāpy avijñātāt tathotpannād vinaśyataḥ / kevalagrāhakatve tu viṣayatvaṃ na yujyate // 5.4.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kimapekṣya ca tasyedaṃ grāhakatvaṃ prakalpyate / dvyākāratā nirastaiva, saṃvedyeta tadaiva ca // 5.4.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cottaravijñānaṃ na pratīkṣeta bodhakam / dvyākārakalpanāyāṃ ca parasyātmāṃśa eva te // 5.4.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāparyavasānena nātīto viṣayo bhavet / pūrvagrāhyasarūpatve grāhakatvaṃ prahīyate // 5.4.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhakākāramātre syād viṣayo nāsarūpataḥ / na ca śaktyarpaṇasyātra vyāpāra upalabhyate // 5.4.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktyarpaṇasya cābhāvo yuṣmatpakṣe prasādhitaḥ / santānāntaravac caiṣāṃ niṣedhyā hetusādhyatā // 5.4.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsyavāsakabhāvaś ca jñānatvād ekasantatau / tasmād yadbhāsakaṃ rūpaṃ tadgrāhyāt tasya bhinnatā // 5.4.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsaṃvittāv asaṃvitte rasādigrāhakaṃ yathā / grāhyaṃ tadgrāhakāc caiva tatparāmṛśatā yataḥ // 5.4.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na parāmṛśyate 'vaśyaṃ rasādigrāhakaṃ yathā / dvayaṃ paraspareṇaivaṃ bhinnaṃ sādhyaṃ rasādivat // 5.4.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aikarūpyeṇa cājñānāt santānāntarabuddhivat / jñānaṃ svāṃśaṃ na gṛhṇāti jñānotpatteḥ svaśaktivat // 5.4.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyatvapratiṣedhaś ca dvayahīnā hi vāsate / caitrajñānaṃ tadudbhūtajñānāṃśagrāhyabodhakam // 5.4.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānatvān na bhaved yadvat tasya dehāntarodbhavam / etayaiva diśā vācyā śaktidvayanirākriyā // 5.4.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇāntarasiddhatvād anyatrānekaśaktitā / na tv atra kāraṇaṃ tādṛk śaktibhedakṛdasti te // 5.4.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād ubhayasiddhatvāl lāghavād yaḥ parigrahaḥ / upāyatvāc ca yat tasya pūrvagrahaṇakalpanam // 5.4.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cakṣuradīndriyair atra tadanaikāntikaṃ bhavet / yad apy apratibaddhatvād utpattau gṛhyatām iti // 5.4.180 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tatrātmanā na śaktyaṃ tannānyotpattis tadasti vā / tenaitat kāraṇābhāvāt tadānīṃ nānubhūyate // 5.4.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyathā hy arthasadbhāvo dṛṣṭaḥ sannupapadyate / jñānaṃ cen netyataḥ paścāt pramāṇam upajāyate // 5.4.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy apratibandhena kevalena graho bhavet / viśiṣṭakāraṇābhāve 'py artho naivānubhūyate // 5.4.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāpṛtaṃ cārthasaṃvittau jñānaṃ nātmānamṛcchati / tena prakāśakatve 'pi bodhāyānyat pratīkṣyate // 5.4.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īdṛśaṃ vā prakāśatvaṃ tasyārthānubhavātmakam / na cātmānubhavo 'sty asyetyātmano na prakāśakam // 5.4.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sati prakāśakatve ca vyavasthā dṛśyate yathā / rūpādau cakṣurādīnāṃ tathātrāpi bhaviṣyati // 5.4.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakāśakatvaṃ bāhye 'rthe śaktyabhāvāt tu nātmani / anyena vānubhāve 'sāv anavasthā prasajyate // 5.4.187 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatra tatra smṛtiṃ dṛṣṭvā sarvānubhavakalpanā / ekena tv anubhūtatve sarvaṃ tatraiva sambhavet // 5.4.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi smṛtir ity etan na lokānumataṃ vacaḥ / na hi vijñānasantānaṃ kaś cit smarati laukikaḥ // 5.4.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭādāv agṛhīte 'rthe yadi tāvad anantaram / arthāpattyāv abudhyante vijñānāni punaḥ punaḥ // 5.4.190 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvacchramaṃ tataḥ paścāt tāvatyeva smariṣyati / tadā tv akalpite 'py evaṃ smṛtivarndhyāsutādivat // 5.4.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtibhrāntaś ca yāpy atra paścāj jñāneṣu jāyate / tadaivārthasmṛter eṣāṃ tajñānādipramāṇatā // 5.4.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvacchramaṃ ca tadbuddhis tatprabandhe mahaty api / śramād rucyānyasamparkād vicchedo viṣayeṣv iva // 5.4.193 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi smṛtir ity eṣāṃ prathame pratyaye yadi / tanmātragrahaṇād evaṃ nānavasthā prasajyate // 5.4.194 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smaraṇaṃ tv atha sarveṣu tatsiddhyai grahaṇaṃ tathā / pramāṇavattvād āyātaḥ pravāhaḥ kena vāryate // 5.4.195 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) atha tānyādyavijñānaviṣayāṇīti kalpyate / nottarottarabuddhīnāṃ viśeṣa upapadyate // 5.4.196 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānaviṣayatvaṃ ca yasya sarvāsu buddhiṣu / ghaṭavijñāna tajñānaviśeṣas tena durlabhaḥ // 5.4.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smaran yathaiva vijñānaṃ nirākāraṃ smaratyayam / tathā smaran gṛhītārthaṃ nirākāratayā smaret // 5.4.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānapṛṣṭena yo 'py ūrdhvaṃ parāmarśo bhavaty asau / tasyārtheṣv abhyupāyatvān na tu grāhyatvakāritaḥ // 5.4.199 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyāsannatvasambandhau grāhyatvāsambhavāc cyutau / viṣayatvena vāpy etau staḥ kiṃ deśāvibhāgataḥ // 5.4.200 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthākārasya yo 'py ukto mithyājñāneṣv asambhavaḥ / dośakālānyathāmātrasambhavaḥ keṣu cit kṛtaḥ // 5.4.201 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣād anyavijñānam atītānāgatair api / janyate 'rthe bhavantīṣu vāsanāsvasatīṣu vā // 5.4.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ punar nānubhūto 'rtho na vāpy anubhaviṣyate / vāsanābhāvatas tatra tavāpy anubhavaḥ katham // 5.4.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināpi vāsanātaś ced buddhir utpadyate tataḥ / vāsanāyā nimittatvam abhyupetaṃ virudhyate // 5.4.204 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsanā ced bhavet tatra sā ca saṃvittipūrvikā / tathā sati ca pūrvatra gṛhītaḥ kvāpy asau dhruvam // 5.4.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ ca naiva vaktavyam atyantābhavanaṃ kva cit / anyathānupapatyā hi siddhā janmāntare 'stitā // 5.4.206 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duṣṭatvena ca vijñānam anyathāpi vyavasthitam / pṛthivyādiṣu gṛhṇīyād ākāraṃ tannibandhanam // 5.4.207 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tānyapāsya tu naivārthe kva cid ākārakalpanā / na jñānaṃ hy anavaṣṭambham ātmānaṃ labdhum arhati // 5.4.208 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñānasyaiva vā kāryaṃ yady eṣo 'nye ca kalpitāḥ / viśeṣaḥ ko 'tra yenāyam atyantāsannitīṣyate // 5.4.209 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bhrāntir api tv eṣāṃ kalpayantyartham eva naḥ / kalpayatyanyathā santaṃ na tv ātmānaṃ vyavasyati // 5.4.210 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś ca bādhakajñānād vācoyuktir iyaṃ bhavet / arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate // 5.4.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvicandrādimatiṣv evam, tārakādimatau tathā / strītvādyanyatra dṛṣṭaṃ syāt, kathañ cid veha sambhavet // 5.4.212 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdamātrapratīyā vā, dṛṣṭair vā kaiś cid iṅganāt / saṃstyānaprasavasthānair yathā pātañjale mate // 5.4.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena liṅgatrayasyātra sadbhāvaḥ syāt pramāṇavān / apekṣābhedataś cātra virodho 'pi na vidyate // 5.4.214 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuṇapādimatau caivaṃ sārvarūpye vyavasthite / vāsanāḥ sahakāriṇyo vyavasthākāradarśane // 5.4.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapratyayānukāro hi bahvākāreṣu vastuṣu / nirdhāraṇe bhaved dhetur nāpūrvākārakalpane // 5.4.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā dīrghaghaṭatvādau bhinnāpekṣānibandhanā / ākārabhedasampattir aviruddhā bhaviṣyati // 5.4.217 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānekākārasaṃvitter nirākāratvakalpanā / yuktā, pratītibhedāt tu bahvākāratvasambhavaḥ // 5.4.218 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃvitteś ca viruddhānām ekasminn api sambhavaḥ / ekākāraṃ bhaved ekam iti neśvarabhāṣitam // 5.4.219 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva tadupetavyaṃ yad yathaivopalabhyate / na cāpy aikāntikaṃ tasya syād ekatvaṃ ca vastunaḥ // 5.4.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād deśādisadbhāvanimittaiḥ pratyayaiḥ pṛthak / vastvākārāḥ pratīyerann udbhavābhibhavātmakāḥ // 5.4.221 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yugapadgrāhāṇāṃ ca yo yadākāravācinam / śabdaṃ smarati tenāsāv ākāraḥ sampratīyate // 5.4.222 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nityaṃ satsu tathā loke rūpādiṣu ghaṭe pṛthak / cakṣurādyanurodhena saṃvittir vyavatiṣṭhate // 5.4.223 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam eva ghaṭatvādau sarvān prati bhavaty api / vācakasmṛtibhedena saṃvittir vyavatiṣṭhate // 5.4.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bahiḥ sthito 'py ātmā narāṇāṃ cakṣurādibhiḥ / prāpya vāprāpya vā buddher viṣayatvena kalpyate // 5.4.225 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vadanti laukikā yac ca yādṛg jñānaṃ tathā bahiḥ / te punar jñānasaṃvittyā tathārthaṃ prati jānate // 5.4.226 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhakatvena vijñānaṃ yathārthaṃ naḥ samarpayet / tādṛgarthaḥ sa ityevaṃ teṣāṃ vā tadupāyataḥ // 5.4.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laiṅgikāsattvam aprāptair etair bāhyārthavādibhiḥ / jñānānubhavam utkramya bāhya eva pratīyate // 5.4.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā loke ca tadbuddhir vācyam evaṃ parīkṣakaiḥ / na yādṛgantarākāras tādṛg bāhyo 'vakalpate // 5.4.229 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpadyamānā gṛhyeta dhīrarthagrahaṇe yadi / pūrvapakṣasya kiṃ siddham, kathaṃ cārthāntaraṃ vadet // 5.4.230 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bāhyārthavādinaṃ brūte bhavān kiṃ naivam icchati / pratibandho na tasyāsti gṛhṇātyarthāntaraṃ yadā // 5.4.231 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttaraṃ grahakābhāvāl liṅgābhāvāc ca nāsti naḥ / tadā grahaṇam ity etat, anyatarkeṣu cocyate // 5.4.232 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu tarkeṣu vijñānam arthakāle 'vagamyate / tathā satyarthanāśaḥ syād ity etadupadiśyate // 5.4.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv ity etadasambaddhaṃ pareṣṭasyaiva codanāt / paurvāpryavibhāgo 'pi prāguktena virudhyate // 5.4.234 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) kṣaṇikatvena yuktaṃ syāj jñātatvam atha cet tadā / bhūtakālāśrayād brūyād, pṛthoktasya punarvacaḥ // 5.4.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atrāpi na svasiddhāntamūce vyājāt parasya tu / bhrāntatvād anyathā pakṣaṃ gṛhītveti sma pṛcchati // 5.4.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahotpattyupalabdhā hi jñānasyaikāntataḥ sthitiḥ / prāgūrdhvaṃ vārthasaṃvitter yugapad veti cintyate // 5.4.237 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ cārthasya saṃvitteḥ paścāj jñānāvabodhanam / bravītu nūnam etasya paścād utpadyate 'pi tat // 5.4.238 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caitac chaktyate tasmād utpatter apakarṣaṇam / karomi tāvat tatkālā saṃvittir api setsyati // 5.4.239 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prāk ca tadgrahaṇe siddhe bāhyābhyantarayor dhruvam / vivekādarśanam, tasmād idam, pūrvaṃ ca coditam // 5.4.240 ajñātasamavṛtta [5: rll] (? 2 eva pādāḥ yuktāḥ) yugapad gṛhyamāṇe 'pi nākāro 'rthasya lakṣyate / tasmād arthasya saṃvittiḥ pūrvaṃ yatnena sādhyate // 5.4.241 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tv etasyottaro granthaḥ prāg evāsau nirūpitaḥ / na tv etat sādhanaṃ sākṣāt pūrvaṃ buddher abodhane // 5.4.242 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na parāmṛśyate 'rthātmā jñāto 'py ajñātavad yataḥ / tasān na grahaṇaṃ pūrvaṃ buddheḥ kiṃ kena saṅgatam // 5.4.243 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataḥ pūrvopalabdhyā yo buddhyākāro 'tra vāñchitaḥ / tannirākaraṇenaiva phalatvād granthavarṇanā // 5.4.244 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ buddher iti tv etadarthādhīnatvam ucyate / na cārtharūpād bhedena dhiyām asti nirūpaṇam // 5.4.245 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pararūpanirūpyaṃ ca na meyaṃ mṛgatoyavat / asadgrāhyānusāreṇa jñānasaṃvedyatā tava // 5.4.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svacchatvāt tu svarūpasya kalpitā grāhyatā dhiyām / vāsanopaplavāt tena na meyaṃ pāramārthikam // 5.4.247 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nimittaniyatatvaṃ tu samānam ubhayor api / nijaśaktyanusāritvāj jñānabāhyārthavādinoḥ // 5.4.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tantvarthair api kasmād vaḥ kriyate kevalaḥ paṭaḥ / nārabhyate ghaṭaḥ kiṃ tair mṛtpiṇḍārthena vā paṭaḥ // 5.4.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tantumṛtpiṇḍavijñāne hy anuyojye mate yadi / arthaparyanuyogo 'pi tadvad eva prasajyate // 5.4.250 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthārambhavyavasthā cet sāmarthyaniyamāśrayā / jñānārambhavyavasthāyāṃ sāmarthyaṃ kena vāryate // 5.4.251 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yatrobhayor doṣaḥ parihāro 'pi vā samaḥ / naikaḥ paryanuyoktavyas tādṛgarthavicāraṇe // 5.4.252 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśakālanimittāni vyañjakānyarthavādinaḥ / śaktīnāṃ kāraṇasthānāṃ svakāryaniyamaṃ prati // 5.4.253 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktayo 'pi ca bhāvānāṃ kāryārthāpattikalpitāḥ / prasiddhāḥ pāramārthikyaḥ pratikāryaṃ vyavasthitāḥ // 5.4.254 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavatas tu na vijñānād bhinnābhinnā nirūpyate / śaktiḥ saṃvṛtisadbhāvam utsṛjya paramārthataḥ // 5.4.255 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsanaiva ca yuṣmābhiḥ śaktiśabdena gīyate / nimittaniyatatvaṃ ca vāsanāyā yad ucyate // 5.4.256 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāś cāsambhavenaitad apārārthyāc ca durlabham / deśakālanimittādi na ca te 'sti niyāmakam // 5.4.257 anuṣṭubh (1,2: pathyā, 3,4: pathyā) matvaitad api cety āha bhāṣyakāraḥ paraṃ prati / tasmād aparihāro 'yaṃ tantubhyas te yathā paṭaḥ // 5.4.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā me tantubuddhibhyaḥ paṭabuddhir itīdṛśaḥ / evamādyapramāṇābhyāṃ na tāvad bāhyaśūnyatā // 5.4.259 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āgamasya tu naiveha vyāpāraḥ, ato 'nyathāpi vā / nopamā sadṛśābhāvāt, nārthāpattir viparyayāt // 5.4.260 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tasmād abhāvagamyatvaṃ śūnyatāyāḥ sthitaṃ hi naḥ / evaṃ pramāṇato 'siddhā yaiḥ prameyāśrayocyate // 5.4.261 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhyasyāṇusamūhāder grāhyasyāsambhavekṣaṇāt // 5.4.262 anuṣṭubh (ardham eva: pathyā) tairāntarāsambhavato yathoktād jñeyatvam anyasya balād upeyam / grāhyā na ceṣṭāḥ paramāṇavo 'taḥ satyaḥ samūhaḥ pratipādanīyaḥ // 5.4.263 indravajrā [11: ttjgg] iti bahirviṣayapratipādanād tadabhāvakṛtā matisaṃvṛtiḥ / ubhayatattvavidāṃ paramārthataḥ, kṣamam idaṃ dhuri dharmavicāraṇe // 5.4.264 drutavilambita [12: nBBr] (? 2 eva pādāḥ yuktāḥ) pratyakṣāvyabhicāritvād evaṃlakṣaṇakaṃ ca yat / prasiddham anumānādi na parīkṣyaṃ tad apy ataḥ // 5.5.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramātā jñātasambandhaḥ, ekadeśyatha vocyate / karmadhārayapakṣo vā sambandhinyekadeśatā // 5.5.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayaṃ vā jñātasambandham upalabdhaṃ parasparam / tasyaikadeśaśabdābhyām ucyete samudāyinau // 5.5.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandho vyāptir iṣṭātra liṅgādharmasya liṅginā / vyāpyasya gamakatvaṃ ca vyāpakaṃ gamyam iṣyate // 5.5.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo yasya deśakālābhyāṃ samo nyūno 'pi vā bhavet / sa vyāpyo vyāpakas tasya samo vābhyadhiko 'pi vā // 5.5.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vyāpye gṛhīte 'rthe vyāpakas tasya gṛhyate / na hy anyathā bhavaty eṣā vyāpyavyāpakatā tayoḥ // 5.5.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāpakatvagṛhītas tu vyāpyo yady api vastutaḥ / ādhikye 'py aviruddhatvād vyāpyaṃ na pratipādayet // 5.5.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vispaṣṭaṃ dṛṣṭam etac ca goviṣāṇitvayor mitau / vyāpyatvād gamikā gāvo vyāpikā na viṣāṇitā // 5.5.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena yatrāpy ubhau dhrmau vyāpyavyāpakasammatau / tatrāpi vyāpyataiva syād aṅgaṃ na vyāpitā miteḥ // 5.5.9 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tena dharmyantareṣv eṣā yasya yenaiva yādṛśī / deśe yāvati kāle vā vyāpyatā prāṅ nirūpitā // 5.5.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya tāvati tādṛk sa dṛṣṭo dharmyantare punaḥ / vyāpyāṃśo vyāpakāṃśasya tathaiva pratipādakaḥ // 5.5.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhūyodarśanagamyā ca vyāptiḥ, sāmānyadharmayoḥ / jñāyate bhedahānena, kva cic cāpi viśeṣayoḥ // 5.5.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛttikodayamālakṣya rohiṇyāsattikḷptivat / vyāpteś ca dṛśyamānāyāḥ kaś cid dharmaḥ prayojakaḥ // 5.5.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asmin saty amunā bhāvyam iti śaktyā nirūpyate / anye paraprayuktānāṃ vyāptīnām upajīvakāḥ // 5.5.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair dṛṣṭair api naiveṣṭā vyāpakāṃśāvadhāraṇā / ye tu tān api visrabdhaṃ sādhyasiddhyau prayuñjate // 5.5.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sulabhaiḥ pratihetvādidoṣair bhrāmyanti te ciram / teṣv āgamaviruddhatvaṃ svayaṃ ceṣṭavighātitā // 5.5.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaukikavivādāś ca varṇyas te haitukais tataḥ / niṣiddhitvena hiṃsānām adharmatvaṃ prayujyate // 5.5.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadabhāve na tatsiddhir hiṃsātvād aprayojakāt / hetudvayaprayukte ca mithyātve sarvabuddhiṣu // 5.5.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānatvotpattimattvādisādhako naprayojakaḥ / traivarṇikaprayuktā ca yāgādeḥ svargahetutā // 5.5.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na manuṣyatvamātreṇa śūdrasthena prayujyate / kṛtasāvayavatvādiprayuktā ca vināśitā // 5.5.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayatnānantarajñānasadṛśair na prayujyate / jātimattvendriyatvādi vastusanmātrabandhanam // 5.5.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śadānityatvasiddhyarthaṃ ko vaded yo na tārkikaḥ / tasmād ya eva yasyārtho dṛṣṭaḥ sādhanaśaktitaḥ // 5.5.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eva gamakas tasya na prasaṅgānvito 'pi yaḥ / upāttaś caikadeśābhyāṃ dharmy apy atraikadeśatā // 5.5.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apārārthye hi dhūmādeḥ svarūpair naikadeśatā / sa eva cobhayātamāyaṃ gamyo gamaka eva vā // 5.5.24 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) asiddhenaikadeśena gamyaḥ siddhena bodhakaḥ / ataḥ pṛthagabhinno vāprayoktāṇāṃ vivakṣaya // 5.5.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityaḥ kṛtako yasmād dhūmavān agnimān iti / dharmyabhinnam upādānam, bhedo 'trāgnir itīdṛśe // 5.5.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekadeśaviśiṣṭaś ca dharmyevātrānumīyate / na hi tannirapekṣatve sambhavaty anumeyatā // 5.5.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dharmamātraṃ siddhatvāt, tathā dharmī, tathobhayam / vyastaṃ vāpi samastaṃ vā svātantryeṇānumīyate // 5.5.28 ajñātasamavṛtta [8: jmgg] (? 2 eva pādāḥ yuktāḥ) ekadeśasya liṅgatvaṃ sādhyenānugamo 'sya ca / dvayaṃ ca na syād iṣṭaṃ sat pakṣeṣv eṣu yathākramam // 5.5.29 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anityatvādayo dharmāḥ kṛtakatvādayo na hi / dhvaninānugamo naiṣāṃ nobhayasyobhayena vā // 5.5.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandho 'py anupādānān nāmnā ṣaṣṭhyāpi vā mitau / na cāpy anugamas tena liṅgasyeha nidarśyate // 5.5.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cākāradvayaṃ tasya sādhyasādhanabhāg bhavet / tasmad arthagṛhītatvānmatubarthasya gamyatā // 5.5.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na svāntantryeṇa mantavyā, yathā daṇḍyādiśabdataḥ / viśīṣṭārthapratītau syāt sambandho nāntarīyakaḥ // 5.5.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣaṇaviśeṣyatvam āpannau dvāv imāv ataḥ / gamyau, aṅgāṅgibhāvas tu kaiś cid iṣṭo vikalpataḥ // 5.5.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā dharmiṇo dharmo dharmeṇa tv avagamyate / viśeṣaṇaviśeṣyatve na viśeṣo 'vadhāryate // 5.5.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrotaraṃ vadanty anye yadi dharmī viśeṣaṇam / hetudharmeṇa samandhas tasyāprādhānyataḥ sphuṭaḥ // 5.5.36 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pradhānatvād dhi dharmeṇa sambandho vākyato bhavet / tatrāsambhavataḥ paścāt kalpyo 'sau dharminā saha // 5.5.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvaner ity atha vā vācyam, anvayasya tu darśane / bhedopāttasya dharmasya guṇābhāvo na duṣyati // 5.5.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agner deśaviśiṣṭatve na caitat pakṣalakṣaṇam / viśiṣṭatāsya deśena bhaved evamprakārikā // 5.5.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'gniḥ so 'sti kva cid deśe yo dṛṣṭo yatra tatra vā / agniḥ pūrvānubhūto vā deśamātreṇa saṅgataḥ // 5.5.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo 'gniḥ so 'nena yukto vā, yo dṛṣṭo 'nena so 'tha vā / yo 'yaṃ sa deśamātreṇa yuktaḥ, pūrveṇa vāpy ayam // 5.5.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etaddeśaviśiṣṭo vā yo 'yam agnir iti, iha tu / pūrvayoḥ siddhasādhyatvaṃ pareṣu syād viruddhatā // 5.5.42 na kiṃcid adhyavasitam vyāptir etena deśena sarvāgnīnāṃ na yujyate / nāpi pūrvasya, nāpy eṣa vahniḥ sarvair viśiṣyate // 5.5.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśaiḥ, pūrveṇa vāpy asya na deśena viśeṣyatā / etaddeśaviśiṣṭo 'yam ity etat kathyate katham // 5.5.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā deśānapekṣo 'gnir nāyam ity avadhāryate / agneḥ pūrvataraṃ cātra deśa evāvadhāryate // 5.5.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tajjñānakālabuddhaś ca na deśaḥ syād viśeṣaṇam / deśasya parvatādes tu svarūpe pāvakād ṛte // 5.5.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhīte 'gniviśiṣṭasya punarjñānaṃ na duṣyati / tasmād dharmaviśiṣṭasya dharmiṇaḥ syāt prameyatā // 5.5.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā deśasyāgniyuktasya, dhūmasyānyaiś ca kalpitā / nanu śabdavad eva syāl liṅgamyaṃ viśiṣaṇam // 5.5.48 na kiṃcid adhyavasitam naivam, na hy atra liṅgasya śaktyanekatvakalpanā / na ca tasyānumeyatvam, viśeṣyaś cāvadhāritaḥ // 5.5.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśiṣṭatvena cājñānāt tanmātrasyānumeyatā / nanu dhūmaviśeṣyatve hetoḥ pakṣaikadeśatā // 5.5.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitad asti, viśeṣe hi sādhye sāmānyahetutā / dhūmatajjānasambandhasmṛtiprāmāṇyakalpane // 5.5.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalena viṣayaikatvaṃ tadvyāpārāt puroditam / prameyadhīpramāṇatvaṃ bhāṣyakāras tu manyate // 5.5.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāniyamoktaś ca sarvatraivānuṣajyate / anumānagṛhītasya tenaiva pratipādanam // 5.5.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parebhyo vāñchatā vācyaḥ pūrvapakṣo yathoditaḥ / tatra dharmiṇam uddiśya sādhyadharmo vidhīyate // 5.5.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyamas tadvipakṣāc ca kalpyate nāvirodhinaḥ / asannikṛṣṭavācā ca dvayam atra jihāsitam // 5.5.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tādrūpyeṇa paricchittis tadviparyayato 'pi ca / pramitasya pramāṇe hi nāpekṣā jāyate punaḥ // 5.5.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tādrūpyeṇa paricchinne pramāṇaṃ niṣphalaṃ param / vaiparītyaparicchinne nāvakāśaḥ parasya tu // 5.5.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mūle tasya hy anutpanne pūrveṇa viṣayo hṛtaḥ / pratyakṣādeś ca ṣaṭkasya yenaivārtho 'vadhāritaḥ // 5.5.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaivottarabādhaḥ syād, vikalpāder asambhavāt / agrāhyatā tu śabdādeḥ pratyakṣeṇa virudhyate // 5.5.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām aśrāvaṇatvādi viruddham anumānataḥ / na hi śrāvaṇatā nāma pratyakṣeṇāvagamyate // 5.5.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sānvayavyatirekābhyāṃ gamyate badhirādiṣu / tridhā śabdavirodhaḥ syāt pratijñādivibhāgataḥ // 5.5.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñāpūrvasañjalpasarvalokaprasiddhitaḥ / yāvajjīvam ahaṃ maunīty uktimātreṇa bādhyate // 5.5.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvavākyamṛṣātve tu dharmoktyaivātmabādhanam / dharmyuktyāhaṃ yato jātaḥ sā vandhyā jananī mama // 5.5.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bauddhasya śabdanityatvaṃ pūrvopetena bādhyate / candraśabdābhidheyatvaṃ śaśino yo niṣedhati // 5.5.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa sarvalokasiddhena candrajñānena bādhyate / jñātagogavayākāraṃ prati yaḥ sādhayed idam // 5.5.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na gor gavayasādṛśyaṃ tasya bādhopamānataḥ / gehāvagatanāstitvo jīvaṃś caitro yadā bahiḥ // 5.5.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāstīti sādhyate bādhas tatrārthāpattito bhavet / agnāvadāhake sādhye śabde cānabhidhāyake // 5.5.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotrādināstitāyāṃ ca śabdānityatvasādhane / śrutārthāpattibādho 'tra yadāptoktinivārite // 5.5.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) divābhujau niṣidhyeta hetunā rātribhojanam / śaśaśṛṅgādisadbhāvavirodho 'nupalabdhitaḥ // 5.5.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ ca dharmasambandhabādhas tāvad udāhṛtaḥ / dharmadharmyubhayeṣāṃ ca svarūpasvaviśeṣayoḥ // 5.5.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutyarthākṣiptayor vākye vācyaḥ sarvapramāṇakaḥ / tṛṇādivikriyāhetor agnimaddhimasādhane // 5.5.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāvagatāc chaityāt tadviśeṣotthabādhanam / adharmo vihito duḥkhaṃ karotyalpam itīha tu // 5.5.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vihitatvād adharmasya svarūpasyaiva bādhanam / tathā duḥkhanimittatvaṃ viśeṣas tasya bādhyate // 5.5.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayathārthā dhiyaḥ sarvāḥ ity ukte dvayabādhanam / svarūpasvaviśeṣābhyām, taddhīmithyātvasādhanāt // 5.5.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇikātyantamithyātve viśeṣau ca dvayor iha / darśanād ekadeśasyety anenaitad vyudasyate // 5.5.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatraikasyobhayor vāpi saṃśayādhīviparyayāḥ / śaityān na dāhako bahniś cākṣuṣatvād anityatā // 5.5.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdasyetyevamādau tu dvayoḥ siddho viparyayaḥ / kṛtakatvaguṇatvādau parokte yājñikaṃ prati // 5.5.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svokte caivamprakāre syād asiddho 'nyatarasya tu / bāṣpādibhāvasandigdho dvayor anyatarasya vā // 5.5.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmas tridhāpy asiddhaḥ syāt, evaṃ tāvat svarūpataḥ / eta eva prakārāḥ syur āśrayāsiddhikalpane // 5.5.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāte 'pi hi svarūpeṇa nātaddharme 'sti hetutā / sarvatra dṛṣṭakāryatvād ātmā sarvagatas tv iti // 5.5.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bauddhaṃ pratyāśrayāsiddhaḥ, laukikādes tu saṃśayaḥ / bāṅmātrāsiddhimātreṇa vyavahārāprakalpanāt // 5.5.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvābhyāṃ yo 'sattvato jñātas tadvaco dūṣaṇaṃ matam / itarat sādhanaṃ tu syād vādinā yadi sādhyate // 5.5.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirākaraṇasiddhau vā dūṣaṇaṃ prativādinaḥ / sandehaviparītatvahetū cātra nirākṛtau // 5.5.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātasambandhavacanāt, trayaḥ saṃśayahetavaḥ / san sādhye tadabhāve vā dvābhyāṃ vyāvṛtta eva ca // 5.5.84 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) dvau viruddhārthasambaddhau yāv ekatraikadeśini / prameyānityatāmūrtidharmāḥ sādhāraṇā dvayoḥ // 5.5.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityāyatnotthayatnotthānityeṣu dviranityataḥ / nityā bhūrgandhavattvena syād asādhāraṇas tvayam // 5.5.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niścayaikāṅgavaikalyād eṣa saṃśayakāraṇam / sādhāraṇo yathā dṛṣṭo buddhidvayanimittakaḥ // 5.5.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viruddhaikānavāpteś ca saṃśaye kāraṇaṃ matam / atrāsādhāraṇo nāsti tadabhāvamukhena tu // 5.5.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayāsattvavirodhāc ca mataḥ saṃśayakāraṇam / sandigdhahetutā caiṣāṃ viṣayāpekṣayocyate // 5.5.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirṇayasyāpi hetutvaṃ dṛṣṭaṃ sādhyāntare yataḥ / vyavacchedānvayau labdhvā, niṣkriyādāv amūrtivat // 5.5.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣityekadeśasiddhatve gandhavattvasya hetutā / yatrāpratyakṣatā vāyor arūpatvena sādhyate // 5.5.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sparśāt pratyakṣatā vāsau viruddhāvyabhicāritā / ke cij jātyantaraṃ caināṃ varṇayantyapare punaḥ // 5.5.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhāraṇatvam aṃśena samastaṃ vāpy ananvayam / pratijñā yatra bādhyeta pūrvoktair yasya sādhanaiḥ // 5.5.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat parājayataḥ kāryo nirṇayo bādhavarjanāt / kva cit saṃśayahetū yau pratyekatvena lakṣitau // 5.5.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṅghāte nirṇayas tābhyāmūrdhvatākākavattvavat / pratyekaṃ saṃhatau vāpi gamakāvavirodhinau // 5.5.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād bhinnau viruddhārthau hetū cātra nidarśitau / ṣoḍhā viruddhatām āhuś caturddhā vaikadhāpi vā // 5.5.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutyarthoktasya bādhāyāṃ pratijñārthasya hetunā / nityatve kṛtakatvasya dharmabādhād viruddhatā // 5.5.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādho dharmaviśeṣasya yadā tv evaṃ prayujyate / arthavacchabdarūpaṃ syāt prāksambandhāvadhāraṇāt // 5.5.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vibhaktimattvāt paścādvat svarūpeṇeti cāśrite / asvarūpārthayogas tu paścāc chabdasya dṛśyate // 5.5.99 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tena prāg api sambandhād asvarūpārthatā bhavet / ihapratyayahetutvād dravyāder vyatiricyate // 5.5.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samavāyo yathehāyaṃ ghaṭa ityādisaṅgatiḥ / atrāpy asamavāyatvaṃ saṃyogasyeva sidhyati // 5.5.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena dharmisvarūpasya vaiparītyād viruddhatā / yac ca sattāvad ekatvaṃ samavāyasya kalpitam // 5.5.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra saṃyogavadbhedāt syād viśeṣaviruddhatā / nityam ātmāstitā kaiś cid yadā sautrāntikaṃ prati // 5.5.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyate 'vayavābhāvād vyomavad dvayabādhanam / tadobhayaviśeṣasya bādho 'yaṃ sādhyate yadā // 5.5.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārārthyaṃ cakṣurādīnāṃ saṅghātāc chayanādivat / śayane saṅghapārārthyaṃ bhautikavyāptahetuke // 5.5.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmānaṃ prati pārārthyam asiddham iti bādhanam / asaṃhataparārthatve dṛṣṭe saṃhatatāpi ca // 5.5.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anahaṅkārikatvaṃ ca cakṣurādeḥ prasajyate / gamakasyaikadeśasya vyāptir gamyeti bhāṣitum // 5.5.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyasādharmyavaidharmyadṛṣṭāntaḥ pratipādyate / tatra hetvartham uddiśya sādhyopādānam iṣyate // 5.5.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uddeśyo vyāpyate dharmo vyāpakaś cetaro mataḥ / yadvṛttayoḥ prāthamyam ity ādyuddeśalakṣaṇam // 5.5.109 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tadvṛttam eva kāraś ca syād upādeyalakṣaṇam / vadatyarthaṃ svaśaktyā ca śabdo vaktranapekṣayā // 5.5.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyahetutvam arthānāṃ vyāptiśaktyanurodhataḥ / tatrājñānād yadā vakta sahacāravivakṣayā // 5.5.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viparyayeṇa vā hetau na vyāptatvaṃ vivakṣati / vivakṣann api vā śabdaṃ tadyogyaṃ na vaded yadi // 5.5.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭe kṛtakanāśitve nāśivyāptaṃ kṛtena vā / na tadeṣṭasya hetutvam, syād aniṣṭasya caiva tat // 5.5.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād vyāpyatvarūpeṇa vācyo hetutvasammataḥ / yadā samyak prayukte 'pi vākye 'rtho na tathā bhavet // 5.5.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyahetūbhayavyāptiśūnyatvāt paramārthataḥ / nityo dhvaniramūrttatvāt karmavat paramāṇuvat // 5.5.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭavad vyomavaccāpi, tadasadvādinaṃ prati / dharmyasiddhāv api hy evaṃ dṛṣṭāntābhāsatā bhavet // 5.5.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat sadbhāve 'pi ca vyomni dvayayukte 'pi kīrtite / karmādyālocanād vyāptir hetor nāstīti varjanam // 5.5.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāptyā sādharmya ukte ca na vaidharmyam apekṣyate / sahabhāvitvadṛṣṭyā tu yadā vyāptiṃ na lakṣayet // 5.5.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paraḥ sādharmyadṛṣṭāntāt tac ca nāpekṣate yadā / vaktā vā sahabhāvitvaṃ śuddhaṃ tena vaded yadā // 5.5.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viparītānvayaṃ vāpi tat samādhitsayā tadā / pūrvajñānopamardena vaidharmyeṇeṣṭasādhanam // 5.5.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhityamātraṃ pūrvoktaṃ hetos tatropayujyate / vyāpyavyāpakabhāvo hi bhāvayor yādṛg iṣyate // 5.5.121 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tayor abhāvayos tasmād viparītaḥ pratīyate / dhūmabhāve 'gnibhāvena vyāpte 'nagnis tataś cyutaḥ // 5.5.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhūma eva vidyetetyevaṃ vyāpyatvamaśnute / tathānagnāvadhūmena vyāpte dhūmas tatacyutaḥ // 5.5.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyatrānavakāśatvād vyāpyate dhruvam agninā / vyāpakau tu yadocyete bhāvābhāvau tadā tataḥ // 5.5.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva vyāpyād vipakṣasya pracyutiḥ kathitā bhavet / tasmād dhūmena sādhyatvam agneḥ prārthayate yadā // 5.5.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadānagnir adhūmena vyāpto vācyaḥ, na cānyathā / anagnyadhūmasāhitye vyāpter vāpi viparyaye // 5.5.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na prastutopakāraḥ syād anyad vāpi prasādhyate / yatrāpy arthasya śūnyatvaṃ dvābhyām ekena vā bhavet // 5.5.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad anityaṃ tu tan mūrtam aṇuvad buddhivat khavat / sādhyena vyāptisiddhyaiva vyatireko 'tra kathyate // 5.5.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyāyaṃ nāsty asau hetus tena sādhyena nāpyate / tena dṛṣṭe 'pi sāhitye na sarvo gamya iṣyate // 5.5.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahadṛṣṭir na sambandho vyāptir naiva ca tāvatā / mūrtānityatvayukte 'pi tasmād aṅgīkṛte ghaṭe // 5.5.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmādau vyāptyabhāvena na dṛṣṭāntatvam iṣyate / aśeṣāpekṣitatvāc ca saukaryāc cāpy adarśanāt // 5.5.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhane yadyapīṣṭo 'tra vyatireko 'numāṃ prati / tāvatā na hy anaṅgatvaṃ yuktiḥ śābde hi vakṣyate // 5.5.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bodhaprasaṅgo bhedānāṃ na cāvyāpter bhaviṣyati / astisāmānyavastveṣu vyāpitā tatra gamyatām // 5.5.133 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) ke cit sādharmyadṛṣṭānte vyāptyāpi kathite punaḥ / vaidharmyoktim apīcchanti, vyāvṛttiniyamecchayā // 5.5.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetau sādharmyadṛṣṭāntāt sādhyenaivāvadhārite / vyāvṛttiḥ sarvataḥ prāptā sādhyābhāve niyamyate // 5.5.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat tu mandaphalaṃ yasmāt pakṣe 'py evaṃ nirūpitam / vyāpakābhāvamātraṃ hi vyāpyān nityaṃ nivartate // 5.5.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yathaiva śuklatve paṭasyokte virodhinām / nivṛttir na tu dairdhyādes tathātrāpi bhaviṣyati // 5.5.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvaividhyaṃ nopapannaṃ tu yathaiva hy agnidhūmayoḥ / pratyakṣadṛṣṭaḥ sambandho gatiprāptyos tathaiva hi // 5.5.138 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) āditye 'nupalabdhiś cen na deśe 'py adhunātane / kva cit tatropalabdhiś ced devadatte 'pi dṛśyatām // 5.5.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi dharmyantarāpekṣā tatra sāmānyadṛṣṭatā / syād agnidhūmayoḥ saiva, tasmād evaṃ pracakṣate // 5.5.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣadṛṣṭasambandhaṃ yayor eva viśeṣayoḥ / gomayendhanatajjanyaviśeṣādimatiḥ kṛtā // 5.5.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddeśasthena tenaiva gatvā kālāntare 'pi tam / yadāgnir budhyate, tasya pūrvabodhāt punaḥ punaḥ // 5.5.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sandihyamānasadbhāvavastubodhāt pramāṇatā / viśeṣadṛṣṭam etac ca likhitaṃ vindhyavāsinā // 5.5.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākṛtyor eva caiṣeṣṭā vyavacchedena kena cit / hetusādhyavyavastheti viśeṣo nopadarśitaḥ // 5.5.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnidhūmāntaratve ca vācye sāmānyato mitau / sāmānyadṛṣṭam ekāntād atretyāditya ucyate // 5.5.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaviṣayatvaṃ ca sāmānyasya prasādhitam / vastutvaṃ ca, atra hetur vā dvayasyāpy abhidhīyate // 5.5.146 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) dhūmād agnyanumānasya vastvālambanatā bhavet / abhāvānyapramāṇatvāt svārthe śrotrādibuddhivat // 5.5.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyasya ca vastutvaṃ pratyakṣagrāhyatāpi ca / abhāvānyaprameyatvād asādhāraṇavastuvat // 5.5.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyaṃ nānumānena vinā yasya pratīyate / na ca liṅgavinirmuktam anumānaṃ pravartate // 5.5.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asāmānyasya liṅgatvaṃ na ca kena cid iṣyate / na cānavagataṃ liṅgaṃ kiñ cid asti prakāśakam // 5.5.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya vāpy anumānena syād anyena gatiḥ punaḥ / tadutpattiś ca liṅgāt syāt sāmānyajñānasaṃhitāt // 5.5.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya cāpy anumānatvāt bhavel liṅgena codbhavaḥ / anumānāntarād eva jñānenaivaṃ ca kalpane // 5.5.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgaliṅgyanumānānām ānantyād ekaliṅgini / gatir yugasahasreṣu bahuṣv api na vidyate // 5.5.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha sāmānyabhūte 'pi liṅge 'nyasmād gatir bhavet / pramāṇād apramāṇād vā, tathā liṅgigatir bhavet // 5.5.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam apy anumānasya nityocchedaḥ prasajyate / pramāṇāntaram eva syāt sāmānyasyāvabodhakam // 5.5.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apramāṇāvabuddhād vā liṅgāl liṅgini yā matiḥ / sāpi mithyā bhaven nityaṃ bāṣpajātāgnibuddhivat // 5.5.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv apramāṇabhūtāpi sambandhasmṛtir iṣyate / yathā liṅgigatau hetus tathā liṅgagatir bhavet // 5.5.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yat pūrvavijñānaṃ tasya prāmāṇyam iṣyate / tadupasthānamātreṇa smṛteḥ syāc caritārthatā // 5.5.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tu liṅgagatau kiñ cit pramāṇam upapadyate / tadabhāvāsmṛtiś cātra na kathañ cit pravartate // 5.5.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smārtam etadabhedena vijñānam iti yo vadet / tasya vandhyāsute 'py asti nūnaṃ smaraṇaśaktatā // 5.5.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsādhāraṇo 'rthātmā sāmānyajñānakāraṇam / yasmān nāsyāvinābhāvas tena dṛṣṭaḥ kathañ cana // 5.5.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syād vā sambandhadṛṣṭyāsau sāmānyaṃ kṛtakatvavat / na hy asādhāraṇaṃ vastu pūrvatreha ca vidyate // 5.5.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy avyapadeśasya vikalparahitasya ca / vinā pūrvānusandhānāl liṅgatvam upapadyate // 5.5.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpyante ca viśeṣā ye te 'py aliṅgam ananvayāt / etasmād eva hetoḥ syāt tajñānasyāpy aliṅgatā // 5.5.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyarūpatāyāṃ vā tathaivānavadhāraṇam / kva cid vā dṛṣṭasambandhe sarvaḥ pratyāyako bhavet // 5.5.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhānubhavo 'vaśyam eṣitavyaś ca liṅganaḥ / anumānapravṛttes tu prāg jñānaṃ tatra nāsti te // 5.5.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi vāsanāmātrāl liṅgajñānasya sambhavaḥ / liṅgijñānaṃ ca tadvat syāt trirūpāl liṅgato na tat // 5.5.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrābhāvasya liṅgatvaṃ na cāsāv ānumānikaḥ / pramāṇāntaragamyatvāt tatra doṣo na jāyate // 5.5.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāvagatāl liṅgād yasya liṅgigatir bhavet / tasya nāto 'dhikaṃ kiñ cit prārthanīyaṃ prasajyate // 5.5.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatrāpy anumitāl liṅgāl liṅgini grahaṇaṃ bhavet / tatrāpi maulikaṃ liṅgaṃ pratyakṣād eva gamyate // 5.5.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgatvaṃ kṛtakatvādau kriyāyāḥ kārakasya vā / pratyakṣatvaṃ ca tasyeṣṭam iti dūraṃ na gamyate // 5.5.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ śabdopamānādau sāmānyāśrayatā yataḥ / taddaussthityena daussthityaṃ sarvatrātaḥ prasajyate // 5.5.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt pratyakṣapūrvatvaṃ pramāṇāntara iṣyate / pratyakṣatvaṃ ca sāmānye nānyathā hi gatir bhavet // 5.5.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣālambanatvaṃ ca viśeṣasya kathaṃ bhavet / yadā vastvantarāpekṣaḥ sāmānyāṃśaḥ sa kīrtyate // 5.5.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpādayo hi sāmānyaṃ sarve nīlādyapekṣayā / svaviśeṣānapekṣyātha nīlādīnāṃ samānatā // 5.5.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te cāpi tāvat sāmānyaṃ yāvat syuḥ paramāṇavaḥ / dvyaṇukasyāpi yadrūpaṃ tad dhi sādhāraṇaṃ dvayoḥ // 5.5.176 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na cāntyena viśeṣeṇa vyavahāro 'sti kasya cit / na ca pratyakṣatā tasya saṅghāte kevalasya vā // 5.5.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedenāgṛhyamāṇasya nābhedo grāhyatāṃ vrajet / na ca bhinneṣv abhinnatvabuddher grāhyatvasambhavaḥ // 5.5.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudāyo na vāpy asti bhavatāṃ na ca sarvadā / sarveṣām asatārthena pratyayotpattisambhavaḥ // 5.5.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caikajātiyogena vināsti samudāyatā / samudāye 'pi cāṇutvaṃ naiteṣām apagacchati // 5.5.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyam ity adṛśye 'pi tena sāmānya eva naḥ / vyāsaṅginī bhavaty eṣā dhīrvināpy ekakalpanāt // 5.5.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāsajya vartamānasya sāmānyasya yathendriyaiḥ / grahaṇaṃ tadvad eva syāt prativyaktiniveśinaḥ // 5.5.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mīmāṃsakaiś ca nāvaśyam iṣyante paramāṇavaḥ / yadbalenopalabdhasya mithyātvaṃ kalpayed bhavān // 5.5.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samūharūpaṃ pratyakṣam adṛśyaiḥ paramāṇubhiḥ / yo 'pahnute śaśasyāpi so 'bhāvaṃ śṛṅgato vadet // 5.5.184 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) samūhaparamārthatve sthite tatsiddhihetukā / yadi nāmāvagamyeta paramāṇvastitā punaḥ // 5.5.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yad gṛhyate vastu yena rūpeṇa sarvadā / tat tathaivābhyupetavyaṃ sāmānyam atha vetarat // 5.5.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattādisāmānyam apekṣya sarvaṃ gotvādi sādhāraṇatām upaiti / tasmād asādhāraṇam akṣagamyaṃ vadan na sāmānyam apahnuvīta // 5.5.187 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sāmānyarupeṇa na gṛhyate cet, kiṃ vāstyasādhāraṇabuddhir atra / yadvastu lokaḥ pratipadyate 'smin dvidhāpi tacchaktyata eva vaktum // 5.5.188 upajāti triṣṭubh: upendravajrā [11: jtjgg], ajñātam [11: tjjgg], indravajrā [11: ttjgg] pratyakṣādiṣu vaktavyaṃ śabdamātrasya lakṣaṇam / adatitvariteneha kiṃ śāstrād abhidhīyate // 5.6.