Somadeva: Kathasaritsagara
Based on the edition by Durgaprasad and Parab,
Bombay : Nirnaya-Sagar Press 1915
Input by James Mallinson, Elena Artesani, Rabi Acharya, Nirajan Kafle, and Tyler Neill
[GRETIL-Version vom 08.09.2016]
STRUCTURE OF REFERENCES:
SoKss_nn,nn.nnn (Vet_nn.nnn) = SomadevaKathāsaritsāgara_Lambaka,Taraṅga.Verse (Vetālapañcaviṃśatikā_Chapter.Verse)
ADDITIONAL NOTES
Minor typos of the edition have been silently corrected,
emendations, footnotes (incomplete), and chāyās (incomplete)
are given below the respective verse in red square brackets.
PLAIN TEXT VERSION
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: | multibyte sequence: |
long a | ā |
long A | Ā |
long i | ī |
long I | Ī |
long u | ū |
long U | Ū |
vocalic r | ṛ |
vocalic R | Ṛ |
long vocalic r | ṝ |
vocalic l | ḷ |
vocalic L | Ḷ |
long vocalic l | ḹ |
velar n | ṅ |
velar N | Ṅ |
palatal n | ñ |
palatal N | Ñ |
retroflex t | ṭ |
retroflex T | Ṭ |
retroflex d | ḍ |
retroflex D | Ḍ |
retroflex n | ṇ |
retroflex N | Ṇ |
palatal s | ś |
palatal S | Ś |
retroflex s | ṣ |
retroflex S | Ṣ |
anusvara | ṃ |
visarga | ḥ |
long e | ē |
long o | ō |
l underbar | ḻ |
r underbar | ṟ |
n underbar | ṉ |
k underbar | ḵ |
t underbar | ṯ |
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
// śrīḥ //
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /
kathāpīṭhaṃ nāma prathamo lambakaḥ /
idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya sarayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te // SoKss_1,0.1 //
prathamas taraṅgaḥ /
śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ // SoKss_1,1.1 //
saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit /
sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ // SoKss_1,1.2 //
praṇamya vācaṃ niḥśeṣapadārthodyotadīpikām /
bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham // SoKss_1,1.3 //
ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param /
tato lāvānako nāma tṛtīyo lambako bhavet // SoKss_1,1.4 //
naravāhanadattasya jananaṃ ca tataḥ param /
syāccaturdārikākhyaśca tato madanamañcukā // SoKss_1,1.5 //
tato ratnaprabhā nāma lambakaḥ saptamo bhavet /
sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ // SoKss_1,1.6 //
alaṃkaravatī cātha tataḥ śaktiyaśā bhavet /
velālambakasaṃjñaśca bhavedekādaśastataḥ // SoKss_1,1.7 //
śaśāṅkavatyapi tathā tataḥ syānmadirāvatī /
mahābhiṣekānugatastataḥ syātpañcalambakaḥ // SoKss_1,1.8 //
tataḥ suratamañjaryapyatha padmavatī bhavet /
tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet // SoKss_1,1.9 //
yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate // SoKss_1,1.10 //
aucityānvayarakṣā ca yathāśakti vidhīyate /
kathārasāvighātena kāvyāṃśasya ca yojanā // SoKss_1,1.11 //
vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
kiṃ tu nānākathājālasmṛtisaukaryasiddhaye // SoKss_1,1.12 //
asti kiṃnaragandharvavidyādharaniṣevitaḥ /
cakravartī girīndrāṇāṃ himavāniti viśrutaḥ // SoKss_1,1.13 //
māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
yadbhavānīṃ sutābhāvaṃ trijagajjananī gatā // SoKss_1,1.14 //
uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
yojanānāṃ sahasrāṇi bahūnyākramya tiṣṭhati // SoKss_1,1.15 //
mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ // SoKss_1,1.16 //
carācaragurus tatra nivasatyambikāsakhaḥ /
gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ // SoKss_1,1.17 //
piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī // SoKss_1,1.18 //
yenāndhakāsurapaterekasyārpayatā hṛdi /
śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam // SoKss_1,1.19 //
cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
prasadaprāptacandrārdhā iva bhānti surāsurāḥ // SoKss_1,1.20 //
taṃ kadācitsamutpannavisrambhā rahasi priyā /
stutibhistoṣayāmāsa bhavānīpatimīśvaram // SoKss_1,1.21 //
tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ // SoKss_1,1.22 //
tataḥ provāca girijā prasanno 'si yadi prabho /
ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām // SoKss_1,1.23 //
bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
bhavatī yan na jānīyād iti śarvo 'py uvāca tām // SoKss_1,1.24 //
tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
priyapraṇayahevāki yato mānavatīmanaḥ // SoKss_1,1.25 //
tatastaccāṭubuddhyaiva tatprabhāvanibandhanām /
tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat // SoKss_1,1.26 //
asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
mahīṃ bhramantau himavatpādamūlamavāpatuḥ // SoKss_1,1.27 //
tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ /
tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ // SoKss_1,1.28 //
alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau /
āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti // SoKss_1,1.29 //
tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
apūjyastena jāto 'sāvalyāroheṇa ninditaḥ // SoKss_1,1.30 //
tato nārāyaṇo devaḥ sa varaṃ mām ayācata /
bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti // SoKss_1,1.31 //
ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama // SoKss_1,1.32 //
kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
kathaṃ te purvajāyāhamiti vakti sma pārvatī // SoKss_1,1.33 //
pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ // SoKss_1,1.34 //
sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
yajñe kadācidāhūtāstena jāmātaro 'khilāḥ // SoKss_1,1.35 //
varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
kiṃ na bhartā mamāhūtastvayā tātocyatāmiti // SoKss_1,1.36 //
kapālamālī bhartā te kathamāhūyatāṃ makhe /
ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām // SoKss_1,1.37 //
pāpo 'yam asmāj jātena kiṃ dehena mamāmunā /
iti kopātparityaktaṃ śarīraṃ tatpriye tvayā // SoKss_1,1.38 //
sa ca dakṣamakhastena manyunā nāśito mayā /
tato jātā himādrestvamabdheścandrakalā yathā // SoKss_1,1.39 //
atha smara tuṣārādriṃ tapo 'rthamahamāgataḥ /
pitā tvaṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ // SoKss_1,1.40 //
tārakāntakamatputraprāptaye prahitaḥ suraiḥ /
labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ // SoKss_1,1.41 //
tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā /
tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye // SoKss_1,1.42 //
itthaṃ me pūvajāyā tvaṃ kimanyatkathyate tava /
ityuktvā virate śaṃbhau devī kopākulābravīt // SoKss_1,1.43 //
dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama // SoKss_1,1.44 //
tac chrutvā pratipede 'sya vihitānunayo haraḥ /
kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā // SoKss_1,1.45 //
neha kaiścit praveṣṭavyam ity uktena tayā svayam /
niruddhe nandinā dvāre haro vaktuṃ pracakrame // SoKss_1,1.46 //
ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
divyamānuṣaceṣṭā tu parabhāge na hāriṇī // SoKss_1,1.47 //
vidyādharāṇāṃ caritam atas te varṇayāmy aham /
iti devyā haro yāvad vakti tāvad upāgamat // SoKss_1,1.48 //
prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ /
nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā // SoKss_1,1.49 //
niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt /
alakṣito yogavaśātpraviveśa sa tatkṣaṇāt // SoKss_1,1.50 //
praviṣṭaḥ śrūtavānsarvaṃ varṇyamānaṃ pinākinā /
vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam // SoKss_1,1.51 //
śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum // SoKss_1,1.52 //
sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ /
jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ // SoKss_1,1.53 //
tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
jānāti hi jayāpyetaditi ceśvaramabhyadhāt // SoKss_1,1.54 //
praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot // SoKss_1,1.55 //
jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
śrutvetyānāyayaddevī puṣpadantamatikrudhā // SoKss_1,1.56 //
martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā /
mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam // SoKss_1,1.57 //
nipatya pādayostābhyāṃ jayayā saha bodhitā /
śāpāntaṃ prati śarvāṇī śanairvacanamabravīt // SoKss_1,1.58 //
vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ // SoKss_1,1.59 //
taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
puṣpadanta pravaktāsi tadā śāpādvimokṣyase // SoKss_1,1.60 //
kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
kāṇabhūtau tadā bhukte kathāṃ prakhyāpya mokṣyate // SoKss_1,1.61 //
ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ // SoKss_1,1.62 //
atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
deva mayā tau śaptau pramathavarau kutra bhuvi jātau // SoKss_1,1.63 //
avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ // SoKss_1,1.64 //
anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ /
jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ // SoKss_1,1.65 //
evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa // SoKss_1,1.66 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake prathamas taraṅgaḥ /
dvitīyas taraṅgaḥ /
tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman /
nāmnā vararuciḥ kiṃ ca kātyāyana iti śrutaḥ // SoKss_1,2.1 //
pāraṃ saṃprāpya vidyānāṃ kṛtvā nandaya mantritām /
khinnaḥ samāyayau draṣṭuṃ kadācidvindhyavāsinīm // SoKss_1,2.2 //
tapasārādhitā devī svapnādeśena sā ca tam /
prāhiṇodvindhyakāntāraṃ kāṇabhūtimavekṣitum // SoKss_1,2.3 //
vyāghravānarasaṃkīrṇe nistoyaparuṣadrume /
bhramaṃstatra ca sa prāṃśu nyagrodhatarumaikṣata // SoKss_1,2.4 //
dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham // SoKss_1,2.5 //
sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ /
kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare // SoKss_1,2.6 //
sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ /
tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt // SoKss_1,2.7 //
svato me nāsti vijñānaṃ kiṃ tu śarvānmayā śrutam /
ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te // SoKss_1,2.8 //
kapāleṣu śmaśāneṣu kasmāddeva ratistava /
iti pṛṣṭastato devyā bhagavānidamabravīt // SoKss_1,2.9 //
purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
mayā tato vibhidyoruṃ raktabindurnipātitaḥ // SoKss_1,2.10 //
jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā // SoKss_1,2.11 //
tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te /
ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye // SoKss_1,2.12 //
evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau /
puruṣas tena mūrdhānam athaitasyāhamacchidam // SoKss_1,2.13 //
tato 'nutāpena mayā mahāvratamagṛhyata /
ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me // SoKss_1,2.14 //
kiṃ caitanme kapālātma jagaddevi kare sthitam /
pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ // SoKss_1,2.15 //
ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt // SoKss_1,2.16 //
sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati /
tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ // SoKss_1,2.17 //
piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti // SoKss_1,2.18 //
saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ /
vindhyāṭavyāṃ piśācatvamādiśaddhanadeśvaraḥ // SoKss_1,2.19 //
bhrātrāsya dīrghajaṅghena patitvāf pādayostataḥ /
śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ // SoKss_1,2.20 //
śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
uktvā mālyavate tāṃ ca śāpātprāptāya martyatām // SoKss_1,2.21 //
tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati /
itīha dhanadenāsya śāpānto vihitastadā // SoKss_1,2.22 //
tvayā ca puṣpadantasya sa eveti smara priye /
etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ // SoKss_1,2.23 //
itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ /
ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam // SoKss_1,2.24 //
smṛtvā vararucirjātiṃ suptotthita ivāvadat /
sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu // SoKss_1,2.25 //
ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt // SoKss_1,2.26 //
deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ // SoKss_1,2.27 //
tadbrūhi nijavṛttantaṃ janmanaḥ prabhṛti prabho /
māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe // SoKss_1,2.28 //
tato vararucistasya praṇatasyānurodhataḥ /
sarvamājanmavṛttāntaṃ vistarādidamabravīt // SoKss_1,2.29 //
kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi /
dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat // SoKss_1,2.30 //
munikanyā ca sā śāpāttasyāṃ jātāvavātarat /
tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ // SoKss_1,2.31 //
tato mamātibālasya pitā pañcatvamāgataḥ /
atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ // SoKss_1,2.32 //
athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā /
ekarātrinivāsārthaṃ dūrādhvaparidhūsarau // SoKss_1,2.33 //
tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ /
tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam // SoKss_1,2.34 //
nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham // SoKss_1,2.35 //
tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat /
etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau // SoKss_1,2.36 //
avocattau ca manmātā he putrau nātra saṃśayaḥ /
sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi // SoKss_1,2.37 //
jijñāsārthamathābhyāṃ me prātiśākhyamapaṭhyata /
tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ // SoKss_1,2.38 //
tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat /
gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā // SoKss_1,2.39 //
ekaśrutadharatvena māṃ niścitya kathāmimām /
vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt // SoKss_1,2.40 //
vetasākhye pure mātardevasvāmikarambhakau /
abhūtāṃ bhrātarau viprāvatiprītau parasparam // SoKss_1,2.41 //
tayorekasya putro 'yamindradatto 'parasya ca /
ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ // SoKss_1,2.42 //
tacchokādindradattasya pitā yāto mahāpatham /
asmajjananyośca tataḥ sphuṭitaṃ hṛdayaṃ śucā // SoKss_1,2.43 //
tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau /
gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ // SoKss_1,2.44 //
tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat /
asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ // SoKss_1,2.45 //
tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ /
kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti // SoKss_1,2.46 //
athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ /
astīha mūrkho varṣākhyo vipra ityavadajjanaḥ // SoKss_1,2.47 //
tato dolādhirūḍhena gatvā cittena tatkṣaṇam /
gṛhamāvāmapaśyāva varṣasya vidhurasthiti // SoKss_1,2.48 //
mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram /
vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām // SoKss_1,2.49 //
tatra dhyānasthitaṃ varṣamālokyābhyantare tadā /
upāgatau svas tatpatnīṃ vihitātithyasatkriyām // SoKss_1,2.50 //
dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām /
guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim // SoKss_1,2.51 //
praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ /
svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā // SoKss_1,2.52 //
putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat // SoKss_1,2.53 //
śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ /
madbhartā copavarṣaśca tasya putrāvimāvubhau // SoKss_1,2.54 //
ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe // SoKss_1,2.55 //
kadācidatha saṃprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ /
saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam // SoKss_1,2.56 //
kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
śītakāle nidāghe ca snānakleśaklamāpaham // SoKss_1,2.57 //
dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
taddevaragṛhiṇyā me dattamasmai sadakṣiṇam // SoKss_1,2.58 //
tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam /
mūrkhabhāvakṛtenāntarmanyunā paryatapyata // SoKss_1,2.59 //
tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ // SoKss_1,2.60 //
sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ /
ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ // SoKss_1,2.61 //
āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati // SoKss_1,2.62 //
ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām /
tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ // SoKss_1,2.63 //
śrutvaitad dharṣapatnītas tūrṇaṃ daurgatyahānaye /
dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt // SoKss_1,2.64 //
athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit /
labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava // SoKss_1,2.65 //
ekaśrutadharaḥ prāpto bālo 'thaṃ tanayastava /
tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye // SoKss_1,2.66 //
iti vyāḍivacaḥ śrutvā manmātā sādarāvadat /
sarvaṃ sagmatamevaitadastyatra pratyayo mama // SoKss_1,2.67 //
tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
gaganādevam udabhūd aśarīrā sarasvatī // SoKss_1,2.68 //
eṣa śrutadharo jāto vidyāṃ varṣādavāpsyati /
kiṃ ca vyakaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati // SoKss_1,2.69 //
nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat // SoKss_1,2.70 //
ata eva vivṛddhe 'smin bālake cintayāmy aham /
kva sa varṣa upādhyāyo bhaved iti divāniśam // SoKss_1,2.71 //
adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ /
tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ // SoKss_1,2.72 //
iti manmātṛvacanaṃ śrutvā tau harṣanirbharau /
vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām // SoKss_1,2.73 //
athotsavārthamambāyāstūrṇaṃ dattva nijaṃ dhanam /
vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā // SoKss_1,2.74 //
tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā /
māmādāya nijotsāhaśamitāśeṣatadvyatham // SoKss_1,2.75 //
manyamānau ca kaumāraṃ puṣpitaṃ tadanugraham /
vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ // SoKss_1,2.76 //
atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ /
skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'yamanyata // SoKss_1,2.77 //
kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi /
varṣopādhyāya oṃkāramakaroddivyayā girā // SoKss_1,2.78 //
tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
adhyāpayitumasmāṃśca pravṛtto 'bhūdasau tataḥ // SoKss_1,2.79 //
sakṛcchrutaṃ mayā tatra dviḥśrutaṃ vyāḍinā tathā /
triśrutaṃ cendradattena guruṇoktamagṛhyata // SoKss_1,2.80 //
dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ // SoKss_1,2.81 //
kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ // SoKss_1,2.82 //
rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ // SoKss_1,2.83 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake dvitīyas taraṅgaḥ /
tṛtīyas taraṅgaḥ /
evamuktvā vararuciḥ śṛṇvatyekāgramānase /
kāṇabhūtau vane tatra punarevedamabravīt // SoKss_1,3.1 //
kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
iti varṣa upādyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ // SoKss_1,3.2 //
idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām // SoKss_1,3.3 //
tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam // SoKss_1,3.4 //
yatra kāñcanapātena jāhnavī devadantinā /
uśīnaragiriprasthādbhittvā samavatāritā // SoKss_1,3.5 //
dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ // SoKss_1,3.6 //
kālena svargate tasminsabhārye te ca tatsutāḥ /
sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā // SoKss_1,3.7 //
tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ /
yayuḥ svāmikumārasya darśane dakṣiṇāpatham // SoKss_1,3.8 //
tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe /
gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe // SoKss_1,3.9 //
sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca /
tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ // SoKss_1,3.10 //
atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
avagrahakṛtastīvro durbhikṣaḥ samajāyata // SoKss_1,3.11 //
tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ /
spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ // SoKss_1,3.12 //
tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ /
bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ // SoKss_1,3.13 //
tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ // SoKss_1,3.14 //
kālena madhyamā cātra tāsāṃ putramasūta sā /
anyonyātiśayāttasminsnehaścāsāmavardhata // SoKss_1,3.15 //
kadācidvyomamārgeṇa viharantaṃ maheśvaram /
aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat // SoKss_1,3.16 //
deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti // SoKss_1,3.17 //
tattathā kuru yenāyametā bālo 'pi jīvayet /
ityuktaḥ priyayā devo varadaḥ sa jagāda tām // SoKss_1,3.18 //
anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
arādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi // SoKss_1,3.19 //
etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati // SoKss_1,3.20 //
ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ // SoKss_1,3.21 //
asya suptaprabuddhasya śīrṣānte ca dine dine /
suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati // SoKss_1,3.22 //
tataḥ suptotthite tasmin bāle tāḥ prāpya kāñcanam /
yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ // SoKss_1,3.23 //
atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ /
babhūva putrako rājā tapodhīnā hi saṃpadaḥ // SoKss_1,3.24 //
kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
rājandurbhikṣadoṣeṇa kvāpi tepitaro gatāḥ // SoKss_1,3.25 //
tatsadā dehi viprebhyo yenāyānti viśamya te /
brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu // SoKss_1,3.26 //
vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi // SoKss_1,3.27 //
visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam /
vidyutpuñjamivākāṇḍasitābhrapariveṣṭitam // SoKss_1,3.28 //
punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit // SoKss_1,3.29 //
mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ /
sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau // SoKss_1,3.30 //
tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ /
viśvastau cāpi papraccha haime vapuṣi kāraṇam // SoKss_1,3.31 //
vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
purā janmāntare kākāvāvāṃ jātau mahīpate // SoKss_1,3.32 //
balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye /
vinipatya vipannau svastatsthānadroṇikāntare // SoKss_1,3.33 //
jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ /
tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ // SoKss_1,3.34 //
ato 'nanyādṛśādeva pitṛndānādavāpsyasi /
ityukto yajñadattena putrakastattathākarot // SoKss_1,3.35 //
śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ /
parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire // SoKss_1,3.36 //
āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi /
avivekāndhabuddhīnāṃ svānubhāvo durātmanām // SoKss_1,3.37 //
kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
ninyustaddarśanavyājāddvijā vindhyanivāsinīm // SoKss_1,3.38 //
vadhakān sthāpayitvā ca devīgarbhagṛhāntare /
tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram // SoKss_1,3.39 //
tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān /
puruṣān putrako 'pṛcchat kasmān nihatha mām iti // SoKss_1,3.40 //
pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
tatas tān mohitān devyā buddhimān putrako 'vadat // SoKss_1,3.41 //
dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ // SoKss_1,3.42 //
evamastviti tattasmādgṛhītvā vadhakā gatāḥ /
hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛsā // SoKss_1,3.43 //
tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ /
mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ // SoKss_1,3.44 //
atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu // SoKss_1,3.45 //
bhraman dadarśa tatrāsau bāhuyuddhaikatatparau /
puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti // SoKss_1,3.46 //
mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
idaṃ bhājanameṣā ca yaṣṭirete ca pāduke // SoKss_1,3.47 //
etan nimittaṃ yuddhaṃ nau yo balī sa hared iti /
etat tadvacanaṃ śrutvā hasan provāca putrakaḥ // SoKss_1,3.48 //
kiyadetaddhanaṃ puṃsastatastau samavocatām /
pāduke paridhāyaite khecaratvamavāpyate // SoKss_1,3.49 //
yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
bhājane yo ya āhāraścintyate sa sa tiṣṭhati // SoKss_1,3.50 //
tac chrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
dhāvan balādhiko yaḥ syāt sa evaitad dhared iti // SoKss_1,3.51 //
evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane // SoKss_1,3.52 //
atha dūraṃ kṣaṇādgatva dadarśa nagarīṃ śubhām /
ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ // SoKss_1,3.53 //
vañcanapravaṇā veśyā dvijā matpitaro yathā /
vaṇijo dhanalubdhāśca kasya gehe vasāmyaham // SoKss_1,3.54 //
iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata // SoKss_1,3.55 //
pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā /
uvāsālakṣitastatra putrakaḥ śīrṇasadmani // SoKss_1,3.56 //
kadācitsātha saṃprītā vṛddhā putrakamabravīt /
cintā me putra yadbhāryā nānurūpā tava kvacit // SoKss_1,3.57 //
iha rājñastu tanayā pāṭalītyasti kanyakā /
uparyantaḥpure sā ca ratnamityabhirakṣyate // SoKss_1,3.58 //
etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ /
viveśa tenaiva pathā labdharandhro hṛdi smaraḥ // SoKss_1,3.59 //
draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ /
niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ // SoKss_1,3.60 //
praviśya so 'driśṛṅgāgratuṅgavātāyanena tām /
antaḥpure dadarśārtha suptāṃ rahasi pāṭalīm // SoKss_1,3.61 //
sevyamānāmavirataṃ candrakāntyāṅgalagnayā /
jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ // SoKss_1,3.62 //
kathaṃ prabodhayāmyetāmiti yābadacintayat /
ityakasmādvahistāvadyāmikaḥ puruṣo jagau // SoKss_1,3.63 //
āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam // SoKss_1,3.64 //
śrutvaivaitadupoddhātamaṅgairutkampaviklavaiḥ /
āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā // SoKss_1,3.65 //
paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
abhūdanyonyasaṃmardo racayantyāṃ gatāgatam // SoKss_1,3.66 //
athālāpe kṛte vṛtte gāndharmodvāhakarmaṇi /
avardhata tayoḥ prītirdaṃpatyorna tu yāminī // SoKss_1,3.67 //
āmantryātha vadhūmutkāṃ tadgatenaiva cetasā /
āyayau paścime bhāge tadvṛddhāveśma putrakaḥ // SoKss_1,3.68 //
itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā // SoKss_1,3.69 //
taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān /
gūḍhamantaḥpure tatra niśi nārimavekṣitum // SoKss_1,3.70 //
tayā ca tasya prāptasya tatrābhijñānasiddhaye /
putrakasya prasuptasya nyastaṃ vāsasyalaktakam // SoKss_1,3.71 //
prātastayā ca vijñapto rājā cārānvyasarjayat /
so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani // SoKss_1,3.72 //
ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat // SoKss_1,3.73 //
viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ // SoKss_1,3.74 //
atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
pātraprabhāvajātairāhārairnandayāmāsa // SoKss_1,3.75 //
ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ /
yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam // SoKss_1,3.76 //
tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
namayitvā taṃ śvaśuraṃ śaśākha pṛthvīṃ samudrāntām // SoKss_1,3.77 //
tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ // SoKss_1,3.78 //
iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ // SoKss_1,3.79 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake tṛtīyas taraṅgaḥ /
caturthas taraṅgaḥ /
ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
punarvararucistasmai prakṛtārthamavarṇayat // SoKss_1,4.1 //
evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt /
prāpto 'haṃ sarvavidyānāṃ pāramutkrāntaśaiśavaḥ // SoKss_1,4.2 //
indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam /
kanyāmekāmapaśyāma kāmasyāstramasāyakam // SoKss_1,4.3 //
indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
upavarṣasutā seyamupakośeti so 'bravīt // SoKss_1,4.4 //
sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam // SoKss_1,4.5 //
pūrṇacandramukhī nīlanīrajottamalocanā /
mṛṇālanālalalitabhujā pīnastanojjvalā // SoKss_1,4.6 //
kambukaṇṭhī pravālābharadanacchadaśobhinī /
smarabhūpatisaundaryamandirevendirāparā // SoKss_1,4.7 //
tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
niśi tasyāmabhūnnidrā tadvimboṣṭhapipāsayā // SoKss_1,4.8 //
kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye /
śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata // SoKss_1,4.9 //
pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
kaṃcidicchatyataścintā putra kāryatra na tvayā // SoKss_1,4.10 //
ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat // SoKss_1,4.11 //
tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ /
dayitāmandirāsannabālacūtataroradhaḥ // SoKss_1,4.12 //
athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
udgāḍhamupakośāyā navānaṅgavijṛmbhitam // SoKss_1,4.13 //
tato 'haṃ dviguṇībhūtatāpastāmevamabravam /
adattāṃ gurubiḥ svecchamupakośāṃ kathaṃ bhaje // SoKss_1,4.14 //
varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
gurubhiryadi budhyeta tatkadācicchivaṃ bhavet // SoKss_1,4.15 //
tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat // SoKss_1,4.16 //
tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
tena bhrātuśca varṣasya tena taccābhinanditam // SoKss_1,4.17 //
vivāhe niścite gatvā vyāḍirānayati sma tām /
varṣācāryanideśena kauśāmbyā jananīṃ mama // SoKss_1,4.18 //
athopakośā vidhivatpitrā me pratipāditā /
tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham // SoKss_1,4.19 //
atha kālena varṣasya śiṣyavargo mahānabhūt /
tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat // SoKss_1,4.20 //
sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā /
agacchattapase khinno vidyākāmo himālayam // SoKss_1,4.21 //
tatra tīvreṇa tapasā toṣitādinduśekharāt /
sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam // SoKss_1,4.22 //
tataścāgatya māmeva vādāyāhvayate sma saḥ /
pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ // SoKss_1,4.23 //
aṣṭame 'hni mayā tasmiñjite tatsamanantaram /
nabhaḥ sthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ // SoKss_1,4.24 //
tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi /
jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ // SoKss_1,4.25 //
atha saṃjātanirvedaḥ svagṛhasthitaye dhanam /
haste hiraṇyaguptasya vidhāya vaṇijo nijam // SoKss_1,4.26 //
uktvā taccopakośāyai gatavānasmi śaṃkaram /
tapobhirārādhayituṃ nirāhāro himālayam // SoKss_1,4.27 //
upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
atiṣṭhatpratyahaṃ snāntī gaṅgāyāṃ niyatavratā // SoKss_1,4.28 //
ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā /
pratipaccandralekheva janalocanahāriṇī // SoKss_1,4.29 //
snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā /
daṇḍādhipatinā caiva kumārasacivena ca // SoKss_1,4.30 //
tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
sāpi tasmindine snāntī kathamapyakarocciram // SoKss_1,4.31 //
āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt /
agrahīdatha sāpyenamavocatpratibhāvatī // SoKss_1,4.32 //
abhipretamidaṃ bhadra yathā tava yathā mama /
kiṃ tvahaṃ satkulotpannā pravāsasthitabhartṛkā // SoKss_1,4.33 //
kathamevaṃ pravarteya paśyet ko'pi kadācana /
tataśca dhruvamaśreyastvayā saha bhavenmama // SoKss_1,4.34 //
tasmānmadhūtsavākṣiptapauraloke gṛhaṃ mama /
āgantavaṃ dhruvaṃ rātreḥ prathame prahare tvayā // SoKss_1,4.35 //
ityuktvā kṛtasaṃdhā sā tena kṣipta vidhervaśāt /
yāvatkiṃcidgatā tāvanniruddhā sā purodhasā // SoKss_1,4.36 //
tasyāpi tatraiva dine tadvadeva tayā niśi /
saṃketakaṃ dvitīyasmin prahare paryakalpyata // SoKss_1,4.37 //
muktāṃ kathaṃcit tenāpi prayātāṃ kiṃcid antaram /
daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām // SoKss_1,4.38 //
atha tasyāpi divase tasminneva tathaiva sā /
saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt // SoKss_1,4.39 //
daivāttenāpi nirmuktā sakampā gṛhamāgatā /
kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt // SoKss_1,4.40 //
varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ /
na tu rūpāramallokalocanāpātapātratā // SoKss_1,4.41 //
iti saṃcintayantī ca smarantī māṃ nināya sā /
śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām // SoKss_1,4.42 //
prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
ceṭī hiraṇyaguptasya kiṃcinmārgayituṃ dhanam // SoKss_1,4.43 //
āgatyā so 'pi tāmevamekānte vaṇirābravīt /
bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat // SoKss_1,4.44 //
tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim /
vaṇijaṃ pāpamālokya khedāmarṣakadarthitā // SoKss_1,4.45 //
tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
śeṣe pativratā yāme sākarodatha so 'gamat // SoKss_1,4.46 //
tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam /
kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam // SoKss_1,4.47 //
talliptāścelakhaṇḍāśca catvāro vihitāstayā /
mañjūṣā kāritā cābhutsthūlā sabahirargalā // SoKss_1,4.48 //
atha tasminmahāveṣo vasantotsavavāsare /
āyayau prathame yāme kumārasacivo niśi // SoKss_1,4.49 //
alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram // SoKss_1,4.50 //
aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ /
abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ // SoKss_1,4.51 //
gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca /
celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte // SoKss_1,4.52 //
ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam /
abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ // SoKss_1,4.53 //
atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ /
tāvaddvitīye prahare sa purodhā upāgamat // SoKss_1,4.54 //
mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham // SoKss_1,4.55 //
kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam /
nicikṣipurathābadhnannargalena bahiśca tām // SoKss_1,4.56 //
so 'pi snānamiṣānnītastamasyantaḥ purohitaḥ /
tathaiva hṛtavastrādistailakajjalamardanaiḥ // SoKss_1,4.57 //
celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
yāvattṛtīye prahare daṇḍādhipatirāgamat // SoKss_1,4.58 //
tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ // SoKss_1,4.59 //
tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ /
daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ // SoKss_1,4.60 //
anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
yāvatsa paścime yāme vaṇiktatrāgato 'bhavat // SoKss_1,4.61 //
taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam // SoKss_1,4.62 //
te ca trayo 'ndhatāmisravasabhyāsodyatā iva /
mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan // SoKss_1,4.63 //
dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
upakośāvadaddehi tanme bhartrārpitaṃ dhanam // SoKss_1,4.64 //
tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ /
uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam // SoKss_1,4.65 //
upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt /
etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ // SoKss_1,4.66 //
ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram // SoKss_1,4.67 //
atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
anicchan galahastena tābhir nirvāsitas tataḥ // SoKss_1,4.68 //
atha cīraikavasano maṣīliptaḥ pade pade /
bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham // SoKss_1,4.69 //
tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm /
nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ // SoKss_1,4.70 //
upakośāpy atha prātaś ceṭikānugatā gatā /
gurūṇām anivedyaiva rājño nandasya mandiram // SoKss_1,4.71 //
vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam /
jihīrṣatīti vijñaptas tatra rājā tayā svayam // SoKss_1,4.72 //
tena tac ca parijñātuṃ tatraivānāyito vaṇik /
maddhaste kiṃcid apy asyā deva nāstīty abhāṣata // SoKss_1,4.73 //
upakośā tato 'vādītsanti me deva sākṣiṇaḥ /
mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ // SoKss_1,4.74 //
svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā // SoKss_1,4.75 //
tacchrutvā vismayādrājā tadānayanamādiśat /
tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ // SoKss_1,4.76 //
athopakośā vakti sma satyaṃ vadata devatāḥ /
yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham // SoKss_1,4.77 //
no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā /
tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire // SoKss_1,4.78 //
satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam /
tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata // SoKss_1,4.79 //
upakośāmathābhyarthya rājñā tvatikutūhalāt /
sadasyudghāṭitā tatra mañjūṣā sphoṭitārgalā // SoKss_1,4.80 //
niṣkṛṣṭāste 'pi puruṣāstamaḥ piṇḍā iva trayaḥ /
kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā // SoKss_1,4.81 //
prahasatsvatha sarveṣu kimetaditi kautukāt /
rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat // SoKss_1,4.82 //
acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
iti cābhinanandustāmupakośāṃ sabhāsadaḥ // SoKss_1,4.83 //
tatas te hṛtasarvasvāḥ paradāriṣiṇo 'khilāḥ /
rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye // SoKss_1,4.84 //
bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
upakośāpi bhūpena preṣitā gṛhamāgamat // SoKss_1,4.85 //
varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām /
sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ // SoKss_1,4.86 //
atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ /
ārādhito mayā devo varadaḥ pārvatīpatiḥ // SoKss_1,4.87 //
tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam /
tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat // SoKss_1,4.88 //
tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
niśākarakalāmauliprasādāmṛtanirbharaḥ // SoKss_1,4.89 //
atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam // SoKss_1,4.90 //
tena me paramāṃ bhūmimātmanyānandavismayau /
tasyāṃ ca sahajasnehabahumānāvagacchatām // SoKss_1,4.91 //
varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat // SoKss_1,4.92 //
tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati /
gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti // SoKss_1,4.93 //
aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām /
ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām // SoKss_1,4.94 //
gacchāmo nānyato 'smābhiriyatkāñcanamāpyate /
navādhikāyā navateḥ koṭīnāmadhipo hi saḥ // SoKss_1,4.95 //
vācā tenopakośā ca prāgdharmabhaginī kṛtā /
ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate // SoKss_1,4.96 //
iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ // SoKss_1,4.97 //
prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ /
rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ // SoKss_1,4.98 //
avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān /
gatāsorasya bhūpasya śarīraṃ praviśāmyaham // SoKss_1,4.99 //
arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi // SoKss_1,4.100 //
ityuktvā nandadehāntarindradattaḥ samāviśat /
pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat // SoKss_1,4.101 //
śūnye devagṛhe dehamindradattasya rakṣitum /
vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā // SoKss_1,4.102 //
praviśya svastikāraṃ ca vidhāya gurudakṣiṇām /
yoganando mayā tatra hemakoṭiṃ sa yācitaḥ // SoKss_1,4.103 //
tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
suvarṇakoṭimetasmai dāpayeti samādiśat // SoKss_1,4.104 //
mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām // SoKss_1,4.105 //
deva dīyata ityuktvā sa ca mantrītyacintayat /
nandasya tanayo bālo rājyaṃ ca bahuśatrumat // SoKss_1,4.106 //
tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
niścityaitatsa tatkālaṃ śavānsarvānadāhayat // SoKss_1,4.107 //
cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ /
vyāḍiṃ vidhūya taddagdhamindradattakalevaram // SoKss_1,4.108 //
atrāntare ca rājānaṃ hemakoṭisamarpaṇe /
tvaramāṇamathāha sma śakaṭālo vicārayan // SoKss_1,4.109 //
utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham // SoKss_1,4.110 //
athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ // SoKss_1,4.111 //
anāthaśava ityadya balāddagdhastavodaye /
tacchrutvā yoganandasya kāpyavasthābhavacchucā // SoKss_1,4.112 //
dehadāhātsthire tasmiñjāte nirgatya me dadau /
suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ // SoKss_1,4.113 //
yoganando 'tha vijane saśoko vyāḍimabravīt /
śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me // SoKss_1,4.114 //
tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
jñāto 'si śakaṭālena tadenaṃ cintayādhunā // SoKss_1,4.115 //
mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam // SoKss_1,4.116 //
tasmādvararuciṃ mantrimukhyatve kuru yena te /
etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā // SoKss_1,4.117 //
ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
tadaivānīya dattā me yoganandena mantritā // SoKss_1,4.118 //
athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite // SoKss_1,4.119 //
tasmānnāśaya yuktyainamiti mantre mayodite /
yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat // SoKss_1,4.120 //
kiṃ ca putraśataṃ tasya tatraiva kṣiptavānasau /
jīvandvijo 'munā dagdha iti doṣānukīrtanāt // SoKss_1,4.121 //
ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ /
śakaṭālasya tatrāntaḥ saputrasya nyadhīyata // SoKss_1,4.122 //
sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ /
eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā // SoKss_1,4.123 //
tasmātsaṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn /
yaḥ śakto yoganandasya kartuṃ vairapratikriyām // SoKss_1,4.124 //
tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā // SoKss_1,4.125 //
tataḥ sa śakaṭālastaiḥ pratyahaṃ saktuvāribhiḥ /
eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ // SoKss_1,4.126 //
abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
na svecchaṃ vyavahartavyam ātmano bhūtim icchatā // SoKss_1,4.127 //
iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ /
tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām // SoKss_1,4.128 //
tataḥ sutaśataṃ tasya paśyatastadvyapadyata /
tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ // SoKss_1,4.129 //
yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ // SoKss_1,4.130 //
abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
āmantrito si gacchāmi tapastaptumahaṃ kvacit // SoKss_1,4.131 //
tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata /
rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti // SoKss_1,4.132 //
vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare /
evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati // SoKss_1,4.133 //
nahi mohayati prājñaṃ lakṣmīrmarumarīcikā /
ityuktvaiva sa tatkālaṃ tapase niścito yayau // SoKss_1,4.134 //
agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ // SoKss_1,4.135 //
tatropakośāparicaryamāṇaḥ samudvahanmantridhurāṃ ca tasya /
ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya // SoKss_1,4.136 //
bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥ prasannā /
vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva // SoKss_1,4.137 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake caturthas taraṅgaḥ /
pañcamas taraṅgaḥ /
evamuktvā vararuciḥ punaretadavarṇayat /
kālena yoganando 'tha kāmādivaśamāyayau // SoKss_1,5.1 //
gajendra iva mattaśca nāpaikṣata sa kiṃcana /
akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet // SoKss_1,5.2 //
acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ /
tatkāryacintayākrāntaḥ svadharmo me 'vasīdati // SoKss_1,5.3 //
tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare /
kriyetā cedviruddhaṃ ca kiṃ da kuryānmayi sthite // SoKss_1,5.4 //
niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ // SoKss_1,5.5 //
durjayo yoganando 'yaṃ sthite vararucāvataḥ /
āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum // SoKss_1,5.6 //
iti saṃcintya sa prājñaḥ śakaṭālo madicchayā /
akarodrājakāryāṇi punaḥ saṃprāpya mantritām // SoKss_1,5.7 //
kadācidyoganando 'tha nirgato nagarādvahiḥ /
śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat // SoKss_1,5.8 //
kimetaditi papraccha māmāhūya sa tatkṣaṇam /
ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam // SoKss_1,5.9 //
tena tasmiṃstirobhūte haste rājātivismayāt /
bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam // SoKss_1,5.10 //
pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
ityuktavānasau hastaḥ śvāṅgulīḥ pañca darśayan // SoKss_1,5.11 //
tato 'sya rājan naṅgulyāv ete dve darśite mayā /
aikacitye dvayoreva kimasādhyaṃ bhavediti // SoKss_1,5.12 //
ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām // SoKss_1,5.13 //
ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām /
vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham // SoKss_1,5.14 //
tanmātrādeva kupito rājā viprasa tasya saḥ /
ādiśadbadhamīrṣyā hi vivekaparipanthinī // SoKss_1,5.15 //
hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ // SoKss_1,5.16 //
tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
viprasya māmapṛcchacca matsyahāsasya kāraṇam // SoKss_1,5.17 //
nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
cintitopasthitaikānte sarasvatyevamabravīt // SoKss_1,5.18 //
asya tālataroḥ pṛṣṭhe tiṣṭha rātrābalakṣitaḥ /
atra śroṣyasi matsyasya hāsahetum asaṃśayam // SoKss_1,5.19 //
tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ /
apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatam // SoKss_1,5.20 //
sā bhakṣyaṃ yācamānāṃstānavādītpratipālyatām /
prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ // SoKss_1,5.21 //
kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
taṃ hi dṛṣṭva mṛto 'pīha matsyo hasitavāniti // SoKss_1,5.22 //
hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā /
avocadrākṣasī rājñaḥ sarvā rājño 'pi viplutāḥ // SoKss_1,5.23 //
sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ /
hanyate 'naparādhas tu vipra ity ahasat timiḥ // SoKss_1,5.24 //
bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ // SoKss_1,5.25 //
etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam /
prāptaśca matsyahāsasya hetuṃ rājñe nyavedayam // SoKss_1,5.26 //
prāpya cāntaḥpurebhyas tān strīrūpān puruṣāṃs tataḥ /
bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān // SoKss_1,5.27 //
ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam /
khinne mayi kadācicca tatrāgāccitrakṛnnavaḥ // SoKss_1,5.28 //
alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt // SoKss_1,5.29 //
taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat /
taṃ ca vāsagṛhe citrapaṭaṃ bhittāvakārayat // SoKss_1,5.30 //
ekadā ca praviṣṭasya vāsake tatra sā mama /
saṃpūrṇalakṣaṇā devī pratibhāti sma citragā // SoKss_1,5.31 //
lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
athākārṣamahaṃ tasyāstilakaṃ mekhalāpade // SoKss_1,5.32 //
saṃpūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham /
praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat // SoKss_1,5.33 //
kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
te ca nyavedayaṃstasmai kartāraṃ tilakasya mām // SoKss_1,5.34 //
devyā guptapradeśasthamimaṃ nānyo mayā vinā /
vetti tajjñātavānevamasau vararuciḥ katham // SoKss_1,5.35 //
channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān // SoKss_1,5.36 //
iti saṃcintayāmāsa yoganandaḥ krudhā jvalan /
jāyante bata mūḍhānāṃ saṃvāda api tādṛśāḥ // SoKss_1,5.37 //
tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat /
tvayā vararucirvadhyo devīvidhvaṃsanāditi // SoKss_1,5.38 //
yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me // SoKss_1,5.39 //
divyabuddhiprabhāvo 'sābuddhartā ca mamāpadaḥ /
viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam // SoKss_1,5.40 //
iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ // SoKss_1,5.41 //
anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt // SoKss_1,5.42 //
iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi // SoKss_1,5.43 //
evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ // SoKss_1,5.44 //
nahi hantumahaṃ śakyo rākṣaso mittramasti me /
dhyātamātrāgato viśvaṃ grasate sa madicchayā // SoKss_1,5.45 //
rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti // SoKss_1,5.46 //
tato dhyātāgataṃ tasmi tadrakṣo 'hamadarśayam /
taddarśanācca vitrasto vismitaśca vabhūva saḥ // SoKss_1,5.47 //
rakṣasyantarhite tasmiñ śakaṭālaḥ sa māṃ punaḥ /
kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān // SoKss_1,5.48 //
tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman /
rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ // SoKss_1,5.49 //
tacchrutvā yoganando māmakaronnagarādhipam /
bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi // SoKss_1,5.50 //
sa ca māmavadadbrūhi vidyate nagare 'tra kā /
surūpā strīti tacchrutvā vihasyāhaṃ tamabravam // SoKss_1,5.51 //
yā yasyābhimatā mūrkha surūpā tasya sā bhavet /
tacchrutvaiva tvayaikena jito 'smītyavadatsa mām // SoKss_1,5.52 //
praśnamokṣādvadhottirṇaṃ māṃ punaścābravīdasau /
tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ // SoKss_1,5.53 //
ityuktvāntarhite tasminyathāgatamagāmaham /
evam āpatsahāyo me rākṣaso mittratāṃ gataḥ // SoKss_1,5.54 //
ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ /
gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām // SoKss_1,5.55 //
stutibhistoṣitā sā ca mayā devī tirodadhe /
babhūva śakaṭālaśca sahāyaḥ praṇato mayi // SoKss_1,5.56 //
ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt /
sarvajñenāpi khedāya kimātmā dīyate tvayā // SoKss_1,5.57 //
kiṃ na jānāsi yadrājñāmavicāraratā dhiyaḥ /
acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu // SoKss_1,5.58 //
ādityavarmanāmātra babhūva nṛpatiḥ purā /
śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ // SoKss_1,5.59 //
rājñastasyaikadā caikā rājñī garbhamadhārayat /
tadbuddhvā sa nṛpo 'pṛcchadityantaḥ purarakṣiṇaḥ // SoKss_1,5.60 //
varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me /
tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām // SoKss_1,5.61 //
athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
śivavarmā tu te mantrī praviśatyanivāritaḥ // SoKss_1,5.62 //
tacchrutvācintayadrājā nūnaṃ drohī sa eva me /
prakāśaṃ ca hate tasminnapavādo bhavenmama // SoKss_1,5.63 //
ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ /
sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ // SoKss_1,5.64 //
tadvadhaṃ tasya lekhena saṃdiśya tadanantaram /
nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat // SoKss_1,5.65 //
yāte mantriṇi saptāhe gate bhītyā palāyitā /
sā rājñī rakṣibhirlabdhā puṃsā strīrupiṇā saha // SoKss_1,5.66 //
ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi // SoKss_1,5.67 //
atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ /
śivavarmā sa copāgāllekhamādāya pūruṣaḥ // SoKss_1,5.68 //
vācayitvā ca taṃ lekhamekānte śivavarmaṇe /
śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt // SoKss_1,5.69 //
śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ /
tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā // SoKss_1,5.70 //
tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam /
kimetadbrūhi me vipra śāpito 'si na vakṣi cet // SoKss_1,5.71 //
atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
tatra dvādaśa varṣāṇi deśe devo na varṣati // SoKss_1,5.72 //
tacchrutvā mantribhiḥ sārdhaṃ bhogavarmā vyacintayat /
duṣṭaḥ sa rājā deśasya nāśamasmākamicchati // SoKss_1,5.73 //
kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi // SoKss_1,5.74 //
iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā /
śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt // SoKss_1,5.75 //
evaṃ pratyāyayau jīvansa mantrī prajñayā svayā /
śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet // SoKss_1,5.76 //
itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati // SoKss_1,5.77 //
ityuktaḥ śakaṭālena cchanno 'haṃ tasya veśmani /
pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam // SoKss_1,5.78 //
tasyātha yoganandasya kāṇabhūteḥ kadācana /
putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat // SoKss_1,5.79 //
aśvavegātprayātasya kathaṃciddūramantaram /
ekākino vane tasya vāsaraḥ paryahīyata // SoKss_1,5.80 //
tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ // SoKss_1,5.81 //
sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt // SoKss_1,5.82 //
visrambhādṛkṣavākyena rājaputro 'tha suptavān /
ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt // SoKss_1,5.83 //
ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham // SoKss_1,5.84 //
kramādṛkṣe prasupte ca rājaputre ca jāgrati /
punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa // SoKss_1,5.85 //
tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ // SoKss_1,5.86 //
mittradrohin bhavonmatta iti śāpam adāc ca saḥ /
tasya rājasutasyaitadvṛttāntāvagamāvadhim // SoKss_1,5.87 //
prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat // SoKss_1,5.88 //
abravīcca sa kāle 'smiñ jīved vararucir yadi /
idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam // SoKss_1,5.89 //
tacchrutvā vacanaṃ rājñaḥ śakaṭālo vyacintayat /
hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane // SoKss_1,5.90 //
na so 'tra mānī tiṣṭheca rājā mayi ca viśvaset /
ityālocya sa rājānamabravīdyācitābhayaḥ // SoKss_1,5.91 //
rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ /
yoganandastato 'vādīddrutamānīyatāmiti // SoKss_1,5.92 //
athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam // SoKss_1,5.93 //
mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
sarasvatīprasādena vṛttāntaḥ kathito mayā // SoKss_1,5.94 //
tatastacchāpamuktena stuto 'haṃ rājasūnunā /
tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ // SoKss_1,5.95 //
athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ /
pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ // SoKss_1,5.96 //
tadyathā tilako jñātastathā sarvamidaṃ mayā /
iti madvacanātso 'bhūdrājā lajjānutāpavān // SoKss_1,5.97 //
athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam // SoKss_1,5.98 //
prāptasyaiva ca tatratyo jano 'rodītpuro mama /
abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ // SoKss_1,5.99 //
rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
akarodatha mātuste śucā hṛdayamasphuṭat // SoKss_1,5.100 //
tac chrutvābhinavodbhūtaśokāvegavicetanaḥ /
sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ // SoKss_1,5.101 //
kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet // SoKss_1,5.102 //
ā saṃsāraṃ jagatyasminnekā nityā hyanityatā /
tadetāmaiśvarīṃ māyāṃ kiṃ jānannapi muhyasi // SoKss_1,5.103 //
ityādibhir upāgatya varṣeṇa vacanair aham /
bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān // SoKss_1,5.104 //
tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
praśamaikasahāyo 'haṃ tapovanamaśiśriyam // SoKss_1,5.105 //
divaseṣvatha gacchatsu tattapovanamekadā /
ayodhyāta upāgacchadvipra eko mayi sthite // SoKss_1,5.106 //
sa mayā yoganandasya rājyavārtām apṛcchyata /
pratyabhijñāya māṃ so 'tha saśokamidamabravīt // SoKss_1,5.107 //
śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
labdhvāvakāśas tatrābhūc chakaṭālaś cireṇa saḥ // SoKss_1,5.108 //
sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi // SoKss_1,5.109 //
kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
darbhamunmūlayāmyatra pādo hyetena me kṣataḥ // SoKss_1,5.110 //
tacchrutvā sahasā mantrī kopanaṃ krūraniścayam /
taṃ vipraṃ yoganandasya vadhopāyamamanyata // SoKss_1,5.111 //
nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ // SoKss_1,5.112 //
dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati /
bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama // SoKss_1,5.113 //
ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham /
śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam // SoKss_1,5.114 //
tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat /
subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ // SoKss_1,5.115 //
tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu // SoKss_1,5.116 //
āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
na me 'parādha ityuktvā cāṇakyāya nyavedayat // SoKss_1,5.117 //
so 'tha kopena cāṇakyo jvalanniva samantataḥ /
nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām // SoKss_1,5.118 //
avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
vināśyo bandhanīyā ca tato nirbhanyunā śikhā // SoKss_1,5.119 //
ityuktavantaṃ kupite yoganande palāyitam /
alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat // SoKss_1,5.120 //
tatropakaraṇe datte guptaṃ tenaiva mantriṇā /
sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat // SoKss_1,5.121 //
tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
saptame divase prāpte pañcatvaṃ samupāgamat // SoKss_1,5.122 //
hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam /
pūrvanandasute lakṣmīścandragupte niveśitā // SoKss_1,5.123 //
mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā /
cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām // SoKss_1,5.124 //
manvāno yoganandasya kṛtavairapratikriyaḥ /
putraśokena nirviṇṇaḥ praviveśa mahadvanam // SoKss_1,5.125 //
iti tasya mukhācchrutvā viprasya sutarāmaham /
kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam // SoKss_1,5.126 //
khedāc cāham imāṃ draṣṭum āgato vindhyavāsinīm /
tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe // SoKss_1,5.127 //
prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujjhitum // SoKss_1,5.128 //
tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
śiṣyayukto guṇāḍhyākhyastyaktabhāṣātrayo dvijaḥ // SoKss_1,5.129 //
so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
mālyavānnāma matpakṣapātī martyatvamāgataḥ // SoKss_1,5.130 //
tasmai maheśvaroktaiṣā kathanīyā mahākathā /
tataste śāpanirmuktistasya cāpi bhaviṣyati // SoKss_1,5.131 //
evaṃ vararucistatra kāṇabhūternivedya saḥ /
pratasthe dehamokṣāya puṇyaṃ badarikāśramam // SoKss_1,5.132 //
gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ // SoKss_1,5.133 //
tato 'sya rudhiraṃ niryattena śākarasīkṛtam /
ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ // SoKss_1,5.134 //
taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
tato vararuciḥ kiṃcidvihasyeva jagāda tam // SoKss_1,5.135 //
jijñāsanāya raktaṃ te mayā śākarasīkṛtam /
yāvannādyāpyahaṃkāraḥ parityaktastvayā mune // SoKss_1,5.136 //
jñānamārge hyahaṃkāraḥ parigho duratikramaḥ /
jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi // SoKss_1,5.137 //
svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru // SoKss_1,5.138 //
vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
taṃ badaryāśramoddeśaṃ śāntaṃ vararuciryayau // SoKss_1,5.139 //
atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai // SoKss_1,5.140 //
dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ // SoKss_1,5.141 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake pañcamas taraṅgaḥ /
ṣaṣṭhas taraṅgaḥ /
tataḥ sa martyavapuṣā mālyavānvicaranvane /
nāmnā guṇāḍhaḥ sevitvā sātavāhanabhūpatim // SoKss_1,6.1 //
saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm // SoKss_1,6.2 //
tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ /
tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat // SoKss_1,6.3 //
āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām /
śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt // SoKss_1,6.4 //
puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām /
yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe // SoKss_1,6.5 //
tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam /
kathayāmi kathāṃ kiṃ tu kautukaṃ me mahatprabho // SoKss_1,6.6 //
ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame // SoKss_1,6.7 //
pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam /
tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ // SoKss_1,6.8 //
vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
jāyete sma tṛtīyā ca śrutārthā nāma kanyakā // SoKss_1,6.9 //
kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām // SoKss_1,6.10 //
sā cākasmātsagarbhābhūttadṛṣṭvā vatsagulmayoḥ /
tatrānyapuruṣābhāvācchaṅkānyonyamajāyata // SoKss_1,6.11 //
tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām // SoKss_1,6.12 //
kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī // SoKss_1,6.13 //
tataḥ sa madanākrānto nivedyānvayanāmanī /
gāndharveṇa vivāhena māṃ bhāryāmakarottadā // SoKss_1,6.14 //
viprajāterayaṃ tasmānmama garbha iti svasuḥ /
śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām // SoKss_1,6.15 //
tato rahasi sasmāra sā taṃ nāgakumārakam /
smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata // SoKss_1,6.16 //
bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi // SoKss_1,6.17 //
putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati // SoKss_1,6.18 //
ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ /
śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe // SoKss_1,6.19 //
gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
iti tatkālam udabhūd antarikṣāt sarasvatī // SoKss_1,6.20 //
kṣīṇaśāpāstataste ca jananīmātulā mama /
kālena pañcatāṃ prāptā gataścāhamadhīratām // SoKss_1,6.21 //
atha śokaṃ samutsṛjya bālo 'pi gatavānaham /
svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham // SoKss_1,6.22 //
kālena tatra saṃprāpya sarvā vidyāḥ prasiddhimān /
svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān // SoKss_1,6.23 //
praviśaṃśca cirāttatra nagare supratiṣṭhite /
apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā // SoKss_1,6.24 //
kvacitsāmāni chandogā gāyanti ca yathāvidhi /
kvacidvivādo viprāṇāmabhūdvedavinirṇaye // SoKss_1,6.25 //
yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
ityādikaitavair dyūtam astuvan kitavāḥ kvacit // SoKss_1,6.26 //
anyonyaṃ nijavāṇijyakalākauśalavādinām /
kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam // SoKss_1,6.27 //
arthaiḥ saṃyamavān arthān prāpnoti kiyad adbhutam /
mayā punar vinaivārthaṃ lakṣmīr āsāditā purā // SoKss_1,6.28 //
garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam // SoKss_1,6.29 //
tataḥ sā tadbhayād gatva rakṣaṇtī garbham ātmanaḥ /
tasthau kumāradattasya pitṛmitrasya veśmani // SoKss_1,6.30 //
tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam /
tataścāvardhayatsā māṃ kṛcchakarmāṇi kurvatī // SoKss_1,6.31 //
upādhyāyamathābhyarcya tayākiṃcanyadīnayā /
krameṇa śikṣitaścāhaṃ lipiṃ gaṇitameva ca // SoKss_1,6.32 //
vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ // SoKss_1,6.33 //
daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ /
gaccha yācasva taṃ mūlyamiti mātābravīcca mām // SoKss_1,6.34 //
tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam /
ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ // SoKss_1,6.35 //
mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
etenāpi hi paṇyena kuśalo dhanamarjayet // SoKss_1,6.36 //
dattāstava punaḥ pāpa dīnārā bahavo mayā /
dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ // SoKss_1,6.37 //
tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam /
gṛhīto 'yaṃ mayā tvatto bhāṇḍamulyāya mūṣakaḥ // SoKss_1,6.38 //
ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam /
likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik // SoKss_1,6.39 //
caṇakāñjaliyugmena mūlyenā sa ca mūṣakaḥ /
mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā // SoKss_1,6.40 //
kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām /
atiṣṭhaṃ catvare gatvā chāyāyā nagarādvahiḥ // SoKss_1,6.41 //
tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān /
kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham // SoKss_1,6.42 //
ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
cikrītavānahaṃ tāni nītvā kāṣṭhāni cāpaṇe // SoKss_1,6.43 //
tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ /
tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam // SoKss_1,6.44 //
evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānyayā /
kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam // SoKss_1,6.45 //
akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ /
mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ // SoKss_1,6.46 //
tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt /
kurvanvaṇijyāṃ kramaśaḥ saṃpanno 'smi mahādhanaḥ // SoKss_1,6.47 //
sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ /
viśākhilāya so 'pi svāṃ kanyāṃ mahyamadāttataḥ // SoKss_1,6.48 //
ata eva ca loke 'smin prasiddho mūṣakākhyayā /
evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā // SoKss_1,6.49 //
tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ /
dhīrna citrīyate kasmādabhittau citrakarmaṇā // SoKss_1,6.50 //
kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ /
chandogaḥ kaścidityukto viṭaprāyeṇa kenacit // SoKss_1,6.51 //
brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
lokayātrā suvarṇena vaidagdhyāyeha śikṣyatām // SoKss_1,6.52 //
ko māṃ śiṣayatītyukte tena mugdhena so 'bravīt /
yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja // SoKss_1,6.53 //
tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana // SoKss_1,6.54 //
śrutvety agacchac chandogo drutaṃ caturikāgṛham /
upāviśat praviśyātra kṛtapratyudgatistayā // SoKss_1,6.55 //
māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam /
iti jalpansa tattasyai svarṇamarpitavāndvijaḥ // SoKss_1,6.56 //
prahasatyatha tatrasthe jane kiṃcidvicintya saḥ /
gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau // SoKss_1,6.57 //
tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ // SoKss_1,6.58 //
te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
tac chīghram ardhacandro 'sya gale 'smin dīyatām iti // SoKss_1,6.59 //
ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam /
śikṣitā lokayātreti garjansa niragāttataḥ // SoKss_1,6.60 //
tatsakāśaṃ tato 'gacchadyenāsu preṣito 'bhavat /
vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata // SoKss_1,6.61 //
sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane // SoKss_1,6.62 //
evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja // SoKss_1,6.63 //
hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ /
punarjātamivātmānaṃ manvāno gṛhamāgataḥ // SoKss_1,6.64 //
evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade /
prāptavān rājabhavanaṃ mahendrasadanopamam // SoKss_1,6.65 //
tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ /
āsthānasthitamadrākṣaṃ rājānaṃ sātavāhanam // SoKss_1,6.66 //
śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
ratnasiṃhāsanāsīnamamarairiva vāsavam // SoKss_1,6.67 //
vihitasvastikāraṃ māmupaviṣṭamathāsane /
rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan // SoKss_1,6.68 //
ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
guṇāḍhya iti nāmāsya yathārthamata eva hi // SoKss_1,6.69 //
ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ /
prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat // SoKss_1,6.70 //
athāhaṃ rājakāryāṇi cintayannavasaṃ sukham /
śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ // SoKss_1,6.71 //
kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
devīkṛtiriti khyātamudyānaṃ dṛṣṭavānaham // SoKss_1,6.72 //
taccātiramyamālokya kṣitisthamiva nandanam /
udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam // SoKss_1,6.73 //
sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā /
pūrvaṃ maunī nirāhāro dvijaḥ kaścitamāyayau // SoKss_1,6.74 //
sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ // SoKss_1,6.75 //
nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ /
astīha bharukacchākhyo viṣayo narmadātaṭe // SoKss_1,6.76 //
tasminn ahaṃ samutpanno viprastasya ca me purā /
na bhikṣāmapyadātkaściddaridrasyālasasya ca // SoKss_1,6.77 //
atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm // SoKss_1,6.78 //
dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā /
lokaḥ paśūpahāreṇa prīṇāti varadāmimām // SoKss_1,6.79 //
ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
niścityeti śiraśchettuṃ mayā śastramagṛhyata // SoKss_1,6.80 //
tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike // SoKss_1,6.81 //
iti devīvaraṃ labdhvā saṃprāptā divyatā mayā /
tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha // SoKss_1,6.82 //
kadācidatha devī māṃ tatrasthaṃ svayamādiśat /
gatvā putra pratiṣṭhāne racayodyānamuttamam // SoKss_1,6.83 //
ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ // SoKss_1,6.84 //
pālyametacca yuṣmākamityuktvā sa tirodadhe /
iti nirmitam udyānam idaṃ devyā purā prabho // SoKss_1,6.85 //
udānapālād ityevaṃ taddeśe devyanugraham /
ākarṇya vismayāviṣṭo gṛhāya gatavānaham // SoKss_1,6.86 //
evamukte guṇāḍhena kāṇabhūtirabhāṣata /
sātavāhana ityasya kasmannāmābhavatprabho // SoKss_1,6.87 //
tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ // SoKss_1,6.88 //
tasya śaktimatī nāma bhāryā prāṇādhikābhavat /
ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān // SoKss_1,6.89 //
gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ /
aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ // SoKss_1,6.90 //
tataḥ kadācid rājyārhaputrāsadbhāvaduḥkhitam /
ityādideśa taṃ svapne bhagavāninduśekharaḥ // SoKss_1,6.91 //
aṭavyāṃ drakṣasi bhrāmyansiṃhārūḍhaṃ kumārakam /
taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati // SoKss_1,6.92 //
atha prabuddhas taṃ svapnaṃ svaranrājā jaharṣa saḥ /
kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt // SoKss_1,6.93 //
dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
bālakaṃ padmasarasastīre tapanatejasam // SoKss_1,6.94 //
atha rājā smaransvapnamavatāritabālakam /
jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam // SoKss_1,6.95 //
sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca // SoKss_1,6.96 //
dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām // SoKss_1,6.97 //
sāpi māṃ vīkṣya saṃjātamanmathābhūdahaṃ tathā /
gāndharveṇa vivāhena tato bhāryā kṛtā mayā // SoKss_1,6.98 //
tacca tadbāndhavā buddhvā tāṃ ca māṃ cāśapan krudhā /
siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti // SoKss_1,6.99 //
putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
mama tu tvaccharāghātaparyantaṃ tadanantaram // SoKss_1,6.100 //
athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ /
garbhiṇyabhūttato jāte dārake 'sminvyapadyata // SoKss_1,6.101 //
ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā /
adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā // SoKss_1,6.102 //
tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam /
ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā // SoKss_1,6.103 //
ityuktvāntarhite tasminsātanāmani guhyake /
sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham // SoKss_1,6.104 //
sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam /
nāmnā cakāra kālena rājye cainaṃ nyaveśayet // SoKss_1,6.105 //
tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare /
saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ // SoKss_1,6.106 //
evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ /
guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ // SoKss_1,6.107 //
tataḥ kadācidadhyāsta vasantasamayotsave /
devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ // SoKss_1,6.108 //
viharansuciraṃ tatra mahendra iva nandane /
vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ // SoKss_1,6.109 //
asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /
asicyata sa tābhiśca vaśābhiriva vāraṇaḥ // SoKss_1,6.110 //
mukhairdhautāñjanātāmranetrairjahnujalāplutaiḥ /
aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ // SoKss_1,6.111 //
vidalatpatratilakāḥ sa cakre vanamadhyagāḥ /
cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ // SoKss_1,6.112 //
athaikā tasya mahiṣī rājñaḥ stanabharālasā /
śirīṣasukumārāṅgī krīḍantī klamamabhyagāt // SoKss_1,6.113 //
sā jalairabhiṣiñcantaṃ rājānamasahā satī /
abravīnmodakairdeva paritāḍaya māmiti // SoKss_1,6.114 //
tac chrutvā modakān rājā drutam ānāyayad bahūn /
tato vihasya sā rājñī punar evam abhāṣata // SoKss_1,6.115 //
rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava // SoKss_1,6.116 //
saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ /
na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ // SoKss_1,6.117 //
ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
parivāre hasatyantarlajjākrānto jhagityabhūt // SoKss_1,6.118 //
parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
jātāvamāno nirlakṣaḥ prāviśannijamandiram // SoKss_1,6.119 //
tataścintāparo muhyannāharādiparāṅmukhaḥ /
citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata // SoKss_1,6.120 //
pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan /
śayanīyaparityaktagāraḥ saṃtāpavānabhūt // SoKss_1,6.121 //
akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām /
kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat // SoKss_1,6.122 //
tato 'haṃ śarvavarmā ca jñātavantau krameṇa tām /
atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ // SoKss_1,6.123 //
asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ // SoKss_1,6.124 //
śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana // SoKss_1,6.125 //
viṣṇuśaktiduhitrā ca mithyāpaṇḍitayā tayā /
vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam // SoKss_1,6.126 //
etattasya mukhācchrutvā rājaceṭasya durmanāḥ /
śarvavarmadvitīyo 'haṃ saṃśayādityacintayam // SoKss_1,6.127 //
vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate // SoKss_1,6.128 //
nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
anuraktāḥ prajāścaitā na hāniḥ paridṛśyate // SoKss_1,6.129 //
tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasa prabhoḥ /
evaṃ vicintite dhīmāñ śarvavarmedam abravīt // SoKss_1,6.130 //
ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ /
mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati // SoKss_1,6.131 //
upalabdho mayā caiṣa pūrvam eva tadāśayaḥ /
rājñyāvamānitaś cādya tannimittam iti śrutam // SoKss_1,6.132 //
evamanyonyamālocya tāṃ rātrimativāhya ca /
prātar āvāma gacchāva vāsaveśma mahīpateḥ // SoKss_1,6.133 //
tatra sarvasya ruddhe 'pi praveśe kathamapyaham /
prāviśaṃ mama paścācca śarvavarmā laghukramam // SoKss_1,6.134 //
upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
akāraṇaṃ kathaṃ deva vartase vimanā iti // SoKss_1,6.135 //
tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ /
śarvavarmā tataścedamadbhutaṃ vākyamabravīt // SoKss_1,6.136 //
śrutaṃ mama syāt kāpīti prāguktaṃ deva me tvayā /
tenāhaṃ kṛtavānadyā svapnamāṇavakaṃ niśi // SoKss_1,6.137 //
svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam /
tacca divyena kenāpi kumāreṇa vikāsitam // SoKss_1,6.138 //
tataśca nirgatā tasmāddivyā strī dhavalāmbarā /
tava deva mukhaṃ sā ca praviṣṭā samanantaram // SoKss_1,6.139 //
iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī /
devasya vadane sākṣāt saṃpraviṣṭā na saṃśayaḥ // SoKss_1,6.140 //
evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam /
māmastamaunaḥ sākūtamavadatsātavāhanaḥ // SoKss_1,6.141 //
śikṣamāṇaḥ prayatnenā kālena kiyatā pumān /
adhigacchati pāṇḍityametanme kathyatāṃ tvayā // SoKss_1,6.142 //
mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva // SoKss_1,6.143 //
tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā /
jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ // SoKss_1,6.144 //
ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat // SoKss_1,6.145 //
sukhocito janaḥ kleśaṃ kathaṃ kuryadiyacciram /
tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat // SoKss_1,6.146 //
śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā /
ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā // SoKss_1,6.147 //
saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā /
bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu saṃbhavet // SoKss_1,6.148 //
śarvavarmā tato 'vādīnna cedevaṃ karomyaham /
dvādaśābdānvahāmyeṣa śirasā tava pāduke // SoKss_1,6.149 //
ityuktvā nirgate tasminnahamapyagamaṃ gṛham /
rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ // SoKss_1,6.150 //
vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sadustarām /
paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat // SoKss_1,6.151 //
sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
vinā svāmikumāreṇa gatiranyā na dṛśyate // SoKss_1,6.152 //
tatheti niścayaṃ kṛtvā paścime prahare niśi /
śarvavarmā nirāhārastatraiva prasthito 'bhavat // SoKss_1,6.153 //
tacca cāramukhādbuddhvā mayā prātarniveditam /
rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat // SoKss_1,6.154 //
tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
tvayi khinne tadā deva nirvedo me mahānabhūt // SoKss_1,6.155 //
tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
chettuṃ prārabdhavānasmi gatvāsmānnagarādvahiḥ // SoKss_1,6.156 //
maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
vāgantarikṣādatha māṃ tanmanye siddhirasti te // SoKss_1,6.157 //
ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat // SoKss_1,6.158 //
so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ /
prāpa svāmikumārasya śarvavarmāntikaṃ kramāt // SoKss_1,6.159 //
śarīranirapekṣeṇa tapasā tatra toṣitaḥ /
prasādamakarottasya kārtikeyo yathepsitam // SoKss_1,6.160 //
āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ /
siṃhaguptavisṛṣṭābhyāmudayaḥ śarvavarmaṇaḥ // SoKss_1,6.161 //
tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ /
abhūtāṃ mekhamālokya haṃsacātakayoriva // SoKss_1,6.162 //
āgatya śarvavarmātha kumāravarasiddhimān /
cintitopasthitā rājñe sarvā vidyāḥ pradattavān // SoKss_1,6.163 //
prādurāsaṃśca tāstasya sātavāhanabhūpateḥ /
tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ // SoKss_1,6.164 //
atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
api pavanavidhūtāstatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan // SoKss_1,6.165 //
rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ // SoKss_1,6.166 //
yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam // SoKss_1,6.167 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake ṣaṣṭhas taraṅgaḥ /
saptamas taraṅgaḥ /
tato gṛhītamauno 'haṃ rājāntikamupāgamam /
tara ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam // SoKss_1,7.1 //
taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā /
tatrālokya ca tatrastho janaḥ pramudito 'bhavat // SoKss_1,7.2 //
tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
svayaṃ kathaya devena kahaṃ te 'nugrahaḥ kṛtaḥ // SoKss_1,7.3 //
tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata /
ito rājannirāhāro maunastho 'haṃ tadā gataḥ // SoKss_1,7.4 //
tato 'dhvani manāk cheṣe jāte tīvratapaḥkṛśaḥ /
klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale // SoKss_1,7.5 //
uttiṣṭha putra sarvaṃ te saṃpatsyata iti sphuṭam /
śaktihastaḥ pumānetya jāne māmabravīttadā // SoKss_1,7.6 //
tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam // SoKss_1,7.7 //
atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ // SoKss_1,7.8 //
tato 'ntaḥ prabhuṇā tena skandena mama darśanam /
dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī // SoKss_1,7.9 //
athāsu bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ /
siddho varṇasamāmnāya iti sūtramudairayat // SoKss_1,7.10 //
tacchrutvaiva manuṣyatvasulabhācāpalādbata /
uttaraṃ sūtramabhyūhya svayameva mayoditam // SoKss_1,7.11 //
athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam // SoKss_1,7.12 //
adhunā svalpatantratvātkātantrākhyaṃ bhaviṣyati /
madvāhanakalāpasya nāmnā kālāpakaṃ tathā // SoKss_1,7.13 //
ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu /
sākṣādeva sa māṃ devaḥ punarevamabhāṣata // SoKss_1,7.14 //
yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ // SoKss_1,7.15 //
tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
yayāv akasmāt puṣpeṣuśaraghātarasajñatām // SoKss_1,7.16 //
ataḥ sa śapto munibhiravatīrṇa ihādhunā /
sā cāvatīrṇā devītve tasyaiva munikanyakā // SoKss_1,7.17 //
itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ /
dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā // SoKss_1,7.18 //
akleśalabhyā hi bhavantyuttamārthā mahātmanām /
janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ // SoKss_1,7.19 //
ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
taṇḍulā me pradattāśca tatra devopajīvibhiḥ // SoKss_1,7.20 //
tato 'ham āgato rājaṃs taṇḍulās te ca me pathi /
citraṃ tāvanta evāsan bhujyamānā dine dine // SoKss_1,7.21 //
evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ // SoKss_1,7.22 //
tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim // SoKss_1,7.23 //
nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ /
tapase niścito draṣṭumāgato vindhyavāsinīm // SoKss_1,7.24 //
svapnādeśena devyā ca tayaiva preṣitastataḥ /
vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām // SoKss_1,7.25 //
pulindavākyād āsādya sārthaṃ daivātkathaṃcana /
iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn // SoKss_1,7.26 //
anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā /
mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam // SoKss_1,7.27 //
upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam /
pratipālitavānasmi yāvadabhyāgato bhavān // SoKss_1,7.28 //
dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā /
mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani // SoKss_1,7.29 //
evamukte guṇāḍhyena kāṇabhūtiruvāca tam /
tvadāgamo mayā jñāto yathādya niśi tacchṛṇu // SoKss_1,7.30 //
rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
gatavānasmi codyānamujjayinyāṃ tadāspadam // SoKss_1,7.31 //
tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
divā nāsti prabhāvo nāstiṣṭha rātrau vadāmyataḥ // SoKss_1,7.32 //
tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām /
tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam // SoKss_1,7.33 //
purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt // SoKss_1,7.34 //
divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśī // SoKss_1,7.35 //
na pūjyante surā yatra na ca viprā yathocitam /
bhujyate 'vidhinā vāpi tatraite prabhavanti ca // SoKss_1,7.36 //
amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana // SoKss_1,7.37 //
ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam // SoKss_1,7.38 //
śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām // SoKss_1,7.39 //
kiṃ tvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ // SoKss_1,7.40 //
kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata /
gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ // SoKss_1,7.41 //
tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
tasya bhāryāgnidattā ca babhūva patidevatā // SoKss_1,7.42 //
sa kālena dvijastasyāṃ pañca putrānajījanat /
te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ // SoKss_1,7.43 //
atha govindadattasya gṛhānatithirāyayau /
vipro vaiśvānaro nāma vaiśvānara ivāparaḥ // SoKss_1,7.44 //
govindadatte tatkālaṃ gṛhādapi bahiḥ sthite /
tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam // SoKss_1,7.45 //
hāsamātraṃ ca taistasya kṛtaṃ pratyabhivādanam /
tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ // SoKss_1,7.46 //
āgatenātha govindadattena sa tathāvidhaḥ /
kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ // SoKss_1,7.47 //
putrāste patitā mūrkhāstatsaṃparkādbhavānapi /
tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet // SoKss_1,7.48 //
atha govindadattastamuvāca śapathottaram /
na spṛśāmyapi jātvetānahaṃ kutanayāniti // SoKss_1,7.49 //
tadbhāryāpi tathaivaitya tamuvācātithipriyā /
tataḥ kathaṃcid ātithyaṃ tatra vaiśvānaro 'grahīt // SoKss_1,7.50 //
taddṛṣṭvā devadattākhyastasyaikastanayastadā /
abhūdrovindadattasya nairghṛṇyenānutāpavān // SoKss_1,7.51 //
vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
sanirvedaḥ sa tapase toṣayiṣyannumāpatim // SoKss_1,7.52 //
tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram /
tasthau cirāya tapase toṣayiṣyann umāpatim // SoKss_1,7.53 //
dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
tasyaivānucaratvaṃ ca sa vavre varamīśvarāt // SoKss_1,7.54 //
vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
bhavitābhimataṃ sarvamiti śaṃbhustamādiśat // SoKss_1,7.55 //
tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam /
siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi // SoKss_1,7.56 //
tatrasthaṃ tamupādhyāyapatnī jātu smarāturā /
haṭhādvrave bata strīṇāṃ cañcalāścittavṛttayaḥ // SoKss_1,7.57 //
tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
sa devadattaḥ prayayau pratiṣṭhānamatadritaḥ // SoKss_1,7.58 //
tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam /
mantrasvāmyākhyamabhyarthya vidyāḥ samyagadhītavān // SoKss_1,7.59 //
kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā /
suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam // SoKss_1,7.60 //
so 'pi tāṃ dṛṣṭavān kanyāṃ sthitāṃ vātayanopari /
viharantīṃ vimānena candrasyevādhidevatām // SoKss_1,7.61 //
baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
nāpasartuṃ samarthau tau babhūvaturubhāvapi // SoKss_1,7.62 //
sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā // SoKss_1,7.63 //
tataḥ samīpaṃ tasyāśca yayāvantaḥpurācca saḥ /
sā ca cikṣepa dantena puṣpamādāya taṃ prati // SoKss_1,7.64 //
saṃjñāmetāmajānāno gūḍhāṃ rājasutākṛtām /
sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau // SoKss_1,7.65 //
luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ /
tāpena dahyamāno 'ntarmūkaḥ prabhuṣito yathā // SoKss_1,7.66 //
vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ // SoKss_1,7.67 //
tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava // SoKss_1,7.68 //
yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti // SoKss_1,7.69 //
śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā /
tato devagṛhasyāntastasya gatvā sthito 'bhavat // SoKss_1,7.70 //
sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau /
ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat // SoKss_1,7.71 //
dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā /
gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ // SoKss_1,7.72 //
citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā /
upādhyāyena sā jñātā na mayeti jagāda saḥ // SoKss_1,7.73 //
muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
mantrabhedabhayātsātha rājakanyā tato yayau // SoKss_1,7.74 //
so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām /
devadatto viyogāgnivigalajjīvito 'bhavat // SoKss_1,7.75 //
dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat /
gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye // SoKss_1,7.76 //
sa cagatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ /
akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt // SoKss_1,7.77 //
tatastena samaṃ gatvā taṃ suśarmamahīpatim /
janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ // SoKss_1,7.78 //
putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham /
tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām // SoKss_1,7.79 //
tacchrutvā śāpabhītena tenādāya suśarmaṇā /
svakanyāntaḥpure gupte strīti saṃsthāpite yuvā // SoKss_1,7.80 //
tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan /
strīveṣaḥ sa dvijastasyāvisrambhāspadatāṃ yayau // SoKss_1,7.81 //
ekadā cotsukā rātrau tenātmānaṃ prakāśya sā /
guptaṃ gāndharvavidhinā pariṇītā nṛpāmajā // SoKss_1,7.82 //
tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ /
smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam // SoKss_1,7.83 //
tatastasya samutsārya yūnaḥ strīveṣamāśu tam /
prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ // SoKss_1,7.84 //
tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
adya prāpto mayā rājan putras tad dehi me snuṣām // SoKss_1,7.85 //
tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
tacchāpabhayasaṃbhrānto mantribhya idamabravīt // SoKss_1,7.86 //
na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ // SoKss_1,7.87 //
tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ // SoKss_1,7.88 //
taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
māyākapotavapuṣaṃ dharmam anvapatad drutam // SoKss_1,7.89 //
kapotaśca bhayādgatvā śiberaṅkamaśiśriyat /
manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt // SoKss_1,7.90 //
rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me /
anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet // SoKss_1,7.91 //
tataḥ śibiruvācainameṣa me śaraṇāgataḥ /
atyājyastaddadāmyanyanmāṃsametatsamaṃ tava // SoKss_1,7.92 //
śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
tateti tatprahṛṣṭaḥ sansa rājā pratyapadyata // SoKss_1,7.93 //
yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat // SoKss_1,7.94 //
tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ // SoKss_1,7.95 //
indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim // SoKss_1,7.96 //
dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ // SoKss_1,7.97 //
ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ /
tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam // SoKss_1,7.98 //
abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam // SoKss_1,7.99 //
kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
tarhi putrāya rājanme dehi svāṃ tanayāmiti // SoKss_1,7.100 //
tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
sā dattā devadattāya tataḥ pañcaśikho yayau // SoKss_1,7.101 //
devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām /
jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu // SoKss_1,7.102 //
kālena tasya putraṃ ca dauhitramabiṣicya saḥ /
rājye mahīdharaṃ nāma suśarmā śiśriye vanam // SoKss_1,7.103 //
tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam /
rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat // SoKss_1,7.104 //
tatrārādhyaḥ punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
tatprasādena tasyaiva gaṇabhāvamupāgataḥ // SoKss_1,7.105 //
priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
ataḥ sa puṣpadantākhyaḥ saṃpanno gaṇasaṃsadi // SoKss_1,7.106 //
tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu // SoKss_1,7.107 //
yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā // SoKss_1,7.108 //
tenaiva manyunā gatvā tapaścāhaṃ himācale /
akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā // SoKss_1,7.109 //
tathaiva prakaṭībhūtātprasannādinduśekharāt /
yaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam // SoKss_1,7.110 //
yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām // SoKss_1,7.111 //
atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam // SoKss_1,7.112 //
so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte /
tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ // SoKss_1,7.113 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake saptamas taraṅgaḥ /
aṣṭamas taraṅgaḥ /
evaṃ guṇāḍhyavacasā sātha saptakathāmayi /
svabhāṣayā kathā divyā kathitā kāṇabhūtinā // SoKss_1,8.1 //
tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā /
nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā // SoKss_1,8.2 //
maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ // SoKss_1,8.3 //
tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ /
nirantaramabhūttatra savitānamivāmbaram // SoKss_1,8.4 //
guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām /
jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim // SoKss_1,8.5 //
piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ /
te 'pi prāpurdivaṃ sarve divyamākarṇya tāṃ kathām // SoKss_1,8.6 //
pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
ayamartho 'pi me devyā śāpāntoktāvudīritaḥ // SoKss_1,8.7 //
tatkathaṃ prāpayāmyenāṃ kasmai tāvatsamarpaye /
iti cācintayattatra sa guṇāḍhyo mahākaviḥ // SoKss_1,8.8 //
athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau // SoKss_1,8.9 //
tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ /
rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ // SoKss_1,8.10 //
evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau // SoKss_1,8.11 //
svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
kṛtasaṃketa udyāne tasthau devīvinirmite // SoKss_1,8.12 //
gacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ /
guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam // SoKss_1,8.13 //
piśācabhāṣāṃ tāṃ śrutvā tau ca dṛṣṭvā tadākṛtī /
vidyāmadena sāsūyaṃ sa rājaivam abhāṣata // SoKss_1,8.14 //
pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ /
śoṇitenākṣaranyāso dhikpiśācakathāmimām // SoKss_1,8.15 //
tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam /
śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttamakathyata // SoKss_1,8.16 //
guṇāḍhyo 'pi tadākaṇya sadyaḥ khedavaśo 'bhavat /
tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate // SoKss_1,8.17 //
saśiṣyaśca tato gatvā nātidūraṃ śiloccayam /
viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ // SoKss_1,8.18 //
tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ /
vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ // SoKss_1,8.19 //
naravāhanadattasya caritaṃ śiṣyayoḥ kṛte /
granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām // SoKss_1,8.20 //
tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi /
parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ // SoKss_1,8.21 //
āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ /
nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ // SoKss_1,8.22 //
atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam // SoKss_1,8.23 //
ākṣiptāstannimittaṃ ca sūpakārā babhāṣire /
asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti // SoKss_1,8.24 //
pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ /
paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ // SoKss_1,8.25 //
tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ /
nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā // SoKss_1,8.26 //
iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau // SoKss_1,8.27 //
dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
praśāntaśeṣaśāpāgnidhūmikābirivābhitaḥ // SoKss_1,8.28 //
athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ // SoKss_1,8.29 //
so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam /
jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā // SoKss_1,8.30 //
tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ /
yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām // SoKss_1,8.31 //
athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam /
rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ // SoKss_1,8.32 //
lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ // SoKss_1,8.33 //
ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam // SoKss_1,8.34 //
atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā /
nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm // SoKss_1,8.35 //
guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau /
kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ // SoKss_1,8.36 //
tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ /
tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham // SoKss_1,8.37 //
sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt /
tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā // SoKss_1,8.38 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake 'ṣṭamas taraṅgaḥ /
samāptaś cāyaṃ kathāpīṭhalambakaḥ prathamaḥ /
// śrīḥ //
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /
kathāmukhaṃ nāma dvitīyo lambakaḥ /
idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardhayaḥ puraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_2,0.1 //
prathamas taraṅgaḥ /
gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
netrāgnibhītyā kāmena vāruṇastramivāhitam // SoKss_2,1.1 //
kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam /
tasmādvararucībhūtātkāṇabhūtiṃ ca bhūtale // SoKss_2,1.2 //
kāṇabhūterguṇāḍhyaṃ ca guṇāḍhyātsātavāhanam /
yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam // SoKss_2,1.3 //
asti vatsa iti khyāto deśo darpopaśāntaye /
svargasya nirmito dhātrā pratimalla iva kṣitau // SoKss_2,1.4 //
kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
lakṣmīvilāsavasatirbhūtalasyeva karṇikā // SoKss_2,1.5 //
tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ // SoKss_2,1.6 //
abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ /
tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ // SoKss_2,1.7 //
kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā /
ekā ratnāni suṣuve na tāvadaparā sutam // SoKss_2,1.8 //
ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
abhūcchāṇḍilyamuninā samaṃ paricayo vane // SoKss_2,1.9 //
so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ // SoKss_2,1.10 //
tatastasya suto jajñe sahasrānīkasaṃjñakaḥ /
śuśubhe sa pitā tena vinayena guṇo yathā // SoKss_2,1.11 //
yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ // SoKss_2,1.12 //
athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā /
dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ // SoKss_2,1.13 //
tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
supratīkābhidhānasya mukhyasenāpateśca saḥ // SoKss_2,1.14 //
samarpya putraṃ rājyaṃ ca nihantumasurānraṇe /
śakrāntikaṃ śatānīkaḥ saha mātalinā yayau // SoKss_2,1.15 //
asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ // SoKss_2,1.16 //
mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat // SoKss_2,1.17 //
citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ // SoKss_2,1.18 //
tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim // SoKss_2,1.19 //
sa tatra nandane devān krīḍataḥ kāminīsakhān /
dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat // SoKss_2,1.20 //
vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ /
rājannalaṃ viṣādena vāñcheyaṃ tava setsyati // SoKss_2,1.21 //
utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham // SoKss_2,1.22 //
purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /
vidhūmo nāma paścācca mamaiko vasurāgamat // SoKss_2,1.23 //
sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ /
āgādalambuṣā nāma vātavisraṃsitāṃśukā // SoKss_2,1.24 //
tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
sāpyapsarā jhagityāsīttadrūpākṛṣṭalocanā // SoKss_2,1.25 //
tad ālokya mamāpaśya nmukhaṃ kamalasaṃbhavaḥ /
abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā // SoKss_2,1.26 //
martyaloke 'vatāro 'stu yuvayoravinītayoḥ /
bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti // SoKss_2,1.27 //
sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate /
śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule // SoKss_2,1.28 //
sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā /
jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati // SoKss_2,1.29 //
itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
sasnehe tasya jhagiti prājvalanmadanānalaḥ // SoKss_2,1.30 //
tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ /
saha mātalinā rājā pratasthe svāṃ purīṃ prati // SoKss_2,1.31 //
gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti // SoKss_2,1.32 //
tadaśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
tataḥ sā lajjitā kopāttaṃ śaśāpa tilottamā // SoKss_2,1.33 //
yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
tasyāścaturdaśasamā viyogaste bhaviṣyati // SoKss_2,1.34 //
mātalistacca śuśrāva sa ca rājā priyotsukaḥ /
yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ // SoKss_2,1.35 //
tato yugaṃdharādibhyo mantribhyo vāsavācchrutam /
mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā // SoKss_2,1.36 //
yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ /
ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ // SoKss_2,1.37 //
kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt /
harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt // SoKss_2,1.38 //
rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī /
imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ // SoKss_2,1.39 //
atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ // SoKss_2,1.40 //
dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam /
kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm // SoKss_2,1.41 //
parasparaguṇāvāptyai sa śrutaprajñayoriva /
abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ // SoKss_2,1.42 //
atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ // SoKss_2,1.43 //
supratīkasya putraśca rumaṇvānityajāyata /
yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ // SoKss_2,1.44 //
tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ /
babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī // SoKss_2,1.45 //
yayāce sātha bhartāraṃ darśanātṛptalocanam /
dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam // SoKss_2,1.46 //
sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām /
cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva // SoKss_2,1.47 //
tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām /
garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā // SoKss_2,1.48 //
pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
yayau sahasrānīkasya dhairyaṃ vihvalacetasā // SoKss_2,1.49 //
priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā /
jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ // SoKss_2,1.50 //
kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
avatīrya dyumārgeṇa tatra mātalirāyayau // SoKss_2,1.51 //
sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam /
tasmai tilottamāśāpaṃ kathayitvā tato 'gamat // SoKss_2,1.52 //
hā priye pūrṇakāmā sā jātā pāpā tilottamā /
ityādi ca sa śokārto vilalāpa mahīpatiḥ // SoKss_2,1.53 //
vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ /
kathaṃcijjīvitaṃ dadhne punaḥ saṃgamavāñchayā // SoKss_2,1.54 //
tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
jīvantīṃ vīkṣya tatyāja daivādudayaparvate // SoKss_2,1.55 //
tyaktvā tasmin gate cātha rājñī śokabhayākulā /
dadarśānātham ātmānaṃ durgamādritaṭasthitam // SoKss_2,1.56 //
ekākinīm ekavastrāṃ krandantīm atha tāṃ vane /
grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān // SoKss_2,1.57 //
nihatyājagaraṃ taṃ ca śubodarkā tathaiva sā /
divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit // SoKss_2,1.58 //
tato vanagajasyāgre sā svayaṃ maraṇārthinī /
ātmānamakṣipatso 'pi rarakṣa dayayeva tām // SoKss_2,1.59 //
citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā // SoKss_2,1.60 //
atha prapātābhimukhī bālā garbhabharālasā /
smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā // SoKss_2,1.61 //
tacchrutvā muniputro 'tha tatraikastāṃ samāyayau /
āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva // SoKss_2,1.62 //
sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana /
jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ // SoKss_2,1.63 //
tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā /
tejasā sthirabālārkaṃ kurvāṇamudayācalam // SoKss_2,1.64 //
so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata // SoKss_2,1.65 //
iha te janitā putri putro vaṃśadharaḥ pituḥ /
bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ // SoKss_2,1.66 //
ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
āśrame 'vasthitiṃ tasminnāśāṃ ca priyasaṃgame // SoKss_2,1.67 //
tataśca divasaistatra ślāghanīyamaninditā /
satsaṃgatirivācāraṃ putraratnamasūta sā // SoKss_2,1.68 //
śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ // SoKss_2,1.69 //
ity antarikṣād udabhūt tasmin kāle sarasvatī /
ādadhānā mṛgāvatyāś cittavismṛtam utsavam // SoKss_2,1.70 //
kramādudayanaḥ so 'tha bālastasmiṃstapovane /
avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ // SoKss_2,1.71 //
kṛvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
vyanīyata sa vidyāsu dhanurvede ca vīryavān // SoKss_2,1.72 //
kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī /
sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare // SoKss_2,1.73 //
hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ /
śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata // SoKss_2,1.74 //
sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
uvāca mucyatāmeṣa sarpo madvacanāditi // SoKss_2,1.75 //
tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayansadā // SoKss_2,1.76 //
vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm // SoKss_2,1.77 //
śrutvetyudayanasyāgī dattvāsmai śabarāya tam /
kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat // SoKss_2,1.78 //
gṛhītakaṭake yāte śabare purato gatim /
kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā // SoKss_2,1.79 //
vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ /
imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā // SoKss_2,1.80 //
tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām /
tāmbūlīśca sahāmlānamālātilakayuktibhiḥ // SoKss_2,1.81 //
tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam /
āgādudayano māturdṛśi varṣannivāmṛtam // SoKss_2,1.82 //
atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan /
ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt // SoKss_2,1.83 //
vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe /
vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ // SoKss_2,1.84 //
kutastvayedaṃ kaṭakaṃ saṃprāptamiti tatra saḥ /
rājñā sahasrānīkena svayaṃ śokād apṛcchata // SoKss_2,1.85 //
athodayādrau sarpasya grahaṇātprabhṛti svakam /
kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam // SoKss_2,1.86 //
tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam /
vicāra dolām ārohat sahasrānīkabhūpatiḥ // SoKss_2,1.87 //
kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
jamadagnyāśrame jāyā saputrā te mṛgāvatī // SoKss_2,1.88 //
iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
viprayoganidāghārtaṃ vāridhāreva barhiṇam // SoKss_2,1.89 //
athotkaṇṭhādīrghe kathamapi dine 'sminnavasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ pratasthe tatsainyaiḥ samamudayaśailāśramapadam // SoKss_2,1.90 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake prathamas taraṅgaḥ /
dvitīyas taraṅgaḥ /
gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
dine tasmin sa kasmiṃścid araṇyasarasastaṭe // SoKss_2,2.1 //
śayanīyagataḥ śrāntastatra sevārasāgatam /
sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ // SoKss_2,2.2 //
kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm /
mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ // SoKss_2,2.3 //
atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ // SoKss_2,2.4 //
saṃyogā viprayogāśca bhavanti bahavo nṛṇām /
tatha cātra kathāmekāṃ kathayāmi śṛṇu prabho // SoKss_2,2.5 //
mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
tasya ca dvau sutau sādhorjāyete sma janapriyau // SoKss_2,2.6 //
ekastayorabhūnnāmnā kālanemiriti śrutaḥ /
dvitīyaścāpi vigatabhaya ityākhyayābhavat // SoKss_2,2.7 //
pitari svargate tau ca bhrātarau tīrṇaśaiśavau /
vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam // SoKss_2,2.8 //
tatraivopāttavidyābhyāmupādhyāyo nije sute /
devaśarmā dadau tābhyāṃ mūrte vidye ivāpare // SoKss_2,2.9 //
athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam /
homaiḥ sa sādhayām āsa kālanemiḥ kṛtavrataḥ // SoKss_2,2.10 //
sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim // SoKss_2,2.11 //
kiṃ tvante caurasadṛśo vadhastava bhaviṣyati /
hutamagnau tvayā yasmadamarṣakaluṣātmanā // SoKss_2,2.12 //
ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
mahādhano 'bhūt kiṃ cāsya dinaiḥ putro 'pyajāyata // SoKss_2,2.13 //
śrīvarādeṣa saṃprāpta iti nāmnā tamātmajam /
śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ // SoKss_2,2.14 //
kramātsa vṛddhiṃ saṃprāptaḥ śrīdatto brāhmaṇo 'pi san /
astreṃṣu bāhuyuddheṣu babhūvāpratimo bhuvi // SoKss_2,2.15 //
kālanemeratha bhrātā tīrthārthī sarpabhakṣitām /
bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau // SoKss_2,2.16 //
śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā /
tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā // SoKss_2,2.17 //
rājaputreṇa tenāsya sahavāso 'bhimāninā /
bālye duryodhaneneva bhīmasyāsīttarasvinā // SoKss_2,2.18 //
dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
kṣatriyau bāhuśālī ca vajramuṣṭiśca jagmatuḥ // SoKss_2,2.19 //
bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
svayaṃvarasuhṛttvena mantriputrāstamāśrayan // SoKss_2,2.20 //
mahābalavyāghrabhaṭāvupendrabala ityapi /
tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire // SoKss_2,2.21 //
kadācidatha varṣāsu vihartuṃ jāhnavītaṭe /
śrīdattaḥ saha tairmitrai rājaputrasakho yayau // SoKss_2,2.22 //
svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata // SoKss_2,2.23 //
tāvatā jātaroṣeṇa rājaputreṇa tena saḥ /
vipravīro raṇāyāśu samāhūto madaspṛśā // SoKss_2,2.24 //
sa tena bāhuyuddhena śrīdattenātha nirjitaḥ /
cakāra hṛdi vadhyaṃ tu varddhamānaṃ kalaṅkitam // SoKss_2,2.25 //
jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ /
śrīdattaḥ saha tairmittraistatsamīpādapāsarat // SoKss_2,2.26 //
upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam // SoKss_2,2.27 //
tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn // SoKss_2,2.28 //
tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi /
anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān // SoKss_2,2.29 //
nimajjya ca dadarśātra sa śrīdattaḥ kṣaḍāditi /
śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam // SoKss_2,2.30 //
taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam /
udyāne sundare tatra tāṃ nināya vibhāvarīm // SoKss_2,2.31 //
prāptaśca devamīśānaṃ sā pūjayitumāgatā /
dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā // SoKss_2,2.32 //
īśvaraṃ pūjayitvā ca sā tato nijamandiram /
yayāvindumukhī so 'pi śrīdatto 'nujagāma tām // SoKss_2,2.33 //
dadarśa mandiraṃ tacca tasyāḥ surapuropamam /
praviveśa ca saṃbhrāntā sāvamāneva māninī // SoKss_2,2.34 //
sāpyasaṃbhāṣamāṇaiva tamantarvāsaveśmani /
tanvī nyapīdat paryaṅke strīsahasropasevitā // SoKss_2,2.35 //
śrīdatto 'pi sa tatraiva niṣasāda tadantike /
athākasmāt pravavṛtte tayā sādhvyā praroditum // SoKss_2,2.36 //
nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ /
śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam // SoKss_2,2.37 //
tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
vada sundari śakto 'haṃ tannivārayituṃ yataḥ // SoKss_2,2.38 //
tataḥ kathaṃcit sāvādīd vayaṃ daityapater bale /
pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham // SoKss_2,2.39 //
sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam /
pitā ca bāhuyuddhena hatastenaiva śauriṇā // SoKss_2,2.40 //
taṃ hatvā tena ca nijātpurānnirvāsitā vayam /
praveśarodhakṛttatra siṃhaśca sthāpito 'ntare // SoKss_2,2.41 //
āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ /
sa ca yakṣaḥ kuberasya śāpāsiṃhatvamāgataḥ // SoKss_2,2.42 //
martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā /
purapraveśopāyārthe vijñapto viṣṇur ādiśat // SoKss_2,2.43 //
ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā /
tadarthameva cānīto mayā vīra bhavāniha // SoKss_2,2.44 //
mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi /
pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi // SoKss_2,2.45 //
tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau // SoKss_2,2.46 //
jigāya bāhuyuddhena tatra taṃ siṃham uddhatam /
so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ // SoKss_2,2.47 //
dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau // SoKss_2,2.48 //
so 'tha sānujayā sākaṃ śrīdatto daityakanyayā /
bahirgatamivānantaṃ tadviveśa purottamam // SoKss_2,2.49 //
aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā // SoKss_2,2.50 //
sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
adāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham // SoKss_2,2.51 //
tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
tasmād eva samuttasthau yasmāt pūrvam avātarat // SoKss_2,2.52 //
khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ /
viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā // SoKss_2,2.53 //
tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau /
gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ // SoKss_2,2.54 //
sa copetya praṇamyātha nītvaikānte ca satvaram /
taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt // SoKss_2,2.55 //
gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
svaśirāṃsi śucā chettum abhūma vayam udyatāḥ // SoKss_2,2.56 //
na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
ity antarikṣā dvāṇī nas tam udyogaṃ nyavārayat // SoKss_2,2.57 //
tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām /
mārge satvaramabhyetya pumāneko 'bravīdidam // SoKss_2,2.58 //
nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam /
yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ // SoKss_2,2.59 //
datto vikramaśaktiśca rājye saṃbhūya mantribhiḥ /
prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham // SoKss_2,2.60 //
śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ /
tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata // SoKss_2,2.61 //
pracchādito 'munā putra iti tena niṣūditaḥ /
kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā // SoKss_2,2.62 //
taddṛṣṭvā tasya bhāryāyāḥ svayaṃ hṛdayamasphuṭat /
pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām // SoKss_2,2.63 //
tena cānviṣyate hantuṃ so 'pi vikramaśaktinā /
śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ // SoKss_2,2.64 //
iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ // SoKss_2,2.65 //
pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe /
tadehi tāvad gacchāvas tatraiva suhṛdantikam // SoKss_2,2.66 //
evaṃ niṣṭhurakāc chrutvā pitarāv anuśocya saḥ /
nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ // SoKss_2,2.67 //
kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm // SoKss_2,2.68 //
āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi // SoKss_2,2.69 //
abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
bruvantīṃ dayayā so 'tha sahapasthāyinīṃ vyadhāt // SoKss_2,2.70 //
tayā dayānurodhācca striyā niṣṭhurakānvitaḥ /
kasmiṃścicchūnyanagare dine tasminnuvāsa saḥ // SoKss_2,2.71 //
tatra rātrāvakasmācca muktanidro dadarśa tām /
striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm // SoKss_2,2.72 //
udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam /
sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata // SoKss_2,2.73 //
sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm /
tatkṣaṇaṃ divyarūpatvaṃ saṃprāptā tamuvāca sā // SoKss_2,2.74 //
mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ // SoKss_2,2.75 //
tapasyato hi tasyāhaṃ dhanādhipatināmunā /
vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ // SoKss_2,2.76 //
tataḥ kāntena rūpeṇa taṃ kṣobhayitumakṣamā /
lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ // SoKss_2,2.77 //
taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe /
rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti // SoKss_2,2.78 //
tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot /
ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam // SoKss_2,2.79 //
mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam // SoKss_2,2.80 //
iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
kimanyena vareṇādhya jīvatveṣa sakhā mama // SoKss_2,2.81 //
evamastviti sā cāsmai varaṃ dattvā tirodhadhe /
akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ // SoKss_2,2.82 //
tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ /
tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt // SoKss_2,2.83 //
tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān /
darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ // SoKss_2,2.84 //
kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā /
nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ // SoKss_2,2.85 //
tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ /
sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā // SoKss_2,2.86 //
kadācitso 'tha saṃprāpte madhumāsamahotsave /
yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha // SoKss_2,2.87 //
tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām /
āgatāmākṛtimatīṃ sākṣādiva madhuśriyam // SoKss_2,2.88 //
sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam /
viveśa dattamārgeva dṛṣṭyāsya savikāsayā // SoKss_2,2.89 //
tasyā api muhuḥ snigdhā prathamapremaśaṃsinī /
nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam // SoKss_2,2.90 //
praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ // SoKss_2,2.91 //
jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
tadehi tatra gacchāvo yatra rājasutā gatā // SoKss_2,2.92 //
ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ // SoKss_2,2.93 //
hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
ākranda udabhūttatra śrīdattahṛdayajvaraḥ // SoKss_2,2.94 //
viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me /
astīti gatvā jagade kañcukī bāhuśālinā // SoKss_2,2.95 //
sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ /
nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam // SoKss_2,2.96 //
so 'pi tasyāstadaṅgulyāṃ nicikṣepāṅgulīyakam /
tato jajāpa vidyāṃ ca tena pratyujjijīva sā // SoKss_2,2.97 //
atha sarvajane hṛṣṭe śrīdattastutitatpare /
tatraiva jñātavṛttānto rājā bimbakirāyayau // SoKss_2,2.98 //
tenāsau sakhibhiḥ sārdhamagṛhītāṅgulīyakaḥ /
pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ // SoKss_2,2.99 //
tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
tadbāhuśālinaḥ pitre samagraṃ sa samarpayat // SoKss_2,2.100 //
atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire // SoKss_2,2.101 //
tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
aṅgulīyārpaṇavyājāttasyāntikamupāyayau // SoKss_2,2.102 //
uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ // SoKss_2,2.103 //
ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca /
bāhuśālī ca te 'nye ca mantraṃ saṃbhūya cakrire // SoKss_2,2.104 //
harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ // SoKss_2,2.105 //
iti saṃmantrite samyakkāyasiddhyai ca saṃvidi /
anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ // SoKss_2,2.106 //
anyedyurbāhuśālī ca vayasyatritayānvitaḥ /
vaṇijyāvyapadeśena jagāma mathurāṃ prati // SoKss_2,2.107 //
sa gacchansthāpayāmāsa vāhanāni pade pade /
rājaputryabhisārāya gūḍhāni caturāṇi ca // SoKss_2,2.108 //
śrīdatto 'pi tataḥ kācmidduhitrā sahitāṃ striyam /
sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt // SoKss_2,2.109 //
tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ // SoKss_2,2.110 //
tatkṣaṇaṃ tāṃ ca saṃprāpya śrīdattaḥ sa bahiḥ sthitaḥ /
prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ // SoKss_2,2.111 //
dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
tanmandire ca dagdhā sā kṣībā strī sutayā saha // SoKss_2,2.112 //
lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
prātaśca pūrvavattatra śrīdatto dadṛśe janaiḥ // SoKss_2,2.113 //
tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ /
śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati // SoKss_2,2.114 //
tayā ca rātryātikramya dūramadhvānam utsukaḥ /
vindhyāṭavīmatha prāpa sa prātaḥ prahare gate // SoKss_2,2.115 //
tatrādāvanimittāni paścāt pathi dadarśa tān /
sarvān prahārābhihatān sahabhāvanikān sakhīn // SoKss_2,2.116 //
te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam /
muṣitāḥ smo nipatyādya bahvaśvārohasenayā // SoKss_2,2.117 //
ekena cāśvāroheṇa rājaputrī bhayākulā /
asmāsvetadavastheṣu nītāśvamadhiropya sā // SoKss_2,2.118 //
dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
asmākamantike mā sthāḥ sarvathābhyadhikā ca sā // SoKss_2,2.119 //
iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
javena rājatanayāṃ śrīdatto 'nusasāra tām // SoKss_2,2.120 //
gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca // SoKss_2,2.121 //
tenopari ruraṃgasya gṛhītāṃ taṃ nṛpātmajām /
apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt // SoKss_2,2.122 //
sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
aśvādākṣipya dṛṣadi śrīdattastamacūrṇayat // SoKss_2,2.123 //
taṃ hatvā ca tam evāśvam āruhya nijaghāna tān /
anyān api bahūn kruddhān aśvārohān pradhāvitān // SoKss_2,2.124 //
hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam /
vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ // SoKss_2,2.125 //
sa cāpi turagārūḍho rājaputryā tayā saha /
mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati // SoKss_2,2.126 //
stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam /
sabhāryasyāvatīrṇasya papāta prāpa pañcatām // SoKss_2,2.127 //
tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
trāsāyāsapariśrāntā tṛṣārtā samapadyata // SoKss_2,2.128 //
sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ /
jalamanviṣyataścāsya savitāstamupāyayau // SoKss_2,2.129 //
tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
cakravākavadutkūjaṃstāṃ nināya niśāṃ vane // SoKss_2,2.130 //
prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam /
na ca tatra kacitkāntāṃ rājaputrīṃ dadarśa tām // SoKss_2,2.131 //
tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam /
vṛkṣāgramārurohaināmavekṣitumitastataḥ // SoKss_2,2.132 //
tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchavarādhipaḥ /
sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam // SoKss_2,2.133 //
taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān /
priyāpravṛttimatyārtaḥ śrīdattaḥ śavarādhipam // SoKss_2,2.134 //
itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā /
ahaṃ tatraiva caiṣyāmi dāsyāsyasimimaṃ ca te // SoKss_2,2.135 //
ityuktvā preṣitastena śabareṇa sa cotsukaḥ /
śrīdattastāṃ yayau pallīṃ tadīyaiḥ puruṣaiḥ saha // SoKss_2,2.136 //
śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau // SoKss_2,2.137 //
prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau /
alabdhatadgatī kāntāprāptyupāyodyamāviva // SoKss_2,2.138 //
atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām // SoKss_2,2.139 //
ekadā tamuvācaitya ceṭī mocanikābhidhā /
āgato 'si mahābhāga kutreha bata mṛtyave // SoKss_2,2.140 //
kāryasiddhyai sa hi kāpi prayātaḥ śabarādhipaḥ /
āgatya caṇḍikāyāstvāmupahārīkariṣyati // SoKss_2,2.141 //
etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam // SoKss_2,2.142 //
bhagavatyupahāratve yata evāsi kalpitaḥ /
ata eva sadā vastrairbhojanaiścopacaryase // SoKss_2,2.143 //
ekastu muktyupāyaste vidyate yadi manyase /
astyasya sundarī nāma śabarādhipateḥ sutā // SoKss_2,2.144 //
atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā /
tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi // SoKss_2,2.145 //
tayetyukto vimuktyarthī sa śrīdattastatheti tām /
gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm // SoKss_2,2.146 //
rātrau rātrau ca sā tasya bandhanāni nyavārayat /
acirācca sagarbhā sā sundarī samapadyata // SoKss_2,2.147 //
tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt // SoKss_2,2.148 //
putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā /
na tvāṃ kṣameta tadgaccha vismartavyā na sundarī // SoKss_2,2.149 //
ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ // SoKss_2,2.150 //
viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ // SoKss_2,2.151 //
nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau /
yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ // SoKss_2,2.152 //
tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam /
dṛṣṭvā ca pṛṣṭavāṃstasyāḥ pravṛttiṃ hariṇīdṛśaḥ // SoKss_2,2.153 //
kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
sa eva mandabhāgyo 'hamityuvāca viniḥśvasan // SoKss_2,2.154 //
tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu /
dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ // SoKss_2,2.155 //
pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham // SoKss_2,2.156 //
tatra cālokya taruṇān pulindān sabhayena sā /
mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā // SoKss_2,2.157 //
tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ /
viśvadattābhidhānasya nyāsīkṛtya sagauravam // SoKss_2,2.158 //
tataś cāham ihāyāto buddhvā tvannāma tanmukhāt /
tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati // SoKss_2,2.159 //
ityukto lubdhakenāśu sa śrīdattastato yayau /
taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye // SoKss_2,2.160 //
bhavanaṃ viśvadattasya praviśyātha vilokya tam /
yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti // SoKss_2,2.161 //
tacchrutvā viśvadattastaṃ śrīdattaṃ nijagāda saḥ /
mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ // SoKss_2,2.162 //
upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ /
tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā // SoKss_2,2.163 //
bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
tatprātastatra gaccha tvamadya viśramyatāmiha // SoKss_2,2.164 //
ityukto viśvadattena sa nītvātraiva tāṃ niśām /
prātaḥ pratasthe prāpacca mathurāmapare dine // SoKss_2,2.165 //
dīrghādhvamalinastasminnagare bahireva saḥ /
snānaṃ cakre pariśrānto nirmale dīrghikājale // SoKss_2,2.166 //
tata evāmbumadhyācca vastraṃ cauraniveśitam /
prāptavānañcalagranthibaddhahāramaśaṅkitam // SoKss_2,2.167 //
atha tadvastramādāya sa taṃ hāramalakṣayan /
priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm // SoKss_2,2.168 //
tatra tatpratyabhijñāya vastraṃ hāramavāpya ca /
sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ // SoKss_2,2.169 //
darśitaśca tathābhūto nagarādhipateśca taiḥ /
tenāpyāvedito rājñe rājāpyasyādiśadvadham // SoKss_2,2.170 //
tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam /
sā mṛgāṅkavatī dūrātpaścātprahataḍiṇḍimam // SoKss_2,2.171 //
so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā // SoKss_2,2.172 //
nivārya vadhakānso 'tha mantrī vijñapya bhūpatim /
śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham // SoKss_2,2.173 //
kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām // SoKss_2,2.174 //
iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ /
pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ // SoKss_2,2.175 //
so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān // SoKss_2,2.176 //
tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat // SoKss_2,2.177 //
so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī // SoKss_2,2.178 //
pañca vājisahasrāṇi hemakoṭīśca sapta sā /
prādānmahyamaputrāya tattavaivākhilaṃ dhanam // SoKss_2,2.179 //
ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
śrīdatto 'pyāttavibhavastatra tāṃ pariṇītavān // SoKss_2,2.180 //
tataśca tasthau tatraiva saṃgataḥ kāntayā tayā /
mṛgāṅgavatyā sānando rātryeva kumudākaraḥ // SoKss_2,2.181 //
bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
indoḥ kalaṅkalekheva hṛdi mālinyadāyinī // SoKss_2,2.182 //
ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt /
putra rājñaḥ sutāstyasya śūrasenasya kanyakā // SoKss_2,2.183 //
mayā cāvantideśe sā neyā dātuṃ tadājñayā /
tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām // SoKss_2,2.184 //
tatastadanuge prāpte bale sati ca māmake /
yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi // SoKss_2,2.185 //
niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ /
śrīdattastatpitṛvyaśca sasainyau saparigrahau // SoKss_2,2.186 //
tato vindhyāṭavīm etau prāptamātrāvatarkitau /
caurasenātimahatī rurodha śaravarṣiṇī // SoKss_2,2.187 //
prahāramūrcchitaṃ baddhvā śrīdattaṃ bhagnasainikam /
ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam // SoKss_2,2.188 //
te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam /
upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat // SoKss_2,2.189 //
tatrāpaśyacca taṃ patnī sā pallīpatiputrikā /
sundarī draṣṭumāyātā devīṃ bālasutānvitā // SoKss_2,2.190 //
niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā /
sa śrīdattastayā sākaṃ tanmandiramathāviśat // SoKss_2,2.191 //
tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
prāg evānanyaputreṇa sundaryai gacchatā divam // SoKss_2,2.192 //
taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam /
sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam // SoKss_2,2.193 //
taraiva śūrasenasya sutāṃ tāṃ pariṇīya ca /
śrīdatto 'pi mahānrājā nagare samapadyata // SoKss_2,2.194 //
prajighāya sa dūtāṃśca tataḥ śvaśurayostayoḥ /
bimbakestasya tasyāpi śūrasenasya bhūpateḥ // SoKss_2,2.195 //
tamupājagmatustau ca senāsamudayānvitau /
taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau // SoKss_2,2.196 //
te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ // SoKss_2,2.197 //
atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim // SoKss_2,2.198 //
tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ // SoKss_2,2.199 //
itthaṃ narapate dīrghaviyogavyasanārṇavam /
taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ // SoKss_2,2.200 //
iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ /
tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ // SoKss_2,2.201 //
tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati // SoKss_2,2.202 //
dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ /
mṛgairapi parityaktacāpalaṃ śānamāśramam // SoKss_2,2.203 //
dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam /
praṇataḥ pāvanālokamākāraṃ tapasāmiva // SoKss_2,2.204 //
sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim // SoKss_2,2.205 //
śāpānte tac ca daṃpatyostayor anyonyadarśanam /
ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi // SoKss_2,2.206 //
tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam // SoKss_2,2.207 //
tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm /
ā tapovanamudvāṣpairanuyāto mṛgairapi // SoKss_2,2.208 //
āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati /
praśāntādāśramāttasmātsahasrānīkabhūpatiḥ // SoKss_2,2.209 //
śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt // SoKss_2,2.210 //
samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm /
pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ // SoKss_2,2.211 //
abhyaṣiñcacca taṃ tatra jhagityudayanaṃ sutam /
yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ // SoKss_2,2.212 //
svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat /
vasantakarumaṇvantau tathā yaugandharāyaṇam // SoKss_2,2.213 //
ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm /
iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā // SoKss_2,2.214 //
tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
jīvalokasukhaṃ bheje mṛgāvatyā tayā saha // SoKss_2,2.215 //
atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva // SoKss_2,2.216 //
tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchad dhimagirim // SoKss_2,2.217 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake dvitīyas taraṅgaḥ /
tṛtīyas taraṅgaḥ /
tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam /
kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ // SoKss_2,3.1 //
yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu /
babhūva sa śanai rājā sukheṣvekāntatatparaḥ // SoKss_2,3.2 //
sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām /
dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat // SoKss_2,3.3 //
tattantrīkalanirhrādamohamantravaśīkṛtān /
anināya ca saṃyamya sadā mattān vanadvipān // SoKss_2,3.4 //
sa vāranārīvaktrendupratimālamkṛtāṃ surām /
mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau // SoKss_2,3.5 //
kularūpānurūpā me bhāryā kvāpi na vidyate /
ekā vāsavadattākhyā kanyakā śrūyate param // SoKss_2,3.6 //
kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ /
so 'pi caṇḍamahāsena ujjayinyām acintayat // SoKss_2,3.7 //
tulyo madduhiturbhartā jagatyasminna vidyate /
asti codayano nāma vipakṣaḥ sa ca me sadā // SoKss_2,3.8 //
tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau // SoKss_2,3.9 //
ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
tena cchidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham // SoKss_2,3.10 //
gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca /
tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam // SoKss_2,3.11 //
evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ // SoKss_2,3.12 //
iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam // SoKss_2,3.13 //
etatsaṃpatsyate rājannacirādvāñchitaṃ tava /
iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm // SoKss_2,3.14 //
tatastuṣṭaḥ samāgatya buddhadattena mantriṇā /
saha caṇḍamahāsenastamevārthamacintayat // SoKss_2,3.15 //
mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām // SoKss_2,3.16 //
iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat /
gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ // SoKss_2,3.17 //
matputrī tava gāndharve śiṣyā bhavitumicchati /
snehas te 'smāsu cettatvaṃ tām ihaivaitya śikṣaya // SoKss_2,3.18 //
ityuktvā preṣitastena dūto gatvā nyavedayat /
kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ // SoKss_2,3.19 //
vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ /
yaugandharāyaṇasyedamekānte mantriṇo 'bravīt // SoKss_2,3.20 //
kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ // SoKss_2,3.21 //
ityukto vatsarājena tadā yaugandharāyaṇaḥ /
uvācainaṃ mahāmantrīṃ sa svāmihitaniṣṭhuraḥ // SoKss_2,3.22 //
bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam // SoKss_2,3.23 //
sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
nītvā caṇḍamahāseno baddhvā svīkartumicchati // SoKss_2,3.24 //
tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ // SoKss_2,3.25 //
ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati // SoKss_2,3.26 //
saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti // SoKss_2,3.27 //
evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
yāmi caṇḍamahāsenamiha baddhvānayāmi tam // SoKss_2,3.28 //
tac chrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ /
na caitac chakyate rājan kartuṃ naiva ca yujyate // SoKss_2,3.29 //
sa hi prabhāvavānrājā svīkāryaśca tava prabho /
tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te // SoKss_2,3.30 //
astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
hasantīva sudhādhautaiḥ pāsādairamarāvatīm // SoKss_2,3.31 //
yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
śithilīkṛtakailāsanivāsavyasano haraḥ // SoKss_2,3.32 //
tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ // SoKss_2,3.33 //
jayasenasya tasyātha putro 'pratimadorbalaḥ /
samutpanno mahāsenanāmā nṛpatikuñjaraḥ // SoKss_2,3.34 //
so 'tha rājā svarājyaṃ tat pālayan samacintayat /
na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā // SoKss_2,3.35 //
iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
tatrautiṣṭhannirāhāro devīmārādhayaṃściram // SoKss_2,3.36 //
utkṛtyātha svamāṃsāni homakarma sa cākarot /
tataḥ prasannā sākṣātsa devī caṇḍī tamabhyadhāt // SoKss_2,3.37 //
prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
etatprabhāvāc chatrūṇām ajeyas tvaṃ bhaviṣyasi // SoKss_2,3.38 //
kiṃ cāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm /
aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi // SoKss_2,3.39 //
atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
ataścaṇḍamahāsena ityākhyā te bhaviṣyati // SoKss_2,3.40 //
ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ // SoKss_2,3.41 //
sa khaḍgo mattahastīndro naḍāgiririti prabho /
dve tasya ratne śakrasya kuliśairāvaṇāviva // SoKss_2,3.42 //
tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ /
agāccaṇḍamahāseno mṛgayāyai mahāṭavīm // SoKss_2,3.43 //
atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata /
naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam // SoKss_2,3.44 //
sa varāhaḥ śarairasya tīkṣṇairapyakṛtavraṇaḥ /
āhatya syandanaṃ rājñaḥ palāyya bilamāviśat // SoKss_2,3.45 //
rājāpi ratham utsṛjya tam evānusaran krudhā /
dhanur dvitīyas tatraiva prāviśat sa bilāntaram // SoKss_2,3.46 //
dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
savismayo nyaṣīdacca tadantardīrghikātaṭe // SoKss_2,3.47 //
tatrasthaḥ kanyakāmekāmapaśyatstrīśatānvitām /
saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum // SoKss_2,3.48 //
sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
snapayantīva rājānaṃ śanakaistamupāgamat // SoKss_2,3.49 //
kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
ityuktaḥ sa tayā rājā yathātattvamavarṇayat // SoKss_2,3.50 //
tacchrutvā netrayugalātsarāgādaśrusaṃtatim /
hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā // SoKss_2,3.51 //
kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
sā taṃ pratyabravīdevaṃ manmahājñānuvartinī // SoKss_2,3.52 //
yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa // SoKss_2,3.53 //
vajrasāramayaś cāsau rājaputrīr imāḥ śatam /
ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama // SoKss_2,3.54 //
kiṃ caiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ /
tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam // SoKss_2,3.55 //
idānīṃ cāstavārāharūpo viśrāmyati svayam /
suptotthitaśca niyataṃ tvayi pāpaṃ samācaret // SoKss_2,3.56 //
iti me tava kalyāṇamapaśyantyā galantyamī /
saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ // SoKss_2,3.57 //
ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
yadi mayyasti te snehastadidaṃ madvacaḥ kuru // SoKss_2,3.58 //
prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam // SoKss_2,3.59 //
tvāṃ cennipātayetkaścittato me kā gatirbhavet /
etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ // SoKss_2,3.60 //
evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
ityuktā tena sā rājñā tathetyaṅgīcakāra tam // SoKss_2,3.61 //
taṃ ca cchannamavasthāpya rājānaṃ pāpaśaṅkinī /
agādasurakanyā sa prasuptasyāntikaṃ pituḥ // SoKss_2,3.62 //
so 'pi daiyaḥ prabubudhe prārebhe sā ca roditum /
kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ // SoKss_2,3.63 //
hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
ityārtyā tamavāditsā sa vihasya tato 'bravīt // SoKss_2,3.64 //
ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate // SoKss_2,3.65 //
itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
etacca nikhilaṃ tena rājñā channena śuśruve // SoKss_2,3.66 //
tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
kṛtamaunaḥ pravavṛtte devaṃ pūjayituṃ haram // SoKss_2,3.67 //
tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ /
upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam // SoKss_2,3.68 //
so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ /
pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot // SoKss_2,3.69 //
rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ // SoKss_2,3.70 //
sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
aṅgārako 'patadbhūmau niryajjīvo jagāda ca // SoKss_2,3.71 //
tṛṣito 'haṃ hato yena sa māmadbhirna tarpayet /
pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ // SoKss_2,3.72 //
ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām /
tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau // SoKss_2,3.73 //
pariṇītavatastasya tatra tāṃ daityakanyakām /
jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ // SoKss_2,3.74 //
eko gopālako nāma dvitīyaḥ pālakastathā /
tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ // SoKss_2,3.75 //
tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ /
prāpsyasyananyasadṛśīṃ matprasādātsutāmiti // SoKss_2,3.76 //
tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
apūrvā nirmitā dhātrā candrasyevāparā tanuḥ // SoKss_2,3.77 //
kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ // SoKss_2,3.78 //
dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā // SoKss_2,3.79 //
sā ca tasya pitur gehe pradeyā saṃprati sthitā /
prāṅmanthād arṇavasyeva kamalā kukṣikoṭare // SoKss_2,3.80 //
evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila /
deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ // SoKss_2,3.81 //
kiṃ ca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
prārthayate tu sa rājā nijapakṣamahodayaṃ mānī // SoKss_2,3.82 //
sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā /
sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt // SoKss_2,3.83 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake tṛtīyas taraṅgaḥ /
caturthas taraṅgaḥ /
atrāntare sa vatseśapratidūtastadabravīt /
gatvā prativacaścaṇḍamahāsenāya bhūbhṛte // SoKss_2,4.1 //
so 'pi caṇḍamahāsenastacchrutvaiva vyacintayat /
sa tāvadiha nāyāti mānī vatseśvaro bhṛśam // SoKss_2,4.2 //
kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham // SoKss_2,4.3 //
iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam // SoKss_2,4.4 //
taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam // SoKss_2,4.5 //
tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
gajabandharasāsaktavatsarājopajīvinaḥ // SoKss_2,4.6 //
te ca tvaritamāgatya vatsarājaṃ vyajijñapan /
deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman // SoKss_2,4.7 //
asminniyati bhūloke naiva yo 'nyatra dṛśyate /
varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ // SoKss_2,4.8 //
tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam // SoKss_2,4.9 //
taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ /
tataścaṇḍamahāseno vaśyo bhavati me dhruvam // SoKss_2,4.10 //
tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati /
iti saṃcintayanso 'tha rājā tāmanayanniśām // SoKss_2,4.11 //
prātaśca mantrivacanaṃ nyakṛtvā gajatṛṣṇayā /
puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati // SoKss_2,4.12 //
prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
yadūcurgaṇakāstasya tatsa naiva vyacārayat // SoKss_2,4.13 //
prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
vatsarājaḥ sa sainyāni dūrādeva nyavārayat // SoKss_2,4.14 //
cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm // SoKss_2,4.15 //
vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam /
gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ // SoKss_2,4.16 //
ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
madhuradhvani gāyaṃś ca śanair upajagāma tam // SoKss_2,4.17 //
gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
na taṃ vanagajaṃ rājā māyāgajamalakṣayat // SoKss_2,4.18 //
so 'pi hastī tamutkarṇatālo gītarasādiva /
upetyopetya vicalandūramākṛṣṭavānnṛpam // SoKss_2,4.19 //
tato 'kasmācca nirgatya tasmādyantramayādgajāt /
vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan // SoKss_2,4.20 //
tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ /
agrasthānyodhayannanyairetya paścādagṛhyata // SoKss_2,4.21 //
saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha /
ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam // SoKss_2,4.22 //
so 'pi caṇḍamahāseno nirgayāgre kṛtādaraḥ /
vatseśena samaṃ tena viveśojjayinīṃ purīm // SoKss_2,4.23 //
sa tatra tadṛśe paurairavamānakalaṅkitaḥ /
śaśīva locanānando vatsarājo navāgataḥ // SoKss_2,4.24 //
tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
paurāḥ saṃbhūya sakalāścakrurmaraṇaniścayam // SoKss_2,4.25 //
na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat // SoKss_2,4.26 //
tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ /
vatsarājāya gāndharvaśikṣāhetoḥ samarpayat // SoKss_2,4.27 //
uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti // SoKss_2,4.28 //
tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam /
tathā snehāktamabhavanna yahā manyumaikṣata // SoKss_2,4.29 //
tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
hriyā cakṣur nivavṛtte manas tu na kathaṃcana // SoKss_2,4.30 //
atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ /
tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ // SoKss_2,4.31 //
aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā /
puro vāsavadattā ca tasthau cetovinodinī // SoKss_2,4.32 //
sā ca vāsavadattāsya paricaryāparābhavat /
takṣmīriva tadekāgrā baddhasyāpyanapāyinī // SoKss_2,4.33 //
atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe // SoKss_2,4.34 //
ujjayinyāmavaskandaṃ dātumaicchansamantataḥ /
vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā // SoKss_2,4.35 //
naiva caṇḍamahāseno balasādhyo mahān hi saḥ /
na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet // SoKss_2,4.36 //
tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
iti prakṛtayaḥ kṣobhānnavāryanta rumaṇvatā // SoKss_2,4.37 //
tato 'nuraktamālokya rāṣṭramavyabhicāri tat /
rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ // SoKss_2,4.38 //
ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ // SoKss_2,4.39 //
vasantakadvitīyaśca gatvāhaṃ prajñayā svayā /
vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ // SoKss_2,4.40 //
jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
āpadi sphurati prajñā yasya dhīraḥ sa eva hi // SoKss_2,4.41 //
prākārabhañjanānyogāṃstathā nigaḍabhañjanān /
adarśanaprayogāṃśca jāne 'hamupayoginaḥ // SoKss_2,4.42 //
ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ // SoKss_2,4.43 //
praviveśa ca tenaiva saha vindhyamahāṭavīm /
svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām // SoKss_2,4.44 //
tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ /
gṛhaṃ pulindakākhyasya pulindādhipateragāt // SoKss_2,4.45 //
taṃ sajjaṃ sthāpayitvā ca pahā tenāgamiṣyataḥ /
vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam // SoKss_2,4.46 //
gatvā vasantakasakhastato yaugandharāyaṇaḥ /
ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt // SoKss_2,4.47 //
viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam /
itastatastamaḥ śyāmaiścitādhūmairivāparaiḥ // SoKss_2,4.48 //
tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ // SoKss_2,4.49 //
tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ /
na cakārātmanaḥ sadyo rūpasya parivartanam // SoKss_2,4.50 //
babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param // SoKss_2,4.51 //
tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
cakre vasantakasyāpi rūpaṃ danturadurmukham // SoKss_2,4.52 //
tato rājakuladvāramādau preṣya vasantakam /
viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ // SoKss_2,4.53 //
nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ /
dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati // SoKss_2,4.54 //
tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ /
agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram // SoKss_2,4.55 //
sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram /
gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ // SoKss_2,4.56 //
sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam /
unmattaveṣo vigaladvāṣpo yaugandharāyaṇaḥ // SoKss_2,4.57 //
cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam /
pratyabhijñātavānrājā veṣapracchannamāgatam // SoKss_2,4.58 //
tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ /
adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ // SoKss_2,4.59 //
rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti // SoKss_2,4.60 //
tacchrutvā taṃ ca dṛṣṭāgre matvā yogabalena tat /
yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam // SoKss_2,4.61 //
gatvā sarasvatīpūjāmādāyāgaccha dārike /
tacchrutvā sā tathetyuktvā savayasyā viniryayau // SoKss_2,4.62 //
yathocitamupetyātha dadau vatseśvarāya saḥ /
yaugandharāyaṇas tasmai yogān nigaḍabhañjanān // SoKss_2,4.63 //
anyānvāsavadattāyā vīṇātantrīniyojitān /
vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat // SoKss_2,4.64 //
vyajijñapacca taṃ rājannihāyāto vasantakaḥ /
dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam // SoKss_2,4.65 //
yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam // SoKss_2,4.66 //
ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
agādvāsavadattā ca pūjāmādāya tatkṣaṇāt // SoKss_2,4.67 //
so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
sarasvatyarcane so 'smindakṣiṇārthe praveśyatām // SoKss_2,4.68 //
tatheti dvāradeśātsa tatra vāsavadattayā /
virūpāmākṛtiṃ bibhradānāyyata vasantakaḥ // SoKss_2,4.69 //
sa cānītastamālokya vatseśamarudacchucā /
tataścāpratibhedāya sa rājā nijagāda tam // SoKss_2,4.70 //
he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
nivārayāmi mā rodīstiṣṭhehaiva mamāntike // SoKss_2,4.71 //
mahān prasādo deveti sa covāca vasantakaḥ /
so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat // SoKss_2,4.72 //
taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ /
hasati smādhikodbhūtavirūpānanavaikṛtaḥ // SoKss_2,4.73 //
taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham /
tatra vāsavadattāpi jahāsa ca tutoṣa ca // SoKss_2,4.74 //
tataḥ sā narmaṇā bālā taṃ papraccha vasantakam /
kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti // SoKss_2,4.75 //
kathāḥ kathayituṃ devi jānāmīti sa cāvadat /
kathāṃ kathaya tarhokāmiti sāpi tato 'bravīt // SoKss_2,4.76 //
tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ /
hāsyavaicitrasarasām imām akathayat kathām // SoKss_2,4.77 //
astīha mathurā nāma purī kaṃsārijanmabhūḥ /
tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī // SoKss_2,4.78 //
tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī /
tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā // SoKss_2,4.79 //
pūjākāle surakulaṃ svaniyogāya jātu sā /
gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata // SoKss_2,4.80 //
sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā /
yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ // SoKss_2,4.81 //
ceṭikāmatha sāvādīdgaccha madvacanādamum /
puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti // SoKss_2,4.82 //
tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata // SoKss_2,4.83 //
lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe // SoKss_2,4.84 //
na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā /
sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata // SoKss_2,4.85 //
tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā /
gatvā rūpaṇikā tatsthau tanmārganyastalocanā // SoKss_2,4.86 //
kṣaṇācca lohajaṅgho 'tha tasyāmandiramāyayau /
kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā // SoKss_2,4.87 //
sāpi rūpaṇikā dṛṣṭvā svayamutthāya sādarā /
vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam // SoKss_2,4.88 //
tatra sā lohajaṅghasya tasya saubhāgyasaṃpadā /
vaśīkṛtā satī nānyatphalaṃ janmanyamanyata // SoKss_2,4.89 //
tatastayā nivṛttānyapuruṣāsaṅgayā saha /
yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā // SoKss_2,4.90 //
taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ // SoKss_2,4.91 //
kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam // SoKss_2,4.92 //
kānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate // SoKss_2,4.93 //
naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ // SoKss_2,4.94 //
iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ // SoKss_2,4.95 //
dhanamasti ca me bhūri kimanyena karomyaham /
tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā // SoKss_2,4.96 //
tacchrutvā lohajaṅghasya nirvāsanavidhau krudhā /
tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī // SoKss_2,4.97 //
atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ // SoKss_2,4.98 //
upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
nirdhanena mamaikena kāmukenāvṛtaṃ gṛham // SoKss_2,4.99 //
tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja // SoKss_2,4.100 //
tatheti rājaputro 'tha praviveśa sa tadgṛham /
tasmin kṣaṇe rūpaṇikā tasthau devakule ca sā // SoKss_2,4.101 //
lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat /
kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau // SoKss_2,4.102 //
tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ /
dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata // SoKss_2,4.103 //
tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake /
lohajaṅghaḥ kathamapi prapalāyitavāṃstataḥ // SoKss_2,4.104 //
athāgatā rūpaṇikā tadbuddhvā śokavihvalā /
sābhūdvīkṣyātha sa yayau rājaputro yathāgatam // SoKss_2,4.105 //
lohajaṅgho 'pi kuṭṭanyā prasahya sa khalīkṛtaḥ /
gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān // SoKss_2,4.106 //
gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /
tvaci ca grīṣmatāpena cchāyāmabhilalāṣa saḥ // SoKss_2,4.107 //
tarumaprāpnuvanso 'tha lebhe hastikalevaram /
jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam // SoKss_2,4.108 //
carmāvaśeṣe tatrāntaḥ pariśrānaḥ praviśya saḥ /
lohajaṅgho yayau nidrāṃ praviśadvātaśītale // SoKss_2,4.109 //
athākasmātsamutthāya kṣaṇenaiva samantataḥ /
meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum // SoKss_2,4.110 //
tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat /
kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau // SoKss_2,4.111 //
tenāpahṛtya gaṅgāyāmakṣepi gajacarma tat /
tajjalaughena nītvā ca samudrāntarnyadhīyata // SoKss_2,4.112 //
tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā /
hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ // SoKss_2,4.113 //
tatra cañcvā vidāryaitad gajacarma vilokya ca /
antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau // SoKss_2,4.114 //
tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ /
taccañcuracitadvārāllohajaṅgho viniryayau // SoKss_2,4.115 //
dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ /
anidrasvapnamiva tat sa samagram amanyata // SoKss_2,4.116 //
atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ /
tau cāpi rākṣasau dūrāccakitau tamapaśyatām // SoKss_2,4.117 //
rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ // SoKss_2,4.118 //
saṃmantrya ca tayormadhyādeko gatvā tadaiva tam /
vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat // SoKss_2,4.119 //
dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ /
mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata // SoKss_2,4.120 //
gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti // SoKss_2,4.121 //
tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ // SoKss_2,4.122 //
so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ /
tenaiva sadvitīyena saha laṅkāṃ tato 'gamat // SoKss_2,4.123 //
tasyāṃ ca dṛṣṭasauvarṇatattatprāsādavismitaḥ /
praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam // SoKss_2,4.124 //
so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam /
brahman katham imāṃ bhūmim anuprāpto bhavān iti // SoKss_2,4.125 //
tataḥ sa dhūrto 'vādīttaṃ lohajaṅgho vibhīṣaṇam /
vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ // SoKss_2,4.126 //
so 'haṃ dāridryasaṃtaptastatra nārāyaṇāmataḥ /
nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ // SoKss_2,4.127 //
vibhīṣaṇāntikaṃ gaccha madbhakaḥ sa hi te dhanam /
dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ // SoKss_2,4.128 //
kvāhaṃ vibhīṣaṇaḥ keti mayokte sa punaḥ prabhuḥ /
samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam // SoKss_2,4.129 //
ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam // SoKss_2,4.130 //
ityukto lohajaṅghena laṅkāmālokya durgamām /
satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ // SoKss_2,4.131 //
tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām // SoKss_2,4.132 //
tatrasthātsvarṇamūlākhyādgireḥ saṃprekṣya rākṣasān /
ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam // SoKss_2,4.133 //
taṃ cāsmai lohajaṅghāyā mathurāyāṃ gamiṣyate /
tatkālameva pradadau vaśīkārāya vāhanam // SoKss_2,4.134 //
lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam /
kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ // SoKss_2,4.135 //
ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ /
laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti // SoKss_2,4.136 //
tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ /
yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te // SoKss_2,4.137 //
purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ // SoKss_2,4.138 //
tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau // SoKss_2,4.139 //
sa cainaṃ yācito 'vādīnmahāntau gajakacchapau /
abdhau staḥ putra tau bhuṅkṣva gaccha śāpacutāviti // SoKss_2,4.140 //
tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau /
mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat // SoKss_2,4.141 //
tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ // SoKss_2,4.142 //
lokopamardabhītena tenātha piturājñayā /
ānīya vijane tyaktā sā śākheha garutmatā // SoKss_2,4.143 //
tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṭhamayīha bhūḥ /
etadvibhiṣaṇācchrutvā lohajaṅghastutoṣa saḥ // SoKss_2,4.144 //
tatas tasmai mahārghāṇi ratnāni subahūni ca /
vibhīṣaṇo dadāti sma mathurāṃ gantumicchate // SoKss_2,4.145 //
bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
haste 'syābjagadāśaṅkhacakrān hemamayān dadau // SoKss_2,4.146 //
tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite /
āruhya vihage lakṣaṃ yojanānāṃ prayātari // SoKss_2,4.147 //
utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
sa lohajaṅgho mathurāmakleśenājagāma tām // SoKss_2,4.148 //
tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ /
sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam // SoKss_2,4.149 //
āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃs tataḥ /
atha vastrāṅgarāgādi krītavān bhojanaṃ tathā // SoKss_2,4.150 //
tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat // SoKss_2,4.151 //
pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan // SoKss_2,4.152 //
tatropari tataḥ sthitvā sthānavitkhe caraṃś ca saḥ /
śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām // SoKss_2,4.153 //
taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi // SoKss_2,4.154 //
ahaṃ haririhāyātastvadarthamiti tena sā /
uktā praṇamya vakti sma dayāṃ devaḥ karotviti // SoKss_2,4.155 //
athāvatīryā saṃyamya lohajaṅgho vihaṃgamam /
viveśa vāsabhavanaṃ sa tayā kānayā saha // SoKss_2,4.156 //
tatra saṃprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare /
tathaiva vihagārūḍho jagāma nabhasā tataḥ // SoKss_2,4.157 //
devatā viṣubhāryāhaṃ martyaiḥ saha na mantraye /
iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā // SoKss_2,4.158 //
kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā /
ityapṛcchata sā mātrā tato makaradaṃṣṭrayā // SoKss_2,4.159 //
nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam /
śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam // SoKss_2,4.160 //
sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi /
dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam // SoKss_2,4.161 //
prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ /
prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat // SoKss_2,4.162 //
devasyānugrahātputri tvaṃ devītvamihāgatā /
ahaṃ ca te 'tra jananī tanme dehi sutāphalam // SoKss_2,4.163 //
vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām // SoKss_2,4.164 //
tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
vyājaviṣṇuṃ punarnaktaṃ lohajaṅgahmupāgatam // SoKss_2,4.165 //
tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate // SoKss_2,4.166 //
ekādaśyāṃ punaḥ prātardvāramudghaṭyate divi /
tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ // SoKss_2,4.167 //
tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakḷptaṃ śiraḥ kuru // SoKss_2,4.168 //
kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam /
anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ // SoKss_2,4.169 //
evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham /
ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat // SoKss_2,4.170 //
prātaśca sā rūpaṇikā yathoktaṃ tamakārayat /
veṣaṃ māturathaipāpi tasthau svargaikasaṃmukhī // SoKss_2,4.171 //
āyayau ca punastatra lohajaṅgho niśāmukhe /
sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat // SoKss_2,4.172 //
tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm /
agnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ // SoKss_2,4.173 //
gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ /
sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam // SoKss_2,4.174 //
tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
khalikārapratīkārapatākāmiva kuṭṭanīm // SoKss_2,4.175 //
iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi /
gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau // SoKss_2,4.176 //
tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
rātrau yātrotsave lokān gaganād evam abravīt // SoKss_2,4.177 //
he lokā iha yuṣmākamuparyadya patiṣyati /
sarvasaṃhāriṇī māri tadeta śaraṇaṃ harim // SoKss_2,4.178 //
śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te /
māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ // SoKss_2,4.179 //
so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan /
tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam // SoKss_2,4.180 //
adyāpi nāgato devo na ca svargamahaṃ gatā /
iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat // SoKss_2,4.181 //
akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ /
hā hāhaṃ patitāsmīti sā cakranda ca vibhyatī // SoKss_2,4.182 //
tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
devi mā mā patetyūcaste devāgragatā janāḥ // SoKss_2,4.183 //
tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm /
mārīpātabhayodbhrāntā kathamapyatyavāhayan // SoKss_2,4.184 //
prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām /
pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ // SoKss_2,4.185 //
atikrāntabhaye tatra jātahāse 'khile jane /
āyayau śutavṛttāntā tatra rūpaṇikātha sā // SoKss_2,4.186 //
sā ca dṛṣṭvā savailaṣyā stambhāgrājjananīṃ nijām /
tāmavātārayatsadyastatrasthaiśca janaiḥ saha // SoKss_2,4.187 //
tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ /
apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat // SoKss_2,4.188 //
tataḥ siddhādicaritaṃ tanmatvādbhutakārakam /
sarājavipravaṇijo janās te vākyam abruvan // SoKss_2,4.189 //
yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate // SoKss_2,4.190 //
tacchrutvā lohajaṅghaḥ sa tatrātmānamadarśayat /
pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat // SoKss_2,4.191 //
dadau ca tatra devāya śaṅkhacakrādyupāyanam /
vibhīṣaṇena prahitaṃ janavismayakārakam // SoKss_2,4.192 //
atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve /
svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ // SoKss_2,4.193 //
tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ /
sa lohajaṅghaḥ pratikṛtya kuṭṭanī nikāramanyuṃ nyavasadyathāsukham // SoKss_2,4.194 //
ity anyarūpasya vasantakasya mukhāt samākarṇya kathām avāpi /
baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ // SoKss_2,4.195 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake caturthas taraṅgaḥ /
pañcamas taraṅgaḥ /
atha vāsavadattā sā śanairvatseśvaraṃ prati /
gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī // SoKss_2,5.1 //
tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ /
viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati // SoKss_2,5.2 //
vasantakasamakṣaṃ ca vijane taṃ vyajijñapat /
rājan baddho bhavāṃś caṇḍamahāsenena māyayā // SoKss_2,5.3 //
sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam // SoKss_2,5.4 //
evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ // SoKss_2,5.5 //
asti caitena dattāsyās tanayāyāḥ kareṇukā /
rājñā vāsavadattāyā nāmnā bhadravatī nṛpa // SoKss_2,5.6 //
sā cānugantuṃ vegena śaktyā nānyena dantinā /
muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate // SoKss_2,5.7 //
tasyaścāṣāḍhako nāma hastyāroho 'tra vidyate /
sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā // SoKss_2,5.8 //
tadāruhya kareṇuṃ tāṃ saha vāsavadattayā /
sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā // SoKss_2,5.9 //
ihatyaśca mahāmātro dviradeṅgitavittadā /
madyena kṣībatāṃ neyo naitaccetayate yathā // SoKss_2,5.10 //
pulindakasya sakhyuste pārśvamagre ca yāmyaham /
mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ // SoKss_2,5.11 //
vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt /
atha vāsavadattā sā tasyāntikamupāyayau // SoKss_2,5.12 //
tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha /
yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ // SoKss_2,5.13 //
sā ca tatpratipadyaiva niścitya gamanaṃ prati /
ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam // SoKss_2,5.14 //
devapūjāpadeśena dattvā madyaṃ madānvitam /
sarvadhoraṇasaṃyuktaṃ mahāmāraṃ ca sākarot // SoKss_2,5.15 //
tataḥ pradoṣe vilasanmeghaśabdasamākule /
āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ // SoKss_2,5.16 //
sajjyamānā ca sā śabdaṃ cakāra kariṇī kila /
taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot // SoKss_2,5.17 //
triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī /
ityuvāca sa coddāmamadaviskhalitākṣaram // SoKss_2,5.18 //
vicārārhaṃ punastasya mattasyābhūnna mānasam /
tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ // SoKss_2,5.19 //
tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ // SoKss_2,5.20 //
upanītapraharaṇaḥ svairaṃ vāsavadattayā /
kareṇukāyām ārohat sa tasyāṃ savasantakaḥ // SoKss_2,5.21 //
tato vāsavadattāpi saha kāñcanamālayā /
sakhyā rahasyadhāriṇyā tasyāmevāruroha sā // SoKss_2,5.22 //
athojjayinyā niragātsa hastipakapañcamaḥ /
vatseśo niśi mattebhabhinnaprākāravartmanā // SoKss_2,5.23 //
tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau // SoKss_2,5.24 //
tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam // SoKss_2,5.25 //
ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau /
rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ // SoKss_2,5.26 //
so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam /
hṛtavāsavadattaṃ taṃ vatsarājamabudhyata // SoKss_2,5.27 //
tatputraḥ pālakākhyo 'tha jātakolāhale pure /
anvadhāvatsa vatseśamadhiruhya naḍāgirim // SoKss_2,5.28 //
vatseśo 'pi tamāyāntaṃ pahi bāṇairayodhayat /
naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca // SoKss_2,5.29 //
tataḥ sa pālako bhrātrā paścādetya nyavartyata /
gopālakena vākyajñaḥ pitṛkāryānurodhinā // SoKss_2,5.30 //
vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ /
gacchataścātra śanakaiḥ śarvarī paryahīyata // SoKss_2,5.31 //
tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā // SoKss_2,5.32 //
avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt // SoKss_2,5.33 //
viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā /
gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm // SoKss_2,5.34 //
ahaṃ māyāvatī nāma rājanvidyādharāṅganā /
iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī // SoKss_2,5.35 //
upakāraṃ ca vatseśa tavādya ṛtavatyaham /
kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ // SoKss_2,5.36 //
eṣā vāsavadattā ca patnī te naiva mānuṣī /
devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti // SoKss_2,5.37 //
tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ // SoKss_2,5.38 //
svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
tatraiva gacchann utthāya dasyubhiḥ paryavāryata // SoKss_2,5.39 //
dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam /
puro vāsavadattāyā vatsarājaḥ sa cāvadhīt // SoKss_2,5.40 //
tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
yaugandharāyaṇasakho vasantakapuraḥsaraḥ // SoKss_2,5.41 //
sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam /
nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham // SoKss_2,5.42 //
tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
sa vatseśo viśaśrāsa saha vāsavadattayā // SoKss_2,5.43 //
prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ // SoKss_2,5.44 //
agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram /
yathā vindhyāṭavī prāpa sā saṃbādharasajñatām // SoKss_2,5.45 //
praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi /
tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ // SoKss_2,5.46 //
tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā /
yaugandharāyaṇasuhṛtsa cāgatyābravīdidam // SoKss_2,5.47 //
deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
preṣitaśca pratīhārasteneha bhavadantikam // SoKss_2,5.48 //
sa cāgacchansthitaḥ paścādahamagrata eva tu /
pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ // SoKss_2,5.49 //
etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam // SoKss_2,5.50 //
kṛtabandhuparityāgā vivāhavidhisatvarā /
atha vāsavadattā sā salajjā cotsukā tathā // SoKss_2,5.51 //
tataḥ svātmavinodāya nikaṭasthaṃ vasantakam /
sā jagāda kathā kācittvayā me varṇyatāmiti // SoKss_2,5.52 //
sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm /
vasantakastadā dhīmānimāmakathayatkathām // SoKss_2,5.53 //
astīha nagarī loke tāmraliptīti viśrutā /
tasyāṃ ca dhanadattākhyo vaṇigāsīnmadhādhanaḥ // SoKss_2,5.54 //
sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt /
tathā kuruta putro me yathā syādacirāditi // SoKss_2,5.55 //
tatas tam ūcur viprāste naitat kiṃcana duṣkaram /
sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā // SoKss_2,5.56 //
tathā ca pūrvamabhavadrāja kaścidaputrakaḥ /
pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām // SoKss_2,5.57 //
putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani /
tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi // SoKss_2,5.58 //
jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā /
urūdeśe dadaṃśainaṃ muktacūtkārakātaram // SoKss_2,5.59 //
tāvatā tumulākrandamantaḥ puramajāyata /
rājāpi putra putreti cikranda prākṛto yathā // SoKss_2,5.60 //
kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām // SoKss_2,5.61 //
asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
iti tatparitāpena papraccha brāhmaṇāṃśca saḥ // SoKss_2,5.62 //
te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
havaitaṃ tvatsutaṃ vahnau tanmāsaṃ hūyate 'khilam // SoKss_2,5.63 //
tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
etac chrutvā sa rājā tat tathā sarvam akārayat // SoKss_2,5.64 //
svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ /
atas tavāpi homena sādhayāmo vayaṃ sutam // SoKss_2,5.65 //
ityuktvā dhanadattaṃ te brāhmaṇāḥ kḷptadakṣiṇam /
homaṃ cakrustatastasya vaṇijo jātavānsutaḥ // SoKss_2,5.66 //
guhasenābhidhānaśca sa balo vavṛdhe kramāt /
pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ // SoKss_2,5.67 //
tataḥ sa tatpitā tena tanayena samaṃ yayau /
dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ // SoKss_2,5.68 //
tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt /
svaputraguhasenasya kṛte kanyāmayācata // SoKss_2,5.69 //
dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ /
ālocya tāmraliptīṃ tāṃ durāṃ duhitṛvatsalaḥ // SoKss_2,5.70 //
sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam /
tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā // SoKss_2,5.71 //
sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
priyeṇa pitṛyuktena rātrau dvīpāttato yayau // SoKss_2,5.72 //
tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ /
jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ // SoKss_2,5.73 //
athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
kaṭāhadvīpagamane guhaseno yadṛcchayā // SoKss_2,5.74 //
taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī // SoKss_2,5.75 //
tataḥ patnyāmanicchantyāṃ prerayatsu ca bandhuṣu /
kartavyaniścalo mūḍho guhaseno babhūva saḥ // SoKss_2,5.76 //
aha gatvā nirāhāraścakre devakule vratam /
upāyamiha devo me nirdiśatviti cintayan // SoKss_2,5.77 //
sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam /
tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau // SoKss_2,5.78 //
dve ca raktāmbuje dattvā sa devastāvabhāṣata /
haste gṛhṇītamekaikaṃ padmametadubhāvapi // SoKss_2,5.79 //
dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati /
tadanyasya kare padmaṃ mlānimeṣyati nānyathā // SoKss_2,5.80 //
etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam // SoKss_2,5.81 //
tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ /
sā tu devasmitātatra tasthau padmārpitekṣaṇā // SoKss_2,5.82 //
guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ /
kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau // SoKss_2,5.83 //
haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ // SoKss_2,5.84 //
te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu /
papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam // SoKss_2,5.85 //
tatastaṃ ciranirvāhyaratnādikrayavikrayam /
vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ // SoKss_2,5.86 //
saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ // SoKss_2,5.87 //