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyalakṣaṇaṃ tyaktvā viśeṣasyaiva lakṣaṇam / na śakyaṃ kevalaṃ vaktum ito 'py asya na vācyatā // 5.6.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yac coktaṃ śabdavijñānād arthe jñānam itīdṛśamū / aviśiṣṭaṃ viśiṣṭasya na tacchāstrasya lakṣaṇam // 5.6.3 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) pravṛttir vā nivṛttir vā nityena kṛtakena vā / puṃsāṃ yenopadiśyeta tacchāstram abhidhīyate // 5.6.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpakathanaṃ yat tu kasya cit tatra dṛśyate / tadaṅgatvena tasyāpi śāstratvam avagamyate // 5.6.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvanāyāṃ samastāyāṃ vākyād evopajāyate / pravṛttir vā nivṛttir vā tacchāstraṃ na padād yataḥ // 5.6.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aparīkṣāmiṣeṇāpi lakṣaṇāni vadannayam / na svatantropayogitvanirapekṣāṇi jalpati // 5.6.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yallokavākyasthaṃ kathayecchabdalakṣaṇam / vedaṃ vyākhyātukāmasya tannātīvopayujyate // 5.6.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣādyupayogaṃ tu varṇamātrāditaḥ puraḥ / śāstrārthajñānavelāyāṃ matvā tallakṣaṇaṃ kṛtam // 5.6.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tu gāmānayetyādivākyasthaṃ śabdalakṣaṇam / tasya nehopayogo 'sti tasmāc chāstragataṃ kṛtam // 5.6.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) veśeṣaś ca na sāmānyam antareṇāsti kaś cana / tasmāt tam apy udāhṛtya sāmānyaṃ lakṣayet sukham // 5.6.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyarūpam apy etadadhikārād viśiṣyate / codanā copadeśaś ca śāstram evety udāhṛtam // 5.6.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca codanāśabdo vaidikyām eva vartate / śabdajñānārthavijñānaśabdau śāstre tathā sthitau // 5.6.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣādyaparīkṣyatve tadantarbhāvahetukam / śāstrasyāpy aparīkṣyatvamanayaiva dhiyoditam // 5.6.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrānumānam evedaṃ bauddhair vaiśeṣikaiḥ śritam / bhedaḥ sāṃkhyādibhis tv iṣṭo na tūktaṃ bhedakāraṇam // 5.6.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvasaṃskārayuktāntyavarṇavākyādikalpanā / vivakṣādi ca dhūmādau nāstīty etena bhinnatā // 5.6.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yair uktā tatra vaidharmyavikalpasamajātitā / dhūmānityaviṣāṇyādiviśeṣān na hi bhinnatā // 5.6.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tailakṣaṇyaparityāgo yāvan na pratipādyate / tāvad viśeṣamātreṇa vadato jātitā bhavet // 5.6.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatheṣṭaviniyogena pratītir yāpi śabdataḥ / na dhūmāder itīhāpi vyabhicāro 'ṅgavṛttibhiḥ // 5.6.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hastasaṃjñādayo ye 'pi yadarthapratipādane / bhaveyuḥ kṛtasaṅketāste na liṅgam iti sthitiḥ // 5.6.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣākṣiptatayāṃ ca tathaiva vyabhicāritā / padavaidikavākyānāṃ na satyavyāpitā bhavet // 5.6.21 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sambandhātubhavaś cāyaṃ so 'nyatrāpi vilakṣaṇaḥ / etasmin puruṣāpekṣā deśāpekṣāgnidhūmayoḥ // 5.6.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālādyapekṣayā cānyaḥ, uktā cānyair abhinnatā / āptavādāvisaṃvādasāmānyād anumānataḥ // 5.6.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpūrvādiśabdānāṃ bhedāt sarvatra bhinnatā / na cehāśvādiśabdebhyo bhedas teṣāṃ pratīyate // 5.6.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy ajñātasambandhaṃ padaṃ kiñ cit prakāśakam / sambandhān anubhūtyāto na syād ananumānatā // 5.6.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tulyākāratayāpy atra śabdajñānārthataddhiyām / agnidhūmeṣv adṛṣṭatvān na bhedas tannivāraṇāt // 5.6.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratibimbeṣv anaikānto bimbaṃ yādṛgghi darpaṇe / tādṛṅ mukhādi budhyante, na cātrānanumānatā // 5.6.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣatā tadāpy atra tadānyair vyabhicāritā / yatra pādādi bambena gatānām anumīyate // 5.6.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekavākyāt sakṛc coktān nāpy anekasya tatkṣaṇam / syād viruddhāviruddhasya bodhād etasya bhinnātā // 5.6.29 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) liṅgasyāpi hi tādrūpyaṃ dṛṣṭaṃ hetuviruddhayoḥ / virodhān nānumānaṃ cet, syād anāgamatāpi te // 5.6.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra caikārthatā vākye tatra syād anumānatā / sakṛduccarite cāsmin vivakṣaikaiva dṛśyate // 5.6.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tv anirdhānaṃ ca dhūmādau vyabhicāritam / sa liṅge 'py asphuṭe dṛṣṭas tasmān naitena bhidyate // 5.6.32 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) dṛṣṭāntānabhidhānaṃ ca dhūmādau vyabhicāritam / prasiddhatvād dhi tatrāpi na dṛṣṭānto 'bhidhīyate // 5.6.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anabhyas te tv apekṣante śabde sambandhinaḥ smṛtim / atra pratyukta ity evaṃ budhyante hi cirāt kva cit // 5.6.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paroktā hetavaś cātra nābhedasya nivāritāḥ / śabdānumānayor aikyaṃ dhūmād agnyanumānavat // 5.6.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayavyatirekābhyām ekapratyakṣadarśanāt / sambandhapūrvakatvāc ca pratipattir ito yataḥ // 5.6.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣānyapramāṇatvāt tadadṛṣṭārthabodhanāt / sāmānyaviṣayatvāc ca traikālyaviṣayāśrayāt // 5.6.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaiś cin mīmāṃsakair ukto bhedo 'tra viṣayāntarāt / pūrvābhyāṃ hy aparicchinne śāstram arthe pravartate // 5.6.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi nāgamatvaṃ syāt puruṣokte, tathās tu cet / pratyayaḥ kin nimitto 'rthe, vaktṛbuddheḥ, kuto nv asau // 5.6.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śabdārthasya sāliṅgaṃ na śabdo 'syāḥ kathañ cana / viśeṣo gamyate tābhyāṃ na caitasyānumeyatā // 5.6.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vaktur abhiprāye pratyakṣādyanirūpite / puruṣoktir api śroturāgamatvaṃ prapadyate // 5.6.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy ananumeyatvam āgamārthasya śakyate / liṅgaṃ hi śabda evāsya dhūmo 'gner iva kalpyate // 5.6.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy ananumeyavāt pramāṇāntaragamyatā / rūpasyāśrāvaṇatvena na hy apratyakṣateṣyate // 5.6.43 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) evaṃ sati svayūthyā na ke cin nātiprapañcinaḥ / anumānaviśeṣo 'yam īdṛg dharmasya bodhakaḥ // 5.6.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaviṣyatyartharūpaṃ tu liṅgaṃ dharme nirākṛtam / saṃjñānumānatecchā tu na duṣyedāgame 'pi naḥ // 5.6.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇena tv abhinnatvaṃ yadi śabdānumānayoḥ / vedajñānāpramāṇatvaṃ syād atallakṣaṇatvataḥ // 5.6.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āptavādāvisaṃvādasāmānyān nṛvacassu hi / lakṣaṇenānumānatvāt prāmāṇyaṃ siddhimṛcchati // 5.6.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vede tv āptanarābhāvāt sambandhānubhavād ṛte / lakṣaṇaṃ nānumānasyety aprāmāṇyaṃ prasajyate // 5.6.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv ekadeśasatyatve tasya syād anumānatā / vedatvād agnihotrādau vāyukṣepiṣṭhavākyavat // 5.6.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nādityayūpe 'naikāntāt, tadvad vā gauṇatā bhavet / nātaḥ pratyanumānānām evaṃ pūrvoktayā viśā // 5.6.50 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmāl lakṣaṇabhedena yadi śabdapramāṇatā / samā loke ca vede ca siddhā vedapramāṇatā // 5.6.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena cāptopadeśatvaṃ na syād āgamalakṣaṇam / nāptasya sambhavo vede, loke nāsmāt pramāṇatā // 5.6.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) purastād varṇitaṃ hy etat, tsmāc chabdena yā matiḥ / tasyāḥ svataḥ pramāṇatvaṃ na cet syād doṣadarśanam // 5.6.53 ajñātasamavṛtta [6: mj] (? 2 eva pādāḥ yuktāḥ) anumānena caitasya prāmāṇyaṃ kevalaṃ samam / pade tāvat kṛto yatnaḥ parair ity atra varṇyate // 5.6.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayo 'nyādṛśas tāvad dṛśyate liṅgaśabdayoḥ / sāmānyaviṣayatvaṃ ca padasya sthāpayiṣyati // 5.6.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmādharmaviśiṣṭaś ca liṅgīty etac ca sādhitam / na tāvad anumānaṃ hi yāvat tadviṣayaṃ na tat // 5.6.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyād atiriktaṃ tu śābde vākyasya gocaraḥ / sāmarthyād anumeyatvād aśrute 'pi padāntare // 5.6.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkhyādimān padārthaś cet, na tāvat so 'vyayādiṣu / yatrāpi te pratīyante tatra vyakter viśeṣaṇam // 5.6.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padāntarābhidheyasya tādarthyāc ca kriyātmanaḥ / vākyārthe 'pi padaṃ yatra gomadādi prayujyate // 5.6.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saty apy atra viśeṣṭatve siddhatvān naiva pakṣatā / tāvān eva hi tatrārtho yaḥ pūrvam avadhāritaḥ // 5.6.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedabuddheś ca vaiṣamyaṃ prakṛtipratyayārthayoḥ / viśeṣaṇaviśeṣyārthasvātantryagrahaṇaṃ na ca // 5.6.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣyapūrvikā tatra buddhiś cātra viparyayaḥ / atha śabdo 'rthavattvena pakṣaḥ kasmān na kalpyate // 5.6.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñārthaikadeśo hi hetus tatra prasajyate / pakṣe dhūmaviśeṣe ca sāmānyaṃ hetur iṣyate // 5.6.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdatvaṃ gamakaṃ nātra gośabdatvaṃ niṣetsyate / vyaktir eva viśiṣyāto hetuś caikā prasajyate // 5.6.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaved vyañjakabhedāc cet, na tv evaṃ pratyayo 'sti naḥ / kathaṃ cāsya viśiṣṭatvaṃ na tāvad deśakālataḥ // 5.6.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatpratītiviśiṣṭaś cet, paraṃ kim anumīyate / na pratyāyanaśaktiś ca viśeṣasyānumīyate // 5.6.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣāṇāṃ na śaktir hi saikadeśe 'gnijātivat / sāmānyasyaiva śaktatvaṃ pakṣo hetus tad eva ca // 5.6.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād arthaviśiṣṭasya na śabdasyānumeyatā / kathaṃ ca pakṣadharmatvaṃ śabdasyeha nirūpyate // 5.6.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kriyākartṛsambandhād ṛte sambandhanaṃ kva cit / rājā bharttā manuṣyasya tena rājñaḥ sa ucyate // 5.6.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣas tiṣṭhati śākhāsu tā vā tatreti tasya tāḥ / deśe 'gnimati dhūmasya kartṛtvaṃ bhavanaṃ prati // 5.6.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryakāraṇabhāvādau kriyā sarvatra vidyate / na cānavagatākāraḥ sambandho 'stīti gamyate // 5.6.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsty asati sambandhe ṣaṣṭhītatpuruṣo 'pi vā / tasmān na pakṣadharmo 'yam iti śakyā nirūpaṇā // 5.6.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛtte 'nyatra sambandhe ye 'pi tadviṣayātmanā / vadeyuḥ pakṣadharmatvaṃ śabdasyānupalabdhivat // 5.6.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair apy etannirūpyaṃ tu śabdas tadviṣayaḥ katham / na taddeśādisadbhāvo nābhimukhyādi tasya vā // 5.6.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād utpādayaty eṣa yato 'rthaviṣayā matim / tena tadviṣayaḥ śabda iti dharmatvakalpanā // 5.6.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vācakatāyāṃ ca siddhāyāṃ pakṣadharmatā / na pratītyaṅgatāṃ gacchen na caivam anumānatā // 5.6.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamakatāc ca dharmatvaṃ dharmatvād gamako yadi / syād anyonyāśrayatvaṃ hi tasmān naiṣāpi kalpanā // 5.6.77 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na cāgṛhītasambandhāḥ svarūpavyatirekataḥ / śabdaṃ jānanti yenātra pakṣadharmamatir bhavet // 5.6.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca svarūpamātreṇa dhūmādeḥ pakṣadharmatā / na cāpi pūrvasambandham apekṣyaiṣā prasajyate // 5.6.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmavān ayam ity evam apūrvasyāpi jāyate / pakṣadharmamatiḥ, tena bhidyetottaralakṣaṇāt // 5.6.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tv atra pūrvasambandhād adhikā pakṣadharmatā / na cārthapratyayāt pūrvam ity anaṅgam iyaṃ bhavet // 5.6.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca dharmī gṛhīto 'tra yena taddharmatā bhavet / parvatādir yathā deśaḥ prāgdharmatvāvadhāraṇāt // 5.6.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaś cātra kathyate dharmī prameyo 'sya sa eva naḥ / na cānavadhṛte tasmiṃs taddharmatvāvadhāraṇam // 5.6.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāk sa cet pakṣadharmatvād gṛhītaḥ kiṃ tataḥ param / paṣadharmādibhir jñātair yena syād anumānitā // 5.6.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayo na ca śabdasya prameyeṇa nirūpyate / vyāpāreṇa hi sarveṣām anvitatvaṃ pratīyate // 5.6.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra dhūmo 'sti tatrāgner astitvenānvayaḥ sphuṭaḥ / na tv evaṃ yatra śabdo 'sti tatrārtho 'stīti niścayaḥ // 5.6.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvat tatra deśe 'sau tatkāle vāvagamyate / bhaven nityavibhutvāc cet, sarvārtheṣu ca tat samam // 5.6.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena sarvatra dṛṣṭatvād vyatirekasya cāgateḥ / sarvaśabdair aśeṣārthapratipattiḥ prasajyate // 5.6.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athaivaṃ deśakālābhyām asatyatvaprakalpane / vācakapratyayaṃ kaś cid brūyād arthadhiyānvitam // 5.6.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivam apy asti dṛṣṭo hi vināpy arthadhiyā kva cit / vācakapratyayo 'smābhir avyutpannanarān prati // 5.6.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvitīyādiprayoge ca bhaved anvayakalpanā / śatakṛtvaḥ prayukte 'pi na ca dṛṣṭārthadhīḥ kva cit // 5.6.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu ye jñātasambandhās teṣāṃ dṛṣṭo 'nvayaḥ sphuṭaḥ / yady evam anvayāt pūrvaṃ sambandhaḥ ko 'pi kalpitaḥ // 5.6.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāṅgam arthadhiyām eṣā bhaved anvayakalpanā / anvayādhīnajanmatvam anumānasya ca sthitam // 5.6.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāte pratītisāmarthye tadvaśād eva jāyate / paścād anvaya ity eṣa kāraṇaṃ katham ucyate // 5.6.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt tannirapekṣaiva śabdaśaktiḥ pratīyate / na ca dhūmānvayāt pūrvaṃ śaktatvam avagamyate // 5.6.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatireko 'py avijñātād arthāc chabdadhiyau yadi / so 'pi paścāt sthitatvena nārthapratyayasādhanam // 5.6.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhaṃ yaṃ tu vakṣyāmastasya nirṇayakāraṇam / syād anvayo 'tirekaś ca na tv arthādhigamasya tau // 5.6.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād ananumānatvaṃ cābde pratyakṣavad bhavet / trairūpyarahitatvena tādṛgviṣayavarjanāt // 5.6.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sati cāsya pramāṇatve bhedābhedanirūpanā / yuktā na tu padajñānāt padārtho 'tra pramīyate // 5.6.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padaṃ prayujyamānaṃ hi caturddhārthe prayujyate / pratyakṣe ca parokṣe ca jñāte 'jñāte 'pi vā purā // 5.6.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yat pūrvavijñāte pratyakṣe ca prayujyate / pramite ca prayuktatvād anuvādo 'dhikād vinā // 5.6.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭapūrve tv ajñānaṃ sambandhapratyayo 'pi vā / sambandho na ca tasyārthaḥ, yo 'rthaḥ sa tv anyagocaraḥ // 5.6.102 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) parokṣe 'nanubhūte ca nābhidheye matir bhavet / parokṣaś cānubhūtaś ca yas tatra smṛtir iṣyate // 5.6.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramite ca pravṛttatvāt smṛter nāsti pramāṇatā / paricchedaphalatvād dhi prāmāṇyam upajāyate // 5.6.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tādātvikaparicchedaphalatvena pramāṇatā / pratyabhijñānavat kasmāt smṛter api na kalpyate // 5.6.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvān pūrvaparicchinnas tāvān evāvadhāryate / smṛtyā tadanusāreṇa tadāsattve 'sya naiva dhīḥ // 5.6.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padam abhyadhikābhāvāt smārakān na viśiṣyate / padādhikyaṃ bhavet kiñ cit tatpadasya na gocaraḥ // 5.6.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṇam anumānaṃ vā yady api syāt padānmitiḥ / vākyārthasyāgamārthatvād doṣo nāgamavādinām // 5.6.108 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vākyārthe tu padārthebhyaḥ sambandhānubhavād ṛte / buddhir utpadyate tena bhinnā 'sāvakṣabuddhivat // 5.6.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyādhikaraṇe cāsya hetoḥ siddhir bhaviṣyati / sarveṣāṃ ca paroktānāṃ vākyabuddhāvasiddhatā // 5.6.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyeṣv adṛṣṭeṣv api sārthakeṣu padārthavinmātratayā pratītim / dṛṣṭvānumānavyatirekabhītāḥ kliṣṭāḥ padābhedavicāraṇāyām // 5.6.111 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kīdṛggavaya ityevaṃ pṛṣṭo nāgarikair yadi / bravītyāraṇyako vākyaṃ yathā gaur gavayas tathā // 5.7.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasminn upamānatvaṃ prasiddhaṃ śabare punaḥ / tasyāgamābahirbhāvād anyathaivopavarṇitam // 5.7.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣapratyayenaiva tatrārthaḥ sampratīyate / tadīyavacanatvena tasmād āgama eva saḥ // 5.7.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśād upajāyeta yā matiḥ sadṛśāntare / dhyānādismṛtitulyatvāt sā pramāṇaṃ kathaṃ bhavet // 5.7.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśakālādibhedena yathānyatra viśiṣyate / prameyaṃ naivam asty atra nagarasthānusārataḥ // 5.7.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutātideśavākyānām āraṇye gavaye matiḥ / yā sopamānaṃ keṣāñ cid gosādṛśyānurañjitā // 5.7.6 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) pratyakṣo gavayas tāvat sādṛśyasmṛtir atra tu / nanu sādṛśyayukte 'rthe na smṛtir nendriyād gatiḥ // 5.7.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvavākyārthavijñānān nādhikyaṃ gavaye yadi / smaraṇād aviśiṣṭatvāt saṅgater na pramāṇatā // 5.7.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tv adhikatā kā cit pratyakṣādivaśād bhavet / yāvaddhīndriyasambandhas tat pratyakṣam iti sthitam // 5.7.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syaryamāṇasya cāṃśasya vivedenāpramāṇatā / śrutātideśavākyatvaṃ na cātīvopayujyate // 5.7.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye 'pi hy aśrutatadvākyās teṣām api bhavaty ayam / pratyakṣadṛṣṭagotvānāṃ vane gavayadarśinām // 5.7.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saṃjñānusandhānaṃ teṣāṃ nāstīti varṇyate / na nāma vastu tat tāvat sarvathā taiḥ pratīyate // 5.7.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca śabdārthasambandhaḥ prameyo 'tra tadeṣyate / sādṛśyāvadhṛte vākye vākyād avagato hy asau // 5.7.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsya pratyabhijñānaṃ punarutpadyate vane / śaktyor atīndriyatvena smṛtir eva hi seṣyate // 5.7.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdānuviddhabodhe 'pi pratyakṣam upapāditam / tasmāt sādṛśyayuktārthaḥ prameyo 'pūrva ucyatām // 5.7.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavasāyātmakatvaṃ tu pratyakṣasya yadeṣyate / jātyādivat tadā tena sādṛśyaṃ kiṃ na mīyate // 5.7.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣābhāsam etat tu nirvikalpakavādinām / prameyavastvabhāvāc ca nābhipretā pramāṇatā // 5.7.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādṛśyasyāpi vastutvaṃ na śakyam apabādhitum / bhūyo 'vayavasāmānyayogo jātyantarasya tat // 5.7.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśāvayavatvaṃ tu yatra padmadalākṣivat / tat svāvayavasāmānyabhūmnā teṣā bhaviṣyati // 5.7.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ jātiguṇadravyakriyāśaktisvadharmataḥ / ekaikadvitrisāmastyabhedād etasya citratā // 5.7.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na dharmā eva sādṛśyaṃ bhūyastā vā tadāśrayā / bhūyastvavaddhi jātyādi sadṛśatvena dṛśyate // 5.7.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yamayoḥ katham etac ced, dṛṣṭatvāt kim ihocyate / kva cid dhi bhūyasām etat kva cid alpīyasām api // 5.7.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitāvatā viśeṣeṇa vastutvaṃ tasya hīyate / sāmānyāny api caitāni nāśīnyāśrayanāśataḥ // 5.7.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anantāśrayayogāc ca na nāśo 'nyatra vidyate / tena sarvaṃ na sāmānyaṃ nityatvena prakalpyate // 5.7.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyānāṃ na vā nāśaḥ kva cid abhyupagamyate / sarvasya hy āśrayaḥ kaś cid asti deśāntarādiṣu // 5.7.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ bhūyas tayā cedaṃ sādṛśyam atiricyate / tāni vyastāni santy evaṃ pratyakṣe 'pi kva cit kva cit // 5.7.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśāvayavatvaṃ tu yatra nāma pratīyate / tad apy avayavānāṃ syāt samānavayavāntaraiḥ // 5.7.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tāvad yato nāsti parābhedaprakalpanā / tataḥ paraṃ tu sāmānyaṃ bhavet sādṛśyavarjitam // 5.7.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pradhānānāṃ tu sāmānyaṃ yatraikaṃ sampratīyate / sa eveti bhavet tatra tadbhede sadṛśatvadhīḥ // 5.7.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrādau yatra sādṛśyaṃ sāmānyaṃ tatra kiṃ bhavet / tatrāpi pṛthivīvarṇaviśeṣādisamānatā // 5.7.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpagandharasānāṃ ca kasya cit tulyatā kva cit / nāvaśyaṃ sarvasāmānyāt sādṛśyam upajāyate // 5.7.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivyādiṣu caiteṣāṃ satām eva svabhāvataḥ / pariṇāmādibhir vyaktir yathādṛṣṭyavadhāryate // 5.7.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi śaktyātmanā kiñ cid asajjama prapadyate / dharmāṇāṃ na ca nānātvam, asti cāvāntararasthitiḥ // 5.7.33 na kiṃcid adhyavasitam vastutve sati cāsyaivaṃ sambandhasya ca cakṣuṣā / dvayor ekatra vā dṛṣṭeḥ pratyakṣatvaṃ na vāryate // 5.7.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyavac ca sādṛśyam ekaikatra samāpte / pratiyoginyadṛṣṭe 'pi tasmāt tadupapadyate // 5.7.35 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tatra yady api gāṃ smṛtvā tadbhānam upajāyate / sannidhergavayasthatvād bhaved indriyagocaraḥ // 5.7.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yat smaryate tat syāt sādṛśyena viśeṣitam / prameyam upamānasya sādṛśyaṃ vā tadanvatam // 5.7.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣeṇāvabuddhe 'pi sādṛśye gavi ca smṛteḥ / viśiṣṭasyānyato 'siddher upamānanapramāṇatā // 5.7.38 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pratyakṣe 'pi yathā deśe smaryamāṇe ca pāvake / viśiṣṭaviṣayatvena nānumānāpramāṇatā // 5.7.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra tv asadṛśād eva kalpayitvopajāyate / sādṛśyapratyayas tatra tadābhāsatvakalpanā // 5.7.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bādhakapratyayāc caiṣā sādṛśyābhāsatā matā / yathā palālakūṭasya sādṛśyaṃ kuñjarādinā // 5.7.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samīpastho 'pi jānāti sādṛśyaṃ neti tatra hi / na bādhyate samīpādau yat tu sādṛśyam eva tat // 5.7.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caitasyānumānatvaṃ pakṣadharmādyasambhavāt / prāk prameyasya sādṛśyaṃ na dharmatvena gṛhyate // 5.7.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavaye gṛhyamāṇaṃ ca na gavām anumāpakam / pratijñārthaikadeśatvād gogatasya na liṅgatā // 5.7.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavayaś cāpy asambandhān na gor liṅgatvamṛcchati / sādṛśyaṃ na ca sarveṇa pūrvaṃ dṛṣṭaṃ tadanvayi // 5.7.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasminn api dṛṣṭe 'rthe dvitīyaṃ paśyato vane / sādṛśyena sahaivāsmiṃs tadaivotpadyate matiḥ // 5.7.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śṛṅgitvāder athocyeta sambandhāl liṅgatā gavi / na, teṣāṃ gavayajñānavyāpāraṃ pratyupakṣayāt // 5.7.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tebhyaḥ pratītiḥ syān niḥsādṛśyaiva sā bhavet / na gauḥ śṛṅgādisadṛśī sadṛśī gavayena tu // 5.7.48 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sadṛśapratyayaṃ dṛṣṭvā śṛṅgādipratyayāt param / gavayapratyayād eva gojñānam upajāyate // 5.7.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśāvayavatve tu teṣām evopamā bhavet / na ca śṛṅgādayo yatra tatra gaur anumīyate // 5.7.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthaṃ cānumimānasya bhrāntajñānaṃ prasajyate / nagarasthe tu gojñānaṃ smaraṇān nātivartate // 5.7.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnānumānād upameyam uktam, sauryādivākyair asahāyi dṛṣṭam / sādṛśyato 'gnyādiyutaṃ kathaṃ nu, pratyāyayed ity upayujyate naḥ // 5.7.52 indravajrā [11: ttjgg] pratinidhir api caivaṃ vrīhisādṛśyayogād bhavati tadapacāre yatra nīvārajātau / tad api phalam abhīṣṭaṃ lakṣaṇasyopamāyāḥ pratikṛtir api gauṇair bodhyate yatra cānyaiḥ // 5.7.53 mālinī [15: nnmyy] matir api ca tathaiva drāgivotpadyate 'sminn / itaraviṣayabodhe 'saty apītthaṃ ca bādhaḥ // 5.7.54 ajñātārdhasamavṛtta [nng, ttgg] pramāṇaṣaṭkavijñāto yatrārtho nānyathā bhavet / adṛṣṭaṃ kalpayed anyaṃ sārthāpattir udāhṛtā // 5.8.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭaḥ pañcabhir apy asmād bhedenoktā śrutodbhavā / pramāṇagrāhiṇītvena yasmāt pūrvavilakṣaṇā // 5.8.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra pratyakṣato jñānād dāhād dahanaśaktatā / vahner anumitāt sūrye yānāt tacchaktiyogyatā // 5.8.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutārthāpattir atraiva parastād abhidhāsyate / gavayopamitā yā gaus tajjñānagrāhyatā matā // 5.8.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhidhānaprasiddhyartham arthāpattyāvabodhitāt / śabde bodhakasāmarthyāt tannityatvaprakalpanam // 5.8.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhidhā nānyathā sidhyed iti vācakaśaktatām / arthāpattyāvagamyaivaṃ tadananyagateḥ punaḥ // 5.8.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthāpattyantareṇaiva śabdanityatvaniścayaḥ / darśanasya parārthatvād ity asminn abhidhāsyate // 5.8.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇābhāvanirṇītacaitrābhāvaviśeṣitāt / gehāc caitrabahirbhāvasiddhir yā tv iha darśitā // 5.8.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām abhāvotthitām anyām arthāpattim udāharet / pakṣadoṣeṣu cānyāsāmudāharaṇavistaraḥ // 5.8.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvāvagatāc caitrād bahirbhāvasya sūcanam / pakṣadharmādyanaṅgatvād bhinnaivāpy anumānataḥ // 5.8.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahirdeśaviśiṣṭe 'rthe deśe vā tadviśeṣite / prameye yo gṛhābhāvaḥ pakṣadharmas tv asau katham // 5.8.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadabhāvaviśiṣṭaṃ tu gṛhaṃ dharmo na kasyacit / gṛhābhāvaviśiṣṭas tu tadāsau na pratīyate // 5.8.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyate tu gṛhaṃ tatra na ca caitraḥ pratīyate / na cātrādarśanaṃ hetur yathābhāve 'bhidhāsyate // 5.8.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena veśmanyadṛṣṭatvād iti hetur na kalpyate / adarśanād abhāve ca prameyasyāvadhārite // 5.8.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahirbhāvamatir nāsau tenādarśanahetukā / caitrābhāvasya hetutvaṃ gehe 'bhāvaś ca saṃsthitaḥ // 5.8.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ na cāgṛhītasya dharmiṇaḥ syāt prameyatā / na cātra bāhyadeśo vā caitro vā gṛhyate purā // 5.8.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nadīpūreṇa yā vṛṣṭir upariṣṭāt pratīyate / deśe katham adṛṣṭe tu pakṣadharmatvasambhavaḥ // 5.8.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛṣṭimatparadeśatvaṃ nadīpuravato 'tra tu / deśasya pratipadyante yadvārthāpattir eva sā // 5.8.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīvataś ca gṛhābhāvaḥ pakṣadharmo 'tra kalpyate / tatsaṃvittir bahirbhāvaṃ na cābuddhvopajāyate // 5.8.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnimattānapekṣā tu dhūmavattā pratīyate / na tadgrahaṇavelāyām agnyadhīnaṃ hi kiñcana // 5.8.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gehābhāvas tu yaḥ śuddho vidyamānatvavarjitaḥ / sa mṛteṣv api dṛṣṭatvād bahirvṛtter na sādhakaḥ // 5.8.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamānatvasaṃsṛṣṭagṛhābhāvadhiyānayā / gehād utkālitaś caitro vidyate bahir eva hi // 5.8.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gehābhāvatvamātraṃ tu yat svatantraṃ pratīyate / na tāvatā bahirbhāvaś caitrasyaivāvadhāryate // 5.8.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhe sadbhāvavijñāne gehābhāvadhiyātra tu / gehād utkālitā sattā bahir evāvatiṣṭhate // 5.8.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāsya nirapekṣasya vyabhicāro mṛtādinā / yasya tv avyabhicāritvaṃ na tato 'nyat pratīyate // 5.8.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt pratyakṣato gehe caitrābhāve hy abhāvataḥ / jñāte yat sattvavijñānaṃ tad evedaṃ bahiḥ sthitam // 5.8.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣadharmātmalābhāya bahirbhāvaḥ praveśitaḥ / tadviśiṣṭo 'numeyaḥ syāt pakṣadharmānvayādibhiḥ // 5.8.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣadharmādivijñānaṃ bahiḥ sambodhato yadi / taiś ca tadbodhato 'vaśyam anyonyāśrayatā bhavet // 5.8.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathānupapattau tu prameyānupraveśitā / tādrūpyeṇaiva vijñānān na doṣaḥ pratibhāti naḥ // 5.8.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avinābhāvitā cātra tadaiva parikalpyate / na prāg avadhṛtety evaṃ saty apy eṣā na kāraṇam // 5.8.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhābhāvabahirbhāvau na ca dṛṣṭau niyogataḥ / sāhitye 'pi pramāṇaṃ ca tayor anyan na vidyate // 5.8.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathānupapattyaiva hy ekenānyat pratīyate / tathā na kalpyate tac cet sāhityaṃ na pratīyate // 5.8.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena sambandhavelāyāṃ sambandhyanyataro dhruvam / arthāpattyāvagantavyaḥ paścād asty anumānatā // 5.8.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhadvāri sthito yas tu bahirbhāvaṃ prakalpayet / yadaikasminn ayaṃ deśe na tadānyatra vidyate // 5.8.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāpy avidyamānatvaṃ na sarvatra pratīyate / na caikadeśe nāstitvād vyāptir hetor bhaviṣyati // 5.8.35 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nanv atrāvidyamānatvaṃ gamyate 'nupalabdhitaḥ / sā cāprayatnasādhyatvād ekasthasyaiva sidhyati // 5.8.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naitayānupalabdhyātra vastvabhāvaḥ pratīyate / taddeśāgamanāt sā hi dūrastheṣv asti satsv api // 5.8.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā gatvā tu tān deśān yady artho nopalabhyate / tato 'nyakāraṇābhāvād asann ity avagamyate // 5.8.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu cāgnyādyabhāve 'pi dhūmādivyatirekiṇām / taddeśāgamanāt spaṣṭo vyatireko na sidhyati // 5.8.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya vastvantarābhāvaḥ prameyas tasya duṣyati / mama tv adṛṣṭamātreṇa gamakaḥ sahacāriṇaḥ // 5.8.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv evam itaratrāpi sambandho 'nupalabdhitaḥ / caitrābhāvasya bhāvena dṛṣṭatvād upapadyate // 5.8.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāhitye mitadeśatvāt prasiddhe cāgnidhūmayoḥ / vyatirekasya cādṛṣṭer gamakatvaṃ prakalpyate // 5.8.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha sāhityam evedam ekasya sahabhāvinaḥ / anantadeśavarttitvān na tāvad upapadyate // 5.8.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu deśāntaraṃ śūnyaṃ caitreṇaivaṃ pratīyate / taddeśavyatiriktatvāt samīpasthitadeśavat // 5.8.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viruddhāvyabhicāritvaṃ tadvad eva hi gamyate / samīpadeśabhinnatvāt caitrādhiṣṭhitadeśavat // 5.8.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣasya tu kārtsnyena yad ekatropalambhanam / tasyānyathā na siddhiḥ syād ity anyeṣv asya nāstitā // 5.8.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenārthāpattipūrvatvam atra yatra ca kāraṇe / kāryādarśanataḥ śakter astitvaṃ sampratīyate // 5.8.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryasya nanu liṅgatvaṃ na sambandhānapekṣaṇāt / dṛṣṭvā sambandhitāṃ caiṣā śaktir gamyeta nānyathā // 5.8.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddarśane tadānīṃ ca pratyakṣāder asambhavāt / arthāpatteḥ pramāṇatvaṃ trailakṣaṇyād vinā bhavet // 5.8.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumānād abhinnatvān noktau jayaparājayau / vadhyaghātakabhāvena yau sarpanakulādiṣu // 5.8.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pīno divā na bhuṅkte cety evamādivacaḥ śrutau / rātribhojanavijñānaṃ śrutārthāpattir ucyate // 5.8.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām arthagocarāṃ kecid apare śabdagocarām / kalpayanty āgamāc cainām abhinnāṃ pratijānate // 5.8.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyaśaś cānayā vede vyavahāro vyavasthitaḥ / so 'vaidikaḥ prasajyeta yady eṣā bhidyate tataḥ // 5.8.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacanasya śrutasyaiva so 'py arthaḥ kaiścid āśritaḥ / tadarthopaplutasyānyair iṣṭo vākyāntarasya tu // 5.8.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvac chrūyamāṇasya vacaso 'rtho 'yam iṣyate / na hy anekārthatā yuktā vākye vācakatā tathā // 5.8.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthānvayarūpeṇa vākyārtho hi pratīyate / na rātryādipadārthaś ca divāvākyena gamyate // 5.8.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na divādipadārthānāṃ saṃsargo rātribhojanam / na bhedo yena tadvākyaṃ tasya syāt pratipādakam // 5.8.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyārthavyāpṛtatvāc ca na dvitīyārthakalpanā / tasmād vākyāntareṇāyaṃ buddhisthena pratīyate // 5.8.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya cāgamikatve 'pi yat tad vākyaṃ pratīyate / pramāṇaṃ tasya vaktavyaṃ pratyakṣādiṣu yad bhavet // 5.8.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy anuccārite vākye pratyakṣaṃ tāvad iṣyate / nānumānaṃ na cedaṃ hi dṛṣṭaṃ tena saha kvacit // 5.8.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv anupalabdhe 'pi sambandhe liṅgateṣyate / taduccāraṇamātreṇa sarvavākyamatir bhavet // 5.8.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cārthāpattigamyāni sarvaiḥ sarvavacāṃsi hi / sambaddhāny upalabdhāni yena teṣv anumā bhavet // 5.8.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca sattānumānena viśeṣo vānumīyate / iha vākyaviśeṣasya sattaiva tv avagamyate // 5.8.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvasiddhaḥ svatantro 'rthaḥ svatantreṇa viśeṣitaḥ / dharmādharmaviśiṣṭo 'tra nānumeyaḥ pratīyate // 5.8.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha śrutasya vākyasya mīyate tadviśiṣṭatā / tataḥ pakṣo 'bhyupetaḥ syād aprasiddhaviśeṣaṇaḥ // 5.8.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiñ ca liṅgāntarābhāvād etasya yadi liṅgatā / pratijñārthaikadeśatvaṃ padavat te prasajyate // 5.8.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvad eva nirākāryā vacaso dharmadharmitā / nāgṛhīte hi taddharmo gṛhīte nānumeyatā // 5.8.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyākārakasambandhād ṛte nāsti tu dharmatā / avācakatayā caitan na dharmo viṣayātmanā // 5.8.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratīter vācakatvaṃ cet prasaktānekaśaktitā / anumāviṣayotthaṃ tu dharmatvaṃ niṣphalaṃ bhavet // 5.8.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthair api tadvākyaṃ nāsambandhāt pratīyate / sāmānyānyanyathāsiddher viśeṣaṃ gamayanti hi // 5.8.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tu vākyāntareṇaiṣāṃ vinā kiñcin na sidhyati / na cāpy anyaḥ prakāro 'sti tena vākyena saṅgatau // 5.8.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athaitad vāci kalpyeta vākyam anyat tathaiva ca / prasaṅgāt tatra dūre 'pi nāsambandhāt pramucyate // 5.8.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś ca prathamād eva varaṃ jñātum asaṅgatāt / anvayavyatirekau ca pratiṣedhyau pade yathā // 5.8.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutavākyena sādṛśyaṃ nāśrutasyāsti kiñcana / tasmād anupamānatvam arthasyāpy anayā diśā // 5.8.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upamānatvaliṅgatve vākyaṃ prati nivārite / arthe 'pi caivam eva syāt tasmāt pūrveṣv asambhavaḥ // 5.8.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ataḥ śrutasya vākyasya yad arthapratipādanam / tadātmalābha eva syād vinā nety etad iṣyate // 5.8.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etadarthād vinā nāyam ity arthaḥ kiṃ na kalpyate / vākyārthavac ca kiṃ nāyam āgamārthaḥ pratīyate // 5.8.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) savikalpakavijñānaiḥ śabdaḥ pūrvaṃ pratīyate / labdhaprayojane vākye paraṃ nāgamikaṃ ca naḥ // 5.8.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu cāsati sambandhe sati vānavadhārite / gamyajñānam idaṃ vākyaṃ prasajyetāpramāṇakam // 5.8.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhasya pramāṇatvaṃ sthitaṃ kiñceśvarājñayā / pratyakṣasya pramāṇatvaṃ kathaṃ vā saṅgater vinā // 5.8.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astīndriyārthasambandhas tatra cen nānapekṣaṇāt / na hi pratyakṣavelāyāṃ sarveṇāsau nirūpyate // 5.8.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yenāpi tu nirūpyeta paścād anubhavād asau / na syād eva pramāṇāṅgam asatā tulya eva saḥ // 5.8.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāpyakāriṇī yeṣāṃ cakṣuḥśrotre ca te yathā / tajjñānasya pramāṇatvam icchanty evaṃ bhaviṣyati // 5.8.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād asattve sattve vā sambandhasya yad eva naḥ / jāyetābhaṅguraṃ jñānaṃ tasyaiva syāt pramāṇatā // 5.8.84 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na cāpy asyāḥ pramāṇatve kaścid vipratipadyate / bhedābhede visaṃvādaḥ kṛtas tatra ca nirṇayaḥ // 5.8.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛte yatra ca sambandhād buddhir eva na jāyate / tatra ki kriyatāṃ so 'pi prāmāṇye naiva kāraṇam // 5.8.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtyā śrutir yā parikalpyate 'smin liṅgādibhir yā viniyojikā ca / phalādibhir yat paripūraṇaṃ ca sambandhadṛk tatra na kācid asti // 5.8.87 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tat sarvam ityādy asamañjasaṃ syān na cediyaṃ syād anumānato 'nyā / evaṃsvabhāvāpy anumānaśabdaṃ labheta ced asti yathepsitaṃ naḥ // 5.8.88 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pramāṇapañcakaṃ yatra vasturūpe na jāyate / vastusattāvabodhārthaṃ tatrābhāvapramāṇatā // 5.9.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastvasaṅkarasiddhiś ca tatprāmāṇyasamāśrayā / kṣīre dadhyādi yan nāsti prāgabhāvaḥ sa ucyate // 5.9.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāstitā payaso dadhni pradhvaṃsābhāva iṣyate / gavi yo 'śvādyabhāvas tu so 'nyonyābhāva ucyate // 5.9.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śiraso 'vayavā nimnā vṛddhikāṭhinyavarjitāḥ / śaśaśṛṅgādirūpeṇa so 'tyantābhāva ucyate // 5.9.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣīre dadhi bhaved evaṃ dadhni kṣīraṃ ghaṭe paṭaḥ / śaśe śṛṅgaṃ pṛthivyādau caitanyaṃ mūrtir ātmani // 5.9.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apsu gandho rasaś cāgnau vāyau rūpeṇa tau saha / vyomni saṃsparśitā te ca na ced asya pramāṇatā // 5.9.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca syād vyavahāro 'yaṃ kāraṇādivibhāgataḥ / prāgabhāvādibhedena nābhāvo bhidyate yadi // 5.9.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāvastuna ete syur bhedās tenāsya vastutā / kāryādīnām abhāvaḥ ko yo 'bhāvaḥ kāraṇāditaḥ // 5.9.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadvānuvṛttivyāvṛttibuddhigrāhyo yatas tv ayam / tasmād gavādivad vastu, prameyatvāc ca gamyate // 5.9.9 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na caupacārikatvaṃ vā bhrāntir vāpi yadṛcchayā / bhavaty ato na sāmānyaviśeṣātmakatā mṛṣā // 5.9.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāder anutpattiḥ pramāṇābhāva ucyate / sātmanaḥ pariṇāmo vā vijñānaṃ vākyavastuni // 5.9.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpapararūpābhyāṃ nityaṃ sadasadātmake / vastuni jñāyate kaiś cid rūpaṃ kiñ cit kadā cana // 5.9.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasya yatra yadodbhūtir jighṛkṣā vopajāyate / cetyate 'nubhavas tasy tena ca vyapadiśyate // 5.9.13 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasyopakārakatvena varttate 'śastadetaraḥ / ubhayor api saṃvittāv ubhayānugamo 'sti hi // 5.9.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayam eveti yo hy eṣa bhāve bhavati nirṇayaḥ / naiṣa vastvantarābhāvasaṃvittyanugamād ṛte // 5.9.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāstīty api ca saṃvittir na vastvanugamād ṛte / jñānaṃ na jāyate kiñ cid upaṣṭambhanavarjitam // 5.9.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣādyavatāras tu bhāvāṃśo gṛhyate yadā / vyāpāras tadanutpatter abhāvāṃśe jighṛkṣite // 5.9.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvad indriyair eṣā nāstīty utpadyate matiḥ / bhāvāṃśenaiva saṃyogo yogyatvādindriyasya hi // 5.9.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu bhāvād abhinnatvāt samprayogo 'sti tena ca / na hy atyantam abhedo 'sti rūpādivad ihāpi naḥ // 5.9.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmayor bheda iṣṭo hi dharmyabhede 'pi naḥ sthite / udbhavābhibhavātmatvād grahaṇaṃ cāvatiṣṭhate // 5.9.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam eva nimittaṃ ca vivekasya pratīyate / bhāvābhāvadhiyor akṣaiḥ sambandho 'kṣānapekṣaṇam // 5.9.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpāder api bhedaṃ ca ke cid grāhakabhedataḥ / varṇayanti yathaikasya puṃsaḥ putrādirūpatām // 5.9.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhimātrakṛto bhedo rūpādau nityam eva hi / na ca deśādyabhinnānāṃ samudāyāvakalanā // 5.9.23 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) sadguṇadravyarūpeṇa rūpāder ekateṣyate / svarūpāpekṣayā caiṣāṃ parasparavibhinnatā // 5.9.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tadvadapekṣātra na syād bhedo 'tra naiva hi / sadasadrūpatā buddher bhaved anyataratra naḥ // 5.9.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsambandhe sad ityevaṃ tadrūpatvaṃ pratīyate / nāsty atredam itīdaṃ tu tadasaṃyogahetukam // 5.9.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhītvā vastusadbhāvaṃ smṛtvā ca pratiyoginam / mānasaṃ nāstitājñānaṃ jāyate 'kṣānapekṣaṇāt // 5.9.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpamātraṃ dṛṣṭvāpi paścāt kiñ cit smarann api / tatrānyanāstitāṃ pṛṣṭas tadaiva pratipadyate // 5.9.28 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na cāpy atrānumānatvaṃ liṅgābhāvāt pratīyate / bhāvāṃśo nanu liṅgaṃ syāt, tadānīṃ nājighṛkṣaṇāt // 5.9.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvāvagater janma bhāvāṃśe hy ajighṛkṣite / tasmin pratīyamāne tu nābhāve jāyate matiḥ // 5.9.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caiṣa prakṣadharmatvaṃ padavat pratipadyate / saha sarvair abhāvaiś ca bhāvo naikāntato gataḥ // 5.9.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid bhāve 'pi sadbhāvo jñāto yasya kadā cana / tasyābhāvo 'pi tatraiva kadā cid avagamyate // 5.9.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatrāpy adṛṣṭapūrvatvaṃ yadabhāvasya tatra ca / tadabhāvamatir dṛṣṭā sambandhe 'kṣānapekṣayā // 5.9.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cid yadi bhāvasya syād abhāvena kena cit / sambandhadarśanam, tatra sarvamānaṃ prasajyate // 5.9.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhīte 'pi ca bhāvāṃśe naivābhāve 'nyavastunaḥ / sarvatra matir ityevaṃ vyabhicārād aliṅgatā // 5.9.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhe gṛhyamāṇe ca sambandhigrahaṇaṃ dhruvam / tatrābhāvamatiḥ kena pramāṇopajāyate // 5.9.36 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tadānīṃ na hi liṅgena sambandhigrahaṇaṃ bhavet / tatrāvaśyam abhāvasya pramāṇāntarato gatiḥ // 5.9.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣāder anutpattir na tu liṅgaṃ bhaviṣyati / na viśeṣaṇasambandhas tasyāḥ sāmānyato bhavet // 5.9.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy abhāvasāmānye pramāṇam upajāyate / vyabhicārād viśeṣās tu pratīyeran kathaṃ tayā // 5.9.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānavagataṃ liṅgaṃ gṛhyate ced asāv api / abhāvatvād abhāvena gṛhyetānyena hetunā // 5.9.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa cānyena grahītavyo nāgṛhīte hi liṅgatā / tadgṛhītir hi liṅgena syād anyenety anantatā // 5.9.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgābhāve tathaiva syād anavastheyam ity ataḥ / kvāpy asya syāt pramāṇatvaṃ liṅgatvena vinā dhruvam // 5.9.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāstīti dhīḥ phalaṃ caiṣā pratyakṣāder ajanmanaḥ / tasyaiva ca pramāṇatvam ānantaryāt pratīyate // 5.9.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trilakṣaṇena yā buddhir janyate sānumeṣyate / na cānutpattirūpasya kāraṇāpekṣitā kva cit // 5.9.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānaṃ katham abhāvaś cet, prameyaṃ cāsya kīdṛśam / meyo yadvadabhavo hi mānam apy evam iṣyatām // 5.9.45 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bhāvātmake tathā meye nābhāvasya pramāṇatā / tathābhāvaprameye 'pi na bhāvasya pramāṇatā // 5.9.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvātmakasya mānatvaṃ na ca rājājñayā sthitam / paricchedaphalatvād dhi prāmāṇyaṃ syād dvayor api // 5.9.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi cāsya pramāṇatvam abhāvatvena neṣyate / vastunaḥ kāraṇatvaṃ hi dṛṣṭam ity abhimānitā // 5.9.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na liṅgatvaprameyatve bhavetāṃ tadvad eva hi / tathā sati ca pūrvokto vyavahāro na sidhyati // 5.9.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇānām anutpatter nābhāvasyāpi dharmatā / yatrābhāvo 'sti tenāsyāḥ sambandho naiva vidyate // 5.9.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo na sannihitas tatra tasya dharmo bhaved iyam / na ca tasya prameyatvaṃ dharmadharmitvavarjanāt // 5.9.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvena tu sambandho bhavet tadviṣayatvataḥ / tajjānād viṣayatvaṃ ca jñāne meyaṃ na vidyate // 5.9.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃyogasamavāyādisambandho naiva vidyate / nāgṛhīte hi dharmatvaṃ gṛhīte siddhasādhanam // 5.9.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvaśabdavācyatvāt pratyakṣādeś ca bhidyate / pramāṇānām abhāvo hi prameyāṇām abhāvavat // 5.9.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvo vā pramāṇena svānurūpeṇa mīyate / prameyatvād yathā bhāvas tasmād bhāvātmakāt pṛthak // 5.9.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmāṇi sarvāṇi phalaiḥ samastaiḥ sarvair yathāvac ca yadaṅgakāṇḍaiḥ / na saṅgatānīha parasparaṃ ca nāṅgaṃ tadetat prabhavaṃ kratūnām // 5.9.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yuktyāgamābhyām iti tarkito 'yaṃ pramāṇaṣaṭkaṃ pravibhajya bhāṣye / tato 'dhikaṃ yad dvayam iṣṭam anyair bhedo na tasyety api siddham etat // 5.9.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] iha bhavati śatādau sambhavādyāsahasrānmatir aviyutabhāvāt sānumānād abhinnā / jagati bahu na tathyaṃ nityam aitihyam uktaṃ bhavati tu yadi satyaṃ nāgamād bhidyate tat // 5.9.58 mālinī [15: nnmyy] paralokaphalāḥ pūrvam ākṣiptāś codanāḥ paraiḥ / idānīm aihikākṣepaḥ, sūtrakāreṇa codyate // 5.10.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrāpaśuphalatvādiviṣayāś codaṇā mṛṣā / pratyakṣādyadhikāre 'pi tair arthāsaṅgatir yataḥ // 5.10.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadīdṛk tanmṛṣā dṛṣṭaṃ vipralipsor yathā vacaḥ / nadītīre phalānīti tatrādṛśyāni tāni cet // 5.10.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vā paśuphalā citrā svakāle tadadānaḥ / snānabhujyādivat te 'pi tatsādhyā na bhavanti vā // 5.10.4 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tadutpattāvasadbhāvāt svarge tṛptisukhādivat / vaidharmyeṇobhayatrāpi bhavetāṃ sukham ardane // 5.10.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānantaryam ayuktaṃ cet, na sāmarthyāvabodhanāt / śabdaikadeśabhūtena tena tat pratipāditam // 5.10.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālāntarānupādānāt karmasvābhāvyato 'pi ca / codyamānasya citrāder ānantaryaṃ viśeṣaṇam // 5.10.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra tāvadasaṃvādo virodhaś cottarasya tu / svargayānaviruddho hi bhasmībhāvo 'tra dṛśyate // 5.10.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajñāyudhivaco mithyā pratyakṣeṇa virodhataḥ / sādharmyeṇa śilāvākyaṃ vaidharmyeṇāptabhāṣitam // 5.10.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīrād yadi cānyaḥ syān nāsau yajñāyudhī bhavet / na cāsya yajamānatvaṃ sadbhāvo 'pi ca durlabhaḥ // 5.10.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi syād vidhiśabdo 'tra naivādarśanato bhavet / viśeṣo 'syeti bhedena nopāttaṃ syād idaṃ tataḥ // 5.10.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhiśabde bhaviṣyattvaṃ phalasya parikalpya hi / virodhaparihāraḥ syād vartamāne 'pi nāsty asau // 5.10.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalaṃ ca na bhaved evaṃ bhasmībhāvād vidhāv api / tatsāmarthyena yā cānyā kalpanā tāṃ niṣedhati // 5.10.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāyaś caivamprakāratvam arthavādeṣu dṛśyate / mantreṣu ceti te sarve pakṣīkāryāḥ prayatnaḥ // 5.10.14 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) evaṃ saty agnihotrādivākyeṣv api mṛṣārthatā / vedavākyaikadeśatvāc citrādivacaneṣv api // 5.10.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svapakṣasādhanaṃ tāvat na mṛṣā vaidikaṃ vacaḥ / svārthe vaktranapekṣatvāt padārthapadabuddhivat // 5.11.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatkṛtaḥ pratyayaḥ samyaṅ nityavākyodbhavatvataḥ / vākyabuddhivad eva atra pūrvoktāś cāpi hetavaḥ // 5.11.2 upagīti (12, 15, 12, 15) nityān śabdārthasambandhānāśrityoktena hetunā / svataḥ prāmāṇyasiddhyartham aprāmāṇye nir kṛte // 5.11.3 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) asambandhodbhavatvena paro mithyātvam abravīt / sambandho 'sti ca nityaś cety uktam autpattikādinā // 5.11.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyā tv asya nirāsārthaṃ tatparair neṣyate dvayam / naiva cāsty atra sambandhaḥ kṛtako veti vakṣyate // 5.11.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asambhavena śeṣāṇāṃ saṃśleṣaḥ pariśiṣyate / asminn eva ca sambandhe pratītir laukiko dhruvā // 5.11.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanniṣedhamataḥ prāha na śabdo 'rthena saṅgataḥ / taddeśānantarādṛṣṭer vindhyo himavatā yathā // 5.11.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam artho dvayaṃ vāpi sādhanīyam asaṅgatam / kṣuretyādi ca siddhyarthahetor uktam athāparaḥ // 5.11.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktirūpaṃ gṛhītvāha saṃśleṣo yadi vāryate / sambandhasiddhasādhyatvam atha sambandhamātrakam // 5.11.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pitāputrādisambandhair anekāntaḥ prasajyate / ekabhūmyādisambandhād dṛṣṭānte sādhyahīnatā // 5.11.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vācyavācakasambandhaniṣedhe lokabādhanam / virodhaś ca svavākyena na hi sambandhavarjitaiḥ // 5.11.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratijñārthaṃ padaiḥ śākyaḥ pratīpādayituṃ paraḥ / abhidhānakriyāyāṃ hi karmatvaṃ vācyasaṃśritam // 5.11.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdānāṃ karaṇatvaṃ vā kartṛtvaṃ vā nirūpitam / pratipattāv upādānāt sāhitye ca vivakṣite // 5.11.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niyamyate yadekasyāṃ sambandhaḥ so 'rthaśabdayoḥ / tatra yady apy asambandhaḥ kārakāṇāṃ parasparam // 5.11.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi yatkriyā tasyām upakāryopakāritā / sa kriyāsaṅgateḥ paścāt sambandhaḥ kīrtyate tayoḥ // 5.11.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātrāpy avinābhāva upayogīti sādhitam / saṃjñeti gamakatvaṃ cen na tadaṅgam iyaṃ bhavet // 5.11.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamayantīṃ śrutiṃ dṛṣṭvā kalpyate vyavahārataḥ / na caiṣā gamayatyarthaṃ sambandhe 'navadhārite // 5.11.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād gamakatā paścād dhūmāder iva jāyate / sānaṅgaṃ tadvad eva syād neyaṃ dhūmādibhiḥ samā // 5.11.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirūpite 'vinābhāve tatra tatkāritā hy asau / gamakatvena pūrvaṃ ca tatra notpadyate matiḥ // 5.11.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha vācakatāyāḥ prāṅ nāvinābhāvitāmatiḥ / yad eva ceha sambandhaṃ vṛddhebhyaḥ pratipadyate // 5.11.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadaiva gamako 'syāyam iti nānyasvarūpataḥ / kathayanti kva cit tāvad boddhavyo 'smād ayaṃ tv iti // 5.11.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid vācaka ity evaṃ vācyo 'yam iti cocyate / kva cid uccaritācchabdād dṛṣṭvārthaviṣayāṃ kriyām // 5.11.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) keṣāñ cit tatra boddhṛtvam anumānāt pratīyate / etenāsmād yataḥ śabdād artho 'yam avadhāritaḥ // 5.11.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena nūnam imau siddhau vācyavācakaśaktikau / itthaṃ vācakatā siddhā saṅkīrṇāpi tataḥ param // 5.11.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayavyatirekābhyāṃ niṣkṛṣṭe 'rthe niyamyate / bahujātiguṇadravyakarmabhedāvalamvinaḥ // 5.11.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyayāt sahasā jātā śrautalākṣaṇikātmakāt / na lokaḥ kāranābhāvān nirdhārayitum icchati // 5.11.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) balābalādisiddhyarthaṃ vākyajñāstu viviñcate / kakṣāntaritasāmānyaviśeṣeṣu hi durbalaḥ // 5.11.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyavacanaḥ śabdo jāyate lakṣaṇābālāt / tenāvaśyaṃ vivektavyaṃ jāyate lakṣaṇābalāt // 5.11.28 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kiyad vā nityasambandhād abhidheyena lakṣyate / tatra prayogabāhulyāt tadviśeṣeṣv asatsv api // 5.11.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayogāt parasāmānye sati vācyaprayogataḥ / sāsnādyekārthasambandhigotvamātrasya vācakaḥ // 5.11.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabda iti vijñānam anvayavyatirekajam / tasmād gamakataivādau abhidhāyakatā punaḥ // 5.11.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tannimitteti sambandhaḥ saṃjñāsaṃjñitvalakṣaṇaḥ / sambandhaniyamo 'yaṃ tu yā 'vinābhāvitocyate // 5.11.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhagrahaṇāt pūrva yasmān na gamayaty ataḥ / gavāder nābhidhāśaktir devadattapade yathā // 5.11.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva gamakaḥ śabdo vyavahārāt pratīyate / tathaiva śaktivijñānaṃ tasyopāyo 'vagamyate // 5.11.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpagrahaṇaṃ cāsya yathā vyāpriyate phale / tathā sambandhivijñānaṃ nāśaktis tatkṛtā bhavet // 5.11.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatsādhakatamatvena kasya cit kiñ cid ucyate / tasyānugrāhakāpekṣā na svaśaktivighātinī // 5.11.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tat kāraṇaṃ loke vede vā kiñ cid īdṛśam / itikartavyatāsādhye yasya nānugrahe 'rthitā // 5.11.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyātmaniyatatvāc ca yathaiva karaṇaṃ bhavet / bāhyāntaravibhāgena kva cit syād vā vivakṣayā // 5.11.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udvigno hy andhakāreṇa kaś cid evaṃ bravīty api / kiṃ cakṣuṣā mamaitena dṛṣṭaṃ dīpena yanmayā // 5.11.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityavṛttau tu nāndhānāṃ dṛṣṭir dīpaśatair api / rūpādidarśane yasmāt tasmāc cakṣuḥ prakāśakam // 5.11.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīrātmamanoyogād asādhāraṇātābalāt / vijñānāsattibhāvāc ca cakṣuḥ kāraṇam iṣyate // 5.11.41 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tathaivehāpi sambandhajñānam aṅgaṃ prasiddhitaḥ / gauravāt karaṇatvena mataṃ cet kena vāryate // 5.11.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā cakṣur itīdaṃ tu vyabhicāritvam ucyate / devadatte 'pi cāvyaktāṃ śaktim icchanti yuktitaḥ // 5.11.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakāśe 'vasthite bāhye nāndho rūpaṃ pratīyate / phalānantaryataś cāpi cakṣuḥ karaṇam iṣyate // 5.11.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣādhīnavijñānas tebhyaḥ prāganirūpitaḥ / yaḥ saṃjñāsaṃjñisambandhaḥ sa ceṣṭaś ced dhruvaṃ kṛtaḥ // 5.11.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnadeśādyadhiṣṭhānād yathā rajjughaṭādiṣu / samaṃ nāsty anayoḥ kiñ cit tenāsaṅgatatā svataḥ // 5.11.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādhārātmani viñāte sukham ādheyabodhanam / tasyaiva tāvat prastāvād atha gaur ity ato 'bravīt // 5.12.1 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) pratyakṣe 'pi visaṃvādo yeṣāṃ kaḥ svayam uttaram / tebhyo dadyād iti jñātvā vṛddhānāṃ matam abravīt // 5.12.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrārthapratyayadvāraṃ kṛtaṃ śabdanirūpaṇam / yair āsatāṃ tu te tāvat pratyakṣeṇa parīkṣyate // 5.12.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ nāsamarthaṃ nastena cārthe 'vadhārite / na hetur balavān anyaḥ parīkṣyeta yatas tataḥ // 5.12.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāc chrotraparicchinno yady arthaṃ gamayen na vā / sarvathā tasya śabdatvaṃ lokasiddhaṃ na hīyate // 5.12.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv arthagatau śaktir na syād asya tataḥ punaḥ / vastvantaraṃ prakalpyeta vinā śabdaprasiddhitaḥ // 5.12.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agnyādīn gamayanto 'pi śabdā dhūmādayo na hi / na vā 'pratyāyakatvāt syād ekavarṇeṣv aśabdatā // 5.12.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca prāgarthavijñānāś chotragrāhye na śabdadhīḥ / na cārthajñānataḥ paścād aśrautre 'pi ca śabdatā // 5.12.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparānapekṣāś ca śrotrabuddhyā svarūpataḥ / varṇā evāvagamyante na pūrvāparavastunī // 5.12.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alpīyasāpi yatnena śabdam uccaritaṃ matiḥ / yadi vā gṛhṇāti varṇaṃ vā sakalaṃ sphuṭam // 5.12.10 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pṛthaṅ na copalabhyante varṇasyāvayavāḥ kva cit / na ca varṇeṣv anusyūtā dṛśyante tantuvat paṭe // 5.12.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām anupalabdheś ca na jñātā liṅgasaṅgatiḥ / nāgamas tatparaś cāsti nādṛṣṭe copamā kva cit // 5.12.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy anupapattiḥ syād varṇasyāvayavair vinā / yathānyāvayavānāṃ hi vināpy avayavāntaraiḥ // 5.12.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣeṇāvabuddhaś ca varṇo 'vayavavarjitaḥ / kiṃ na syād, vyomavac cātra liṅgaṃ tadrahitā matiḥ // 5.12.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvac cāsyaikabuddhitvād deśabhede 'py abhinnatā / nanu bhedamatir na syāt, tavāpy ekatvadhīḥ kutaḥ // 5.12.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyeṣu mamaikā dhīs tadvyaktiṣu ca bhedadhīḥ / na hīṣṭaṃ bhedamātraṃ hi na syād ekatvadhīr yataḥ // 5.12.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktes tāvan na sāmānyaṃ bhinnarūpaṃ pratīyate / varṇeṣv anyatra śabdatvān nānyac ced varṇa eva saḥ // 5.12.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eveti matir nāpi sādṛśyam, na ca tat kva cit / vināvayavasāmānyād varṇeṣv avayavā na ca // 5.12.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaviṣayatvāc ca nānyāpoho 'pi yujyate / vācakaś cātra liṅgaṃ vā na tadānīṃ pratīyate // 5.12.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gakārādiṣu sāmānyaṃ śabdatvaṃ kalpyate yathā / gotvaṃ ca śābaleyādau tathaitat kiṃ na kalpyate // 5.12.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śābaleyagakāradīn niṣpannān vyaktirūpataḥ / sāmānyadhīr na gṛhṇātīty ato jātir apīṣyate // 5.12.21 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na tu drutādibhede 'pi niṣpannā sampratīyate / gavyaktyantaravyāvṛttā gavyaktir aparā sphuṭā // 5.12.22 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tenaikatvena varṇasya buddhir ekopajāyate / viśeṣabuddhisadbhāvo bhaved vyañjakabhedataḥ // 5.12.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva tava gatvādi gamyamānaṃ drutādibhiḥ / viśeṣair api nānekam evaṃ varṇo 'pi no bhavet // 5.12.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayāpi vyañjakavyaktibhedād bhedo 'bhyupeyate / mamāpi vyañjakair nādair bhedabuddhir bhaviṣyati // 5.12.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena yat prārthyate jāte tad varṇād eva labhyate / vyaktilabhyaṃ ca nādebhya iti gatvādidhīr yathā // 5.12.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalpayitvāpi tatpaścād vibhutvaikatvanityatāḥ / pratyekavṛttitā cāsya bhaveyur mahataḥ śramāt // 5.12.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvayasiddhas tu varṇātmā nityatvādi yathaiva ca / kalpitasyeṣyate tadvat siddhasyaivābhyupeyatām // 5.12.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekasamavāye ca kleśo naiva bhaviṣyati / vyañjaneṣu ca dhībhedo naiva tādṛk pratīyate // 5.12.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyate 'janurāgeṇa bhedo yo nāma, tatra naḥ / vivedo 'sty eva na hy eṣa kevalānāṃ pratīyate // 5.12.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṣv apy evaṃ paropādhir drutādipratyayo yathā / varṇā ''śritatvād varṇatvavyañjanapratyayo yathā // 5.12.31 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) gakāro 'tyantaniṣkṛṣṭagatvādhāro na gamyate / gānyabuddhyanirūpyatvāt paraiḥ kalpitagatvavat // 5.12.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avastutvena sādhyatvān niṣedhād dhetusādhyayoḥ / sapakṣe 'nyatarāsiddhir na doṣāyātra jāyate // 5.12.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇatvāc cāpi sādhyo 'yaṃ yakārādivad eva ca / vyatirekasya cādṛṣṭer nātra dṛṣṭaṃ nirvartakam // 5.12.34 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) gotvādivāraṇe tv eva dṛṣṭabādhaḥ sphuṭo bhavet / nānyathā hi matis tatra syāt sāmānyaviśeṣayoḥ // 5.12.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy atraikavastutve bhedo vyañjakabhedataḥ / na piṇḍavyatirekeṇa vyañjako 'tra dhvanir yathā // 5.12.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) piṇḍavyaṅgyaiva gotvādir jātir nityaṃ pratīyate / tena bhinneṣu piṇḍeṣu jātir ekā pratīyate // 5.12.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu yasya dvayaṃ śrotraṃ tasya buddhidvayaṃ bhavet / bhavato 'tīndriyatvāt tu kathaṃ nādair viśeṣadhīḥ // 5.12.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nādena saṃskṛtāc chrotrād yadā śabdaḥ pratīyate / tadupaśleṣas tat asya bodhaṃ ke cit pracakṣate // 5.12.39 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) naiva vā grahaṇaṃ teṣāṃ śabde buddhis tu tadvaśāt / saṃskārānukṛteḥ so 'pi mahatvādyavabudhyate // 5.12.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhuraṃ tiktarūpeṇa śvetaṃ pītatayā tathā / gṛhṇanti pittadoṣeṇa viṣayaṃ bhrāntacetasaḥ // 5.12.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā vegena dhāvanto nāvyārūḍhāś ca gacchataḥ / parvatādīn vijānanti bhrameṇa bhramataś ca tān // 5.12.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maṇḍūkavasayāktākṣā vaṃśānuragabuddhibhiḥ / vyaktyalpatvamahattvābhyāṃ sāmānyaṃ ca tadāśrtayam // 5.12.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhṇanti yadvadetāni nimittagrahaṇād vinā / vyañjakasthamabudhvaiva vyaṅgye bhrāntir bhaviṣyati // 5.12.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇāntaratvam evāhuḥ ke cid dīrghapluptādiṣu / na hi drutādivat tatra prayoho nāntarīyakaḥ // 5.12.45 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) tathā ca sati sāmānyaṃ triṣvatvaṃ kaiś cid iṣyate / sāmānyakalpanā tv anyair na yuktety abhidhīyate // 5.12.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atvam ity ucyamānaṃ hi na dīrghaplutayor bhavet / ātvaṃ na hrasvaplutayos traimātryaṃ na ca pūrvayoḥ // 5.12.47 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā (ma-gaṇa-pūrvikā!)) sarvasādhāraṇatvena tad vijñātuṃ na śakyate / pratyekaṃ śābaleyādirūpe gotvaṃ yathā sphuṭam // 5.12.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avarṇakulaśabdo 'pi sthānasāmyād vanādivat / samudāyārthavācīti na jātivacano bhavet // 5.12.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svato hrasvādibhedas tu nityavāde virudhyate / sarvadā yasya sadbhāvaḥ sa kathaṃ mātrikaḥ svayam // 5.12.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād uccāraṇaṃ tasya mātrākālaṃ pratīyate / dvimātraṃ vā trimātraṃ ā na varṇo mātrikaḥ svayam // 5.12.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīrghāder nanv anaṅgatvaṃ vācakādharmato bhavet / itthaṃ pratīyamānāḥ syur varṇā na pratipādakāḥ // 5.12.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yādṛśāt pūrvadṛṣṭo 'sāv artho gamyate tādṛśāt / bhrāntyā kathaṃ pratītiś cet, nāsāv artham iti prati // 5.12.53 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yathāśvādijavaḥ puṃsāṃ kāryāṅgatvaṃ prakalpayet / paradharmo 'pi varṇānāṃ dhvanidharmās tathaiva naḥ // 5.12.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu dīrghādyanityatvād anityo vācako bhavet / ānupūrvīvad evāsya parihāro bhaviṣyati // 5.12.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathodāttādibhedānāṃ saṃskāravaśagā matiḥ / teṣāṃ dīrghādivad bhedo na kadā cit pratīyate // 5.12.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraikavarṇarūpatve bhedo 'pi syād drutādivat / nātra varṇāntaravyaktir iva dhvanyantarodbhavaḥ // 5.12.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ta eva mṛdutīvratvaśīghratvādisamanvitāḥ / abhede cāpi varṇasya dhvanīnāṃ dviprakāratā // 5.12.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cit svarūpabodhārthāḥ ke cid bodhānuvartinaḥ / yugapatkramarūpeṇa saṃskārotpādahetavaḥ // 5.12.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra dīrghādibodhaḥ syāt pūrveṣāṃ pracayo yadā / varṇātmaiva hi kālena tāvatā taiḥ pratīyate // 5.12.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yugapatpracitais taiś ca syād udāttādikalpanā / pracaye tv itareṣāṃ syād vatibhedo drutādikaḥ // 5.12.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇātmanyavabuddhe 'pi tadrūpām eva te matim / śanair utpādayanti, iti nānyo varṇaḥ pratīyate // 5.12.62 upagīti (12, 15, 12, 15) vyaktyākṛtikṛto bhedo yady apy ekāntato bhavet / varṇeṣu jaimineḥ pakṣas tathāpi na virudhyate // 5.12.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityatvayatnaḥ sarvo 'pi gatvādiṣu bhaviṣyati / gakārādivacaś caitat teṣv eva na virotsyate // 5.12.64 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) vicchinnayatnavyaṅgyaiś ca nityaiḥ sarvagatair api / vyatiriktapadārambho varṇair nātropapadyate // 5.12.65 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anārabdhe ca gośabde gośabdatvaṃ kathaṃ bhavet / varṇasāmānyavac cāpi na tatkalpanam arhati // 5.12.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇātmanām abhedāc ca siddhā sāmānyadhīr api / samudāyo 'pi tebhyo 'syo vāraṇīyo 'nayā diśā // 5.12.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhedasamudāyas tu teṣāṃ dharmo na duṣyati / teṣām asti hi sāmarthyam arthapratyāyanaṃ prati // 5.12.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvanto yādṛśo ye ca yadarthapratipādane / varṇāḥ prajñātasāmarthyāste tathivāvabodhakāḥ // 5.12.69 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) teṣāṃ tu guṇabhūtānām arthapratyāyanaṃ prati / sāhityam ekakartrādikramaś cāpi vivakṣitaḥ // 5.12.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartraikatve nimitte ca krame sati niyāmakam / prayuñjānasya yat pūrvaṃ vṛddhebhyaḥ kramadarśanam // 5.12.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaugapadyaṃ tv aśakyatvān naiva teṣām ihāśritam / kartṛbhedaś ca tatra syāt, na caivaṃ dṛśyate 'bhidhā // 5.12.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yugapad dṛśyasāmarthyā naiva śaktāḥ krame yathā / bhāvās tathā krame śaktā yaugapadye na śaknuyuḥ // 5.12.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭaś ca pūrṇamāsādeḥ kramaḥ saṃhatyakāriṇaḥ / abhyāsānāṃ ca loke 'pi svādhyāyagrahaṇādiṣu // 5.12.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanāditrayāṇāṃ ca vyāpārasyaikakālatā / sarvatrāstīti neha syād upālambhaḥ kramaṃ prati // 5.12.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣpannā eva dṛśyante vyāpārāḥ sarva eva hi / sūkṣmā vyāpārabhedās tu dṛśyate na kadā cana // 5.12.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasādhanasāṃsthāś ca vyāpārāvayavā yadā / svarūpato nirīkṣyante yaugapadyam asat tadā // 5.12.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ punar bahavo bhinnā bhinnasādhanasaṃśritāḥ / bhaveyur yaugapadyena vyāpārāḥ kramavartinaḥ // 5.12.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā tv ādyaparispandād prabhṛtyā phalalābhataḥ / kriyā pūrvaparībhūtā lakṣyate varttate tadā // 5.12.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenātrāpi vivakṣātaḥ prabhṛtyā 'rthāvabodhanāt / sākalyenekṣyamāṇe syād vyāpāre varttamānatā // 5.12.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekaṃ ye punas tatra vyāpārās tannirūpaṇam / phalāniṣpattito na syān nāstitvaṃ na ca tāvatā // 5.12.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalānumeyatāyāṃ ca vyāpārasya phalaṃ prati / kārakāṇāṃ yathāsthānaṃ vyāpāre vartamānatā // 5.12.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avaśyam bhāvinī nityaṃ pratyāsattiś ca kasya cit / na tāvatā vyapetatvāt itareṣām anaṅgatā // 5.12.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvyantaraikāntaratvena gakārau kārayor dhruvam / arthaṃ pratyāyane śaktis tatra sthau gamakau yataḥ // 5.12.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā visarjanīyasya vyavadhāne na śaktatā / tathaivetarayoḥ śaktir ānantarye na vidyate // 5.12.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca yatraikaśo 'śaktis tatra sarveṣv aśaktatā / tathā hy aṅgāni dṛśyante śālyādivahanādiṣu // 5.12.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktis tatrāsti kā cid dhi vahane sā samṛddhyate / saṅghātena tu varṇānāṃ pratyekaṃ kā cidīkṣyate // 5.12.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy arthāvayavaḥ kaś cit pratyekaṃ taiḥ pratīyate / samastasyātha vā kaś cid bodhaleśo 'tra jāyate // 5.12.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rathasyāpi tu yat kāryaṃ śālyādivahanaṃ na tat / pratyekaṃ dṛśyate kiñ cin manāg api yathehitam // 5.12.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha yatkiñcid ucyeta vahane tad ihāpi naḥ / svātmapratyayahetutvaṃ varṇeṣv arthe 'pi vā kva cit // 5.12.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yasyānavayavaḥ sphoṭo vyajyate varṇabuddhibhiḥ / so 'pi paryanuyogena vaivaitena vimucyate // 5.12.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi prativarṇaṃ hi padasphoṭo na gamyate / na cāvayavaśo vyaktis tadabhāvān na cātra śrīḥ // 5.12.92 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) pratyekaṃ cāpy aśaktānāṃ samudāye 'py aśaktayā / tatra yaḥ parihāras te sa no 'trāpi bhaviṣyati // 5.12.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadbhāvavyatirekau ca tathāvayavavarjanam / tavādhikaṃ bhavet tasmād yatno 'sāv arthabuddhiṣu // 5.12.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānyathānupapattiś ca bhaved arthamatiṃ prati / tad evāsyā nimittaṃ syāj jāyate yadanantaram // 5.12.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā ca varṇadvayajñāne 'tīte 'ntyajñānataḥ parā / bhavatītīdṛg evāsyā nimittam avakalpate // 5.12.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vinā saṃskārakalpena tadanantaravṛttitaḥ / kṛtānugrahasāmarthyo varṇo 'ntyaḥ pratipādakaḥ // 5.12.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) eṣa eva tu saṃskāra iti ke cit pracakṣate / adṛṣṭakalpanātītaṃ tāvan mātraṃ hi dṛśyate // 5.12.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vā vāsanaivāstu saṃskāraḥ, sarva eva hi / dṛḍhajñānagṛhīte 'rthe saṃskāro 'stīti manvate // 5.12.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyārthabuddhihetutve visaṃvādo 'sya nirṇaye / tadbhāvabhāvitāhetur anyatreva pratīyate // 5.12.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskāre niṣpramāṇe tu pūrvavṛttattvakalpanam / niṣpramāṇakam eveti nānugrahaphalaṃ bhavet // 5.12.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady api smṛtihetutvaṃ saṃskārasya vyavasthitam / kāryāntareṣu sāmarthyaṃ na tasya pratiṣidhyate // 5.12.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena saṃskārasadbhāvo nānenaivaṃ prakalpyate / tasyārthabuddhihetutvam adṛṣṭaṃ kevalaṃ kṛtam // 5.12.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdapakṣe 'pi tac caitad adṛṣṭatvān na mucyate / kāryabodhanaśaktatvaṃ tulyaṃ saṃskāraśabdayoḥ // 5.12.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣīṇārthāpattir evaṃ ca na sphoṭaṃ parikalpayet / saṃskārakalpanā pūrvam avaśyam bhāvinī hi te // 5.12.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvanibhyo 'py aparas tāvan neṣyetārthamatiṃ prati / te vā yady upalabhyeran varṇāḥ pratyakṣato na ca // 5.12.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇānāṃ yaugapadyena yadi cāvaśyam arthitā / nityatvāt sarvadā tat syān na tu kāraṇatā tathā // 5.12.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthaṃ kramagṛhītānāṃ yugapad yātha vā parā / sthitiḥ sā kāraṇaṃ tu syān nityam arthadhiyaṃ prati // 5.12.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā pratyakṣataḥ pūrvaṃ kramajñāneṣu yat param / samastavarṇavijñānaṃ tadarthajñānakāraṇam // 5.12.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra jñāne ca varṇānāṃ yaugapadyaṃ pratīyate / nāvaśyaṃ yaugapadyena pratyakṣasthena tad bhavet // 5.12.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrarūpāṃ cā tāṃ buddhiṃ sadasadvarṇagocarām / ke cid āhur yathā varṇo gṛhyate 'ntaḥ pade pade // 5.12.111 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) antyavarṇe 'pi vijñāte pūrvasaṃskārakāritam / smaraṇaṃ yaugapadyena sarveṣv anye pracakṣate // 5.12.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣu caivam artheṣu mānasaṃ sarvavādinām / iṣṭaṃ samuccayajñānaṃ kramajñāneṣu satsv api // 5.12.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cet tadābhyupeyeta kramadṛṣṭeṣu naiva hi / śatādirūpaṃ jāyeta tatsamuccayadarśanam // 5.12.114 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tena śrotramanobhyāṃ syāt kramād varṇeṣu yady api / pūrvajñānaṃ parastāt tu yugapat smaraṇaṃ bhavet // 5.12.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadārūḍhās tato varṇā na dūre 'rthāvabodhanāt / śabdārthamatis tena laukikair abhidhīyate // 5.12.116 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) citrabuddhyānayā bhrāntyā varṇebhyo vyatirekataḥ / paścād gaur iti vijñānaṃ pratyakṣaṃ kaiś cid iṣyate // 5.12.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vailakṣaṇyaṃ tu tasyeṣṭam ekaikajñānataḥ sphuṭam / varṇarūpāvabodhāt tu na tadarthāntaraṃ bhavet // 5.12.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi cārthāntaratvaṃ syād ekaikasmād trayasya tat / varṇatrayaparityāge buddhir nānyatra jāyate // 5.12.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaur ity ekamatitvaṃ tu naivāsmābhir nivāryate / tadgrāhyaikārthatābhyāṃ ca śabde syād ekatāmatiḥ // 5.12.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaidhyād alpāntaratvāc ca gośabde sābhaved api / devadattādiśabdeṣu sphuṭo bhedaḥ pratīyate // 5.12.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na gauṇaḥ śabda ity evaṃ granthasambandhanaṃ bhavet / asy akṣareṣu hetutvaṃ tatparaṃ vacanaṃ hi tat // 5.12.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdād iti ca hetutvaṃ pañcamyātrābhidhīyate / bhavatpakṣe 'pi caikāntāj jñānena vyavadhir bhavet // 5.12.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gauṇo 'nyathā prasiddho vā prayujyetānyathā yadi / na cānyādṛṅnimittatvaṃ kasya cit sampratīyate // 5.12.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svavyāpāravyavāyo hi sarvasminn eva kārake / dṛṣṭo vyāpāra īdṛk tu śabdasyety avyavetatā // 5.12.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gakārāder yadā cānyo na loke śabda ucyate / tadā tasmāt pratīte 'rthe śabdād iti kathaṃ bhavet // 5.12.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdajñānādisaṃskāravyaktasphoṭakṛte 'tha vā / pratyaye śabdajanyatvam iti gauṇaṃ prasajyate // 5.12.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskārajananārthaṃ ca na śabdoccāraṇaṃ matam / arthapratītim uddiśya prayuktasya kramādayam // 5.12.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt tādarthyataḥ śabdaḥ phalena vyapadiśyate / samuccayāvabodhe tu vyavadhānaṃ na kena cit // 5.12.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi cāpūrvasaṃskāra itikartavyateṣyate / varṇo 'ntyo gamakas tasya śabdatvān mudhyatā bhavet // 5.12.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇā vā dhvanayo vāpi sphoṭaṃ na padavākyayoḥ / vyañjanti vyañjakatvena yathā dīpaprabhādayaḥ // 5.12.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattvād ghaṭādivac ceti sādhanāni yathāruci / laukikavyatirekeṇa kalpite 'rthe bhavanti hi // 5.12.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārthasya vācakaḥ sphoṭo varṇebhyo vyatirekataḥ / ghaṭāvivat, na dṛṣṭena virodho dharmasiddhitaḥ // 5.12.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratiṣedhet tu yo varṇān tajjñānānantarodbhavān / dṛṣṭabādho bhavet tasya śaśicandraniṣedhavat // 5.12.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇotthā vārthadhīreṣā tajjñānānantarodbhavā / yedṛśī sā tadutthā hi dhūmāder iva bahnidhīḥ // 5.12.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dīpavad vā gakārādir gavādeḥ pratipādakaḥ / dhruvaṃ pratīyamānatvāt, tatpūrvaṃ pratipādanāt // 5.12.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇātiriktaḥ pratiṣidhyamānaḥ padeṣu mandaṃ phalam ādadhāti / kāryāṇi vākyāvayavāśrayāṇi satyāni katuṃ kṛta eṣa yatnaḥ // 5.12.137 upajāti triṣṭubh: ajñātam [11: tjjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ākṛtivyatirikte 'rthe sambandho nityatāsya ca / na sidhyetām iti jñātvā tad vācyatvam ihocyate // 5.13.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsadbhāvaprasiddhyartham atra tāvat prayatyate / vācyatve vakṣyate yuktir vyaktyā saha balābale // 5.13.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātim evākṛtiṃ prāhur vyaktir ākriyate yayā / sāmānyaṃ tac ca piṇḍānām ekabuddhinibandhanam // 5.13.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tannimittaṃ ca yatkiñcit sāmānyaṃ śabdagocaram / sarva evecchatīty evam avirodho 'tra vādinām // 5.13.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvavastuṣu buddhiś ca vyāvṛttyanugamātmikā / jāyate dvyātmatvena vinā sā ca na siddhyati // 5.13.5 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) viśeṣamātra iṣṭe ca na sāmānyamatir bhavet / sāmānyamātrabodhe tu nirnimittā viśeṣadhīḥ // 5.13.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy anyatarā bhrāntir upacāreṇa ceṣyate / dṛḍhatvāt sarvadā buddher bhrāntis tadbhrāntivādinām // 5.13.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mukhyayoś cāpy adṛṣṭatvān nopacāreṇa kalpanā / bāhyārthaviṣayatvaṃ ca buddhīnāṃ pratipāditam // 5.13.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyāpekṣitā nityaṃ syāt sāmānyaviśeṣayoḥ / viśeṣāṇāṃ ca sāmānyaṃ te ca tasya bhavanti hi // 5.13.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirviśeṣaṃ na sāmānyaṃ bhavec chaśaviṣāṇavat / sāmānyarahitatvāc ca viśeṣās tadvad eva hi // 5.13.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadanātmakarūpeṇa hetū vācyāvimau punaḥ / tena tātyantabhedo 'pi syāt sāmānyaviśeṣayoḥ // 5.13.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyabuddhiśaktitvaṃ viśeṣeṣv eva yo vadet / vinā vastvantarāt, tena vācyā śaktis tu kīdṛśī // 5.13.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhyā kiṃ vāpy asambodhā bhinnaikā vā tathaiva ca / gṛhyate yadi saikā ca jātir evānyaśabdikā // 5.13.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaven nirviṣayā buddhir yadi śaktir na gṛhyate / na hi sadbhāvamātreṇa viśayaḥ kaś cid iṣyate // 5.13.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparavibhinnatvād viśeṣā naikabuddhibhiḥ / gṛhyante viṣayāsattvāc chaktiś caiṣāṃ na vidyate // 5.13.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnatve vāpi śaktīnām ekabuddhir na labhyate / viśeṣaśaktyabhede ca tāvanmātramatir bhavet // 5.13.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnā viśeṣaśaktibhyaḥ sarvatrānugatāpi ca / pratyekaṃ samavetā ca tasmāj jātir apīṣyatām // 5.13.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenātmadharmo bhedānām ekadhīviṣayo 'sti naḥ / sāmānyam ākṛtir jātiḥ śaktir vā so 'bhidhīyatām // 5.13.18 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) nanu bhinne 'pi sattādau sāmānyam iti jāyate / buddhir vināpi sāmānyād anyasmāt sā kathaṃ bhavet // 5.13.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanopanyāsatulyo 'yam upanyāsaḥ kṛtas tvayā / bhrāntitvena hi naitasyā bhrāntir gotvādidhīr api // 5.13.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdāt pūrvaṃ hi sarveṣu gavādāv iva naikadhīḥ / vastutvaṃ cātra sāmānyaṃ dharmaṃ ke cit pracakṣate // 5.13.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tu kalpyamāne syāt sāmānyānām anantatā / punas tena sahānyeṣu sāmānyamatir asti hi // 5.13.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣeṣv api vastutvāt sāmānyam iti dhīr bhavet / sattādiṣv iva, ttenaitat sāmānyaṃ nopapadyate // 5.13.23 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasmād ekasya bhinneṣu yā vṛttis tannibandhanaḥ / sāmānyaśabdaḥ sattādāv ekadhīkaraṇena vā // 5.13.24 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) piṇḍeṣv eva ca sāmānyam, nāntarā gṛhyate yataḥ / na hy ākāśavadicchanti sāmānyaṃ nāma kiñ cana // 5.13.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā sarvagatatve 'pi vyaktiḥ śaktyanurodhataḥ / śaktiḥ kāryānumeyā hi vyaktidarśanahetukā // 5.13.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena yatraiva dṛśyeta vyaktiḥ śaktaṃ tad eva tu / tenaiva ca na sarvāsu vyaktiṣv etat pratīyate // 5.13.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnatve 'pi hi kāsāñ cic chaktiḥ kāś cid aśaktikāḥ / na ca paryanuyogo 'sti vastuśakteḥ kadā cana // 5.13.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vahnir dahati nākāśaṃ ko 'tra paryanuyujyatām / na cānyā mṛgyate yuktir yathā sandṛśyate tathā // 5.13.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi yuktyantaraṃ nāstīty etaj jñānam anarthakam / dharmaś cāvyabhicāryasya na mṛgya upalakṣaṇe // 5.13.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānumānāvagamyaṃ tat, pratyakṣe lakṣaṇena kim / svābhāvikaś ca sambandho jātivyaktyor na hetumān // 5.13.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaitasya prasiddhyarthaṃ nānyat sāmānyam iṣyate / śaktisiddhivadetasya svabhāvo 'tra na vāryate // 5.13.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā naimittikatve 'pi tāvanmātrapratīkṣaṇāt / viśeṣeṣv eva labdheṣu keṣu cin nānyavāñchanam // 5.13.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vyañjantyapare kasmād, yatas teṣu na dṛśyate / tebhyo 'pi na nivṛttyarthaṃ mṛgyo hetuḥ svabhāvataḥ // 5.13.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyaṃ nānyadiṣṭaṃ cet tasya vṛtter niyāmakam / gotvenāpi vinā kasmād gobuddhir na niyamyate // 5.13.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tulye 'pi bhinnatve keṣu cid vṛttyapekṣitā / gotvāder animitte 'pi tathā buddhir bhaviṣyati // 5.13.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viṣayeṇa hi buddhīnāṃ vinā notpattir iṣyate / viśeṣād anyad icchanti sāmānyaṃ tena tad dhruvam // 5.13.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tā hi tena vinotpannā mithyāḥ syur viṣayād ṛte / na tv anyena vinā vṛttiḥ sāmānyasyeha duṣyati // 5.13.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aniṣyamāṇe sāmānye vṛttiḥ śabdānumānayoḥ / naiva syāt, na hi sambandho bhedair ānantyato bhavet // 5.13.39 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) anubhūtatayā vāsau puruṣasyopayujyate / jātivyaktyos tu sambandhe nānubhūtyā prayojanam // 5.13.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhe viṣayarūpe ca gotvādāv indriyaiḥ punaḥ / arthāpattyupalabdhā syāc chaktir ekā niyāmikā // 5.13.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātmahetum evāsau siddhaṃ bādhitum arhati / śaktiś ca naitayā buddhyā, nendriyaiḥ sā hi gṛhyate // 5.13.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyāntarayogānām aniṣṭhā yā ca varṇyate / tayā sāmānyanāśaḥ syāt sa ca dṛṣṭena bādhyate // 5.13.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhas tasya hetur vā tadgrahe na ca kāraṇam / svarūpato gṛhīte 'rthe paścād etad vikalpyate // 5.13.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāsnādyekārthasambandhi gotvam ity upalakṣaṇam / na ca svasamavāyy eva kevalaṃ cihnam iṣyate // 5.13.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāsnādibhyas tu piṇḍasya bhedo nātyantato yadā / sāmānyasya ca piṇḍebhyas tadā syād etad uttaram // 5.13.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasmāt sāsnādimatsv eva gotvaṃ yasmāt tadātmakam / tādātmyam asya kasmāc cet svabhāvād iti gamyatām // 5.13.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upalabdhyanusāreṇa vyavasthāsiddhir īdṛśī / svato gotvādibhedas tu na tu vyañjakabhedataḥ // 5.13.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā bhūd drutādivanmithyā, nyañjakasya tu kiṃkṛtaḥ / bhedo hastyādipiṇḍebhyaḥ, svataś cet, iha tatsamam // 5.13.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaṅgyajātiviśeṣāc cet, prāptam anyonyasaṃśrayam / tasmāt svābhāviko bhedo jātivyaktyoḥ pratīyate // 5.13.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekānanyavṛttittvān na sāmānyaviśeṣayoḥ / ekavastvātmatā yuktā varaṃ tenaupacārikam // 5.13.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnebhyaś cāpy abhinnatvād bhedas tat svātmavad bhavet / ekasmād vāpy abhinnatvād vyaktyekatvaṃ pratīyate // 5.13.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekānekatvam ekasya tathānyānanyatā katham / tat sāmānyaṃ viśeṣaś cety evamādi ca duṣkaram // 5.13.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virodhas tāvad ekāntād vaktum atra na yujyate / sāmānyānanyavijñāte viśeṣe naikavṛttitā // 5.13.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyānanyavṛttitvaṃ viśeṣātmaikabhāvataḥ / evañ ca parihartavyā bhinnābhinnatvakalpanā // 5.13.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kena cid dhy ātmanaikatvaṃ nānātvaṃ cāsya kena cit / sāmānyasya tu yo bhedaṃ brūte tasya viśeṣataḥ // 5.13.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darśayitvābhyupetavyam, viśeṣaikyaṃ ca jātitaḥ / yathā kalmāṣavarṇasya yatheṣṭaṃ varṇanigrahaḥ // 5.13.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citratvād vastuno 'py evaṃ bhedābhedāvadhāraṇam / sāmānyāṃśe tu niṣkṛṣya bhedo yena prasādhyate // 5.13.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya hetor asiddhatvaṃ siddhaś cet siddhasādhanam / bhedebhyo 'nanyarūpeṇa sāmānyaṃ gṛhyate yadā // 5.13.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāviśeṣamātreṇa vastu pratyavabhāsate / tadudbhūtyā ca sāmānyaṃ tadbhāvānuguṇaṃ sthitam // 5.13.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sad apy agrāhyarūpatvād asadvat pratibhāti naḥ / viśeṣān api sāmānyād yadā bhedena buddhyate // 5.13.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā sāmānyamātratvam evam eva pratīyate / yadā tu śabalaṃ vastu yugapat pratipadyate // 5.13.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadānyān anyabhedādi sarvam eva pralīyate / na ca tat tādṛśaṃ kaś cic chabdaḥ śaknoti bhāṣitum // 5.13.