tatropāyaṃ vicinvantaḥ sugatāyatanasthitām /
pravrājikāmupājagmurnāmnā yogakaraṇḍikām // SoKss_2,5.88 //
prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam /
sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti // SoKss_2,5.89 //
sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
tadbhūta sādhayāmyeva dhanalipsā ca nāsti me // SoKss_2,5.90 //
asti siddhikarī nāma śiṣyā me buddhiśālinī /
atprasādena saṃprāptamasaṃkhyaṃ hi dhanaṃ mayā // SoKss_2,5.91 //
kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt // SoKss_2,5.92 //
kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ /
iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt // SoKss_2,5.93 //
tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe /
yuktyā karmakarībhāvaṃ kṛtarūpavivartanā // SoKss_2,5.94 //
viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam /
sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau // SoKss_2,5.95 //
nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām /
mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam // SoKss_2,5.96 //
nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam /
ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt // SoKss_2,5.97 //
bhartrā sahādya kalahaṃ kṛtvāhaṃ nigatā gṛhāt /
martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti // SoKss_2,5.98 //
pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam /
matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat // SoKss_2,5.99 //
tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam /
kriyate kathamudbandhastvayā medarśyatāmiti // SoKss_2,5.100 //
tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ /
itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat // SoKss_2,5.101 //
sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat /
pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata // SoKss_2,5.102 //
tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ /
muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik // SoKss_2,5.103 //
sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasminnalakṣitam /
āruhya tasthau śākhāyāṃ pattraughacchannavigrahā // SoKss_2,5.104 //
sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit // SoKss_2,5.105 //
mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
eko 'sya vaṇijo bhṛtyastarumārohati sma tam // SoKss_2,5.106 //
sadā tvayyeva me prītirihārūḍhastvameva ca /
tatsundara tavaivedaṃ dhanamehi bhajasva mām // SoKss_2,5.107 //
ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'cchinat // SoKss_2,5.108 //
sa papāta vyathākrānto mukhena rudhiraṃ vaman /
vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan // SoKss_2,5.109 //
taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau // SoKss_2,5.110 //
athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
āgādgṛhaṃ samādāya tatsā siddhikarī dhanam // SoKss_2,5.111 //
evaṃvidhā hi macchiṣyā bahuprajñānaśālinī /
evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam // SoKss_2,5.112 //
ityuktvā tānvaṇikputrānatha pravrājikā nijām /
tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat // SoKss_2,5.113 //
jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā /
kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ // SoKss_2,5.114 //
tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru // SoKss_2,5.115 //
śrutveti pratijajñe tatkāryaṃ pravrājikātha sā /
vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau // SoKss_2,5.116 //
rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
guhasenagṛhaṃ tatsā viveśa saha śiṣyayā // SoKss_2,5.117 //
tato devasmitāvāsagṛhadvāramupāgatām /
tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī // SoKss_2,5.118 //
tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam /
kim āgatā syād eṣeti vicintya preṣya ceṭikām // SoKss_2,5.119 //
praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām /
sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt // SoKss_2,5.120 //
sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā // SoKss_2,5.121 //
bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
priyopabhogavandhye hi viphale rūpayauvane // SoKss_2,5.122 //
ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram /
āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam // SoKss_2,5.123 //
dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham // SoKss_2,5.124 //
dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam /
sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī // SoKss_2,5.125 //
tato maricadoṣeṇa tasyā dṛgbhyāmavāritam /
aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā // SoKss_2,5.126 //
sāpi pravrājikā tasmin kṣaṇe devasmitāntikam /
praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā // SoKss_2,5.127 //
pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt /
putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm // SoKss_2,5.128 //
eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
pravṛttā rodituṃ tena kṛpayāśru mamodgatam // SoKss_2,5.129 //
tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
kimetaccitramiti sā dadhyau devasmitā kṣaṇam // SoKss_2,5.130 //
pravrājikātha sāvādītputri pūrvatra janmani /
ahameṣā ca bhārye dve viprasyābhūva kasyacit // SoKss_2,5.131 //
sa cāvayoḥ patirdūraṃ deśāntaramitastataḥ /
vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā // SoKss_2,5.132 //
tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam /
mayā bhūtendriyagrāmo nopabhogairavañcyata // SoKss_2,5.133 //
bhūtendriyānabhidroho dharmo hi paramo mataḥ /
ato jātismarā putri jātāhamiha janmani // SoKss_2,5.134 //
eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
tena śvayonau patitā kiṃ tu jātiṃ smaratyasau // SoKss_2,5.135 //
ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
iti saṃcintya suprajñā sā tāṃ devasmitābravīt // SoKss_2,5.136 //
iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru // SoKss_2,5.137 //
tataḥ pravrājikāvādītkeciddvīpāntarāgatāḥ /
iha sthitā vaṇikputrāstarhi tānānayāmi te // SoKss_2,5.138 //
ityuktvā sā pramuditā yayau pravrājikā gṛham /
sā ca devasmitā svairaṃ svaceṭīrityabhāṣata // SoKss_2,5.139 //
nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt // SoKss_2,5.140 //
madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ /
vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī // SoKss_2,5.141 //
taddhattūrakasaṃyuktaṃ madyamānayata drutam /
gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam // SoKss_2,5.142 //
iti devasmitoktāstāśceṭyaścakrustathaiva tat /
ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā // SoKss_2,5.143 //
sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt /
ahaṃ prathamikādiṣṭādādāyaikamathāyayau // SoKss_2,5.144 //
svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe /
tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau // SoKss_2,5.145 //
tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
ceṭī devasmitāveṣā sā sādaramapāyayat // SoKss_2,5.146 //
tena so 'vinayeneva madhunā hṛtacetanaḥ /
hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ // SoKss_2,5.147 //
śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
nītvā so 'śucisaṃpūrṇe kṣipto 'bhūtkhātake niśi // SoKss_2,5.148 //
yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ /
svapāpopanate magnamavīcāviva khātake // SoKss_2,5.149 //
athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham // SoKss_2,5.150 //
mamaivaikasya hāsyatvaṃ mā bhūditi sa tatratān /
āgacchanmuṣito 'smīti sakhīnanyānabhāṣata // SoKss_2,5.151 //
jāgareṇātipānena śirortiṃ vyapadiśya ca /
prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ // SoKss_2,5.152 //
tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
etya devasmitāgehaṃ khalīkāramavāptavān // SoKss_2,5.153 //
so 'pyetya nagno vakti sma tatraivābharaṇānyaham /
sthāpayitvāpi niryāto muṣitastaskarairiti // SoKss_2,5.154 //
prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam /
kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam // SoKss_2,5.155 //
evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ // SoKss_2,5.156 //
asyā api bhavatvevamiti te ca khalīkṛtam /
tasyāḥ pravrājikāyāstāmaprakāśya tato yayuḥ // SoKss_2,5.157 //
sātha pravrājikānyedyurjagāma saha śiṣyayā /
kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham // SoKss_2,5.158 //
tatra devasmitā sā tāṃ kṛtvādaramapāyayat /
madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam // SoKss_2,5.159 //
tena mattāṃ saśiṣyāṃ ca cchinnaśravaṇanāsikām /
tāmapyuśucipaṅkāntaḥ kṣepayāmāsa sā satī // SoKss_2,5.160 //
gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat // SoKss_2,5.161 //
tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā /
kiṃ tu putrasya me tasya kadācidahitaṃ bhavet // SoKss_2,5.162 //
tato devasmitāvocadyathā śaktimatī patim /
rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā // SoKss_2,5.163 //
kathaṃ śaktimatī putri rarakṣa patimucyatām /
iti pṛṣṭā tayā śrvaśrvā sātha devasmitābravīt // SoKss_2,5.164 //
asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ // SoKss_2,5.165 //
tasyopayācitāny etya tatratyāḥ kurvate janāḥ /
tat tad vāñchitasaṃsiddhihetos tais tair upāyanaiḥ // SoKss_2,5.166 //
yo naraḥ prāpyate tatra rātrau saha parastriyā /
sthāpyate so 'sya yakṣasya garbhāgāre tayā samam // SoKss_2,5.167 //
prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ // SoKss_2,5.168 //
ekadā tatra naktaṃ ca saṃgataḥ parajāyayā /
vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā // SoKss_2,5.169 //
nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik // SoKss_2,5.170 //
tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata // SoKss_2,5.171 //
sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
pūjāmādāya sāśvāsaṃ sakhījanayutā yayau // SoKss_2,5.172 //
tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
dadau praveśamudghāṭya dvāramuktvā purādhipam // SoKss_2,5.173 //
sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite /
svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam // SoKss_2,5.174 //
sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
tasthau śaktimatī tatra tena bhartrā samaṃ tu sā // SoKss_2,5.175 //
prātaśca rājādhikṛtairetya yāvannirūpyate /
tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik // SoKss_2,5.176 //
tadbuddhva yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat // SoKss_2,5.177 //
evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ // SoKss_2,5.178 //
iti devasmitā śvaśrūṃ raha uktvā tapasvinī /
svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā // SoKss_2,5.179 //
āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ /
kaṭāhadvīpamagamadyara so 'syāḥ patiḥ sthitaḥ // SoKss_2,5.180 //
gatvā taṃ ca patiṃ tatra vaṇiṅ madhye dadarśa sā /
guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ // SoKss_2,5.181 //
so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva /
priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat // SoKss_2,5.182 //
sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat /
vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti // SoKss_2,5.183 //
tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
kā te vijñaptir astīti vaṇigveṣām uvāca tām // SoKss_2,5.184 //
tato devasmitāvādīd iha madhye mama sthitāḥ /
palāyya dāsāś catvāras tān me devaḥ prayacchatu // SoKss_2,5.185 //
atha tām avadad rājā sarve paurā ime sthitāḥ /
tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān // SoKss_2,5.186 //
tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ /
vaṇiksutāste catvāraḥ śiraḥ svābaddhaśāṭakāḥ // SoKss_2,5.187 //
sārthavāhasutā ete kathaṃ dāsā bhavanti te /
iti kruddhāśca tāmūcustatrasthā vaṇijastadā // SoKss_2,5.188 //
tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ /
lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā // SoKss_2,5.189 //
tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān /
sarve 'pi dadṛśustatra śunaḥpādaṃ lalāṭagam // SoKss_2,5.190 //
lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
kimetaditi papraccha sa tāṃ devasmitāṃ svayam // SoKss_2,5.191 //
sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
nyāyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ // SoKss_2,5.192 //
tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ // SoKss_2,5.193 //
ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ // SoKss_2,5.194 //
iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam // SoKss_2,5.195 //
ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ // SoKss_2,5.196 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake pañcamas taraṅgaḥ /
ṣaṣṭhas taraṅgaḥ /
atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ /
pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau // SoKss_2,6.1 //
sa cāgatya praṇamyainaṃ rājānamidamabravīt /
rājā caṇḍamahāsenastava saṃdiṣṭavānidam // SoKss_2,6.2 //
yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
tadarthameva hi mayā tvamānīta ihābhavaḥ // SoKss_2,6.3 //
saṃyatasya ca naiveha dattaiṣā te mayā svayam /
naivamasmāsu te prītirbhavediti viśaṅkinā // SoKss_2,6.4 //
tad idānīm avidhinā mamāsya duhitur yathā /
na vivāho bhaved rājan pratīkṣethās tathā manāk // SoKss_2,6.5 //
gopālako hi nacirādatraivaiṣyati matsutaḥ /
sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati // SoKss_2,6.6 //
itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
tattadvāsavadattāyai pratīhāro nyavedayat // SoKss_2,6.7 //
tataḥ sānandayā sākaṃ tayā vāsavadattayā /
hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ // SoKss_2,6.8 //
gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha /
tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ // SoKss_2,6.9 //
ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam // SoKss_2,6.10 //
tatonuyāto nāgendraiḥ sravadbhirmadanirjharān /
anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ // SoKss_2,6.11 //
turaṃgasainyasaṃghātakhurāghātasaśabdayā /
stūyamāna ivotkrāntabandisandarbhayā bhuvā // SoKss_2,6.12 //
nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ /
sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ // SoKss_2,6.13 //
sa pratasthe tato devyā saha vāsavadattayā /
svapurīṃ rpati rājendraḥ prātarevāpare 'hani // SoKss_2,6.14 //
tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ /
viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ // SoKss_2,6.15 //
anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ // SoKss_2,6.16 //
tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā /
cirādupāgate patyau babhau nārīva sā purī // SoKss_2,6.17 //
dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham /
praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam // SoKss_2,6.18 //
harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ // SoKss_2,6.19 //
tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ /
nṛpaśriyevāparayā saha vāsavadattayā // SoKss_2,6.20 //
sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
suptaprabuddhamiva tadreje rājagṛhaṃ tadā // SoKss_2,6.21 //
atha vāsavadattāyā bhrātā gopālako 'cirāt /
āyayau saha kṛtvā tau pratīhārapulindakau // SoKss_2,6.22 //
kṛtapratyudgamaṃ rājñā tamānandamivāparam /
prāpa vāsavadattā sā praharṣotphullalocanā // SoKss_2,6.23 //
amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
ity eva tasyās tatkālaṃ rurodhāśru vilocane // SoKss_2,6.24 //
pitṛsaṃdeśavākyaiśca tena protsāhitātha sā /
mene kṛtārthamātmānaṃ svajanena samāgatam // SoKss_2,6.25 //
tato yathāvadvavṛte tasyā vatseśvarasya ca /
vyagro gopālako 'nyedyustatrodvāhamahotsave // SoKss_2,6.26 //
rativallīnavodbhinnamiva pallavamujjvalam /
pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt // SoKss_2,6.27 //
sāpi priyakarasparśasāndrānandanimīlitā /
sakampasvedadigdhāṅgī gāḍharomāñcacarcitā // SoKss_2,6.28 //
susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
vidveva puṣpacāpena tatkṣaṇaṃ samalakṣyata // SoKss_2,6.29 //
dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe /
madirā madamādhuryasūtrapātamivākarot // SoKss_2,6.30 //
gopālakārpitai ratnai rājñāṃ copāyanaistadā /
pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām // SoKss_2,6.31 //
nirvartitavivāhau tāvādau lokasya cakṣuṣi /
vadhūvarau viviśatuḥ paścātsve vāsaveśmani // SoKss_2,6.32 //
atha saṃmānayāmāsa paṭṭabandhādina svayam /
nijotsave vatsarājo gopālakapulindakau // SoKss_2,6.33 //
rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam /
yaugandharāyaṇastena rumaṇvāṃśca nyayujyata // SoKss_2,6.34 //
tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ /
rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham // SoKss_2,6.35 //
arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
tathā cā śṛṇvimāṃ bāla vinaṣṭakakathāṃ sakhe // SoKss_2,6.36 //
babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ // SoKss_2,6.37 //
ekā sutaṃ prasūyaiva tasya pañcatvamāyayau /
tatsuto 'paramātuśca haste tenārpito 'tha saḥ // SoKss_2,6.38 //
sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ // SoKss_2,6.39 //
mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt // SoKss_2,6.40 //
sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
kiṃ karomyahamasyeti sāpyevaṃ patimabravīt // SoKss_2,6.41 //
nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ /
strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā // SoKss_2,6.42 //
bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe // SoKss_2,6.43 //
asāvaparamātā māṃ kadarthayati sarvadā /
varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham // SoKss_2,6.44 //
iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ /
vyatītapañcavarṣo 'pi vayasā bata buddhimān // SoKss_2,6.45 //
athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
tāta dvau mama tātau sta ityavispaṣṭayā girā // SoKss_2,6.46 //
evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā /
tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat // SoKss_2,6.47 //
sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti // SoKss_2,6.48 //
sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam /
kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam // SoKss_2,6.49 //
putra kiṃ roṣitastāto rudraśarmā tvayā mayi /
tacchrutvaiva sa tāṃ bālo jagādāparamātaram // SoKss_2,6.50 //
ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā // SoKss_2,6.51 //
tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram /
punarnaivaṃ kariṣyāmi tatprasādāya me patim // SoKss_2,6.52 //
tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ /
ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param // SoKss_2,6.53 //
tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ /
āgatasya kṣaṇāttasya darśayāmāsa darpaṇam // SoKss_2,6.54 //
tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan /
so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ // SoKss_2,6.55 //
tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām /
patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ // SoKss_2,6.56 //
evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ /
tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ // SoKss_2,6.57 //
ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
sarvaṃ saṃmānayāmāsa vatsarājotsave janam // SoKss_2,6.58 //
tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
madekapravaṇāvetāviti sarvo 'pyamanyata // SoKss_2,6.59 //
tau cāpyapūjayadrājā sacivau svakarārpitauḥ /
vastrāṅgarāgābharaṇairgrāmaiśca savasantakau // SoKss_2,6.60 //
kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
manorathaphalānyeva mene vāsavadattayā // SoKss_2,6.61 //
cirādunmudritaḥ snehātko 'pyabhūtsatataṃ tayoḥ /
niśāntakliṣṭicakrāhvarītihṛdyo rasakramaḥ // SoKss_2,6.62 //
yathā yathā ca daṃpatyoḥ prauḍhiṃ paricayo yayau /
tayostathā tathā prema navībhāvamivāyayau // SoKss_2,6.63 //
gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ /
prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ // SoKss_2,6.64 //
so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām // SoKss_2,6.65 //
tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ // SoKss_2,6.66 //
kiṃ ca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
gopālakena prahitāṃ kanyāṃ devyā upāyanam // SoKss_2,6.67 //
tayā mañjuliketyeva nāmnānyenaiva gopitām /
aparāmiva lāvaṇyajaladherudgatāṃ śriyam // SoKss_2,6.68 //
vasantakasahāyaḥ sandṛṣṭvodyānalatāgṛhe /
gāndharvavidhinā guptamupayeme sa bhūpatiḥ // SoKss_2,6.69 //
tacca vāsavadattāsya dadarśa nibhṛtasthitā /
pracukopa ca baddhvā ca sā nināya vasantakam // SoKss_2,6.70 //
tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām /
sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ // SoKss_2,6.71 //
sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ // SoKss_2,6.72 //
tatastaṃ bandhanāddevī sā mumoca vasantakam /
sa cāgatyāgrato rājñīṃ hasanniti jagāda tām // SoKss_2,6.73 //
bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati // SoKss_2,6.74 //
etattvamupamānaṃ me vyācakṣveti kutūhalāt /
devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ // SoKss_2,6.75 //
purā ko'pi rururnāma muniputro yadṛcchayā /
paribhraman dadarśaikāṃ kanyām adbhutadarśanām // SoKss_2,6.76 //
vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti /
sthūlakeśena muninā vardhitāmāśrame nije // SoKss_2,6.77 //
sā ca pramadvarānāma dṛṣṭā tasya rurormanaḥ /
jahāra so 'tha gatvā tāṃ sthūlakeśādayācata // SoKss_2,6.78 //
sthūlakeśo 'pi tāṃ tasmai pratiśuśrāva kanyakām /
āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ // SoKss_2,6.79 //
tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi /
etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya // SoKss_2,6.80 //
tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ /
pratyujjijīva sā tena so 'pi tāṃ pariṇītavān // SoKss_2,6.81 //
atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti // SoKss_2,6.82 //
athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ /
ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham // SoKss_2,6.83 //
ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti // SoKss_2,6.84 //
tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti /
ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ // SoKss_2,6.85 //
bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ // SoKss_2,6.86 //
tadetadupamānāya tava devi mayoditam /
ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti // SoKss_2,6.87 //
evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ // SoKss_2,6.88 //
iti madhumadhurāṇi vatsarājaś caraṇagataḥ kupitānunāthanāni /
satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī // SoKss_2,6.89 //
rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
dayitāmukhaniścalā ca dṛṣṭiḥ sukhinas tasya sadā babhūva rājñaḥ // SoKss_2,6.90 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake ṣaṣṭhas taraṅgaḥ /
samāptaś cāyaṃ kathāmukhalambako dvitīyaḥ /
// śrīḥ //
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /
lāvāṇako nāma tṛtīyo lambakaḥ /
idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardvayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_3,0.1 //
prathamas taraṅgaḥ //
nirvighnaviśvanirmāṇasiddhaye yadanugraham /
manye sa vavre dhātāpi tasmai vighnajite namaḥ // SoKss_3,1.1 //
āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
utkampate sa bhuvanaṃ jayatyasamasāyakaḥ // SoKss_3,1.2 //
evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
prāptavāsavadattastatsukhāsaktaikamānasaḥ // SoKss_3,1.3 //
yaugandharāyaṇaścāsya mahāmantrī divāniśam /
senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ // SoKss_3,1.4 //
sa kadācicca cintāvānānīya rajanau gṛham /
nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ // SoKss_3,1.5 //
pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam // SoKss_3,1.6 //
tatsarvamajigīṣeṇa tyaktametena bhūbhṛtā /
ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale // SoKss_3,1.7 //
strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati /
asmāsu rājyacintā ca sarvānena samarpitā // SoKss_3,1.8 //
tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam // SoKss_3,1.9 //
evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu // SoKss_3,1.10 //
āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā // SoKss_3,1.11 //
tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe // SoKss_3,1.12 //
dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan // SoKss_3,1.13 //
tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
gulmākrāntaśca śokena sa mumūrṣarabhūnnṛpaḥ // SoKss_3,1.14 //
tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak /
mṛtā te deva devīti mithyā vakti sma taṃ nṛpam // SoKss_3,1.15 //
tacchrutvā sahasā bhūmau patatastasya bhūpateḥ /
śokāvegena balinā sa gulmaḥ svayamasphuṭat // SoKss_3,1.16 //
rogottirṇaś ciraṃ devyā tayaiva ca sahepsitān /
bhogān sa bubhuje rājā jigāya ca ripūn punaḥ // SoKss_3,1.17 //
tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm // SoKss_3,1.18 //
paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ /
pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ // SoKss_3,1.19 //
tattasya kanyakāratnamasti padmāvatīti yat /
tad asya vatsarājasya kṛte yācāmahe vayam // SoKss_3,1.20 //
channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ /
dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ // SoKss_3,1.21 //
nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān // SoKss_3,1.22 //
nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
tasya vāsavadattāyāṃ sneho hi sumahāniti // SoKss_3,1.23 //
satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati // SoKss_3,1.24 //
padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ /
paścātkopaṃ na kurute sahāyatvaṃ ca gacchati // SoKss_3,1.25 //
tataḥ pūrvā diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt /
itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam // SoKss_3,1.26 //
kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ /
prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt // SoKss_3,1.27 //
śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt /
sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata // SoKss_3,1.28 //
vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana /
doṣāyāsmākameva syāttatā hyatra kathāṃ śṛṇu // SoKss_3,1.29 //
asti mākandikā nāma nagarī jāhnavītaṭe /
tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā // SoKss_3,1.30 //
sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ /
āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ // SoKss_3,1.31 //
praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe /
sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām // SoKss_3,1.32 //
dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ // SoKss_3,1.33 //
gṛhītabhikṣaśca tato jagāma nilayaṃ nijam /
tatastaṃ sa vaṇiggatvā rahaḥ papraccha vismayāt // SoKss_3,1.34 //
kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt // SoKss_3,1.35 //
durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
tadā sasutadārasya kṣayaḥ syāt tava niścitam // SoKss_3,1.36 //
tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān /
tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte // SoKss_3,1.37 //
tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā /
upari nyastadīpāyāṃ gaṅgāyāṃ kṣipyatāṃ tvayā // SoKss_3,1.38 //
tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ // SoKss_3,1.39 //
pravrājako 'pi tatkālamuvācānucarānnijān /
gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha // SoKss_3,1.40 //
pṛṣṭhaṃsthadīpāṃ mañjūṣāṃ guptamānayateha tām /
udghāṭanīyā na ca sā śrute 'pyantardhvanāviti // SoKss_3,1.41 //
tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
rājaputraḥ kimapyekastāvattasyāmavātarat // SoKss_3,1.42 //
so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ /
bhṛtyairānāyya sahasā kautukādudaghāṭayat // SoKss_3,1.43 //
dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm /
upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam // SoKss_3,1.44 //
mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām /
kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare // SoKss_3,1.45 //
gate 'tha tasmin saṃprāptakanyāratne nṛpātmaje /
āyayustasya cinvantaḥ śiṣyāḥ pravrājakasya te // SoKss_3,1.46 //
dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam /
ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān // SoKss_3,1.47 //
eko 'haṃ sādhaye mantramādāyaitāmihopari /
adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām // SoKss_3,1.48 //
ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari /
sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ // SoKss_3,1.49 //
tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ /
tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ // SoKss_3,1.50 //
sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam /
ciccheda pāpasya kapirnigrahajña iva krudhā // SoKss_3,1.51 //
tathābhūto 'tha sa tataḥ parivrāḍavatīrṇavān /
yatnastambhitasāhāśca śiṣyāstaṃ dadṛśustadā // SoKss_3,1.52 //
prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
nananda sa vaṇiksā ca tatsutā prāptasampratiḥ // SoKss_3,1.53 //
evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
vyājaprayogasyāsiddhau vayaṃ gacchema jātucit // SoKss_3,1.54 //
bahudoṣo hi viraho rājño vāsavadattayā /
evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ // SoKss_3,1.55 //
nānyathodyogasiddhiḥ syādanudyoge ca niścitam /
rājani vyasaninyetannaśyedapi yathāsthitam // SoKss_3,1.56 //
labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet /
svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ // SoKss_3,1.57 //
svāyattasiddhe rājño hi prajñopakaraṇaṃ matā /
sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte // SoKss_3,1.58 //
sacivāyattasiddhestu tatprajñaivārthasādhanam /
ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ // SoKss_3,1.59 //
atha devīpituścaṇḍamahāsenādviśaṅkase /
sa saputraśca devī ca vacaḥ kuruta eva me // SoKss_3,1.60 //
ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
pramādaśaṅkihṛdayo rumaṇvān punar abravīt // SoKss_3,1.61 //
abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu // SoKss_3,1.62 //
purābhūddevasenākhyo rājā matimatāṃ varaḥ /
śrāvastīti purī tasya rājadhānī babhūva ca // SoKss_3,1.63 //
tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
tasyodapadyatānanyasadṛśī duhitā kila // SoKss_3,1.64 //
unmādinīti nāmnā ca kanyakā sāpi paprathe /
unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ // SoKss_3,1.65 //
tanayeyamanāvedya rājñe deyā kvacinna me /
sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik // SoKss_3,1.66 //
tataśca gatvā rājānaṃ devasenaṃ vyajijñapat /
devāsti kanyāratnaṃ me gṛhyatāmupayogi cet // SoKss_3,1.67 //
tacchrutvā vyasṛjadrāja so 'tha pratyayitāndvijān /
gatvā sulakṣaṇā sā vā na vetyālocyatāmiti // SoKss_3,1.68 //
tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ // SoKss_3,1.69 //
rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā // SoKss_3,1.70 //
iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ /
kulakṣaṇā sā kanyeti mithyā rājānam abruvan // SoKss_3,1.71 //
tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik /
tatsenāpataye prādād antarjātavimānanām // SoKss_3,1.72 //
bhartṛveśmani harmyasthā sātha jātu tamāgatam /
rājānaṃ tena mārgeṇa buddhvātmānam adarśayat // SoKss_3,1.73 //
dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim /
prayuktāmiva kāmena jātonmāda ivābhavat // SoKss_3,1.74 //
gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām /
unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ // SoKss_3,1.75 //
sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham /
tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ // SoKss_3,1.76 //
iti tena ca tadbhartrā svasenāpatinā tataḥ /
abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ // SoKss_3,1.77 //
nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi /
tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi // SoKss_3,1.78 //
tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt /
smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau // SoKss_3,1.79 //
evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet // SoKss_3,1.80 //
etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ /
uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ // SoKss_3,1.81 //
rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
sītādevyā na kiṃ rāmo viṣehe virahavyathām // SoKss_3,1.82 //
etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata /
te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ // SoKss_3,1.83 //
asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
astīha bahuratnāḍhyā mathureti mahāpurī // SoKss_3,1.84 //
tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaïllakaḥ /
tasya cābhūtpriyā bhāryā tadekābaddhamānasā // SoKss_3,1.85 //
tayā saha vasanto 'tha kadācitkāryagauravāt /
dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat // SoKss_3,1.86 //
tadbhāryāpi ca tenaiva saha gantumiyeṣa sā /
strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ // SoKss_3,1.87 //
tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
na ca tāṃ saha jagrāha bhāryāṃ kḷptaprasādhanām // SoKss_3,1.88 //
sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī // SoKss_3,1.89 //
gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ /
niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ // SoKss_3,1.90 //
tadbuddhvā ca vaṇikputraḥ pratyāvṛtyā catatkṣaṇam /
dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām // SoKss_3,1.91 //
sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām /
bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva // SoKss_3,1.92 //
aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ /
śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ // SoKss_3,1.93 //
evamanyonyavirahāddaṃpatī tau vineśatuḥ /
ato 'sya rājño devyāśca rakṣyānyonyaviyogitā // SoKss_3,1.94 //
ity uktvā virate tasmin baddhāśaṅke rumaṇvati /
jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ // SoKss_3,1.95 //
mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu // SoKss_3,1.96 //
ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
sa jātu balinānyena rājñā gatvābhyayujyata // SoKss_3,1.97 //
atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ // SoKss_3,1.98 //
pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te /
anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam // SoKss_3,1.99 //
arājakānām adhunā bhava rājā tvam eva naḥ /
iti dūtamukhenātha tamariṃ jagaduśca te // SoKss_3,1.100 //
tathetyuktavatastasya ripostuṣṭasya te tataḥ /
militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt // SoKss_3,1.101 //
bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam /
te saṃprāpabalāḥ śatruṃ taṃ nijaghnuḥ svamantriṇaḥ // SoKss_3,1.102 //
īddṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam /
devīdāhapravādena kāryaṃ dhairyeṇa kurmahe // SoKss_3,1.103 //
ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ // SoKss_3,1.104 //
tadgopālakamānīya devyā bhrātaramādṛtam /
saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām // SoKss_3,1.105 //
evamastviti vakti sma tato yaugandharāyaṇaḥ /
tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam // SoKss_3,1.106 //
anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ // SoKss_3,1.107 //
kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ /
āgād gopālakastatra svayaṃ mūrta ivotsavaḥ // SoKss_3,1.108 //
āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ /
nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi // SoKss_3,1.109 //
tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam /
yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā // SoKss_3,1.110 //
sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ // SoKss_3,1.111 //
sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām // SoKss_3,1.112 //
sadupāyādisāmagrīsaṃbhave kila satyapi /
mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā // SoKss_3,1.113 //
iti bhūyo 'pi tatkālamukte tatra rumaṇvatā /
uvācālocitāśeṣakāryo yaugandharāyaṇaḥ // SoKss_3,1.114 //
nāstyatra cintā yadrājaputrī gopālakasya sā /
kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā // SoKss_3,1.115 //
etasya cālpamālokya śokaṃ vatseśvarastadā /
jīvet kadācid devīti matvā dhairyam avāpsyati // SoKss_3,1.116 //
api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate /
padmāvatī tato devī darśyate cācirāditi // SoKss_3,1.117 //
evametadviniścitya tato yaugandharāyaṇaḥ /
gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ // SoKss_3,1.118 //
yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca /
paryanto magadhāsannavartī hi viṣayo 'sti saḥ // SoKss_3,1.119 //
subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt /
tatrāntaḥ puramādīpya kriyate yadi cintitam // SoKss_3,1.120 //
devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī // SoKss_3,1.121 //
evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
yaugandharāyaṇādyāste prāviśanrājamandiram // SoKss_3,1.122 //
tatraivamatha vijñapto vatsarājo rumaṇvatā /
deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam // SoKss_3,1.123 //
sa cātiramyo viṣayastatra cākheṭabhūmayaḥ /
śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ // SoKss_3,1.124 //
bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ /
tat tatra rakṣāhetoś ca vinodāya ca gamyatām // SoKss_3,1.125 //
etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā /
krīḍaikalālasaścakre gantuṃ lāvāṇake matim // SoKss_3,1.126 //
niścite gamane 'nyedyurlagne ca parikalpite /
akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ // SoKss_3,1.127 //
avatīrya nabhomadhyātpradattanayanotsavaḥ /
śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt // SoKss_3,1.128 //
gṛhītātithyasatkāraḥ pārijātamayīṃ srajam /
prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte // SoKss_3,1.129 //
vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ // SoKss_3,1.130 //
tataścovāca vatseśaṃ sthite yaugandharāyaṇe /
rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā // SoKss_3,1.131 //
yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ /
pañcānāṃ draupadī teṣām ekā patnī babhūva ca // SoKss_3,1.132 //
sā ca vāsavadatteva rūpeṇāpratimābhavat /
tatastaddoṣamāśaṅkya tānevamahamabhyadhām // SoKss_3,1.133 //
strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham // SoKss_3,1.134 //
sundopasundanāmānau bhrātarau dvau babhūvatuḥ /
asurau vikramākrāntalokatritayadurjayau // SoKss_3,1.135 //
tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
brahmā nirmāpayāmāsa divyanārīṃ tilottamām // SoKss_3,1.136 //
rūpamālokituṃ yasyāścaturdikkaṃ caturmukhaḥ /
babhūva kila śarvo 'pi kurvāṇāyaḥ pradakṣiṇam // SoKss_3,1.137 //
sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ /
pralobhanāya prayayau kailāsodyānavartinoḥ // SoKss_3,1.138 //
tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau // SoKss_3,1.139 //
parasparavirodhena harantau tāṃ ca tatkṣaṇam /
pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ // SoKss_3,1.140 //
evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā // SoKss_3,1.141 //
tattannimittaḥ saṃgharṣaḥ saṃrakṣyo bhavatāṃ kila /
madvākyādayametasyāḥ samayaścāstu vaḥ sadā // SoKss_3,1.142 //
jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī // SoKss_3,1.143 //
ityetanmadvaco rājaṃstava te prapitāmahāḥ /
tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ // SoKss_3,1.144 //
te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te // SoKss_3,1.145 //
yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
acireṇa ca kālena mahatīmṛddhimāpsyasi // SoKss_3,1.146 //
kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat // SoKss_3,1.147 //
samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau // SoKss_3,1.148 //
sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam // SoKss_3,1.149 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake prathamas taraṅgaḥ /
dvitīyas taraṅgaḥ /
tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati // SoKss_3,2.1 //
sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrcchatā /
abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām // SoKss_3,2.2 //
tatra prāptaṃ vidhitvā ca vatseśaṃ saparicchadam /
avaskandabhayāśaṅkī cakampe magadheśvaraḥ // SoKss_3,2.3 //
yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam // SoKss_3,2.4 //
vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm /
ākheṭakārthamaṭavīmaṭati sma dine dine // SoKss_3,2.5 //
ekasmindivase tasminrājanyākheṭakaṃ gate /
kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ // SoKss_3,2.6 //
yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ /
devyā vāsavadattāyā vijane nikaṭaṃ yayau // SoKss_3,2.7 //
tatra tāṃ rājakārye 'tra sāhāyye tataduktibhiḥ /
prahvām abhyarthayām āsa bhrātrā pūrvaṃ prabodhitām // SoKss_3,2.8 //
sānumene ca virahakleśadāyi tadāmanaḥ /
kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ // SoKss_3,2.9 //
tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ /
sa cakāra kṛtī dattvā yogaṃ rūpavivartanam // SoKss_3,2.10 //
vasantakaṃ ca kṛtavān kāṇaṃ baṭukarūpiṇam /
ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ // SoKss_3,2.11 //
tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ /
vasantakasakhaḥ svairaṃ pratasthe magadhān prati // SoKss_3,2.12 //
tathā vāsavadattā sā svagṛhānnirgatā satī /
agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ // SoKss_3,2.13 //
tanmandiramathādīpya dahanena rumaṇvatā /
hā hā vasantakayutā devī dagdhetyaghoṣyata // SoKss_3,2.14 //
tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām /
śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ // SoKss_3,2.15 //
yaugandharāyaṇaḥ so 'tha saha vāsavadattayā /
vasantakena ca prāpa magadhādhipateḥ puram // SoKss_3,2.16 //
tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau /
padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ // SoKss_3,2.17 //
padmāvatyāśca dṛṣṭaiva brāhmaṇīrūpadhāriṇim /
devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata // SoKss_3,2.18 //
sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /
ānāyayad rājakanyā brāhmaṇākṛtimantikam // SoKss_3,2.19 //
papraccha ca mahābrahman kā te bālā bhavaty asau /
kim artham āgato 'sīti so 'pi tāṃ prayabhāṣata // SoKss_3,2.20 //
ityamāvantikā nāma rājaputrī sutā mama /
asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ // SoKss_3,2.21 //
tad etāṃ sthāpayāmy adya tava haste yaśasvini /
yāvattamānayāmyasyā gatvānviṣyācirātpatim // SoKss_3,2.22 //
bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau // SoKss_3,2.23 //
ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau // SoKss_3,2.24 //
tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā /
vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam // SoKss_3,2.25 //
sahādāya kṛtodārasatkārā snehaśālinī /
padmāvatī svabhavanaṃ viveśa bahukautukam // SoKss_3,2.26 //
tatra vāsavadattā ca praviṣṭā citrabhittiṣu /
paśyantī rāmacarite sītāṃ sehe nijavyathām // SoKss_3,2.27 //
ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ /
śarīrasaurabheṇāpi nīlotpalasugandhinā // SoKss_3,2.28 //
tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ /
padmāvatī yathākāmam upacārair upācarat // SoKss_3,2.29 //
acintayacca kāpyeṣā channā nūnamiha sthitā /
gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti // SoKss_3,2.30 //
atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
amlānamālātilakau vatseśātpūrvaśikṣitau // SoKss_3,2.31 //
tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ /
papraccha mālātilakau kenemau nirmitāviti // SoKss_3,2.32 //
ūce padmāvatī caināmatra manmandire sthitā /
kācidāvantikā nāma tayā kṛtamidaṃ mama // SoKss_3,2.33 //
tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
mānuṣī kāpi devī sā yasyā vijñānam īdṛśam // SoKss_3,2.34 //
devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
tiṣṭhantyeva tathā caitāmantra putri kathāṃ śṛṇu // SoKss_3,2.35 //
babhūva kuntibhojākhyo rājā tasyāpi veśmani /
āgatya tasthau durvāsā vañcanaikaraso muniḥ // SoKss_3,2.36 //
sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
ādideśa muniṃ sāpi yatnenopacacāra tam // SoKss_3,2.37 //
ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham // SoKss_3,2.38 //
ityuktvā tvaritaṃ snātva sa carṣirbhoktumāyayau /
kuntī tadannapūrṇāṃ ca tasmai pātrīmaḍhaukayat // SoKss_3,2.39 //
atitaptena cānnena jvalantīm iva tāṃ muniḥ /
mavā hastagrahāyogyāṃ kuntyā pṛṣthe dṛśaṃ dadau // SoKss_3,2.40 //
sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata // SoKss_3,2.41 //
dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī /
tena tuṣṭo munirbhuktvā dadau tasyāstato varam // SoKss_3,2.42 //
ityāsītsa munistatra tadeṣāvantikāpi te /
tadvadeva sthitā kāpi tattvamārādhayerimām // SoKss_3,2.43 //
iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
tatra vāsavadattāṃ tāṃ sutarāṃ bahvamanyata // SoKss_3,2.44 //
sāpi vāsavadattātra nijanāthavinākṛtā /
tasthau vidhuravicchāyā niśīthastheva padminī // SoKss_3,2.45 //
vasantakavikārāśca te te bālocitā muhuḥ /
mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ // SoKss_3,2.46 //
atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu /
vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ // SoKss_3,2.47 //
bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā /
devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām // SoKss_3,2.48 //
śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ /
tadduḥkhānubhavakleśamapākartumivecchatā // SoKss_3,2.49 //
kṣaṇācca labdhasaṃjñaḥ sañjajvāla hṛdaye śucā /
āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā // SoKss_3,2.50 //
vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat // SoKss_3,2.51 //
vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
etanme nāradamunirvakti sma na ca tanmṛṣā // SoKss_3,2.52 //
kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
gopālakasya caitasya śokaḥ svalpa ivekṣyate // SoKss_3,2.53 //
yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
dṛśyate tena jāne sā devī jīvetkathaṃcana // SoKss_3,2.54 //
iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
ato mama bhavejjātu tayā devya samāgamaḥ // SoKss_3,2.55 //
tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ // SoKss_3,2.56 //
gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam /
prajighāya tataścāraṃ dhṛtihetoralakṣitam // SoKss_3,2.57 //
evaṃ gate svavṛttānte lāvāṇakagataistadā /
gatvā magadharājāya cāraiḥ sarvaṃ niveditam // SoKss_3,2.58 //
sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām // SoKss_3,2.59 //
tato dūtamukhenainamarthaṃ vatseśvarāya saḥ /
yaugandharāyaṇāyāpi saṃdideśa yathepsitam // SoKss_3,2.60 //
yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat /
pracchāditaitadarthaṃ syāddevī jātviti cintayan // SoKss_3,2.61 //
tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ /
tasmai magadharājāya pratidūtaṃ vyasarjayat // SoKss_3,2.62 //
tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine /
padmāvatīvivāhāya vatseśo 'trāgamiṣyati // SoKss_3,2.63 //
śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati /
iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte // SoKss_3,2.64 //
pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭamabhyaghāt /
tato magadharājāya sa cāpyabhinananda tam // SoKss_3,2.65 //
tataḥ sa duhitṛsnehanijecchāvibhavocitam /
vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ // SoKss_3,2.66 //
sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau /
prāpa vāsavadattā ca tadvārtākarṇanācchucam // SoKss_3,2.67 //
sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī /
pracchannavāsavairūpyasāhāyakamivākarot // SoKss_3,2.68 //
itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim // SoKss_3,2.69 //
athāsannavivāhāyāḥ padmāvatyā manasvinī /
amlānamālātilakau divyau bhūyaścakāra sā // SoKss_3,2.70 //
tato vatseśvarastatra saṃprāpte saptame 'hani /
sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau // SoKss_3,2.71 //
manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet /
devīṃ labheya tāmevamityāśā na bhavedyadi // SoKss_3,2.72 //
pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
prajānetrotsavaṃ candramudayasthamivāmbudhiḥ // SoKss_3,2.73 //
viveśātha sa vatseśo magadhādhipateḥ puram /
samantātpauralokasya mānasaṃ ca mahotsavaḥ // SoKss_3,2.74 //
virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam /
dadṛśustatra nāryastaṃ ratihīnamiva smaram // SoKss_3,2.75 //
praviśya magadheśasya vatseśo 'pyatha mandiram /
sanāthaṃ pativatnībhiḥ kautukāgāramāyayau // SoKss_3,2.76 //
tatra padmāvatīmantardadarśa kṛtakautukām /
sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām // SoKss_3,2.77 //
tasyāśca mālātilakau divyāvālokya tau nijau /
etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ // SoKss_3,2.78 //
tataḥ sa vedīm āruhya tasyā jagrāha yatkaram /
tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe // SoKss_3,2.79 //
priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
itīva vedīdhūmo 'sya vāṣpeṇa pidadhe dṛśau // SoKss_3,2.80 //
agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
vijñātabhartrabhiprāyaṃ kopākulamivābabhau // SoKss_3,2.81 //
mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam // SoKss_3,2.82 //
tatas tathā dadau tasmai ratnāni magadhādhipaḥ /
nirdugdharatnarikteva pṛthivī bubudhe yathā // SoKss_3,2.83 //
sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ /
adrohapratyayaṃ rājño magadheśamakārayat // SoKss_3,2.84 //
pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
pranṛttavaranārīkaḥ prasasāra mahotsavaḥ // SoKss_3,2.85 //
udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
tadā vāsavadattābhūddivā kāntirivaindavī // SoKss_3,2.86 //
antaḥpuramupāyāte rājñi vatseśvare tataḥ /
devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ // SoKss_3,2.87 //
mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
adyaiva nāha vatseśaḥ prayāti tvadgṛhāditi // SoKss_3,2.88 //
tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā // SoKss_3,2.89 //
athoccacāla vatseśo bhuktapītaparicchadaḥ /
mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ // SoKss_3,2.90 //
padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam /
tayaiva ca samādiṣṭaistanmahattarakaiḥ saha // SoKss_3,2.91 //
āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ /
kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam // SoKss_3,2.92 //
kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
praviveśa samaṃ vadhvā devīcittastu kevalaḥ // SoKss_3,2.93 //
etya vāsavadattāpi sā gopālakamandiram /
viveśātha niśīthe ca paristhāpya mahattarān // SoKss_3,2.94 //
tatra gopālakaṃ dṛṣṭvā bhrātaraṃ darśitādaram /
kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam // SoKss_3,2.95 //
tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ /
āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ // SoKss_3,2.96 //
so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati /
tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ // SoKss_3,2.97 //
āgatāvantikā devi kimapyasmānvihāya tu /
praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā // SoKss_3,2.98 //
iti padmāvatī sā tairvijñaptā svamahattaraiḥ /
vatseśvarāgre sāśaṅkā tanevaṃ pratyabhāṣata // SoKss_3,2.99 //
gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
tadatra kiṃ te yatrāhaṃ tattraivāgamyatāmiti // SoKss_3,2.100 //
tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ /
papraccha mālātilakau kenemau te kṛtāviti // SoKss_3,2.101 //
sāvocadatha madgehe nyastā vipreṇa kenacit /
āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat // SoKss_3,2.102 //
tacchrutvaiva cavatseśo gopālagṛhamāyayau /
nūnaṃ vāsavadattā sā bhavedatreti cintayan // SoKss_3,2.103 //
praviveśa ca gatvā taddvārasthitamahattaram /
antasthadevīgopālamantridvayavasantakam // SoKss_3,2.104 //
tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām /
upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva // SoKss_3,2.105 //
papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
kampo vāsavadattāyā hṛdaye tūdapadyata // SoKss_3,2.106 //
tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ /
vilalāpa ca nindantī tadācaritamātmanaḥ // SoKss_3,2.107 //
atha tau daṃpatī śokadīnau rurudatustathā /
yaugandharāyaṇo 'pyāsīdvāṣpadhautamukho yathā // SoKss_3,2.108 //
tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā /
padmāvatyapi tatraiva sākulā tamupāyayau // SoKss_3,2.109 //
kramād avagatārthā ca rājavāsavadattayoḥ /
tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ // SoKss_3,2.110 //
kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
iti vāsavadattā ca jagāda rudatī muhuḥ // SoKss_3,2.111 //
magadheśasutālābhāttava sāmrājyakāṅkṣiṇā /
kṛtametanmayā deva devyā doṣo na kaścana // SoKss_3,2.112 //
iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ // SoKss_3,2.113 //
ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
iti padmāvatī tatra jagādāmatsarāśayā // SoKss_3,2.114 //
ahamevāparādhyāmi yatkṛte sumahānayam /
soḍho devyāpi hi kleśa iti rājāpyabhāṣata // SoKss_3,2.115 //
agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
iti vāsavadattā ca babhāṣe baddhaniścayā // SoKss_3,2.116 //
tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ /
ācamya prāṅmukhaḥ śuddha iti vācamudairayat // SoKss_3,2.117 //
yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
brūta bho lokapālāstanna ceddehaṃ tyajāmyaham // SoKss_3,2.118 //
ityuktvā virate tasmindivyā vāgudabhūdiyam /
dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ // SoKss_3,2.119 //
yasya vāsavadattā ca bhāryā prāgjanmadevatā /
na doṣaḥ kaścid etasyā ity uktvā vāg upāramat // SoKss_3,2.120 //
ākarṇya tanmukharitākhiladigvibhāgamāmandranūtanaghanāghanagarjitaśri /
utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ // SoKss_3,2.121 //
gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
stauti sma vatsarājo mene pṛthvīṃ ca hastagatām // SoKss_3,2.122 //
dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra // SoKss_3,2.123 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake dvitīyas taraṅgaḥ /
tṛtīyas taraṅgaḥ /
tato vatseśvaro 'nyedyuḥ saha vāsavadattayā /
padmāvatyā ca saṃsaktapānalīlo viviktagaḥ // SoKss_3,3.1 //
sagopālakamānīya sarumaṇvadvasantakam /
yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ // SoKss_3,3.2 //
tatra svavirahodghātaprasaṅge ca mahīpatiḥ /
sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat // SoKss_3,3.3 //
āsītpurūravā nāma rajā paramavaiṣṇavaḥ /
abhudbhuvīva nāke 'pi yasyāpratihatā gatiḥ // SoKss_3,3.4 //
bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ /
urvaśī nāma kāmasya mohanāstramivāparam // SoKss_3,3.5 //
dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā /
yathā sabhayarambhādisakhīcetāṃsyakampayat // SoKss_3,3.6 //
so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ /
yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrccha tat // SoKss_3,3.7 //
athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ /
nāradākhyaṃ munivaraṃ darśanārthamupāgatam // SoKss_3,3.8 //
devarṣe nandanodyānavartī rājā purūravāḥ /
urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ // SoKss_3,3.9 //
tadgatvā mama vākyena bodhayitvā śatakratum /
dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune // SoKss_3,3.10 //
ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ /
prabodhya taṃ tathābhūtaṃ purūravasamabravīt // SoKss_3,3.11 //
uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
sa hi nirvyājabhaktānāṃ naivāpadam upekṣate // SoKss_3,3.12 //
ityuktvāśvāsitenātha sa purūravasā saha /
jagāma devarājasya nikaṭaṃ nārado muniḥ // SoKss_3,3.13 //
harer nirdeśam indrāya nivedya praṇatātmane /
urvaśīṃ dāpayām āsa sa purūravase tataḥ // SoKss_3,3.14 //
tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ /
urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham // SoKss_3,3.15 //
athājagāma bhūlokaṃ tāmādāya purūravāḥ /
svarvadhūdarśanāścaryamarpayanmartyacakṣuṣām // SoKss_3,3.16 //
tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ // SoKss_3,3.17 //
ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā /
sāhāyakārthamāhūto yayau nākaṃ purūravāḥ // SoKss_3,3.18 //
tatra tasmin hate māyādharanāmnyasurādhipe /
pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ // SoKss_3,3.19 //
tataśca rambhāṃ nṛtyantīmācārye tumburau sthite /
calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ // SoKss_3,3.20 //
jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
iti rambhāṇi tatkālaṃ sāsuyaṃ tam abhāṣata // SoKss_3,3.21 //
jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ /
yuṣmadgururapītyenāmuvācātha purūravāḥ // SoKss_3,3.22 //
tacchrutvā tumburuḥ kopāttasmai śāpamathādiśat /
urvaśyā te viyogaḥ syadā kṛṣṇārādhanāditi // SoKss_3,3.23 //
śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ /
akālāśanipātograṃ svavṛttāntaṃ nyavedayat // SoKss_3,3.24 //
tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
adṛṣṭaistena bhūpena gandharvairurvaśī kila // SoKss_3,3.25 //
avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ /
harerārādhanaṃ cakre tato badarikāśrame // SoKss_3,3.26 //
urvaśī tu viyogārtā gandharvaviṣayasthitā /
āsīnmṛteva supteva likhiteva vicetanā // SoKss_3,3.27 //
āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
muktā virahadīrghāsu cakravākīva rātriṣu // SoKss_3,3.28 //
purūravāśca tapasā tenācyutamatoṣayat /
tatprasādena gandharvā mumucustasya corvaśīm // SoKss_3,3.29 //
śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