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyāṃśān apoddhṛtya padaṃ sarvaṃ pravarttate / samastavastvapekṣāṃ ca padārthānām apoddhṛtim // 5.13.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid āhur asadrūpam, aṃśatvaṃ tu na vāryate / sārūpyam eva sāmānyaṃ piṇḍānāṃ yena kalpyate // 5.13.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena sārūpyaśabdena kiṃ punaḥ pratipadyate / samānarūpabhāvaś cej jātiḥ sāsmābhir iṣyate // 5.13.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādṛśyam atha sārūpyaṃ kasya keneti kathyatām / na tāvacchālaleyena bāhuleyādayaḥ samāḥ // 5.13.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣarūpataḥ, ye 'pi tatsaṃsthānādibhiḥ samāḥ / śābaleya iveti syāt tatra buddhir na gaur iva // 5.13.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śābaleyo 'yam iti vā bhrāntyā gaur iti nāsti dhīḥ / śābaleyasvarūpaṃ ca na gaur ity avatiṣṭhate // 5.13.69 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tadanyeṣu hi gobuddhir na syāt susadṛśeṣv api / dṛśyate sā na cānyatra gorūpaṃ tatra vidyate // 5.13.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānyo gauḥ prasiddho 'sti tatsādṛśyena dhīr bhāvet / na cāpi sa iti jñānaṃ sadṛśeṣv asti sarvadā // 5.13.71 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sarvapuṃsām ato bhrāntir naiṣā bādhakavarjanāt / sarvajñānāni mithyā ca prasajyante 'tra kalpane // 5.13.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣagrahaṇābhāvād eva gauḥ kaś ca kathyatām / babhūva yady asau pūrvam asmadādes tadagrahāt // 5.13.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādṛśyāvadhṛtir nāstīty ato godhīr na labhyate / na cāvayavasāmānyair vinā sādṛśyakalpanā // 5.13.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyapratyayotpādo na viśeṣeṣu jāyate / vyaktitaś cātireko 'sya syān na veti vicārite // 5.13.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyam eva sādṛśyaṃ bhaved vā vyaktimātrakam / tena nātyantabhinno 'rthaḥ sārūpyam iti varṇitam / 5.13.76.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) granthe vindhyanivāsena bhrānteḥ sādṛśyam ucyate // 5.13.76.2 anuṣṭubh (ardham eva: pathyā) agonivṛttiḥ sāmānyaṃ vācyaṃ yaiḥ parikalpitam / gotvaṃ vastv eva tair uktam ago 'pohagirā sphuṭam // 5.14.1 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) bhāvāntaram abhāvo hi purastāt pratipāditaḥ / tatrāśvādinivṛttyātmā bhāvaḥ ka iti kathyatām // 5.14.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) neṣṭo 'sādhāraṇas tāvad viṣayo nirvikalpanāt / tathā ca śābaleyādeḥ, asāmānyaprasaṅgataḥ // 5.14.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śābaleyādirūpaṃ hi na sāmānyaṃ parasparam / na vaikamitareṣāṃ vastatrānantārthatā bhavet // 5.14.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca sākṣād viśeṣasya te 'pohyā iti yuktimat / na śābaleyavijñānam agovyāvṛttibandhanam // 5.14.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttyā bāhuleyādes tadvijñānaṃ pravartate / kuryād agonivṛttiṃ cen nāpohetātmavad dhi tān // 5.14.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāṃśenānapohaś ca svarūpeṇāpy apohanam / kalpyate ced virodhaḥ syāt samamākṣepavāraṇe // 5.14.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt prātyātmikai rūpair ago 'poho na yujyate / samudāye 'pi naiteṣām agovyāvṛttisambhavaḥ // 5.14.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvopalabdhau tadbuddhir vyāsajyaivaṃ pravartate / na pratyekaṃ bhaved eṣā, na samasteṣv aśaktitaḥ // 5.14.9 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tasmāt sarveṣu yad rūpaṃ pratyekaṃ pariniṣṭhitam / gobuddhis tannimittā syād gotvād anyac ca nāsti tat // 5.14.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu ca prāgabhāvādau sāmānyaṃ vastu neṣyate / sattaiva hy atra sāmānyam anutpattyādirūṣitā // 5.14.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām utpattyādyanusyūtāṃ satteti pratijānate / anyāpohānuviddhā tu saivābhāvaḥ pratīyate // 5.14.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityatvaṃ vināśākhyakriyāsāmānyam ucyate / abrāhmaṇatvaṃ kin tu syād bhinneṣu kṣattriyādiṣu // 5.14.13 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) puruṣatvaṃ catuḥsaṃstham, viśeṣeṣu ca nāstidhīḥ / sāmānyapratyayaś caiṣu pratyekam upajāyate // 5.14.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenātra brāhmaṇābhāvaḥ sāmānyaṃ syād avastu tat / gotvādāv api tenaiva sāmānyapratyayo bhavet // 5.14.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaiś cit tv atraikaśabdatvam akṣādāv iva kalpitam / jātitrayasya, naivaṃ tu sambhavatyaghaṭādiṣu // 5.14.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātra hy anantake bhede sādhāraṇyaṃ nirūpyate / tasmāt kriyāguṇāḥ ke cid dhetavo 'nanyavartinaḥ // 5.14.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣatvaṃ nañā caitad brāhmaṇebhyo nivartitam / cāturvarṇyaprasaktaṃ sad gamyate 'rthādibhir yathā // 5.14.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy avāntarā nāsti triṣu jātir vyavasthitā / nañsāmārthyān naratvaṃ tu tryādhāraṃ sampratīyate // 5.14.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdasāmarthyabhedena varṇeṣu matibhinnatā / puṃstve tricaturādhāre paryudāsasvarūpataḥ // 5.14.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūrāntike kṣaṇe śaktir gṛdhravāyasacakṣuṣoḥ / yathā rūpe tathā puṃstve pumabrāhmaṇaśabdayoḥ // 5.14.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brāhmaṇavyatiriktārthavṛtti puṃstvam itīdṛśam / vākyaṃ yatra pravarteta tatrābrāhmaṇadhīpade // 5.14.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārthivatvādisāmānyam evam evāghaṭādiṣu / ghaṭatvādivinirmuktaṃ viṣayaḥ sampratīyate // 5.14.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asādhāraṇabhāvāc ca nañā śabdo viśeṣitaḥ / tāvanmātreṇa rahite sāmānye vyavatiṣṭhate // 5.14.24 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) viśeṣe pratiṣiddhe hi sāmānyaṃ yadanantaram / sāmānyākāṅkṣiṇaṃ śabdaṃ niruṇad dhi tadātmani // 5.14.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prathamātikrame tasya kāraṇaṃ naiva vidyate / brāhmaṇatvād ato 'petaṃ naratvam avaśiṣyate // 5.14.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyudasya brāhmaṇatvaṃ ca nañi jāte viśeṣaṇe / naratvodasanaṃ yat tu kalpetāśrutam eva tat // 5.14.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yasyaiva te bhedā niṣiddhyeraṃs tadarthataḥ / bhedāntarasthaṃ sāmānyam, loke 'py evaṃ pratīyate // 5.14.28 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) prasaṅginyāṃ ca tadbuddhau niṣedho 'rthād apīṣyate / tanmātrarahite cārthe sādṛśyāt tanmatir bhavet // 5.14.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādṛśyam eva vā vācyam iṣṭam abrāhmaṇādiṣu / tac cāvayavasāmānyād, vināpy etena lakṣyate // 5.14.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid vināpi sādṛśyāt sāhacaryādihetukā / nañyuktaśabdavṛttiḥ syād yathā vakṣyaty anīkṣaṇe // 5.14.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īkṣaṇavyatiriktā hi kriyā tatrāpy apekṣitā / pratyāsatter na saṅkalpam atikramya pratīyate // 5.14.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāmadhātvarthayogī ca naiva nañ pratiṣedhakaḥ / vadato 'brāhmaṇādharmāv anyamātravirodhinau // 5.14.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatrāpy ākhyātasambandhāt pratiṣedhaḥ pratīyate / tatraudāsīnyavastv eva pratipattā 'valambate // 5.14.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād vastuny apohāḥ syuḥ, api cāvastukalpane / prāgntyebhyo viśeṣebhyo na kiñ cid vastu labhyate // 5.14.35 na kiṃcid adhyavasitam na cāntyair vyavahāro 'sti, śakyaṃ naiṣāṃ nirūpaṇam / apohaśabdavācyātha śūnyatānyaprakārikā // 5.14.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāṃ cāśvādibuddhīnātmāṃśagrahaṇaṃ bhavet / tatrānyāpohavācyatvaṃ mudhaivābhyupagamyate // 5.14.37 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sāmānyaṃ vasturūpaṃ hi buddhyākāro bhaviṣyati / śabdārtho 'rthānapekṣo hi vṛthāpohaḥ prakalpitaḥ // 5.14.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vasturūpā ca sā buddhiḥ śabdārtheṣūpajāyate / tena vastv eva kalpeta vācyaṃ buddhyanapohakam // 5.14.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asaty api ca bāhye 'rthe vākyārthapratibhā tathā / padārthe 'pi tathaiva syāt kim apohaḥ prakalpyate // 5.14.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhyantarād vyavacchedo na ca buddheḥ pratīyate / svarūpotpādamātrāc ca nānyam aṃśaṃ bibharti sā // 5.14.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnasāmānyavacanā viśeṣavacanāś ca ye / sarve bhaveyuḥ paryāyā yady apohasya vācyatā // 5.14.42 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) nanu bhedād apohānāṃ prasaṅgo 'yaṃ na yujyate / sāmānyāpohakḷptyā ced vastumātre samaṃ tava // 5.14.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhidyante mama vastutvāt sāmānyāni parasparam / asaṅkīrṇasvabhāvāni na caikatvaṃ vitanvate // 5.14.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsṛṣṭaikatvanānātvavikalparahitātmanām / avastutvād apohānāṃ tva syād bhinnatā katham // 5.14.45 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) yadi vā bhidyamānatvād vastvasādhāraṇāṃśavat / avastutve tv anānātvāt paryāyatvān na mucyate // 5.14.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu cāpohyabhedena bhedo 'pohasya setsyati / na viśeṣaḥ svatas tasya parataś caupacārikaḥ // 5.14.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaivādhārabhedenāpy asya bhedo na yujyate / na hi sambandhibhedena bhedo vastuny apīṣyate // 5.14.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim utāvastvasaṃsṛṣṭam anyataś cānivartitam / anavāptaviśeṣāṃśaṃ yat kim apy anirūpitam // 5.14.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yathaiva bhede 'pi piṇḍānāṃ naiva bhidyate / tathaivāpohyabhede 'pi nāneko 'yaṃ bhaviṣyati // 5.14.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhede vā pratipiṇḍaṃ syād ago 'pohaḥ, tathā sati / sāmānyaṃ śābaleyāder iti neṣṭaṃ prasidhyati // 5.14.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsargiṇo 'pi cādhārā yaṃ na bhindanti rūpataḥ / apohyaiḥ sa bahirbhūtair bhidyetety atikalpanā // 5.14.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agavyaśvātirekaḥ syād anaśvaś ca gavādhikaḥ / śeṣaṃ hastyādyapohyaṃ tu dvayor api na bhidyate // 5.14.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraikabhedād bhedo 'stu bahvabhedād abhinnatā / bhūyasāṃ syāt sadharmatvam ity abhedaḥ prasajyate // 5.14.54 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) gauś ca hastyādyapohena nāśvarūpād viśeṣyate / karoti tadapohaṃ ced aikarūpyaṃ virudhyate // 5.14.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvaśabdeṣu caikaikam apohyamatiricyate / tatrāsādhāraṇatvena tanmātrāpohyatā bhavet // 5.14.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'śvāpoharūpatvāt siṃhādiḥ sarva eva te / tannimittam ago 'pohaṃ bibhrad ucyeta gaur iti // 5.14.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvāpoho yadīṣyeta, sa vaktavyaḥ kathaṃ punaḥ / yadi pratyekarūpeṇa nāpohyānantatā bhavet // 5.14.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnatvāc cāpy apohyānāṃ bhinno 'pohaḥ prasajyate / tatraikasmin bhavet piṇḍe 'nantajātisamanvayaḥ // 5.14.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato gaur iti sāmānyaṃ vācyam ekaṃ na sidhyati / jātyantaramatiś caiṣu bhavej jātyantareṣv iva // 5.14.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samudāyātmanā nāpi bhaved eṣām apohyatā / samudāyo hi naikena vinā dharmeṇa jāyate // 5.14.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpy ekadeśatā teṣām asti nāpy ekakālatā / vyatiriktaś ca saṅghātas teṣāṃ kaś cin na vidyate // 5.14.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv avyatiriktaḥ syād ānanyaṃ tadavasthitam / yadi sāmānyarūpeṇa te 'pohyante, na vastutā // 5.14.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ vā vastv apohyeta, nābhāvo bhāvamṛcchati / apohyamāne cābhāve bhāva evāvaśiṣyate // 5.14.64 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) apohyabhedakḷptiś ca nābhāvābhedato bhavet / tadbhedo 'pohabhedāc cet, prāptam anyonyasaṃśrayam // 5.14.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gosāmānyasya bhinnatvād agaur ity eṣa bhidyate / agaur ity asya bhedena gosāmānyaṃ ca bhidyate // 5.14.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agāvo 'śvādayaś ca syus te 'py abhāvātmakāḥ punaḥ / karkādyapekṣayā te 'pi tathety evaṃ na gamyate // 5.14.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim apohyam, kva cāpohaḥ, gopiṇḍeṣv evam eva ca / tatra syād dvayam apy etadantyeṣu paramāṇuṣu // 5.14.68 na kiṃcid adhyavasitam na cāntyeṣu dvayor asti vyavahāro bhidāṃ prati / gavāśvaparamāṇūnāṃ viśeṣaś ca na vidyate // 5.14.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpajātisaṃsthānaparimāṇādilakṣaṇaḥ / kim apohyaṃ kva cāpohas tatrāpi na viśiṣyate // 5.14.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāprasiddhasārūpyānapohaviṣayātmanā / śaktaḥ kaś cid api jñātuṃ gavādīnaviśeṣataḥ // 5.14.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apohyān api cāśvādīnekadharmānvayād ṛte / na nirūpayituṃ śaktis tatrāpoho na siddhyati // 5.14.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānvayavinirmukte pravṛttir liṅgaśabdayoḥ / tābhyāṃ ca na vināpoho na cāsādhāraṇe 'nvayaḥ // 5.14.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apohaś cāpy aniṣpannaḥ sāhacaryaṃ kva dṛśyatām / tasminn adṛśyamāne ca na tayoḥ syāt pramāṇatā // 5.14.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cādarśanamātreṇa tābhyāṃ pratyāyanaṃ bhavet / sarvatraiva hy adṛṣṭatvāt pratyāyyaṃ nāvaśiṣyate // 5.14.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāsaty api sārūpye syād apohasya kalpanā / gavāśvayor ayaṃ kasmād ago 'poho na kalpyate // 5.14.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śābaleyāc ca bhinnatvaṃ bāhuleyāśvayoḥ samam / sāmānyaṃ nānyadiṣṭaṃ cet kvāgo 'pohaḥ pravartatām // 5.14.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) indriyair nāpy ago 'pohaḥ prathamaṃ vyavasīyate / nānyatra śabdavṛttiś ca kiṃ dṛṣṭvā sa prayujyatām // 5.14.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvoktena prabandhena nānumāpy atra vidyate / sambandhānubhāvo 'py asya tena naivopapadyate // 5.14.79 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) nivṛttivācinaḥ śabdā na prasiddhāś ca yān prati / teṣām agor asiddhatvān na sāmānyanirākriyā // 5.14.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agośabdābhidheyatvaṃ gamyatāṃ ca kathaṃ punaḥ / na dṛṣṭo yatra gośabdaḥ sambandhānubhavakṣaṇe // 5.14.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasmāt tarhi gopiṇḍād yadanyat sarvam eva tat / bhaved apohyam ity evaṃ na sāmānyasya vācyatā // 5.14.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhaś cāgaur apohyeta goniṣedhātmakaś ca saḥ / tatra gaur eva vaktavyo nañā yaḥ pratiṣidhyate // 5.14.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa ced agonivṛttyātmā bhaved anyonyasaṃśrayaḥ / siddhaś ced gaur apohyārthaṃ vṛthāpohaprakalpanā // 5.14.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavyasiddhe tv agaur nāsti tadabhāve ca gauḥ kutaḥ / nādhārādheyavṛttyādisambandhaś cāpy abhāvayoḥ // 5.14.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsādhāraṇaṃ vastu gamyate 'pohavat tayā / kathaṃ vā parikalpyeta sambandho vastvavastunoḥ // 5.14.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpasattvamātreṇa na ca kiñ cid viśeṣaṇam / svabuddhyā rajyate yena viśeṣyaṃ tad viśeṣaṇam // 5.14.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy aśvādiśabdebho jāyate 'pohabodhanam / viśiṣṭabuddhir iṣṭeha na cājñātaviśeṣaṇā // 5.14.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānyarūpam anyādṛk kuryāj jñānaṃ viśeṣaṇam / kathaṃ cānyādṛśe jñāte tad ucyeta viśeṣaṇam // 5.14.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athānyathā viśeṣye 'pi syād viśeṣaṇakalpanā / tathā sati hi yatkiñcit prasajyeta viśeṣaṇam // 5.14.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvarūpagamye ca na viśeṣye 'sti vastutā / viśeṣitam apohena vastu vācyaṃ na te 'sty ataḥ // 5.14.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy apohanirmukte na vṛttiḥ śabdaliṅgayoḥ / yuktā tathāpi buddhis tu jñātur vastvavalambate // 5.14.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsādhāraṇaṃ vastu buddhau viparivarttate / na cāpi nirvikalpatvāt tasya yuktā viśeṣyatā // 5.14.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdenāgamyamānaṃ ca viśeṣyam iti sāhasam / tena sāmānyam eṣṭavyaṃ viṣayo buddhiśabdayoḥ // 5.14.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā cāśabdavācyatvān na vyaktīnām apohyatā / tadāpohyeta sāmānyaṃ tasyāpohāc ca vastutā // 5.14.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpohyatvam abhāvānām abhāvābhāvavarjanāt / vyakto 'pohāntare 'pohas tasmāt sāmānyavastunaḥ // 5.14.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvasya ca yo 'bhāvaḥ sa cet tasmād vilakṣaṇaḥ / bhāva eva bhaven no ced gaur agaus te prasajyate // 5.14.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy aneṣu śabdeṣu vastunaḥ syād apohyatā / sacchabdasya tv abhāvākhyān nāpohyaṃ bhinnam iṣyate // 5.14.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāsato 'pi bhāvatvam itikleśo mahān bhavet / tadasiddhau na sattāsti na cāsattā prasidhyati // 5.14.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi vāsanābhedād bhedaḥ sadrūpatāpi vā / apohānāṃ prakalpyeta, na hy avastuni vāsanā // 5.14.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtiṃ muktvā na cāsty asyāḥ śaktiyogaḥ kriyāntare / tasmān nānyādṛśe sārthe karoty anyādṛśīṃ matim // 5.14.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhavadbhiḥ śabdabhedo 'pi tannimitto na labhyate / na hy asādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ // 5.14.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnatvāc cāpi naivaikā vāsanā taiḥ prakalpyate / na cāsti śabdavastv ekaṃ vāsanāṃ yat kariṣyati // 5.14.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra śabdāntarāpohe sāmānye parikalpite / tathaivāvasturūpatvāc chabdabhedo na kalpyate // 5.14.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vācakānāṃ yathā caivaṃ vācyavācakayor mithaḥ / na cāpy apohyabhedena bhedo 'stīty upapāditam // 5.14.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāgṛhītaś ca gamakaḥ śabdāpohaḥ kathañ cana / pratyakṣaṃ na ca tacchaktaṃ na ca sto liṅgavācakau // 5.14.106 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yataḥ syād grahaṇaṃ tasya, liṅgādīnāṃ ca kalpane / na vyavastheti vācyaivaṃ vinā pratyakṣamūlataḥ // 5.14.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na gamyagamakatvaṃ syād avastutvād apohayoḥ / bhavatpakṣe, yathā loke khapuṣpaśaśaśṛṅgayoḥ // 5.14.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛṣṭimeghāsator dṛṣṭvā yady anaikāntikaḥ vadet / vastv evātrāpi matpakṣe bhavatpakṣe 'py adaḥ kutaḥ // 5.14.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhirūpaś ca śabdārtho yena nābhyupagamyate / na bhaved vyatireko 'pi tasya tatpūrvako hy asau // 5.14.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣedhadvayayogitvād asato yāpy abhāvatā / savastuke bhavet sāpi na tucche buddhyasambhavāt // 5.14.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu yuktyānayaivāyaṃ vastunāpi na bhidyate / apohas tena doṣo 'tra pūrvokto na bhaviṣyati // 5.14.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddham evaṃ madiṣṭaṃ syāt, naivānyā gatir asti hi / abhāve vastubuddhir vā yad vā vastunyabhāvadhīḥ // 5.14.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrābhāvātmakatve syān nirnimittaiva vastudhīḥ / vastuny abhāvabodhas tu sidhyaty anyam apekṣya tu // 5.14.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apohamātravācyatvaṃ yadi cābhyupagamyate / nīlotpalādiśabdeṣu śabalārthābhidhāyiṣu // 5.14.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣaṇaviśeṣyatvasāmānādhikaraṇyayoḥ / na siddhiḥ, na hy anīlatvavyudāse 'nutpalacyutiḥ // 5.14.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpi tatretaras tasmān na viśeṣyaviśeṣaṇe / śabdayor nāpi te syātām abhidheyānapekṣayoḥ // 5.14.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānādhikaraṇyaṃ ca na bhinnatvād apohayoḥ / arthataś caitad iṣyeta kīdṛśyādheyatā tayoḥ // 5.14.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsādhāraṇaṃ vastu gamyate 'nyac ca nāsti te / agamyamānam aikārthyaṃ śabdayoḥ kvopayujyate // 5.14.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athānyāpohavad vastu vācyam ity abhidhīyate / tatrāpi paratantratvād vyāptiḥ śabdena durbalā // 5.14.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khaṇḍe bhinnavyapohyatvād yathaiva madhurādibhiḥ / śuklādivyāptyabhāvena nākṣepo na viśeṣaṇam // 5.14.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivāsadvyudāsāṃśāvacchinnārthāvadhāraṇe / nāghaṭādinivṛttyaṃśavyāptiḥ śabdāt pratīyate // 5.14.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāptiś ced artharūpeṇa sattayaivaṃ hi sā bhavet / na ghaṭatvādimān arthaḥ kaś cin na vyāpyate tayā // 5.14.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vastutayā vyāptis tayā śabdasya vāryate / pratītiṃ prati tulyas tu vyāpāro vastvavastunoḥ // 5.14.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirbhāgo 'pi hi vastvātmā śabdair bhāgena gamyate / na hi sacchabdavijñānād ghaṭādyarthaḥ pratīyate // 5.14.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenānākṣepadoṣo 'sti, bhāktadoṣaś ca vidyate / viśeṣaṇatvān mukhyatvam apohasya hi jātivat // 5.14.126 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tasmāt tadvati gauṇatvān nābhidheyatvasambhavaḥ / avastutvān na mukhyaś cet, na syād evaṃ viśeṣaṇam // 5.14.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedāś cāpohavantaḥ syus teṣāṃ cāvācyatoditā / ānantyavyabhicārābhyām, anyo nāsti tv apohavān // 5.14.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpohavattvam anyad dhi bhedāpohāntare 'sti te / tac cāpi kalpyamānaṃ syād abhāvo bhāva eva vā // 5.14.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastu cej jātir eva syād avastutve 'pi pūrvavat / sambandho vaiṣa kalpyeta tasya ceṣṭā na vācyatā // 5.14.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caiko 'pohavān artho vartate 'rthāntare kva cit / tasmād api na sāmānyaṃ vācyaṃ na ca viśeṣaṇam // 5.14.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātmanyavidyamānatvād viśeṣo 'pohasūcakaḥ / tasmān na tair viśeṣyatvaṃ prakṛṣṭatvena nīlavat // 5.14.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthākṣepo 'pi nāsty eva sandehāl liṅgaliṅgivat / na sāmānyātmanāpohas tair vinā na ca siddhyati // 5.14.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam eva tv anākṣepaḥ syād apohena vastunaḥ / yataḥ śaśaviṣāṇe 'pi tadapohasya sambhavaḥ // 5.14.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgasaṃkhyādisambandho na vāpohasya vidyate / vyakter avyapadeśyatvāt taddvāreṇāpi nāsty asau // 5.14.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy asādhāraṇatvena sāpohenāpi gamyate / na cāpy agamyamānasya vastunaḥ syād viśeṣyatā // 5.14.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) liṅgasaṃkhyādyapohānāṃ nopakāraḥ svarūpataḥ / vastunaś copakāryatvaṃ kathaṃ śabdaiḥ pratīyate // 5.14.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vinānupalabdhyā ca syād abhāvamatiḥ kva cit / na cābhāvaprameyatvaṃ gotvāder iha gamyate // 5.14.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākhyāteṣu ca nānyasya nivṛttiḥ sampratīyate / na paryudāsarūpaṃ hi niṣedhyaṃ tatra vidyate // 5.14.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na neti hy ucyamāne 'pi niṣedhasya niṣedhanam / pacatīty aniṣiddhaṃ tu svarūpeṇāvatiṣṭhate // 5.14.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyatvapratyayaś cātra tathābhūtādirūpaṇam / niṣpannatvād apohasya nirnimittaṃ prasajyate // 5.14.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhyādāv artharāśau ca nānyāpohanidarśanam / nañaś cāpi nañā yuktād apohaḥ kīdṛśo bhavet // 5.14.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cādīnām api nañyogo naivāstīty anapohanam / vākyārtho 'nyanivṛttiś ca vyapadeṣṭuṃ na śakyate // 5.14.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ananyāpohaśabdādau vācyaṃ na ca nirūpyate / prameyajñeyaśabdāder apohyaṃ kuta eva tu // 5.14.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apohyakalpanāyāṃ tu varaṃ vastv eva kalpitam / jñānākāraniṣedhāc ca nāntarārthābhidheyatā // 5.14.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpy apohyatā, tasmān nāpohas teṣu sidhyati / evam ityādiśabdānāṃ na vāpohyaṃ nirūpyate // 5.14.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) virodhitvena bhedānām apoho yadi kalpyate / virodho 'pohatas tatra virodhāc cāpy apohanam // 5.14.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sāmānyāpahāritvaṃ vidhirūpeṇa tatra te / palaśādīn apohyāto vṛkṣaṃ harati śiṃśapā // 5.14.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyādyanapohaś ca nāvirodhena kalpyate / na hi śabdasvarūpāṇāṃ syād viruddhāviruddhatā // 5.14.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vastusvarūpeṇa tasya śabdair asaṅgateḥ / prāk śabdavyāpṛter nāpi sāpohānāṃ pratīyate // 5.14.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyenānavabuddhe 'rthe sadā śabdaḥ pravartate / sāmānyātmakatā tasya kena rūpeṇa gamyate // 5.14.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdānurūpataś cet syād anyāpohanirūpaṇam / bhinnatvād vṛkṣatarvāder apohaḥ kena vāryate // 5.14.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdaspṛṣṭer vināpoho na ca liṅgena gamyate / na viruddhāviruddhatvaṃ tasya liṅgāc ca sidhyati // 5.14.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭatvād vyudāsas tu purastād eva vāritaḥ / sāmānyaśabdo bhedena neṣyate vācakātmanā // 5.14.154 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vyudāsas tatra durvāraḥ, kathañ cid dṛṣṭatā punaḥ / brāhmaṇe kṣattriyasyāpi paryudāsaḥ prasajyate // 5.14.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāṅkṣaṇādathātyāgas tulyo dravyakriyādiṣu / vṛkṣeṇāto 'napohaḥ syāt tiṣṭhatyāder asaṃśayam // 5.14.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣasya tathā rājño vyudāse na viśeṣyatā / avyudāsatvapakṣe ca syān nīlotpalatulyatā // 5.14.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣatvapārthivadravyasajjñeyeṣu yaducyate / prātilomyānulomyena vidhau sarvārthabodhanam // 5.14.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadayuktam, na sarvo hi śabdaḥ sarvatra dṛśyate / deśāvibhāgato vṛttir netrasyāpi rasādiṣu // 5.14.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grāhakatvena vṛttis tu pratijāti vyavasthitā / cakṣurādivad evātra saṅkaro na bhaviṣyati // 5.14.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivṛttaceṣṭe śabde ca vyāptyavyāptikṛtaṃ punaḥ / sattvāder bodhakatvaṃ syād ekanyūnātirekataḥ // 5.14.161 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tavaiva doṣaḥ syād eṣa viśeṣe yasya varttate / sāmānyaśabdaḥ, vācyānāṃ bhedo nāpy asti vastutaḥ // 5.14.162 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) api caikatvanityatvapratyekasamavāyitāḥ / nirupākhyeṣv apoheṣu kurvato 'sūtrakaḥ paṭaḥ // 5.14.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yeṣv eva śabdeṣu nañyogas teṣu kevalam / bhaved anyanivṛttyaṃśaḥ svātmaivānyatra gamyate // 5.14.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñeyārthānyānapohatvaṃ pramāṅgatvāt tvagādivat / yenoktaṃ tasya nañyuktaiḥ śabdaiḥ syād vyabhicāritā // 5.14.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣīkuryād yadā sarvāṃs tadāthāvītahetubhiḥ / anaikānto virodhaś ca sarvalokaprasiddhitaḥ // 5.14.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāpohata itīdaṃ ca kārakatvena ced bhavet / kevalāpohabuddher vā tataḥ syāt siddhasādhyatā // 5.14.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athānyāpohavatyarthe vṛttir nāstīti sādhyate / tataḥ prāk pakṣabādhaḥ syād gotve 'thāśvādyabhāvataḥ // 5.14.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyahīnaś ca dṛṣṭāntaś cakṣurādy api tasya hi / varttate 'pohavatyeva taṃ yady api na budhyate // 5.14.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athānyāpohanirbhāsā na buddhiḥ siddhasādhanam / apoharūpam apy etad vastv ity eva hi gamyate // 5.14.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāpohanimittāsya vṛttir arthe niṣidhyate / vyatirekāṅgateṣṭatvāt punaḥ prāk pakṣabādhanam // 5.14.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anumāne tathā caitad ity anaikāntiko bhavet / sandehabādhajātena pratyakṣeṇāpi cetasā // 5.14.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viruddhatā ca hetoḥ syāt, śabdaḥ śrotrādivad yataḥ / ātmāntaḥ karaṇākāśaiḥ svavācitvaṃ jahāti vāḥ // 5.14.173 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidhirūpapravṛttir vā śabdo 'pohena varttate / anumānāṅgabhūtatvād yathaiva pratiṣedhakaḥ // 5.14.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātiṃ vā na bravīty eṣa vyaktiṃ vā tadviśeṣitām / pramāyām aṅgabhūtatvāt tvakśrotrādi yathaiva ca // 5.14.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sādhanamārgeṇa vācyāvācyanirūpaṇā / nāvātiṣṭhata ity atra kathyate lokavartmanā // 5.14.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāsnādibhir viśiṣṭatvam ākṛter ucyate katham / yadāvayavisambandhi gotvaṃ nāvayave sthitam // 5.15.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekāvayavisambandhas teṣāṃ gotvena vidyate / tenāsādhāraṇatvāt te syur gotvasyopalakṣaṇam // 5.15.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) piṇḍe sattādijātīnāṃ bahvīnāṃ samavetatā / tābhyo viśiṣyate gotvaṃ sāsnādibhir asaṃśayam // 5.15.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caite vyañjakās tasya guṇavad vā viśeṣaṇam / tathā hi nāgṛhīteṣu teṣu syād gotvabodhanam // 5.15.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ ca vyañjakaiḥ svaiḥ syāt punargrahaṇakalpanā / tathā satyanavasthā syāt na syād gotvāvadhāraṇam // 5.15.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣu ca gṛhīteṣu sāsnādiṣu bhavenmatiḥ / gotve, na caiṣu sarveṣu yugapad buddhisambhavaḥ // 5.15.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sadbhāvamātreṇa mahattvādau yathaiva dhīḥ / kriyate 'vayavaiḥ piṇḍe tathā jātiguṇādiṣu // 5.15.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady evam agṛhīteṣu teṣu kiṃ sā na jāyate / taddeśavyatirekeṇa grāhyaṃ yena na vidyate // 5.15.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gṛhyamāṇe tu gotvādau nāntarīyakahetukaḥ / sāsnādeḥ kasya cid bodhas taddeśatvena jāyate // 5.15.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadanatyantabhedād vā tadviśiṣṭeti kīrtyate / bādhaḥ parānumānasya na pratyakṣeti bodhyate // 5.15.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pareṣāṃ sādhanaṃ hy atra nākṛtiḥ piṇḍataḥ pṛthak / taddhīhānāv avijñānāt paṅktiyūthavanādivat // 5.15.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra lokasiddhatvān na vācyaṃ sādhanaṃ svayam / niṣedhatāṃ pareṣāṃ tu virodhaṃ lokato vadet // 5.15.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) visaṃvādo na dṛśyeta yadi pratyakṣatākṛteḥ / pramāṇe 'pi visaṃvādāt tārkikeṣu kuto nv iyam // 5.15.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpādāv api teṣāṃ hi pratyakṣatvena sammate / vivādaḥ, naiva lokas tu jātau vipratipadyate // 5.15.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyavahārā hi dṛśyante sāmānyārthanibandhanāḥ / dadhitakrādidānādau kauṇḍinyabrāhmaṇādiṣu // 5.15.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākṛtir jātir evātra saṃsthānaṃ na prakalpyate / na hi vāyvagniśabdādau kiñ cit saṃsthānam iṣyate // 5.15.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyadanyac ca saṃsthānaṃ pratipiṇḍaṃ pratīyate / saṃyogātmakatāyāṃ tu vibhāgeṣu vinaśyati // 5.15.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha saṃsthānasāmānyam, aśvādāv api tatsamam / na gotvena vinā hy etad vyavacchinnaṃ pratīyate // 5.15.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvapratikṛtīnāṃ ca saṃsthāne saty apīdṛśe / na gotvādimatir dṛṣṭā, tasmāj jātiḥ pṛthak tataḥ // 5.15.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rucakādiṣu sāmānyaṃ rucakatvād yudāhṛtam / bhinneṣu caiṣu sāmānyaṃ suvarṇatvaṃ pratīyate // 5.15.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vardhamānakabhaṅge ca rucakaḥ kriyate yadā / tadā pūrvārthinaḥ śokaḥ prītiś cāpy uttarārthinaḥ // 5.15.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hemārthinas tu mādhyasthaṃ tasmād vastu trayātmakam / notpādasthitibhaṅgānām abhāve syān matitrayam // 5.15.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nāśena vinā śoko notpādena vinā sukham / sthityā vinā na mādhyasthyam, tena sāmānyanityatā // 5.15.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mudgamāṣatilādau ca yatra bhedo na lakṣyate / tatraikabuddhinirgrāhyā jātir indriyagocaraḥ // 5.15.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārād dṛṣṭe ca puruṣe sandeho brāhmaṇādiṣu / na syād yadi na gṛhyeta sāmānyaṃ cakṣurādinā // 5.15.25 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasyopalakṣaṇaṃ cāpi kva cit kena cid iṣyate / rūpādīnāṃ viśeṣeṇa deśakālādy apekṣayā // 5.15.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) suvarṇaṃ bhidyate rūpāt tāmratvāder asaṃśayam / tailād ghṛtaṃ vilīnaṃ ca gandhena ca rasena ca // 5.15.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhasmapracchādito vahniḥ sparśanenopalabhyate / aśvatvādau ca dūrasthe niścayo jāyate svanaiḥ // 5.15.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsthānena ghaṭatvādi brāhmaṇatvādi yonitaḥ / kva cid ācārataś cāpi samyag rājānupālitāt // 5.15.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekasamavetatvaṃ dṛṣṭatvān na virotsyate / tathā saty api nānātvaṃ naikabuddher bhaviṣyati // 5.15.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi sambandhibhedena svarūpaikatvabādhanam / vibhutvāvayavābhāvau pratipādyau ca śabdavat // 5.15.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca vyatirekaiva dṛśyamānā punaḥ punaḥ / kālabhede 'py abhinnaiva jātir bhinnāśrayā satī // 5.15.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kārtsyāvayavaśo vṛttiḥ praṣṭuṃ jātau na yujyate / na hi bhedavinirmukte kārtsnyabhāgavikalpanam // 5.15.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād vyaktiṣu jātīnāṃ vṛttir astīti gamyate / viśeṣāvasarābhāvāt tanmātraivāvatiṣṭhate // 5.15.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā cāvayavaśo vṛttiḥ sraksūtrādiṣu dṛśyate / bhūtakaṇṭhaguṇādeś ca pratipiṇḍaṃ samāptitaḥ // 5.15.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāvayavayogitvam avibhutvaṃca kāraṇam / ākṛtes tadabhāvena na prasaktamado dvayam // 5.15.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca dvaividhyam eveti vṛtter asti niyāmakam / trividhāpi hi dṛṣṭatvāt sambhaved dvividhā yathā // 5.15.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itaratra na dṛṣṭaṃ cet sragādiṣv api tatsamam / naiva hy anyonyatulyatvaṃ tayor nāpy anayā saha // 5.15.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy anyasminn adṛṣṭatvād vahner auṣṇyaṃ praṇaśyati / na cānumānagamyeyaṃ vāñched yena nidarśanam // 5.15.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpataś ca dṛṣṭāyā vṛtter na pararūpataḥ / nirākriyopapadyeta tadviśeṣam apaśyatām // 5.15.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgāṅgāsambhavāc cāpi yā pradhānanirākriyā / sā 'yuktaiva, anumānena pratyakṣajñānabādhanāt // 5.15.41 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasmād asambhavo yasya tanmātrasyaiva bādhanam / yuktaṃ na tāvatānyo 'pi sambhavan bādham arhati // 5.15.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vaiśeṣikoktāpi jātiḥ sarvagatā satī / vyajyate yatra piṇḍena varṇavat tatra gṛhyate // 5.15.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt piṇḍeṣu gobuddhir ekagotvanibandhanā / gavābhāsaikarūpyābhām ekagopiṇḍabuddhivat // 5.15.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na śābaleyād gobuddhis tato 'nyālambanāpi vā / tadabhāve 'pi sadbhāvād ghaṭe pārthivabuddhivat // 5.15.45 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratyekasamavetārthaviṣayā vāpi gomatiḥ / pratyekaṃ kṛtsnabuddhitvāt pratyekavyaktibuddhivat // 5.15.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekasamavetāpi jātir ekaikabuddhitaḥ / nañyukteṣv api vākyeṣu brahmaṇādinivartanam // 5.15.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca sādṛśyaviṣayā godhīs tādrūpyajanmataḥ / prāmāṇye sati yadvad dhi pratyabhijñaikavastuni // 5.15.48 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) naikarūpamatir gotve mithyā vaktuṃ ca śakyate / nātra kāraṇadoṣo 'sti bādhakapratyayo 'pi vā // 5.15.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā vyaktyatirekeṇa grāhyatvād anyatākṛteḥ / vanavannāsty anaikāntāt tatrāsambaddhatā katham // 5.15.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanaṃ cen mayocyeta yujyeta vyabhicāritā / dūṣaṇatvadhiyā tv etad asambaddhatvam ucyate // 5.15.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāstitvahetor uktaiṣā pratyakṣeṇa viruddhatā / parasya sādhanaṃ hy atra yat tat pūrvam udāhṛtam // 5.15.52 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) pratyakṣābhāsatā cātra naivāsti vanabuddhivat / kasya cin na hi mithyātvāt sarvaṃ mithyety asaṅgatiḥ // 5.15.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā vanādibuddhīnāṃ mithyātvān na rasādidhīḥ / mithyaivaṃ jātibuddhiḥ syād viśeṣo vābhidhīyatām // 5.15.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣebhyo vyatirekeṇa vane yaikamatir bhavet / dūratvadoṣāt tatra syād ākṛtau tu na vidyate // 5.15.55 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sannikṛṣṭasya vṛkṣeṣu buddhyekatvaṃ nivartate / kena cit tu prakāreṇa jātibuddhir na naśyati // 5.15.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaikatvadhīr vinā śabdāt saivaṃ tāvan nirākṛtā / vanaśabdānuraktā tu madhyasthasyāpi jāyate // 5.15.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyātvakalpanā tv asyāḥ pratyakṣāder asambhavāt / jātiḥ sarvapramāṇais tu tadrūpaivāvagamyate // 5.15.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇāntaradṛṣṭe ca padam arthe prayujyate / tasmād dṛṣṭe prayuktasya mithyātvaṃ syād vanādiṣu // 5.15.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cin nityaṃ vanaikatvaṃ śabdagamyaṃ samāśritāḥ / anyaiḥ saṅgatyabhāve 'pi satyaṃ tat syād rasādivat // 5.15.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mithyātvaṃ yadasaṅgatyā tadajñāne prasajyate / jñāyamānasya doṣas tu na tu kaś cid asaṅgateḥ // 5.15.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇāntaragamye 'rthe padaṃ nityaṃ prayujyate / dharmo 'yaṃ na ca sarveṣāṃ padānām abhyupeyate // 5.15.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asty eva saṅgatiś cātra vṛkṣā hi bahavo vanam / te pramāṇāntarāj jñātāḥ, saṃkhyā caiṣānyavastuni // 5.15.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānekasyaikaśabdyaṃ ced, ekaśeṣavad iṣyatām / tatra saṃkhyāvivṛddhiś ced, astu tanmātravarjanam // 5.15.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sāmānyadṛṣṭena siddhaikatvasya saṅgatiḥ / tenānyānavagamyāpi saṃkhyā syāt sūryayānavat // 5.15.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid bahutvasāmānyam āhur vṛkṣasthitaṃ vanam / tatra caikatvam asty eva, vanatvaṃ vāpi vidyate // 5.15.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināpy ekāśrayatvena yathaivāvayavo tathā / asaṃyuktair abhivyaktir dṛṣṭatvān na virotsyate // 5.15.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyatrāpi ca tadbuddheḥ sāmānyaṃ tad abhaviṣyati / yathā ca bhramaṇatvādibhaṅgiṣv avayaveṣv api // 5.15.68 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyaktaṃ nānāśrayatve 'pi gṛhyate vanatā tathā / yadvaikakāryahetutvād ekagośabdavad vanam // 5.15.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ ye vyastavijñātā vṛkṣā neṣṭā hi te vanam / yad vā lakṣaṇayaikatvaṃ deśakālakriyādibhiḥ // 5.15.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dravyaikatvād vināpīṣṭaṃ paṅktiyūthavanādiṣu / vṛkṣāṇāṃ samudāye ca vanadhīr jāyate yathā // 5.15.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naivaṃ gosamudāye 'pi gotvadhīr upajāyate / yādṛśī vṛkṣadhīs tatra gotvadhīr api tādṛśī // 5.15.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanavan nāpṛthaksiddheḥ samudāyatvakalpanā / na ca sāsnādisaṅghātas tadbuddhyālambanaṃ bhavet // 5.15.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣīṇeṣu piṇḍabuddhyaiṣu tatsāmānye hi gotvadhīḥ / tenāvayavyabhāve 'pi sāmānyaṃ vyatiricyate // 5.15.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvoktād eva tu nyāyāt sidhyed atrāvayavy api / tasyāpy atyantabhinnatvaṃ na syād avayavaiḥ saha // 5.15.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktibhyo jātivac caiṣa na niṣkṛṣṭaḥ pratīyate / kaiś cid avyatiriktatvaṃ kaiś cic ca vyatiriktatā // 5.15.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūṣitā sādhitā vāpi na ca tatra balābalam / kadā cin niścitaṃ kaiś cit tasmān madhyasthatā varam // 5.15.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'nyānanyate nasya sto na staś ceti kīrttyate / tasmāc citravadevāsya mṛṣā syād ekarūpatā // 5.15.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastvanekatvavādāc ca na sandindhāpramāṇatā / jñānaṃ sandihyate yatra tatra na syāt pramāṇatā // 5.15.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ihānaikāntikaṃ vastv ityevaṃ jñānaṃ suniścitam / niṣkṛṣyāvayavān buddhyā yāvayavyapratītatā // 5.15.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhisthatvād vināśasya saulūkyasyāpi yujyate / vṛttiś cāvayaveṣv asya vyāsajyaiva pratīyate // 5.15.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ kārtsnyādisampraśnaḥ pratyākhyeyo 'tra jātivat / sāsnādiguṇahetuś cen nānyasmin gotvadhīr bhavet // 5.15.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinna eva hi sāsnādiḥ piṇḍāt piṇḍāntareyataḥ / na cāvayavasāmānyaṃ pareṣām upapadyate // 5.15.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sāsnādito 'nyena gotvadhīr upajanyate / vanāntareṣa yā buddhir vanam ity upajāyate // 5.15.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyās tad eva vṛkṣatvaṃ grāhyaṃ bahvāśrayaṃ viduḥ / ekatve 'py ākṛter yadvad bahutvaṃ vyaktyapekṣayā // 5.15.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahutve hi tathā vyakter ekatvaṃ jātyapekṣayā / ekānekābhidhāne ca śabdā niyataśaktayaḥ // 5.15.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cid vyaktiṃ tv asaṃkhyākāṃ gamayanty ambarādiṣu / eko vrīhiḥ suniṣpannaḥ iti jātiṃ svasaṃkhyayā // 5.15.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) patnīsannahanādau tu vyaktim ākṛtisaṃkhyayā / kapiñjalādijātes tu pratītir vyaktisaṃkhyayā // 5.15.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktijātī vadanty anye dravyāvayavasaṃkhyayā / asmān iti yathaikasmin pāśānaditir ity api // 5.15.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vrīhyādiśabdānāṃ saṃkhyāyogo yathāruci / vanadārādiśabdās tu pravartante vyavasthayā // 5.15.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṅgame sthāvare cārthe yathā yūthavanādayaḥ / tatra vyaktau ca jātau ca dārādiś cet prayujyate // 5.15.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyakter avayavānāṃ ca saṃkhyām ādāya vartate / vanaśabdaḥ punarvyaktīr jātisaṃkhyāviśeṣitāḥ // 5.15.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahvīrāhātha vā jātiṃ bahuvyaktisamāśrayām / evaṃ paṅktyādiśabdānāṃ saṃyogādi viśeṣaṇam // 5.15.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ kiñ cid astīti na nirālambanaikadhīḥ / tulyaṃ pratyakṣayā ''kṛtyā vane yat tadasad yadi // 5.15.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣās tatra tayā tulyā iti śūnyatvavāditā / pratyakṣābhāsagamyatvād vṛkṣebhyo 'nyat tu tadvanam // 5.15.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nā''kṛtyā saha tasyāsti sparddhā pratyakṣagamyayā / athā''kṛtyā vanaṃ tulyaṃ sadbhāvena prasajyate / 5.15.96.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātipakṣavimokena vanasiddhāntadūṣaṇam // 5.15.96.2 anuṣṭubh (ardham eva: pathyā) iti nigaditam etallokasiddhaiḥ padārthair vyavahṛtir iha śāstre na svatantrābhyupetaiḥ / bhavati ca janadṛṣṭyā jātipaṅktyādibhedo yadi tu na ghaṭate 'sau naiva bādho 'sti kaś cit // 5.15.97 mālinī [15: nnmyy] bhavetāṃ nāma śabdārthau yāvetāvuditau tvayā / yadarthas tu prayāso 'yaṃ sa sambandho nirūpyatām // 5.16.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvam evopadiṣṭaḥ san sambandhaḥ kin tu pṛcchyate / svarūpākathanāc caitad uttaraṃ nopapadyate // 5.16.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kim auṣadhaṃ jvarasyeti pṛṣṭo yadi vaded idam / yenāsau naśyatīty evaṃ kiṃ tena kathitaṃ bhavet // 5.16.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra ke cid vanty eva pūrvatrāparitoṣataḥ / praśnaḥ punarupakrāntaḥ sambandhāntaram icchatā // 5.16.4 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yaḥ saṃjñāsaṃjñisambandhaḥ pratītyuttaro yataḥ / sā cānyapūrvikā tasmān nāsya pratyāyanāṅgatā // 5.16.5 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ajānāno 'pi saṃjñātvaṃ sambandhāntaradarśanāt / buddhyate 'rthaṃ tataḥ paścāt kaś cit saṃjñeti manyate // 5.16.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tam evānyo 'vinābhāvam atra sambandham icchati / na hi tasmād vinā śabde jñāte syād arthabodhanam // 5.16.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattvayuktam, na bhāṣye 'sti tādṛksambandhakīrtanam / yadi hy etāvatocyeta kiṃ nānuktaḥ pratīyate // 5.16.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayuktaś cāvinābhāvasaṃjñā lokāt tu gamyate / saṃjñetyagamyamāne 'pi gamakatvaṃ pratīyate // 5.16.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt sa eva śabdārthacintāvyavahito 'dhunā / nityānityavicārārthaṃ sambandhaḥ smāryate punaḥ // 5.16.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yacchabde jñāta ity evaṃ śaktir evātra kīrtyate / kartṛtvaṃ karaṇatvaṃ vā yat tasyārthābhidhāṃ prati // 5.16.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svato naivāsti śaktatvaṃ vācyāvācakayor mithaḥ / pratītiḥ samayāt puṃsāṃ bhaved akṣinikocavat // 5.16.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samayaḥ pratimartyaṃ yā pratyuccāraṇam eva vā / kriyate jagadādau vā sakṛdekena kena cit // 5.16.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyekaṃ vāpi sambandho bhidyetaiko 'tha vā bhavet / ekatve kṛtako na syād, bhinnaś ced bhedadhīr bhavet // 5.16.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnatve pratisambandhaṃ śaktiḥ kalpyābhidhā prati / ekasmin jñātaśaktau vā nānyenārthamatir bhavet // 5.16.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha yo yasya puṃsaḥ syāt sa tena pratipadyate / yasyānekena sambandhaḥ kṛtas tasya kathaṃ bhavet // 5.16.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekārthānāṃ vikalpaś cet, netarātyantabādhanāt / samuccayo 'pi naiteṣāṃ vyavahāre 'vagamyate // 5.16.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiñ cid evaikamādāya vyavahāro hi dṛśyate / bahubhiḥ kṛtasambandhe na caiko gamako bhavet // 5.16.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdārthayor abhede 'pi pumbahutve 'pi kartari / nāyaṃ veti matir dṛṣṭā vikalpo 'to na yujyate // 5.16.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabde sakṛdukte ca bhinneṣu pratipattṛṣu / vikalpyamāne sambandhe kaś cid budhyeta netare // 5.16.20 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) samuccayo nṛbhedāc cet, na, vaktraikyād asambhavāt / vaktṛśrotṛdhiyor bhedād vyavahāraś ca duṣyati // 5.16.21 ajñātasamavṛtta [4: jg] (? 2 eva pādāḥ yuktāḥ) vaktur anyo hi sambandho buddhau śrotus tathāparaḥ / śrotuḥ kartuṃ ca sambandhaṃ vaktā kaṃ pratipadyatām // 5.16.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvadṛṣṭo hi yas tena śrotur naiva karoti tam / yaṃ karoti navaṃ so 'pi na dṛṣṭaḥ pratipādakaḥ // 5.16.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvathā śrotṛsiddhiś ced, asiddhaṃ netaro vadet / ghaṭādāv api tulyaṃ cet, na, sāmānyaprasiddhitaḥ // 5.16.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady api jñātasāmarthyā vyaktiḥ kartuṃ na śakyate / kriyate yā na tasyāś ca śaktiḥ kārye 'vadhāritā // 5.16.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpy ākṛtitaḥ siddhā śaktir utpādanādiṣu / tasyā na cādimattāsti, sambandhas tvādimāṃs tava // 5.16.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tatrāpi sāmānyaṃ nityam abhyupagamyate / tathāpy asmanmataṃ siddham, na tu dvyākārasambhavaḥ // 5.16.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktir eva hi sambandho bhedaś cāsyā na vidyate / sā hi kāryānumeyatvāt tadbhedam anuvartate // 5.16.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathānupapattyā ca śaktisadbhāvakalpanam / na caikayaiva siddhe 'rthe bahvīnāṃ kalpaneṣyate // 5.16.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhākhyānakāle ca gośabdādāv udīrite / ke cit sambandhabuddhyārthaṃ buddhyante nāpare tathā // 5.16.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sambandhanāstitve sarvo 'rthaṃ nāvadhārayet / astitve sarvabodhaś cet, na kaiś cid anupagrahāt // 5.16.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāpakatvād dhi sambandhaḥ svātmajñānam apekṣate / tenāsau vidyamāno 'pi nāgṛhītaḥ prakāśakaḥ // 5.16.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamānasya cārthasya dṛṣṭam agrahaṇaṃ kva cit / na tv atyantāsato 'stitvaṃ kāṃś cit pratyupapadyate // 5.16.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viruddhau sadasadbhāvau na syātām ekavastuni / nanu tulyaṃ virodhitvaṃ jñātājñātatvayor api // 5.16.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānaṃ hi puruṣādhāraṃ tadbhedān na virotsyate / puruṣāntarasaṃsthaṃ ca nājñānaṃ tena bādhyate // 5.16.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhādhāratāyāṃ ca virodhaḥ sadasattvayoḥ / pratyuktatvāc ca bhedasya tadvaśān nāvirodhitā // 5.16.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) andhānandhasamīpasthaḥ śuklo 'ndhair nāvagamyate / gamyate cetarais tasya sadasattvena tāvatā // 5.16.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktyaśaktyor narāṇāṃ tu bhedāt tatrāvirodhitā / na hy anyo darśanasyāsti sambandhād dhetur atra hi // 5.16.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam evendriyais tulyaṃ vyavahāropalambhanam / yeṣāṃ syāt te 'vabhotsyante tato 'rthaṃ netare 'ndhavat // 5.16.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādhānavat sakṛś caitat tantreṇopakariṣyati / smaraṇaṃ bhetsyate cāsya vahnipraṇayanādivat // 5.16.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣām anabhijñānāṃ pūrvapūrvaprasiddhitaḥ / siddhaḥ sambandha ity evaṃ sambandhādir na vidyate // 5.16.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyuccāraṇanirvṛttir bhāṣya eva nirākṛtā / sargādau ca kriyā nāsti, tādṛkkālo hi neṣyate // 5.16.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi tv ādau jagat sṛṣṭvā dharmādharmau sasādhanau / yathā śabdārthasambandhān vedān kaś cit pravartayet // 5.16.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagaddhitāya vedasya tathā kiñ cin na duṣyati / sarvajñavat tu dussādham ity atraitan na saṃśritam // 5.16.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā sarvam idaṃ nāsīt kvāvasthā tatra gamyatām / prajāpateḥ kva vā sthānaṃ kiṃ rūpaṃ ca pratīyatām // 5.16.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātā ca kas tadā tasya yo janān bodhayiṣyati / upalabdher vinā caitat katham adhyavasīyatām // 5.16.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravṛttiḥ katham ādyā ca jagataḥ sampratīyate / śarīrāder vinā cāsya katham icchāpi sarjane // 5.16.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīrādy atha tasya syāt, tasyotpattir na tatkṛtā / tadvadanyaprasaṅgo 'pi, nityaṃ yadi tad iṣyate // 5.16.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthivyādāv anutpanne kimmayaṃ tatpunarbhavet / prāṇināṃ prāyaduḥkhā ca sisṛkṣāsya na yujyate // 5.16.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanaṃ cāsya dharmādi tadā kiñ canna vidyate / na ca nissādhanaḥ kartā kaś cit sṛjati kiñ cana // 5.16.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nādhāreṇa vinā sṛṣṭirūrṇanābher apīṣyate / prāṇināṃ bhakṣaṇāc cāpi tasya lālā pravarttate // 5.16.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvāc cānukampyānāṃ nānukampāsya jāyate / sṛjec ca śubham evaikam anukampāprayojitaḥ // 5.16.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāśubhād vinā sṛṣṭiḥ sthitir vā nopapadyate / ātmādhīnābhyupāye hi bhavet kiṃ nāma dṛṣkaram // 5.16.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā cāpekṣamāṇasya svātantryaṃ pratihanyate / jagac cāsṛjatas tasya kiṃ nāmeṣṭaṃ na sidhyati // 5.16.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayojanam anuddiśya na mando 'pi pravartate / evam eva pravṛttiś cec caitanyenāsya kiṃ bhavet // 5.16.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krīḍārthāyāṃ pravṛttau ca vihanyeta kṛtārthatā / bahuvyāpāratāyāṃ ca kleśo bahutaro bhavet // 5.16.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃhārecchāpi caitasya bhaved apratyayāt punaḥ / na cakaiś cid asau jñātuṃ kādā cid api śakyate // 5.16.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpeṇopalabdhe 'pi sraṣṭṛtvaṃ nāvagamyate / sṛṣṭyādyāḥ praṇino ye ca budhyantāṃ kiṃ nu te tadā // 5.16.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kuto vayam ihotpannāḥ iti tāvan na jānate / prāgavasthāṃ ca jagataḥ sraṣṭṛtvaṃ ca prajāpateḥ // 5.16.59 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na ca tadvacanenaiṣāṃ pratipattiḥ suniścitā / asṛṣṭvāpi hy asau brūyād ātmaiśvaryaprakāśanāt // 5.16.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vedo 'pi tatpūrvastatsadbhāvādibodhane / sāśaṅko na pramāṇaṃ syāt, nityasya vyāpṛtiḥ kutaḥ // 5.16.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi prāg apy asau tasmād arthādāsīn na tena saḥ / sambaddha iti tasyānyas tadartho 'nyaprarocanā // 5.16.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stutivākyakṛtaś caiṣa janānāṃ mativibhramaḥ / paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute matim // 5.16.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upākhyānādirūpeṇa vṛttir vedavad eva naḥ / dharmādau bhāratādīnāṃ bhrāntis tebhyo 'py ato bhavet // 5.16.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākhyānānupayogitvāt teṣu sarveṣu vidyate / stutinindāśrayaḥ kaś cid vedas tac codito 'pi vā // 5.16.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedasyādipravṛttau ca nākṛtatvamatir bhavet / pralayeṣu sthitiś cāsya sāśaṅkā syāt prajāpatau // 5.16.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartṛsargavināśānām athānāditvakalpanā / saivaṃ yuktāyathedānīṃ bhūtānāṃ dṛśyate kramāt // 5.16.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pralaye 'pi pramāṇaṃ naḥ sarvocchedātmake na hi / na ca prayojanaṃ tena syāt prajāpatikarmaṇā // 5.16.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca karmavatāṃ yuktā sthitis tadbhogavarjitā / karmāntaraniruddhaṃ hi phalaṃ na syāt kriyāntarāt // 5.16.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ tu phalāpetaṃ na sthānam upapadyate / na cāpy anupabhogo 'sau kasya cit karmaṇaḥ phalam // 5.16.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśeṣakarmanāśe vā punaḥ sṛṣṭir na yujyate / karmāṇāṃ vāpy abhivyaktau kiṃ nimittaṃ tadā bhavet // 5.16.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īśvarecchā yadīṣyeta, saiva syāl lokakāraṇam / īśvarecchāvaśitve hi niṣphalā karmakalpanā // 5.16.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānimittayā yuktam utpattuṃ hīśvarecchayā / yad vā tasyā nimittaṃ yat tad bhūtānāṃ bhaviṣyati // 5.16.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sanniveśaviśiṣṭānām utpattiṃ yo gṛhādivat / sādhayec cetanādhiṣṭhāṃ dehānāṃ tasya cottaram // 5.16.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kasya cid dhetumātratvaṃ yady adhiṣṭhātṛteṣyate / karmabhiḥ sarvajīvānāṃ tatsiddheḥ siddhasādhanam // 5.16.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) icchāpūrvakapakṣe 'pi, tatpūrvatvena karmaṇām / icchānantarasiddhis tu dṛṣṭānte 'pi na vidyate // 5.16.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekāntaś ca hetus te taccharīrādinā bhavet / utpattimāṃś ca taddeho dehatvād asmadādivat // 5.16.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha tasyāpy adhiṣṭhānaṃ tenaivety avipakṣatā / aśarīro hy adhiṣṭhātā nātmā muktātmavad bhavet // 5.16.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kumbhakārādyadhiṣṭhānaṃ ghaṭādau yadi ceṣyate / neśvarādhiṣṭhitatvaṃ syād, asti cet sādhyahīnatā // 5.16.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāsiddhe ca dṛṣṭānte bhaved dhetor viruddhatā / anīśvaravināśyādikartṛmattvaṃ prasajyate // 5.16.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kulālavac ca naitasya vyāpāro yadi kalpate / acetanaḥ kathaṃ bhāvas tadicchām anurudhyate // 5.16.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān na paramāṇvāder ārambhaḥ syāt tadicchayā / puruṣasya ca śuddhasya nāśuddhā vikṛtir bhavet // 5.16.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svādhīnatvāc ca dharmādes tena kleśo na yujyate / tadvaśena pravṛttau vā vyatirekaḥ prasajyate // 5.16.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svayaṃ ca śuddharūpatvād asattvāc cānyavastunaḥ / svapnādivadavidyāyāḥ pravṛttis tasya kiṃ kṛtā // 5.16.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyenopaplave 'bhīṣṭe dvaitavādaḥ prasajyate / svābhāvikīm avidyāṃ tu nocchettuṃ kaś cid arhati // 5.16.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vilakṣaṇopapāte hi naśyet svābhāvikī kva cit / na tv ekātmābhyupāyānāṃ hetur asti vilakṣaṇaḥ // 5.16.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pumānakartā yeṣāṃ tu teṣām api guṇaiḥ kriyā / katham ādau bhavet, tatra karma tāvan na vidyate // 5.16.87 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) mithyājñānaṃ na trāsti rāgadveṣādayo 'pi vā / manovṛttir hi sarveṣāṃ na cotpannaṃ tadā manaḥ // 5.16.88 upagīti (12, 15, 12, 15) karmaṇāṃ śaktyavasthānāṃ yair uktā bandhahetutā / sā na yuktā na kāryaṃ hi śaktisthāt kāraṇād bhavet // 5.16.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadhiśaktir na hi kṣīre dādhikārambham arhati / dadhyārambhasya sā hetus tato 'nyā dādhikasya tu // 5.16.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāraṇāc chaktyavasthāc ca yadi kāryaṃ prajāyate / bandhaḥ punaḥ prasajyeta phale datte 'pi karmaṇā // 5.16.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktyavasthatvam eveṣṭaṃ vināśe 'pi hi karmaṇām / prāk cāpi śaktisadbhāvād anuṣṭhānaṃ vṛthā bhavet // 5.16.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktyavasthaṃ ca rāgādi kiṃ neṣṭaṃ bandhakāraṇam / karmādattaphalatvāc cet, nāvyaktim api tad vrajet // 5.16.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tacchaktyaprayogitvān na jñānaṃ mokṣakāraṇam / karmaśaktyā na hi jñānaṃ virodham upagacchati // 5.16.94 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yady apy ajñānajanyatvaṃ karmaṇām avagamyate / rāgādivat tathāpy eṣāṃ na jñānena nirākriyā // 5.16.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmakṣayo hi vijñānād ity etac cāpramāṇavat / phalasyālpasya vā dānaṃ rājaputrāparādhavat // 5.16.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adyatve 'pi hi śaktisthaṃ yadi syāt karmakāraṇam / tataḥ pradhānakāle 'pi yujyate kāraṇābhidhā // 5.16.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) manovṛttir idānīṃ tu hetur nāsti ca sā tadā / manasāṃ saṅkarāc cāpi tadā syāt karmasaṅkaraḥ // 5.16.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gasmān naiṣo 'dhikārākhyo bandhahetuḥ prakalpate / yogyatve 'py adhikārākhye viprayogo na yujyate // 5.16.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) caitanyaṃ yogyatā puṃsaḥ prakṛtes tadanātmatā / bhoktṛbhogyatvayos te ca na tābhyām apagacchataḥ // 5.16.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpattau karmaṇāṃ ceṣṭam ajñānaṃ kāraṇaṃ yadi / tannāśāt syād anutpattis teṣāṃ na phalavarjanam // 5.16.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānaṃ mokṣanimittaṃ ca gamyate nendriyādinā / na ca sāṅkhyādivijñānān mokṣo vedena codyate // 5.16.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmā jñātavya ity etanmokṣārthaṃ na ca coditam / karmapravṛttihetutvam ātmajñānasya lakṣyate // 5.16.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijñāte cāsya pārārthye yāpi nāma phalaśrutiḥ / sārthavādo bhaved eva na svargādeḥ phalāntaram // 5.16.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhopabhogarūpaś ca yadi mokṣaḥ prakalpyate / svarga eva bhaved eṣa paryāyeṇa, kṣayo ca saḥ // 5.16.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi kāraṇavat kiñ cid akṣayitvena gamyate / tasmāt karmakṣayād eva hetvabhāve na mucyate // 5.16.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy abhāvātmakaṃ muktvā mokṣanityatvakāraṇam / na ca kriyāyāḥ kasyāś cid abhāvaḥ phalam iṣyate // 5.16.107 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tatra jñātātmatattvānāṃ bhogāt pūrvakriyākṣaye / uttarapracayāsattvād deho notpadyate punaḥ // 5.16.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmajanyopabhogārthaṃ śarīraṃ na pravartate / tadabhāve na kaś cid dhi hetus tatrāvatiṣṭhate // 5.16.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mokṣārthī na pravarteta tatra kāmyaniṣiddhyoḥ / nityanaimittike kuryāt pratyavāyajihāsayā // 5.16.110 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) prārthyamānaṃ phalaṃ jñātaṃ na cānicchor bhaviṣyati / ātmajñe caitad astīti tajjñānam upayujyate // 5.16.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sargapralayavijñānaṃ samastajagadāśrayam / svaśarīravidāṃ puṃsāṃ nādhikyenopayujyate // 5.16.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād adyavad evātra sargapralayakalpanā / samastakṣayajanmabhyāṃ na sidhyatyapramāṇikā // 5.16.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvajñavanniṣedhyā ca sraṣṭuḥ sadbhāvakalpanā / na ca dharmādṛte tasya bhavel lokād viśiṣṭhatā // 5.16.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānanuṣṭhito dharmo nānuṣṭhānam ṛte mateḥ / na ca vedādṛte sā syād vedo na ca padādibhiḥ // 5.16.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt prāg api sarve 'mī sraṣṭurāsan padādayaḥ / syāt tatpūrvakatā cāsya caitanyād asmadādivat // 5.16.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ ye yuktibhiḥ prāhus teṣāṃ durlabham uttaram / aneṣyo vyavahāro 'yam anādir vedavādibhiḥ // 5.16.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣādāv upakṣīṇe yo 'numānena ḍitthavat / sambandhitvān niyoktāraṃ gavādāv api kalpayet // 5.16.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavādiśabdasambandhaṃ sarvo 'nyasmāt prapadyate / madvat tadvyavahāritvāt tasyaitat pratisādhanam // 5.16.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadattādiśabde 'pi prasaktaivam anāditā / sambandhasya, balīyastvād dṛṣṭabādhān nivartate // 5.16.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi śaktinityatvam, niyogasya tv anityatā / tadgatāc cāpy anityatvāc chaktau bhrāntiḥ pravartate // 5.16.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gavādiṣu tu na bhrāntir niyogānāditā yataḥ / yo yo gṛhītaḥ sarvasmāt pūrvaṃ sambandhadarśanāt // 5.16.122 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) siddhaḥ sambandha ity evaṃ sambandhādir na vidyate / yadā cāptapraṇītatvāc chabdo 'rthaṃ pratipādayet // 5.16.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na svaśaktyā tadāptatvaṃ mitau na smaryate katham / yathā bauddhādayo yāvad buddhādyuktaṃ na jānate // 5.16.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvat pratipadyante bodhe vākyena saty api / samaye kathyamāne 'nyair asmaranto 'pi pāṇinim // 5.16.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādaicaḥ pratipadyante vṛddhiṃ kartuṃ smṛtir vṛthā / sūtrasthaḥ pāṇinis tatra svasaṃjñāṃ pratipādayet // 5.16.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gauḥ sāsnādimatīty evaṃ vākyaṃ tv atra na vidyate / asambandhāc ca sarveṣām evaṃ kartum asambhavaḥ // 5.16.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān na pratipattiḥ syāt kathañ cit kartṛvarjitā / dṛṣārthavyavahāratvād vṛddhyādau sambhaved api // 5.16.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmāya niyamo 'trāpi na vinā pāṇiner bhavet / ākārānugamo yo hi vṛddhyā syād āśvalāyane // 5.16.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsāv apāṇinīyatve sādhur ity avagamyate / dṛṣṭe bhavatu mā vā bhūt kartṛsampratipannatā // 5.16.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaidido vyavahāras tu na kartṛsmaraṇād ṛte / burgeṣu gavi gośabdaprayogo gamyate katham // 5.16.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gatvā cet kena cid dṛṣṭaḥ, sambanddhā kiṃ na gacchati / īśvaratvād agatiś cāsya na kva cit pratibadhyate // 5.16.132 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) bahūnāṃ kāryataś cāpi saṅgānaṃ kena vāryate / ekatra kathitaṃ cāpi lokenānyatra nīyate // 5.16.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛddhyādiva, ato vyākhyā dvitīyaivātra śobhanā / kāṃś cit prasiddhasambandhān abhyupetya vaded yadi // 5.16.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhakaraṇam, tatra ke siddhā iti durvadam / na tāvad anya evāsan śabdā iti hi yuktimat // 5.16.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣo 'dyatanānāṃ ca gavādīnāṃ na dṛśyate / śabdārthānāditāṃ muktvā sambandhānādikāraṇam // 5.16.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na syād anyad, ato vede sambandhādir na vidyate / upāyarahitatvena sambandhakaraṇānumā // 5.16.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anākhyānānumānaṃ tu dṛṣṭenaiva viruddhyate / buddhānāṃ dṛśyamānā ca pratipattiḥ punaḥ punaḥ // 5.16.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upāya iti taddhānirasiddhāvagatiṃ prati / hastasaṃjñādyupāyo hi siddho nādyakriyāsu naḥ // 5.16.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy asau jñātasāmarthyo vinānyair vyavahartṛbhiḥ / śabdavṛddhābhidheyāṃś ca pratyakṣeṇātra paśyati // 5.16.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotuś ca pratipannatvam anumānena ceṣṭayā / anyathā 'nupapattyā ca buddhyec chaktiṃ dvayāśritām / 5.16.141.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthāpattyāvabuddhyante sambandhaṃ tripramāṇakam // 5.16.141.2 anuṣṭubh (ardham eva: pathyā) citrādiniṣphalatve 'pi yaduktaṃ sādhanadvayam / tatra hetor asiddhatvam ānantaryaṃ hy acoditam // 5.17.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānantaryaśrutiś cātra sāmārthyād api neṣyate / nāviśeṣā phalotpattiḥ karmaṇā nopapadyate // 5.17.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmaṇāṃ cāpi vaicitryād deśakālādyapekṣaṇāt / kasya cic cārddhabhuktatvāt karmānyat pratibadhyate // 5.17.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenānantaryaniṣpattiḥ phalasyehāpramāṇikā / pratyakṣādivisaṃvādo na śabde doṣamāsajet // 5.17.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānantaryavisaṃvādo nāviśeṣapravartinīm / codanāṃ bādhituṃ śaktaḥ sphuṭād viṣayabhedataḥ // 5.17.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā tu mardanasādharmyād ānantaryā 'numā kṛtā / bādhyate 'nupalabdhyāsau samānaviṣayā yataḥ // 5.17.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭārthasyāpi sevāder āyātam api satphalam / utpadyate cireṇaiva pratibandhena kena cit // 5.17.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uptamātre na hi vrīhau phalam utpadyate kva cit / athāṅkuro 'pi tatra syāt, svargo 'py astīti gamyatām // 5.17.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthūlībhūtaś cireṇaiṣa bhogyatvaṃ pratipadyate / sarvasyotpadyamānasya kramaḥ svābhāvikaḥ sthitaḥ // 5.17.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anantaraphalatvaṃ tu citrāder yadi sādhyate / tataḥ syāt siddhasādhyatvam anyadā na phalaṃ bhavet // 5.17.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyabhicārāc ca sevādeḥ paśvādeḥ sādhanāntaram / kim apy adṛṣṭam asty eva tatrānyanniṣpramāṇakam // 5.17.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īśvarecchādhikārādiśabdaliṅgādivarjanāt / kṛtaṃ kadā cic citrādiśabdena tv avagamyate // 5.17.12 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nirnimittā na cotpattiḥ, na hi sarvāpramāṇatā / bodhayan na ca śabdo 'tra prāmāṇyād ativarttate // 5.17.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ tv iha phalāny eva citrādīnīti kalpanā / nirnimittaṃ phalaṃ teṣāṃ syād ihākṛtakarmaṇām // 5.17.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrādīnāṃ phalaṃ tāvat kṣīṇaṃ tatraiva janmani / na ca svargaphalasyeha kaś cid aṃśo 'nuvartate // 5.17.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva hy anyaphalaṃ karma sādhayen naḥ phalāntaram / gautamīye 'pi taccheṣas tasmāc citrādyapekṣayā // 5.17.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svābhāvikatve siddhe ca karmānantarabhāvy api / phalaṃ kriyānimittatvaṃ na kathañ cit prapadyate // 5.17.17 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tatra mlecchādivat sarve karmākṛtvāpi vaidikam / palaṃ labhanta ity evaṃ naṣṭā vedapramāṇatā // 5.17.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anantaraṃ niyogena paśvādi ca bhaved yadi / pratyakṣaphalataiva syāt trivṛtpānavirekavat // 5.17.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janmāntarānubhūtaṃ ca na smaryata itīdṛśam / na bhāṣyaṃ na ca sūtraṃ syād aprāpte śāstram arthavat // 5.17.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt kālāviśeṣeṇa codanārtho yathā sthitaḥ / sa tathaivānugantavyo nādhiko niṣpramāṇakaḥ // 5.17.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ karmavaiguṇyāt phalābhāvaṃ vadanti ye / ānantaryam upetyaiva te svābhāvikavādinaḥ // 5.17.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svargasyāmuṣmikatvaṃ tu ṣaṣṭhādye sthāpayiṣyate / paśvāder niyamābhāvo yogasiddhir itīha tu // 5.17.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā kadā cid bhavad etad iṣyate phalaṃ hi paśvādi na sāmparāyikam / tathā sthitasyaiva hi tasya sādhanaṃ vidhīyate yo 'pi bhṛśaṃ tvarānvitaḥ // 5.17.24 vaṃśastha [12: jtjr] sādhāraṇaṃ yat tu palaṃ bahūnāṃ svabhāvatas tādṛśaṃ eva ceṣṭam / sarvasya vā ''san na tayaiva kāmyaṃ vṛṣṭyādi tac caihikam eva yuktam // 5.17.25 upajāti triṣṭubh: ajñātam [11: jttgg], indravajrā [11: ttjgg] kamipadam aviśiṣṭaṃ yady api śrūyate vā bhavati phalaviśeṣī nānyathā kāmyate hi / phalati yadi ni sarva tat kadā cit tadaiva dhruvam aparam abhuktaṃ karma śāstrīyamās te // 5.17.26 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) sākṣād yady api sambandho nātmano yajñasādhanaiḥ / tathāpi lakṣaṇāvṛttyā śarīradvārako bhavet // 5.18.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣatvaṃ ca dehasthaṃ bhāktam ātmani kalpitam / ātmanaḥ svargayānaṃ vā śarīrasyopacaryyate // 5.18.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairātmyenātra cākṣiptāḥ sarvā eva hi codanāḥ / sādhyasādhanasambandhas tadukto na hi siddhyati // 5.18.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tā hi kartuḥ phalenāhuḥ sambandhaṃ kvāpi janmani / na ca vijñānamātratve bhoktṛkartṛtvasambhavaḥ // 5.18.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīravinipātāc ca paraṃ nānyad yadeṣyate / adattaphalaiṣṭyādau tadā tadvacanaṃ mṛṣā // 5.18.5 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasmād vedapramāṇārtham ātmātra pratipādyate / yady api prakṛtaṃ vākyaṃ vyākhyāyetārthavādataḥ // 5.18.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīrendriyabuddhibhyo vyatiriktatvam ātmanaḥ / nityatvaṃ ceṣyate, śeṣaṃ śarīrādi vinaśyate // 5.18.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaḥ kartṛtvabhoktṛtve pratipanno 'pi san yadā / na karmaphalasambandhaṃ bhogakāle 'vabudhyate // 5.18.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mayā yat tu kṛtaṃ karma tasyedaṃ bhujyate phalam / śubhāśubhaṃ mayaiveti tadā ko 'sya raso bhavet // 5.18.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāmṛśyamāne hi svakarmapratyaye phale / na viśeṣo bhavet kaś cit svaparātmopabhogayoḥ // 5.18.10 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kurvann apy aśubhaṃ karma tenaivaṃ cintayen naraḥ / na smariṣyāmi bhoge 'ham iti naitad vivarjayet // 5.18.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra nityatvapakṣe 'pi kṛtanāśākṛtāgamau / phalatas tulyarūpau ced vṛthā tatpratipādanam // 5.18.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiṣa doṣaḥ, na bhoge hi smṛtir na upayujyate / na pravṛtir nivṛttir vā bhogakāle smṛter bhavet // 5.18.13 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tadaṅgaṃ yaḥ parāmarśas tadastitvaṃ ca mṛgyate / prāk pravṛttes tu so 'sty eva viduṣāṃ śāstrataḥ sphuṭaḥ // 5.18.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścād api ca śāstrajñā vimṛśanty eva ke cana / teṣām evādhikāraś ca mā bhūd aviduṣāṃ tu saḥ // 5.18.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāmarśaś ca sarvatra nāsti sarvapramāṇakaḥ / na cānyenāparāmṛṣṭe syād anyasyāpramāṇatā // 5.18.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāvabudhyeta yas tv evaṃ mamāsmāt karmaṇaḥ phalam / bhaviṣyatīty avidvattvād daivād evātra na kriyā // 5.18.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aparāmṛśyamāne 'pi svāpakāle sukhāśraye / sambhoge mṛduśayyādau prākpravṛttiś ca dṛśyate // 5.18.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhogakāle 'nusandadhyāt phalaṃ yadi tu kaś cana / rathādikarmavad yāge śāstraṃ syād aprakalpakam // 5.18.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava nityavibhutvābhyām ātmāno niṣkriyā yadi / sukhaduḥkhāvikāryāś ca kīdṛśo kartṛbhoktṛtā // 5.18.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha kartṛtvavelāyāṃ duḥkhādeś cāpi janmani / prāgrūpād anyathātvaṃ syān nityatāsya virudhyate // 5.18.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānityaśabdavācyatvam ātmano vinivāryate / vikriyāmātravācitve na hy ucchedo 'sya tāvatā // 5.18.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syātām atyantanāśe 'sya kṛtanāśākṛtāgamau / na tv avasthāntaraprāptau loke bālayuvādivat // 5.18.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avasthāntarabhāvyetat phalaṃ mama śubhāśubham / iti jñātvānutiṣṭhaṃś ca vijahac ceṣṭate janaḥ // 5.18.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anavasthāntaraprāptir dṛśyate na ca kasya cit / anucchedāt tu nānyatvaṃ bhoktur loko 'vagacchati // 5.18.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sukhaduḥkhādyavasthāś ca gacchann api naro mama / caitanyadravyasattādirūpaṃ naiva vimuñcati // 5.18.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) duḥkhinaḥ sukhyavasthāyāṃ naśyeyuḥ sarva eva te / duḥkhitvaṃ cānuvarteta vināśe vikriyātmake // 5.18.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād ubhayahānena vyāvṛttyanugamātmakaḥ / puruṣo 'bhyupagantavyaḥ kuṇḍalādiṣu svarṇatvat // 5.18.28 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na ca kartṛtvabhoktṛtve puṃso 'vasthāsam āśrite / tenāvasthāvatas tattvāt karttaivāpnoti tatphalam // 5.18.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāvasthāntarotpāde pūrvātyantaṃ vinaśyati / uttarānuguṇatvāt tu sāmānyātmani līyate // 5.18.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpeṇa hy avasthānām anyonyasya virodhitā / aviruddhas tu sarvāsu sāmānyātmā pravartate // 5.18.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nairātmyavādapakṣe tu pūrvam evāvabudhyate / madvināśāt phalaṃ nasyānmatto 'nyasyātha vā bhavet // 5.18.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti naiva pravṛttiḥ syān na ca vedapramāṇatā / janmānare 'bhyupete 'pi jñānamātrātmavādinām // 5.18.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānānāṃ kṣaṇikatvād dhi kartṛbhoktranyatā bhavet / niṣkriyatvāvibhutvābhyāṃ na ca dehāntarāśritiḥ // 5.18.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartā ya eva santāno nanu bhoktā sa eva naḥ / vijñānakṣaṇabhedas tu tvadavasthāntaraiḥ samaḥ // 5.18.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartṛtvam eva duḥsādhaṃ dīrghakāleṣu karmasu / satsu jñānasahastreṣu kulakalpopamaṃ hi tat // 5.18.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatirikto hi santāno yadi nābhyupagamyate / santāninām anityatvāt kartā kaś cin na labhyate // 5.18.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhoktur atyantabhedāc ca prasajyetākṛtāgamaḥ / kṛtanāśaṃ tu na brūmaḥ kṛtaṃ naiva hi kena cit // 5.18.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) santānānanyatāyāṃ tu vācoyuktyantareṇa te / tatra coktam, na cāvastu santānaḥ kartṛtāṃ vrajet // 5.18.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) santānakṣaṇikatve ca tad eva, akṣaṇikas tv atha / siddhāntahāniḥ, evaṃ ca so 'pi dravyāntaraṃ bhavet // 5.18.40 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) ekā cāvyatiriktā ca santānibhyo 'tha santatiḥ / bhedābhedau prasaṅktavyau grāhyagrāhakayor yathā // 5.18.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād atyantabhedo vā kathañ cid vāpi bhinnatā / santānasyety ayaṃ cātmā syād vaiśeṣikasāṃkhyayoḥ // 5.18.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) santāno 'yaṃ sa eveti na tv abhedād vinā bhavet / vāyudopādisantāne vāyutvādir na bhidyate // 5.18.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānatvenāpy abhinnatvaṃ śūnyavāde nirākṛtam / tathaiva karmabhir veṣṭā phalārthaṃ cittavāsanā // 5.18.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cātra vāsanākālaṃ kiñ cic cittam avasthitam / avastutvāc ca santānaḥ karmabhinaiva vāsyate // 5.18.45 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tatpāramparyajāte 'pi bhuñjāne karmaṇaḥ phalam / tādātmyena vinā spaṣṭau kṛtanāśākṛtāgamau // 5.18.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) santānāntarajebhyaś ca yo hetuphalabhāvataḥ / viśeṣaḥ so 'pi dussādhaḥ, parihāro na cānayoḥ // 5.18.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasminn asaty api brūyāḥ parihāraṃ tvam anyathā / samānapṛthivīvāsajñānatvādyaviśeṣataḥ // 5.18.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samāna iti nāpy etadekatvānugamād vinā / tena yaccittajaṃ tasya santāna iti vo mṛṣā // 5.18.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi yacchabdatacchabdau vartete bhinnavastuni / tenaikātmakataiṣṭavyā tatsantānātmavādibhiḥ // 5.18.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv anyatvaṃ vidanto 'pi putrādiphalasiddhaye / pravartante yathā tadvajjñānasantānino 'pi naḥ // 5.18.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyatve ca samāne 'pi yathā vaṃśāntarodbhavāḥ / na labhante phalaṃ tadvat santānāntarajāḥ kṣaṇāḥ // 5.18.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvad buddhir atraivam, api cātmaphalecchayā / putrādibharaṇe vṛttiḥ syāt tad apy atra nāsti te // 5.18.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) phalāntaram anuddiśya na ca putrādi bibhrati / vinaṣṭasya tu nātmīyasantānabharaṇāt phalam // 5.18.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yas tv anenaiva mārgeṇa phalāntaram apīcchati / svasantānyantarair bhogyaṃ tatsantānāny upakārakam // 5.18.55 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) anavasthedṛśī tasya svopabhogād ṛte bhavet / naiva hy anyo 'pi santānī kaś cit tasyātmavanmataḥ // 5.18.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yāvad yāvac ca dūrasthe santānini phalaṃ bhavet / tāvat tāvac ca tannaśyet sutarāṃ viprakarṣataḥ // 5.18.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bharaṇaṃ yadapatyānāṃ tiryagādiṣu dṛśyate / ajñānaṃ śaraṇaṃ tatra prājñānāṃ tu na yujyate // 5.18.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dehāntare ca buddhīnāṃ sañcāro nopapadyate / pūrvadehād bahir bhāvo na ca tāsāṃ pratīyate // 5.18.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāyunā preryamāṇaṃ hi jvālādyanyatra sañcaret / buddheḥ kāraṇadeśāt tu preraṇaṃ nāsti kena cit // 5.18.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) amūrtatvāt svayaṃ nāsāvutplutyā 'nyatra gacchati / jīvaddehe 'pi tenāsyā gamanaṃ nopapadyate // 5.18.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antarābhavadehas tu niṣiddho vindhyavāsinā / tadastitve pramāṇaṃ hi na kiñ cid avagamyate // 5.18.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sahasā jāyate tac ca sahasaiva vinaśyati / sūkṣmarūpādiyuktaṃ cety utprekṣāmātram eva tat // 5.18.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saty api jñānasañcāras tatra syān niṣpramāṇakaḥ / tena cānyaśarīreṣu punarnikṣepakalpanā // 5.18.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kalalādiṣu vijñānam astīty etac ca sāhasam / asañjātendriyatvād dhi na tatrārtho 'vagamyate // 5.18.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cārthāvagater anyad rūpaṃ jñānasya yujyate / mūrcchādāv api tenāsya sadbhāvo nopapadyate // 5.18.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāpi śaktirūpeṇa tadā dhīr avatiṣṭhate / nirāśrayatvāc chaktīnāṃ sthitir na hy avakalpate // 5.18.67 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) yadi bhūtendriyādhārā jñānaśaktir bhavet tataḥ / tac caitanyaṃ prasajyeta na ca janmāntaraṃ bhavet // 5.18.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pariṇāmavivekādyaiḥ śaktyabhivyaktyanugrahāt / tebhya eva bhaved buddhir na buddhyantarapūrvikā // 5.18.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivottarakāle 'pi pūrvabuddher yad ucyate / buddhyantaraprasūtatvaṃ dṛṣṭānto 'tra na vidyate // 5.18.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athādhāravinirmuktā śaktiḥ syāt kalalādiṣu / paścād vijñānasiddhyartham ātmā śaktyabhidho bhavet // 5.18.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktyādhāraprakḷptau vā nātmano 'nyaḥ prakalpyate / jvālābudbudavad vṛttir na cādhārād dhiyām // 5.18.72 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) jñānaśaktisvabhāvo 'to nityaḥ sarvagataḥ pumān / dehāntarakṣamaḥ kalpyaḥ so 'gacchann eva yokṣyate // 5.18.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yajamānatvam apy ātmā sakriyatvāt prapadyate / na parispanda evaikaḥ kriyā naḥ kaṇabhojivat // 5.18.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca svasamavetaiva kartṛbhiḥ kriyate kriyā / kriyā dhātvarthamātraṃ syād anyādhāre 'pi kartṛtā // 5.18.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sattājñānādirūpāṇāṃ kartā tāvat svayaṃ pumān / yo 'pi bhūtaparispandas tatrādhiṣṭānato bhavet // 5.18.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taduddeśapravṛtteś ca yā yā dehendriyaiḥ kriyā / kriyate puruṣeṇaiva sā sā sarvā kṛtocyate // 5.18.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva hy eṣāṃ pravṛttiḥ syāt puruṣeṇāparigrahe / asvātantryād ato naiṣāṃ parispande 'pi kartṛtā // 5.18.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatkarmopārjitaiś cetaiḥ kriyamāṇeṣu karmasu / kartṛtā yajamānānām ṛtvikparaśukarmavat // 5.18.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā parikrayāmnānād ṛtvigdvārā kriyeṣyate / gamanādividhes tadvad bhūtadvāratvam āśritam // 5.18.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krayo yathātmano nāsti gamanādi tathaiva hi / vidhīyate ca tenātra paradvārāsya kartṛtā // 5.18.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā vā devadattasya cchedane kāṣṭhasaṃśrite / kartṛtvam evaṃ puṃsaḥ syāc charīragamanādiṣu // 5.18.82 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) vyāpārāntaratas tatra kartṛtvaṃ ced ihāpi naḥ / saṅkalpasattvavattvābhyāṃ pumāniṣṭaḥ prayojakaḥ // 5.18.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhāraṇyena kartṛtvaṃ sattvavattvena karmasu / saṅkalpanaiḥ punarbhedāt pratikarmāsya kartṛtā // 5.18.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca sarvatra tulyatvaṃ syāt prayojakakarmaṇām / calanena hy asiṃ yoddhā prayuṅkte cchedanaṃ prati // 5.18.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) senāpatis tu vācaiva bhṛtyānāṃ viniyojakaḥ / rājā sannidhimātreṇa viniyuṅkte kadā cana // 5.18.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād acalato 'pi syāc calane kartṛtātmanaḥ / yathaivābhidyamānasya devadattasya bhettṛtā // 5.18.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karmāntarair yadā dānaṃ svavyāpāraḥ sa eva vā / bhūtakriyāsu puṃsaḥ syāt, tāni bhūtāntaraiḥ punaḥ // 5.18.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāni bhūtāntarebhyaś cety evamādir na vidyate / karmakṣayāt tv anātmīyaiḥ kṛtaṃ karma na limpati // 5.18.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvārambhaṇamānādāvaudumbaryādivarttini / svarūpāsambhavād yaṣṭuḥ śarīreṇaiva kartṛtā // 5.18.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yathākṛtau śāstraṃ pravṛttaṃ vyaktim āśrayet / tathā puṃsi pravṛttasya bhūtendriyasamāśrayaḥ // 5.18.91 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parair abhigatān pūrvam ātmahetun nirasyati / nety etāvad avacchedyam, vidharmāṇa ime yataḥ // 5.18.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāvasthāntaraṃ tatra tathā mṛtyur apīṣyatām / etāvan iha bhedaḥ syāc charīre dṛḍha eva yā / prāṇādyapagatis tatra nimittaṃ na pratīyate // 5.18.94 upajāti jagatī: ajñātam [12: ysyB], ajñātam [12: jmnm], ajñātam [12: ystr], ajñātam [12: yrBt] guṇo dravyavināśād vā vināśam upagacchati / guṇāntaropapātād vā tasmād utkṛtya nāśyate // 5.18.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvat tad dvayaṃ mṛtyau sarvasyaivopalabhyate / avinaṣṭaśarīrasya prāṇādiś cāpagacchati // 5.18.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān na dehadharmatvaṃ prāṇāder iti gamyate / tasmin dṛṣṭe 'py asadbhāvāt sragvilepanagandhavat // 5.18.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahirvṛttitvam apy asti prāṇāder iti gamyate / parendriyaiḥ, sukhādis tu nāntaratvāt pratīyate // 5.18.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prahṛṣṭavadanatvādiliṅgagamyaṃ sadaiva hi / antaḥsthiter na dṛṣṭiś cet, pāṭite 'py anupagrahāt // 5.18.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antaḥśarīre rūpādi pāṭitasyopalabhyate / na sukhādiḥ, ago 'syāsau na manobuddhivad guṇaḥ // 5.18.100 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) guṇatvād āśritatvaṃ hi sukhādeḥ syād rasādivat / ya āśritaḥ sa ātmā, iti bruvāṇasyaitaduttaram // 5.18.101 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) puṇānāṃ paratantratvāt guṇavān anumīyate / siddhe guṇatve tat tv asmān pratyasiddhaṃ sukhādiṣu // 5.18.102 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) bhedena kim upanyastā tulyanyāyecchayā smṛtiḥ / ubhayaṃ na hy adṛṣṭe 'rthe vāsanātaś ca siddhyati // 5.18.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upalabdhimanāśritya smṛtyaivecchopajāyate / upalabdhisamāno 'syāḥ kartā naikāntato bhavet // 5.18.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upalabdhyanusāreṇa smṛtyātmā punar iṣyate / samānas tena kartāsti tadarthaṃ punar ucyate // 5.18.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpi tu samānāyāṃ santatau vāsanā yataḥ / tasmāt saty api bhinnatve smaraṇaṃ vyavatiṣṭate // 5.18.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetuṣv evaṃ parokteṣu pratiṣiddheṣu samprati / ahampratyayavijñeyaḥ svayamātmopapādyate // 5.18.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ yāmīty ahaṃśabdaḥ śarīrārthaḥ prayujyate / gantṛtvāt tasya, na hy ātmā gamanaṃ pratipadyate // 5.18.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smaraṇapratyabhijñāne bhavetāṃ vāsanāvaśāt / anyārthaviṣaye, jñātuḥ pratyabhijñā tu durlabhā // 5.18.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃ vedmīty ahaṃ buddhir jñātāram adhigacchati / tatra syād jñātṛvijñānaṃ tadādhāro 'tha vā pumān // 5.18.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtaṃ bhūtendriyāṇāṃ ca caitanyapratiṣedhanam / samastavyastasaṅghātavivekapariṇāminām // 5.18.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāṅkhyādibhiḥ, aśuddhatvāt saṅghātāt sanniveśataḥ / mṛtavac ca śarīratvād bhūtatvād bāhyabhūtavat // 5.18.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cetanatve hi sarveṣāṃ na sambandhaḥ parasparam / samatvāt, ekacaitanye 'nyasyāṅgatvaṃ virudhyate // 5.18.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṅghātasanniveśau ca na staḥ pārārthyavarjitau / bhoktā ca cetanaḥ kaś cid astīty atrāviruddhatā // 5.18.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi syād jñānamātraṃ ca kṣaṇikaṃ jñātṛ tatra vaḥ / na bhavet pratyabhijñānaṃ pūrvajñātari samprati // 5.18.