divyān sa rājā bubhuje bhogān bhūtalavarty api // SoKss_3,3.30 //
ityuktvā virate rājñi śrutorvaśyanurāgayā /
prāpi soḍhaviyogatvādvrīḍā vāsavadattayā // SoKss_3,3.31 //
tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām /
athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ // SoKss_3,3.32 //
na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
astīha timirānāma nagarī mandiraṃ śriyaḥ // SoKss_3,3.33 //
tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ // SoKss_3,3.34 //
tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ /
na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ // SoKss_3,3.35 //
kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ /
vaidyā nivārayāmāsustayā devyāsya saṃgamam // SoKss_3,3.36 //
devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ /
auṣadhopakramāsādhyo vyādhiḥ samudapadyata // SoKss_3,3.37 //
bhayācchokābhighātādvā rājño rogaḥ kadācana /
sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ // SoKss_3,3.38 //
yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe // SoKss_3,3.39 //
tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ // SoKss_3,3.40 //
iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ /
tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim // SoKss_3,3.41 //
tena śokātibhāreṇa mathyamānasya tasya saḥ /
pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ // SoKss_3,3.42 //
uttirṇarogavipade tasmai rājñe 'tha mantribhiḥ /
arpitā sā mahādevī sukhasaṃpadivāparā // SoKss_3,3.43 //
bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm /
na punarmatimānasyai cukrodhācchāditātmane // SoKss_3,3.44 //
hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
priyakāritvamātreṇa devīśabdo na labhyate // SoKss_3,3.45 //
sā mantritā ca yadrājyakāryabhāraikacintanam /
cittānuvartanaṃ yattadupajīvakalakṣaṇam // SoKss_3,3.46 //
ato magadharājena saṃdhātuṃ paripanthinā /
pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ // SoKss_3,3.47 //
tena deva bhavadbhaktisoḍhāsahyaviyogayā /
devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā // SoKss_3,3.48 //
etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
mene 'parāddhamātmānaṃ vatsarājastutoṣa ca // SoKss_3,3.49 //
uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
ākāravatyā nītyeva mama dattaiva medinī // SoKss_3,3.50 //
kiṃ tvatipraṇayādetanmayoktamasamañjasam /
anurāgāndhamanasāṃ vicārasahatā kutaḥ // SoKss_3,3.51 //
ityādibhiḥ samālāpairvatsarājaḥ sa taddinam /
lajjoparāgaṃ devyāśca samamevāpanītavān // SoKss_3,3.52 //
anyedyurmagadheśena preṣito jñānavastunā /
dūto vatseśamabhyetya tadvākyena vyajijñapat // SoKss_3,3.53 //
mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
kuryāḥ śokamayo yena jīvaloko bhavenna naḥ // SoKss_3,3.54 //
etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye // SoKss_3,3.55 //
sāpi vāsavadattaikanamrā tatsaṃnidhau dadau /
dūtasya darśanaṃ tasya vinayo hi satīvratam // SoKss_3,3.56 //
vyājena putri nītā tvamanyāsaktaśca te patiḥ /
iti śokānmayā labdhaṃ kanyājanakatāphalam // SoKss_3,3.57 //
ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
jagāda bhadra vijñāpyastāto 'mbā ca girā mama // SoKss_3,3.58 //
kiṃ śokenāryaputro hi paramaṃ sadayo mayi /
devī vāsavadattā ca sasnehā bhaginīva me // SoKss_3,3.59 //
tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā /
nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi // SoKss_3,3.60 //
ityukte pratisaṃdeśe padmāvatyā yathocite /
dūtaṃ vāsavadattā taṃ satkṛtya prāhiṇottataḥ // SoKss_3,3.61 //
dūte pratigate tasminsmarantī pitṛveśmanaḥ /
kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva // SoKss_3,3.62 //
tatastasya vinodārthamukto vāsavadattayā /
vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat // SoKss_3,3.63 //
asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik // SoKss_3,3.64 //
tasya candraprabhety āsīd bhāryā sā ca kadācana /
sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm // SoKss_3,3.65 //
sā kanyā jātamātraiva kāntidyotitavāsakā /
cakre savyaktamālāpamutthāyopaviveśa ca // SoKss_3,3.66 //
tato vismitavitrastaṃ strījanaṃ jātaveśmani /
dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau // SoKss_3,3.67 //
papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ /
bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti // SoKss_3,3.68 //
sāpyavādīttvayā naiva deyā kasmaicidapyaham /
gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim // SoKss_3,3.69 //
ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ // SoKss_3,3.70 //
tataḥ somaprabhā nāmnā sā kanyā vavṛdhe kramāt /
mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā // SoKss_3,3.71 //
ekadā tu pramodena madhūtsavavilokinīm /
harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām // SoKss_3,3.72 //
sa manobhavabhallyeva sadyo hṛdayalagnayā /
tayā mumūrccheva tadā kṛcchācca gṛhamāyayau // SoKss_3,3.73 //
smarārtividhurastatra pitrorasvāsthyakāraṇam /
nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ // SoKss_3,3.74 //
tato 'sya guhasenākhyaḥ pitā snehena yācitum /
āṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau // SoKss_3,3.75 //
tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam /
kanyā kuto me mūḍheti dharmagupto nirākarot // SoKss_3,3.76 //
nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam /
dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat // SoKss_3,3.77 //
rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave // SoKss_3,3.78 //
iti niścitya gatvā ca dattvāsmai ratnamuttamam /
nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam // SoKss_3,3.79 //
nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau // SoKss_3,3.80 //
rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ /
asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ // SoKss_3,3.81 //
tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata /
dehi māṃ tāta mā bhūtte mannimittamupadravaḥ // SoKss_3,3.82 //
āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā // SoKss_3,3.83 //
ityuktaḥ sa tayā putryā dātuṃ tāṃ patyapadyata /
dharmaguptastadābhāṣya śayyāropaṇavarjanam // SoKss_3,3.84 //
guhaseno 'numene ca sāntarhāsastathaiva tat /
vivāho mama putrasya tāvadatviti cintayan // SoKss_3,3.85 //
athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm /
guhasenasutaḥ prāyādguhacandro nijaṃ gṛham // SoKss_3,3.86 //
sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
āropaya svabhāryā hi kasyāśayyā bhaviṣyati // SoKss_3,3.87 //
tacchrutvā śvaśuraṃ taṃ sā vadhūḥ somaprabhā krudhā /
vilokya bhrāmayāmāsa yamājñāmiva tarjanīm // SoKss_3,3.88 //
tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam /
vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam // SoKss_3,3.89 //
guhacandro 'pi saṃprāpte tasmin pitari pañcatām /
mārī mama gṛhe bhāryā praviṣṭeti vyacintayat // SoKss_3,3.90 //
tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
siṣeve guhacandro 'sāvasidhāramiva vratam // SoKss_3,3.91 //
tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi /
brāhmaṇān bhojayām āsa pratyahaṃ sa kṛtavrataḥ // SoKss_3,3.92 //
tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī /
bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt // SoKss_3,3.93 //
ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ /
dadarśa jagadāścaryajananīṃ rūpasaṃpadā // SoKss_3,3.94 //
sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
kā tebhavati bāleyaṃ tvayā me kathyatāmiti // SoKss_3,3.95 //
nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane /
śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ // SoKss_3,3.96 //
tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ /
agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye // SoKss_3,3.97 //
tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
udabhūdguhacandrasya puruṣo bahnimadhyataḥ // SoKss_3,3.98 //
sa cāgnirdvijarūpī taṃ jagāda caraṇānatam /
adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca // SoKss_3,3.99 //
darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam /
ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau // SoKss_3,3.100 //
tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
siṣeve śayanaṃ rātrau yāmamātramatandritaḥ // SoKss_3,3.101 //
tāvacca saṃsuptajanātsā tasmāttasya mandirāt /
niryayau guhacandrasya bhāryā somaprabhā niśi // SoKss_3,3.102 //
tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca // SoKss_3,3.103 //
yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām // SoKss_3,3.104 //
sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām // SoKss_3,3.105 //
tatastatra mahābhogaṃ sacchāyaskandhasundaram /
guhacandro dadarśāsāvekaṃ nyaprodhapādapam // SoKss_3,3.106 //
tasyādhastācca śuśrāva vīṇāveṇuravānvitam /
ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim // SoKss_3,3.107 //
skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim /
apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane // SoKss_3,3.108 //
nijakāntijitajyotsnāṃ śuklacāmaravījitām /
indorlāvaṇyasarvasvakoṣasyevādhidevatām // SoKss_3,3.109 //
atraivāruhya vṛkṣe ca tasyā ardhāsane tadā /
upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ // SoKss_3,3.110 //
tatkālaṃ tulyakāntī te saṃgate divyakanyake /
paśyatastasya bhāti sma sā tricandreva yāminī // SoKss_3,3.111 //
tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam // SoKss_3,3.112 //
yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
asau puṣpodgatistasyā mamocitaphalonmukhī // SoKss_3,3.113 //
iti cintayati svairaṃ tasmiṃste divyakanyake /
bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam // SoKss_3,3.114 //
adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham // SoKss_3,3.115 //
ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
guhacandrasya gṛhiṇī taroravaruroha sā // SoKss_3,3.116 //
taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ /
pratyāgatyāgrato gehe pūrvavattasthaturniśi // SoKss_3,3.117 //
tataḥ sā divyakanyāpi guhacandrasya gehinī /
āgatyālakṣitātraiva praviveśa svamandiram // SoKss_3,3.118 //
tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata /
dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī // SoKss_3,3.119 //
dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
divyā strī tu manuṣyeṇa kathamicchati saṃgamam // SoKss_3,3.120 //
tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
tasyopabṛṃhaṇīṃ bāhyāṃ yuktiṃ copadiśāmyaham // SoKss_3,3.121 //
viśuddho 'pi jvalayagnirvātyāyoge tu kā kathā /
evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ // SoKss_3,3.122 //
ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
upadiśya ca tāṃ yuktiṃ prabhāte sa tirodave // SoKss_3,3.123 //
guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam /
mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm // SoKss_3,3.124 //
gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
saha cakre samālāpaṃ racitodāramaṇḍanaḥ // SoKss_3,3.125 //
taddṛṣṭaiva tamāhūya mantronmudritayā girā /
eṣā kāstīti papraccha sā serṣyā divyakanyakā // SoKss_3,3.126 //
asau varāṅganā baddhabhāvā mayy aham adya ca /
etadgṛhaṃ vrajāmīti praty avocat sa tāṃ mṛṣā // SoKss_3,3.127 //
tataḥ sācīkṛtadṛśā mukhena valitabhruṇā /
dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā // SoKss_3,3.128 //
huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
kiṃ tayā māmuṣehi tvamahaṃ hi tava gehinī // SoKss_3,3.129 //
ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
āviṣṭayeva tanmantradūtadurgrahayāpi saḥ // SoKss_3,3.130 //
praviśya vāsake sadyastayaiva samamanvabhūt /
martyo 'pi divyasaṃbhogamasaṃspṛṣṭaṃ manorahaiḥ // SoKss_3,3.131 //
itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām /
tyaktadivyasthitiṃ tasthau guhacandro yathāsukham // SoKss_3,3.132 //
evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade // SoKss_3,3.133 //
devadvijasaparyā hi kāmadhenurmatā satām /
kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ // SoKss_3,3.134 //
duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām /
pravātamiva puṣpāṇāmadhaḥ pātaikakāraṇam // SoKss_3,3.135 //
ityuktvā rājaputryāḥ sa punarāha vasantakaḥ /
kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam // SoKss_3,3.136 //
purābhūd gautamo nāma trikālajño mahāmuniḥ /
ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ // SoKss_3,3.137 //
ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ /
prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ // SoKss_3,3.138 //
sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim /
tacca prabhāvato buddhvā tatrāgādgautamo muniḥ // SoKss_3,3.139 //
mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ // SoKss_3,3.140 //
eso ṭhio khu majjāro ity apabhraṣṭavakrayā /
girā satyānurodhinyā sā taṃ pratyabravītpatim // SoKss_3,3.141 //
["eṣa sthitaḥ khalu mārjāraḥ" ity apabhraṃśacchāyā]
satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
satyānurodhakḷptāntaṃ śāpaṃ tasyāmapātayat // SoKss_3,3.142 //
pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
ā vanāntarasaṃcāriraghavālokanāditi // SoKss_3,3.143 //
varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati /
divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām // SoKss_3,3.144 //
tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
itīndramapi tatkālaṃ śapati sma sa gautamaḥ // SoKss_3,3.145 //
dattaśāpo yathākāmaṃ tapase sa muniryayau /
ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata // SoKss_3,3.146 //
indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
aśīlaṃ tasya nāma syān na khalīkārakāraṇam // SoKss_3,3.147 //
evaṃ kukarma sarvasya phalatyātmani sarvadā /
yo yadvapati bījaṃ hi labhate so 'pi tatphalam // SoKss_3,3.148 //
tasmātparaviruddheṣu notsahante mahāśayāḥ /
etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam // SoKss_3,3.149 //
yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām // SoKss_3,3.150 //
etadvasantakācchrutvā mitho vāsavadattayā /
padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata // SoKss_3,3.151 //
devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī // SoKss_3,3.152 //
tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ /
buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ // SoKss_3,3.153 //
anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ /
upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata // SoKss_3,3.154 //
udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
nāśaṅkā magadheśācca vidyate vañcitādapi // SoKss_3,3.155 //
kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām // SoKss_3,3.156 //
satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham // SoKss_3,3.157 //
cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ /
tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn // SoKss_3,3.158 //
evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe /
magadheśvarasaṃbandhī dūto 'tra samupāyayau // SoKss_3,3.159 //
tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ /
praṇāmāntaramāsīno vatsarājaṃ vyajijñapat // SoKss_3,3.160 //
devīpadmāvatīdattasaṃdeśaparitoṣiṇā /
magadheśena nirdiṣṭamidaṃ devasya sāṃpratam // SoKss_3,3.161 //
bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
tadyadartho 'yamārambhastatkuru praṇatā vayam // SoKss_3,3.162 //
etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
yaugandharāyaṇīyasya puṣpaṃ nayataroriva // SoKss_3,3.163 //
tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā /
taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat // SoKss_3,3.164 //
atha caṇḍamahāsenadūto 'pyatra samāyayau /
praviśya sa yathāvacca rājānaṃ praṇato 'bravīt // SoKss_3,3.165 //
deva caṇḍamahāsenabhūpatiḥ kāryatatvavit /
tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam // SoKss_3,3.166 //
prāśastyaṃ bhavatastāvadiyataivopavarṇitam /
yaugandharāyaṇo yatte manrī kimadhikoktibhiḥ // SoKss_3,3.167 //
dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ // SoKss_3,3.168 //
na ca vāsavadattāto bhinnā padmāvatī mama /
tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam // SoKss_3,3.169 //
etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
devyaṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ // SoKss_3,3.170 //
tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ // SoKss_3,3.171 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake tṛtīyas taraṅgaḥ /
caturthas taraṅgaḥ /
tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha /
vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ // SoKss_3,4.1 //
prasasre ca lasannādaistasyāpūritabhūtalaiḥ /
balairasamayodvelajalarāśijalairiva // SoKss_3,4.2 //
upamā nṛpatestasya gajendrasthasya gacchataḥ /
bhavedyadi raviryāyādgagane sodayācalaḥ // SoKss_3,4.3 //
sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
jitārkatejaḥprītena sevyamāna ivendunā // SoKss_3,4.4 //
tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam /
sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva // SoKss_3,4.5 //
paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
śrībhuvāvanurāgeṇa sākṣādanugate iva // SoKss_3,4.6 //
tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā /
pathi tasyābhavad bhūmir upabhukteva bhūpateḥ // SoKss_3,4.7 //
evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām // SoKss_3,4.8 //
dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
pradvāradarśitottuṅgapūrṇakumbhakucadvayā // SoKss_3,4.9 //
janakolāhalānandasaṃlāpā saudhahāsinī /
sā pravāsāgate patyau tatkālaṃ śuśubhe purī // SoKss_3,4.10 //
devīdvayānuyātaśca sa rājā praviveśa tām /
paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ // SoKss_3,4.11 //
apūri hāriharmyastharāmānanaśatairnabhaḥ /
devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva // SoKss_3,4.12 //
vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
cakruḥ sakautukāyātavimānasthātsarobhramam // SoKss_3,4.13 //
kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
asṛjanniva nārācapañjarāṇi manobhuvaḥ // SoKss_3,4.14 //
ekasyāḥ srotsukā dṛṣṭirnṛpālokavikasvarā /
śruteḥ pārśvamapaśyantyāstadākhyātumivāyayau // SoKss_3,4.15 //
drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
kañcukādiva nirgantum īṣatus taddidṛkṣayā // SoKss_3,4.16 //
anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ // SoKss_3,4.17 //
yadyasyāmācaretpāpamagnirlāvāṇake tataḥ /
prakāśako 'pyasāvandhaṃ tamo jagati pātayet // SoKss_3,4.18 //
iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā /
dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire // SoKss_3,4.19 //
diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā // SoKss_3,4.20 //
nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ /
kimanyathā bhajetāṃ tau bahumānamumāśriyau // SoKss_3,4.21 //
ityūcuraparāste dve dṛṣṭvā devyau parasparam /
kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ // SoKss_3,4.22 //
evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ // SoKss_3,4.23 //
prabhāte yābjasaraso yābdherindūdaye tathā /
tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ // SoKss_3,4.24 //
kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat /
sūcayadbhir ivāśeṣabhūpālopāyanāgamam // SoKss_3,4.25 //
saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ // SoKss_3,4.26 //
devyormadhyasthitastatra ratiprītyoriva smaraḥ /
pānādilīlayā rājā dinaśeṣaṃ nināya saḥ // SoKss_3,4.27 //
aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ /
mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana // SoKss_3,4.28 //
abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho /
putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā // SoKss_3,4.29 //
tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ /
gopālakānsa papraccha tataste 'pyevamabruvan // SoKss_3,4.30 //
deva gopālakā bhūtvā krīḍāmo vijane vayam /
tatraiko devasenākhyo madhye gopālako 'sti naḥ // SoKss_3,4.31 //
ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
rājā yuṣmākamasmīti vaktyasmānanuśāsti ca // SoKss_3,4.32 //
asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho // SoKss_3,4.33 //
adya caitasya viprasya tanayas tena vartmanā /
gacchan gopālarājasya praṇāmaṃ tasya nākarot // SoKss_3,4.34 //
mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
asmān vidhūya so 'yāsīc chāsito 'pi hasan baṭuḥ // SoKss_3,4.35 //
tatastasyāvinītasya pādacchedena nigraham /
kartuṃ gopālarājena vayamājñāpitā baṭoḥ // SoKss_3,4.36 //
dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho /
asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ // SoKss_3,4.37 //
evaṃ gopālakai rajñi vijñapte saṃpradhārya tat /
yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt // SoKss_3,4.38 //
nūnaṃ nidhānādiyutaṃ tatsthānāṃ yatprabhāvataḥ /
gopālako 'pi prabhavatyevaṃ tattatra gamyatām // SoKss_3,4.39 //
ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ // SoKss_3,4.40 //
parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ /
adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ // SoKss_3,4.41 //
so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat // SoKss_3,4.42 //
iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ // SoKss_3,4.43 //
alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ /
bhavantyudayakāle hi satkalyāṇaparamparāḥ // SoKss_3,4.44 //
tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ /
tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau // SoKss_3,4.45 //
tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ /
pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat // SoKss_3,4.46 //
raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
muhurhāsamivālocya tanmastrimativismayam // SoKss_3,4.47 //
dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
nananduśca hatānandadundubhidhvānasundaram // SoKss_3,4.48 //
mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati // SoKss_3,4.49 //
tataḥ patākāvidyudbhir ākīrṇe gaganāntare /
vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu // SoKss_3,4.50 //
utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata // SoKss_3,4.51 //
etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
yaprāptaṃ tatsamāruhya devālaṃkriyatāmiti // SoKss_3,4.52 //
vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ /
tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā // SoKss_3,4.53 //
jitvaivemāṃ samudrāntāṃ pṛhvīṃ pṛthuvibhūṣaṇām /
alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat // SoKss_3,4.54 //
ityūcivānnarapatirnāruroha sa saṃprati /
saṃbhavatyabhijātānāmabhimāno hyakṛtrimaḥ // SoKss_3,4.55 //
tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam // SoKss_3,4.56 //
tacchrutvaiva prasaṅgāttaṃ rājā papraccha manriṇam /
sthitāsvapyuttarādyāsu prākpācīṃ yānti kiṃ nṛpāḥ // SoKss_3,4.57 //
etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
sphītāpi rājan kauberī mlecchasaṃsargagarhitā // SoKss_3,4.58 //
arkādyastamaye hetuḥ paścimāpi na pūjyate /
āsannarākṣasā duṣṭā dakṣiṇāpyanakāśritā // SoKss_3,4.59 //
prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate // SoKss_3,4.60 //
deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
jāhnavījalapūto yaḥ sa praśasyatamo mataḥ // SoKss_3,4.61 //
tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ /
nivasanti ca deśe 'pi surasindhusamāśrite // SoKss_3,4.62 //
pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
gaṅgopakaṇṭhe vāsaśca vihito hastināpure // SoKss_3,4.63 //
śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
sāmrājye pauruṣādhīne paśyandeśamakāraṇam // SoKss_3,4.64 //
ityuktvā virate tatra tasminyaugandharāyaṇe /
rājā puruṣakāraikabahumānādabhāṣata // SoKss_3,4.65 //
satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
saṃpatsu hi susattvānāmekahetuḥ svapauruṣam // SoKss_3,4.66 //
eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān /
śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā // SoKss_3,4.67 //
evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
vicitrāṃ saṃnidhau devyorimāmakathayatkathām // SoKss_3,4.68 //
asti bhūtalavikhyātā yeyamujjayinī purī /
tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ // SoKss_3,4.69 //
ādityasyeva yasyeha na caskhāla kila kvacit /
pratāpanilayasyaikacakravartitayā rathaḥ // SoKss_3,4.70 //
bhāsayatyucchrite vyoma yaccatre tuhinatviṣi /
nyavartantātapatrāṇi rājñāmapagatoṣmaṇām // SoKss_3,4.71 //
samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ /
bhājanaṃ sarvaratnānāmamburāśirivāmbhasām // SoKss_3,4.72 //
sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat // SoKss_3,4.73 //
tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
abhyagānnṛpamādāya kanyāratnamupāyanam // SoKss_3,4.74 //
ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama /
nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ // SoKss_3,4.75 //
ity āvedya pratīhāramukhenātha praviśya saḥ /
guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat // SoKss_3,4.76 //
sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām /
anaṅgamaṅgalāvāsaratnadīpaśikhāmiva // SoKss_3,4.77 //
paśyansnehamayo rājā śliṣṭastatkāntitejasā /
kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ // SoKss_3,4.78 //
svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam // SoKss_3,4.79 //
tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
kṛtārthamānī sa tayā sākamujjayinīṃ yayau // SoKss_3,4.80 //
tatra tanmukhasaktaikadṛṣtī rājā hy abhūt tathā /
dadarśa rājakāryāṇi na yathā sumahānty api // SoKss_3,4.81 //
tejasvatīkalālāpakīliteva kila śrutiḥ /
nāvasannaprajākrandaistasyākraṣṭumaśakyata // SoKss_3,4.82 //
cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ /
niragādarivargasya hṛdayāttu rujājvaraḥ // SoKss_3,4.83 //
kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā // SoKss_3,4.84 //
paramādbhutarūpā sā tṛṇīkṛtya jagattrayam /
harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā // SoKss_3,4.85 //
athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā /
ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ // SoKss_3,4.86 //
tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām /
sahaprayāyinīṃ cakre sainyasyevādhidevatām // SoKss_3,4.87 //
ārurodhā varāśvaṃ ca darpodyaddharmanirjharam /
jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam // SoKss_3,4.88 //
[parvatapakṣe śrīvṛkṣo bilvavṛkṣaḥ, aśvapakṣe tu "śrīvṛkṣo romāvartaviśeṣaḥ" iti śiśupālavadhaṭīkāyāṃ (5.56) mallināthaḥ]
āsṛkkotthitapādābhyāmabhyasyantamivāmbare /
gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ // SoKss_3,4.89 //
javasya mama paryāptā kiṃ nu syāditi medinīm /
kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā // SoKss_3,4.90 //
kiṃcidgatvā ca saṃprāpya samāṃ bhūmiṃ sa bhūpatiḥ /
aśvamuttejayāmāsa tejasvatyāḥ pradarśayan // SoKss_3,4.91 //
so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ /
jagāma kvāpyatijavādalakṣyo lokalocanaiḥ // SoKss_3,4.92 //
taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam // SoKss_3,4.93 //
tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ // SoKss_3,4.94 //
tatra te pihitadvārakṛtaprākāraguptayaḥ /
rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ // SoKss_3,4.95 //
atrāntare sa rājāpi nīto 'bhūttena vājinā /
saraudrasiṃhasaṃcārāṃ durgāṃ vindhyātavīṃ kṣaṇāt // SoKss_3,4.96 //
tatra daivātsthite tasminnaśve sa sahasā nṛpaḥ /
āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ // SoKss_3,4.97 //
gatimanyāmapaśyaṃśca so 'vatīrya praṇamya ca /
taṃ jāgādāśvajātijño rājā varaturaṃgamam // SoKss_3,4.98 //
devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
tanme tvameva śaraṇaṃ śivena naya māṃ pathā // SoKss_3,4.99 //
tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā /
tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ // SoKss_3,4.100 //
tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ /
svacchaśītāmbusarasā mārgeṇādhvaklamacchidā // SoKss_3,4.101 //
sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram /
ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ // SoKss_3,4.102 //
tadvegavijitānvīkṣya saptāpi nijavājinaḥ /
astādrikaṃdarālīne lajjayevāṃśumālini // SoKss_3,4.103 //
tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ /
pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam // SoKss_3,4.104 //
nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ /
bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi // SoKss_3,4.105 //
niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ // SoKss_3,4.106 //
rurudhustasya viprāśca praveśaṃ tannivāsinaḥ /
śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ // SoKss_3,4.107 //
niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ /
bhayakārkaśyakopānāṃ gṛhaṃ hi cchāndasā dvijāḥ // SoKss_3,4.108 //
raṭatsu teṣu tatraiko nirjagāma tato maṭhāt /
vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ // SoKss_3,4.109 //
yo yuvā bāhuśālī ca tapasārādhya pāvakam /
prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam // SoKss_3,4.110 //
sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam /
pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ // SoKss_3,4.111 //
vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ /
nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ // SoKss_3,4.112 //
viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt /
āhāraṃ kalpayāmāsa rājñastasya nijocitam // SoKss_3,4.113 //
taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam /
yavasādipradānena cakāra vigataśramam // SoKss_3,4.114 //
rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho /
ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam // SoKss_3,4.115 //
supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ /
cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām // SoKss_3,4.116 //
prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam /
anukta eva turagaṃ sajjīcakre vidūṣakaḥ // SoKss_3,4.117 //
rājāpi sa tam āmantrya samāruhya ca vājinam /
viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ // SoKss_3,4.118 //
praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
tadāgamanajānandalasatkalakalāravāḥ // SoKss_3,4.119 //
āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
yayau tejasvatīdevyā hṛdayācca mahājvaraḥ // SoKss_3,4.120 //
vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ /
utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ // SoKss_3,4.121 //
akarodā dināntaṃ ca devī tāvanmahotsavam /
yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ // SoKss_3,4.122 //
anyedyuḥ sa tamādityaseno rājā vidūṣakam /
maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha // SoKss_3,4.123 //
prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
vidūṣakāya grāmāṇāṃ sahasramupakāriṇe // SoKss_3,4.124 //
paurohitye ca cakre taṃ pradattacchattravāhanam /
vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ // SoKss_3,4.125 //
evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ // SoKss_3,4.126 //
yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt // SoKss_3,4.127 //
tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ /
bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam // SoKss_3,4.128 //
kāle gacchati cānye te sarve prādhānyamicchavaḥ /
naiva taṃ gaṇayām āsur dvijā dhanamadoddhatāḥ // SoKss_3,4.129 //
vibhinnaiḥ saptasaṃkhyākairekasthānāśrayairmithaḥ /
saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva // SoKss_3,4.130 //
ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ /
alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate // SoKss_3,4.131 //
ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau /
kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ // SoKss_3,4.132 //
parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata // SoKss_3,4.133 //
prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ // SoKss_3,4.134 //
vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha // SoKss_3,4.135 //
varaṃ hi daivāyattaikavṛddhisthānam anāyakam /
na tu viplutasarvārthaṃ vibhinnabahunāyakam // SoKss_3,4.136 //
tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /
sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā // SoKss_3,4.137 //
tac chrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt // SoKss_3,4.138 //
saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham /
itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ // SoKss_3,4.139 //
nāsāsteṣāṃ niśi cchittvā yaḥ susattva ihānayet /
sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati // SoKss_3,4.140 //
iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ // SoKss_3,4.141 //
tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ // SoKss_3,4.142 //
tato vidūṣako 'vādīdahametatkaromi bhoḥ /
ānayāmi niśi cchittvā nāsāsteṣāṃ śmaśānataḥ // SoKss_3,4.143 //
tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan /
evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ // SoKss_3,4.144 //
ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ // SoKss_3,4.145 //
praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
cintitopasthitāgneyakṛpāṇaikaparigrahaḥ // SoKss_3,4.146 //
ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite /
ulkāmukhamukholkāgnivisphāritacitānale // SoKss_3,4.147 //
dadarśa tatra madhye ca sa tāñ śūlādhiropitān /
puruṣān nāsikāchedabhiyevordhvīkṛtānanān // SoKss_3,4.148 //
yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ // SoKss_3,4.149 //
niṣkampa eva khaḍgena so 'pi pratijaghāna tān /
na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā // SoKss_3,4.150 //
tenāpagatavetālavikārāṇāṃ sa nāsikāḥ /
teṣāṃ cakarta vaddhvā ca kṛtī jagrāha vāsasi // SoKss_3,4.151 //
āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam /
pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ // SoKss_3,4.152 //
tacceṣṭālokanakrīḍākautukādupagamya tam /
pracchannaḥ pṛṣṭhatastasya tasthau pravrājakasya saḥ // SoKss_3,4.153 //
kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ /
niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ // SoKss_3,4.154 //
gṛhītvā sarṣapāṃstāṃśca sa parivrājakastataḥ /
utthāya tāḍayāmāsa śavaṃ pāṇitalena tam // SoKss_3,4.155 //
udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ /
āruroha ca tasyaiva skandhe pravrājako 'tha saḥ // SoKss_3,4.156 //
tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ // SoKss_3,4.157 //
nātidūramatikramya sa dadarśa vidūṣakaḥ /
śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham // SoKss_3,4.158 //
[mālatīmādhavapañcamāṅkasthāghoraghaṇṭakapālakuṇḍalāmādhavamālatyādikahānukarotīmāṃ kathām]
tatrāvatīrya vetālaskandhātpravrājakastataḥ /
viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi // SoKss_3,4.159 //
vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
pravrājako 'pi saṃpūjya tatra devīṃ vyajijñapat // SoKss_3,4.160 //
tuṣṭāsi yadi taddevi dehi me varamīpsitam /
anyathātmopahāreṇa prīṇāmi bhavatīmaham // SoKss_3,4.161 //
ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā // SoKss_3,4.162 //
ādityasenanṛpateḥ sutāmānīya kanyakām /
upahārīkuruṣveha tataḥ prāpsyasi vāñchitam // SoKss_3,4.163 //
etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
pravrāḍutthāpayāmāsa vetālaṃ muktaphūtkṛtim // SoKss_3,4.164 //
tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ /
ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau // SoKss_3,4.165 //
vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat /
kathaṃ rājasutānena hanyate mayi jīvati // SoKss_3,4.166 //
ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
ityāllocya sa tatraiva tasthau channo vidūṣakaḥ // SoKss_3,4.167 //
pravrājakaśca gatvaiva vātāyanapathena saḥ /
praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām // SoKss_3,4.168 //
āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ /
kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva // SoKss_3,4.169 //
hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
tatraiva devībhavane so 'ntarikṣādavātarat // SoKss_3,4.170 //
praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ /
kanyāratnaṃ tadādāya devīgarbhagṛhāntaram // SoKss_3,4.171 //
tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ /
tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ // SoKss_3,4.172 //
āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
yadasyāmākṛtau śastraṃ vyāpārayitumicchasi // SoKss_3,4.173 //
ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
pravrājakasya ciccheda khaḍgena sa vidūṣakaḥ // SoKss_3,4.174 //
āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām /
praviśantīmivāṅgāni kiṃcitpratyabhijānatīm // SoKss_3,4.175 //
kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ /
nayeyamiti tatkālamasau dhīro vyacintayat // SoKss_3,4.176 //
bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā // SoKss_3,4.177 //
tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ // SoKss_3,4.178 //
tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te /
imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ // SoKss_3,4.179 //
ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
anugṛhṇanti hi prāyo devatā api tādṛśam // SoKss_3,4.180 //
tato vastrāñcalāt tasya sa parivrājakasya tān /
jarāha sarṣapān haste tām aṅke ca nṛpātmajām // SoKss_3,4.181 //
yāvacca devībhavanātsa tasmānniryayau bahiḥ /
uccacāra punastāvadanyā nabhasi bhāratī // SoKss_3,4.182 //
ihaiva devībhavane māsasyānte punastvayā /
āgantavyaṃ mahāvīra vismartavyamidaṃ na te // SoKss_3,4.183 //
tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ // SoKss_3,4.184 //
gatvā ca gaganenāśu sa tāmantaḥpurāntaram /
prāveśayadrājasutāṃ samāśvastāmuvāca ca // SoKss_3,4.185 //
na me bhaviṣyati prātargatirvyomni tataśca mām /
sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham // SoKss_3,4.186 //
iti tenoditā bālā bibhyatī sā jagāda tam /
gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī // SoKss_3,4.187 //
tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam // SoKss_3,4.188 //
tac chrutvā cintayām āsa sa susattvo vidūṣakaḥ /
yad astu me na gacchāmi muñcet prāṇān bhayādiyam // SoKss_3,4.189 //
tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet /
ityālocya sa tatraiva tasthāvantaḥpure niśi // SoKss_3,4.190 //
vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ /
rājaputrī tvanidraiva bhītā tāmanayanniśām // SoKss_3,4.191 //
viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam // SoKss_3,4.192 //
tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ /
sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan // SoKss_3,4.193 //
rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat /
pratīhāraśca gatvāntastatrāpaśyadvidūṣakam // SoKss_3,4.194 //
śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt /
tathaiva gatvā rājñe ca sa samagraṃ nyavedayat // SoKss_3,4.195 //
vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ /
kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat // SoKss_3,4.196 //
ānāyayacca duhiturmandirāttaṃ vidūṣakam /
dattānuyātraṃ manasā tasyāḥ snehānupātinā // SoKss_3,4.197 //
papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt // SoKss_3,4.198 //
adarśayac ca vastrānte nibaddhāś cauranāsikāḥ /
pravrāṭsaṃbandhinas tāṃś ca sarṣapān bhūmibhedinaḥ // SoKss_3,4.199 //
tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān /
sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam // SoKss_3,4.200 //
svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān /
puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam // SoKss_3,4.201 //
utpannapratyayo rājā sa tutoṣa mahāśayaḥ /
vidūṣakāya kṛtine sutāprāṇapradāyine // SoKss_3,4.202 //
dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
kimadeyamudārāṇāmupakāriṣu tuṣyatām // SoKss_3,4.203 //
śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ // SoKss_3,4.204 //
tato rājopacāreṇa sa tayā kāntayā saha /
ādityasenanṛpatestasthau ślāghyayaśā gṛhe // SoKss_3,4.205 //
atha yāteṣu divaseṣvekadā daivacoditā /
tamuvāca niśāyāṃ sā rājaputrī vidūṣakam // SoKss_3,4.206 //
nātha smarasi yattatra tava devīgṛhe niśi /
māsānte tvamihāgaccherityuktaṃ divyayā girā // SoKss_3,4.207 //
tatra cādya gato māso bhavatastacca vismṛtam /
ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ // SoKss_3,4.208 //
sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
ityuktvāliṅganaṃ cāsyi sa dadau pāritoṣakam // SoKss_3,4.209 //
suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi /
ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau // SoKss_3,4.210 //
prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ /
praviśety aśṛṇod vācam antaḥ kenāpy udīritām // SoKss_3,4.211 //
praviśya cāntare so 'tra divyamāvāsamaikṣata /
tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām // SoKss_3,4.212 //
svaprabhābhinnatimirāṃ rajanijvalitāmiva /
harakopāgninirdagdhasmarasaṃjīvanauṣadhim // SoKss_3,4.213 //
kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
sasnehabahumānena svāgatenābhyanandyata // SoKss_3,4.214 //
upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
tatsvarūpaparijñānasotsukaṃ sā tamabravīt // SoKss_3,4.215 //
ahaṃ vidyādharī kanyā bhadrānāma mahānvayā /
iha kāmacaratvācca tvāmapaśyamahaṃ tadā // SoKss_3,4.216 //
tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
adṛśyavāṇīmasṛjaṃ punarāgamanāya te // SoKss_3,4.217 //
adya vidyāprayogāś ca saṃmohya preritā mayā /
sā te rājasutaivāsmin kārye smṛtim ajījanat // SoKss_3,4.218 //
tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
śarīraṃ sundara mayā kuru pāṇigrahaṃ mama // SoKss_3,4.219 //
ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ /
tatheti pariṇinye tāṃ gāndharvavidinā tadā // SoKss_3,4.220 //
atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ /
svapauruṣaphalarddhyeva priyayā saṃgatastayā // SoKss_3,4.221 //
atrāntare prabuddhā sā rājaputrī niśākṣaye /
bhartāraṃ tamapaśyantī viṣādaṃ sahasāgamat // SoKss_3,4.222 //
utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
vihvalā saṃgaladvāṣpataraṅgitavilocanā // SoKss_3,4.223 //
sa patirme gataḥ kvāpi rātrāviti ca mātaram /
ātmāparādhasabhayā sānutāpā ca sābhyadhāt // SoKss_3,4.224 //
tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat /
buddhvā rājāpi tatraitya paramākulatāmagāt // SoKss_3,4.225 //
jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
ityukte rājasutayā rājā tatra svayaṃ yayau // SoKss_3,4.226 //
tatra vidyādharīvidyāprabhāveṇa tirohitam /
vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam // SoKss_3,4.227 //
tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam // SoKss_3,4.228 //
nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
yukto divyena bhogena tvāmupaiṣyati cācirāt // SoKss_3,4.229 //
tacchrutvā rājaputrī sā dhārayāmāsa jīvitam /
hṛdi praviṣṭayā ruddhaṃ tatpratyāgamavāñchayā // SoKss_3,4.230 //
vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām /
bhadrāṃ yageśvarī nāma sakhī kācidupāyayau // SoKss_3,4.231 //
upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi // SoKss_3,4.232 //
pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā /
asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham // SoKss_3,4.233 //
tadatikramya ca nadī śītodā nāma pāvanī /
tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ // SoKss_3,4.234 //
vidyādharairanākramyastatra tvaṃ gaccha sāṃpratam /
priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ // SoKss_3,4.235 //
etaddhi sarvametasya kathayitvā gamiṣyasi /
yenaiṣa paścāt tatraiva sattvavānāgamiṣyati // SoKss_3,4.236 //
ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
vidūṣakānuraktāpi pratipede tatheti tat // SoKss_3,4.237 //
uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam /
vidūṣakasya rātryantasamaye sā tirodadhe // SoKss_3,4.238 //
vidūṣakasya pūrvasmiñ śūnye devagṛhe sthitam /
kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram // SoKss_3,4.239 //
smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam /
viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ // SoKss_3,4.240 //
acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
gatā tāvannivedyaiva sā mamodayaparvatam // SoKss_3,4.241 //
tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye /
na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet // SoKss_3,4.242 //
tasmādyuktiṃ karomīha kāryaṃ siddhyati me yathā /
iti saṃcintya matimānrūpamanyatsa śiśriye // SoKss_3,4.243 //
jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
niragādatha hā bhadre hā bhadre iti sa bruvan // SoKss_3,4.244 //
tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ // SoKss_3,4.245 //
buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ /
unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram // SoKss_3,4.246 //
tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
tatra tatra sa hā bhadre iti pratyuttaraṃ dadau // SoKss_3,4.247 //
vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam /
aṅgamuddhūlayāmāsa bhūriṇā bhasmareṇunā // SoKss_3,4.248 //
snehena rājaputryā ca svahastābhyāmupāhṛtaḥ /
āhārastena sahasā pādenāhatya cikṣipe // SoKss_3,4.249 //
evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ /
pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ // SoKss_3,4.250 //
aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate /
tyajet kadācana prāṇān brahmahatyā bhavet tataḥ // SoKss_3,4.251 //
svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
ityālocya sa cādityaseno rājā mumoca tam // SoKss_3,4.252 //
tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ // SoKss_3,4.253 //
gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam // SoKss_3,4.254 //
mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham // SoKss_3,4.255 //
pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam // SoKss_3,4.256 //
tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam // SoKss_3,4.257 //
kasmādevaṃ bravīṣīti tenoktā vismitena sā /
śrūyatāṃ kathayāmyetadityuktvā punarabravīt // SoKss_3,4.258 //
astīha devasenākhyo nagare putra bhūpatiḥ /
tasya caikā samutpannā kanyā bhūtalabhūṣaṇam // SoKss_3,4.259 //
mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ // SoKss_3,4.260 //
kālena yauvanārūḍhāmānītāya svaveśmani /
rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ // SoKss_3,4.261 //
sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi /
praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau // SoKss_3,4.262 //
tato vimanasā rājñā bhūyopyetena sā sutā /
dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata // SoKss_3,4.263 //
tadbhayācca yadānye 'pi nṛpāvāñchanti naiva tām /
tadā senāpatiṃ rājā nijamevaṃ samādiśat // SoKss_3,4.264 //
ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt /
putrān praty aham āneyo brāhmaṇaḥ kṣatriyo 'thavā // SoKss_3,4.265 //
ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram // SoKss_3,4.266 //
uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
gatiḥ śakyā paricchetuṃ nahyadbhutavidhervidheḥ // SoKss_3,4.267 //
iti senāpatī rājñā samāviṣṭo dine dine /
vārakrameṇa gehebhyo nayatyeva narāniha // SoKss_3,4.268 //
evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi /
mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate // SoKss_3,4.269 //
tasya vāro 'dya saṃprāptastatra gantuṃ vipattaye /
tadabhāve mayā kāryaṃ prātaragnipraveśanam // SoKss_3,4.270 //
tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī // SoKss_3,4.271 //
evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ /
yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ // SoKss_3,4.272 //
ahaṃ tatrādya gacchāmi jīvatvekasutastava /
kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt // SoKss_3,4.273 //
siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam // SoKss_3,4.274 //
tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani // SoKss_3,4.275 //
evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
senāpatiniyuktena kiṃkareṇa samaṃ yayau // SoKss_3,4.276 //
tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
latāmanuccitasphītapuṣpabhārānatām iva // SoKss_3,4.277 //
tato niśāyāṃ śayane rājaputryā tayāśrite /
dhyātopanatamāgneyaṃ khaḍgaṃ vibhratkareṇa saḥ // SoKss_3,4.278 //
vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
paśyāmi tāvat ko hanti narānatreti cintayan // SoKss_3,4.279 //
prasupte ca jane kṣiprādapāvṛtakapāṭakam /
sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata // SoKss_3,4.280 //
sa ca dvāri sthitastatra rākṣaso vāsakāntare /
bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat // SoKss_3,4.281 //
vidūṣakaśca ciccheda dhāvitvā tasya taṃ krudhā /
ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ // SoKss_3,4.282 //
chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ // SoKss_3,4.283 //
prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
bhītā ca jātaharṣā ca vismitā ca babhūva sā // SoKss_3,4.284 //
prātaśca dadṛśe rājñā devasenena tatra saḥ /
svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ // SoKss_3,4.285 //
itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti /
datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ // SoKss_3,4.286 //
tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ /
vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram // SoKss_3,4.287 //
tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ /
tasthau dināni katicidrūpavatyeva saṃpadā // SoKss_3,4.288 //
ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām /
sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ // SoKss_3,4.289 //
rājaputrī ca sā prātastadadarśanaduḥkhitā /
āsīdāśvāsitā pitrā tatpratyāvartanāśayā // SoKss_3,4.290 //
so 'pi gacchannaharahaḥ kramātprāpta vidūṣakaḥ /
pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām // SoKss_3,4.291 //
tatra cakre sa kenāpi vaṇijā saha saṃgatim /
skandadāsābhidhānena pāramabdheryiyāsatā // SoKss_3,4.292 //
tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam /
yānapātraṃ samāruhya pratasthe 'mbudhivartmanā // SoKss_3,4.293 //
tataḥ samudramadhye tadyānapātramupāgatam /
akasmādabhavadruddhaṃ vyāsaktamiva kenacit // SoKss_3,4.294 //
arcite 'pyarṇave ratnairyadā na vicacāla tat /
tadā sa vaṇigārtaḥ saskandadāso 'bravīdidam // SoKss_3,4.295 //
yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham // SoKss_3,4.296 //
tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
ahamatrāvatīryāntarvicinomyambudherjalam // SoKss_3,4.297 //
kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ // SoKss_3,4.298 //
vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ /
uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ // SoKss_3,4.299 //
tatheti tena vaṇijā tadvacasyabhinandite /
babandhuḥ karṇadhārāstaṃ rajjubandhena kakṣayoḥ // SoKss_3,4.300 //
tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ /
na jātvavasare prāpte sattvavānavasīdati // SoKss_3,4.301 //
dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ // SoKss_3,4.302 //
tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata /
jaṅghāyāṃ tasya ruddhaṃ ca yānapātraṃ vyalokayat // SoKss_3,4.303 //
ciccheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam /
cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat // SoKss_3,4.304 //
taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat /
vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ // SoKss_3,4.305 //
vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ /
svalobhasyeva mahataḥ pāramambunidheryayau // SoKss_3,4.306 //
vidūṣako 'pi sa cchinnarajjvālambo 'mbumadhyagaḥ /
unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat // SoKss_3,4.307 //
kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ // SoKss_3,4.308 //
tadeṣa kālaḥ sutarāmavaiklavyasya sāṃpratam /
nahi sattvāvasādena svalpā vyāpadvilaṅghyate // SoKss_3,4.309 //
iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ /
yā sāntarjalasuptasya puṃsastasya nyakṛtyata // SoKss_3,4.310 //
tayā tatāra nāveva hastavyastāmburambudhim /
daivameva hi sāhāyyaṃ kurute sattvaśālinām // SoKss_3,4.311 //
taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam /
balavantamuvācaivamantarikṣātsarasvatī // SoKss_3,4.312 //
sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu // SoKss_3,4.313 //
prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ // SoKss_3,4.314 //
tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam /
ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk // SoKss_3,4.315 //
madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
tadgaccha siddhyai visrabdhamityuktvā virarāma vāk // SoKss_3,4.316 //
vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ /
pratasthe saptame cāhni prāpa kārkoṭakaṃ puram // SoKss_3,4.317 //
tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam /
nānādeśodbhavaistaistairdvijairabhyāgatapriyaiḥ // SoKss_3,4.318 //
śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā /
ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam // SoKss_3,4.319 //
tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim /
snānena bhojanairvastrairnītvā gṛhamupācarat // SoKss_3,4.320 //
sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ /
vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ // SoKss_3,4.321 //
brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe // SoKss_3,4.322 //
tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam /
gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ // SoKss_3,4.323 //
ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham // SoKss_3,4.324 //
yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam // SoKss_3,4.325 //
ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ /
vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha // SoKss_3,4.326 //
tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ /
viveśa tatsutāvāsaṃ naktamarka ivānalam // SoKss_3,4.327 //
dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm /
nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā // SoKss_3,4.328 //
āsīcca jāgradevātra sa rātrāvavalokayan /
kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat // SoKss_3,4.329 //
akasmācca mahāghoraṃ dadarśa dvāri rākṣasam /
chinnadakṣiṇabāhutvātprasāritabhujāntaram // SoKss_3,4.330 //
dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ /
yasya bāhur mayā chinno nagare pauṇḍravardhane // SoKss_3,4.331 //
tadadya na punarbāhau prahariṣyāmyasau hi me /
palāyya pūrvavadgacchettasmātsādhu nihanmyamum // SoKss_3,4.332 //
ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ // SoKss_3,4.333 //
tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti // SoKss_3,4.334 //
kiṃnāma tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ // SoKss_3,4.335 //
yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
iyam ekā tathānyā ca pauṇḍravardhanavartinī // SoKss_3,4.336 //
avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje /
śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ // SoKss_3,4.337 //
tatrādau bāhur ekena chinno me pauṇḍravardhane /
tvayā cādya jito 'smīha tat samāptam idaṃ mama // SoKss_3,4.338 //
tac chrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ /
mayaiva sa bhujas tatra lūnaste pauṇḍravardhane // SoKss_3,4.339 //
rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
manye tvadarthamevābhūccharvājñānugrahaḥ sa me // SoKss_3,4.340 //
tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi /
tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi // SoKss_3,4.341 //
evaṃ sa rākṣaso maitryā varayitvā vidūṣakam /
tenābhinanditavacā yamadaṃṣṭrastirodadhe // SoKss_3,4.342 //
vidūṣako 'pi sānandamabhinanditavikramaḥ /
rājaputryā tayā tatra hṛṣṭastāmanayanniśām // SoKss_3,4.343 //
prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ /
vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām // SoKss_3,4.344 //
sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
padātpadamamuñcantyā lakṣmyeva guṇabaddhayā // SoKss_3,4.345 //
ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ /
labdhadivyarasāsvādaḥ ko hi rajyedrasāntare // SoKss_3,4.346 //
nagarācca vinirgatya sa taṃ sasmāra rākṣasam /
smṛtamātrāgataṃ taṃ ca jagāda racitānatim // SoKss_3,4.347 //
siddhakṣetre prayātavyamudayādrau mayā sakhe /
bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya // SoKss_3,4.348 //
tathetuktavatastasya skandhamāruhya rakṣasaḥ /
yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm // SoKss_3,4.349 //
prātaśca tīrtvā śītodāmalaṅghyāṃ mānuṣairnadīm /
udayādreratha prāpatsaṃnikarṣamayatnataḥ // SoKss_3,4.350 //
ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
atropari ca nāstyeva siddhadhāmni gatirmama // SoKss_3,4.351 //
ity uktvā rākṣase tasmin prāptānujñe tirohite /
dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ // SoKss_3,4.352 //
vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
tasyās tīre nyaṣīdac ca phullapadmānanaśriyaḥ // SoKss_3,4.353 //
strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
ayaṃ priyāgame mārgastaveti bruvatīmiva // SoKss_3,4.354 //
alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ // SoKss_3,4.355 //
iti cintayatastasya tatra toyārthamāyayuḥ /
gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ // SoKss_3,4.356 //
vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ /
kasyedaṃ nīyate toyamiti praṇayapeśalam // SoKss_3,4.357 //
āste cidyādharī bhadra bhadrānāmātra parvate /
idaṃ snānodakaṃ tasyā iti tāśca tamabruvan // SoKss_3,4.358 //
citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm // SoKss_3,4.359 //
yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
mahābhāga mama skandhe kumbha utkṣipyatāmiti // SoKss_3,4.360 //
tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān /
nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam // SoKss_3,4.361 //