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātavān aham evedaṃ puredānīṃ ca vedmy aham / tasya jñānakṣaṇaḥ ko nu viṣayaḥ parikalpyatām // 5.18.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvavṛtte hi viṣaye jñātavān iti sambhavet / jānāmīti na satyaṃ syān nedānīṃ vetty asau tataḥ // 5.18.117 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) yadīdānīntano grāhyo jānāmīty upapadyate / jñātavān ity ado 'satyaṃ naivājñāsīdayaṃ yataḥ // 5.18.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ubhayagrāhyatāṃ tu dvayam apy anṛtaṃ bhavet / na hy etau jñātavantau vā jānīto vādhunā punaḥ // 5.18.119 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) santāno na ca tadgrāhyo dvairūpyasyāsambhavāt / jñātavān na hy asau pūrvam avastutvān na vādhunā // 5.18.120 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sāmānyaṃ na ca kiñ cit te jñātṛ pūrvāparakṣaṇe / sādṛśyāt pratyabhijñā cen na syād asadṛśeṣu sā // 5.18.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gām ahaṃ jñātavān pūrvam aśvaṃ jānāmy ahaṃ punaḥ / atha jñātṛtvasāmānyaṃ tat syād dehāntareṣv api // 5.18.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sarveṇa vijñāte bhaved aham iti smṛtiḥ / ekasantānaje cāpi sa iti syāt kṣaṇe matiḥ // 5.18.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā dehāntarajñāne ghaṭādau vā bahiḥ sthite / jñātari pratyabhijñāṃ ca vāsanā kartum arhati // 5.18.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nātasmin sa iti jñānaṃ na hy asau bhrāntikāraṇam / na cāhampratyayo bhrāntir iṣṭo bādhakavarjanāt // 5.18.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñātur anyaś ca viṣayas tasya na syāt svabhāvataḥ / ahaṃ pratyayavijñeyo jñātā naḥ sarvadaiva hi // 5.18.126 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) guruḥ sthūlaḥ kṛśo vāham iti dehe 'pi yā matiḥ / bhrāntiḥ sā, bhedarūpaṃ hi guru me tad itīṣyate // 5.18.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idaṃ mamedṛśaṃ cakṣurmano me bhrāntam ity api / indriyeṣv api bhedena vyavahāraś ca dṛśyate // 5.18.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajñātṛtvasya siddhatvād virodhād bhedavaty api / pratyāsattinimittas tu syād abhedamatir bhramaḥ // 5.18.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mamātmeti matibhedavyapadeśena yātmanaḥ / tatrāvasthātmanā bhedaṃ jñānasyāśritya kalpanā // 5.18.130 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) mametyetasya mukhyārtho nātmano 'nyaḥ pratīyate / tenāsau bhedahetuḥ syād, bhedaś ca jñānahetukaḥ // 5.18.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye cehājñātanānātvās teṣāṃ deheṣv ahaṃ matiḥ / tatrāpy ātmābhimānenety ahambuddhir dhruvātmani // 5.18.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye tu vijñātanānātvās te deheṣv anahaṃkṛtāḥ / jānāmy aham itīdaṃ tu jñānaṃ naiva nivarttate // 5.18.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tannivṛttau na teṣāṃ syād dhyānaṃ śiṣyopadeśane / pravṛttir dṛśyate sā ca, tenātmā taiḥ pratīyate // 5.18.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāstrādavardhavijñāte yady ahaṃ jñātavān iti / nāvagacchet tataḥ sarvaḥ pravartetāditaḥ punaḥ // 5.18.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenāsmāt pratyabhijñānāt sarvalokāvadhāritāt / nairātmyavādabādhaḥ syāt, ete ca pratihetavaḥ // 5.18.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hyastanāhammatigrāhyo jñātādyāpy anuvarttate / ahaṃpratyayagamyatvād idānīntaboddhṛvat // 5.18.137 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) eṣa vā hyo bhavej jñātā jñātṛtvāt tat eva vā / hyastanajñātṛvat, teṣāṃ pratyayānāṃ ca sādhyatā // 5.18.138 ajñātasamavṛtta [5: tgl] (? 2 eva pādāḥ yuktāḥ) ekasantānasambandhijñātrahampratyayatvataḥ / hyastanādyatanāḥ save tulyārthaś caikabuddhivat // 5.18.139 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vedādevātmanāstitvaṃ yo nāma pratipadyate / virodhaṃ vātmanā brūyāt taṃ prati brāhmaṇābhidhā // 5.18.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathānupapatteś ca vidhinātmanyapekṣite / astitvadyotanād etair arthākṣiptasamarthanam // 5.18.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śāntāyāṃ vācyaśaktāyām ātmā kena prakāśyate / ātmanaiva prakāśyo 'yam ātmā jyotir itīritam // 5.18.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agrāhya iti sāmānyāt sarveṇeti pratīyate / ātmajyotiṣṭvavacanāt parair ity avatiṣṭhate // 5.18.143 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) arthād evārthabuddhir yā sā śuddhaivopamocyate / sādṛśyabodhanaṃ śabdair upamānāgamau punaḥ // 5.18.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmajñānāvinābhūtadṛṣṭaceṣṭānirūpaṇāt / pareṣām ātmavijñānam anumānād udāhṛtam // 5.18.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadasannāśyanāśātmaparikīrtanam ūḍhayā / coditaḥ pūrvapakṣo 'yam iti siddhāntam abravīt // 5.18.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avināśī svarūpeṇa puruṣo yā tu nāśitā / mātrāṇāṃ sā 'dhikārāṇām, bhūtādīnām asaṃjñitā // 5.18.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity āha nāsti kyanirākariṣṇur ātmāstitāṃ bhāṣyakṛdatra yuktyā / dṛḍhatvam etadviṣayaś ca bodhaḥ prayāti vedāntaniṣevaṇena // 5.18.148 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yady anityatvapakṣe 'pi śabdād artho 'vagamyate / anādir vyavahāraś ca nityatvaṃ kiṃ nu sādhyate // 6.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyam icchanti te 'py evaṃ nyāyas tatra parīkṣyate / na parābhyupagatyaiva prāmāṇyam avatiṣṭhate // 6.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā hi kṣaṇikaḥ śabdo na śakto 'rthāvadhāraṇe / yuktyāvadhāryate tatra nirmalā vedadhīr bhavet // 6.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirmūlair api vijñānair dṛṣṭārtheṣu bhaved gatiḥ / śrutimātrāśrayatvāt tu dharmo dauḥsthityam āśritaḥ // 6.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anādivyavahāratvam ādimad vastusaṃśrayam / pratyākhyeyam, ghaṭatvādijātau vyaktibhramo hi saḥ // 6.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthite kūṭasthanityatve vyavahārasya nityatā / kūṭasthena vinaitena na tasyālambanaṃ bhavet // 6.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasiddhatvād ṛte sarvo vyavahāro hi neṣyate / tasmād vedapramāṇārthaṃ nityatvam iha sādhyate // 6.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparāvinābhāvād anityakṛtakatvayoḥ / kāraṇaṃ dvayasiddhyarthaṃ kiñ cit kasya cid ucyate // 6.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānādeśāvagamyatvād yugapat tulyabuddhibhiḥ / asmābhiḥ, kṛtakaḥ śabdo bhaved akṣaralekhyavat // 6.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaugapadyopalambhād vā bhedo bhedāc ca kāryatā / avibhutve hi yugapannaiko nānāvagamyate // 6.10 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) kārtyena cāvagamyatvād ekadeśe ghaṭādivat / śabdasyāvibhūtā, tasmād anyatāsya mukhāntare // 6.11 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ekaḥ sann ekadeśastho yadaikena prayujyate / tadā vaktrantare na syād ekavaktṛmukhādivat // 6.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryatve syāt kriyābhedāt phalabhedaḥ pratikriyam / tenaikabuddhiḥ sādṛśyāt sphuṭe 'nyatve 'vakalpate // 6.13 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nityatve tv ekabuddheḥ syān na kiñ cid bhrāntikāraṇam / kāmaṃ deśā iti nyāyāt tac caikatvaṃ viruddhyate // 6.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vyañjakabhedena deśabhedopalambhanam / pradīpair bhinnadeśasthair na bhinno vyajyate ghaṭaḥ // 6.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyomānavayavaṃ caiṣāṃ dhvanīnām āśrayo matam / savyaṅgyānām ataḥ sarvair vyaktir ekatra te bhavet // 6.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastvantaravikāryatvāt smṛtisādṛśyasādhitāt / ikārāder anityatvaṃ dadhikṣīraguḍādivat // 6.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hetuvṛddhyanusāritvāt kāryatāsya ghaṭādivat / na hi dīpasahasre 'pi vyañjake varddhate ghaṭaḥ // 6.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anaikāntikatā tāvaddhetūnām iha kathyate / prayatnānantarā dṛṣṭir nitye 'pi na viruddhyate // 6.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt tatraiva dṛṣṭatvād anyatrādṛṣṭakalpanā / prāgūrdhvānupalabdho ced dhetutvena vivakṣite // 6.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyaulūkyasya, sāṃkhyasya caitanyenātmavartinā / śākyasyāpi tv anaikāntaḥ kṣaṇikavyatirekibhiḥ // 6.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratisaṃkhyāpratisaṃkhyānirodhavyom abhistribhiḥ / buddhipūrvaṃ vināśe hi pratisaṃkhyānirodhadhīḥ // 6.22 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) abuddhipūrvakas teṣāṃ nirodho 'pratisaṃkhyayā / tau ca dvāv apy anāśitvād iṣṭāvakṛtakāv api // 6.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āhuḥ svabhāvasiddhaṃ hi te vināśam ahetukam / hetur yasya vināśo 'pi tasya dṛṣṭo 'ṅkurādivat // 6.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināśasya vināśas tu nāsti tasmād akṛtrimaḥ / bhavati hy agnisambandhāt kāṣṭād aṅgārasantatiḥ // 6.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mudgarādihatāc cāpi kapālaṃ jāyatte ghaṭāt / svābhāviko vināśas tu jātamātrapratiṣṭitaḥ // 6.26 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) sūkṣmaḥ sadṛśasantānadṛtter anupalakṣitaḥ / yadā vilakṣaṇo hetuḥ patet sadṛśasantatau // 6.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vilakṣaṇena kāryeṇa sthūlo 'bhivyajyate tadā / tenāsadṛśasantāno hetoḥ sañjāyate yataḥ // 6.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaivākriyamāṇo 'pi nāśo 'bhivyajyate sphūṭaḥ / sa mudgaraprahārādiprayatnānantarīyakaḥ // 6.29 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yasmād akṛtako dṛṣṭo, hetuḥ syād vyabhicāryataḥ / ākāśam api nityaṃ sad yadā bhūmijalāvṛtam // 6.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyajyate tadapohena svananotsecanādibhiḥ / prayatnānantaraṃ jñānaṃ tadā tatrāpi dṛśyate // 6.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenānaikāntiko hetur yaduktaṃ tatra darśanāt / atha sthagitam apy etad asty evety anumīyate // 6.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tirohitānabhivyakteḥ śabdabuddhiprabandhavat / śabdasyaivānavasthānād iti hetuṃ vaded yadi // 6.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asthānād ity ayaṃ hetus tadānaikāntiko bhavet / ākāśadhīprabandho hi tadā tasmin na tiṣṭati // 6.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tirohitānabhivyakteḥ śabdabuddhiprabandhavat / śabdasyaivānavasthanād iti hetuṃ vaded yadi // 6.35 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) asiddha eva vaktavyas tato 'bhivyaktivādinā / tadvyāpārakṛtatve 'pi vyaṅgyair mūlodakādibhiḥ // 6.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kutakatve 'pi teṣāṃ hi notpattiḥ khananādinā / na cāccāraṇato 'nyāsti śabdasyotpādikā kriyā // 6.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nibandharyasatīty evaṃ viśiṣṭe 'pi, tathaiva naḥ / abandhāḥ syur yaditeṣām abodho hetvabhāvataḥ // 6.38 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vyañjakābhāvataḥ śabde 'py abodho badhirādivat / tasyaiva vā nibandhṛtve bhaved dhetor asiddhatā // 6.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha pūrvāparāsattvaṃ hitus tatrāpy asiddhatā / sann eva sādhānābhāvāc chabdo naivopalabhyate // 6.40 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) kṣaṇikaṃ sādhanaṃ cāsya buddhir apy anuvartate / meghāndhakāraśarvaryā vidyujjanitadṛṣṭivat // 6.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ghaṭāder dīpādir abhivyañjaka iṣyate / cakṣuṣo'nugrahād evaṃ dhvaniḥ syāc chrītrasaṃskṛteḥ // 6.42 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na ca paryanuyogo 'tra kenākāreṇa saṃskṛtiḥ / utpattāv api tulyatvāc chaktis tatrāpy atīndriyā // 6.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ kāryānumeyā ca śaktiḥ kim anuyujyate / tadbhāvabhāvitāmātraṃ pramāṇaṃ tatra gamyate // 6.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato 'tīndriyayaivete śaktyā śaktim atīndriyām / indriyasyādadhānāḥ syuḥ śabdābhivyaktihetavaḥ // 6.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyañjako nānyajātiś cet, śrotraṃ śabdasya te katham / pārthivānāṃ ghaṭādīnāṃ pradopādiś ca taijasaḥ // 6.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātmādisamprayoge ca kāryaiḥ syāt tulyajātitā / jātir yā kā cid iṣṭā cet sā no 'trāpi bhaviṣyati // 6.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upalabdhinimittāc ca nānyad vyañjakam ucyate / tasmād yathopalabdhatvāt sa jātivyañjako bhavet // 6.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā tadavinābhāvād vijātīyo bhaviṣyati / vāyavīyānabhijñatvāt tālvādisthābhimānataḥ // 6.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anabhivyañjakatvārtham āhoparatayor api / vāyavīradhiyaivoktaṃ na nūnam iti cottaram // 6.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhighātavacas taḥ prāgevaṃ gūḍhadhiyāvubhau / yadi śabdam itīhāpi tredhābhivyaktisambhavaḥ // 6.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā hi syāc chabdasaṃskārādindriyasyobhayasya vā / tatra sarvaiḥ pratīyeta śabdaḥ saṃskriyate yadi // 6.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirbhāgasya vibhor na syād ekadeśe hi saṃskriyā / na cāsyādhārabhedena saṃskāraniyamo bhavet // 6.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yataḥ śabdo nirādhāro vyomātmādivad eva ca / athāpy ākāśam ādhāras tatrānavayave 'sati // 6.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na syāt pradeśasaṃskāraḥ, kṛtsnaśabdamater api / na hi sāmastyarūpeṇa yāvad vyoma vyavasthitaḥ // 6.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktyate sakalo boddhum ekadeśena saṃskṛtaḥ / ākāśaśrotrapakṣe ca vibhutvāt prāptitulyatā // 6.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūrabhāve 'pi śabdānām iti jñānaṃ prasajyate / śrotrasya caivam ekatvaṃ sarvaprāṇabhṛtāṃ bhavet // 6.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaikaśrutivelāyāṃ śṛṇuyuḥ sarva eva te / tasyānavayavatvāc ca na dharmādharmasaṃskṛtaḥ // 6.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nabhodeśo bhavec chrotraṃ vyavasthādvayasiddhayate / vaiśeṣikādisiddhānteṣv evaṃ tāvat prasajyate // 6.59 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kāpile 'pi vibhutvena śrotrāder iyam eva dik / sakṛc ca saṃskṛtaṃ śrotraṃ sarvaśabdān prabodhayet // 6.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate / etad eva prasaṅktavyaṃ viṣayasyāpi saṃskṛtau // 6.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samānadeśavartitvāt saṃskāro 'py aviśeṣataḥ / sthiravāyvapanītyā ca saṃskāro 'sya bhavan bhavet // 6.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭaṃ vāvaraṇāpāye taddeśānyopalambhanam / saṃskṛtāsaṃskṛtatve ca śabdaikatve na siddhyataḥ // 6.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekāvasthābhyupeto vā sarvair jñāyeta vā na vā / pratyekābhihitā doṣāḥ syur dvayor api saṃskṛtau // 6.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena prādeśikaṃ jñānaṃ na kṛtatvād vinā bhaved / uttaraṃ śrotrasaṃskārād bhāṣyakāreṇa varṇitam // 6.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbhedāt śrutibhedaś ca pratiśrotṛ vyavasthitaḥ / nāvaśyaṃ śrotram ākāśam asmābhiś cābhyupeyate // 6.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānavayavaṃ vyoma jainasāṃkhyaniṣedhataḥ / tenākāśaikadeśo vā yad vā vastvantaraṃ bhavet // 6.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryārthāpattigamyaṃ naḥ śrotraṃ pratinaraṃ sthiram / yady api vyāpi caikaṃ ca tathāpi dhvanisaṃskṛtiḥ // 6.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhiṣṭhāneṣu sā yasya tacchabdaṃ pratipatsyate / athāpīndriyasaṃskāraḥ so 'py adhiṣṭhānadeśataḥ // 6.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdaṃ na śroṣyati śrotraṃ tenāsaṃskṛtaśaṣkuli / aprāptakarṇadeśatvād dhvaner na śrotrasaṃskriyā // 6.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato 'dhiṣṭhānabhedena saṃskāraniyamasthitiḥ / nanv ekasminn adhiṣṭhāne labdhasaṃskāram indriyam // 6.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bodhakaṃ sarvadeheṣu syād ekendriyavādinaḥ / puṃsā dehapradeśeṣu vijñānotpattir iṣyate // 6.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena pradhānavaideśyād viguṇā sā tu saṃskṛtiḥ / niṣpradeśo 'pi cātmā naḥ kārtsnyena ca vidann api // 6.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīra eva gṛhṇātīty evam ukte na dṛṣyati / ekatve 'pi yathākāśaṃ dravyaiḥ sāvayavaiḥ pṛthak // 6.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsargabhedaṃ labhate saṃskārāsaṃskṛto tathā / vyomno 'navayavavyāptisadbhāve 'pi bhuviṣṭhitān // 6.75 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) dvyāśrayatvaṃ na saṃsargo ghaṭādīnanurudhyate / bādhiryādivyavasthānam anenaiva ca hetunā // 6.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadevābhogyam anyasya dharmādharmavaśīkṛtam / yathā tatra vasann eva svāmitvād avaropitaḥ // 6.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhogaṃ labhate tadvadbadhiro 'nyatra śṛṇvati / śrotraśabdāśrayāṇāṃ ca na nāmāvayavāḥ svayam // 6.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caikadeśavṛttitvaṃ tathāpy etan na duṣyati / vyañjakānāṃ hi vāyūnāṃ bhinnāvayavadeśatā // 6.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātibhedaś ca tenaiva saṃskāro vyavatiṣṭhate / anyārthaṃ prerito vāyur yathā'nyaṃ na karotivaḥ // 6.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathānyavarṇaṃ saṃskāraśakto nānyaṃ kariṣyati / anyais tālvādisaṃyogair varṇo nānyo yathaiva te // 6.81 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) tathā dhvanyantarākṣepo na dhvanyantarasāribhiḥ / tasmād utpattyabhivyaktyoḥ kāryārthāpattitaḥ samaḥ // 6.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmarthyabhedaḥ sarvatra, syāt prayatnavivakṣayoḥ / viṣayasyāpi saṃskāre tenaikasyaiva saṃskṛtiḥ // 6.83 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) naraiḥ sāmarthyabhedāc ca na sarvair avagamyate / yathaivotpadyamāno 'yaṃ na sarvair avagamyate // 6.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) digdeśādivibhāgena sarvān prati bhavann api / tathaiva yatsamīpasthair nādaiḥ syād yasya saṃskṛtiḥ // 6.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tair eva śrūyate śabdo na dūrasthaiḥ kathañ cana / dvayasaṃskārapakṣe tu mṛṣā doṣadvaye vacaḥ // 6.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yenānyataravaikalyāt sarvaiḥ sarvo na gṛhyate / sarvalokaprasiddhāṃ ca vivakṣānusṛtāṃ śrutim // 6.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anugacchadibhir ekāntāt kāryo mārgaḥ parokṣakaiḥ / tatra ye tāvad icchanti prāksaṃyogavibhāgataḥ // 6.88 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) śabda utpadyate tasmād anyas tatsadṛśaḥ punaḥ / tadanantaradeśe 'nyas tādṛganyas tataḥ paraḥ // 6.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vīcītaraṅgavṛttyaivam antyaḥ śrotreṇa gṛhyate / adṛṣṭakalpanā tasmin pakṣe bahvī prasajyate // 6.90 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdabhede na tāvan naḥ prajñābhedaḥ pravarttate / ārambhakatvaṃ śabdasya niṣkriyasyāpramāṇakam // 6.91 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) deśāntaragataṃ kārya nāmūrtasyābhighnataḥ / deśeyattānimittaṃ ca nārambhaniyamaṃ prati // 6.92 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na ca diṅniyame hetur anuvātagates tathā / sadṛśaṃ vā sajātiṃ vā karotīti ca duṣkaram // 6.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārambhasarvadikkatve na ca hetuḥ pratīyate / niranvayair vinaśyadbhir na cātyantāsatāṃ kriyā // 6.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānasantānavaccaiṣāṃ santāno nāvakalpate / vegavatsakriyatvābhyāṃ taraṅgāṇāṃ tu yujyate // 6.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryadeśāntarārambho yāvadvegaṃ ca tatkriyā / ārambhapratibandho 'sya na ca kuḍyādibhibhaṃvet // 6.96 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na hy asūrttasya sadbhāvo sūrtamadhye vihanyate / na ca kuḍyādibhir vyoma nāśyate sāryate 'pi vā // 6.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tirodhīyate tasmāt kuḍyamadhye 'pi tad dhruvam / ākāśaṃ tatra na syāc cet kuḍyasthānaṃ virudhyate // 6.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tan madhyāvayavānāṃ ca, na hi tiṣṭhati te ghane / athāvṛtyātmakadravyasaṃyogarahitaṃ nabhaḥ // 6.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdotpādaṃ bibhartīti tatra nyāyo na kaś cana / anyathāpy upapannatvāt nārthāpattyaitad iṣyate // 6.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na pramāṇāntaraṃ ceyaṃ pramāṇadvayavādinām / sambandhānupalabdheś ca nānumānena kalpanā // 6.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) brūyāt sāmānyadṛṣṭaṃ ced, bhaved dhetor viruddhatā / sajātīyakaraḥ śabdo guṇatvāc cendriyādivat // 6.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśabdārambhakas tadvat syād adeśāntare tathā / yatra hy avayavā deśe paṭādīnāṃ vyavasthitāḥ // 6.103 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatraiva tadguṇāḥ sarve tadārabdho 'vayavy api / tadguṇāś cāpi taddeśās tenaiṣām ekadeśatā // 6.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvadādyā pṛthagdeśāḥ śabdāḥ sarve bhavanti hi / śabdaṃ nārabhate śabdaḥ śabdatvād antyaśabdavat // 6.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ vibhāgasaṃyogau tadbhāvād antyayogavat / jainakāpilanirdiṣṭaṃ śabdaśrotrādisarpaṇam // 6.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhīyo 'smāt, tad apy atra yuktyā naivāvatiṣṭhate / śabdasyāgamanaṃ tāvad adṛṣṭaṃ parikalpitam // 6.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mūrtisparśādimattvaṃ ca teṣām abhibhavaḥ satām / tvagagrāhyatvam anye ca bhāgāḥ sūkṣmāḥ prakīrtitāḥ // 6.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām adṛśyamānānāṃ kathaṃ ca racanākramaḥ / kīdṛśād racanābhedād varṇabhedaś ca jāyate // 6.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dravatvena vinā caiṣāṃ saṃśleṣaḥ kathyate katham / āgacchatāṃ ca viśleṣo na bhaved vāyunā katham // 6.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) laghavo 'vayavā hy ete nibaddhā na ca kena cit / vṛkṣādyabhihatānāṃ ca viśleṣo loṣṭavad bhavet // 6.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaśrotrapraveśe ca nānyeṣāṃ syāt punaḥ śrutiḥ / na cāvāntaravarṇānāṃ nānātvasyāsti kāraṇam // 6.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caikasyaiva sarvāsu gamanaṃ dikṣu yujyate / śrotrāgamanapakṣe ca, tan na, vṛttiś ca gacchati // 6.113 na kiṃcid adhyavasitam tadadṛṣṭadvayaṃ tasya, dūrasthena ca vikriyā / prāptiḥ sarvagatatvāc cet, tulyā dūragateṣv api // 6.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikriyāvikriye tatra sarvaiḥ syātāṃ na bhedataḥ / asambaddhavikāritvam apīṣṭaṃ tatra pūrvavat // 6.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asambandhasamānatve nāsanno hi viśiṣyate / amūrtā śrotravṛttiś ca na mūrtena vihanyate // 6.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vyavahitaḥ śabdaḥ kimarthaṃ nopalabhyate / śrtotrasya vikriyāyāṃ ca neyattāyā niyāmakam // 6.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānuvātādibhis tasya vṛtteś ca preraṇaṃ bhavet / anuvātaṃ vihanyeta, prativātaṃ ca sā vrajet // 6.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadgataṃ hy anuvātatvaṃ syān na śabdagataṃ tadā / yeṣāṃ tv aprāpta evāyaṃ śabdaḥ śrotreṇa gṛhyate // 6.119 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣām aprāptitulyatvaṃ dūravyavahitādiṣu / tatra dūrasamīpasthagrahaṇāgrahaṇe same // 6.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syātāṃ na ca kramo nāpi tīvramandādisambhavaḥ / tasmāc chrotriyadṛṣṭāpi kalpaneyaṃ parīkṣyatām // 6.121 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayatnābhihato vāyuḥ koṣṭhyo yātītyasaṃśayam / sa saṃyogavibhāgau ca tālvāder anurudhyate // 6.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vegavattvāc ca so 'vaśyaṃ yāvad vegaṃ pratiṣṭhate / tasyātmavayavānāṃ ca stimitena ca vāyunā // 6.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃyogā viprayogāś ca jāyante gamanād dhruvam / karṇavyomani sa prāptaḥ śaktiṃ śrotre niyacchati // 6.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbhāve śabdabodhāc ca saṃskāro 'dṛṣṭa iṣyate / utpattiśaktivat so 'pīty adhikaṃ no na kiñ cana // 6.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva tadviśeṣo 'pi viśiṣṭagrahaṇād bhavet / śabdotpatter niṣiddhatvād anyathānupapattitaḥ // 6.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśiṣṭasaṃskṛter janma dhvanibhyo 'dhyavasīyate / tadbhāvabhāvitā cātra śaktyastitvā'vavodhinī // 6.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotraśaktivad eveṣṭā, buddhis tatra hi saṃhṛtā / kuḍyādipratibandho 'pi yujyate mātariśvanaḥ // 6.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotradeśābhighāte 'pi tena tīvrapravartinā / tasya ca kramavartitvāt kṣayi vegātmasaṃpadaḥ // 6.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskārakramatīvratvamandatādinimittatā / imam eva ca saṃskāraṃ śabdagrahaṇakāraṇam // 6.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ke cit tu paṇḍitam manyāḥ śrotram ity abhimanvate / saṃjñāsañcāraṇāc caiṣāṃ bahumānaḥ svacetasi // 6.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mudhaiṣāṃ bahumāno 'yaṃ vastvanutpādya kiñ cana / dhvanijanyād dhi saṃskārāc chrotraṃ nānyat pradarśitam // 6.132 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taṃ muktvā śrotraśabdena kiṃ dṛṣṭam adhikaṃ ca taiḥ / evañ jātīyakān arthān phalena pratipāditān // 6.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lokaḥ saṃskāraśabdena sāmānyenaiva jalpati / śrotraśabdo viśeṣeṇa tatrāvijñātasaṅgatiḥ // 6.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhaṃ svārthaṃ parityajya nābhidhānena vartate / ādāvaparibhāṣyatvaṃ bhāṣyakāro yadabravīt // 6.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārtheṣu bhavet teṣāṃ tadatikramaṇaṃ phalam / saṃskāravyatirikte ca sarvalokasya vastuni // 6.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotraśabdaḥ prasiddhaḥ san svāc chandyenāpanīyate / indriyāṇām abhivyaktir garbhasthasyaiva dehinaḥ // 6.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prākkāryād āgamaiḥ siddhā tatpradveṣeṇa laṅghyate / na ca śabdārthasambandhaḥ kartuṃ yogyaḥ kathañ cana // 6.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇikaśrotrapakṣe ca so 'vaśyaṃ kṛtako bhavet / saṃskāre tulyam etac cet, na saṃskārāntarasthiteḥ // 6.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskāraśabdavācyā hi ke cid varṣaśatāny api / dhriyante tena tacchabdasambandho na vinaśyati // 6.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotraśabdaḥ punaḥ pūrva saṃskārād uttaratra tu / ekadeśanibaddhe hi sarvadārthe pratiṣṭhitaḥ // 6.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śakyaṃ ca ghriyamāṇatvam indriyatvāt tvagāditvat / vaktuṃ śrotrasya tenātra kṣaṇikotpattyasambhavaḥ // 6.142 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yadi ca dhvanisasamparkāc chrotram evopajāyate / badhirasyāpi tajjanma kimarthaṃ nopalabhyate // 6.143 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) yad yasya nāsti tat tasya sutarāṃ jananakṣamam / tasmād apekṣitaṃ śrotraṃ badhirasyāpi jāyatām // 6.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃskāre 'py aviśiṣṭaṃ cet, nāsāv upahatendriye / śrotramācchāditaṃ doṣaiḥ saṃskartuṃ dhvanayo 'kṣamāḥ // 6.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utpadyamānapakṣe tu na kiñ cit pratibandhanam / śrotram ākāśadeśaṃ ca bhautikendriyavādinaḥ // 6.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yamāhus tasya sadbhāvaḥ prāgdhvaneḥ kena vāryate / siddhasya ca padārthasya yānyataḥ kāryaṃ yogyatā // 6.147 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) saṃskāraśabdavācyatvāt sā yuktyā vāryate kayā / lokāgamaprasiddheṣu padārtheṣv anyathā vacaḥ // 6.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanmudhākhedakāri syād goviṣāṇāśanopamam / yadi tv avaśyaṃ kartavyastārkikoktiviparyayaḥ // 6.149 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) tato vedānusāreṇa kāryā dikśrotratāmatiḥ / diśaḥ śrotram iti hy etat pralayeṣv abhidhīyate // 6.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tac ca prakṛtigāmitvavacanaṃ cakṣurādivat / sūryam asya tathā cakṣuruktaṃ gamayatād iti // 6.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tejaḥ prakṛtivijñānaṃ tathā śrotraṃ digātmakam / dik ca sarvaṃgataukā ca yāvad vyoma vyavasthitā // 6.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karṇacchidraparicchannā śrtotram ākāśadeśavat / yāvāṃś ca kaṇabhugnyāyo nabhobhāgaprakalpane // 6.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) digbhāge tu samasto 'sau, āgamāt tu viśiṣyate / tasmād digdravyabhāgo yaḥ puṇyāpuṇyavaśīkṛtaḥ // 6.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karṇacchidraparicchinnaḥ śrotraṃ saṃskriyate ca saḥ / tasmāt svato 'navasthānaṃ parastādity asiddhatā // 6.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyayasyānavasthānaṃ vyomny api sthagite 'sti naḥ / na ca tasmin vināśitvaṃ dravye 'dravyātmake sati // 6.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrānumānabuddhiś cet, śabde 'py astīti gamyatām / karoter yac ca karmatvāt kṛtakatvam udāhṛtam // 6.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthas tāvadasiddho 'yam abhidhānam athocyate / tatrāpi vyabhicāritvaṃ tatkriyājanmavādinaḥ // 6.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gomayādāvatajjanye 'py eṣa śabdo hi dṛśyate / yathā kathañ cid iṣṭaṃ cet kāryatvaṃ gomayādiṣu // 6.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpy ākāśamātratvaṃ kuruṣv ety atra dṛśyate / varaṇābhāvamātratvāt kāryam eveti cet, na tat // 6.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bauddhānām api nābhāvaḥ svayaṃsiddho hi janyate / mṛdāṃ deśāntaraprāptir vyāpāraphalam atra hi // 6.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anāvṛtyātmakaṃ vyoma nityam eva vyavasthitam / nityasya karaṇābhāvāt prayoge 'sminn athocyate // 6.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhrāntatvaṃ gauṇatā veti śabde 'py evaṃ bhaviṣyati / prāgbhāgo yaḥ surāṣṭrāṇāṃ mālavānāṃ sa dakṣiṇaḥ // 6.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāgbhāgaḥ punar etaṣāṃ teṣām uttarataḥ sthitaḥ / tena sūryoditer deśau bhinnāv ubhayavāsinām // 6.164 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) dṛṣṭau saviturekatve 'py ato 'naikāntiko bhavet / paśyanty eke ca yaddeśāv udayās tamayau raveḥ // 6.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvatyevābhimanyante parastāt tannivāsinaḥ / na ca bhinnā nirīkṣyante tena nādityabhinnatā // 6.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) madhyāhne sarvaṃ puṃsāṃ syād ekaṃ copari darśanam / yo yo gṛhītaḥ sarvasmāt purataḥ savitekṣyate // 6.167 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) tadantarādhikātmā ca bhāti tenāgrataḥ sthitaḥ / viprakṛṣṭāntarāṇāṃ ca stokadeśe 'pi dṛśyate // 6.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) siddhabhinnāgradeśānāṃ dūradeśasamānatā / tatrāpi viprakṛṣṭasya sannidhyadhyāsakāritā // 6.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) deśabhrāntir bhavet puṃsāṃ tattaddeśam apaśyatām / śabde tu kiṃnimittaiṣā, tatrāpi vyāpitākṛtā // 6.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yo yo gṛhītaḥ sarvasmin deśe śabdo 'pi dṛśyate / na cāsyāvayavāḥ santi yena vartteta bhāgaśaḥ // 6.171 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) śabdo varttata ity evam, tatra sarvātmakaś ca saḥ / vyañjakadhvanyadhīnatvāt taddeśe tu sa gṛhyate // 6.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca dhvanīnāṃ sāmarthyaṃ vyāptuṃ vyoma nirantaram / tenāvicchinnarūpeṇa nāsau sarvatra gṛhyate // 6.173 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dhvanīnāṃ bhinnadeśatvaṃ śrutis tatrānurudhyate / apūritāntarālatvād vicchedaś cāvasīyate // 6.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ cālpakadeśatvāc chabdasyāvibhutāmatiḥ / gatimadvegavattvābhyāṃ te cāyānti yato yataḥ // 6.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotā tatas tataḥ śabdamāyāntam iva manyate / sūryasya bhinnadeśatvaṃ nanv ekena na gṛhyate // 6.176 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na nāma sarvathā tāvad dṛṣṭāsyānekadeśatā / saviśeṣaṇahetuś cet tathāpi vyabhicāritā // 6.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛśyate bhinnadeśo 'yam ity eko 'pi hi buddhyate / jalapātreṣu caikena nānekaḥ savitekṣyate // 6.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yugapat, na ca bhedasya pramāṇaṃ tulyavedanāt / āhaikena nimittena pratipātraṃ pṛthak pṛthak // 6.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnāni pratibimbāni jāyante yugapanmama / atra brūmo yadā tāvajjale saureṇa tejasā // 6.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sphuratā cākṣuṣaṃ tejaḥ pratisrotaḥ pravarttitam / svadeśa eva gṛhṇāti savitāram anekadhā // 6.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnamūrtiṃ yathā pātraṃ tadāsyānekatā kutaḥ / īṣannimīlite 'ṅgulyā yathā cakṣuṣi dṛśyate // 6.182 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthageko 'pi bhinnatvāc cakṣurvṛttes tathaiva naḥ / anye tu codayanty atra pratibimbodayaiṣiṇaḥ // 6.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa eva cet pratīyeta kasmān nopari dṛśyate / kūpādiṣu kuto 'dhastāt pratibimbekṣaṇaṃ bhavet // 6.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāṅmukho darpaṇaṃ paśyan syāc cet pratyaṅmukhaḥ katham / tatraiva bodhayed arthaṃ bahiryātaṃ yadindriyam // 6.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tata etad bhaved evaṃ śarīre tat tu bodhakam / apsūryadarśināṃ nityaṃ cakṣurdvedhā pravarttate // 6.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekamūrdhvamadhastāc ca tatrordhvāṃśaprakāśitam / adhiṣṭhānānṛjusthatvān nātmā sūryaṃ prapadyate // 6.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāramparyārpitaṃ santamavāgvṛttyā tu budhyate / ūrdhvavṛttes tadekatvādavāgiva ca manyate // 6.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adhastād eva tenārkaḥ, sāntarālaḥ pratīyate / evaṃ prāgbhūtayā vṛttyā pratyagvṛttisamarpitam // 6.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) budhyamāno mukhaṃ bhrāntyā pratyagity avagacchati / anekadeśavṛttau vā saty api pratibimbake // 6.190 anuṣṭubh (1,2: pathyā, 3,4: pathyā) samānabuddhigamyatvān nānātvaṃ naiva vidyate / vaktṛvaktrapradeśānāṃ bhinnatvād bhinnadeśatā // 6.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotrāgamanapakṣe syāt taddeśe tv ekadeśatā / adhiṣṭhānābahirvṛtter anyasmin saty apīndriye // 6.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taddeśāḥ karṇaśaṣkulyo gṛhyeran gamane sati / iyaṃ tu vaktranekatve śrotraikatve ca kalpanā // 6.193 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktaryekatra bhinneṣu śrtotṛṣu syād viparyayaḥ / tatra hi śrotradeśānāṃ bhinnatvād bhinnadeśatā // 6.194 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadāgame tu vaktrekyādekadeśatvasambhavaḥ / dhvanyāgatyā yadi bhrāntir itaratrāpi sā samā // 6.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnavyañjakatālvādideśabhedād bhaviṣyati / sūtreṇa yugapadbhāvaḥ śrotraikatvād udāhṛtaḥ // 6.196 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atas tadanusāreṇa yady apītyādikīrtanam / deśabhedena bhinnatvam ity etac cānumānikam // 6.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣas tu sa eveti pratyayas tena bādhakaḥ / paryāyeṇa yathā caiko bhinnān deśān vrajann api // 6.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadatto na bhidyeta tathā śabdo na bhidyate / jñātaikatvo yathaivāsau dṛśyamānaḥ punaḥ punaḥ // 6.199 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na bhinnaḥ kālabhedena tathā śabdo na deśataḥ / paryāyād avirodhaś ced, vyāpitvād api dṛśyatām // 6.200 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭasiddhau hi yo dharmaḥ sarvathā so 'bhyupeyate / varṇāntaravikāryatvād iti yoktā vināśitā // 6.201 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ukte ca hetusiddhyartha sādṛśyasmaraṇe punaḥ / tatra smṛter asiddhatvam, na hy evaṃ pāṇiner vacaḥ // 6.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ikārapariṇāmena yakāraḥ kriyatām iti / siddhe śabdārthasambandhe tacchāstraṃ hi pravarttate // 6.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayoganiyamārthāya na caivaṃ siddhatā bhavet / bhinnaprasiddhayos tena dadhi dadhyeti śabdayoḥ // 6.204 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ācakṣāṇena sādhutvaṃ dadhītyautsargikaḥ kṛtaḥ / anvākhyātuṃ svarūpeṇa dadhyaśabdaṃ ca veditum // 6.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svaśāstre laghubodhārtham ekatvam iva darśitam / tatrāci parataḥ siddhaṃ dadhyaśabdaṃ nivarttayan // 6.206 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadhīti śāstrataḥ prāptaḥ so 'yaṃ tenaiva vāryate / ikprayogaprasaṅge tu yaṇ sādhur iti gamyate // 6.207 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paramārthas tu naivāsmin vikāro 'bhūt kadā cana / kevalaṃ yat tu sādṛśyaṃ tadanaikāntikīkṛtam // 6.208 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kunde dadhyavikāre 'pi tatsādṛśyaṃ hi dṛśyate / nāsti sarvātmanā taccecchabde 'pi sthānamātrakam // 6.209 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenaitayor asiddhatvāt mūlahetor asiddhatā / kāraṇānuvidhāyitvaṃ yac cālpatvamahattvayoḥ // 6.210 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadasiddhaṃ na varṇo hi vardhate na padaṃ kva cit / varṇāntarajanau tāvat tatpadatvaṃ vihanyate // 6.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apadaṃ hi bhaved etad yadi vā syāt padāntaram / varṇo 'navayavatvāt tu vṛddhihrāsau na gacchati // 6.212 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyomādivad ato 'siddhā vṛddhir asya svarūpataḥ / atha tādrūpyavijñānaṃ hetur ity abhidhīyate // 6.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi vyabhicāritvaṃ śabdatve 'pi hi tanmatiḥ / vyaktyalpatvamahattve ca yad yathānuvidhīyate // 6.214 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaivānuvidhānārthaṃ dhvanyalpatvamahattvayoḥ / vyaṅgyānāṃ caitadastīti loke 'py aikāntikaṃ na tat // 6.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) darpaṇālpamahattve 'pi dṛśyate 'nupatanmukham / na syād avyaṅgyatā tasya tatkriyājanyatāpi vā // 6.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāsyoccāraṇādanyā vidyate janikā kriyā / yathā mahatyāṃ khātāyāṃ mṛdi vyomni mahattvadhīḥ // 6.217 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) alpāyām alpadhīr evam atyantākṛtake sati / tenātraivaṃ paropādhiḥ śabdavṛddhau matibhramaḥ // 6.218 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na casyūlatvasūkṣmatve lakṣyete śabdavṛttinī / buddhitīvratvamandatve mahattvālpatvakalpanā // 6.219 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā ca paṭvī bhavaty eva mahātejaḥprakāśite / mandaprakāśite mandā ghaṭādāv api sarvadā // 6.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ dīrghādayaḥ sarve dhvanidharmā iti sthitam / nādo vāyuguṇas tadvān vāyur vā yadi kalpyate // 6.221 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇānāṃ śrotragamyatvān na ca ye śrotragocarāḥ / tatrāvarṇātmakaḥ śabdaḥ śaṅkhādeḥ śrūyate katham // 6.222 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvanīnāṃ śrotragamyatvaṃ tasmāt ke cit pracakṣate / mārutapreritās te ca kurvanti śrotrasaṃskṛtim // 6.223 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇavyaktau ca dṛṣṭatvāt teṣāṃ nādṛṣṭakalpanā / anye tu varṇayanty atra pūrvoktadhvanivādinaḥ // 6.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) marutām eva nānātvād ghoṣaśrutyupapādanam / tatra tālvādisaṃyogavibhāgaiḥ preritāḥ sphuṭam // 6.225 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyañjanti varṇam anye tu śabdatvaṃ sarvavarṇabhāk / varṇasarvagatatvāt tu nāpadyeta nirāśrayam // 6.226 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca paryanuyogaḥ syāt kva varṇe vyaktir ity ayam / eta eva ca te pūrvam uktā bodhānuvarttinaḥ // 6.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yeṣāṃ pracayanānātvād vṛttibhedaḥ pratīyate / yad vā jātyantaraṃ santu sarvathā kāryahetukam // 6.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvatpakṣavad dhvanīnāṃ naḥ śaktibhedaprakalpanam / darśanasya parārthatvaṃ yadi nāma pratīyate // 6.229 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdasya kim ihāyātaṃ yena nityo 'bhyupeyate / anityeṣv api dṛṣṭatvād dvīpajvālāghaṭādiṣu // 6.230 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parārthadarśanatvasya dharmatve 'pi na hetutā / vinā sādharmyadṛṣṭāntād viruddho vā bhaved ayam // 6.231 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityānām aprayogitvam aṇūnām api daśyate / arthapratyāyanaṃ caiṣa janmanaiva kariṣyati // 6.232 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vināpi sthāsnurūpeṇa saṃyogādīn yathā kriyā / pūrvālocanam etasya bhūtasmṛtyā ca karmavat // 6.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān na viniyojyatvāt prāgastitvaṃ ghaṭādivat / prakāśitaṃ yathā cārthaṃ tejasā kena cit purā // 6.234 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vā bhūyopi buddhyante śabdād api tathā bhavet / darśanasya parārthatve yadasiddhyādi codyate // 6.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatkāṣṭhadahano vahnirabdāhārthaṃ niyujyate / anumānaprayoge hi vaktum ityādi yujyate // 6.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthāpattir iyaṃ coktā pakṣadharmādivarjitā / yadi nāśini nitye vā vināśiny eva vā bhavet // 6.237 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabde vācakasāmarthyam, tato dūṣaṇam ucyatām / phalavad vyavahārāṅgabhūtārthapratyayāṅgatā // 6.238 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣphalatvena śabdasya yogyatvād avadhāryate / parīkṣyamāṇas tenāsya yuktyā nityavināśayoḥ // 6.239 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) sa dharmo 'bhyupagantavyo yaḥ pradhānaṃ na bādhate / na hy aṅgāṅgānurodhena pradhānaphalabādhanam // 6.240 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yujyate, nāśipakṣe ca tadekāntāt prasajyate / na hy adṛṣṭārthasambandhaḥ śabdo bhavati vācakaḥ // 6.241 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā cet syād apūrvo 'pi sarvaḥ sarvaṃ prakāśayet / sambandhadarśanaṃ cāsya nānityasyopapadyate // 6.242 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhajñānasiddhiś ced dhruvaṃ kālāntarasthitiḥ / anyasmin jñātasambandhe na cānyo vācako bhavet // 6.243 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabdejñātasambandhe nāśvaśabdo hi vācakaḥ / athānyo 'pi svabhāvena kaś cid evāvabodhakaḥ // 6.244 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrānibandhane na syāt ko 'sāv iti viniścayaḥ / yataḥ pratyaya ity evaṃ vyavahāro 'vakalpate // 6.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrotāṇāṃ syād apītthaṃ tu vaktāṇāṃ nāvakalpate / ajñātvā kam asau śabdam ādāv eva vivakṣati // 6.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jānāti ced avaśyaṃ sa pūrvaṃ tenāvadhāritaḥ / tejaḥ pratyakṣaśeṣatvān na tattve 'pi prakāśakam // 6.247 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadṛśatvāt pratītiś cet, taddvāreṇāpy avācakaḥ / kasya caikasya sādṛśyāt kalpyatāṃ vācako 'paraḥ // 6.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭasaṅgatitvena sarveṣāṃ tulyatā yataḥ / arthavān pūrvadṛṣṭaś cet, tasya tāvān kutaḥ kṣaṇaḥ // 6.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvistrir vānupalabdho hi nārthavān sampratīyate / apratītānyaśabdānāṃ tatkāle 'sāv anarthakaḥ // 6.250 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa evānyaśrutīnāṃ syād arthavān iti vismayaḥ / athāsya vidyamānā 'pi kaiś cid artho na gamyate // 6.251 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattulyam uttarasyeti kiṃ sādṛśyena vācakaḥ / anarthakatvam asya syād arthānanyaśrutīn prati // 6.252 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvasminn api tatsattvāt sarvānarthakatā bhavet / arthavatsadṛśatvena yo vā śrutavatāṃ mataḥ // 6.253 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mukhyo 'sāvaśrutīnāṃ syāt, tadekatve na yujyate / sambandhākaraṇe yuktis taduktam iti kathyate // 6.254 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdānityatvapakṣe 'pi viśeṣeṇa sa duṣkaraḥ / śabdaṃ tāvad anuccārya sambandhakaraṇaṃ kutaḥ // 6.255 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na coccāritaṣṭasya sambandhena prayojanam / tenāsambaddhya naṣṭatvāt pūrvas tāvad anarthakaḥ // 6.256 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) uttaro 'kṛtasambandho vijñāyetārthavān katham / śabdoccāraṇasambandhakaraṇavyāvahārikāḥ // 6.257 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyāḥ kramasvabhāvatvāt kaḥ kuryād yugapat kva cit / deśakālādibhedānāṃ puṃsā śabdāntaraśruteḥ // 6.