upāviśacca tatraiva sa punardīrghikātaṭe /
tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ // SoKss_3,4.362 //
tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate /
tāvattasyāstadutsaṅge nipapātāṅgulīyakam // SoKss_3,4.363 //
taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ /
dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti // SoKss_3,4.364 //
dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe /
tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ // SoKss_3,4.365 //
tato bhadrābravīcchīghraṃ prakḷptasnānamaṇḍanam /
ihānayata gatvā taṃ sa hi bhartā mamāgataḥ // SoKss_3,4.366 //
ityukte bhadrayā gatvā yathavastu nivedya ca /
snātaśca tadvayasyābhistatrāninye vidūṣakaḥ // SoKss_3,4.367 //
prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
nijasattvataroḥ sākṣātpakvāmiva phalaśriyam // SoKss_3,4.368 //
sāpi dṛṣṭvā tamutthāya harṣabāṣpāmbusīkaraiḥ /
dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam // SoKss_3,4.369 //
parasparāliṅgitayostayoḥ svedacchalādiva /
atipīḍanataḥ snehaḥ sasyande cirasaṃbhṛtaḥ // SoKss_3,4.370 //
athopaviṣṭāv anyonyam avitṛptau vilokane /
ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ // SoKss_3,4.371 //
āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ // SoKss_3,4.372 //
samālambya bhavetsnehamāruhya prāṇasaṃśayān /
subahūnāgato 'smīha kimanyadvacmi sundari // SoKss_3,4.373 //
tacchrutvā tasya dṛṣṭvā tāmanapekṣitajīvitām /
prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata // SoKss_3,4.374 //
āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ /
tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho // SoKss_3,4.375 //
vidūṣakastato 'vādīttarhyāgaccha mayā saha /
muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye // SoKss_3,4.376 //
tatheti pratipede sā bhadrā sapadi tadvacaḥ /
tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau // SoKss_3,4.377 //
tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām /
kḷptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ // SoKss_3,4.378 //
prātaśca bhadrayā sākamavatīryodayādritaḥ /
sasmāra yamadaṃṣṭraṃ taṃ rākṣasaṃ sa punaḥ kṛtī // SoKss_3,4.379 //
smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ // SoKss_3,4.380 //
sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam /
anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ // SoKss_3,4.381 //
rakṣodhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram // SoKss_3,4.382 //
rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ /
dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ // SoKss_3,4.383 //
dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujarjitām /
tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ // SoKss_3,4.384 //
gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ // SoKss_3,4.385 //
jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha /
prāgambudhau pravahaṇapramocanapaṇārjitām // SoKss_3,4.386 //
dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ /
kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ // SoKss_3,4.387 //
tato rakṣorathārūḍhastāmānīya vaṇiksutām /
sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ // SoKss_3,4.388 //
darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim // SoKss_3,4.389 //
prāpa tac ca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam /
dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ // SoKss_3,4.390 //
tatra tāṃ devasenasya sutāṃ rājñaścirotsukām /
bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām // SoKss_3,4.391 //
rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ /
gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati // SoKss_3,4.392 //
acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ /
bahirgatāmivātmīyadeśadarśananirvṛtim // SoKss_3,4.393 //
athopari sthitastasya mahākāyasya rakṣasaḥ /
aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ // SoKss_3,4.394 //
sa janairdadṛśe tatra śikhare jvalitauṣadhau /
śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ // SoKss_3,4.395 //
tato vismitavitraste jane buddhvātra bhūpatiḥ /
ādityaseno niragācchvaśuro 'sya tadā puraḥ // SoKss_3,4.396 //
vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt /
praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam // SoKss_3,4.397 //
avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ /
mumoca kāmacārāya rākṣasaṃ sa vidūṣakaḥ // SoKss_3,4.398 //
gate ca rākṣase tasmin sa tena saha bhūbhujā /
śvaśureṇa sabhāryaḥ san prāviśad rājamandiram // SoKss_3,4.399 //
tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām // SoKss_3,4.400 //
kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ /
iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat // SoKss_3,4.401 //
tataḥ prabhāvatuṣṭena tena tasya mahībhṛtā /
jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā // SoKss_3,4.402 //
tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
samucchritasitacchattro vidhūtobhayacāmaraḥ // SoKss_3,4.403 //
tadā ca maṅgalātodyavādyanirhrādanirbharā /
praharṣamuktanādeva rarājojjayinī purī // SoKss_3,4.404 //
ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ // SoKss_3,4.405 //
ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam // SoKss_3,4.406 //
itthaṃ śrutvā vatsarājasya vaktrāc citrām etām adbhutārthāṃ kathāṃ te /
pāśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ // SoKss_3,4.407 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake caturthas taraṅgaḥ /
pañcamas taraṅgaḥ /
tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ /
rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te // SoKss_3,5.1 //
nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām // SoKss_3,5.2 //
ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ // SoKss_3,5.3 //
atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham /
vinā hi tatprasādena kuto vāñchitasiddhayaḥ // SoKss_3,5.4 //
tac chrutvā ca tapas tasya mantriṇo 'py anumenire /
setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ // SoKss_3,5.5 //
tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam /
trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat // SoKss_3,5.6 //
tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
sarvavidyādharādhīśaṃ putraṃ caivācirād iti // SoKss_3,5.7 //
tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
arkāṃśuracitāpyāyaḥ pratipaccandramā iva // SoKss_3,5.8 //
ānandayac ca sacivān prātaḥ svapnena tena saḥ /
vratopavāsaklānte ca devyau dve puṣpakomale // SoKss_3,5.9 //
tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ /
tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ // SoKss_3,5.10 //
lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ // SoKss_3,5.11 //
utsavavyagrapaure ca vihite vratapāraṇe /
yaugandharāyaṇo 'nyedyur iti rājānam abravīt // SoKss_3,5.12 //
dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
tad idānīṃ ripūñ jitvā bhaja lakṣmīṃ bhujārjitām // SoKss_3,5.13 //
sā hi svadharmasaṃbhūtā bhūbhṛtām anvaye sthirā /
nijadharmārjitānāṃ hi vināśo nāsti saṃpadām // SoKss_3,5.14 //
tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ /
praṇaṣṭo bhavatā prāptaḥ kiṃ cātraitāṃ kathāṃ śṛṇu // SoKss_3,5.15 //
babhūva devadāsākhyaḥ pure pāṭaliputrake /
purā ko'pi vaṇikputro mahādhanakulodgataḥ // SoKss_3,5.16 //
abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā // SoKss_3,5.17 //
gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ /
sa devadāso dyūtena sarvaṃ dhanam ahārayat // SoKss_3,5.18 //
tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā /
etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam // SoKss_3,5.19 //
śanaiḥ so 'pi vipatkhinnaḥ sthātum icchan svakarmaṇi /
mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau // SoKss_3,5.20 //
prāptaś ca saṃdhyāsamaye tat puraṃ pauṇḍravardhanam /
rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat // SoKss_3,5.21 //
īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ // SoKss_3,5.22 //
ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ /
naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ // SoKss_3,5.23 //
kṣaṇāc ca tasyāṃ vipaṇau praviśantaṃ vyalokayat /
yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam // SoKss_3,5.24 //
kṣaṇāntare ca tatraiva niḥśabdapadam āgatām /
drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ // SoKss_3,5.25 //
jvalatpradīpe yāvac ca dadau dṛṣṭiṃ tadantare /
pratyabhijñātavāṃs tāvat tāṃ nijām eva gehinīm // SoKss_3,5.26 //
tataḥ so 'rgalitadvārāṃ bhāryāṃ tām anyagāminīm /
dṛṣṭvā duḥkhāśanihato devadāso vyacintayat // SoKss_3,5.27 //
dhanahīnena deho 'pi hāryate strīṣu kā kathā /
nisarganiyataṃ vāsāṃ vidyutām iva cāpalam // SoKss_3,5.28 //
tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ // SoKss_3,5.29 //
iti saṃcintayaṃs tasyā bhāryāyāḥ sa bahiḥ sthitaḥ /
ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot // SoKss_3,5.30 //
upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam /
ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ // SoKss_3,5.31 //
śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ // SoKss_3,5.32 //
svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi // SoKss_3,5.33 //
tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā /
tadbhāryā cāntakāle sā snuṣāyai tad avocata // SoKss_3,5.34 //
sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me /
ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ // SoKss_3,5.35 //
svabhartus tac ca na mayā daridrasyāpi varṇitam /
sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ // SoKss_3,5.36 //
tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham // SoKss_3,5.37 //
evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ // SoKss_3,5.38 //
devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau // SoKss_3,5.39 //
jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam /
prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat // SoKss_3,5.40 //
athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ // SoKss_3,5.41 //
devadāsasakāśāc ca krīṇāti sma sa tadgṛham /
devadāso 'pi mūlyena bhūyasā tasya tad dadau // SoKss_3,5.42 //
tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
sa devadāsaḥ śīghraṃ tām ānināya svagehinīm // SoKss_3,5.43 //
evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
alabdhanidhir abhyetya devadāsam uvāca tam // SoKss_3,5.44 //
etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca // SoKss_3,5.45 //
iti jalpaṃś ca sa vaṇig devadāsaś ca vibruvan /
ubhau vivādasaktau tau rājāgram upajagmatuḥ // SoKss_3,5.46 //
tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham /
devadāso narendrāgre kṛtsnam udgirati sma tam // SoKss_3,5.47 //
tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ /
adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam // SoKss_3,5.48 //
devadāso 'pi kuvadhūṃ kṛtva tāṃ chinnanāsikām /
anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham // SoKss_3,5.49 //
itthaṃ dharmārjitā lakṣmīr āsaṃtaty anapāyinī /
itarā tu jalapātatuṣārakaṇanaśvarī // SoKss_3,5.50 //
ato yateta dharmeṇa dhanam arjayituṃ pumān /
rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam // SoKss_3,5.51 //
tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam /
kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam // SoKss_3,5.52 //
śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ /
vikurvate na bahavo rājānas te milanti ca // SoKss_3,5.53 //
yas tv eṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
nityaṃ vairī sa te tasmād vijayasva tam agrataḥ // SoKss_3,5.54 //
tasmiñ jite jaya prācīprakrameṇākhilā diśaḥ /
uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam // SoKss_3,5.55 //
ity ukto mantrimukhyena tatheti vijayodyataḥ /
vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat // SoKss_3,5.56 //
dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ /
satkārahetor nṛpatiḥ śvaśuryāyānugacchate // SoKss_3,5.57 //
kiṃ ca padmāvatībhrātre prāyacchat siṃhavarmaṇe /
saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe // SoKss_3,5.58 //
ānāyayac ca sa vibhur bhillarājaṃ pulindakam /
mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ // SoKss_3,5.59 //
abhūc ca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ /
ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata // SoKss_3,5.60 //
yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam // SoKss_3,5.61 //
tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau // SoKss_3,5.62 //
ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram /
giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ // SoKss_3,5.63 //
prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam // SoKss_3,5.64 //
pūrayan bahunādābhir vāhinībhir bhuvas talam /
kurvann akāṇḍanirmeghavarṣāsamayasaṃbhramam // SoKss_3,5.65 //
tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ /
parasparam ivācakhyus tadāgamabhayaṃ diśaḥ // SoKss_3,5.66 //
celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ /
tasya nīrājanaprītapāvakānugatā iva // SoKss_3,5.67 //
virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
vigaladgaṇḍasindūraśoṇadānajalāḥ pathi // SoKss_3,5.68 //
śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ /
yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ // SoKss_3,5.69 //
naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
itīva taccamūreṇur arkatejas tirodadhe // SoKss_3,5.70 //
padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau // SoKss_3,5.71 //
namatātha palāyadhvam ity ūce vidviṣām iva /
pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ // SoKss_3,5.72 //
evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva // SoKss_3,5.73 //
atrāntare ca te cārā dhṛtakāpālikavratāḥ /
yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm // SoKss_3,5.74 //
teṣāṃ ca kuhakābhijño jñānitvam upadarśayan /
śiśriye gurutām ekaḥ śeṣās tacchiṣyatāṃ yayuḥ // SoKss_3,5.75 //
ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
śiṣyās te khyāpayām āsur bhikṣāśinam itas tataḥ // SoKss_3,5.76 //
yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe // SoKss_3,5.77 //
rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
svīcakre sa kam apy ekaṃ rājaputram upāsakam // SoKss_3,5.78 //
tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ /
so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe // SoKss_3,5.79 //
athāsya brahmadattasya mantrī yogakaraṇḍakaḥ /
cakāra vatsarājasya vyājān āgacchataḥ pathi // SoKss_3,5.80 //
adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ /
vṛkṣān kusumavalliś ca toyāni ca tṛṇāni ca // SoKss_3,5.81 //
vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ /
prāhiṇot puruṣāṃś caiva niśāsu cchadmaghātinaḥ // SoKss_3,5.82 //
tac ca vijñāya sa jñānaliṅgī cāro nyavedayat /
yaugandharāyaṇāyāśu svasahāyamukhais tadā // SoKss_3,5.83 //
yaugandharāyaṇo 'py etad buddhvā pratipadaṃ pathi /
dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat // SoKss_3,5.84 //
apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca /
avadhīd vadhakāṃs tāṃś ca labdhvā saha rumaṇvatā // SoKss_3,5.85 //
tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham /
vatseśvaraṃ brahmadatto mene durjayam eva tam // SoKss_3,5.86 //
saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ /
tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt // SoKss_3,5.87 //
vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
prītyā saṃmānayām āsa śūrā hi praṇatipriyāḥ // SoKss_3,5.88 //
itthaṃ tasmiñ jite prācīṃ śamayan namayan mṛdūn /
unmūlayaṃś ca kaṭhinān nṛpān vāyur iva drumān // SoKss_3,5.89 //
prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam /
vaṅgāvajayavitrāsavepamānam ivāmbudhim // SoKss_3,5.90 //
tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
pātālābhayayācñārthaṃ nāgarājam ivodgatam // SoKss_3,5.91 //
avanamya kare datte kaliṅgair agragais tataḥ /
āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ // SoKss_3,5.92 //
mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam // SoKss_3,5.93 //
tatra cakre sa niḥsārapāṇḍurān apagarjitān /
parvatāśrayiṇaḥ śatrūñ śaratkāla ivāmbudān // SoKss_3,5.94 //
ullaṅghyamānā kāverī tena saṃmardakāriṇā /
colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam // SoKss_3,5.95 //
na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
karair āhanyamāneṣu yāvat kāntākuceṣv api // SoKss_3,5.96 //
yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
mātaṅgās tanmadavyājāt saptadhaivāmucann iva // SoKss_3,5.97 //
athottirya sa vatseśo revām ujjayinīm agāt /
praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ // SoKss_3,5.98 //
sa mālyaślathadhammillaśobhād vaiguṇyaśālinām /
mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām // SoKss_3,5.99 //
tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ /
visasmāra yathābhīṣṭān api bhogān svadeśajān // SoKss_3,5.100 //
āsīd vāsavadattā ca pituḥ pārśvavivartinī /
smarantī bālabhāvasya saukhye 'pi vimanā iva // SoKss_3,5.101 //
rājā caṇḍamahāsenas tayā tanayayā yathā /
tathaiva padmāvatyāpi nandati sma sam āgataḥ // SoKss_3,5.102 //
viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam // SoKss_3,5.103 //
tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā /
yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ // SoKss_3,5.104 //
asau mathitum ambhodhiṃ mā mām unmūlayiṣyati /
itīva tadgajādhūtavano 'vepata mandaraḥ // SoKss_3,5.105 //
satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī // SoKss_3,5.106 //
tataḥ kuberatilakām alakāsaṅgaśaṃsinīm /
kailāsahāsasubhagām āśām abhisasāra saḥ // SoKss_3,5.107 //
sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ /
kṣapayām āsa ca mlecchān rāghavo rākṣasān iva // SoKss_3,5.108 //
turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ // SoKss_3,5.109 //
gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ /
rāhor iva sa ciccheda pārasīkapateḥ śiraḥ // SoKss_3,5.110 //
[pakṣe puruṣottamo viṣṇuḥ, tatpakṣe 'ricakram, gṛhītacakrahasta ity arthaḥ]
hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā /
kīrtir dvitīyā gaṅgeva vicacāra himācale // SoKss_3,5.111 //
nadantīṣv asya senāsu bhayastimitavidviṣaḥ /
pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam // SoKss_3,5.112 //
apacchattreṇa śirasā kāmarūpeśvaro 'pi tam /
naman vicchāyatāṃ bheje yat tadā na tad adbhutam // SoKss_3,5.113 //
taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva // SoKss_3,5.114 //
evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ // SoKss_3,5.115 //
magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
sotsavo 'bhūn niśājyotsnāvati candra iva smaraḥ // SoKss_3,5.116 //
avijñātasthitām ādau punaś ca vyaktim āgatām /
mene vāsavadattāṃ ca so 'dhikapraśrayāspadam // SoKss_3,5.117 //
tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī // SoKss_3,5.118 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake pañcamas taraṅgaḥ /
ṣaṣṭhas taraṅgaḥ /
tataḥ sa senāviśrāntyai tatra lāvāṇake sthitaḥ /
rahasy uvāca vatseśo rājā yaugandharāyaṇam // SoKss_3,6.1 //
tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
upāyasvīkṛtās te ca naiva vyabhicaranti me // SoKss_3,6.2 //
vārāṇasīpatis tv eṣa brahmadatto durāśayaḥ /
jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ // SoKss_3,6.3 //
iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
na rājan brahmadattas te bhūyo vyabhicariṣyati // SoKss_3,6.4 //
ākrāntopanatas tv eṣa bhṛśaṃ saṃmānitas tvayā /
śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ // SoKss_3,6.5 //
kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
tathā ca śrūyatām atra kathāṃ te varṇayāmy aham // SoKss_3,6.6 //
babhūva padmaviṣaye purā ko'pi dvijottamaḥ /
khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk // SoKss_3,6.7 //
tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata /
dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ // SoKss_3,6.8 //
ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ /
aparaś cābhavad vidvān vinīto 'dhyayanapriyaḥ // SoKss_3,6.9 //
kṛtadārāv ubhau tau ca pitary astaṃ gate tataḥ /
tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ // SoKss_3,6.10 //
tanmadhyāt sa kanīyāṃś ca rājñā saṃmānito 'bhavat /
jyeṣṭhas tu somadatto 'bhūc capalaḥ kṣatrakarmakṛt // SoKss_3,6.11 //
ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam /
somadattaṃ pitṛsuhṛddvijaḥ ko 'py evam abravīt // SoKss_3,6.12 //
agnidattasuto bhūtvā śūdravan mūrkha ceṣṭase /
nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase // SoKss_3,6.13 //
tac chrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam /
vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ // SoKss_3,6.14 //
tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān /
gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat // SoKss_3,6.15 //
rājāpi somadattasya bandhāya prāhiṇod bhaṭān /
te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ // SoKss_3,6.16 //
tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ /
krodhāndhaḥ somadattasya śūlāropaṇam ādiśat // SoKss_3,6.17 //
āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ /
prakṣipta iva kenāpi nipapāta tataḥ kṣitau // SoKss_3,6.18 //
rakṣanti bhāvi kalyāṇaṃ bhāgyāny eva yato 'sya te /
andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ // SoKss_3,6.19 //
tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
bhrātrāsya kṛtavijñaptir vadhād enam amocayat // SoKss_3,6.20 //
tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha /
gantuṃ rājāvamānena deśāntaram iyeṣa saḥ // SoKss_3,6.21 //
yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ /
tyaktarājāgrahārārdhāṃ pratipede tadā sthitim // SoKss_3,6.22 //
tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau // SoKss_3,6.23 //
tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam /
tanmadhye ca mahābhogam aśvatthatarum aikṣata // SoKss_3,6.24 //
taṃ kalyāṇaghanacchāyāc channasūryāṃśuśītalam /
prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ // SoKss_3,6.25 //
yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ // SoKss_3,6.26 //
saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ /
kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ // SoKss_3,6.27 //
tasthau tasyaiva cādhastād drumasya sa divāniśam /
bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā // SoKss_3,6.28 //
kāle tatra ca pakveṣu tasya sasyeṣv aśaṅkitam /
sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata // SoKss_3,6.29 //
tataḥ parabale yāte naṣṭe sasye sa sattvavān /
āśvāsya rudatīṃ bhāryāṃ kiṃcic cheṣaṃ tadādadau // SoKss_3,6.30 //
prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
nisargaḥ sa hi dhīrāṇāṃ yad āpady adhikaṃ dṛḍhāḥ // SoKss_3,6.31 //
atha cintāvinidrasya sthitasyaikākino niśi /
tasyāśvatthataros tasmād uccacāra sarasvatī // SoKss_3,6.32 //
bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ /
ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam // SoKss_3,6.33 //
tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ // SoKss_3,6.34 //
phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat /
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // SoKss_3,6.35 //
evaṃ vadaṃś ca tatra tvaṃ mahatīm ṛddhim āpsyasi /
saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā // SoKss_3,6.36 //
ahaṃ ca yakṣa ity uktvā svaprabhāveṇa tatkṣaṇam /
tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe // SoKss_3,6.37 //
prātaḥ sa somadattaś ca pratasthe bhāryayā saha /
phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī // SoKss_3,6.38 //
atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ /
durdaśā iva saṃprāpa śrīkaṇṭhaviṣayaṃ ca saḥ // SoKss_3,6.39 //
tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ /
yathāvan nāma saṃśrāvya phalabhūtir iti svakam // SoKss_3,6.40 //
so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt /
prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ // SoKss_3,6.41 //
muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ /
buddhvā praveśayām āsa phalabhūtiṃ kutūhalī // SoKss_3,6.42 //
so 'pi praviśya tasyāgre tad eva muhur abravīt /
jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha // SoKss_3,6.43 //
sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā // SoKss_3,6.44 //
evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ /
phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām // SoKss_3,6.45 //
sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ // SoKss_3,6.46 //
kramād rājagṛhe cāsmin rāṣṭreṣv antaḥpureṣu ca /
rājapriya iti prītiṃ bahumānām avāpa saḥ // SoKss_3,6.47 //
kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau // SoKss_3,6.48 //
dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ /
devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm // SoKss_3,6.49 //
[āśaṅkaḥ em. for āśaṅkāḥ]
digambarām ūrdhvakeśīṃ nimīlitavilocanām /
sthūlasindūratilakāṃ japaprasphuritādharām // SoKss_3,6.50 //
vicitravarṇakanyastamahāmaṇḍalamadhyagām /
asṛksurāmahāmāṃsakalpitograbalikriyām // SoKss_3,6.51 //
sāpi praviṣṭe nṛpatau saṃbhramākalitāṃśukā /
tena pṛṣṭā kṣaṇād evam avocad yācitābhayā // SoKss_3,6.52 //
tadaivodayalābhārthaṃ kṛtavaty asmi pūjanam /
atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho // SoKss_3,6.53 //
purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
evam uktā vayasyābhiḥ sametyodyānavartinī // SoKss_3,6.54 //
astīha pramadodyāne tarumaṇḍalamadhyagaḥ /
dṛṣṭaprabhāvo varado devadevo vināyakaḥ // SoKss_3,6.55 //
tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam /
yena nirvighnam evāśu svocitaṃ patim āpsyasi // SoKss_3,6.56 //
tac chrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā /
kanyā labhante bhartāraṃ kiṃ vināyakapūjayā // SoKss_3,6.57 //
atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
tasminn apūjite nāsti siddhiḥ kāpīha kasya cit // SoKss_3,6.58 //
tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu /
ity uktvā ca vayasyā me kathām akathayann imām // SoKss_3,6.59 //
purā purāres tanayaṃ senānyaṃ prāptum icchati /
tārakopadrute śakre dagdhe ca kusumāyudhe // SoKss_3,6.60 //
ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim // SoKss_3,6.61 //
ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam // SoKss_3,6.62 //
abhīṣṭābhyarthinīṃ tāṃ ca kāntām ity avadac chivaḥ /
priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ // SoKss_3,6.63 //
kaṃ darpayāmīti madāj jātamātro jagāda ca /
tena kaṃdarpanāmānaṃ taṃ cakāra caturmukhaḥ // SoKss_3,6.64 //
atidṛpto 'si cet putra tat trinetrasya laṅghanam /
ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi // SoKss_3,6.65 //
itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ // SoKss_3,6.66 //
bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
na hi me madanotsāhahetukā lokavat prajā // SoKss_3,6.67 //
evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
āvirbabhūva purato brahmā śatamakhānvitaḥ // SoKss_3,6.68 //
tena stutvā sa vijñaptas tārakāsuraśāntaye /
aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam // SoKss_3,6.69 //
anumene ca kāmasya janma cetasi dehinām /
sargavicchedarakṣārtham amūrtasyaiva tadgirā // SoKss_3,6.70 //
dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ /
tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī // SoKss_3,6.71 //
tato yāteṣu divaseṣv ekadā rahasi sthitaḥ /
siṣeve suratakrīḍām umayā saha śaṃkaraḥ // SoKss_3,6.72 //
yadā nābhūd ratānto 'sya gateṣv abdaśateṣv api /
tadā tadupamardena cakampe bhuvanatrayam // SoKss_3,6.73 //
tato jagannāśabhayād ratavighnāya śūlinaḥ /
vahniṃ smaranti sma surāḥ pitāmahanideśataḥ // SoKss_3,6.74 //
so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam /
matvā palāyya devebhyaḥ praviveśa jalāntaram // SoKss_3,6.75 //
tattejodahyamānāś ca tatra bhekā divaukasām /
vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam // SoKss_3,6.76 //
tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam /
bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau // SoKss_3,6.77 //
tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam /
prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau // SoKss_3,6.78 //
kṛtvā jihvāviparyāsaṃ śāpena śukadantinām /
pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ // SoKss_3,6.79 //
gatvā ca svoṣmaṇā so 'gnir nivārya suratāc chivam /
śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat // SoKss_3,6.80 //
śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
tad dhi dhārayituṃ śakto na vahnir nāmbikāpi vā // SoKss_3,6.81 //
na mayā tanayas tvattaḥ saṃprāpta iti vādinīm /
khedakopākulāṃ devīm ity uvāca tato haraḥ // SoKss_3,6.82 //
vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
tad arcayainaṃ yenāśu vahnau no janitā sutaḥ // SoKss_3,6.83 //
ity uktā śaṃbhunā devī cakre vighneśvarārcanam /
analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ // SoKss_3,6.84 //
tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau // SoKss_3,6.85 //
udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam /
gaṅgainam atyajan merau vahnikuṇḍe harājñayā // SoKss_3,6.86 //
tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavair gaṇaiḥ /
niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ // SoKss_3,6.87 //
tato gaurīniyuktānāṃ kṛttikānāṃ payodharān /
ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ // SoKss_3,6.88 //
atrāntare devarājas tārakāsuranirjitaḥ /
śiśriye meruśṛṅgāṇi durgāṇy ujjhitasaṃgaraḥ // SoKss_3,6.89 //
devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ /
ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ // SoKss_3,6.90 //
tad buddhvā hāritaṃ matvā rājyam indro 'tha cakṣubhe /
yodhayām āsa gatvā ca kumāraṃ sa samatsaraḥ // SoKss_3,6.91 //
tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
putrau śākhaviśākhākhyāv ubhāv atulatejasau // SoKss_3,6.92 //
saputraṃ ca tam ākrāntaśatakratuparākramam /
upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat // SoKss_3,6.93 //
jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ // SoKss_3,6.94 //
tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā /
saināpatyābhiṣeko 'sya kumārasyopacakrame // SoKss_3,6.95 //
svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
tataḥ śakraḥ śucam agād athainam avadac chivaḥ // SoKss_3,6.96 //
na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā /
tenaiṣa vighno jātas te tat kuruṣva tadarcanam // SoKss_3,6.97 //
tac chrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ /
abhiṣekotsavaṃ samyak senānye niravartayat // SoKss_3,6.98 //
tato jaghāna na cirāt senānīs tarakāsuram /
nananduḥ siddhakāryāś ca devā gaurī ca putriṇī // SoKss_3,6.99 //
tad evaṃ devi devānām api santi na siddhayaḥ /
herambe 'narcite tasmāt pūjayainaṃ varārthinī // SoKss_3,6.100 //
ity uktāhaṃ vayasyābhir udyānaikāntavartinam /
āryaputra purā gatvā vighnarājam apūjayam // SoKss_3,6.101 //
pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ // SoKss_3,6.102 //
tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca /
mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam // SoKss_3,6.103 //
imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
kālarātrir iti khyātā brāhmaṇī gurur atra naḥ // SoKss_3,6.104 //
evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā // SoKss_3,6.105 //
atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
upadeśo mamāpy eṣa yuṣmābhir dāpyatām iti // SoKss_3,6.106 //
tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ /
āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim // SoKss_3,6.107 //
miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām /
sthūlagaṇḍīṃ karālauṣṭhīṃ danturāṃ dīrghakaṃdharām // SoKss_3,6.108 //
lambastanīm udariṇīṃ vidīrṇotphullapādukām /
dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva // SoKss_3,6.109 //
sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām /
vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat // SoKss_3,6.110 //
abhiṣicya ca sā mahyaṃ tāṃs tān mantrān nijān dadau /
bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam // SoKss_3,6.111 //
āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
nirambaraivotpatitā sasakhīkāham ambaram // SoKss_3,6.112 //
kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam // SoKss_3,6.113 //
evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ // SoKss_3,6.114 //
asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
viṣṇusvāmīty abhūt tasyāḥ kālarātryāḥ patir dvijaḥ // SoKss_3,6.115 //
sa ca tasminn upādhyāyo deśe nānādigāgatān /
śiṣyān adhyāpayām āsa vedavidyāviśāradaḥ // SoKss_3,6.116 //
śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā /
babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ // SoKss_3,6.117 //
tam upādhyāyapatnī sā kālarātrīḥ kadācana /
vavre rahasi kāmārtā patyau kvāpi bahir gate // SoKss_3,6.118 //
nūnaṃ virūpair adhikaṃ hāsanaiḥ krīḍati smaraḥ /
yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām // SoKss_3,6.119 //
sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ // SoKss_3,6.120 //
tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā /
svam aṅgaṃ pāṭayām āsa svayaṃ dantanakhakṣataiḥ // SoKss_3,6.121 //
vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ // SoKss_3,6.122 //
praviṣṭaṃ tam avādīc ca paśya sundarakeṇa me /
avasthā vihitā svāmin balātkārābhilāṣiṇā // SoKss_3,6.123 //
tac chrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam /
pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api // SoKss_3,6.124 //
sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ /
saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpy atāḍayat // SoKss_3,6.125 //
kiṃ ca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ /
tyājayām āsa rathyāyāṃ nirapekṣatayā niśi // SoKss_3,6.126 //
tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ /
tathābhibhūtam ātmānaṃ paśyann evam acintayat // SoKss_3,6.127 //
aho strīpreraṇā nāma rajasā laṅghitātmanām /
puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī // SoKss_3,6.128 //
yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
atikrodhād upādhyāyo viruddham akaron mayi // SoKss_3,6.129 //
athavā daivasaṃsiddhāv ā sṛṣṭer viduṣām api /
kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāv ubhau // SoKss_3,6.130 //
tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
devadāruvane pūrvam api śarvāya cakrudhuḥ // SoKss_3,6.131 //
na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
umāyai darśayiṣyantam ṛṣīṇām apy aśāntatām // SoKss_3,6.132 //
dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ // SoKss_3,6.133 //
tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā // SoKss_3,6.134 //
iti sundarakas tatra dhyāyan dasyubhayān niśi /
āruhya śūnyagovāṭaharmye tasthau samīpage // SoKss_3,6.135 //
tatraikadeśe yāvac ca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
tāvat tatraiva harmye sā kālarātrir upāyayau // SoKss_3,6.136 //
ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
nayanānanavāntolkā ḍākinīcakrasaṃgatā // SoKss_3,6.137 //
tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām /
sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ // SoKss_3,6.138 //
tanmantramohitā cātha taṃ dadarśa na sā tadā /
bhayasaṃpiṇḍitair aṅgair ekānte nibhṛtasthitam // SoKss_3,6.139 //
athotpatanamantraṃ sā paṭhitvā sasakhījanā /
kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ // SoKss_3,6.140 //
taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā /
saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau // SoKss_3,6.141 //
tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake /
gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā // SoKss_3,6.142 //
tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ // SoKss_3,6.143 //
kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
pratyāyayau kālarātrī rātrimadhye niketanāt // SoKss_3,6.144 //
tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ /
ākāśena saśiṣyā sā niśi svagṛham āyayau // SoKss_3,6.145 //
sthāpayitvā yathāsthānaṃ tac ca govāṭavāhanam /
visṛjyānucarīs tāś ca śayyāveśma viveśa sā // SoKss_3,6.146 //
so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ /
prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau // SoKss_3,6.147 //
tatrākhyātasvavṛttānto videśagamanonmukhaḥ /
taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt // SoKss_3,6.148 //
upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha // SoKss_3,6.149 //
ekadā nirgatā kretuṃ gṛhopakaraṇāni sā /
dadarśa taṃ sundarakaṃ kālarātriḥ kilāpaṇe // SoKss_3,6.150 //
upetya ca jagādainaṃ punar eva smarāturā /
bhaja sundarakādyāpi māṃ tvadāyattajīvitām // SoKss_3,6.151 //
evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi // SoKss_3,6.152 //
tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
prāṇān me prāṇadānād dhi dharmaḥ ko 'bhyadhiko bhavet // SoKss_3,6.153 //
atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
gurutalpābhigamanaṃ kutra dharmo bhaviṣyati // SoKss_3,6.154 //
evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā /
pāṭayitvā svahastena svottarīyam agād gṛham // SoKss_3,6.155 //
paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
ity uvāca patiṃ tatra darśayitvottarīyakam // SoKss_3,6.156 //
sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
sattre sundarakasyāśu vārayām āsa bhojanam // SoKss_3,6.157 //
tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ /
jānann utpatane vyomni mantraṃ govāṭaśikṣitam // SoKss_3,6.158 //
tato 'varohe 'py aparaṃ śikṣitaṃ śrutavismṛtam /
tad eva śūnyagovāṭaharmyaṃ niśi punar yayau // SoKss_3,6.159 //
tatra tasmin sthite prāgvat kālarātrir upetya sā /
tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau // SoKss_3,6.160 //
tatrāvatārya mantreṇa govāṭaṃ śākavāṭake /
jagāma rātricaryāyai punaḥ sā pitṛkānanam // SoKss_3,6.161 //
taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt /
vinā hi gurvādeśena saṃpūrṇāḥ siddhayaḥ kutaḥ // SoKss_3,6.162 //
tato 'tra bhuktvā katicin mūlakāny aparāṇi ca /
netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat // SoKss_3,6.163 //
athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā // SoKss_3,6.164 //
so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ /
yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ // SoKss_3,6.165 //
vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ /
mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam // SoKss_3,6.166 //
tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ /
pāṣāṇaghatadāyīti rājāgraṃ tair anīyata // SoKss_3,6.167 //
mālavāt katham ānīya kānyakubje 'tra mūlakam /
vikrīṇīṣe sadety eṣa pṛṣṭo 'smābhir na jalpati // SoKss_3,6.168 //
hanti pratyuta pāṣāṇair ity uktas taiḥ śaṭhair nṛpaḥ /
taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan // SoKss_3,6.169 //
asmābhiḥ saha yady eṣa prāsādam adhiropyate /
tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā // SoKss_3,6.170 //
tathety āropito rājñā saprāsādo 'sya paśyataḥ /
utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ // SoKss_3,6.171 //
samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
śrāntaḥ kam api rājānaṃ snātaṃ tatra dadarśa saḥ // SoKss_3,6.172 //
saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca /
vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt // SoKss_3,6.173 //
kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt // SoKss_3,6.174 //
ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ /
prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā // SoKss_3,6.175 //
tac chrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam /
sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ // SoKss_3,6.176 //
praviśyātha pure tasminn utpatya divi sānugaḥ /
ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ // SoKss_3,6.177 //
śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ /
sevyamāno varastrībhir aindraṃ sukham avāpa saḥ // SoKss_3,6.178 //
athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ // SoKss_3,6.179 //
prāptāvatāramantraḥ sa gatvā sundarakas tataḥ /
kānyakubje nije deśe vyomamārgād avātarat // SoKss_3,6.180 //
sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt /
buddhvā tatra svayaṃ rājā kautukāt tam upāyayau // SoKss_3,6.181 //
parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat // SoKss_3,6.182 //
tataś cānāyya papraccha kālarātriṃ mahīpatiḥ /
nirbhayā sāpy avinayaṃ svaṃ sarvaṃ pratyapadyata // SoKss_3,6.183 //
kupite ca nṛpe tasyāḥ karṇau ca cchettum udyate /
sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe // SoKss_3,6.184 //
tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ // SoKss_3,6.185 //
ity uktvā tatra bhartāram ādityaprabhabhūpatim /
ābhāṣata punaś cainaṃ rājñī kuvalayāvalī // SoKss_3,6.186 //
bhavanty evaṃvidhā deva ḍākinīmantrasiddhayaḥ /
etac ca matpitur deśe vṛttaṃ sarvatra viśrutam // SoKss_3,6.187 //
kālarātreś ca śiṣyāham ity ādau varṇitaṃ mayā /
pativratātvāt siddhis tu tato 'py abhyadhikā mama // SoKss_3,6.188 //
bhavatā cādya dṛṣṭāhaṃ śreyo 'rthaṃ te kṛtārcanā /
upahārāya puruṣaṃ mantreṇākraṣṭum udyatā // SoKss_3,6.189 //
tad asmadīye 'tra naye tvam api praviśādhunā /
siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru // SoKss_3,6.190 //
tac chrutvā kva mahāmāṃsabhojanaṃ ḍākinīnaye /
kva ca rājatvam ity uktvā sa rājā niṣiṣedha tat // SoKss_3,6.191 //
prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham // SoKss_3,6.192 //
tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite /
gṛhītasamayaṃ santaṃ rājānam idam abravīt // SoKss_3,6.193 //
ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
sa mayātropahārārtham ākraṣṭum upakalpitaḥ // SoKss_3,6.194 //
ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam /
naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api // SoKss_3,6.195 //
na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt /
samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ // SoKss_3,6.196 //
ity uktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
aṅgīcakāra dhig aho kaṣṭāṃ strīṣv anurodhitām // SoKss_3,6.197 //
ānāyya sūpakāraṃ ca tataḥ sāhasikābhidham /
viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ // SoKss_3,6.198 //
rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ // SoKss_3,6.199 //
tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
iti sūpakṛd ādiṣṭas tathety uktvā gṛhaṃ yayau // SoKss_3,6.200 //
prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ /
gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase // SoKss_3,6.201 //
rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
atas tvaritam āhāram uttamaṃ sādhayer iti // SoKss_3,6.202 //
tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
etya candraprabho nāma rājñaḥ putro 'bravīd idam // SoKss_3,6.203 //
anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
yādṛśe bhavatā pūrvam āryatātasya kārite // SoKss_3,6.204 //
ity ukto rājaputreṇa phalabhūtis tadaiva saḥ /
kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte // SoKss_3,6.205 //
rājaputro 'py agāt svairaṃ kathitaṃ phalabhūtinā /
rājādeśaṃ gṛhītvā tam ekāky eva mahānasam // SoKss_3,6.206 //
tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt // SoKss_3,6.207 //
tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau /
abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā // SoKss_3,6.208 //
nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam // SoKss_3,6.209 //
bibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam /
tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale // SoKss_3,6.210 //
hā putreti ca cakranda nindan bhāryāṃ sahātmanā /
pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat // SoKss_3,6.211 //
uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā /
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // SoKss_3,6.212 //
kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
āpataty ātmani prāyo doṣo 'nyasya cikīrṣitaḥ // SoKss_3,6.213 //
pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ /
svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam // SoKss_3,6.214 //
ity uktvā bodhayitvā ca mantriṇaḥ svān adhomukhān /
tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ // SoKss_3,6.215 //
rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
sabhāryaḥ praviveśāgniṃ dagdho 'py anuśayāgninā // SoKss_3,6.216 //
phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ /
evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate // SoKss_3,6.217 //
iti vatseśvarasyāgre kathayitvā kathām imām /
yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata // SoKss_3,6.218 //
tasmāt tava sa rājendra jitvāpy ācarataḥ śubham /
brahmadatto vikurvīta yadi hanyās tvam eva tam // SoKss_3,6.219 //
ity ukto mantrimukhyena tadvākyam abhinandya saḥ /
utthāya dinakartavyaṃ vatseśo niravartayat // SoKss_3,6.220 //
anyedyuś ca sa saṃpannasarvadigvijayaḥ kṛtī /
lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati // SoKss_3,6.221 //
krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ /
utpatākābhujalatāṃ nṛtyantīm utsavād iva // SoKss_3,6.222 //
viveśa caināṃ paurastrīnayanotpalakānane /
vitanvānaḥ pratipadaṃ pravātārambhavibhramam // SoKss_3,6.223 //
cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau // SoKss_3,6.224 //
tato vinamreṣv adhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu /
pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat // SoKss_3,6.225 //
tatkālamaṅgalasamāhatatāradhīra tūryāravapratiravaiś ca nabhaḥ pupūre /
tanmantrimukhyaparitoṣitalokapāla dattair iva pratidiśaṃ samasādhuvādaiḥ // SoKss_3,6.226 //
vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca // SoKss_3,6.227 //
kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt // SoKss_3,6.228 //
evaṃ vijitya jagatīṃ sa kṛtī rumaṇvady augandharāyaṇaniveśitarājyabhāraḥ /
tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ // SoKss_3,6.229 //
kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat // SoKss_3,6.230 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake ṣaṣṭhas taraṅgaḥ /
samāptaś cāyaṃ lāvāṇakalambakas tṛtīyaḥ /
// śrīḥ //
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /
naravāhanadattajananaṃ nāma caturtho lambakaḥ /
idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_4,0.1 //
prathamas taraṅgaḥ /
karṇatālabalāghātasīmantitakulācalaḥ /
panthānam iva siddhīnāṃ diśañ jayati vighnajit // SoKss_4,1.1 //
tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
ekātapatrāṃ bubhuje jitām udayano mahīm // SoKss_4,1.2 //
vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe /
vihāraikarasaś cābhūd vasantakasakhaḥ sukhī // SoKss_4,1.3 //
svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā /
padmāvatyā ca sahitaḥ saṃgītakam asevata // SoKss_4,1.4 //
devīkākaligītasya tadvīṇāninadasya ca /
abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ // SoKss_4,1.5 //
harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
dhārāvigalitaṃ sīdhu papau madam iva dviṣām // SoKss_4,1.6 //
ājahruḥ svarṇakalaśais tasya vārāṅganā rahaḥ /
smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu // SoKss_4,1.7 //
āraktasurasasvaccham antaḥsphuritatanmukham /
upaninye dvayor madhye sa svacittam ivāsavam // SoKss_4,1.8 //
īrṣyāruṣām abhāve 'pi bhaṅgurabhruṇi rāgiṇi /
na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau // SoKss_4,1.9 //
samadhusphaṭikānekacaṣakā tasya pānabhūḥ /
babhau bālātapāraktasitapadmeva padminī // SoKss_4,1.10 //
antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ /
sa sabāṇāsano bheje svopamaṃ mṛgakānanam // SoKss_4,1.11 //
jaghāna paṅkakaluṣān varāhanivahāñ śaraiḥ /
timiraughān aviralaiḥ karair iva marīcimān // SoKss_4,1.12 //
vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite /
babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva // SoKss_4,1.13 //
reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
sevāgateva tacchṛṅgapātamuktā vanābjinī // SoKss_4,1.14 //
vyāttavaktrapatatprāsaproteṣv api mṛgāriṣu /
sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ // SoKss_4,1.15 //
śvānaḥ śvabhre vane tasmiṃs tasya vartmasu vāgurāḥ /
sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase // SoKss_4,1.16 //
evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
rājānam āsthānagataṃ nārado munir abhyagāt // SoKss_4,1.17 //
nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ /
kṛtāvatāras tejasvijātiprītyāṃśumān iva // SoKss_4,1.18 //
sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā /
prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata // SoKss_4,1.19 //
śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ // SoKss_4,1.20 //
taveva tasya dve eva bhavye bhārye babhūvatuḥ /
ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ // SoKss_4,1.21 //
sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām /
sukhī kadācit prayayau mṛgayāvyasanī vanam // SoKss_4,1.22 //
tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ /
jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam // SoKss_4,1.23 //
sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ /
prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam // SoKss_4,1.24 //
svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ /
bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati // SoKss_4,1.25 //
ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane // SoKss_4,1.26 //
tatrastho 'pi sa śāpena preritas tena caikadā /
akasmāc cakame mādrīṃ priyāṃ prāpa ca pañcatām // SoKss_4,1.27 //
tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
kṣapitā hy anayānye 'pi nṛpās te te mṛgā iva // SoKss_4,1.28 //
ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam // SoKss_4,1.29 //
tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ // SoKss_4,1.30 //
tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu // SoKss_4,1.31 //
purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ /
tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt // SoKss_4,1.32 //
avatīrya nijāṃśena bhūmāv ārādhya māṃ svayam /
gaurī putrārthinī kāmaṃ janayiṣyaty asāv iti // SoKss_4,1.33 //
ataś caṇḍamahāsenasutā devī narendra sā /
jātā vāsavadatteyaṃ saṃpannā mahiṣī ca te // SoKss_4,1.34 //
tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati // SoKss_4,1.35 //
ity uktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
pratyarpya tasmai sa yayau nāradarṣir adarśanam // SoKss_4,1.36 //
tasmin gate vatsarājaḥ sa tad vāsavadattayā /
jātaputrecchayā sākaṃ ninye taccintayā dinam // SoKss_4,1.37 //
anyedyus taṃ sa vatseśam upetyāsthānavartinam /
nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat // SoKss_4,1.38 //
śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā /
dvāri sthitā mahārāja devadarśanakāṅkṣiṇī // SoKss_4,1.39 //
tac chrutvaivābhyanujñāte tatpraveśe mahībhṛtā /
brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā // SoKss_4,1.40 //
māneneva viśīrṇena vāsasā vidhurīkṛtā /
duḥkhadainyanibhāv aṅke vibhratī bālakāv ubhau // SoKss_4,1.41 //
kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā // SoKss_4,1.42 //
daivād yugapad etau ca jātau dvau tanayau mama /
tad deva nāsti me stanyam etayor bhojanaṃ vinā // SoKss_4,1.43 //
teneha kṛpaṇā nātha śaraṇāgatavatsalam /
prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ // SoKss_4,1.44 //
tac chrutvā sadayo rājā sa pratīhāram ādiśat /
iyaṃ vāsavadattāyai devyai nītvārpyatām iti // SoKss_4,1.45 //
tataś ca karmaṇā svena śubhenevāgrayāyinā /
nītābhūn nikaṭaṃ devyāḥ pratīhāreṇa tena sā // SoKss_4,1.46 //
rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām // SoKss_4,1.47 //
yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat /
aho vāmaikavṛttitvaṃ kimapy etat prajāpateḥ // SoKss_4,1.48 //
aho vastuni mātsaryam aho bhaktir avastuni /
nādyāpy eko 'pi me jāto jātau tv asyāṃ yamāv imau // SoKss_4,1.49 //
evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat // SoKss_4,1.50 //
snapitā dattavastrā ca tābhiḥ svādu ca bhojitā /
brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat // SoKss_4,1.51 //
samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
kṣaṇāntare nijagade devyā vāsavadattayā // SoKss_4,1.52 //
bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
tac chrutvā sā tathety uktvā kathāṃ vaktuṃ pracakrame // SoKss_4,1.53 //
purābhūj jayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ /
devadattābhidhānaś ca putras tasyodapadyata // SoKss_4,1.54 //
yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ /
vidhātum icchan nṛpatir matimān ity acintayat // SoKss_4,1.55 //
veśyeva balavadbhogyā rājaśrīr aticañcalā /
vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā // SoKss_4,1.56 //
tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
rājye 'sya bahudāyāde yena nāpad bhaviṣyati // SoKss_4,1.57 //
iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt // SoKss_4,1.58 //
vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
dūradeśāntare 'py asmai rājaputrāya tāṃ sutām // SoKss_4,1.59 //
pūrayām āsa ca tathā ratnair jāmātaraṃ sa tam /
agalad bahumāno 'sya yathā svapitṛvaibhave // SoKss_4,1.60 //
avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
tanayena samaṃ tasthau jayadattanṛpaḥ sukham // SoKss_4,1.61 //
ekadā tatra cāgatya sotkaḥ saṃbandhisadmani /
sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām // SoKss_4,1.62 //
tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau /
udbhūya gotrajais tasya tac ca rājyam adhiṣṭhitam // SoKss_4,1.63 //
tadbhītyā tasya tanayo jananyā nijayā niśi /
devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ // SoKss_4,1.64 //
tatrāha rājaputraṃ taṃ māta duḥkhitamānasā /
devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ // SoKss_4,1.65 //
tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
ity uktaḥ sa tadā mātrā rājaputro jagāda tām // SoKss_4,1.66 //
tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate /
tac chrutvā punar apy evaṃ sā mātā tam abhāṣata // SoKss_4,1.67 //
śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ // SoKss_4,1.68 //
iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham // SoKss_4,1.69 //
pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā /
akāle nāśakac cātra praveṣṭuṃ lajjayā niśi // SoKss_4,1.70 //
nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata // SoKss_4,1.71 //
kṣaṇāc ca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
ulkām ivābhrapatitāṃ parijñāyābhyatapyata // SoKss_4,1.72 //
sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpy aparijānatī /
ko 'sīty apṛcchat tac chrutvā pāntho 'ham iti so 'bravīt // SoKss_4,1.73 //
tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
anvagād rājaputro 'pi sa tāṃ guptam avekṣitum // SoKss_4,1.74 //
sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām /
tvaṃ cireṇāgatāsīti pādaghātair atāḍayat // SoKss_4,1.75 //
tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam /
puruṣaṃ tena sahitā tatra tasthau yadṛcchayā // SoKss_4,1.76 //
tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat /
kopasyāyaṃ na kālo me sādhyam anyad dhi vartate // SoKss_4,1.77 //
kathaṃ ca prasaratv etac chastraṃ kṛpaṇayor dvayoḥ /
śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama // SoKss_4,1.78 //
kim etayā kuvadhvā vā kṛtyam etad dhi durvidheḥ /
maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ // SoKss_4,1.79 //
atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
muktvā balibhujaṃ kākī kokile ramate katham // SoKss_4,1.80 //
ity ālocya sa tāṃ bhāryām upaikṣata sakāmukām /
satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat // SoKss_4,1.81 //
tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
vaṇiksutāyāḥ śravaṇāt san muktāḍhyaṃ vibhūṣaṇam // SoKss_4,1.82 //
tac ca sā na dadarśaiva suratānte ca satvarā /
yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ // SoKss_4,1.83 //
tasminn api gate kvāpi drutaṃ pracchannakāmuke /
sa rājaputro dṛṣṭvā tadratnābharaṇam agrahīt // SoKss_4,1.84 //
sphuradratnaśikhājālaṃ dhātrā mohatamo 'paham /
hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe // SoKss_4,1.85 //
mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam /
nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau // SoKss_4,1.86 //
tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam /
krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ // SoKss_4,1.87 //
taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ // SoKss_4,1.88 //
tac ca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam /
prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam // SoKss_4,1.89 //
so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam /
tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat // SoKss_4,1.90 //
sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat // SoKss_4,1.91 //
idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā // SoKss_4,1.92 //
tan nūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam // SoKss_4,1.93 //
ity evaṃ cintayantyāś ca durnayavyaktiviklavam /
vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat // SoKss_4,1.94 //
tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ /
tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam // SoKss_4,1.95 //
rājaputro 'tha saṃprāptarājyo labdhvā guṇārjitām /
sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam // SoKss_4,1.96 //
tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam /
tad eva sādhvasāvegasaṃpāte puṣpapelavam // SoKss_4,1.97 //
tās tu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi // SoKss_4,1.98 //
hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ // SoKss_4,1.99 //
tasmād āpady api tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ /