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvaṃ kṛtrimasambandhe 'py ekaḥ śabdo na sidhyati / sambandhakathane 'py asya syād evaiṣā nirākṛtiḥ // 6.259 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naṣṭāsadvarttamāneṣu nākhyānasya hi sambhavaḥ / arthavān kataraḥ śabdaḥ śroturvaktrā ca kathyatām // 6.260 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadā pūrvaśrutaṃ śabdaṃ nāsau śaknoti bhāṣitum / na tāvad arthavantaṃ sa bravīti sadṛśaṃ badet // 6.261 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nārthavatsadṛśaḥ śabdaḥ śrotus tatropapadyate / arthavadgrahaṇābhāvāt, na cāsāvarthavān svayam // 6.262 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktuḥ śrotṛtvavelāyām etad eva prasajyate / evaṃ ca sarvavaktāṇāṃ na śabdaḥ kvacidarthavān // 6.263 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhaved yady api sambandhaḥ sargādau kasya cit kṛtaḥ / tasminn abuddhe naiva syād ekasmāt sadṛśe matiḥ // 6.264 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) atha tatkālajaiḥ pumbhis tasmin śabde 'vadhārite / pravṛtter anumīyeta tatsādṛśyaparamparā // 6.265 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra sambandhamārgeṇa pūrvoktena prasajyate / smāryaṃ tanmūlasādṛśyaṃ tadadhīnārthaniścayāt // 6.266 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vastuny utpattibhinne ca dūrādārabhya kalpitam / stokastokaviśeṣeṇa sādṛśyaṃ viprakṛṣyate // 6.267 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svaravyañjanamātrādibhedāc chabde viśeṣataḥ / śālāmālā 'balāvelāśīletyādiprakalpanāt // 6.268 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādṛśyāt pratipattau ca bhrāntijñānaṃ prasajyate / dhūme vṛṣṭe 'gnisambandhe bāṣpād iva kṛśānuṣīḥ // 6.269 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam astv iti cet brūyān naitadbādhakavarjanāt / tāvatā siddham iti cet, śabdābhedo 'pi sidhyati // 6.270 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) tathā bhinnam abhinnaṃ vā sādṛśyaṃ vyaktito bhavet / evam ekam anekaṃ vā nityaṃ vānityam eva vā // 6.271 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhinnatvaikatvanityatve jātir eva prakalpyate / abhedānityanānātve pūrvoktenaiva tulyatā // 6.272 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktyananyat tathaikaṃ ca sādṛśyaṃ nityam iṣyate / vyaktinityatvamāpannaṃ tathā saty asmadohitam // 6.273 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāvayavasāmānyarūpā sadṛśatā tava / varṇābhede hi sā sidhyen na cābhedas tvayeṣyate // 6.274 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabdatvādigatvādi pūrvam eva nirākṛtam / varṇavyaktaya eva syur nityās tenāvabodhakāḥ // 6.275 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabde 'vasthite 'smākaṃ tadaśaktijakāritā / gāvyāder api gobuddhir mūlaśabdānusāriṇī // 6.276 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syāt sādṛśyanimittā ced gauraśabdād api dhruvam / tenāvyāvṛttir iṣṭātra gośabdād eva sā hi dhīḥ // 6.277 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv ānupūrvyanityatvād anityo vācako bhavet / padaṃ vācakam iṣṭaṃ hi kramādhīnā ca tanmatiḥ // 6.278 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇāḥ sarvagatatvād vo na svataḥ kramavṛttayaḥ / anityadhvanikāryatvāt kramasyāto vināśitā // 6.279 anuṣṭubh (1,2: pathyā, 3,4: pathyā) puruṣādhīnatā cāsya tadvivakṣāvaśād bhavet / varṇānāṃ nityatā tena niṣphalā paramāṇuvat // 6.280 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā saty aṇunityatve ghaṭe tadracanātmake / na nityataivaṃ varṇeṣu nityeṣu padanāśitā // 6.281 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na ca kramād vinā varṇā vijñātāḥ pratipādakāḥ / kramasyaiva padatvaṃ vastasmādevaṃ prasajyate // 6.282 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padaṃ varṇātiriktaṃ tu yeṣāṃ syāt kramavarjitam / teṣām evārthavatyeṣā śabdanityatvakalpanā // 6.283 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvad ānupūrvyasya padatvaṃ naḥ prasajyate / na hi vastvantarādhāram etad dṛṣṭaṃ prakāśakam // 6.284 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dvaye saty api tenātra vijñeyo 'rthasya vācakaḥ / varṇāḥ kiṃ nu kramopetāḥ kiṃ nu varṇāśrayaḥ kramaḥ // 6.285 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kramaḥ kramavatām aṅgam iti kiṃ yuktisādhyatā / dharmamātram asau teṣāṃ na vastvantaram iṣyate // 6.286 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itthaṃ pratīyamānāḥ syur varṇās tenāvabodhakāḥ / na ca kramasya kāryatvaṃ pūrvasiddhaparigrahāt // 6.287 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaktā na hi kramaṃ kañ cid svātantryeṇa prapadyate / yathaivāsya parair uktis tathaivainaṃ vivakṣati // 6.288 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paro 'py evam ataś cāsya, sambandhavadanityatā / tenaivaṃ vyavahārāt syād akauṭasthye 'pi nityatā // 6.289 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatnataḥ pratiṣedhyā naḥ puruṣāṇāṃ svatantratā / varṇānām api nanv evam akauṭasthye 'pi setsyati // 6.290 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityeṣu satsu varṇeṣu vyavahārāt kramodayaḥ / ghaṭādiracanā yadvannityeṣu paramāṇuṣu // 6.291 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadabhāve hi nirmūlā racanā nāvadhāryate / aṇukalpāś ca varṇāṃśā na santīty upapāditam // 6.292 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parair uktān bravīmīti vivakṣā cedṛśī dhruvam / tathā ca nityatāpattiḥ, na cānyaccihnam asti vaḥ // 6.293 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tajjātīyatvasādṛśye niṣiddhe, yat tu sambhavet / śabdatvena sajātitvaṃ tulyaṃ śabdāntareṣu tat // 6.294 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyā yathā ghaṭādīnāṃ vyavahāropalakṣaṇam / tathaiva cānupūrvyāder jātidvāreṇa setsyati // 6.295 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tālvādijātayas tāvat sarvapuṃsāṃ vyavasthitāḥ / vaktā tāvad dhvanīṃs tābhir upalakṣya nirasyati // 6.296 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣāṃ ca jātayo bhinnāḥ śabdābhivyaktihetavaḥ / yāvadvarṇaṃ pravartante vyaktayo vā tadanvitāḥ // 6.297 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tālvādisaṃyogavibhāgakramapūrvakam / dhvanīnām ānupūrvyaṃ syāj jātyā cobhayanityatā // 6.298 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaiva bhramaṇādīnāṃ bhāgair jātyā ca lakṣitaiḥ / kramānuvṛttir evaṃ syāt tālvādidhvanivarṇabhāk // 6.299 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktīnām eva vā saukṣmyāj jātidharmāvadhāraṇam / tadvaśena ca varṇānāṃ vyāpitve 'pi kramagrahaḥ // 6.300 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ dhvaniguṇān sarvān nityatvena vyavasthitān / varṇā anupatantaḥ syur arthabhedāvabodhinaḥ // 6.301 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānupūrvī ca varṇānāṃ hrasvadīrghaplutāś ca ye / kālasya pravibhāgās tair jāyante dhvanyupādhayaḥ // 6.302 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kālaś caiko vibhur nityaḥ, pravibhakto 'pi gamyate / varṇavat, sarvabhāveṣu vyajyate kena cit kva cit // 6.303 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇeṣu vyajyamānasya tasya pratyāyanāṅgatā / anyatrāpi tu sadbhāvāt tatsvarūpasya nityatā // 6.304 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmān na padadharmo 'sti vināśo kaś cid īdṛśaḥ / tena nityaṃ padaṃ siddhaṃ varṇānityatvavādinām // 6.305 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paradharme 'pi cāṅgatvam uktam aśvagajādivat / nityatāyāṃ ca sarveṣām arthapatteḥ pramāṇatā // 6.306 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pade 'navayave cāpi vyañjakaiḥ kramavṛttibhiḥ / puruṣādhīnatāyāṃ ca na prāmāṇyaṃ prasajyate // 6.307 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākkyeṣu dṛṣṭam etac ca tannirbhāgatvavādinām / anyathānupapattyā tat sarvathā padanityatā // 6.308 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parāthadarśanārthatvaṃ yenāyaṃ pratipadyate / sa dharmo hy anumānāya sambandhāpekṣitocyate // 6.309 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sādhanaprayogo 'yaṃ sūtrakāreṇa racyate / vṛttikāreṇa cārthas tu yogyo dvābhyāṃ nirūpitaḥ // 6.310 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atrocyate sthiraḥ śabdo dhūmagotvādijātivat / sambandhānubhvāpekṣasāmānyārthāvabodhanāt // 6.311 upagīti (12, 15, 12, 15) anyāpohanasārūpyajātiliṅgatvakalpane / viśeṣāṇām aliṅgatvāt sarvasāmānyanityatā // 6.312 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svavākyādivirodho vā parārthatvena kathyate / pratijñoccāryate sarvā sādhyārthapratipattaye // 6.313 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānityā bravīty eṣā svārtham ity upapāditam / tenārthapratyayāpannān nityatvān nāśabādhanam // 6.314 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthābhidhānasāmarthyam abhyupetya ca sādhayet / pūrvābhyupagatenāpi nāśitvaṃ bādhate paraḥ // 6.315 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthapratītisāmarthyaiḥ pratiśāstram upāśritaiḥ / āgamenāpi nāśitvaṃ bādhyate sarvavādinām // 6.316 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvalokaprasiddhyā ca bādhaḥ pūrvoktayā diśā / anumānavirodho 'pi prāguktenaiva hetunā // 6.317 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣeṇa viruddhatvaṃ saṅkhyābhāve 'bhidhāsyate / vaktavyaś caiṣa kaḥ śabdo nāśitvena prasādhyate // 6.318 anuṣṭubh (1,2: pathyā, 3,4: pathyā) triguṇaḥ paudgalo vā 'yam ākāśasyātha vā guṇaḥ / varṇād anyo 'tha nādātmā vāyurūpo 'rthavācakaḥ // 6.319 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padavākyātmakaḥ sphoṭaḥ sārūpyānyanivarttane / eteṣām astv anityatvaṃ nāsmākaṃ teṣu nityatā // 6.320 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprasiddhaviśeṣyatvam āśrayāsiddhahetutā / athāsmad iṣṭaḥ pakṣaḥ syād dvayam etat samaṃ tava // 6.321 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) śabdamātram athocyeta śabdatvaṃ ca tathā sati / anityaṃ tac ca sarveṣāṃ nityam iṣṭaṃ viruddhyate // 6.322 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatkiñcid iha sāmānyaṃ nityaṃ sarveṇa kalpyate / anityatve hi naitat syād vyaktiṣu kāsu cit // 6.323 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vyaktayaḥ śabdaśabdena na śakyante ca bhāṣitum / tāsāṃ jātyatireke ca pūrvokte eva dūṣaṇe // 6.324 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āśrayān atireke tu jātāv iva virodhitā / aprasiddhaviśeṣyatvaṃ syāt pareṣāṃ ca pūrvavat // 6.325 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityavaṃ ca nāśitvaṃ yady ātyantikam ucyate / tato 'smān prati pakṣaḥ syād aprasiddhaviśeṣaṇaḥ // 6.326 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā kathañ cid iṣṭā ced anityavyapadeśyatā / anabhivyaktyavasthātaḥ sābhivyaktyātmaneṣyate // 6.327 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aikāntikavikalpe ca vyatirekavināśayoḥ / pūrvābhyupagamenāpi virodhaḥ sāṃkhyajainayoḥ // 6.328 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaindriyakatvāder aulūkyānām asiddhatā / anekaśabdakalpyatvād ādyamadhyabhaveṣu ca // 6.329 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antyaśabde 'pi pakṣe syād āśrayāsiddhatā mama / sarvaśabdeṣu sādhyeṣu hetur avyāpakas tava // 6.330 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyair vyabhicāraś ca, jātimattve satīti cet / tathāpi, asiddham asmākaṃ tadvattvaṃ vyatiriktayā // 6.331 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ananyayā tu tadvattā tavāsidhetyahetutā / athānuvṛttivyāvṛttihetunā yujyate matup // 6.332 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) tathāpy asty eva tadvattā teṣāṃ sāmānyabuddhitaḥ / gotvādiṣv api sāmānyaṃ sāmānyam iti no matiḥ // 6.333 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāvarttate viśeṣebhyaḥ seti śabdena tulyatā / nityatvaṃ cānugāmyeṣām anityebhyo nivarttitam // 6.334 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athātra gauṇamithyātve syātām varṇeṣu te same / yogīndriyāvagamyaiś ca vyabhicāro 'ṇubhis tava // 6.335 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityānām api teṣāṃ hi pratyakṣatvādisambhavaḥ / atha syāt tannivṛttyartham asmadādiviśeṣaṇam // 6.336 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ahaṃpratyayavijñeyair ātmabhirvyabhicāritā / liṅgaśabdādyabhāvena manassaṃyogahetukam // 6.337 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣaṃ caitadekāntāt sukhādāv iva kalpyate / bāhyendriyāvagamyatvam atha kuryād viśeṣaṇam // 6.338 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi vyabhicāryeva jātīnāṃ jātimattayā / ekārthasamavāyena jātir jātimatī hi vaḥ // 6.339 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ādhāratvam athocyeta, nāmūrtā''dhīyate hy asau / samavāyaṃ yadi brūyāḥ, tvadīyaḥ so 'pi vāritaḥ // 6.340 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhedavṛttiṃ brūyāś cet, jātīnām api seṣyate / kleśaś ca nityavaidharmye kṛto bahuviśeṣaṇaiḥ // 6.341 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) svaśabdenaiva tāny uktvā tebhyo 'nyatvaṃ varaṃ kṛtam / evaṃ ca śakyate vaktaṃ nityatāpy ambarādivat // 6.342 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadbhinnā 'nityavṛkṣādivyatiriktatvahetukā / kevalaindriyakatve 'pi sāṃkhyabauddhaprakalpite // 6.343 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātyā sādhitayedānīṃ vyabhicāraḥ pratīyate / asiddhe pakṣadharmatve yathaiva prativādinaḥ // 6.344 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hetur labhyate, tadvadanvayavyatirekayoḥ / tatra yady apy asiddhā syāj jātiḥ sādhanavādinaḥ // 6.345 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvat tathāpy ahetutvaṃ yāvat sā na nirākṛtā / kāryā caindriyakatve 'pi kiṃ vastv iti nirūpaṇā // 6.346 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktyananyatvanānātvabhedābhedeṣu ca sphuṭā / tatrāsādhāraṇāsiddha sādhyahīnasapakṣatāḥ // 6.347 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikalpitānusāreṇa vaktavyā vādyapekṣayā / viruddhāvyabhicāritvaṃ vakṣyamāṇaiś ca hetubhiḥ // 6.348 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kevalākāśavarttitvād aulūkyasya vibhutvavat / tathā ca śrotragamyatvāc chabdatvavad iti sthitiḥ // 6.349 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāguktena vibhutvena vyomavac cāsya nityatā / sapakṣo 'pi vikalpyo 'tra śrutyarthe sādhyahīnatā // 6.350 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktilakṣaṇapakṣe 'pi jātyanyānanyakalpanā / anyatve dharmyasiddhir no 'nanyatve 'pi parān prati // 6.351 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aviśeṣe 'pi nānityaṃ na nityaṃ vastu tanmama / aṃśo hy etasya jātyākhyo nityo dhvaṃsītaro mataḥ // 6.352 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityatā vikalpyātra, nāśaś cet sādhyahīnatā / mamānyathā tu bhavatām, ity eṣā dūṣaṇoktidik // 6.353 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sarveṇa śabdarūpaṃ ca vācakaṃ nityam iṣyate / tatsvarūpe vivādas tu varṇās tatra ca sādhitāḥ // 6.354 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhanityatāyāḥ kiṃ śabdādhikaraṇe 'bhidhā / tādarthyāc chabdacintāyāḥ saiva hy atrādhikāritī // 6.355 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā sambandhanityatvadvāreyaṃ śabdanityatā / sādhyate, na vinaṣṭe hi śabde tannityatā bhavet // 6.356 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityānāṃ hi nityātmā yaḥ sambandhaḥ pratīyate / āśrayāṇām anucchedān na kva cit sa virudhyate // 6.357 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānucchedarūpeṇa gośabdānām iha sthitiḥ / na caiṣāṃ gamyate bhedas tenaikasyaiva nityatā // 6.358 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtrimatve ca sambandhas tatprayogāpavarjanāt / tadekavyaktiniṣṭhatvān naiva sārvatriko bhavet // 6.359 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārthivadravyasattādilāṅgūlatvādisaṅkarāt / vinā prayogabhūyas tvaṃ na syād gotvāvadhāraṇā // 6.360 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād akṛtrimaḥ śabdo na kadā cid vinaṣyati / nityena nityasambandhād ākāśaparamāṇuvat // 6.361 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā sambandhanityatvaṃ sūtre 'smin naiva varṇyate / śabdanityatvamātre 'pi bhāṣyaṃ hy etasya yujyate // 6.362 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sammugdhānekasāmānyaviṣayo hi sakṛcchrutaḥ / niṣkṛṣṭasvārthavācitvaṃ śabdo na pratipadyate // 6.363 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahubhiḥ śravaṇair eva prāṇitvādīni varjayet / śuklādigamanādīni sāsnālāṅgūlatādi ca // 6.364 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śābaleyādikhaṇḍādivyaktīś ca svanibandhanāḥ / niṣkṛṣṭagotvavācitvaṃ cireṇa pratipadyate // 6.365 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścān nāśayiṣyati / anapekṣatvasūtreṇa tac caitat sādhayiṣyate // 6.366 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kriyāvatām abhede hi kriyāvṛttiṣu kṛtvasuc / tatprayogād dhruvaṃ tasya śabdasyāvarttate kriyā // 6.367 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punaḥprayogavijñānaṃ na hi śabdāntare bhavet / tasyāṃ ca śabdasaṃkhyāyām aṣṭāv iti bhavecchrutiḥ // 6.368 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhuktavanto 'ṣṭakṛtvo 'dya brāhmaṇā iti dṛśyate / dravyabhede 'py anekāntaṃ matvā''ha kim ato yadi // 6.369 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt tatparihārāya pramāṇāntaram ucyate / pratyabhijñānam etena prayogeṇopalakṣitam // 6.370 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtvasuc cāpi naivāyaṃ vyabhicārīti gamyate / yataḥ prayujyate caikabrāhmaṇatvavivakṣayā // 6.371 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramāṇaṃ pratyabhijñānaṃ dṛḍhendriyatayocyate / itaro 'siddhatām āha sādṛśyād grāhyadūṣaṇāt // 6.372 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaṃ sadṛśa eveti yatra rūḍhā matir bhavet / sa iti pratyabhijñānaṃ bhrāntis tatrāvakalpate // 6.373 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iha nityaṃ sa eveti vijñānaṃ jāyate dṛḍham / tadāstitvādhikatvāc ca prāmāṇyaṃ tasya sādhitam // 6.374 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityaprasaṅgadvāreṇa spaṣṭayor apy anityayoḥ / pratyabhijñānasadbhāvād anaikāntikatocyate // 6.375 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) na pratyakṣe iti tv etadasambaddham ivottaram / yato nātra pareṇoktā pratyakṣatvena nityatā // 6.376 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣatvād ghaṭādīnāṃ mā prasāṅkṣīddhi nityatā / atīndriyatvān mā bhuc ca vyomāder apy anityatā // 6.377 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) na ca nitye svarūpeṇa tenokte buddhikarmaṇī / yā tv anaikāntikatvoktiḥ sā tathaivāvatiṣṭhate // 6.378 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tayoḥ pratyabhijñānam etad eva kilocyate / pratyakṣatvaniṣedhena pratyakṣeṇa hi tad bhavet // 6.379 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena hetor abhāvo 'yaṃ vipakṣānujñayocyate / hetuṃ cāpy abhyanujñāya vipakṣo neti kathyate // 6.380 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyaṃ nityasvarūpaṃ ced etayoḥ pratyabhijñayā / tatrāsambaddhatā vācyā yoktā paṅktivane prati // 6.381 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyabhijñānanityatve yāpy eṣānavadhāraṇā / anādarāya, na hy asmāt prakṛtaṃ mama duṣyati // 6.382 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktirūpeṇa vā yena nāśitvaṃ buddhikarmaṇoḥ / na tatra pratyabhijñānaṃ, ghaṭabuddhau hi nāsya dhīḥ // 6.383 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena tu pratyabhijñānaṃ śaktijātyātmanānayoḥ / tena nityatvam eveṣṭaṃ kathañ cit sarvavādinām // 6.384 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ tu pratyabhijñānaṃ vācoktaṃ kliṣṭayānayā / na ca śakyaṃ nirākartuṃ sarvalokaprasiddhitaḥ // 6.385 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena nāma pramāṇena grahaṇaṃ buddhikarmaṇoḥ / tenaiva pratyabhijñānān nityatvaṃ kiṃ na siddhyati // 6.386 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāṅmātrāt pratyabhijñānaṃ śakyaṃ śabde 'pabhāṣitum / pratyabhijñānapekṣeṇa na pratyakṣeṇa kiñ cana // 6.387 anuṣṭubh (1,2: pathyā, 3,4: pathyā) rūpaśabdāvibhāgāc cety atraitat sādhayiṣyate / pratyakṣanityaṃ karmeti, tenaiṣātropavarṇanā // 6.388 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) nāsmābhiḥ pratyabhijñānaṃ nityasādhanam iṣyate / anityavādinas tv eṣā pratyakṣeṇa viruddhatā // 6.389 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenānaikāntiko nāyaṃ siddhāntāntaradūṣaṇam / dhīkarmasv api kiṃ naivam anityatvaṃ nivāryate // 6.390 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taducyate vināśitvam anumānāt pratīyate / śabde pratyakṣagamye ca tena bādho balīyasā // 6.391 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhīkarmaṃ pratyabhijñānān nityatā tvānumānikī / tādṛśī nāśitāpīti na syāt tatra balābalam // 6.392 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi te iti tenāha, yad vā hetor viśeṣaṇam / pratyakṣam, śrautratā ceyaṃ hetuḥ śabdatvavat kṛtaḥ // 6.393 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatkarmātīndriyādhāraṃ tadapratyakṣam ucyate / apratyakṣeti buddhiś ca śūnyavāde nirūpitā // 6.394 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyakṣadravyavarttinyo dṛśyante yoḥ punaḥ kriyāḥ / tāsāṃ varṇavad eveṣṭaṃ nityatvaṃ pratyabhijñayā // 6.395 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyañjakābhāvataś cāsāṃ santatānupalabdhitā / yad evotpādakaṃ vaḥ syāt tad eva vyañjakaṃ mama // 6.396 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tava śabdatvakartṛtve nitye api satī yathā / na nityam upalabhyete tathā me buddhikarmaṇī // 6.397 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā vā śaktisadbhāve kutaś cit kāraṇād ṛte / na kāryāṇy upajāyante tathābhivyaktir iṣyatām // 6.398 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktibhyo 'nyatayā tāvat karma kleśena kalpyate / punarjātisahasrāṇāṃ tadbhede kliṣṭakalpanā // 6.399 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tata ekatvanityatvapratyekasamavāyitāḥ / vṛttiś ca viprakīrṇeṣu karmabhāgeṣu nāśiṣu // 6.400 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekatvāc calanādīnāṃ tasmād ekātmikā matiḥ / prayatnāśrayanānātvād buddhibhedaḥ pravarttate // 6.401 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva hy atrāpi vicchinnāḥ śābaleyādipiṇḍavat / karmavyaktīr vijānīmaḥ kalpayema dvayaṃ yataḥ // 6.402 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śīghramandādibhede 'pi syāt prayatnādibhedataḥ / vyaktidvāro yathā jāteḥ, vyakter vā janane yathā // 6.403 anuṣṭubh (1,2: pathyā, 3,4: pathyā) buddhīnām api caitanyasvābhāvyāt puruṣasya naḥ / nityatvam ekatā ceṣṭā, bhedas tu viṣayāśrayaḥ // 6.404 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpeṇa yathā vahnir nityaṃ dahanakarmakaḥ / upanītaṃ dahatyarthaṃ dārhya nānyanna cānyathā // 6.405 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā vā darpaṇaḥ svaccho yathā ca sphaṭiko 'malaḥ / yadyannidhīyate yogyaṃ tacchāyāṃ pratipadyate // 6.406 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva nityacaitanyāḥ pumāṃso dehavṛttayaḥ / gṛhṇanti karaṇānītān rūpādīn, dhīr asau matā // 6.407 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenopanetṛsambandhabhaṅgitvād bhaṅgino matiḥ / nanityaṃ dāhako vahnir dāhyāsannidhinā yathā // 6.408 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra bodhātmakatvena pratyabhijñāyate matiḥ / ghaṭahastyādibuddhitvaṃ tadbhedāl lokasammatam // 6.409 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saiveti nocyate buddhir arthabhedānusāribhiḥ / na cāsyāḥ pratyabhijñānam arthabhede 'nupāśrite // 6.410 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etanmanasi kṛtvā''ha nitye eveti bhāṣyakṛt / etayaiva diśā vācyā śuklāder api nityatā // 6.411 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃsargamātrabhedena syāt tatrāpi hi bhedadhīḥ / svarūpaṃ tu tad eveti ko jātiṃ kathayiṣyati // 6.412 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cid dravyeṇa saṃsargaḥ kva cin na syād guṇāntaraiḥ / śuklādes tena bhinnatvaṃ siddhaṃ bhāsuradhūsaraiḥ // 6.413 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvālādeḥ kṣaṇikatve 'pi pratyabhijñeti cet, na tat / tatrāpi pratyabhijñeyaṃ sāmānyaṃ nityam eva naḥ // 6.414 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhedabuddhis tu yatrāṃśe syāt kena cid upādhinā / tatra naḥ pratyabhijñānaṃ bhedabuddhyaiva vāritam // 6.415 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hy astanoccāritas tasmād gośabdo 'dyāpi vidyate / gośabdajñānagamyatvād yathokto 'dyaiṣa gaur iti // 6.416 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hyo vāsīd eṣa gośabdaḥ pūrvoktenaiva hetunā / yad vā gotvābhidhāyitvaṃ vācyo hetur dvayor api // 6.417 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabdabuddhyā hy astanyā gośabdo 'yaṃ prakāśitaḥ / gośabdaviṣayatvena yathaivādyaprasūtayā // 6.418 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) iyaṃ vā taṃ vijānāti taddhetoḥ pūrvabuddhivat / ubhe vāpy ekaviṣaye bhavetām ekabuddhivat // 6.419 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) deśakālādibhinnā vā samastā gotvabuddhayaḥ / ekagośabdajanyāḥ syur godhītvād ekabuddhivat // 6.420 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabdabuddhayo 'py evam ekagośabdagocarāḥ / gośabdaviṣayatvena kalpyantām ekabuddhivat // 6.421 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośabdatvaniṣedhāc ca nātra syāt siddhasādhyatā / ghaṭāder ekatāpattau jātyeṣṭaṃ siddhasādhanam // 6.422 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaktīnām ekatārpattiṃ kuryāc ced anayā diśā / tasya dṛṣṭaviruddhatvaṃ vācyaṃ sarvapramāṇakam // 6.423 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ye 'pi sthūlavināśānām anyathānupapattitaḥ / kalpayantyantarā sūkṣmaṃ vināśitvaṃ pratikṣaṇam // 6.424 anuṣṭubh (1,2: pathyā, 3,4: pathyā) te 'pi kṣaṇikanāśitvād adhikāṃ sthūlanāśitām / śabdānām avijānanto na śaktā nāśisādhane // 6.425 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇabhaṅgo ghaṭādīnāṃ vāryas tair eva sādhanaiḥ / tathaiva pratyabhijñānād, yāvad dṛṣṭaṃ na bādhate // 6.426 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhanaṃ tu bruvāṇasya dīpajvālādidarśanāt / pūrvoktenaiva māgreṇa pratyakṣādiviruddhatā // 6.427 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvakṣaṇavināśe ca kalpyamāne niranvaye / uttarasyānimittatvād utpattir nopapadyate // 6.428 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atyantāsann asau tasminn tāvad vyāpṛtikṣamaḥ / svayaṃ cābhāvadaṣṭatvāt kasmin kāle kariṣyate // 6.429 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) nāśotpādasamatve 'pi nairapekṣyāt parasparam / na kāryakāraṇatve staḥ, tadvyāpārānanugrahāt // 6.430 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hy alabdhātmakaṃ vastu parāṅgatvāya kalpte / na vinaṣṭaṃ, na ca sthānaṃ tasya kāryakṛtikṣamam // 6.431 na kiṃcid adhyavasitam jāyamānaṃ ca gandhādi ghaṭarūpe vinaśyati / tatkāryaṃ neṣyate tadvat tathā rūpāntarāṇy api // 6.432 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāt prākkāryaniṣpatter vyāpāro yatra dṛśyate / tad eva kāraṇaṃ tasya na tvānantaryamātrakam // 6.433 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvālāder api nāśitvaṃ naiva siddhaṃ pratikṣaṇam / laghavo 'vayavās tatra yānti deśāntaraṃ laghu // 6.434 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prabhūtaṃ varttideśe hi tejastiṣṭhati piṇḍitam / tatra yāvad vrajaty ūrdhvaṃ tāvajjvāleti gamyate // 6.435 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'pi yadatikramya yāti tat syāt prabhātmakam / tataḥ paraṃ tu yad yāti tat saukṣmyān nāvadhāryate // 6.436 anuṣṭubh (1,2: pathyā, 3,4: pathyā) uttarāvayavai ruddhe mārge pūrve na yānti ca / yathottare vimuñcanti pūrve yānti tathā tathā // 6.437 anuṣṭubh (1,2: pathyā, 3,4: pathyā) saṃkrāntāv api tenaiṣāṃ tṛṇādau vṛddhyasambhavaḥ / śabde vṛddhyādyabhāvo 'pi dhvaniśaighryeṇa jāyate // 6.438 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śarīre yauvanādyāptiḥ pariṇāmāc ca setsyati / tathā hi sanniveśādi pratyabhijñāyate janaiḥ // 6.439 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrānyānanyavṛttīnām anekāntasvabhāvataḥ / utpattisthitināśānāṃ virodhaḥ prāṅnirākṛtaḥ // 6.440 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekasantānasambandhāt pratyabhijñānakalpanā / jñānasantatimārgeṇa vāryānyatvādyasambhavāt // 6.441 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ sthitasya śabdasya śrutikālāt kṣaṇāntare / sambhāvyate vināśitvaṃ na bhūyo 'nyena hetunā // 6.442 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā śastrādibhir bhedāj jarayā vā paṭādayaḥ / naṅkṣyantītyavagamyante naivaṃ śabde 'sti kāraṇam // 6.443 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdo yathā paudgaliko niṣiddhaḥ, syād vāyavīyasya sa eva mārgaḥ / tasmād anirdhāritahetumārgaḥ sarvatra sākṣād bhavatīti nityaḥ // 6.444 indravajrā [11: ttjgg] padārthapadasambandhanityatve sādhite 'pi vaḥ / naiva vedapramāṇatvaṃ vākyārthaṃ prati sidhyati // 7.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padāni gamayeyus taṃ pratyekaṃ saṃhatāni vā / vyatirikto 'tha vā śabdaḥ, padārthā vā 'pi pūrvavat // 7.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tat pramāṇaṃ smṛtīnāṃ ca tathā sambandhataddhiyām / pratyekaṃ saṃhatatvena tadvad eva vikalpanam // 7.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) adṛṣṭasaṅgatitvena sarveṣām animittatā / anyaḥ pratīto na hy anyaṃ gamayiṣyaty asaṅgatam // 7.4 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) apratītaś ca sambandho nāpy asattvād viśiṣyate / na cā'vijñāyamānasya sadbhāvo 'pi pramāṇavān // 7.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyavākyārthayor nāpi vastutvam upapadyate / spaṣṭaṃ padatadarthābhyām anyā'nanyā'nirūpaṇāt // 7.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tāvad avagamyete kaiś cit tadvyatirekataḥ / yaugapadyāgṛhīteś ca samudāyau na sidhyataḥ // 7.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sattāyaugapadyasya vyavahārāṅgateṣyate / arvanityatayā mā bhūd viśeṣānavadhāraṇam // 7.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñānānāṃ kramavarttitvād yaugapadye 'py asambhavaḥ / ena tatsamudāyo 'pi na vākyārthaḥ pratīyate // 7.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhapūrvakatvaṃ ca vākyavākyārthayoḥ sthitam / svatantreṣu hi vākyatvaṃ kadā cin nopalakṣyate // 7.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhaś cānapekṣatvāt kasya cin nāvakalpate / padāni tāvad varṇā vā svarūpair na kadācana // 7.11 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) anarthakeṣv adṛṣṭatvād apekṣante parasparam / na cānuccāritaḥ śabdaḥ śaknoty anyam apekṣitum // 7.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaugapadyaṃ tu nāsty eva na coccārya tirohitaḥ / apekṣaṇe 'pi sambandho naiva kaś cit pratīyate // 7.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāryakāraṇasaṃyogasamavāyādilakṣaṇaḥ / ekārthasamavāye 'pi sarveṣāṃ vyomni tulyatā // 7.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatroktānuktayogyāder na viśeṣyeṇa saṅgatiḥ / ekakāryaniyogo 'pi vyaṅgye janye 'tha vā bhavet // 7.15 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyaṅgyās tāvat pṛthagbhūtāḥ padārthāḥ padabhedataḥ / tathā tadviṣayāpy etair buddhir naikāpi jāyate // 7.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā tu svaviṣayā buddhiḥ pratiśabdam asāv api / na caikajñānajananaṃ bhinnais taiḥ kramavarttibhiḥ // 7.17 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) na cāvayavaśo bodhād aikyaṃ vākyatadarthayoḥ / na cāvayavabuddhīnāṃ bhrāntitvaṃ bādhakād ṛte // 7.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekanirbhāgatābuddher asatyāḥ satyatā katham / anurāgavyavacchedau buddhīnāṃ na ca siddhyataḥ // 7.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇikatvād ato 'rthatvaṃ neṣṭaṃ saṃsargabhedayoḥ / yadi dhriyata gobuddhiḥ śuklabuddhijanikṣaṇe // 7.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tato 'nyābhyo nivartteta saṃsṛjyeta tathānayā / saṃsargo na ca buddhīnāṃ saṃyogāder asambhavāt // 7.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekātmavṛttitā tulyā ghaṭahastyādidhīṣv api / tathā nirantarotpattiḥ, nākāṅkṣā vātra śabdavat // 7.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣaṇikā 'yugapadbhāve kā buddhiḥ kām apekṣate / ata eva viśiṣṭā dhīs tābhir naikopajanyate // 7.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yataḥ kalpyeta sarvāsāṃ saṃsargas tadapekṣayā / na ca saṃsargavicchedanirbhāso 'ntaḥ prakalpitaḥ // 7.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bāhyābhāso 'rtharūpeṇa pramāṇaṃ svapnavad bhavet / na ca kālatrayopetabāhyārthāsambhave sati // 7.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pravartetāpi vijñānaṃ na cāsmin bāhyasambhavaḥ / anutpanne 'pi tenāsminn utpannaparikalpanā // 7.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthasaṃsargadṛṣṭyā vā saṃsargo 'tra prakalpyate / buddhyor na tāvad evaṃ syād viśeṣaṇaviśeṣyatā // 7.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathaiva śabdatadbuddhyor viśeṣotpattyasambhavāt / tāvān eva hi gośabdaḥ śuklaśabde 'pi kīrtite // 7.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pūrvasattve 'pi tāvattā tasyaivaṃ taddhiyor api / viśeṣaṇaviśeṣyatvaṃ na syāc chuklatvagotvayoḥ // 7.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na tayor anurāgo hi nā'vacchedaḥ parasparam / gotvena na hi śuklatvaṃ gotvaṃ vā tena rajyate // 7.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyātmany asadbhāvād vyaktyaṅgatvād dvayor api / vyaktiś ced anurajyeta tābhyāṃ tatrāpi śabdayoḥ // 7.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na parasparasambandhaḥ syād atadgocarau hi tau / śabdair anucyamāne hi saty apy ekāśraye 'rthataḥ // 7.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdānāṃ naiva sambandhaḥ pṛthivīsthagavāśvavat / ekārthasamavāye 'pi rūpāder naiva saṅgatiḥ // 7.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caikavyaktivṛttitve pramāṇaṃ gotvaśuklayoḥ / sambandhād etayos tatra syād ekavyaktikalpanā // 7.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadekatvāc ca sambandha evam anyonyasaṃśrayam / na cātra padam asty anyad yenaikavyaktidhīr bhavet // 7.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cā'syāḥ padavācyatvaṃ, vācyate 'pi na caikatā / gamyamānasya caikatvāt sambandho yadi kalpyate // 7.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārthivatvādyabhedena kiṃ na syād ghaṭavṛkṣayoḥ / śuklaśrutyā na gotvādiḥ kṛṣṇādibhyo nivarttyate // 7.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svabhāvato 'vabodhaś ca tadvaśān nā'pasarpati / kṛṣṇādyapohanaṃ vācyaṃ śuklaśabdasya yady api // 7.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi gogatatve 'sya pramāṇaṃ naiva sannidhiḥ / tadviṣaya eveti yāvacchabdena nocyate // 7.39 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tāvat sarvam aśābdaṃ syāt svātantryeṇā'dhyavasyataḥ / sannidher anumīyeta tādṛśaṃ vacanaṃ yadi // 7.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) punaḥ saṇṇidhyadhīnaiva tasyaitadviṣayā'rthatā / tatrāpi śabdakḷptiś ced anavasthā bhaved iyam // 7.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ṣaṭpramāṇā'tiriktatvāt tasmāt sannidhyanāśrayaḥ / sambandhakāraṇaṃ nāpi ṣaṣṭhī gavyupalabhyate // 7.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) satyām api tu sambandhaḥ śrautas tāvan nirākṛtaḥ / gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam // 7.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdāntarair vibhaktyā vā dhūmo 'yaṃ jvalatītivat / saṃsarge cāpi bhede vā vākyārthe parikalpite // 7.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasya yāvat padārthatvān naikavākyatvasambhavaḥ / padārthavyatirekaś ca nāsti saṃsargabhedayoḥ // 7.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vastvantarā''rambhaḥ padārthais tadanugrahāt / na hi jātiguṇaiḥ kiṃ cit kāryamāraśyate bahiḥ // 7.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadabhāve 'vabodhaś ca jāto 'pi svapnavanmṛṣā / satām eva viśeṣāṇāṃ saṃnidher yo 'pi manyate // 7.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyārthatvam abhivyaktau tasyāpi tadanekatā / prāksattve ca kutas teṣāṃ pramāṇaṃ pratyayair vinā // 7.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caiṣāṃ vastusattvaṃ ca tatpade 'stitvakāraṇaṃ / evam ādyā'ntyasarveṣāṃ pṛthaksaṃghātakalpane // 7.49 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyonyā'nugrahā'bhāvāt padānāṃ nāsti vākyatā / ādyaṃ yadi padaṃ sarvaiḥ saṃskriyeta viśeṣataḥ // 7.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatas tad eva vākyaṃ syād anyaś ca dyotako gaṇaḥ / evam antyeṣu sarveṣu pṛthagbhūteṣv avasthitam // 7.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svatantreṣu hi vākyatvaṃ kathacinnopalakṣitam / sphoṭajātiniṣedhaś ca syāt padasphoṭajātivat // 7.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāryaḥ padakramo vākyaṃ yathā varṇakramaḥ padam / buddhyā na copasaṃhartuḥ kramo niṣkṛṣya śakyate // 7.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padāny eva hi tadvanti vartante śrotrabuddhivat / tāvatsv eva padeṣv anyaḥ kramo 'nyaś ca pratīyate // 7.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yāvat kramaṃ bhedo vākyārthasya prasajyate / padāntarasya pārārthyādākhyātaṃ yo 'pi manyate // 7.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyaṃ prādhānyayogena vākyārthaṃ cāpi bhāvanām / tatrāpi na bahirvastu kriyākārakasaṅgatiḥ // 7.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kārakāṇām anyonyaṃ na kriyāṇāṃ pratīyate / ukhāyāmodanaṃ kāṣṭhair devadattaḥ paced iti // 7.57 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) dravyāṇāṃ tāvad etasmin na sambandhaḥ parasparam / atyantabhedaniṣpannaṣaṣṭhyabhāvānapekṣaṇaiḥ // 7.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tṛtīyādyapahāreṇa sannidher api bādhanāt / kāṣṭhādīnāṃ ca sambandhaḥ kriyayā na svarūpataḥ // 7.59 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ārdrādidharmakaiḥ pākas taiḥ kṛto na hi dṛśyate / śaktiḥ kāraṇam iṣṭhā ced, amūrtā sāpi niṣkriyā // 7.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktair api ca taiḥ pākas tiṣṭhadbhir naiva sādhyate / jvalanādimukhenātha teṣāṃ pākena saṅgatiḥ // 7.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi karmaṇā kramaṃ na sādhyam iti durbham / bhinnārthasamavetatvān na ca sambandhasambhavaḥ // 7.62 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) na cānyakārakotpādye kārakaṃ kārakāntaram / jvalanādīni kurvanti na ca syuḥ pākasādhanam // 7.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apākasādhanānāṃ ca kutas tenaikavācyatā / jvalanādigatā pāke śaktiś ced upacaryate // 7.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartṛtvāt tatra kāṣṭhādeḥ karaṇatvādi ca durlabham / mukhyaṃ kārakavaicitryam alabdhaṃ jvalanādiṣu // 7.65 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) kathaṃ tu pākavelāyām upacāreṇa labhyate / svavyāpāre ca kāṣṭhādeḥ karaṇatvādyasambhavaḥ // 7.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viklidyanti jvalantīti bibhratīti ca darśanāt / na caiṣāṃ pākavelāyāṃ vyāpārāntaram iṣyate // 7.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekaprayogavat, tena kartṛtaiva prasajyate / pacinā cānupātteṣu jvalanādiṣv asaṅgatiḥ // 7.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi sadbhāvamātreṇa tāni sambandhakāraṇam / na ca śabdāntarair eṣām upādānamataḥ paciḥ // 7.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devadattakriyāvācī na syāt kāṣṭhādisaṅgataḥ / sarvavyāpāravācī cet pacir iṣṭas tathā sati // 7.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartṛtvam eva kāṣṭāder āpannaṃ devadattavat / dhātunoktakriye nityaṃ kārake kartṛteṣyate // 7.71 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarveṣāṃ bhāvanāsāmye na hy anyat kartṛlakṣaṇam / kāṣṭhādīni pacantīti vivakṣā yā ca dṛśyate // 7.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāpi naivopapadyeta yady anyat kartṛlakṣaṇam / ekadhātugṛhītānāṃ na cāsty aṅgapradhānatā // 7.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na kārakaṃ tataḥ karttā prādhānyābhihitakriyam / ataḥ samapradhānānām abhidhā sadasattvayoḥ // 7.74 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kva cit kārakavaicitryaṃ kva cid aikyaṃ na yujyate / pratyayenāpi naivātra jvalanādiparigrahaḥ // 7.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kartṛmātraṃ tv asau brūyād atha vā tadgatā kriyām / tasmān na pacatīty atra kāṣṭhāder asti saṅgatiḥ // 7.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sarvatra na ca dhātvarthaḥ pratyayārthena yujyate / bhāvanā pratyayārtho hi dhātvarthānāṃ ca tāṃ prati // 7.77 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādhyasādhanayogyānām upādānaṃ ca dhātubhiḥ / sādhyatvaṃ pākam ity evaṃ pākenaiva ca sādhanam // 7.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pac ity etena rūpeṇa naiko 'py aṃśaḥ pratīyate / vidhibhāvanayoś caikapratyayagrāhyatākṛtaḥ // 7.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhātvarthāt prathamaṃ tāvat sambandho 'dhyavasīyate / vidhāv avasite tatra kevale bhāvanātmani // 7.80 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paścāt sambadhyamāno 'pi na dhātvartho vidhīyate / vidhyahīnapravṛtteś ca na sa kāryaḥ śruto 'pi san // 7.81 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ kārakavidhyantavidhānasyāpy asambhavaḥ / vidhyantatvaṃ prayājāder niṣedhavyam asaṅgatam // 7.82 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asambaddhatvam eteṣāṃ vācyaṃ śuklagavādivat / tatrārthalakṣaṇā kā cit sambhaved api saṅgatiḥ // 7.83 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyair eva tv asambaddhaiḥ sambandho na prakalpyate / ato 'nyonyāśrayatvaṃ syād ekamūlāprasiddhitaḥ // 7.84 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam aṃśatrayāsattvāj jāto nirviṣayo vidhiḥ / dhātvarthakārakāṇāṃ tu sākṣān naivaiṣa sidhyati // 7.85 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidher bhāvanayā rodhāt kartus teṣv apravartanāt / kriyākārakasambandhamūlatvāt sarvasaṅgatiḥ // 7.86 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣedhyā tanniṣedhena svasvāmipitṛbandhuṣu / upasarganipātānāṃ kena cin na ca saṅgatiḥ // 7.87 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparaṃ tv asiddhaiva svātantryeṇa ca nāmabhiḥ / kriyāviśeṣaṇatvāc ca vinā naivopasargatā // 7.88 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyārtho 'sattvabhūtatvād etair na ca viśiṣyate / kriyādvārā'tha kalpyeta sāpi nākārakātmanaḥ // 7.89 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asattvabhūm arthaṃ ca nādhyavasyati kārakam / viśeṣaṇatvam apy eṣāṃ naivārthānanurañjanāt // 7.90 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ānarthakyānyavācitvaviparotaprasādhanāt / pralambate 'yam ityādau teṣāṃ kaś cid arthakaḥ // 7.91 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) prāsādādiṣu cānyo 'rtho viparītaḥ pratiṣṭhate / yena svārthāvirodhena viśeṣa upajanyate // 7.92 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣaṇaṃ tadeveṣṭaṃ na tu yat svārthanāśakam / ābhimukhyordhvagatyādiviśeṣo yo 'vagamyate // 7.93 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasyāpi kartṛdharmatvān na dhātvarthāṅgateṣyate / kartrā ca saha sambandho nopasargasya vidyate // 7.94 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṃśatrayātiriktatvān nāpi bhāvanayā saha / pratiṣedhavikalpādeḥ sambandhaś ca virudhyate // 7.95 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyarūpaparicchedād vāhyavastvarthavādinām / svaśruteḥ prathamaṃ vastu sadbhāvena nirūpitam // 7.96 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ nañādibhiḥ paścād abhāvam upanīyate / virodhaś ca tayoḥ śrutyor asti nāstīti śabdavat // 7.97 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikalpe punarekasya śabdasyaiṣā virodhitā / gavādivac ca naiteṣāṃ svatantrārthāvadhāraṇam // 7.98 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yena tatpūrvakaṃ santaṃ vākyārthaṃ yāyurātmanā / samudāye 'py asiddhatvāt yena vakṣyaty ahetutām // 7.99 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamyate cet yato 'vocat pratyekāśaktisiddhaye / asambandhāt padārthānām iti pūrvoktayā diśā // 7.100 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sann apy ajñāyamānatvād asann ity abhidhīyate / aikaikaśye padārthānāṃ vākyārthe vyabhicāritā // 7.101 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāgasiddheḥ samastānām asādhāraṇaduṣṭatā / padārthān eva vākyārthaṃ yaḥ sāmastyena manyate // 7.102 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaur aśvaḥ puruṣo hastīty atrāpy asya prasajyate / vyastasya yo 'rthaḥ śabdasya na sāmastye jahāti tam // 7.103 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) taṃ cojjhati na viśrambhaḥ padārthaṃ prati labhyate / tatra dvitrādisāmānyavijñānaṃ kevalaṃ bhavet // 7.104 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekaśabdavijñānān na viśeṣāvadhāraṇam / padārthasaṅgate 'rthe ced vākyaṃ sākṣāt pravarttate // 7.105 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthasaṃvidas tatra na syād dṛṣṭopakāritā / tenājñātapadārtho 'pi budhyetaiva svabhāvataḥ // 7.106 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tān vānurudhyamānasya kāraṇaṃ syusta eva te / tatra coktam, ato nāsti vākyadhīmūlasambhavaḥ // 7.107 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataś cārthād bhavel loke, vedārthas tv apramāṇakaḥ / samayāt puruṣāṇāṃ vā guṇavṛddhyādivanmataḥ // 7.108 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niṣkāraṇo 'pi sannartho yājñikaiḥ paribhāṣitaḥ / tatra coktaṃ kathāvat tu saṅghātāt pauruṣeyatā // 7.109 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāptaḥ puruṣo 'trāsti, tena vedāpramāṇatā / atrābhidhīyate, yady apy asti mūlāntaraṃ na naḥ // 7.110 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthānāṃ tu mūlatvaṃ dṛṣṭaṃ tadbhāvabhāvataḥ / satyaṃ na vācakaṃ vākyaṃ vākyārthasyopapadyate // 7.111 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathāpy upapannatvāc chaktis tatrāpramāṇikā / pada eva hi varṇānāṃ śaktiḥ kleśena kalpitā // 7.112 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tirobhāvād iha tv eṣāṃ bhavet kleśatareṇa sā / bahavaś cānusandheyā varṇāś ciratirohitāḥ // 7.113 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārtheṣūpayuktānāṃ punarvyāpārakalpanā / padārthānāṃ ca sāmarthyaṃ gamyamānam apahnutam // 7.114 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ānantaryād dhi vākyārthas taddhetutvaṃ na muñcati / ekayaiva hi saṃskṛtyā kathaṃ kāryadvayaṃ bhavet // 7.115 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na caiṣāṃ pūrvasaṃskārād anyo 'stīti pratīyate / na cānyavarṇavelāyāṃ teṣv ālocanasambhavaḥ // 7.116 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padatadvācyasambandhabuddhivyavadhibādhanāt / pratyakṣasmṛtirūpāto na teṣv ekāsti vākyadhīḥ // 7.117 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmāc ca vākyanirbhāsā vākyaṃ sā dhīr na kalpate / vākyam ity anayā buddhyā na cātmāṃśaḥ pratīyate // 7.118 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vākyārthabuddhyedaṃ śūnyavāde nirūpitam / vākyavākyārthyor aikye bāhyābhyantaravādinām // 7.119 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vicchinnabhāgabuddhīnāṃ mṛṣātvaṃ niṣpramāṇakam / kalpyamāne 'pi naivaṃ ca vastubuddhir nivarttate // 7.120 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣv eva ca padārtheṣu prakḷptastokaśaktiṣu / āvāpodvāparacanābhedād vākyeṣv anantā // 7.121 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) stokaśaktyupapanne 'rthe bahuśaktyapramāṇatā / vākyatacchaktyanantatve nārthāpattis tato bhavet // 7.122 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cāvayavabuddhīnāṃ sādṛśyād bhrāntikalpanā / na prasiddhāḥ pṛthagbhūtā mukhyā hy avayavāḥ kva cit // 7.123 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāvayavyantare yasmāt sarvavākyeṣv abhāgatā / satām avayavānāṃ hi syād vā sadṛśatā na vā // 7.124 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sādṛśyaṃ narasiṃhādau yuktaṃ jātyantare sati / tatra hy avayavāḥ siddhāḥ prāksaṃyogavibhāginaḥ // 7.125 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāṇyādayo hi vicchinnā dṛśyante nṛśarīrataḥ / deheṣu ca pṛthagbuddhis teṣu sarveṣu jāyate // 7.126 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tatsadṛśatvād vā tatsāmānyena vaikatā / hastādiṣūpapanneti pratyabhijñānasambhavaḥ // 7.127 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadvad atrāpi sādṛśyaṃ yadi nāmāvadhāryate / siddhe 'vayavasatyatve mṛṣā nirbhāgakalpanā // 7.128 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asatā yat tu sādṛśyam asataḥ parikalpyate / dhruvaṃ śaśaviṣāṇena kharaśṛṅgasya tad bhavet // 7.129 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāsattvena sādṛśyam atrāpy astīti manyate / sarvatraivaṃ samānatvāt kaś cin nāsadṛśo bhavet // 7.130 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāgaś citre 'pi dṛṣṇādir dṛṣṭa eva sadṛktayā / ekadeśaś ca madye 'pi samyaktiktaraseṣu ca // 7.131 anuṣṭubh (1,2: pathyā, 3,4: pathyā) citrabuddhes tu naivāsti pratītir bhāgaśo mama / ākārābhāvataḥ, artho 'tra citraḥ sāvayavaḥ sa ca // 7.132 upagīti (12, 15, 12, 15) tasmān na padavarṇānām asattvāt sadṛśī gatiḥ / vākyasyāpi na sādṛśyaṃ tatrāvayavavarjanāt // 7.133 anuṣṭubh (1,2: pathyā, 3,4: pathyā) syād varṇapadaniṣkṛṣṭir na ca vākyasadṛktayā / tena na syād apoddhāras teṣām ālambanād ṛte // 7.134 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca vyañjakabhedo 'pi padavarṇādṛte 'sti te / sūkṣmatvād, aṇukalpānāṃ dhvanīnāṃ parikalpanāt // 7.135 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca kāryāntarārambhas tais tādṛgupapadyate / tenāṇumātraśabdāṃśagṛhītiḥ kevalā bhavet // 7.136 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sator api ca nādānāṃ pṛthaktvakramavattvayoḥ / vyaṅgyābhāvena naivaiṣām abhivyaktiḥ prasidhyati // 7.137 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛtsnasya yaugapadyena bhaved vāvagatir na vā / naiva prāksakalād vākyād grāhyaṃ kiñ cit tavāsti hi // 7.138 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad eva sakalaṃ vākyaṃ nyūnam anyadapekṣya ca / tadviruddham, na cābhinne nyūnasākalyakalpanā // 7.139 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthakprasiddhasadbhāvaṃ tripadaṃ ca catuṣpade / nāstīti yadi kalpyeta vṛkṣo na syāt tadā vane // 7.140 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pṛthakprasiddhyamithyātvāt syād vākyāntaratā yadi / vākyāc chabdāntaratvaṃ syāt tathaiva padavarṇayoḥ // 7.141 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād yathā mahāvākye laghūnām anirākriyā / tathaiva padavarṇānāṃ nāsattvaṃ vākyabuddhiṣu // 7.142 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kevalasyāprayogāc cet, mahadarthe laghor api / alpārthe tatprayuktaṃ cet svārthe tadvat padāni naḥ // 7.143 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady api vyavahāraṅgaṃ na pūrṇaṃ padavarṇayoḥ / tathāpy asty eva sadbhāvas tanmātre prayuyukṣite // 7.144 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthamātram eveṣṭaṃ viśeṣe 'vagate kva cit / padaṃ prayuñjate ke cid varṇaṃ vārthasamanvitam // 7.145 anuṣṭubh (1,2: pathyā, 3,4: pathyā) granthādhyayanavelāyāṃ svarūpeṇāvadhāraṇam / pradhānaṃ padavarṇānāṃ vicchinnānām upāśritam // 7.146 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā prasiddhasattvānāṃ cottaratrāsti sādhanam / na hi vākyārthabuddhyaiṣāṃ rūpaṃ kiñ cid viruddhyate // 7.147 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy eṣāṃ na sāmarthyaṃ kevalānāṃ tadudgame / aviruddhas tu sadbhāvaḥ kāryāśaktarathāṅgavat // 7.148 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kevalasyāprayogitvaṃ tenānaikāntikīkṛtam / kāryād ṛte 'pi dṛṣṭir yā, sā śabde 'py upapāditā // 7.149 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sadbhāve padavarṇānāṃ bhedo yaḥ paramāṇuvat / sarvābhāvas tataś ceti seyaṃ bālabibhīṣikā // 7.150 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā tantvādayaḥ siddhāḥ paramāṇuṣu satsv api / tathā satsv api bhāgeṣu na varṇādi virotsyate // 7.151 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiñ cit sāvayavaṃ dṛṣṭvā na ca sarvaṃ prasajyate / ghaṭasāvayavatve 'pi na bhāgaḥ paramāṇuṣu // 7.152 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tad atra padavarṇānāṃ bhedaṃ pratyakṣasādhitam / varṇāṃśānupapattyā kaḥ śaknuyādapabādhitum // 7.153 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asattve ye ca dṛṣṭāntāḥ prakṛtipratyayādayaḥ / asiddhās te, yato loke tatsadbhāvaḥ pratīyate // 7.154 anuṣṭubh (1,2: pathyā, 3,4: pathyā) naiva hi prakriyāmātraṃ śāstrataḥ parikalpyate / pratyakṣaṃ hy eva tadrūpaṃ vācyam apy anyavācyavat // 7.155 anuṣṭubh (1,2: pathyā, 3,4: pathyā) krameṇa hi pratīyete prakṛtipratyayau pade / tadāgame tadartho 'pi svasaṃvedyaḥ krameṇa naḥ // 7.156 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayavyatirekābhyām apy artho gamyate tayoḥ / amādyupajanāpāye vṛkṣārtho hy anugamyate // 7.157 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vṛkṣaṃ vṛkṣeṇa cety atra vṛkṣatvaṃ tāvad eva hi / karmatvaṃ hīyate pūrvaṃ karaṇatvaṃ ca jāyate // 7.158 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā vṛkṣaṃ ghaṭaṃ ceti karmatvam anugamyate / vṛkṣatvaṃ hīyate 'nyā ca ghaṭadhīrupajāyate // 7.159 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra yo 'nveti yaṃ śabdam arthas tasya bhaved asau / anyathānupapattyā hi śaktis tatrāvatiṣṭhate // 7.160 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat kūpayūpasūpādau samāne 'py upabandhane / nāsty arthānugamaḥ kaś cit tan na śabdo 'parādhyati // 7.161 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nānvayavyatirekābhyām apūrvārthāvadhāraṇam / saṃsṛṣṭe 'vagate 'rthe hi tābhyāṃ śaktir niyamyate // 7.162 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenānekātmakāc chabdād anekārthāvabodhane / siddhe yadāgame yo 'rthaḥ sa tasyaivāvadhāryate // 7.163 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ pipīlikāpaṅkte reṇucakrānvaye sati / gajāśvopajanāpāye 'py atādarthyam aśaktitaḥ // 7.164 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asty eva ca gajāśveṣu sāmānyaṃ reṇukāraṇam / dṛḍhaprāṇiviśeṣatvaṃ samastavyastalakṣitam // 7.165 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā pipīlikāpaṅktiḥ kevalā reṇuvarjitā / hastyādyanvayinī tena na hetutvaṃ prapadyate // 7.166 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtipratyayādīnāṃ kevalāviniyogataḥ / yathaivārthā na dṛśyante tathā cānartham apy adaḥ // 7.167 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāmākhyātādisākalyavaikalyānugame sati / tadarthāsambhavo dṛṣṭaḥ padavākyāntarāśrayaḥ // 7.168 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viprāśvaḥ pacate yātaṃ rājahastinyagāditi / tathānyarūpam anyādṛk rājñā dadhy atra gām iti // 7.169 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vipraśabdau kva cid dṛṣṭānupasargārthavācinau / samudāyas tathānyatra brāhmaṇatvāvabodhakaḥ // 7.170 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśva ity api nāmedam ākhyātaṃ luṅi cedṛśam / ākhyātaṃ pacateśabdaḥ paca te iti vā dvayam // 7.171 anuṣṭubh (1,2: pathyā, 3,4: pathyā) strīdvitvaṃ puṃbahutvaṃ vā te ṣaṣṭhyartha caturthyatha / pacate iti sarvaṃ vā caturthyantaṃ śatuḥ padam // 7.172 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yātaṃ loṇmadhyamadvitvamayātaṃ laṅi vā bhvet / kartṛniṣṭhādvitīyāntaṃ prathamāntaṃ napuṃsakam // 7.173 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) rājahastī samāso vā rājaloṇmadhyamo 'pi vā / hastinītyatha saptamyāmatha strīpratyayāntaram // 7.174 anuṣṭubh (1,2: pathyā, 3,4: pathyā) agāditi luṅantaṃ syādago vā pañcamīparaḥ / tānattītyatha vāpy evaṃ kvibanto 'yaṃ samāsabhāk // 7.175 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evamarthavikalpena bhede 'rtho nāvatiṣṭhate / nirbhāge vācake vākye samastādasti nirṇyaḥ // 7.176 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tasmān na yo yam anveti sarvadā tena so 'rthavān / anarthakatvavijñānāt tadrūpe 'pi padāntare // 7.177 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā rājārthavān dṛṣṭo rājñety atra ca nāsty asau / dadhi gaur iti nāpīmau vidmo dadhy atra gāmiti // 7.178 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyasmiñ jñātasambandhe niṣiddho 'nyaś ca vācakaḥ / na ca sarvavikārāṇām ānantyāt saṅgatīkṣaṇam // 7.179 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tasmād anarthakair eva vinā jātiguṇānvayāt / prakṛtipratyayādyantapadabhāgavivarjitaiḥ // 7.180 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyair eva viśiṣṭho 'rthaḥ svatantraiḥ pratipādyate / bhāgaśaḥ kathitopāyair aśvakarṇājakarṇavat // 7.181 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atra brūmaḥ padātmā na sarveṣv eteṣu bhidyate / kena cid dhaddharmabhedena jarā rājetivat kramāt // 7.182 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) padāvadhāraṇopāyān bahūnicchanti sūrayaḥ / kramanyūnātiriktatvasvaravākyasmṛtiśrutīḥ // 7.183 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śeṣān arthān paricchidya svarūpair vākyagocarān / tatsambandhānurūpārthavācitvenānyanirṇayaḥ // 7.184 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāvadhṛtanāmārthair ākhyātāpekṣaṇena tat / ākhyāte sati nāmatvaṃ bhaved ubhayasambhave // 7.185 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca puruṣākāre samāne 'py avagamyate / smaraṇād brāhmaṇatvādi prakṛtipratyayānvayāt // 7.186 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathānvākhyānabhedena prakṛtipratyayādibhiḥ / nāmākhyātavyavasthānaṃ smaraṇenopalakṣyate // 7.187 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aprāptasmṛtyupāyānāṃ viveko 'yaṃ na jāyate / ajñāte pitṛsaṃbandhe tulyo 'sau brāhmaṇādiṣu // 7.188 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathā śrutyaiva sandigdhaṃ kiñ cin nirṇīyate padam / sāmānādhikaraṇyena prasiddhākhyātanāmabhiḥ // 7.189 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanv ayaṃ na vibhāgaḥ syāt padajātimanicchataḥ / nāmākhyātamatigrāhyāḥ kathaṃ varṇāsta eva te // 7.190 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kena vā neṣyate jātiḥ padajātacatuṣṭaye / suptiṅkṛttaddhitāḥ santi tathā dhātvādijātayaḥ // 7.191 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padaikye 'py aviruddheyam atyantānatirekiṇī / varṇā eveti cagranthe niṣiddhātyantabhinnatā // 7.192 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhramaṇatvādivac cāsau vyajyate kramavarttibhiḥ / antyavarṇe 'tha vā vyaktiḥ pūrvasaṃskṛtyapekṣiṇi // 7.193 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad vā yenaiva dharmeṇa vyaṅktuṃ jātyantaraṃ kṣamāḥ / varṇāḥ svarūpasāmye 'pi tenākhyātādibuddhiṣu // 7.194 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vanapaṅktyādivac caiṣu samudāyeṣv asatsv api / bhinnākhyātādisāmānyavyavahāro bhaviṣyati // 7.195 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhātupratyayatadvācyasāmānyānām iyaṃ gatiḥ / taddhitākhyātakṛdrūpaṃ nityaṃ hi smaryate janaiḥ // 7.196 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānvākhyānamātreṇa kalpitaṃ tacchabādivat / prayujyate hi yadrūpaṃ tadupāye na tiṣṭhati // 7.197 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhyagrahaṇaṃ yat tu prakṛtipratyayau prati / anvākhyānavisaṃvādād ity etac ca na duṣyati // 7.198 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra hy āptanaroktīnāṃ prāmāṇyam upapadyate / yad vā tulyabalatvena vikalpena matāntaram // 7.199 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtiḥ pratyayāṃśo vā kaś cit tāvan na bhidyate / śiṣṭe vikaraṇādau tu yatheṣṭāṅgāṅgikalpanā // 7.200 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhūmādāv api vahnyaṃśo kaś cid aṃśo 'numāpakaḥ / anyaḥ sādhāraṇo yadvat tadvad atra bhaviṣyati // 7.201 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathā ca nityarūpatvān na tatrāṃśāntaroddhṛtiḥ / tathātrāgamako 'py aṃśo nityatve na vyavasthitaḥ // 7.202 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra pratyayalopena prakṛtiḥ syāt kvibantabat / śuddhaḥ prakṛtilopena pratyayo vādhunādivat // 7.203 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanmātrasya dviśaktitvaṃ tatra śabdasvabhāvataḥ / vākyārthe taddhitāntādipadasāmarthyabhedavat // 7.204 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekadeśānumānena ke cid āhur dvayārthatām / apare 'rthaikadeśena bruvate 'nyārthalakṣaṇām // 7.205 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattvayuktaṃ yato nāsti lakṣaṇārūpatā mateḥ / mukhyatvenaiva buddhir naḥ kvibantādiṣu jāyate // 7.206 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇādipravṛttiś ca na śāstreṇānugamyate / tatsaṅkare ca tenaiva vācyavācakanirṇayaḥ // 7.207 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na ca tena sahaitasya vijñātā sahavācitā / lokaprayuktaśabdārtho nopāyatvāc ca mucyate // 7.208 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākhyātapratyayenāpi sahāsāv upalakṣitaḥ / kāmaṃ tadīyam apy arthaṃ gamayed anumānataḥ // 7.209 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvatyaṃśe na kalpyau ca prakṛtipratyayau punaḥ / sa evārthadviśaktitve varaṃ kleśaḥ samāśritaḥ // 7.210 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirjñātaparimāṇasya smaraṇānugamād vinā / nānātvaṃ kalpayitvāsya kaḥ śaktiṃ kalpayiṣyati // 7.211 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dadhyatreti yadanyādṛkpadaṃ pūrvāvadhāritāt / ke cid āhus tad evedam ajānantaryadūṣitam // 7.212 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyabhijñāyate tad dhi sa cārthaḥ sampratīyate / ikāre tu yavijñānamakāraparasaṃhite // 7.213 anuṣṭubh (1,2: pathyā, 3,4: pathyā) atha vātmīyasiddhāntād yakāratve 'sya saty api / dadhivācyārthaṃ sāmarthyaṃ lakṣaṇād avagamyate // 7.214 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) tathā hy aśrutadadhyatro lakṣaṇānugamād vinā / vyutpannadadhiśabdo 'pi dadhyatreti na buddhyate // 7.215 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vikārānantyato yas tu sambandhajñaptyasambhavaḥ / lakṣaṇāt tadvidukter vā nātikleśo bhaviṣyati // 7.216 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiyat padam iti jñānaṃ yat tu tatra na jāyate / svarāntaṃ vyañjanāntaṃ vā na cājñāte 'rthanirṇayaḥ // 7.217 anuṣṭubh (1,2: pathyā, 3,4: pathyā) taducyate padacchede tadapabhraṃśatāṃ vrajet / saṃhitāviṣaye cāsya smaryate sādhuśabdatā // 7.218 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etasmiṃs tu pratīmo 'rtham agṛhītāvadhāv api / tena saty api vicchede pade bhedo 'rthabhedataḥ // 7.219 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jñāyate cāvadhis tatra vyañjanānto na tūcyate / dadhiśabdāvabodhyatvān nityaṃ nityasamāsavat // 7.220 anuṣṭubh (1,2: pathyā, 3,4: pathyā) etena rājarājñādiśabdānāṃ dattam uttaram / kiñ cid aṃśasamānaṃ hi tadarthaṃ tatpadāntaram // 7.221 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yat tu brāhmaṇavastrādau brāhmaṇārtho na gamyate / avadhyantaratas tatra tatpadāntarajṛmbhitam // 7.222 anuṣṭubh (1,2: pathyā, 3,4: pathyā) utsargasyāpavādena bādhaḥ kasya na sammataḥ / tad brāhmapadam utsṛṣṭaṃ bādhyate 'nyāvadhau pade // 7.223 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tattvenāvadhim utkṛṣya yady ucyeta padāntaram / kena svārtho 'sya vāryeta devadattādiśabdavat // 7.224 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evam evāśvakarṇādau samudāyaprasiddhitaḥ / vāryate 'vayavasyārtho vṛkṣādyarthāvadhāraṇāt // 7.225 anuṣṭubh (1,2: pathyā, 3,4: pathyā) arthaprakaraṇādhīnabādhitasvārthayor api / samastavyastayor bhūyaḥ sa evārthaḥ pratīyate // 7.226 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gośuklādipadānāṃ tu samastavyastabhāvinām / svārthahānir na dṛṣṭeti kvānarthakyaṃ bhaviṣyati // 7.227 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthānugataś caiṣa vādyārtho gamyate sadā / na viśiṣṭārthatā tasmād vākyasvātantryasādhinī // 7.228 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vimuñcanti sāmarthyaṃ vākyārtheṣu padāni naḥ / tanmātrāvasiteṣv eṣu padārthebhyaḥ sa gamyate // 7.229 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aśābde cāpi vākyārthai na padārtheṣv aśābdatā / vākyārthasyeva naiteṣāṃ nimittāntarasambhavaḥ // 7.230 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambaddham eva caite 'rthaṃ gamayantyavinābhuvam / sāmānyaṃ svaviśeṣeṇa vinā na hy upapadyate // 7.231 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na cānumānam eṣā dhīs tanmātreṇa prasajyate / pratijñārthaikadeśatvāt padārthānāṃ hy aliṅgatā // 7.232 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthair anurakto 'sau vākyārthaḥ sampratīyate / nātmanā gamayantyenaṃ vinā, dhūmo 'gnimattvavat // 7.233 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pakṣadharmatvam eteṣāṃ vākyārthe na ca gamyate / na hi deśādivat pūrvaṃ niṣpannaḥ sa pratīyate // 7.234 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asattvabhūtamenaṃ hi pratipadyāmahe tataḥ / kriyākārakasaṃsargaviśiṣṭaḥ prāgasau kutaḥ // 7.235 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dharmiṇy anavabuddhe ca na taddharmāvadhāraṇam / na ca prāgbodhakaṃ kiñ cid vākyārthasyopapadyate // 7.236 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avabuddhe tu vākyārthe yadi taddharmatā bhavet / vijñāte 'rthe tataḥ kiṃ nu prameyam avaśiṣyate // 7.237 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anvayaś ca padārthānāṃ na vākyārthair apekṣyate / sarvasminn eva sujñāno bhūtabhāvitirohite // 7.238 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyavākyārthasambandhajñānāc cānyo na gamyate / anyatvāc ca padārthānām, te cen nānyārthadhīr bhavet // 7.239 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāmānyadṛṣṭakḷptau vā labhyate na viśeṣadhīḥ / vākyārthāvagatiḥ sarvā tv asādhāraṇagocarā // 7.240 anuṣṭubh (1,2: pathyā, 3,4: pathyā) asambandhapratīteś ca prāmāṇyam upapāditam / sarvalokaprasiddhā ca pratipattir iha sphuṭā // 7.241 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatra kva cana vijñātān padārthān pratipadya hi / dūradeśādivār tāsu nāptokte dhīr vihanyate // 7.242 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āptavādāvisaṃvādād atra ced anumānatā / nirṇayas tāvatā sidhyed buddhyutpattir na tatkṛtā // 7.243 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyad eva hi satyatvam āptavādatvahetukam / vākyārthaś cānya eveti jñātaḥ pūrvataraṃ tataḥ // 7.244 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra ced āptavādena satyatvam anumīyate / vākyārthapratyayasyātra kathaṃ syād anumānatā // 7.245 anuṣṭubh (1,2: pathyā, 3,4: pathyā) janma tulyaṃ hi buddhīnām āptānāptagirāṃ śrutau / janmādhikopayogī ca nānumāyās trilakṣaṇaḥ // 7.246 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śabdaprāmāṇyanirṇītyai padārthebhyo yatheṣyate / atyantādṛṣṭavākyārthapratipattis tathocyate // 7.247 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvanāvacanas tāvat tāṃ smārayati lokavat / anvayavyatirekābhyāṃ pratyayārthas tu seṣyate // 7.248 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kaiś cit, anyais tu dhātvarthas tatsāmīpyopakārataḥ / aparaiḥ samudāyārthas tata eva hi gamyate // 7.249 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pākādau yan na dṛṣṭāsau bhavatyādau tathaiva ca / vivekaphalamandatvāt pacatyādau yatheṣṭatā // 7.250 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sā sādhyasādhanopāyasāmānyārthāvadhāraṇāt / anyalabhyaṃ viśeṣāṃśaṃ yaṃ kañ cid abhikāṅkṣati // 7.251 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmāvagatasādhyatvaḥ svargaḥ kāṅkṣati bhāvanām / tatra sannidhiyogyatvāt sambandhaḥ kalpyate tayoḥ // 7.252 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tataḥ sā kḷptasambandhā sādhanāṃśam apekṣate / dhātvarthāsādhanaṃ kiñ cin nānuṣṭhānaṃ hi siddhyati // 7.253 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhātuvācyaś ca yāgādir atṛtīyāparo 'pi san / svabhāvād bhāvanāsaktaḥ sādhyaṃ kiñ cid apekṣate // 7.254 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pratyāsattinimitto 'yaṃ sambandhaḥ kalpyate 'nayoḥ / taṃ ca vispaṣṭam ākhyātuṃ yāgeneti prayujyate // 7.255 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathaupagavaśabdārthaṃ tasyāpatyam itīdṛśāt / kathayanti na caitasmin ṣaṣṭhyantopagusamabhavaḥ // 7.256 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) na kevalaṃ tṛtīyaiva karaṇatvaṃ niyacchati / pramāṇāntaragamye 'pi na kiñ cid viruṇaddhi sā // 7.257 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prajñātakaraṇatve vā dhātau saty api neṣyate / aprātipadikatvena tṛtīyā yāgaśabdavat // 7.258 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato yā śabdasāmarthyalabhyā karaṇatā yajeḥ / kevalasyāprayogitvāt sā yāgeneti kathyate // 7.259 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathotpannakathaṃbhāvā bhāvanopāyamātrake / upāyo 'pi ca kartavyamātrākāṅkṣī niyamyate // 7.260 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yogyatvasannidhānābhyām anyathānupapattitaḥ / sa ca svavākyalabhyo vā vākyāntaragato 'pi vā // 7.261 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtipratyayau yadvadapekṣete parasparam / padaṃ padāntaraṃ yadvad vākyaṃ vākyāntaraṃ tathā // 7.262 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karaṇaiḥ sādhyate kiñ cin nopāyarahitaiḥ phalam / prayājādividhānaṃ ca na ca syān niṣprayojanam // 7.263 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayojanāntarāt tatra pratyāsatter apekṣitaḥ / phalavadbhāvanāṃśasthakaraṇānugraho varam // 7.264 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekabhāvanayopāttās trayo 'py aṃśāḥ parasparam / upakāryopakāritvaṃ paścādanubhavanti te // 7.265 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhāvanāpekṣamāṇā hi sādhanaṃ kiṃ phalasya me / sādhanānugraḥ ko vetyanusyūtam apekṣate // 7.266 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) ākāṅkṣaivam avicchedasiddhā śuklagavādiṣu / ekakriyāgṛhīteṣu sambandhaś ca parasparam // 7.267 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dravyadvāreṇa caiteṣāṃ viśeṣaṇaviśeṣyatā / itaropakṛtadravyavarttitvāt tatra karmaṇi // 7.268 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dravyāntaram anicchantyā kriyayā ca parigrahāt / ekadravyāśrayaprāptir iti nānyonyasaṃśrayam // 7.269 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parasparānurāgaś ca sutarām upakārakaḥ / arthāc cānyavyavacchedaḥ, sambandho 'to na duṣyati // 7.270 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrānaikāntikānekavākyārthopaplave sati / anyonyātmavyavacchedād ekatra sthāpyate matiḥ // 7.271 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ato 'nvayātirekābhyām anumā neyam iṣyate / ekārthaikāntikatvaṃ tadanyathaivātra labhyate // 7.272 anuṣṭubh (1,2: pathyā, 3,4: pathyā) evaṃ padārthavākyārthasaṅghātair upakalpitām / viśiṣṭāṃ bhāvanāṃ prāpya vṛttir vidhiniṣedhayoḥ // 7.273 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yady apy anyair asaṃspṛṣṭāṃ vidhiḥ spṛśati bhāvanām / tathāpy aśaktito nāsau tanmātre paryavasyati // 7.274 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anuṣṭheye hi viṣaye vidhiḥ puṃsāṃ pravartakaḥ / aṃśatrayeṇa cāpūrṇāṃ nānutiṣṭhati bhāvanām // 7.275 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) tasmāt prakrāntarūpo 'pi vidhis tāvat pratīkṣate / yāvad yogyatvam āpannā bhāvanānyānapekṣiṇī // 7.276 anuṣṭubh (1,2: pathyā, 3,4: pathyā) upasarganipātānāṃ prayoganiyame sati / arthas tadāgamanyāyāt syāt samāsapadeṣv iva // 7.277 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vācakadyotakatvaṃ tu nātīvātropayujyate / tadbhāvād vācakatvaṃ vā parasyānugrahī 'stu vā // 7.278 anuṣṭubh (1,2: pathyā, 3,4: pathyā) īṣadarthādayas tāvat sākṣān nāmnaiva saṅgatāḥ / aprayuktakriyādvārā viśeṣādhānato 'pare // 7.279 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āpiṅgaḥ pravayāś ceti dvayasyaitannidarśanam / kva cit prakṛṣṭatādīnāṃ bhāvanopanipātinām // 7.280 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itikartavyatātvena pratipattiparigrahau / ekārthasamavāyitvāt kartṛdharmo 'pi bhāvanām // 7.281 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gamiṣyati, na kartṛṇāṃ svarūpe sa hi kīrtyate / ye tv anyārthaṃ viruddhārthadhātuśaktyavalopinaḥ // 7.282 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) teṣāṃ tadaṅgataiveṣṭā dhātubhāgasamā hi te / praśabdenopasṛṣṭasya tiṣṭhater gatiśaktatā // 7.283 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi praśabdavelāyāṃ gamane jāyate matiḥ / sāmānyataḥ kriyāśaktiḥ kḷptā dhātoḥ puraiva tu // 7.284 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśeṣa eva tatra syād itarasya dvaye punaḥ / yā ca śaktyantarodbhūtir iyam eva viśeṣyatā // 7.285 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sāmānyāparityāgī kevalo 'nyair viśeṣyate / ukter viśeṣaṇaṃ kiñ cid ucyamānaviśeṣaṇam // 7.286 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena śaktyapavādo 'yaṃ bhaved arthāpavādavat / tathaiva jvalanādīnāṃ pākasambandhiteṣyate // 7.287 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itikartavyatāṃśatvāt pāke vā tatphale 'pi vā / odane sādhyamāne hi pākaḥ karaṇam iṣyate // 7.288 anuṣṭubh (1,2: pathyā, 3,4: pathyā) akṛtaḥ so 'pi nāstīti punaḥ karaṇavāñchanam / karaṇaṃ jvalanādīni tasya kāṣṭhādi vā tathā // 7.289 anuṣṭubh (1,2: pathyā, 3,4: pathyā) itikarttavyatākāṅkṣā yāvatkaraṇasaṃśrayā / itikarttavyatāpy anyadapekṣya karaṇaṃ bhavet // 7.290 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jvalanādinimittā 'taḥ kāṣṭhādeḥ pākasaṅgatiḥ / karmaṇaḥ karmasādhyatvaṃ nāsmatpakṣe viruddhyate // 7.291 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anātmasamavetasya nimittaṃ karma hīṣyate / jvalanādisvarūpaṃ ca na kāṣṭhādibharīpsitam // 7.292 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pākaprayojitānāṃ hi tadvṛttir nāntarīyakī / kartṛtve 'pi ca kāṣṭhādeḥ pāke syāt karaṇāditā // 7.293 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āvibhūtānyaśaktitvād ekatve cāpy apekṣayā / jvalanādiṣu sarveṣāṃ svātantryāt kartṛteṣyate // 7.294 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatsvātantryāvagatyaiva prayuṅkte hi prayojakaḥ / niyuktānāṃ tu tenaiṣāṃ karaṇatvādivācyatā // 7.295 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udbhūtadevadattādivyāpārābhibhavād bhavet / yatra tv abhibhavas teṣāṃ naikenāpi vivakṣyate // 7.296 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāṣṭhādīni pacantīti prayogas tatra jāyate / ekaśabdagṛhīte 'pi guṇaprādhānyam iṣyate // 7.297 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākhyātapratyayopāttabhāvanākartṛsaṃkhyavat / tasmād yasya vivakṣyeta pradhānaṃ dhātubhiḥ kriyā // 7.298 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa kartā guṇabhūtānyavyāpāre karaṇāditā / itikartavyatāṃśena sarveṣāṃ tena saṅgatiḥ // 7.299 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avāntarakriyāyogāt pradhānakriyayā saha / vikalpapratiṣedhāder virodho na ca vastunā // 7.300 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvam eva nañ prāha vartamānādikālikam / nāmadhātvarthayogī ca niṣedho 'nyārthabhāg bhavet // 7.301 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra vastvantaronmuktaṃ vastv evānuguṇaṃ ca tat / ākhyātapratyayair yoge nivṛttyarthaḥ pratīyate // 7.302 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra cājñātasandigdhaviparītārthavāraṇam / asti nāstīti sandehe pākṣikāstitvabodhanam // 7.303 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartyate nañā, yad vā nāstitaivocyate satī / avyutpannasya tatraiva jāyate nāstitāmatiḥ // 7.304 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astitvamāninaḥ saiva vāryate viparītadhīḥ / apūrvābhāvavijñānavirodhāt svayam eva tu // 7.305 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nivartate 'stitābuddhir mṛgatṛṣṇādibuddhivat / tac caitadaniṣedhe 'pi sthāṇvādāv īdṛg eva naḥ // 7.306 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrāpy ajñātasandigdhaviparītārthabādhanāt / abhāvasya ca vastutve purastāt pratipāmite // 7.307 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ghaṭāditulyatā tasya, pratiṣedho na cāpy ayam / vidhāyakairasaṃyukto na hi nañ pratiṣedhakaḥ // 7.308 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvakathanaṃ hy etan nāvaśyaṃ prāptipūrvakam / na ca śabdena sadbhāvas tasya cārthasya bodhitaḥ // 7.309 anuṣṭubh (1,2: pathyā, 3,4: pathyā) astitvādyanapekṣaṃ hi sāmānyaṃ tena gamyate / astiśabdaprayogo 'pi tenaivātropapadyate // 7.310 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jāter astitvanāsitve na ca kaś cid vivakṣati / nityatvāl lakṣyamāṇāyā vyaktes te hi viśeṣaṇe // 7.311 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenātra na virodhitvaṃ śrutyā pūrvoktayā nañaḥ / yatrāpy astīty upādāya prayujyeran nañādayaḥ // 7.312 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatra tasyāpavādatvāt pūrvajñānopamardanam / astitvaṃ vā sad evātra smaryate pūrvalakṣitam // 7.313 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhāvottarakālaṃ syād viśeṣe tadvivakṣite / vidhinā yujyate yatra na hanyān na pibediti // 7.314 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tatrābhāvārthatā naiva svayaṃ so ruṇaddhi hi / anyathaiva pravarttante bhāvābhāvadhiyo 'parāḥ // 7.315 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) vyavasthitabahirvastuparicchedaphalātmikāḥ / anyathānāgatotpādyabhāvapreraṇavārikā // 7.316 anuṣṭubh (1,2: pathyā, 3,4: pathyā) antaḥsaṅkalpamūlātmā vṛttir vidhiniṣedhayoḥ / vikalpo 'py anayor eva viṣayeṣu pravarttate // 7.317 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prāpteṣu pratiṣedhārtham aprāpteṣu vidhitsayā / yugapac ca viruddhārthapratipatter asambhavaḥ // 7.318 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paryāyeṇa kadā cit tu kā cid vṛttir bhaviṣyati / prāptāprāptavikalpas tu naiveṣṭo lokavedayoḥ // 7.319 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na vikalpārthavācī tu vāśabdo viṣayāntare / sthāṇur vā puruṣo veti yāti tiṣṭhati vety ayam // 7.320 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sandehakathanārthaḥ syān na hi vastu vikalpate / viṣaye bāhya evaivaṃ pratiṣedhādisambhavaḥ // 7.321 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi tatsambhavaḥ kaś cid jñāne svarasabhaṅgini / jñānaṃ yat tāvad utpannaṃ nānutpanaṃ tad iṣyate // 7.322 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) vināśe 'pi samānatvaṃ satyamithyāvabodhayoḥ / bāhyārthavādinas tvarthe yajjñānaṃ jāyate 'nyathā // 7.323 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanmithyātvopasaṃkhyānāt pūrvabadhādisambhavaḥ / tatrāpi tu na tadrūpaṃ bādhyate na ca bodhyate // 7.324 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) arthajñānādirūpāt tu phalato viprayujyate / pratibhānekadhā puṃsāṃ yady apy artheṣu jāyate // 7.325 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tathāpi bāhya evārthas tasya vākyasya ceṣyate / vākyaprayojanatvena janyatvenātha vā yadi // 7.326 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ucyate pratibhāpy artho na naḥ kiñ cid virudhyate / śabdādyutthāpitair jñānair ātmāṃśagrahaṇākṣamaiḥ // 7.327 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yad bāhyamāpyate vastu sa tvarthaḥ pāramārthikaḥ / pratyakṣavyatiriktaṃ tu vijñānam upavarṇitam // 7.328 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trikālaviṣayaṃ yasmād asannidhiradūṣaṇam / anekākāratā yāpi śūrabhīrudhiyaṃ prati // 7.329 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vāsanānugrahāt soktā kuṇapādimater iva / bhāvanaiva ca vākyārthaḥ, sarvatrākhyātavattayā // 7.330 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anekaguṇajātyādikārakārthānurañjitā / ekayaiva tu buddhyāsau gṛhyate citrarūpayā // 7.331 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthā''hitasaṃskāracitrapiṇḍaprasūtayā / padārthapadabuddhīnāṃ saṃsargas tadapekṣayā // 7.332 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padavyavadhinā caiṣāṃ nāsaṃsargo bhaviṣyati / tulyakakṣo hy asambandhī vyavadhāteti kīrtyate // 7.333 anuṣṭubh (1,2: pathyā, 3,4: pathyā) aṅgatvāt tu padair na syād aṅgivyavadhikalpanā / ekasmiṃś ca gṛhīte 'rthe sopāyo 'nyo 'py apekṣyate // 7.334 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apekṣyā ca sarvo 'sau sambandhaṃ pratipadyate / padānām api sambandha evaṃ vākyeṣu sidhyati // 7.335 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) padārthapūrvakas tasmād vākyārtho 'yam avasthitaḥ / artharūpam ivāpannaṃ vākyaṃ vākyasya vākyasya gocaraḥ // 7.336 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) neṣyate na hy abhedena vṛttir astīti sādhitam / prasaṅgikādi yat kāryaṃ padārthopanibandhanam // 7.337 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ākāṅkṣāviditapraśnau yau ca dṛṣṭau pikādiṣu / asatyaṃ tad, apoddhṛtya na caivaṃ kalpyiṣyati // 7.338 na kiṃcid adhyavasitam śaśaśṛṅgādyapoddhṛtya vākyārtho na hi dṛśyate / asatyair gamyamāne 'rthe satyatā nety udāhṛtam // 7.339 anuṣṭubh (1,2: pathyā, 3,4: pathyā) svarūpeṇāsato dṛṣṭaṃ nopāyatvaṃ hi kasya cit / avācakatvaṃ vākyasya tadbhūtānām itīritam // 7.340 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) hetuḥ syāt tannimittatm, mūlaṃ vārthasya kathyate / padārthamūlako hy eṣa na bhrāntir iti gamyatām // 7.341 ajñātasamavṛtta [7: mrg] (? 2 eva pādāḥ yuktāḥ) sākṣād yady api kurvanti padārthapratipādanam / varṇās tathāpi naitasmin paryavasyanti niṣphale // 7.342 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / pāke jvāleva kāṣṭhānāṃ padārthapratipādanam // 7.343 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prayojanatayā caiṣām artham icchanti bhāvanām / kriyārtheneti tenāha samāmnāyaprayojanam // 7.344 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śuklo gaur iti vākyārthavākyayor yadudāhṛtam / sambandhakathanārthaṃ tan na jñeyaṃ pāramārthikam // 7.345 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na hi prayojanāpetaṃ vākyam uccāryate kva cit / prayojanakṣamaṃ nāpi padam ākhyātavarjitam // 7.346 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gaur aśva iti vā śrutyā yad gotvādyavabodhitam / viśeṣe yadi tan na syāt tatra syāc chrutibādhanam // 7.347 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jātivyaktī gṛhītvaiva vayaṃ tu śrutilakṣite / kṛṣṇādi yadi muñcāmaḥ kā śrutis tatra bādhyate // 7.348 anuṣṭubh (1,2: pathyā, 3,4: pathyā) lakṣaṇāto 'pi parato yaḥ sandehaḥ pravarttate / kā nāma pīḍyate tatra śuklaśrutyā nivartate // 7.349 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) agṛhṇatas tu śuklatvaṃ śrutis te bādhyatetarām / asya vākyam asambaddhaṃ sarvam evāprayojanam // 7.350 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyārtho 'pīti bhāṣyeṇa solluṇṭham abhidhīyate / na sarvatrety anenāpi kva cit sā nety avocata // 7.351 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtyarthānuraktāyāṃ buddhau nipatatā dhruvam / karmādīnāṃ viśeṣyatvam iti kā vā śrutir bhavet // 7.352 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtipratyayau nāpi prayujyete ca kevalau / yena yuṣmadabhipretā śrutir labhyeta karhi cit // 7.353 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yatrāpi nāma dṛśyete devalāvadhunādivavat / tatrāpy anyārthasaṃyuktāv iti pūrvaṃ nirūpitam // 7.354 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) ayam eva viśeṣaś ca kathyate padavākyayoḥ / arthavadbhāgatulyatve prakṛtipratyayārthataḥ // 7.355 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā yathā hi sākāṅkṣāḥ padārthāḥ kevalāḥ kva cit / svātantryeṇa gṛhītāś ca viśīṣṭārthāvabodhakāḥ // 7.356 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prakṛtipratyayau naivaṃ kadā cid api lakṣitau / prakṛtyarthānurakto hi pratyayārthaḥ sadeṣyate // 7.357 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paśyataḥ śvetimārūpaṃ hreṣāśabdaṃ ca śṛṇvataḥ / khuranikṣepaśabdaṃ ca śveto 'śvo dhāvatīti dhīḥ // 7.358 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dṛṣṭā vākyavinirmuktā na padārthair vinā kva cit / mānasād ity ato nāsya vākyāgrahaṇam uttaram // 7.359 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mānasenāparādhena padārthān ye na gṛhṇate / te tadvākyaṃ gṛhītvāpi nārthaṃ gṛhṇanti karhi cit // 7.360 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vākyena tena nocyeta vākyārtho 'nyair nirūpaṇāt / tacchrutāv apy abodhād vā palāśeneva vṛkṣatā // 7.361 anuṣṭubh (1,2: pathyā, 3,4: pathyā) varṇā vā na bruvantyenaṃ tatsambandhyarthabodhanāt / sattve 'py agamakatvād vā vṛkṣatvam iva śiṃśapā // 7.362 anuṣṭubh (1,2: pathyā, 3,4: pathyā) padārthā gamayantyetaṃ pratyekaṃ saṃśaye sati / sāmastye nirṇayotpādāt sthāṇumūrddhasthakākavat // 7.363 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadabhāvāpratīter vā tadgamyo 'yaṃ bhaviṣyati / śrotrābhāvāpratīter hi śrautraṃ śabdaṃ pracakṣate // 7.364 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sambandhākaraṇanyāyād vaktavyā vākyanityatā / saṅghātatvasya vaktavyam īdṛśaṃ pratisādhanam // 7.365 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vedasyādhyayanaṃ sarva gurvadhyayanapūrvakam / vedādhyayanavācyatvād adhunādhyayanaṃ yathā // 7.366 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhārate 'pi bhaved evaṃ kartṛsmṛtyā tu bādhyate / vede 'pi tatsmṛtir yā tu sārthavādanibandhanā // 7.367 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pāramparyeṇa kartāraṃ nādhyetāraḥ smaranti hi / teṣāmanevamātmatvād bhrāntiḥ seti ca vakṣyate // 7.368 anuṣṭubh (1,2: pathyā, 3,4: pathyā) teṣu ca dhriyamāṇeṣu na mūlāntarakalpanā / tathā hy adyatanasyāpi te kurvantīdṛśīṃ matim // 7.369 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vacanāntarasādharmyāt kartuḥ sāmānyasamplave / samākhyayā viśeṣo 'yaṃ kaṭhādiravadhāryate // 8.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anapekṣatvasūtre yā rūpāt kṛtakatoditā / vede sā dṛśyate spaṣṭā kṛtakārthābhidhāyini // 8.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) smṛtiprayojanābhāvāt kartṛmātre 'napekṣite / sāmānyasiddhyapekṣatvān na samākhyā niyāmikā // 8.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyathāpy upapannatvād iyaṃ pravacanādinā / na śaktā kartṛmūlāya, prokte ca smaraṇaṃ sthitam // 8.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śrutyāder durbalā cāsau na śaktā tāni bādhitum / aṅgabhūyāṃsamekeyaṃ śabdarāśiṃ na bādhate // 8.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kāmaṃ vā nirnimitteyaṃ śākhām ekāṃ vadiṣyati / śrutisāmānyamātraṃ hi nātra daṇḍena vāyate // 8.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sati sādhāraṇatve vā sambhavena viśeṣaṇam / yathā vairūpasāmeti sattayaiva pratīyate // 8.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avyāsaṅgi ca sarveṣu pravaktṛtvaṃ kaṭhādiṣu / tenaikavyapadeśyatvaṃ lakṣyate ḍitthamātṛvat // 8.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anyais tulye 'pi sambandhe yat tair na vyapadiśyatem / na hy eṣa kartṛsaṃskāraḥ pārārthye caika iṣyate // 8.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vidyamānanimittaṃ ca kathyate, nāsataḥ kriyā / sādhāraṇaṃ ca tīrthādi kena cid vyapadiśyate // 8.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yadi cāpauruṣeyyeṣā nānityapratipādinī / pauruṣeyyās tu satyatvaṃ katham adhyavasīyate // 8.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityam eva nimittaṃ vā kaṭhatvaṃ jātir asti naḥ / kāṭhakādipravṛttyarthaṃ vyāvṛttaṃ caraṇāntarāt // 8.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anityārthābhidhāyitvaṃ svayam evaiṣa muñcati / nityānityavikalpena vedastādarthyavarjanāt // 8.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nityasya nitya evārthaḥ kṛtakasyāpramāṇatā / unmattavacanatvaṃ tu pūrvam eva nirākṛtam // 8.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti pramāṇatvam idaṃ prasiddhaṃ yuktyeha dharmaṃ prati codanāyāḥ / ataḥ paraṃ tu pravibhajya vedaṃ tredhā tato vakṣyati yasya yo 'rthaḥ // 8.15 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] samāptam: 2.497332s