ayam evātra vṛttānto mamātra ca nidarśanam // SoKss_4,1.100 //
yan mayā vidhure 'py asmiṃś cāritraṃ devi rakṣitam /
yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me // SoKss_4,1.101 //
iti tasyā mukhāc chrutvā brāhmaṇyās tatkṣaṇaṃ kathām /
devī vāsavadattā sā sādarā samacintayat // SoKss_4,1.102 //
brāhmaṇī kulavaty eṣā dhruvam asyā hy udāratām /
bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati // SoKss_4,1.103 //
rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt: // SoKss_4,1.104 //
bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
tac chrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame // SoKss_4,1.105 //
mālave devi ko 'py āsīd agnidatta iti dvijaḥ /
nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ // SoKss_4,1.106 //
tasya ca svānurūpau dvāv utpannau tanayau kramāt /
jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ // SoKss_4,1.107 //
tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt /
sa bāla eva nirgatya gataḥ kvāpi yaśasvini // SoKss_4,1.108 //
dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān /
tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ // SoKss_4,1.109 //
kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā // SoKss_4,1.110 //
tīrthoddeśāc ca madbhartā dhṛtagarbhāṃ vimucya mām /
gatvā sarasvatīpūre śokenāndho jahau tanum // SoKss_4,1.111 //
vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā // SoKss_4,1.112 //
tato mayy ārdraśokāyām akasmād etya dasyubhiḥ /
asmannivāsaḥ sakalo 'py agrahāro viluṇṭhitaḥ // SoKss_4,1.113 //
tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ /
śīlabhraṃśabhayād āttasvalpavastrā palāyitā // SoKss_4,1.114 //
deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī // SoKss_4,1.115 //
śrutvā cānāthaśaraṇaṃ lokād vatseśvaraṃ tataḥ /
sabrāhmaṇīkā śīlaikapātheyāham ihāgatā // SoKss_4,1.116 //
āgatyaiva prasūtāsmi yugapat tanayāv ubhau /
sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣv api // SoKss_4,1.117 //
śoko videśo dāridryaṃ dviguṇaḥ prasavo 'py ayam /
aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā // SoKss_4,1.118 //
tad etayor gatir nāsti bālayor vardhanāya me /
ity ālocya parityajya lajjāṃ yoṣidvibhūṣaṇam // SoKss_4,1.119 //
mayā praviśya vatseśo rājā sadasi yācitaḥ /
kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam // SoKss_4,1.120 //
tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam /
vipadaś ca nivṛttā me dvārāt pratihatā iva // SoKss_4,1.121 //
ity eṣa mama vṛttānto nāmnā piṅgalikāpy aham /
ābālyāgnikriyādhūmair yan me piṅgalite dṛśau // SoKss_4,1.122 //
sa tu śāntikaro devi devaro me videśagaḥ /
kutra tiṣṭhati deśe 'sāv iti nādyāpi budhyate // SoKss_4,1.123 //
evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
prītyenāṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt // SoKss_4,1.124 //
iha śāntikaro nāma sthito 'smākaṃ purohitaḥ /
vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati // SoKss_4,1.125 //
ity uktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam // SoKss_4,1.126 //
uktānvayāya tasmai ca sā saṃjātasuniścayā /
iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat // SoKss_4,1.127 //
jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ /
brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham // SoKss_4,1.128 //
tatrānuśocya pitarau bhrātaraṃ ca yathocitam /
āśvāsayām āsa sa tāṃ bālakadvitayānvitām // SoKss_4,1.129 //
devī vāsavadattāpi tasyās tau bālakau sutau /
purohitau svaputrasya bhāvinaḥ paryakalpayat // SoKss_4,1.130 //
jyeṣṭhas tayoḥ śāntisomo nāmnā vaiśvāgaro 'paraḥ /
kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā // SoKss_4,1.131 //
andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
purogair nīyamānasya hetumātraṃ svapauruṣam // SoKss_4,1.132 //
yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ // SoKss_4,1.133 //
tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ /
sahāgatām upādāya śarāvān kumbhakārikām // SoKss_4,1.134 //
dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā /
sā brāhmaṇī piṅgalikā jagade pārśvavartinī // SoKss_4,1.135 //
pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
puṇyānām īdṛśaṃ pātram īdṛśy api na mādṛśī // SoKss_4,1.136 //
tataḥ piṅgalikāvādīd devi duḥkhāya jāyate /
prajeyaṃ pāpabhūyiṣṭhā daridreṣv eva bhūyasī // SoKss_4,1.137 //
yuṣmādṛśeṣu jāyeta yaḥ sa ko 'py uttamo bhavet /
tad alaṃ tvarayā prāpsyasy acirāt svocitaṃ sutam // SoKss_4,1.138 //
iti piṅgalikoktāpi sotsukā sutajanmani /
abhūd vāsavadattā sā taccintākrāntamānasā // SoKss_4,1.139 //
girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ // SoKss_4,1.140 //
ity uktā vatsarājena tatkālaṃ cāgatena sā /
devī labdhāśayenāśu cakāra vrataniścayam // SoKss_4,1.141 //
tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam // SoKss_4,1.142 //
trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat // SoKss_4,1.143 //
uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ // SoKss_4,1.144 //
iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau // SoKss_4,1.145 //
utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni // SoKss_4,1.146 //
katipayadivasāpagame tasyāḥ svapne jaṭādharaḥ puruṣaḥ /
ko 'py atha devyā vāsavadattāyāḥ phalam upetya dadau // SoKss_4,1.147 //
tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ /
vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ // SoKss_4,1.148 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake prathamas taraṅgaḥ /
dvitīyas taraṅgaḥ /
atha vāsavadattāyā vatseśahṛdayotsavaḥ /
saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ // SoKss_4,2.1 //
sā babhau lolanetreṇa mukhenāpāṇḍukāntinā /
śaśāṅkeneva garbhasthakāmapremopagāminā // SoKss_4,2.2 //
āsīnāyāḥ patisnehād ratiprītī ivāgate /
rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ // SoKss_4,2.3 //
bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
mūrtā vidyā ivāyātāḥ sakhyas tāṃ paryupāsata // SoKss_4,2.4 //
vinīlapallavaśyāmamukhau sātha payodharau /
sūnor garbhābhiṣekāya babhāra kalaśāv iva // SoKss_4,2.5 //
svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ /
sukhaśayyāgatā madhye mandirasya rarāja sā // SoKss_4,2.6 //
bhāvitattanayākrāntiśaṅkākampitavāribhiḥ /
upetya sevyamāneva samantād ratnarāśibhiḥ // SoKss_4,2.7 //
tasyā vimānamadhyastharatnotthā pratimā babhau /
vidyādharaśrīr nabhasā praṇāmārtham ivāgatā // SoKss_4,2.8 //
mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
babhūva sā dohadinī prasaṅgopanatāsu ca // SoKss_4,2.9 //
sarasārabdhasaṃgītā vidyādharavarāṅganāḥ /
svapne tām ambarotsaṅgam ārūḍhām upatasthire // SoKss_4,2.10 //
prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā /
nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam // SoKss_4,2.11 //
taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
yantramantrendrajālādiprayogaiḥ samapūrayat // SoKss_4,2.12 //
vijahāra ca sā tais taiḥ prayogair gaganasthitā /
pauranārījanotpakṣmalocanāścaryadāyibhiḥ // SoKss_4,2.13 //
ekadā vāsakasthāyās tasyāś ca samajāyata /
hṛdi vidyādharodārakathāśravaṇakautukam // SoKss_4,2.14 //
tatas tayārthito devyā tatra yaugandharāyaṇaḥ /
tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām // SoKss_4,2.15 //
asty ambikājanayitā nagendro himavān iti /
na kevalaṃ girīṇāṃ yo gurur gaurīpater api // SoKss_4,2.16 //
vidyādharanivāse ca tasmin vidyādharādhipaḥ /
uvāsa rājā jīmūtaketur nāma mahācale // SoKss_4,2.17 //
tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
nāmnānvarthena vikhyāto yo manorathadāyakaḥ // SoKss_4,2.18 //
kadācic ca sa jīmūtaketū rājābhyupetya tam /
udyāne devatātmānaṃ kalpadrumam ayācata // SoKss_4,2.19 //
sarvadā prāpyate 'smābhis tvattaḥ sarvam abhīpsitam /
tad aputrāya me dehi deva putraṃ guṇānvitam // SoKss_4,2.20 //
tataḥ kalpadrumo 'vādīd rājann utpatsyate tava /
jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ // SoKss_4,2.21 //
tac chrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam /
gatvā nivedya tad rājā nijāṃ devīm anandayat // SoKss_4,2.22 //
atha tasyācirād eva rājñaḥ sūnur ajāyata /
jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā // SoKss_4,2.23 //
tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ // SoKss_4,2.24 //
kramāc ca yauvarājyasthaḥ paricaryāprasāditam /
lokānukampī pitaraṃ vijane sa vyajijñapat // SoKss_4,2.25 //
jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ // SoKss_4,2.26 //
paropakṛtisaṃbhūtaṃ tad eva yadi hanta tat /
kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam // SoKss_4,2.27 //
saṃpac ca vidyud iva sā lokalocanakhedakṛt /
lolā kvāpi layaṃ yāti yā parānupakāriṇī // SoKss_4,2.28 //
tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet // SoKss_4,2.29 //
tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ /
adaridrā bhavaty eṣa sarvārthijanasaṃhatiḥ // SoKss_4,2.30 //
iti vijñāpya pitaraṃ tadanujñām avāpya saḥ /
jīmūtavāhano gatvā taṃ kalpadrumam abravīt // SoKss_4,2.31 //
deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
tad ekam idam adya tvaṃ mama pūraya vāñchitam // SoKss_4,2.32 //
adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
svasty astu te pradatto 'si lokāya draviṇārthine // SoKss_4,2.33 //
ity uktas tena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ // SoKss_4,2.34 //
dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt /
śaknuyād arthisāt kartum api kalpadrumaṃ kṛtī // SoKss_4,2.35 //
iti jātānurāgāsu tato dikṣu vidikṣv api /
jīmūtavāhanasyoccaiḥ paprathe viśadaṃ yaśaḥ // SoKss_4,2.36 //
tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ /
dṛṣṭvā jīmūtaketos tadgotrajā vikṛtiṃ yayuḥ // SoKss_4,2.37 //
dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
menire niṣprabhāvatvāj jetuṃ sukaram eva te // SoKss_4,2.38 //
[-yuktāspadaṃ em. for -muktāspadaṃ]
tataḥ saṃbhūya yuddhāya kṛtabuddhiṣu teṣu ca /
pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ // SoKss_4,2.39 //
yathā śarīram evedaṃ jalabudbudasaṃnibham /
pravātadīpacapalās tathā kasya kṛte śriyaḥ // SoKss_4,2.40 //
tā apy anyopamardena manasvī ko 'bhivāñchati /
tasmāt tata mayā naiva yoddhavyaṃ gotrajaiḥ saha // SoKss_4,2.41 //
rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā /
āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ // SoKss_4,2.42 //
ity uktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ /
jīmūtaketur apy evaṃ jagāda kṛtaniścayaḥ // SoKss_4,2.43 //
mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā /
rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā // SoKss_4,2.44 //
evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
pitrā jagāma jīmūtavāhano malayācalam // SoKss_4,2.45 //
tatrādhivāse siddhānāṃ candanacchannanirjhare /
sa tasthāv āśramapade paricaryāparaḥ pituḥ // SoKss_4,2.46 //
atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
mittraṃ mittrāvasur nāma tasyātra samapadyata // SoKss_4,2.47 //
tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ // SoKss_4,2.48 //
tatkālaṃ ca tayos tulyaṃ yūnor anyonyadarśanam /
abhūn manomṛgāmandavāgurābandhasaṃnibham // SoKss_4,2.49 //
tato 'kasmāt samabhetya trijagatpūjyam ekadā /
jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt // SoKss_4,2.50 //
kanyā malayavatyākhyā svasā me 'sti kanīyasī /
tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ // SoKss_4,2.51 //
tac chrutvaiva sa jīmūtavāhano 'pi jagāda tam /
yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani // SoKss_4,2.52 //
tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
jātismaro 'smy ahaṃ sarvaṃ pūrvajanma smarāmi tat // SoKss_4,2.53 //
ity uktavantaṃ tatkālaṃ mittrāvasur uvāca tam /
janmāntarakathāṃ tāvac chaṃsaitāṃ kautukaṃ hi me // SoKss_4,2.54 //
etan mittrāvasoḥ śrutvā tasmai jīmūtavāhanaḥ /
sukṛtī kathayām āsa pūrvajanmakathām imām // SoKss_4,2.55 //
asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana // SoKss_4,2.56 //
tataś cādhaḥ sthitas tatra krīḍan gauryā samaṃ haraḥ /
śaśāpollaṅghanakruddho martyayonau pateti mām // SoKss_4,2.57 //
prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam /
punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase // SoKss_4,2.58 //
evaṃ niśamya śāpāntam uktvā śarve tirohite /
acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule // SoKss_4,2.59 //
nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham // SoKss_4,2.60 //
kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā // SoKss_4,2.61 //
āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām /
hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham // SoKss_4,2.62 //
viloladīrghayā ghoraṃ raktāṃśukapatākayā /
jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā // SoKss_4,2.63 //
tatrāham upahārārtham upanīto nijasya taiḥ /
prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam // SoKss_4,2.64 //
sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'py abhavan mayi /
vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam // SoKss_4,2.65 //
tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam // SoKss_4,2.66 //
maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
ity ukto divyayā vācā prahṛṣṭaś ca jagāda saḥ // SoKss_4,2.67 //
tvaṃ prasannā varaḥ ko 'nyas tathāpy etāvad arthaye /
janmāntare 'pi me sakhyam anena vaṇijāstv iti // SoKss_4,2.68 //
evam astv iti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham // SoKss_4,2.69 //
mṛtyor mukhāt pravāsāc ca tataḥ pratyāgate mayi /
akaroj jñātavṛttāntaḥ pitā mama mahotsavam // SoKss_4,2.70 //
kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt /
vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam // SoKss_4,2.71 //
tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt // SoKss_4,2.72 //
prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām /
ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram // SoKss_4,2.73 //
satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ // SoKss_4,2.74 //
tatra pratyupakārārthaṃ cintayan prābhṛtaṃ mama /
svalpaṃ sa mene svādhīnaṃ muktākastūrikādy api // SoKss_4,2.75 //
tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte /
dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam // SoKss_4,2.76 //
bhramaṃś ca tatra tīrasthadevāgāraṃ mahat saraḥ /
prāpa tulyaiḥ kṛtaprītis tadabjair mittrarāgibhiḥ // SoKss_4,2.77 //
tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
channaḥ sa tasthāv ekānte sacāpas tajjighāṃsayā // SoKss_4,2.78 //
tāvat tatra sarastīragataṃ pūjayituṃ haram /
āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām // SoKss_4,2.79 //
sa dadarśa tuṣārādrirājaputrīm ivāparām /
paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm // SoKss_4,2.80 //
dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat /
keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā // SoKss_4,2.81 //
atha divyā kathaṃ dṛśyā mādṛśais tad iyaṃ dhruvam /
cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama // SoKss_4,2.82 //
anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ /
kāpy anyaiva mayā tasya kṛtā syāt pratyupakriyā // SoKss_4,2.83 //
tad etām upasarpāmi tāvaj jijñāsituṃ varam /
ity ālocya sa mittraṃ me śabaras tām upāyayau // SoKss_4,2.84 //
tāvac ca sāvatīryaiva siṃhāc chāyāniṣādinaḥ /
kanyāgatya saraḥ padmāny avacetuṃ pracakrame // SoKss_4,2.85 //
taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim /
apūrvam atithiprītyā svāgatenānvarañjayat // SoKss_4,2.86 //
kas tvaṃ kiṃ cāgato 'sy etāṃ bhūmim atyantadurgamām /
iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ // SoKss_4,2.87 //
ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ /
āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam // SoKss_4,2.88 //
tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ // SoKss_4,2.89 //
sa hi tvam iva rūpeṇa yauvanena ca sundari /
advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ // SoKss_4,2.90 //
sā dhanyā kanyakā loke yasyās teneha gṛhyate /
maittrīdānadayādhairyanidhinā kaṅkaṇī karaḥ // SoKss_4,2.91 //
tat tvadākṛtir eṣā cet tādṛśena na yujyate /
vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā // SoKss_4,2.92 //
iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
sābhūt kumārī kaṃdarpamohamantrākṣarair iva // SoKss_4,2.93 //
uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā /
kva sa te suhṛd ānīya tāvan me darśyatām iti // SoKss_4,2.94 //
tac chrutvā ca tathety uktā tām āmantrya tadaiva saḥ /
kṛtārthamānī muditaḥ pratasthe śabaras tataḥ // SoKss_4,2.95 //
prāpya svapallīm ādāya muktāmṛgamadādikam /
bhūri bhāraśatair hāryam asmadgṛham athāyayau // SoKss_4,2.96 //
sarvaiḥ puraskṛtas tatra praviśya prābhṛtaṃ ca tat /
matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat // SoKss_4,2.97 //
utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat // SoKss_4,2.98 //
ehi tatraiva gacchāva ity uktvā ca samutsukam /
mām ādāya niśi svairaṃ sa prāyāc chabarādhipaḥ // SoKss_4,2.99 //
prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam /
tatprītipratyayāt tasthau dhṛtim ālambya matpitā // SoKss_4,2.100 //
ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā /
śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā // SoKss_4,2.101 //
tac ca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau /
ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām // SoKss_4,2.102 //
latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram /
śubhagandhavahaṃ hāri jvalitauṣadhidīpikam // SoKss_4,2.103 //
rates tad vāsaveśmeva viśrāntyai girikānanam /
āvayor abhavan naktaṃ pibatos tatsarojalam // SoKss_4,2.104 //
tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā /
pratyudgateva manasā mama tanmārgadhāvinā // SoKss_4,2.105 //
cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā /
didṛkṣayeva sphuratā sā kanyātrāgatābhavat // SoKss_4,2.106 //
saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
śaradambhodharotsaṅgasaṅginīvendavī kalā // SoKss_4,2.107 //
vilasadvismayautsukyasādhvasaṃ paśyataś ca tām /
mamāvartata tatkālaṃ na jāne hṛdayaṃ katham // SoKss_4,2.108 //
athāvatīrya siṃhāt sā puṣpāṇy uccitya kanyakā /
snātvā sarasi tattīragataṃ haram apūjayat // SoKss_4,2.109 //
pūjāvasāne copetya sa sakhā śabaro mama /
praṇamyātmānam āvedya tām avocat kṛtādarām // SoKss_4,2.110 //
ānītaḥ sa mayā devi suhṛd yogyo varas tava /
manyase yadi tat tubhyaṃ darśayāmy adhunaiva tam // SoKss_4,2.111 //
tac chrutvā darśayety ukte tayā sa śabaras tataḥ /
āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat // SoKss_4,2.112 //
sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā /
madanāveśavaśagā śabareśaṃ tam abhyadhāt // SoKss_4,2.113 //
sakhā te mānuṣo nāyaṃ kāmaṃ ko 'py ayam āgataḥ /
madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ // SoKss_4,2.114 //
tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam /
satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane // SoKss_4,2.115 //
ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ /
mahādhanābhidhānasya maheśvaravarārjitaḥ // SoKss_4,2.116 //
tapasyan sa hi putrārtham uddiśya śaśiśekharam /
samādiśyata tenaivaṃ svapne devena tuṣyatā // SoKss_4,2.117 //
uttiṣṭhotpatsyate ko'pi mahātmā tanayas tava /
rahasyaṃ paramaṃ caitad alam uktvātra vistaram // SoKss_4,2.118 //
etac chrutvā prabuddhasya tasya kālena cātmajaḥ /
aham eṣa samutpanno vasudatta iti śrutaḥ // SoKss_4,2.119 //
ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛn mayā /
deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ // SoKss_4,2.120 //
eṣa me tattvasaṃkṣepa ity uktvā virate mayi /
ābhāṣatātha kanyā sa lajjayāvanatānanā // SoKss_4,2.121 //
asty etan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat // SoKss_4,2.122 //
tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
iti vāksudhayā sā mām ānandya viratābhavat // SoKss_4,2.123 //
saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi /
akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham // SoKss_4,2.124 //
tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā /
atrārohāryaputreti mām abhāṣata sundarī // SoKss_4,2.125 //
athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam /
siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān // SoKss_4,2.126 //
tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
kāntayā saha siṃhastho mitre tasmin puraḥsare // SoKss_4,2.127 //
tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
krameṇa te vayaṃ sarve saṃprāptā valabhīṃ purīm // SoKss_4,2.128 //
tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
sāścaryas tad drutaṃ gatvā mama pitre 'bravīj janaḥ // SoKss_4,2.129 //
so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ /
pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ // SoKss_4,2.130 //
ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām /
paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit // SoKss_4,2.131 //
praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
praśaṃsañ śabarādhīśasauhārdaṃ cotsavaṃ vyadhāt // SoKss_4,2.132 //
tato mauhūrtikādeśād anyedyur varakanyakā /
sā mayā pariṇītābhūn militākhilabandhunā // SoKss_4,2.133 //
tad ālokya ca so 'kasmān madvadhūvāhanas tadā /
siṃhaḥ sarveṣu paśyatsu saṃpannaḥ puruṣākṛtiḥ // SoKss_4,2.134 //
kim etad iti vibhrānte jane tatra sthite 'khile /
sa divyavastrābharaṇo naman mām evam abravīt // SoKss_4,2.135 //
ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me /
sutā manovatī nāma kanyā prāṇādhikapriyā // SoKss_4,2.136 //
etām aṅke sadā kṛtvā vipinena bhramann aham /
prāptavān ekadā gaṅgāṃ bhūritīratapovanām // SoKss_4,2.137 //
tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ /
apatan mama daivāc ca puṣpamālā tadambhasi // SoKss_4,2.138 //
tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ /
pṛṣṭhe tayā patitayā kruddho mām aśapan muniḥ // SoKss_4,2.139 //
auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi // SoKss_4,2.140 //
yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
tadā taddarśanād eva śāpād asmād vimokṣase // SoKss_4,2.141 //
ity ahaṃ muninā śaptaḥ siṃhībhūya himācale /
atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan // SoKss_4,2.142 //
anantaraṃ yathā yatnāc chabarādhipater idam /
saṃpannaṃ sarvakalyāṇaṃ tathā viditam eva te // SoKss_4,2.143 //
tat sādhayāmi bhadraṃ vas tīrṇaḥ śāpo mayaiṣa saḥ /
ity uktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ // SoKss_4,2.144 //
tatas tadvismayākrānto nandatsvajanabāndhavaḥ /
ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam // SoKss_4,2.145 //
ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
suhṛtsu naiva tṛpyanti prāṇair apy upakṛtya ye // SoKss_4,2.146 //
iti cātra na ko nāma sacamatkāram abhyadhāt /
dhyāyan dhyāyann udāraṃ tac chabarādhipaceṣṭitam // SoKss_4,2.147 //
rājāpi tat tathā buddhvā tatratyas tasya sanmateḥ /
atuṣyad asmatsnehena śabarādhipateḥ param // SoKss_4,2.148 //
tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā // SoKss_4,2.149 //
tatas tayā manovatyā patnyā mittreṇa tena ca /
kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī // SoKss_4,2.150 //
sa ca ślathīkṛtātmīyadeśavāsarasas tataḥ /
bhūyasāsmadgṛheṣv eva nyavasac chabarādhipaḥ // SoKss_4,2.151 //
parasparopakāreṣu sarvakālam atṛptayoḥ /
sa dvayor agamat kālo mama tasya ca mittrayoḥ // SoKss_4,2.152 //
acirāc ca manovatyāṃ tasyām ajani me sutaḥ /
bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ // SoKss_4,2.153 //
hiraṇyadattanāmā ca sa śanair vṛddhim āyayau /
kṛtavidyo yathāvac ca pariṇīto 'bhavat tataḥ // SoKss_4,2.154 //
tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā /
vṛddho bhāgīrathīṃ prāyāt sadāro deham ujjhitum // SoKss_4,2.155 //
tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān // SoKss_4,2.156 //
tadā manovatīmugdhamukhadarśanam ekataḥ /
anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat // SoKss_4,2.157 //
tataḥ satputrasānandāḥ sukalatramanoramāḥ /
suhṛtsamāgamasukhā gatās te divasā mama // SoKss_4,2.158 //
kālenātha pravṛddhaṃ mām agrahīc cibuke jarā /
kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam // SoKss_4,2.159 //
tenāhaṃ sahasotpannavairāgyas tanayaṃ nijam /
kuṭumbabhārodvahane vanaṃ vāñchann ayojayam // SoKss_4,2.160 //
sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ /
matsnehatyaktarājyena samaṃ śabarabhūbhṛtā // SoKss_4,2.161 //
tatra prāptena cātmīyā jātir vaidyādharī mayā /
śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ // SoKss_4,2.162 //
tac ca patnyai manovatyai tadaivākhyātavān aham /
sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum // SoKss_4,2.163 //
bhāryāmittre ime eva bhūyāstāṃ smarato mama /
anyajanmany apīty uktvā hṛdi kṛtvā ca śaṃkaram // SoKss_4,2.164 //
mayā giritaṭāt tasmān nipatya prasabhaṃ tataḥ /
tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam // SoKss_4,2.165 //
so 'haṃ tataḥ samutpanno nāmnā jīmūtavāhanaḥ /
vidyādharakule 'muṣminn eṣa jātismaro 'dhunā // SoKss_4,2.166 //
sa cāpi śabarendras tvaṃ jāto mittrāvasuḥ punaḥ /
tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ // SoKss_4,2.167 //
sāpi vidyādharī mittra mama bhāryā manovatī /
tava svasā samutpannā nāmnā valayavaty asau // SoKss_4,2.168 //
evaṃ me pūrvapatny eṣā bhaginī te bhavān api /
pūrvamittram ato yuktā pariṇetum asau mama // SoKss_4,2.169 //
kiṃ tu pūrvam ito gatvā mama pitror nivedaya /
tayoḥ pramāṇīkṛtayoḥ śiddhyaty etat tavepsitam // SoKss_4,2.170 //
itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat // SoKss_4,2.171 //
abhinanditavākyaś ca tābhyāṃ hṛṣṭas tadaiva saḥ /
upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat // SoKss_4,2.172 //
tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ /
yuvarājo vivāhāya saṃbhāram akarot svasuḥ // SoKss_4,2.173 //
tato jagrāha vidhivat tasyā jīmūtavāhanaḥ /
pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ // SoKss_4,2.174 //
babhūva cotsavas tatra cañcaddyucaracāraṇaḥ /
saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ // SoKss_4,2.175 //
kṛtodvāhas tatas tasthau tasmiñ jīmūtavāhanaḥ /
malayādrau mahārheṇa vibhavena vadhūsakhaḥ // SoKss_4,2.176 //
ekadā ca śvaśuryeṇa sa mittrāvasunā saha /
velāvanāni jaladher avalokayituṃ yayau // SoKss_4,2.177 //
tatrāpaśyac ca puruṣaṃ yuvānaṃ vignam āgatam /
nivartayantaṃ jananīṃ hā putreti virāviṇīm // SoKss_4,2.178 //
apareṇa parityaktaṃ bhaṭenevānuyāyinā /
puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam // SoKss_4,2.179 //
kas tvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt // SoKss_4,2.180 //
purā kaśyapabhārye dve kadrūś ca vinatā tathā /
mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ // SoKss_4,2.181 //
ādyā śyāmān raver aśvān avādīd aparā sitān /
anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ // SoKss_4,2.182 //
tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ /
viṣaphūtkāramalinān arkasyāśvān akārayat // SoKss_4,2.183 //
tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām /
dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā // SoKss_4,2.184 //
tad buddhvāgatya vinatātanayo garuḍas tadā /
sāntvena mātur dāsatvamuktiṃ kadrūm ayācata // SoKss_4,2.185 //
tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvat /
bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ // SoKss_4,2.186 //
tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ /
mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ // SoKss_4,2.187 //
etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
sudhārthaṃ darśayām āsa garuḍo guru pauruṣam // SoKss_4,2.188 //
tataḥ parākramaprīto devas tatra svayaṃ hariḥ /
tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam // SoKss_4,2.189 //
nāgā bhavantu me bhakṣyā iti so 'pi hares tataḥ /
vainateyo varaṃ vavre mātur dāsyena kopitaḥ // SoKss_4,2.190 //
tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
sa caivam atha śakreṇa gadito jñātavastunā // SoKss_4,2.191 //
tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmy aham // SoKss_4,2.192 //
etac chrutvā tathety uktvā sa vaiṣṇavavaroddhuraḥ /
sudhākalaśam ādāya tārkṣyo nāgān upāyayau // SoKss_4,2.193 //
varaprabhāvabhītāṃś ca mugdhān ārāj jagāda tān /
idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām // SoKss_4,2.194 //
bhayaṃ cet sthāpayāmy etad ahaṃ vo darbhasaṃstare /
unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām // SoKss_4,2.195 //
tathety ukte ca tair nāgaiḥ sa pavitre kuśāstare /
sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ // SoKss_4,2.196 //
dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
yāvad ādadate nāgā niḥśaṅkās tat kilāmṛtam // SoKss_4,2.197 //
tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt // SoKss_4,2.198 //
viṣaṇṇās te 'tha nāgās taṃ lilihur darbhasaṃstaram /
kadācid amṛtaścyotalepo 'py asmin bhaved iti // SoKss_4,2.199 //
tena pāṭitajihvās te vṛthā prāpur dvijihvatām /
hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam // SoKss_4,2.200 //
athālabdhāmṛtarasān nāgān vairī harer varāt /
tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ // SoKss_4,2.201 //
tadāpāte ca pātālaṃ trāsanirjīvarājilam /
prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam // SoKss_4,2.202 //
taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ /
kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata // SoKss_4,2.203 //
tato durvāravīryasya sadyas tasya vicintya saḥ /
samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ // SoKss_4,2.204 //
ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmy aham /
āhārahetoḥ pakṣīndra payodhipulinācale // SoKss_4,2.205 //
ātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
nāgalokakṣayāt svārthas tavaiva hi vinaśyati // SoKss_4,2.206 //
iti vāsukinā proktas tatheti garuḍo 'nvaham /
tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame // SoKss_4,2.207 //
tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca // SoKss_4,2.208 //
ato 'haṃ garuḍāhārahetor vadhyaśilām imām /
mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ // SoKss_4,2.209 //
iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ /
sāntaḥkhedaḥ sa jīmūtavāhanas tam abhāṣata // SoKss_4,2.210 //
aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
yat svahastena nīyante ripor āmiṣatāṃ prajāḥ // SoKss_4,2.211 //
kiṃ na prathamam ātmaiva tena datto garutmate /
klībenābhyarthitā keyaṃ svakulakṣayasākṣitā // SoKss_4,2.212 //
utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat /
dehamātrakṛte mohaḥ kīdṛśo mahatām api // SoKss_4,2.213 //
tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe // SoKss_4,2.214 //
tac chrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam /
śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ // SoKss_4,2.215 //
na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ /
na cāpy ahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām // SoKss_4,2.216 //
ity uktvā taṃ niṣidhy aiva sādhur jīmūtavāhanam /
matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm // SoKss_4,2.217 //
śaṅkhacūḍo yayau tatra vāridhes tīravartinam /
antakāle namaskartuṃ gokarṇākhyam umāpatim // SoKss_4,2.218 //
gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ /
tattrāṇāyātmadānena bubudhe labdham antaram // SoKss_4,2.219 //
tatas tadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham // SoKss_4,2.220 //
tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā /
tatsattvadarśanāścaryād iva sā bhūr aghūrṇata // SoKss_4,2.221 //
tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ /
parānukampī tāṃ vadhyaśilām adhyāruroha saḥ // SoKss_4,2.222 //
kṣaṇāc cātra nipatyaiva mahāsattvaṃ jahāra tam /
āhatya cañcvā garuḍaḥ svacchāyāc chāditāmbaraḥ // SoKss_4,2.223 //
parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim /
nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ // SoKss_4,2.224 //
tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt /
taddarśanāc ca kiṃ nv etad iti tārkṣyo visismiye // SoKss_4,2.225 //
tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirāsārasiktaṃ vadhyaśilātalam // SoKss_4,2.226 //
hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā /
tat kutra nītas tārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati // SoKss_4,2.227 //
anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām /
iti sādhuḥ sa tadraktadhārām anusaran yayau // SoKss_4,2.228 //
atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam /
garuḍo bhakṣaṇaṃ muktvā savismayam acintayat // SoKss_4,2.229 //
kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati // SoKss_4,2.230 //
ity antar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ /
nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ // SoKss_4,2.231 //
pakṣirāja mamāsty eva śarīre māṃsaśoṇitam /
tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt // SoKss_4,2.232 //
tac chrutvāścaryavaśagas taṃ sa papraccha pakṣirāṭ /
nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti // SoKss_4,2.233 //
nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
ārabdhā hy asamāptaiva kiṃ dhīrais tyajyate kriyā // SoKss_4,2.234 //
iti yāvac ca jīmūtavāhanaḥ prativakti tam /
tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata // SoKss_4,2.235 //
mā mā garutman naivaiṣa nāgo nāgo hy ahaṃ tava /
tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ // SoKss_4,2.236 //
tac chrutvātīva vibhrānto babhūva sa khageśvaraḥ /
vāñchitāsiddhikhedaṃ ca bheje jīmūtavāhanaḥ // SoKss_4,2.237 //
tato 'nyonyasamālāpakrandadvidyādharādhipam /
buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata // SoKss_4,2.238 //
aho bata nṛśaṃsasya pāpam āpatitaṃ mama /
kiṃ vā sulabhapāpā hi bhavanty unmārgavṛttayaḥ // SoKss_4,2.239 //
ślāghyas tv eṣa mahātmaikaḥ parārthaprāṇadāyinā /
mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam // SoKss_4,2.240 //
iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ // SoKss_4,2.241 //
pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
tad idānīṃ na bhūyas te bhakṣyā hīme bhujaṃgamāḥ // SoKss_4,2.242 //
kāryaś cānuśayas teṣu pūrvabhukteṣu bhogiṣu /
eṣo 'tra hi pratīkāro vṛthānyac cintitaṃ tava // SoKss_4,2.243 //
ity uktas tena sa prītas tārkṣyo bhūtānukampinā /
tatheti pratipede tadvākyaṃ tasya guror iva // SoKss_4,2.244 //
yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt /
kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api // SoKss_4,2.245 //
tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ /
jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā // SoKss_4,2.246 //
tenādhikatarodbhūtakāntīny aṅgāni jajñire /
tasya sānandagīrvāṇadundubhidhvanibhiḥ saha // SoKss_4,2.247 //
svasthotthite tatas tasminn ānīya garuḍo 'pi tat /
kṛtsne velātaṭe 'py atra vavarṣāmṛtam ambarāt // SoKss_4,2.248 //
tena sarve samuttasthur jīvantas tatra pannagāḥ /
babhau tac ca tadā bhūribhujaṃgakulasaṃkulam // SoKss_4,2.249 //
velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
pātālam iva jīmūtavāhanālokanāgatam // SoKss_4,2.250 //
tato kṣayeṇa dehena yaśasā ca virājitam /
buddhvābhyanandat taṃ bandhujano jīmūtavāhanam // SoKss_4,2.251 //
nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
ko na prahṛṣyed dūḥkhena sukhatvaparivartinā // SoKss_4,2.252 //
visṛṣṭas tena ca yayau śaṅkhacūḍo rasātalam /
svacchandam avisṛṣṭaṃ ca lokāṃs trīn api tadyaśaḥ // SoKss_4,2.253 //
tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemus taṃ vidyādharatilakam abhyetya sabhayāḥ /
svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim // SoKss_4,2.254 //
tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ /
malayācalād agacchan nijanilayaṃ tuhinaśailataṭam // SoKss_4,2.255 //
tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca /
dhīraś cirāya bubhuje vidyādharacakravartipadam // SoKss_4,2.256 //
evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm // SoKss_4,2.257 //
ity ākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
mumude vāsavadattā garbhabharodāradohadinī // SoKss_4,2.258 //
tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya // SoKss_4,2.259 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake dvitīyas taraṅgaḥ /
tṛtīyas taraṅgaḥ /
tato vāsavadattā sā vatsarājaṃ samīpagam /
vijane sacivair yuktam anyedyur idam abravīt // SoKss_4,3.1 //
yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate // SoKss_4,3.2 //
adya taccintayā cāhaṃ suptā niśi kathaṃcana /
jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam // SoKss_4,3.3 //
bhasmāṅgarāgasitayā śekharīkṛtacandrayā /
piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā // SoKss_4,3.4 //
sa ca mām abhyupetyaiva sānukampa ivāvadat /
putri garbhakṛte cintā na kāryā kācana tvayā // SoKss_4,3.5 //
ahaṃ tavainaṃ rakṣāmi datto hy eṣa mayaiva te /
kiṃcānyac chṛṇu vacmy eva tava pratyayakāraṇam // SoKss_4,3.6 //
śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
pañcabhis tanayair yuktā bahubandhujanāvṛtā // SoKss_4,3.7 //
sā ca duścāriṇī yoṣit svabāndhavabalāt patim /
taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat // SoKss_4,3.8 //
tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayes tathā /
tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ // SoKss_4,3.9 //
ity ādiśya gate tasminn antardhānaṃ mahātmani /
prabuddhā sahasaivāhaṃ bibhātā ca vibhāvarī // SoKss_4,3.10 //
evam ukte tayā devyā śarvānugrahavādinaḥ /
tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ // SoKss_4,3.11 //
tasminn eva kṣaṇe cātra praviśyārtānukampinam /
vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat // SoKss_4,3.12 //
āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim // SoKss_4,3.13 //
tac chrutvā nṛpatir devīsvapnasaṃvādavismitaḥ /
praveśyatām ihaiveti pratīhāraṃ tam ādiśat // SoKss_4,3.14 //
svapnasatyatvasaṃjātasatputraprāptiniścayaḥ /
devī vāsavadattāpi sā saṃprāpa parāṃ mudam // SoKss_4,3.15 //
atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
pratīhārājñayā yoṣid bhartṛyuktā viveśa sā // SoKss_4,3.16 //
praviśyāśritadainyā ca yathākramakṛtānatiḥ /
atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat // SoKss_4,3.17 //
ayaṃ niraparādhāyā mama bhartā bhavann api /
na prayacchaty anāthāyā bhojanācchādanādikam // SoKss_4,3.18 //
ity uktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
deva mithyā vadaty eṣā sabandhur madvadhaiṣiṇī // SoKss_4,3.19 //
ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ // SoKss_4,3.20 //
evaṃ vijñāpitas tena rājā svayam abhāṣata /
devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā // SoKss_4,3.21 //
tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabandhavā /
iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ // SoKss_4,3.22 //
tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
loko hy etad ajānāno na pratīyāt kathaṃcana // SoKss_4,3.23 //
tac chrutvā sākṣiṇo rājñā tathety ānāyya tatkṣaṇam /
pṛṣṭāḥ śaśaṃsus te cātra tāṃ mithyāvādinīṃ striyam // SoKss_4,3.24 //
tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat // SoKss_4,3.25 //
visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu // SoKss_4,3.26 //
pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe /
jīvantam eva kuṣṇāti kākīva kukuṭumbinī // SoKss_4,3.27 //
snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī /
tarucchāyeva margasthā puṇyaiḥ kasyāpi jāyate // SoKss_4,3.28 //
iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata // SoKss_4,3.29 //
kiṃ ca deva virodho vā sneho vāpīha dehinām /
prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate // SoKss_4,3.30 //
tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ // SoKss_4,3.31 //
tasyābhūd vallabho bhṛtyo nāmnā siṃhaparākramaḥ /
yo raṇeṣv iva sarveṣu dyūteṣv apy asamo jayī // SoKss_4,3.32 //
tasyābhavac ca vikṛtā vapuṣīvāśaye 'py alam /
khyātā kalahakārīti nāmnānvarthena gehinī // SoKss_4,3.33 //
sa tasyāḥ satataṃ bhūri rājato dyūtatas tathā /
prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat // SoKss_4,3.34 //
sā tu tasya samutpannaputratrayayutā śaṭhā /
tathāpi kṣaṇam apy ekaṃ na tasthau kalahaṃ vinā // SoKss_4,3.35 //
bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
ity āraṭantī sasutā sā taṃ nityam atāpayat // SoKss_4,3.36 //
prasādyamānāpy āhārapānavastrair aharniśam /
durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā // SoKss_4,3.37 //
tataḥ krameṇa tanmanyukhinnas tyaktvaiva tadgṛham /
sa vindhyavāsinīṃ draṣṭum agāt siṃhaparākramaḥ // SoKss_4,3.38 //
sā taṃ svapne nirāhārasthitaṃ devī samādiśat /
uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm // SoKss_4,3.39 //
tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi // SoKss_4,3.40 //
tanmadhyāl lapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
pātraṃ garuḍamāṇikyamayaṃ nistriṃśanirmalam // SoKss_4,3.41 //
tatrārpitekṣaṇo drakṣyasy antaḥ pratimitām iva /
sarvasya jantoḥ prāgjātiṃ yā syāj jijñāsitā tava // SoKss_4,3.42 //
tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
avāptārthaḥ sukhī tatra gatakhedo nivatsyasi // SoKss_4,3.43 //
evam uktaś ca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ // SoKss_4,3.44 //
[devyā em. for devyāḥ]
gatvā ca tāṃ purīṃ prāpya tasmān nyagrodhamūlataḥ /
lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat // SoKss_4,3.45 //
apaśyac cātra jijñāsuḥ pātre pūrvatra janmani /
ghorām ṛkṣīṃ svabhāryāṃ tām ātmānaṃ ca mṛgādhipam // SoKss_4,3.46 //
[ṛkṣīṃ em. for ukṣīṃ]
pūrvajātimahāvairavāsanāniścalaṃ tataḥ /
buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ // SoKss_4,3.47 //
atha bahvīḥ parijñātās tatra pātraprabhāvataḥ /
prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ // SoKss_4,3.48 //
tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ /
bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ // SoKss_4,3.49 //
kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm /
nidhānaprāptisukhitas tasthau navavadhūsakhaḥ // SoKss_4,3.50 //
[grām- em. for grās-]
itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām /
prāksaṃskāravaśāyātavairasnehā mahīpate // SoKss_4,3.51 //
ity ākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
bhṛśaṃ tutoṣa sahito devyā vāsavadattayā // SoKss_4,3.52 //
evaṃ dineṣu gacchatsu rājñas tasya divāniśam /
atṛptasya lasadgarbhadevīvaktrendudarśane // SoKss_4,3.53 //
mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ /
krameṇa tanayās tatra bhāvikalyāṇasūcakāḥ // SoKss_4,3.54 //
prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ /
yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ // SoKss_4,3.55 //
tato rumaṇvato jajñe suto hariśikhābhidhaḥ /
vasantakasyāpy utpede tanayo 'tha tapantakaḥ // SoKss_4,3.56 //
tato nityoditākhyasya pratīhārādhikāriṇaḥ /
ityakāparasaṃjñasya putro 'jāyata gomukhaḥ // SoKss_4,3.57 //
vatsarājasutasyeha bhāvinaś cakravartinaḥ /
mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ // SoKss_4,3.58 //
iti teṣu ca jāteṣu vartamāne mahotsave /
tatrāśarīrā nabhaso niḥsasāra sarasvatī // SoKss_4,3.59 //
divaseṣv atha yāteṣu vatsarājasya tasya sā /
devī vāsavadattābhūd āsannaprasavodayā // SoKss_4,3.60 //
adhyāsta sā ca tac citraṃ putriṇībhiḥ pariṣkṛtam /
jātavāsagṛhaṃ sārkaśamīguptagavākṣakam // SoKss_4,3.61 //
ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ /
garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam // SoKss_4,3.62 //
mantribhis tantritānekamantratantrādirakṣitam /
jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam // SoKss_4,3.63 //
tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
dyaur indum iva nirgacchadacchāmṛtamayadyutim // SoKss_4,3.64 //
yena jātena na paraṃ mandiraṃ tatprakāśitam /
yāvad dhṛdayam apy asyā mātur niḥśokatāmasam // SoKss_4,3.65 //
tataḥ pramode prasaraty atrāntaḥpuravāsinām /
vatseśaḥ sutajanmaitac chuśrāvābhyāntarāj janāt // SoKss_4,3.66 //
tasmai sa rājyam api yatprītaḥ priyanivedine /
na dadau tadanaucityabhayena na tu tṛṣṇayā // SoKss_4,3.67 //
etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā /
cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ // SoKss_4,3.68 //
raktāyatādharadalaṃ calorṇācārukesaram /
mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam // SoKss_4,3.69 //
prāg evānyanṛpaśrībhir bhityeva nijalāñchanaiḥ /
ujjhitair aṅkitaṃ mṛdvoḥ padayoś chattracāmaraiḥ // SoKss_4,3.70 //
tato harṣabharāpūrapīḍanotphullayā dṛśā /
sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau // SoKss_4,3.71 //
nandatsv api ca yaugandharāyaṇādiṣu mantriṣu /
gaganād uccacāraivaṃ kāle tasmin sarasvatī // SoKss_4,3.72 //
kāmadevāvatāro 'yaṃ rājañ jātas tavātmajaḥ /
naravāhanadattaṃ ca jānīhy enam ihākhyayā // SoKss_4,3.73 //
anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
sarvavidyādharendrāṇām acirāc cakravartinā // SoKss_4,3.74 //
ity uktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ // SoKss_4,3.75 //
tataḥ surakṛtārambhajanitābhyadhikādaram /
sa rājā sutarāṃ hṛṣṭaś cakāra param utsavam // SoKss_4,3.76 //
babhramus tūryaninadā nabhasto mandirodgatāḥ /
vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum // SoKss_4,3.77 //
saudhāgreṣv aniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ /
patākā api sindūram anyonyam akirann iva // SoKss_4,3.78 //
bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ // SoKss_4,3.79 //
adṛśyata ca sarvā sā samānavibhavā purī /
rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ // SoKss_4,3.80 //
tadā hy arthān nṛpe tasmin varṣaty arthyanujīviṣu /
koṣād ṛte na tatratyo dadhau kaścana riktatām // SoKss_4,3.81 //
maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /
satprābhṛtottarās tais taiḥ surakṣibhir adhiṣṭhitāḥ // SoKss_4,3.82 //
prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ /
samantād āyayuś cātra sāmantāntaḥpurāṅganāḥ // SoKss_4,3.83 //
ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ /
vyavahāro mahātyāgamayas tūryamayo dhvaniḥ // SoKss_4,3.84 //
cīnapiṣṭamayo lokaś cāraṇaikamayī ca bhūḥ /
ānandamayyāṃ sarvasyām api tasyām abhūt puri // SoKss_4,3.85 //
evaṃ mahotsavas tatra bhūrivāsaravardhitaḥ /
nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ // SoKss_4,3.86 //
so 'pi vrajatsu divaseṣv atha rājaputro vṛddhiṃ śiśuḥ pratipad indur ivājagāma /
pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā // SoKss_4,3.87 //
yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
tāni skhalanti dadato vadataś ca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa // SoKss_4,3.88 //
atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya /
śiśave śiśūn mahīpatihṛdayānandān samarpayām āsuḥ // SoKss_4,3.89 //
yaugandharāyaṇaḥ prāṅ marubhūtiṃ hariśikhaṃ rumaṇvāṃś ca /
gomukham ityakanāmā tapantakākhyaṃ vasantakaś ca sutam // SoKss_4,3.90 //
śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca /
vaiśvānaram arpitavān piṅgalikāputrakau yamajau // SoKss_4,3.91 //
tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat // SoKss_4,3.92 //
bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhis tadekanirataiś ca sa rājaputraḥ /
yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ // SoKss_4,3.93 //
taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
putraṃ smerānanasarasijaṃ sādaraṃ paśyatas te baddhvānandāḥ kim api divasā vatsarājasya jagmuḥ // SoKss_4,3.94 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake tṛtīyas taraṅgaḥ /
samāptaś cāyaṃ naravāhanadattajananalambakaś caturthaḥ /
// śrīḥ //
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /
caturdārikā nāma pañcamo lambakaḥ /
idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_5,0.1 //
prathamas taraṅgaḥ /
madaghūrṇitavakrotthaiḥ sindūraiś churayan mahīm /
herambaḥ pātu vo vighnān svatejobhir dahann iva // SoKss_5,1.1 //
evaṃ sa devīsahitas tasthau vatseśvaras tadā /
naravāhanadattaṃ tam ekaputraṃ vivardhayan // SoKss_5,1.2 //
tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā /
yaugandharāyaṇo mantrī vijanasthitam abravīt // SoKss_5,1.3 //
rājan na rājaputrasya kṛte cintādhunā tvayā /
naravāhanadattasya vidhātavyā kadācana // SoKss_5,1.4 //
asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
sarvavidyādharādhīśacakravartī vinirmitaḥ // SoKss_5,1.5 //
vidyāprabhāvād etac ca buddhvā vidyādharādhipāḥ /
gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayair asahiṣṇavaḥ // SoKss_5,1.6 //
tad viditvā ca devena rakṣārthaṃ śaśimaulinā /
etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ // SoKss_5,1.7 //
sa ca tiṣṭhaty alakṣyaḥ san rakṣann etaṃ sutaṃ tava /
etac ca kṣipram abhyetya nārado me nyavedayat // SoKss_5,1.8 //
iti tasmin vadaty eva mantriṇi vyomamadhyataḥ /
kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān // SoKss_5,1.9 //
praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
kas tvaṃ kim iha te kāryam ity apṛcchat sakautukam // SoKss_5,1.10 //
so 'py avādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ /
saṃpannaḥ śaktivegākhyaḥ prabhūtāś ca mamārayaḥ // SoKss_5,1.11 //
so 'haṃ prabhāvād vijñāya bhāvy asmaccakravartinam /
bhavatas tanayaṃ draṣṭum āgato 'smy avanīpate // SoKss_5,1.12 //
ity uktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam /
prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt // SoKss_5,1.13 //
vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat /
tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe // SoKss_5,1.14 //
tac chrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ /
vidyādharaḥ śaktivegas tam evaṃ pratyavocata // SoKss_5,1.15 //
rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
vidyādharapadaṃ dhīrā labhante tadanugrahāt // SoKss_5,1.16 //
tac cānekavidhaṃ vidyākhaḍgamālādisādhanam /
mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu // SoKss_5,1.17 //
evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau /
devyā vāsavadattāyāḥ kathām ākhyātavān imām // SoKss_5,1.18 //
abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
nāmnā paropakārīti purā rājā paraṃtapaḥ // SoKss_5,1.19 //
tasyonnatimataś cābhūn mahiṣī kanakaprabhā /
vidyuddhārādharasyeva sā tu nirmuktacāpalā // SoKss_5,1.20 //
tasyāṃ tasya ca kālena devyām ajani kanyakā /
rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā // SoKss_5,1.21 //
avardhata śanaiḥ sā ca lokalocanacandrikā /
pitrā kanakarekheti mātṛnāmnā kṛtātmajā // SoKss_5,1.22 //
ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
vijanopasthitāṃ devīṃ jagāda kanakaprabhām // SoKss_5,1.23 //
vardhamānā sahaivaitatsamānodvāhacintayā /
eṣā kanakarekhā me hṛdayaṃ devi bādhate // SoKss_5,1.24 //
sthānaprāptivihīnā hi gītivat kulakanyakā /
udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ // SoKss_5,1.25 //
vidyeva kanyakā mohād apātre pratipāditā /
yaśase na na dharmāya jāyetānuśayāya tu // SoKss_5,1.26 //
tat kasmai dīyate hy eṣā mayā nṛpataye sutā /
ko 'syāḥ samaḥ syād iti me devi cintā garīyasī // SoKss_5,1.27 //
tac chrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā /
tvam evam āttha kanyā tu necchaty udvāham eva sā // SoKss_5,1.28 //
adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
vatse kadā vivāhaṃ te drakṣyāmīty uditā mayā // SoKss_5,1.29 //
sā tac chrutvaiva sākṣepam evaṃ māṃ pratyavocata /
mā maivam amba dātavyā naiva kasmaicid apy aham // SoKss_5,1.30 //
madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
anyathā māṃ mṛtāṃ viddhi kiṃcid asty atra kāraṇam // SoKss_5,1.31 //
evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā // SoKss_5,1.32 //
iti rājñīmukhāc chrutvā samudbhrāntaḥ sa bhūpatiḥ /
kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām // SoKss_5,1.33 //
prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā // SoKss_5,1.34 //
etat pitur vacaḥ śrutvā bhūtalanyastalocanā /
tadā kanakarekhā sā nijagāda nṛpātmajā // SoKss_5,1.35 //
tāta naivepsitas tāvad vivāho mama sāṃpratam /
tat tātasyāpi kiṃ tena kāryaṃ kaś cātra vo grahaḥ // SoKss_5,1.36 //
ity uktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
paropakārī sa punar evam etām abhāṣata // SoKss_5,1.37 //
kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
na ca bandhuparādhīnā kanyā svātantryam arhati // SoKss_5,1.38 //
jātaiva hi parasyārthe kanyakā nāma rakṣyate /
bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham // SoKss_5,1.39 //
ṛtumatyāṃ hi kanyāyāṃ bāndhavā yānty adhogatim /
vṛṣalī sā varaś cāsyā vṛṣalīpatir ucyate // SoKss_5,1.40 //
iti tenoditā pitrā rājaputrī manogatām /
vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat // SoKss_5,1.41 //
yady evaṃ tāta tad yena vipreṇa kṣatriyeṇa vā /
dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila // SoKss_5,1.42 //
tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
nānyathā tāta mithyaiva kartavyā me kadarthanā // SoKss_5,1.43 //
evaṃ tayokte sutayā sa rājā samacintayat /
diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā // SoKss_5,1.44 //
nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
iyat kathaṃ vijānāti bālā bhūtvānyathā hy asau // SoKss_5,1.45 //
iti saṃcintya tatkālaṃ tathety uktvā ca tāṃ sutām /
utthāya dinakartavyaṃ sa cakāra mahīpatiḥ // SoKss_5,1.46 //
anyedyur āsthānagato jagāda sa ca pārśvagān /
dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit // SoKss_5,1.47 //
yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā /
mayā kanakarekhā ca yauvarājyaṃ ca dīyate // SoKss_5,1.48 //
śrutāpi naiva sāsmābhir darśane deva kā kathā /
iti te cāvadan sarve anyonyānanadarśinaḥ // SoKss_5,1.49 //
tato rājā pratīhāram ānīyādiśati sma saḥ /
gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām // SoKss_5,1.50 //
jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
ity ādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau // SoKss_5,1.51 //
nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
bhrāmayām āsa paṭahaṃ kṛtaśravaṇakautukam // SoKss_5,1.52 //
vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarajyaṃ ca // SoKss_5,1.53 //
iti cetas tatas tatra nagare dattavismayam /
tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ // SoKss_5,1.54 //
keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
yā vṛddhair api nāsmābhir dṛṣṭā jātu na ca śrutā // SoKss_5,1.55 //
ity evaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām /
na punaḥ kaścid eko 'pi mayā dṛṣṭety abhāṣata // SoKss_5,1.56 //
tāvac ca tannivāsy ekaḥ śaktideva iti dvijaḥ /
baladevatanūjas tām aśṛṇot tatra ghoṣaṇām // SoKss_5,1.57 //
sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
acintayad rājasutāpradānākarṇanonmanāḥ // SoKss_5,1.58 //
dyūtahāritaniḥśeṣavittasya mama nādhunā /
praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe // SoKss_5,1.59 //
tasmād agatikas tāvad varaṃ mithyā bravīmy aham /
mayā sā nagarī dṛṣṭety evaṃ paṭahaghoṣakān // SoKss_5,1.60 //
ko māṃ pratyety avijñānaṃ kena dṛṣṭā kadā hi sā /
syād evaṃ ca kadācin me rājaputryā samāgamaḥ // SoKss_5,1.61 //
iti saṃcintya gatvā tān sa rājapuruṣāṃs tadā /
śaktidevo mayā dṛṣṭā sā purīty avadan mṛṣā // SoKss_5,1.62 //
diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
uktavadbhiś ca taiḥ sākaṃ sa pratīhāram abhyagāt // SoKss_5,1.63 //
[īti em. for īhi]
tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
tenāpi satkṛtya tato rājāntikam anīyata // SoKss_5,1.64 //
rājāgre 'py avikalpaḥ saṃs tathaiva ca tad abravīt /
dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram // SoKss_5,1.65 //
rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā // SoKss_5,1.66 //
tayā ca sa pratīhāramukhāj jñātvāntikāgataḥ /
kaccit tvayā sā kanakapurī dṛṣṭety apṛcchyata // SoKss_5,1.67 //
bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā /
bhramatā bhuvam ity evaṃ so 'pi tāṃ pratyabhāṣata // SoKss_5,1.68 //
kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
iti bhūyas tayā pṛṣṭaḥ sa vipro 'py evam abravīt // SoKss_5,1.69 //
ito harapuraṃ nāma nagaraṃ gatavān aham /
tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt // SoKss_5,1.70 //
vārāṇasyāś ca divasair nagaraṃ pauṇḍravardhanam /
tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam // SoKss_5,1.71 //
dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām /
animeṣekṣaṇāsvādyaśobhā śakrapurī yathā // SoKss_5,1.72 //
tatrādhigatavidyaś ca kālenāham ihāgamam /
iti tenāsmi gatavān pathā sāpi purīdṛśī // SoKss_5,1.73 //
evaṃ viracitoktau ca dhūrte tasmin dvijanmani /
śaktideve sahāsaṃ sā vyājahāra nṛpātmajā // SoKss_5,1.74 //
aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
brūhi brūhi punas tāvat kenāsi gatavān pathā // SoKss_5,1.75 //
tac chrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ /
tadā taṃ rājaputrī sā ceṭībhir niravāsayat // SoKss_5,1.76 //
nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
kiṃ satyam āha vipro 'sāv iti pitrāpy apṛcchyata // SoKss_5,1.77 //
tataś ca sā rājasutā janakaṃ nijagāda tam /
tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase // SoKss_5,1.78 //
kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
sa hi mithyaiva vipro māṃ pratārayitum īhate // SoKss_5,1.79 //
na punar nagarī tena dṛṣṭā sālīkavādinā /
dhūrtair anekākārāś ca kriyante bhuvi vañcanāḥ // SoKss_5,1.80 //
śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
ity uktvā rājakanyā sā vyājahāra kathām imām // SoKss_5,1.81 //
asti ratnapuraṃ nāma yathārthaṃ nagarottamam /
śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ // SoKss_5,1.82 //
parivārīkṛtānekadhūrtau tau cakratuś ciram /
māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram // SoKss_5,1.83 //
ekadā dvau ca tāv evaṃ mantraṃ vidadhatur mithaḥ /
idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam // SoKss_5,1.84 //
ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ // SoKss_5,1.85 //
śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ /
mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām // SoKss_5,1.86 //
āskandī dakṣinārdhasya sa tatra bhrukuṭīmukhaḥ /
saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ // SoKss_5,1.87 //
kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam /
tad apy etatprasaṅgena dhruvaṃ tasmād avāpsyate // SoKss_5,1.88 //
iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
śivamādhavadhūrtau tu purāt prayayatus tataḥ // SoKss_5,1.89 //
śanaiś cojjayinīṃ prāpya mādhavaḥ saparicchadaḥ /
rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ // SoKss_5,1.90 //
śivas tv avikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
nagarīm eka evāgre bahumāyāvicakṣaṇaḥ // SoKss_5,1.91 //
tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani /
dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām // SoKss_5,1.92 //
sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat /
avīcikardamālepasūtrapātam ivācaran // SoKss_5,1.93 //
sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
kukarmajām ivābhyasyan bhaviṣyantīm adhogatim // SoKss_5,1.94 //
snānotthito 'rkābhimukhas tasthāv ūrdhvaṃ ciraṃ ca saḥ /
śūlādhiropaṇaucityam ātmano darśayann iva // SoKss_5,1.95 //
tato devāgrato gatvā kuśakūrcakaro japan /
āsta padmāsanāsīnaḥ sadambhacaturānanaḥ // SoKss_5,1.96 //
antarā hṛdayānīva sādhūnāṃ kaitavena saḥ /
svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat // SoKss_5,1.97 //
kṛtapūjaś ca bhūyo 'pi mithyā japaparo 'bhavat /
dattāvadhānaḥ kusṛtiṣv iva dhyānaṃ tatāna saḥ // SoKss_5,1.98 //
aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ /
puri tadvañcanāmāyākaṭākṣa iva so 'bhramat // SoKss_5,1.99 //
ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ /
sadaṇḍājinakaś cakre triḥ satyam iva khaṇḍaśaḥ // SoKss_5,1.100 //
bhāgaṃ dadau ca kākebhyo bhāgam abhyāgatāya ca /
bhāgena dambhabījena kukṣibhastrām apūrayat // SoKss_5,1.101 //
punaḥ sa sarvapāpāni nijāni gaṇayann iva /
japann āvartayām āsa ciraṃ mithyākṣamālikām // SoKss_5,1.102 //
rajanyām advitīyaś ca sa tasthau maṭhikāntare /
api sūkṣmāṇi lokasya marmasthānāni cintayan // SoKss_5,1.103 //
[marma- em. for tarka-]
evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ /
sa tatrāvarjayām āsa nagarīvāsināṃ manaḥ // SoKss_5,1.104 //
aho tapasvī śānto 'yam iti khyātiś ca sarvataḥ /
udapadyata tatrāsya bhaktinamre 'khile jane // SoKss_5,1.105 //
tāvac ca sa dvitīyo 'sya sakhā cāramukhena tam /
vijñāya mādhavo 'py etannagarīṃ praviveśa tām // SoKss_5,1.106 //
gṛhītvā vasatiṃ cātra dūre devakulāntare /
sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau // SoKss_5,1.107 //
snātvā sānucaro dṛṣṭvā devāgre japatatparam /
taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ // SoKss_5,1.108 //
jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
asakṛd dhi mayā dṛṣṭas tīrthāny eṣa bhramann iti // SoKss_5,1.109 //
śivas tu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau // SoKss_5,1.110 //
rātrau militvā caikatra bhuktvā pītvā ca tāv ubhau /
mantrayām āsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param // SoKss_5,1.111 //
yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ /
mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat // SoKss_5,1.112 //
etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ // SoKss_5,1.113 //
rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt // SoKss_5,1.114 //
samaiḥ katipayair anyai rājaputrair anudrutaḥ /
sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati // SoKss_5,1.115 //
tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ // SoKss_5,1.116 //
evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitas tadā /
jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ // SoKss_5,1.117 //
upetyāvasare dattvā prābhūtaṃ vijane ca tat /
tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam // SoKss_5,1.118 //
so 'py upāyanalobhāt tac chraddadhe kalpitāyatiḥ /
upapradānaṃ lipsūnām ekaṃ hy ākarṣaṇauṣadham // SoKss_5,1.119 //
tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ /
labdhāvakāśas tam agāt svayaṃ draṣṭuṃ purohitam // SoKss_5,1.120 //
dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ /
vṛtaḥ pārśvacarair āttakāṣṭhakhaṇḍakalāñchanaiḥ // SoKss_5,1.121 //
purogāveditaś cainam abhyagāt sa purohitam /
tenāpy abhyudgamānandasvāgatair abhyanandyata // SoKss_5,1.122 //
tatas tena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ /
āyayau tadanujñāto mādhavo vasatiṃ nijām // SoKss_5,1.123 //
dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
bhūyo 'pi tam upāgacchat purohitam uvāca ca // SoKss_5,1.124 //
parivārānurodhena kila sevārthino vayam /
tena tvam āśrito 'smābhir arthamātrāsti naḥ punaḥ // SoKss_5,1.125 //
tac chrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
pratiśuśrāva tat tasmai mādhavāya samīhitam // SoKss_5,1.126 //
kṣaṇāc ca gatvā rājānam etadarthaṃ vyajijñapat /
tadgauraveṇa rājāpi tat tathā pratyapadyata // SoKss_5,1.127 //
apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
nṛpāyādarśayat tasmai sa purodhāḥ sagauravam // SoKss_5,1.128 //
nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān // SoKss_5,1.129 //
tato 'tra sevamānas taṃ nṛpaṃ tasthau sa mādhavaḥ /
rātrau rātrau ca mantrāya śivena samagacchata // SoKss_5,1.130 //
ihaiva vasa madgehe iti tena purodhasā /
so 'rthitaś cābhaval lobhād upacāropajīvinā // SoKss_5,1.131 //
tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham /
vināśahetur vāsāya madguḥ skandhaṃ taror iva // SoKss_5,1.132 //
[alternative reading for cd: vināśaheturvāṃso 'yam ākhoḥ skandhe taror iva]
kṛtvā kṛtrimamāṇikyamayair ābharaṇair bhṛtam /
bhāṇḍaṃ ca sthāpayām āsa tadīye koṣaveśmani // SoKss_5,1.133 //
antarā ca tad udghāṭya tais tair vyājārdhadarśitaiḥ /
jahārābharaṇais tasya śaṣpair iva paśor manaḥ // SoKss_5,1.134 //
viśvaste ca tatas tasmin purodhasi cakāra saḥ /
māndyam alpatarāhārakṛśīkṛtatanur mṛṣā // SoKss_5,1.135 //
yāte katipayāhne ca taṃ śayyopāntavartinam /
purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā // SoKss_5,1.136 //
[-āhne em. for -āhe]
mama tāvac charīre 'smin vartate viṣamā daśā /
tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya // SoKss_5,1.137 //
yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
asthire jīvite hy āsthā kā dhaneṣu manasvinaḥ // SoKss_5,1.138 //
ity uktaḥ sa purodhāś ca tena dānopajīvakaḥ /
evaṃ karomīty āha sma so 'patac cāsya pādayoḥ // SoKss_5,1.139 //
tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
viśeṣecchānibhāt taṃ taṃ śraddadhe na sa mādhavaḥ // SoKss_5,1.140 //
tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate // SoKss_5,1.141 //
tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
sthitaḥ saṃprati bhāty asya na vety etan nirūpyatām // SoKss_5,1.142 //
[śiprā em. for siprā]
tac chrutvā mādhavo 'vādīt kṛtārtis taṃ purohitam /
hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ // SoKss_5,1.143 //
ity uktas tena ca yayau sa śivasyāntikaṃ tataḥ /
purodhās tam apaśyac ca racitadhyānaniścalam // SoKss_5,1.144 //
upāviśac ca tasyāgre tataḥ kṛtvā pradakṣiṇam /
tatkṣaṇaṃ so 'pi dhūrto 'bhūc chanair utmīlitekṣaṇaḥ // SoKss_5,1.145 //
tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ /
na cet kupyasi tat kiṃcit prabho vijñāpayāmy aham // SoKss_5,1.146 //
tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā /
anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ // SoKss_5,1.147 //
iha sthito dākṣiṇātyo rājaputro mahādhanaḥ /
mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ // SoKss_5,1.148 //
manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati /
nānānarghamahāratnamayālaṃkaraṇojjvalam // SoKss_5,1.149 //
tac chrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ // SoKss_5,1.150 //
tataḥ purohito 'py evaṃ sa taṃ punar abhāṣata /
maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam // SoKss_5,1.151 //
kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
dhanais trivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ // SoKss_5,1.152 //
tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ /
na hy ahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt // SoKss_5,1.153 //
tac chrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam /
sa prāptāvasaro lubdhaḥ purodhās tam abhāṣata // SoKss_5,1.154 //
asti tarhi sutā kanyā vinayasvāminīti me /
atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmy aham // SoKss_5,1.155 //
yac ca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt /
tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam // SoKss_5,1.156 //
ity ākarṇya sa saṃpannayatheṣṭārthaḥ śivo 'bravīt /
brahman grahas tavāyaṃ cet tat karomi vacas tava // SoKss_5,1.157 //
hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru // SoKss_5,1.158 //
etac chivavacaḥ śrutvā parituṣṭas tatheti tam /
mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ // SoKss_5,1.159 //
saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
yathākṛtaṃ śaśaṃsaitan mādhavāyābhinandate // SoKss_5,1.160 //
tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
nijāṃ śivāya saṃpattim iva mūḍhatvahāritām // SoKss_5,1.161 //
kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
nināya vyājamandasya mādhavasya tato 'ntikam // SoKss_5,1.162 //
atarkyatapasaṃ vande tvām ity avitathaṃ vadan /
mādhavo 'py apatat tasya śivasyotthāya pādayoḥ // SoKss_5,1.163 //
dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam /
bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam // SoKss_5,1.164 //
śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
nāhaṃ vedmi tvam evaitad vetsīty uktvā samarpayat // SoKss_5,1.165 //
aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
ity uktvā tac ca jagrāha tatkṣaṇaṃ sa purohitaḥ // SoKss_5,1.166 //
kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive /
nītvā sa sthāpayām āsa tan nije koṣaveśmani // SoKss_5,1.167 //
mādhavo 'pi tad anyedyur māndyavyājaṃ śanais tyajan /
rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ // SoKss_5,1.168 //
tvayā dharmasahāyena samuttirṇo 'ham āpadaḥ /
iti cāntikam āyāntaṃ praśaśaṃsa purohitam // SoKss_5,1.169 //
etatprabhāvād etan me śarīram iti kīrtayan /
prakāśam eva cakre ca śivena saha mitratām // SoKss_5,1.170 //
śivo 'pi yāteṣu dineṣv avādīt taṃ purohitam /
evam eva bhavadgehe bhokṣyate ca kiyan mayā // SoKss_5,1.171 //
tat kiṃ tvam eva mūlyena gṛhṇāsy ābharaṇaṃ na tat /
mahārgham iti cen mūlyaṃ yathāsaṃbhavi dehi me // SoKss_5,1.172 //
tac chrutvā tad anarghaṃ ca matvā tanniṣkrayaṃ dadau /
tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ // SoKss_5,1.173 //
tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat /
svayaṃ cāpy akarod buddhvā tad dhanaṃ svadhanādhikam // SoKss_5,1.174 //
anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ /
pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim // SoKss_5,1.175 //
tataś ca sa śivaḥ so 'pi mādhavaḥ saṃgatāv ubhau /
purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ // SoKss_5,1.176 //
gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
tato 'laṃkāraṇād ekaṃ vikretuṃ kaṭakaṃ yayau // SoKss_5,1.177 //
tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan /
aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam // SoKss_5,1.178 //
kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ /
rītibaddhā ime naite maṇayo na ca kāñcanam // SoKss_5,1.179 //
tac chrutvā vihvalo gatvā sa purodhās tadaiva tat /
ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat // SoKss_5,1.180 //
te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
ūcire ca sa tac chrutvā vajrāhata ivābhavat // SoKss_5,1.181 //
tataś ca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
gṛhṇīṣva svān alaṃkārāṃs tan me dehi nijaṃ dhanam // SoKss_5,1.182 //
kuto mamādyāpi dhanaṃ tad dhy aśeṣaṃ gṛhe mayā /
kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata // SoKss_5,1.183 //
tato vivadamānau tau pārśvāvasthitamādhavam /
purodhaś ca śivaś cobhau rājānam upajagmatuḥ // SoKss_5,1.184 //
kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat // SoKss_5,1.185 //
[dattvā em. Tawney for tatrā]
śivena mama sarvasvam ajānānasya bhakṣitam /
iti vijñāpayām āsa nṛpatiṃ sa purohitaḥ // SoKss_5,1.186 //
tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
anenaiva tad abhyarthya grāhito 'haṃ pratigraham // SoKss_5,1.187 //
tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
ratnādiṣv anabhijñasya pramāṇaṃ me bhavān iti // SoKss_5,1.188 //
ahaṃ sthitas tavātreti pratyapadyata caiṣa tat /
pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam // SoKss_5,1.189 //
[tat em. for sat]
tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho /
vidyate cāvayor atra svahastalikhitaṃ mithaḥ // SoKss_5,1.190 //
idānīṃ caiva sāhāyyaṃ paraṃ jānāty ataḥ prabhuḥ /
evaṃ śive samāptoktāv uvāca sa ca mādhavaḥ // SoKss_5,1.191 //
maivam ādiśa mānyas tvam aparādho mamātra kaḥ /
na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā // SoKss_5,1.192 //
paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam /
tadā tad eva cānītaṃ mayā dattaṃ dvijanmane // SoKss_5,1.193 //
satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat /
rītisphaṭikakācānāṃ pradānād astu me phalam // SoKss_5,1.194 //
nirvyājahṛdayatvena dāne ca pratyayo mama /
dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram // SoKss_5,1.195 //
ity abhinnamukhacchāyam uktavaty atra mādhave /
jahāsa mantrisahito rājā tasmai tutoṣa ca // SoKss_5,1.196 //
naivam anyāyataḥ kiṃcin mādhavasya śivasya vā /
iti tatra sabhāsadbhiḥ sāntarhāsam udīrite // SoKss_5,1.197 //
purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ /
kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā // SoKss_5,1.198 //
tau ca dhūrtau tatas tatra tasthatuḥ śivamādhavau /
parituṣṭanṛpāvāptaprasādasukhitau ciram // SoKss_5,1.199 //
evaṃ sūtraśatais tais tair jihvājālāni tanvate /
jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva // SoKss_5,1.200 //
tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati // SoKss_5,1.201 //
ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim // SoKss_5,1.202 //
ity uktaḥ sutayā rājā tayā kanakarekhayā /
paropakārī sa tadā tām evaṃ pratyabhāṣata // SoKss_5,1.203 //
yauvane kanyakābhāvaś ciraṃ putri na yujyate /
mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ // SoKss_5,1.204 //
uttamasya viśeṣeṇa kalaṅkotpādako janaḥ /
harasvāmikathām atra śṛṇv etāṃ kathayāmi te // SoKss_5,1.205 //
gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
harasvāmīti ko 'py āsīt tīrthārthī tatra tāpasaḥ // SoKss_5,1.206 //
sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
tapaḥprakarṣāl lokasya gauravāspadatāṃ yayau // SoKss_5,1.207 //
kadācic cātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam /
janamadhye jagādaikas tadguṇāsahanaḥ khalaḥ // SoKss_5,1.208 //
api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ /
anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ // SoKss_5,1.209 //
tac chrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
satyaṃ śrutaṃ mayāpy etad ucyamānaṃ janair iti // SoKss_5,1.210 //
evam etad iti smāha tṛtīyo 'pi samarthayan /
badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā // SoKss_5,1.211 //
tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
pravādo bahulībhāvaṃ sarvatrātra pure yayau // SoKss_5,1.212 //
paurāś ca sarve gehebhyo balād bālān na tatyajuḥ /
harasvāmī śiśūn nītvā bhakṣayaty akhilān iti // SoKss_5,1.213 //
tataś ca brāhmaṇās tatra saṃtatikṣayabhīravaḥ /
saṃbhūya mantrayām āsuḥ purāt tasya pravāsanam // SoKss_5,1.214 //
graseta kupitaḥ so 'smān iti sākṣād bhayān na te /
yadā tasyāśakan vaktuṃ dūtān visasṛjus tadā // SoKss_5,1.215 //
te ca gatvā tadā dūtā dūrād eva tam abruvan /
nagarād gamyatām asmād ity āhus tvāṃ dvijātayaḥ // SoKss_5,1.216 //
kiṃ nimittam iti proktā vismitenātha tena te /
punar ūcus tvam aśnāsi bāladarśam iheti tam // SoKss_5,1.217 //
tac chrutvā sa harasvāmī svayaṃ pratyāyanecchayā /
viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau // SoKss_5,1.218 //
viprāś cāruruhus trāsāt taṃ dṛṣṭvaiva maṭhopari /
pravādamohitaḥ prāyo na vicārakṣamo janaḥ // SoKss_5,1.219 //
atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ /
nāmagrāhaṃ samāhūya sa jagādopari sthitān // SoKss_5,1.220 //
ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ // SoKss_5,1.221 //
tac chrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te /
tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ // SoKss_5,1.222 //
kramān niyuktāś cānye 'pi paurās tatra tathaiva tat /
pratyapadyanta sarve 'pi savipravaṇijo 'bruvan // SoKss_5,1.223 //
aho vimūḍhair asmābhiḥ sādhur mithyaiva dūṣitaḥ /
jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ // SoKss_5,1.224 //
ity uktavatsu sarveṣu harasvāmī tadaiva saḥ /
saṃpannaśuddhir nagarād gantuṃ pravavṛte tataḥ // SoKss_5,1.225 //
durjanotpāditāvadyaviraktīkṛtacetasi /
avivekini durdeśe ratiḥ kā hi manasvinaḥ // SoKss_5,1.226 //
tato vaṇigbhir vipraiś ca prārthitaś caraṇānataiḥ /
kathaṃcit sa harasvāmī tatra vastum amanyata // SoKss_5,1.227 //
itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
kiṃcit kiṃ punar āpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ // SoKss_5,1.228 //
tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam // SoKss_5,1.229 //
ity uktā narapatinā pitrā prāyeṇa kanakarekhā sā /
nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ // SoKss_5,1.230 //
dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena /
tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā // SoKss_5,1.231 //
tac chrutvā dṛḍhaniścayāṃ vigaṇayañ jātismarāṃ tāṃ sutāṃ nāsyāś cānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
deśe tatra tataḥ prabhṛty anudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat // SoKss_5,1.232 //
yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
sarvatrāghoṣyataivaṃ punar api paṭahānantaraṃ cātra śaśvan na tv ekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma // SoKss_5,1.233 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake prathamas taraṅgaḥ /
dvitīyas taraṅgaḥ /
atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
acintayad abhipretarājakanyāvamānitaḥ // SoKss_5,2.1 //
mayeha mithyākanakapurīdarśanavādinā /
vimānanā paraṃ prāptā na tv asau rājakanyakā // SoKss_5,2.2 //
tad etatprāptaye tāvad bhramaṇīyā mahī mayā /
yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama // SoKss_5,2.3 //
tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet /
labheya rājatanayām enāṃ kiṃ jīvitena tat // SoKss_5,2.4 //
evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ // SoKss_5,2.5 //
krameṇa gacchaṃś ca prāpa so 'tha vindhyamahāṭavīm /
viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām // SoKss_5,2.6 //
tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ /
vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ // SoKss_5,2.7 //
bhūricauraparābhūtiduḥkhād iva divāniśam /
krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ // SoKss_5,2.8 //
svacchandīcchaladuddāmamahāmarumarīcibhiḥ /
jigīṣantyām ivātyugrāṇy api tejāṃsi bhāsvataḥ // SoKss_5,2.9 //
jalasaṃhatihīnāyām apy aho sulabhāpadi /
satatollaṅghyamānāyām api dūrībhavadbhuvi // SoKss_5,2.10 //
[saṃhati em. for saṃgati]
divasair dūram adhvānam atikramya dadarśa saḥ /
ekānte śītalasvacchasalilaṃ sumahat saraḥ // SoKss_5,2.11 //
puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram /
kurvāṇam iva sarveṣāṃ sarasām adhirājatām // SoKss_5,2.12 //
tasmin snānādi kṛtvā ca tatpārśve punar uttare /
apaśyad āśramapadaṃ saphalasnigdhapādapam // SoKss_5,2.13 //
tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata // SoKss_5,2.14 //
svavayobdaśatagranthisaṃkhyayevākṣamālayā /
jarādhavalakarṇāgrasaṃśrayiṇyā virājitam // SoKss_5,2.15 //
praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ /
tenāpy atithisatkārair muninā so 'bhyanandyata // SoKss_5,2.16 //
apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ /
kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti // SoKss_5,2.17 //
vardhamānapurāt tāvad bhagavann aham āgataḥ /
gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā // SoKss_5,2.18 //
na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt // SoKss_5,2.19 //
vatsa varṣaśatāny aṣṭau mamāśramapade tv iha /
atikrāntāni na ca sā śrutāpi nagarī mayā // SoKss_5,2.20 //
iti tenāpi muninā gaditaḥ sa viṣādavān /
punar evābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha // SoKss_5,2.21 //
tataḥ krameṇa jñātārthaḥ sa munis tam abhāṣata /
yadi te niścayas tarhi yad ahaṃ vacmi tat kuru // SoKss_5,2.22 //
asti kāmpilyaviṣayo yojanānāṃ śateṣv itaḥ /
triṣu tatrottarākhyaś ca giris tatrāpi cāśramaḥ // SoKss_5,2.23 //
tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti /
tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm // SoKss_5,2.24 //
etac chrutvā tathety uktvā jātāsthas tatra tāṃ niśām /
nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ // SoKss_5,2.25 //
kleśātikrāntakāntāraśataś cāsādya taṃ cirāt /
kāmpilyaviṣayaṃ tasminn ārurohottare girau // SoKss_5,2.26 //
tatra taṃ dīrghatapasaṃ munim āśramavartinam /
dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau // SoKss_5,2.27 //
vyajijñapac ca kanakapurīṃ rājasutoditām /
prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī // SoKss_5,2.28 //
sā ca me 'vaśyagantavyā tatas tadupalabdhaye /
ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam // SoKss_5,2.29 //
ity uktavantaṃ taṃ śaktidevaṃ so 'py abravīn muniḥ /
iyatā vayasā putra purī sādya śrutā mayā // SoKss_5,2.30 //
deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo ca me /
na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ // SoKss_5,2.31 //
[ca me em. for na me]
jānāmy ahaṃ ca niyataṃ davīyasi tayā kvacit /
bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te // SoKss_5,2.32 //
asti vārinidher madhye dvīpam utsthalasaṃjñakam /
tatra satyavratākhyo 'sti niṣādādhipatir dhanī // SoKss_5,2.33 //
tasya dvīpāntareṣv asti sarveṣv api gatāgatam /
tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā // SoKss_5,2.34 //
tasmāt prayāhi jaladher upakaṇṭhapratiṣṭhitam /
nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam // SoKss_5,2.35 //
tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat /
niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye // SoKss_5,2.36 //
ity uktas tena muninā śaktidevaḥ sa tatkṣaṇam /
tathety uktvā tam āmantrya prayāti sma tadāśramāt // SoKss_5,2.37 //
kālena prāpya collaṅghya deśān krośān vahaṃś ca saḥ /
vāridhes tīratilakaṃ tad viṭaṅkapuraṃ param // SoKss_5,2.38 //
tasmin samudradattākhyam utsthaladvīpayāyinam /
anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ // SoKss_5,2.39 //
tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ /
tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā // SoKss_5,2.40 //
tato 'lpadeśe gantavye samuttasthāv aśaṅkitam /
kālo vidyullatājihvo garjan parjanyarākṣasaḥ // SoKss_5,2.41 //
laghūn unnamayan bhāvān gurūn apy avapātayan /
vavau vidher ivārambhaḥ pracaṇḍaś ca prabhañjanaḥ // SoKss_5,2.42 //
vātāhatāś ca jaladher udatiṣṭhan mahormayaḥ /
āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ // SoKss_5,2.43 //
yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam /
ucchrāyapātaparyāyaṃ darśayad dhaninām iva // SoKss_5,2.44 //
kṣaṇāntare ca vaṇijām ākrandais tīvrapūritam /
bharād iva tad utpatya vahanaṃ samabhajyata // SoKss_5,2.45 //
bhagne ca tasmiṃs tatsvāmī sa vaṇik patito 'mbudhau /
tīrṇaś ca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt // SoKss_5,2.46 //
śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān // SoKss_5,2.47 //
sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ // SoKss_5,2.48 //
tatra tasyaiva kaivartapateḥ satyavratasya saḥ /
śapharagrāhibhir bhṛtyaiḥ prāpya daivād agṛhyata // SoKss_5,2.49 //
te ca taṃ sumahākāyaṃ ninyur ākṛṣya kautukāt /
tadaiva dhīvarās tasya nijasya svāmino 'ntikam // SoKss_5,2.50 //
so 'pi taṃ tādṛśaṃ dṛṣṭvā tair eva sakutūhalaḥ /
pāṭhīnaṃ pāṭayām āsa bhṛtyaiḥ satyavrato nijaiḥ // SoKss_5,2.51 //
pāṭitasyodarāj jīvañ śaktidevo 'tha tasya saḥ /
anubhūtāparāścaryagarbhavāso viniryayau // SoKss_5,2.52 //
niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ /
yuvānaṃ vīkṣya papraccha dāśaḥ satyavratas tataḥ // SoKss_5,2.53 //
kas tvaṃ kathaṃ kutaś caiṣā śapharodaraśāyitā /
brahmaṃs tvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ // SoKss_5,2.54 //
tac chrutvā śaktidevas taṃ dāśendraṃ pratyabhāṣata /
brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham // SoKss_5,2.55 //
avaśyagamyā kanakapurī ca nagarī mayā /
ajānānaś ca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam // SoKss_5,2.56 //
tato dīrghatapovākyāt saṃbhāvya dvīpagāṃ ca tām /
tajjñaptaye dāśapater utsthaladvīpavāsinaḥ // SoKss_5,2.57 //
pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ /
magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā // SoKss_5,2.58 //
ity uktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt /
satyavrato 'ham evaitad dvīpaṃ tac cedam eva te // SoKss_5,2.59 //
kiṃ tu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā /
nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ // SoKss_5,2.60 //
ity uktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam /
punar abhyāgataprītyā taṃ sa satyavrato 'bhyadhāt // SoKss_5,2.61 //
brahman mā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye // SoKss_5,2.62 //
ity āśvāsya sa tenaiva dāśena prahitas tataḥ /
sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau // SoKss_5,2.63 //
tatra tadvāsinaikena kṛtāhāro dvijanmanā /
viṣṇudattābhidhānena saha cakre kathākramam // SoKss_5,2.64 //
tatprasaṅgāc ca tenaiva pṛṣṭas tasmai samāsataḥ /
nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ // SoKss_5,2.65 //
tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam /
babhāṣe harṣabāṣpāmbughargharākṣarajarjaram // SoKss_5,2.66 //
diṣṭyā mātulaputras tvam ekadeśabhavaś ca me /
ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ // SoKss_5,2.67 //
tad ihaivāsva nacirāt sādhayiṣyati cātra te /
iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā // SoKss_5,2.68 //
ity uktvānvayam āvedya viṣṇudatto yathocitaiḥ /
taṃ śaktidevaṃ tatkālam upacārair upācarat // SoKss_5,2.69 //
śaktidevo 'pi saṃprāpa vismṛtādhvaklamo mudam /
videśe bandhulābho hi marāv amṛtanirjharaḥ // SoKss_5,2.70 //
amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm /
antarāpāti hi śreyaḥ kāryasaṃpattisūcakam // SoKss_5,2.71 //
tato rātrāv anidrasya śayanīye niṣeduṣaḥ /
abhivāñchitasaṃprāptigatacittasya tasya saḥ // SoKss_5,2.72 //
śaktidevasya pārśvastho viṣṇudattaḥ samarthanam /
vinodapūrvakaṃ kurvan kathāṃ kathitavān imām // SoKss_5,2.73 //
purābhūt sumahāvipro govindasvāmisaṃjñakaḥ /
mahāgrahāre kālindyā upakaṇṭhaniveśini // SoKss_5,2.74 //
jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /
aśokadatto vijayadattaś ceti sutau kramāt // SoKss_5,2.75 //
kālena tatra vasatāṃ teṣām ajani dāruṇam /
durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ // SoKss_5,2.76 //
ayaṃ durbhikṣadoṣeṇa deśas tāvad vināśitaḥ /
tan na śaknomy ahaṃ draṣṭuṃ suhṛdbāndhavadurgatim // SoKss_5,2.77 //
dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ // SoKss_5,2.78 //
vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe /
ity uktayā so 'numato bhāryayānnam adān nijam // SoKss_5,2.79 //
sadārasutabhṛtyaś ca sa deśāt prayayau tataḥ /
utsahante na hi draṣṭum uttamāḥ svajanāpadam // SoKss_5,2.80 //
gacchaṃś ca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
sārdhacandram ivīśānaṃ mahāvratinam aikṣata // SoKss_5,2.81 //
upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ /
śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam // SoKss_5,2.82 //
putrau te bhāvikalyāṇau kiṃ tv etena kanīyasā /
brahman vijayadattena viyogas te bhaviṣyati // SoKss_5,2.83 //
tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ // SoKss_5,2.84 //
ity uktas tena govindasvāmī sa jñāninā tadā /
sukhaduḥkhādbhutākrāntas tam āmantrya tato yayau // SoKss_5,2.85 //
prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe /
dinaṃ tatrāticakrāma devīpūjādikarmaṇā // SoKss_5,2.86 //
sāyaṃ ca tatraiva bahiḥ sakuṭumbas taros tale /
samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha // SoKss_5,2.87 //
rātrau ca tatra supteṣu sarveṣv adhigatādhvasu /
śrānteṣv āstīrṇaparṇādipānthaśayyāniṣādiṣu // SoKss_5,2.88 //
tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ /
sūnor vijayadattasya mahāñ śītajvaro 'jani // SoKss_5,2.89 //
sa tena sahasā bhāvibandhuviśleṣahetunā /
bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ // SoKss_5,2.90 //
śītārtaś ca prabodhyaiva pitaraṃ svam uvāca tam /
bādhate tāta tīvro mām iha śītajvaro 'dhunā // SoKss_5,2.91 //
tan me samidham ānīya śītaghnaṃ jvalayānalam /
nānyathā mama śāntiḥ syān nayeyaṃ na ca yāminīm // SoKss_5,2.92 //
tac chrutvā taṃ sa govindasvāmī tadvedanākulaḥ /
tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt // SoKss_5,2.93 //
nanv ayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmy aham // SoKss_5,2.94 //
tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
ity uktas tena putreṇa punar vipro 'pi so 'bravīt // SoKss_5,2.95 //
śmaśānam etad eṣā ca citā jvalati tat katham /
gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ // SoKss_5,2.96 //
etac chrutvā pitur vākyaṃ vatsalasya vihasya saḥ /
vīro vijayadattas taṃ sāvaṣṭambham abhāṣata // SoKss_5,2.97 //
kiṃ piśācādibhis tāta varākaiḥ kriyate mama /
kim alpasattvaḥ ko 'py asmi tad aśaṅkaṃ nayātra mām // SoKss_5,2.98 //
ity āgrahād vadantaṃ taṃ sa pitā tatra nītavān /
so 'py aṅgaṃ tāpayan bālaś citām upasasarpa tām // SoKss_5,2.99 //
jvalantīm analajvālādhūmavyākulamūrdhajām /
nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo 'dhidevatām // SoKss_5,2.100 //
kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
citāntar dṛśyate vṛttaṃ kim etad iti pṛṣṭavān // SoKss_5,2.101 //
kapālaṃ mānuṣasyaitac citāyāṃ putra dahyate /
iti taṃ pratyavādīc ca so 'pi pārśvasthitaḥ pitā // SoKss_5,2.102 //
tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
kapālaṃ sphoṭayām āsa kāṣṭhenaikena so 'rbhakaḥ // SoKss_5,2.103 //
tenoccaiḥ prasṛtā tasmān mukhe tasyāpatad vasā /
śmaśānavahninā naktaṃcarīsiddhir ivārpitā // SoKss_5,2.104 //
tadāsvādena bālaś ca saṃpanno 'bhūt sa rākṣasaḥ /
ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ // SoKss_5,2.105 //
ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ /
asthilagnānalajvālālolayā nijajihvayā // SoKss_5,2.106 //
tatas tyaktakapālaḥ san pitaraṃ nijam eva tam /
govindasvāminaṃ hantum udyatāsir iyeṣa saḥ // SoKss_5,2.107 //
kapālasphoṭa bho deva na hantavyaḥ pitā tava /
iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ // SoKss_5,2.108 //
tac chrutvā nāma labdhvā ca kapālasphoṭa ity adaḥ /
sa baṭuḥ pitaraṃ muktvā rakṣobhūtas tirodadhe // SoKss_5,2.109 //
tatpitā so 'pi govindasvāmī hā putra hā guṇin /
hā hā vijayadatteti muktākrandas tato yayau // SoKss_5,2.110 //
etya caṇḍīgṛhaṃ tac ca prātaḥ patnyai sutāya ca /
jyāyase 'sokadattāya yathāvṛttaṃ śaśaṃsa saḥ // SoKss_5,2.111 //
tatas tābhyāṃ sahānabhravidyudāpātadāruṇam /
yathā śokānalāveśam ājagāma sa tāpasaḥ // SoKss_5,2.112 //
tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
tatropetya jano 'py anyo yayau tatsamaduḥkhatām // SoKss_5,2.113 //
[tathā em. for yathā]
tāvac ca devīpūjārtham āgatyaiko mahāvaṇik /
apaśyad atra govindasvāminaṃ taṃ tathāvidham // SoKss_5,2.114 //
samudradattanāmāsāv upetyāśvāsya taṃ dvijam /
tadaiva svagṛhaṃ sādhur nināya saparicchadam // SoKss_5,2.115 //
snānādinopacāreṇa tatra cainam upācarat /
nisargo hy eṣa mahatāṃ yadāpannānukampanam // SoKss_5,2.116 //
so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim /
mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame // SoKss_5,2.117 //
tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ /
abhyarthito mahāḍhyasya tasy aiva vaṇijo gṛhe // SoKss_5,2.118 //
tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata // SoKss_5,2.119 //
krameṇa ca yayau tatra prakarṣaṃ sa tathā yathā /
ajīyata na kenāpi pratimallena bhūtale // SoKss_5,2.120 //
ekadā devayātrāyāṃ tatra mallasamāgame /
āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt // SoKss_5,2.121 //
tenātra nikhilā mallā rājño vārāṇasīpateḥ /
pratāpamukuṭākhyasya purato 'nye parājitāḥ // SoKss_5,2.122 //
tataḥ sa rājā mallasya yuddhe tasya samādiśat /
ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt // SoKss_5,2.123 //
so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
mallaṃ cāśokadattas tu bhujaṃ hatvā nyapātayat // SoKss_5,2.124 //
tatas tatra mahāmallanipātotthitaśabdayā /
yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite // SoKss_5,2.125 //
sa rājāśokadattaṃ taṃ tuṣṭo ratnair apūrayat /
cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam // SoKss_5,2.126 //
so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
śevadhiḥ śūravidyasya viśeṣajño viśāṃpatiḥ // SoKss_5,2.127 //
so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam // SoKss_5,2.128 //
kṛtārcanas tato naktaṃ śmaśānasyāntikena saḥ /
āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram // SoKss_5,2.129 //
ahaṃ daṇḍādhipeneha mithyā badhyānukīrtanāt /
dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho // SoKss_5,2.130 //
adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam // SoKss_5,2.131 //
[em. - not in ed]
tac chrutvā kṛpayā rājā sa pārśvastham uvāca tam /
aśokadattam asyāmbhaḥ prahiṇotu bhavān iti // SoKss_5,2.132 //
ko 'tra rātrau vrajed deva tad gacchāmy aham ātmanā /
ity uktvāśokadattaḥ sa gṛhītvāmbhas tato yayau // SoKss_5,2.133 //
yāte ca svapurīṃ rājñi sa vīro gahanāntaram /
mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam // SoKss_5,2.134 //
śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
kvacitkvaciccitājyotirdīpradīpaprakāśitam // SoKss_5,2.135 //
lasaduttālavetālatālavādyaṃ viveśa tat /
śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam // SoKss_5,2.136 //
kenāmbho yācitaṃ bhūpād ity uccais tatra sa bruvan /
mayā yācitam ity evam aśṛṇod vācam ekataḥ // SoKss_5,2.137 //
gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam // SoKss_5,2.138 //
adhaś ca tasya rudatīṃ sadalaṃkārabhūṣitām /
adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata // SoKss_5,2.139 //
kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau /
citārohāya tadraśmiramyāṃ rātrim ivāgatām // SoKss_5,2.140 //
kā tvam amba kathaṃ ceha rudaty evam avasthitā /
iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt // SoKss_5,2.141 //
asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā /
niścitāśā sthitāsmīha citārohe sahāmunā // SoKss_5,2.142 //
kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
tṛtīye 'hni gate 'py adya yānty etasya hi nāsavaḥ // SoKss_5,2.143 //
yācate ca muhus toyam ānītaṃ ca mayeha tat /
kiṃ tv ahaṃ nonnate śūle prāpnomy asya mukhaṃ sakhe // SoKss_5,2.144 //
iti tasyā vacaḥ śrutvā sa pravīro 'py uvāca tām /
idaṃ tv asya nṛpeṇāpi haste me preṣitaṃ jalam // SoKss_5,2.145 //
tan me pṛṣṭhe padaṃ dattvā dehy etasyaitadānane /
na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam // SoKss_5,2.146 //
etac chrutvā tathety āttajalā dattvā padadvayam /
śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā // SoKss_5,2.147 //
kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣv aśaṅkitam /
patatsu mukham unnamya sa vīro yāvad īkṣate // SoKss_5,2.148 //
tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ // SoKss_5,2.149 //
tatas tāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau /
āsphoṭayiṣyañ jagrāha pāde raṇitanūpure // SoKss_5,2.150 //
sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā /
kṣipraṃ gaganam utpatya jagāma kvāpy adarśanam // SoKss_5,2.151 //
tasya cāśokadattasya tatpādān maṇinūpuram /
tasmād ākarṣaṇasrastam avatasthe karāntare // SoKss_5,2.152 //
tatas tāṃ peśalām ādāv adhaḥkartrīṃ ca madhyataḥ /
ante vikāraghorāṃ ca durjanair iva saṃgatim // SoKss_5,2.153 //
naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
savismayaḥ sābhitāpaḥ saharṣaś ca babhūva saḥ // SoKss_5,2.154 //
tataḥ śmaśānatas tasmāt sa jagāmāttanūpuraḥ /
nijagehaṃ prabhāte ca snāto rājakulaṃ yayau // SoKss_5,2.155 //
kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate /
rājñe sa ca tathety uktvā taṃ nūpuram upānayat // SoKss_5,2.156 //
etat kuta iti svairaṃ pṛṣṭas tena sa bhūbhṛtā /
tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam // SoKss_5,2.157 //
tataś cānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ /
tuṣṭo 'py anyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ // SoKss_5,2.158 //
gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam /
hṛṣṭas tatprāptivṛttāntaṃ tasyai ca samavarṇayat // SoKss_5,2.159 //
sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram /
aśokadattaślāghaikatatparā mumude rahaḥ // SoKss_5,2.160 //
tato jagāda tāṃ rājā devi jātyeva vidyayā /
satyeneva ca rūpeṇa mahatām apy ayaṃ mahān // SoKss_5,2.161 //
aśokadatto bhavyāyā bhartā ca duhitur yadi /
bhaven madanalekhāyās tad bhadram iti me matiḥ // SoKss_5,2.162 //
varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
tad etasmai pravīrāya dadāmy etāṃ sutām aham // SoKss_5,2.163 //
iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
yuktam etad asau hy asyā yuvā bhartānurūpakaḥ // SoKss_5,2.164 //
sā ca tena madhūdyānadṛṣṭena hṛtamānasā /
śūnyāśayā dineṣv eṣu na śṛṇoti na paśyati // SoKss_5,2.165 //
tatsakhītaś ca tad buddhvā sacintāhaṃ niśākṣaye /
suptā jāne striyā svapne kayāpy uktāsmi divyayā // SoKss_5,2.166 //
vatse madanalekheyaṃ deyānyasmai na kanyakā /
eṣa hy aśokadattasya bhāryā janmāntarārjitā // SoKss_5,2.167 //
tac ca śrutvā prabuddhyaiva gatvā pratyūṣa eva ca /
svayaṃ tatpratyayād vatsāṃ samāśvāsitavaty aham // SoKss_5,2.168 //
idānīṃ cāryaputreṇa svayam eva mamoditam /
tasmāt sametu tenāsau vṛkṣeṇevārtavī latā // SoKss_5,2.169 //
ity uktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau // SoKss_5,2.170 //
tayoś ca so 'bhūd rājendraputrīviprendraputrayoḥ /
saṃgamo 'nyonyaśobhāyai lakṣmīvinayayor iva // SoKss_5,2.171 //
tataḥ kadācid rājānaṃ taṃ devī vadati sma sā /
aśokadattānītaṃ tad uddiśya maṇinūpuram // SoKss_5,2.172 //
āryaputrāyam ekākī nūpuro na virājate /
anurūpas tad etasya dvitīyaḥ parikalpyatām // SoKss_5,2.173 //
tac chrutvā hemakārādīn ādideśa sa bhūpatiḥ /
nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti // SoKss_5,2.174 //
te tan nirūpya jagadur nedṛśo deva śakyate /
aparaḥ kartum etad dhi divyaṃ śilpaṃ na mānuṣam // SoKss_5,2.175 //
ratnānīdṛṃśi bhūyāṃsi na bhavanty eva bhūtale /
tasmād eṣa yataḥ prāptas tatraivānyo gaveṣyatām // SoKss_5,2.176 //
etac chrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam /
aśokadattas tatrasthas tad dṛṣṭvā sahasābravīt // SoKss_5,2.177 //
aham evānayāmy asya dvitīyaṃ nūpurasya te /
evaṃ kṛtapratijñaś ca rājñā sāhasaśaṅkinā // SoKss_5,2.178 //
snehān nivāryamāṇo 'pi niścayān na cacāla saḥ /
gṛhītvā nūpuraṃ tac ca śmaśānaṃ sa punar yayau // SoKss_5,2.179 //
niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān /
praviśya tatra ca prājyacitādhūmamalīmasaiḥ // SoKss_5,2.180 //
pāśopaveṣṭitagalaskandhollambitamānuṣaiḥ /
pādapair iva rakṣobhir ākīrṇe pitṛkānane // SoKss_5,2.181 //
["pādapairiva-" ity asmātpūrvam, "antargatūlkāhutabhukprajvalat koṭarānanaiḥ" ity ardhaślokaḥ pustakāntare 'dhikaḥ]
apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam // SoKss_5,2.182 //
tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ /
vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan // SoKss_5,2.183 //
mahāsattva gṛhītvaitad ehi tāvan mayā saha /
iti kṣaṇāc ca jagade sa dūrād ekayā striyā // SoKss_5,2.184 //
tac chrutvā sa tathaivaitām upetyānusaran striyam /
ārāt tarutale divyarūpāṃ yoṣitam aikṣata // SoKss_5,2.185 //
strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām /
asaṃbhāvyasthitiṃ tatra marāv ambhojinīm iva // SoKss_5,2.186 //
striyā tayopanītaś ca tām upetya tathāsthitām /
nṛmāṃsam asmi vikrīṇe gṛhyatām ity uvāca saḥ // SoKss_5,2.187 //
bho mahāsattva mūlyena kenaitad dīyate tvayā /
iti sāpi tadāha sma divyarūpā kilāṅganā // SoKss_5,2.188 //
tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram /
saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām // SoKss_5,2.189 //
yo dadāty asya sadṛśaṃ dvitīyaṃ nūpurasya me /
māṃsaṃ tasya dadāmy etad asty asau yadi gṛhyatām // SoKss_5,2.190 //
tac chrutvā sāpy avādīt tam asty anyo nūpuro mama /
asau madīya evaiko nūpuro hi hṛtas tvayā // SoKss_5,2.191 //
saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
kṛtānyarūpā bhavatā parijñātāsmi nādhunā // SoKss_5,2.192 //
tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
tad dvitīyaṃ dadāmy asya tulyaṃ tubhyaṃ svanūpuram // SoKss_5,2.193 //
ity uktaḥ sa tadā vīraḥ pratipadya tad abravīt /
yat tvaṃ vadasi tat sarvaṃ karomy eva kṣaṇād iti // SoKss_5,2.194 //
tatas tasmai jagādaivam ā mūlāt sā manīṣitam /
asti bhadra trighaṇṭākhyaṃ himavacchikhare puram // SoKss_5,2.195 //
tatrāsīl lambajihvākhyaḥ pravīro rākṣasādhipaḥ /
tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī // SoKss_5,2.196 //
sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ /
prabhoḥ kapālasphoṭasya purato nihato raṇe // SoKss_5,2.197 //
tato nijapuraṃ tan me prabhuṇā tena tuṣyatā /
pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā // SoKss_5,2.198 //
sā ca madduhitedānīm ārūḍhā navayauvanam /
tatpravīravaraprāpticintā ca mama mānasam // SoKss_5,2.199 //
atas tadā samaṃ rājñā yāntaṃ tvām amunā pathā /
dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam // SoKss_5,2.200 //
ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
tad etatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye // SoKss_5,2.201 //
iti saṃkalpya yācitvā śūlaviddhavacomiṣāt /
jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā // SoKss_5,2.202 //
māyādarśitarūpādiprapañcālīkavādinī /
vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam // SoKss_5,2.203 //
ākarṣaṇāya bhūyas te yuktyā caikaṃ svanūpuram /
saṃtyajya śṛṅkhalāpāśam iva yātā tato 'py aham // SoKss_5,2.204 //
adya cetthaṃ mayā prāpto bhavāṃs tad gṛham etya naḥ /
bhajasva me sutāṃ kiṃ ca gṛhāṇāparanūpuram // SoKss_5,2.205 //
ity uktaḥ sa niśācaryā tathety uktvā tayā saha /
vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau // SoKss_5,2.206 //
sauvarṇaṃ tad apaśyac ca śṛṅge himavataḥ puram /
nabho 'dhvakhedaviśrāntam arkabimbam ivācalam // SoKss_5,2.207 //
rakṣo 'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām /
svasāhasamahāsiddhim iva mūrtām avāptavān // SoKss_5,2.208 //
tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ /
aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ // SoKss_5,2.209 //
tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
yataḥ saṃprati gantavyā purī vārāṇasī mayā // SoKss_5,2.210 //
tatra hy etat pratijñātaṃ svayaṃ narapateḥ puraḥ /
ekatvannūpuraspardhidvitīyānayanaṃ mayā // SoKss_5,2.211 //
ity uktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
tasmai dattvā punaś caikaṃ suvarṇakamalaṃ dadau // SoKss_5,2.212 //
prāptābjanūpuras tasmāt sa purān niryayau tataḥ /
aśokadatto vacasā niyamyāgamanaṃ punaḥ // SoKss_5,2.213 //
tayā śvaśrvaiva cākāśapathena punar eva tam /
śmaśānaṃ prāpitaḥ so 'bhūn nijasiddhiprabhāvataḥ // SoKss_5,2.214 //
tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
sadā kṛṣṇacaturdaśyām iha rātrāv upaimy aham // SoKss_5,2.215 //
tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ // SoKss_5,2.216 //
[tasyāṃ em. Tawney for tasmāt]
etac chrutvā tathety uktvā tām āmantrya niśācarīm /
aśokadattaḥ sa tato yayau tāvat pitur gṛham // SoKss_5,2.217 //
kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā /
tādṛśā tatpravāsena pitarau tatra duḥkhitau // SoKss_5,2.218 //
atarkitāgato yāvad ānandayati tatkṣaṇāt /
tāvat sa buddhvā śvaśuras tatraivāsyāyayau nṛpaḥ // SoKss_5,2.219 //
sa taṃ sāhasikasparśabhītair iva sakaṇṭakaiḥ /
aṅgaiḥ praṇatam āliṅgya mumude bhūpatiś ciram // SoKss_5,2.220 //
tatas tena samaṃ rājñā viveśa nṛpamandiram /
aśokadattaḥ sa tadā pramodo mūrtimān iva // SoKss_5,2.221 //
dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam /
kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ // SoKss_5,2.222 //
arpayām āsa tac cāsmai kāntaṃ kanakapaṅkajam /
rakṣaḥkoṣaśriyo hastāl līlāmbujam ivāhṛtam // SoKss_5,2.223 //
pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ /
avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat // SoKss_5,2.224 //
vicitracaritollekhacamatkāritacetanam /
prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam // SoKss_5,2.225 //
evaṃ vadaṃs tatas tena jāmātrā kṛtakṛtyatām /
mene sa rājā devī ca prāptanūpurayugmakā // SoKss_5,2.226 //
utsavātodyanirhrādi tadā rājagṛhaṃ ca tat /
aśokadattasya guṇānudgāyad iva nirbabhau // SoKss_5,2.227 //
anyedyuś ca sa rājā tat svakṛte surasadmani /
hemābjaṃ sthāpayām āsa sadraupyakalaśopari // SoKss_5,2.228 //
ubhau kalaśapadmau ca śuśubhāte sitāruṇau /
yaśaḥpratāpāv iva tau bhūpālāśokadattayoḥ // SoKss_5,2.229 //
tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ /
rājā māheśvaro bhaktirasāveśād abhāṣata // SoKss_5,2.230 //
aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā /
bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā // SoKss_5,2.231 //
abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat // SoKss_5,2.232 //
iti rājavacaḥ śrutvāśokadattas tato 'bravīt /
āneṣyāmy aham ambhojaṃ dvitīyam api deva te // SoKss_5,2.233 //
tac chrutvā na mamānyena paṅkajena prayojanam /
alaṃ te sāhaseneti rājāpi pratyuvāca tam // SoKss_5,2.234 //
divaseṣv atha yāteṣu hemābjaharaṇaiṣiṇi /
aśokadatte sā bhūyo 'py agāt kṛṣṇacaturdaśī // SoKss_5,2.235 //
tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau // SoKss_5,2.236 //
saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
tamorakṣaḥsu dhāvatsu dhūmadhūmreṣu sarvataḥ // SoKss_5,2.237 //
sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe /
jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe // SoKss_5,2.238 //
prasuptarājaputrīkāt svairaṃ nirgatya mandirāt /
aśokadattaḥ sa yayau śmaśānaṃ punar eva tat // SoKss_5,2.239 //
tatra tasmin vaṭataror mūle tāṃ punar āgatām /
dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām // SoKss_5,2.240 //
tayā ca saha bhūyas tad agamat tanniketanam /
sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam // SoKss_5,2.241 //
kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīc ca tām /
śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam // SoKss_5,2.242 //
tac chrutvā sāpy avādīt taṃ kuto 'nyat paṅkajaṃ mama /
etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ // SoKss_5,2.243 //
atredṛśāni jāyante hemābjāni samantataḥ /
tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān // SoKss_5,2.244 //
evaṃ tayokte so 'vādīt tarhi tan māṃ sarovaram /
naya yāvat svayaṃ tasmād ādāsye kanakāmbujam // SoKss_5,2.245 //
na śakyam etad rakṣobhir dāruṇais tad dhi rakṣyate /
evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau // SoKss_5,2.246 //
tataḥ kathaṃcin nītaś ca tayā śvaśrvā dadarśa tat /
dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam // SoKss_5,2.247 //
channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ /
satatonmukhatāpītasaṃkrāntārkaprabhair iva // SoKss_5,2.248 //
gatvaiva tatra yāvac ca padmāny avacinoti saḥ /
tāvat tadrakṣiṇo ghorā rurudhus taṃ niśācarāḥ // SoKss_5,2.249 //
saśastraḥ so 'vadhīc cainān anyān anye palāyya ca /
gatvā kapālasphoṭāya svāmine tan nyavedayan // SoKss_5,2.250 //
sa tad buddhvaiva kupitas tatra rakṣaḥpatiḥ svayam /
āgatyāśokadattaṃ tam apaśyal luṇṭhitāmbujam // SoKss_5,2.251 //
kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ /
iti pratyabhyajānāc ca tatkṣaṇaṃ taṃ savismayaḥ // SoKss_5,2.252 //
tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam // SoKss_5,2.253 //
ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ /
āvāṃ dvijavarasyobhau govindasvāminaḥ sutau // SoKss_5,2.254 //
iyac ciraṃ ca jāto 'haṃ daivād īdṛṅ niśācaraḥ /
citākapāladalanāt kapālasphoṭanāmakaḥ // SoKss_5,2.255 //
tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā /
gataṃ ca rākṣasatvaṃ me mohācchāditacetanam // SoKss_5,2.256 //
evaṃ vijayadattasya vadataḥ parirabhya saḥ /
yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam // SoKss_5,2.257 //
aśokadatto bāṣpāmbupūrais tāvad avātarat /
prajñaptikauśiko nāma vidyādharagurur divaḥ // SoKss_5,2.258 //
sa tau dvāv apy upetyaiva bhrātarau gurur abravīt /
yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ // SoKss_5,2.259 //
adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
tad gṛhṇīta nijā vidyā bandhusādhāraṇīr imāḥ // SoKss_5,2.260 //
vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
ity uktvā dattavidyo 'sau tayor dyām udyayau guruḥ // SoKss_5,2.261 //
tau ca vidyādharībhūtau prabuddhau jagmatus tataḥ /
vyomnā tad dhimavacchṛṅgaṃ gṛhītakanakāmbujau // SoKss_5,2.262 //
tatra cāśokadattas tāṃ rakṣaḥpatisutāṃ priyām /
upāgāt sāpy abhūt kṣīṇaśāpā vidyādharī tadā // SoKss_5,2.263 //
tayā ca sākaṃ sudṛśā bhrātarau tāv ubhāv api /
vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau // SoKss_5,2.264 //
tatra copetya pitarau viprayogāgnitāpitau /
niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau // SoKss_5,2.265 //
adehabhede 'py ākrāntacitrajanmāntarau ca tau /
na pitror eva lokasyāpy utsavāya babhūvatuḥ // SoKss_5,2.266 //
cirād vijayadattaś ca gāḍham āśliṣyataḥ pituḥ /
bhujamadhyam ivātyarthaṃ manoratham apūrayat // SoKss_5,2.267 //
tatas tatraiva tad buddhvā pratāpamukuṭo 'pi saḥ /
aśokadattaśvaśuro rājā harṣād upāyayau // SoKss_5,2.268 //
tatsatkṛtaś ca tadrājadhānīṃ sotkasthitapriyām /
aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt // SoKss_5,2.269 //
dadau ca kanakābjāni rājñe tasmai bahūni saḥ /
abhyarthitādhikaprāptihṛṣṭaḥ so 'py abhavan nṛpaḥ // SoKss_5,2.270 //
tato vijayadattaṃ taṃ sarveṣv atra sthiteṣu saḥ /
pitā papraccha govindasvāmī sāścaryakautukaḥ // SoKss_5,2.271 //
tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
abhavat kīdṛśo vatsa vṛttānto varṇyatām iti // SoKss_5,2.272 //
tato vijayadattas taṃ babhāṣe tāta cāpalāt /
prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt // SoKss_5,2.273 //
mukhapraviṣṭayā sadyas tadvasāchaṭayā tadā /
rakṣobhūtas tvayā tāvad dṛṣṭo māyāvimohitaḥ // SoKss_5,2.274 //
kapālasphoṭa ity evaṃ nāma kṛtvā hi rākṣasaiḥ /
tato 'nyair aham āhūtas tanmadhye milito 'bhavam // SoKss_5,2.275 //
taiś ca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat // SoKss_5,2.276 //
tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ /
gato rakṣaḥpatis tatra saṅgrāme nihato 'ribhiḥ // SoKss_5,2.277 //
tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam /
tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ // SoKss_5,2.278 //
[tad em. for mad, following Tawney's translation]
tatrākasmāc ca hemābjahetoḥ prāptasya darśanāt /
āryasyāśokadattasya praśāntā sā daśā mama // SoKss_5,2.279 //
anantaraṃ yathāsmābhiḥ śāpamokṣavaśān nijāḥ /
vidyāḥ prāptās tathāryo vaḥ kṛtsnam āvedayiṣyati // SoKss_5,2.280 //
evaṃ vijayadattena tena tatra nivedite /
aśokadattaḥ sa tadā tad ā mūlād avarṇayat // SoKss_5,2.281 //
purā vidyādharau santau gaganād gālavāśrame /
āvāṃ snāntīr apaśyāva gaṅgāyāṃ munikanyakāḥ // SoKss_5,2.282 //
tulyābhilāṣās tāś cātra vāñchantau sahasā rahaḥ /
buddhvā tadbandhubhiḥ krodhāc chaptau svo divyadṛṣṭibhiḥ // SoKss_5,2.283 //
pāpācārau prajāyethāṃ martyayonau yuvām ubhau /
tatrāpi viprayogaś ca vicitro vāṃ bhaviṣyati // SoKss_5,2.284 //
mānuṣāgocare deśe viprakṛṣṭe 'py upāgatam /
ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati // SoKss_5,2.285 //
tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ /
punar vidyādharau yuktau śāpamuktau svabandhubhiḥ // SoKss_5,2.286 //
evaṃ tair munibhiḥ śaptau jātāv āvām ubhāv iha /
viyogo 'tra yathā bhūtas tat sarvaṃ viditaṃ ca vaḥ // SoKss_5,2.287 //
idānīṃ padmahetoś ca śvaśrūsiddhiprabhāvataḥ /
rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā // SoKss_5,2.288 //
tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt /
sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ // SoKss_5,2.289 //
ity uktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
tais taiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattas tadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ // SoKss_5,2.290 //
tatas tam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma // SoKss_5,2.291 //
tatrālokya tam ājñāṃ prāpya ca tasmād aśokavega iti /
nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti // SoKss_5,2.292 //
vidyādharavarataruṇau svajanānugatāv ubhau nijanivāsam /
govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ // SoKss_5,2.293 //
so 'py āścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
taddattair aparaiḥ suvarṇakamalair abhyarcitatryambakas tatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam // SoKss_5,2.294 //
evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñ jantavo jīvaloke /
sattvotsāhau svocitau te dadhānā duṣprāpām apy arthasiddhiṃ labhante // SoKss_5,2.295 //
tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam // SoKss_5,2.296 //
sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim // SoKss_5,2.297 //
iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ /
hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām // SoKss_5,2.298 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake dvitīyas taraṅgaḥ /
tṛtīyas taraṅgaḥ /
tatas tatrotsthaladvīpe prabhāte taṃ maṭhasthitam /
śaktidevaṃ sa dāśendraḥ satyavrata upāyayau // SoKss_5,3.1 //
sa ca prākpratipannaḥ sann upetyainam abhāṣata /
brahmaṃs tvadiṣṭasiddhyartham upāyaś cintito mayā // SoKss_5,3.2 //
asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
kṛtapratiṣṭhas tatrāste bhagavān harir abdhinā // SoKss_5,3.3 //
āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ // SoKss_5,3.4 //
tatra jñāyeta kanakapurī sā jātucit purī /
tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ // SoKss_5,3.5 //
iti satyavratenoktaḥ śaktidevas tatheti saḥ /
jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam // SoKss_5,3.6 //
tato vahanam āruhya sa satyavrataḍhaukitam /
tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā // SoKss_5,3.7 //
gacchaṃś ca tatra sa dvīpanibhanakre 'dbhutālaye /
satyavrataṃ taṃ papraccha karṇadhāratayā sthitam // SoKss_5,3.8 //
ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
yadṛcchāprodgatodagrasapakṣagirivibhramam // SoKss_5,3.9 //
tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ /
asyāhuḥ sumahāvartam adhastād vaḍavāmukham // SoKss_5,3.10 //
etaṃ ca parihṛtyaiva pradeśam iha gamyate /
atrāvarte gatānāṃ hi na bhavaty āgamaḥ punaḥ // SoKss_5,3.11 //
iti satyavrate tasmin vadaty evāmbuvegataḥ /
tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi // SoKss_5,3.12 //
tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt /
brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ // SoKss_5,3.13 //
yad akasmāt pravahaṇaṃ paśyātraiva prayāty adaḥ /
śakyate naiva roddhuṃ ca katham apy adhunā mayā // SoKss_5,3.14 //
tad āvarte gabhīre 'tra vayaṃ mṛtyor ivānane /
kṣiptā evāmbunākṛṣya karmaṇeva balīyasā // SoKss_5,3.15 //
etac ca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
duḥkhaṃ tu yan na siddhas te kṛcchreṇāpi manorathaḥ // SoKss_5,3.16 //
tad yāvad vārayāmy etad ahaṃ pravahaṇaṃ manāk /
tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam // SoKss_5,3.17 //
kadācij jīvitopāyo bhaved bhavyākṛtes tava /
vidher vilāsān abdheś ca taraṅgān ko hi tarkayet // SoKss_5,3.18 //
iti satyavratasyāsya dhīrasattvasya jalpataḥ /
babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ // SoKss_5,3.19 //
tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ /
pṛthulām agrahīc chākhāṃ tasyābdhivaṭaśākhinaḥ // SoKss_5,3.20 //
satyavratas tu vahatā dehena vahanena ca /
parārthakalpitenātra viveśa vaḍavāmukham // SoKss_5,3.21 //
śaktidevaś ca śākhābhiḥ pūritāśasya tasya saḥ /
āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat // SoKss_5,3.22 //
na tāvat sā ca kanakapurī dṛṣṭā mayā purī /
apade naśyatā tāvad dāśendro 'py eṣa nāśitaḥ // SoKss_5,3.23 //
yadi vā satatanyastapadā sarvasya mūrdhani /
kāmaṃ bhagavatī kena bhajyate bhavitavyatā // SoKss_5,3.24 //
ity avasthocitaṃ tasya tataś cintayatas tadā /
viprayūnas taruskandhe dinaṃ tat paryahīyata // SoKss_5,3.25 //
sāyaṃ ca sarvatas tasmin sa mahāvihagān bahūn /
vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān // SoKss_5,3.26 //
apaśyat pṛthutatpakṣavātadhūtārṇavūrmibhiḥ /
gṛdhrān paricayaprītyā kṛtapratyudgamān iva // SoKss_5,3.27 //
tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ /
manuṣyavācā saṃlāpaṃ pattraughaiś chādito 'śṛṇot // SoKss_5,3.28 //
kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
tad ahaścaraṇasthānam ekaikaḥ samavarṇayat // SoKss_5,3.29 //
ekaś ca vṛddhavihagas teṣāṃ madhyād abhāṣata /
ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam // SoKss_5,3.30 //
prātaḥ punaś ca tatraiva gantāsmi carituṃ sukham /
śramāvahena ko 'rtho me vidūragamanena hi // SoKss_5,3.31 //
ity akāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
vacasā śāntatāpaḥ sañ śaktidevo vyacintayat // SoKss_5,3.32 //
diṣṭyā sāsty eva nagarī tatprāptyai cāyam eva me /
upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ // SoKss_5,3.33 //
ity ālocya śanair etya tasya suptasya pakṣiṇaḥ /
pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata // SoKss_5,3.34 //
prātaś cetas tatas teṣu gateṣv anyeṣu pakṣiṣu /
sa pakṣī darśitāścarya pakṣapāto vidhir yathā // SoKss_5,3.35 //
dattāskando vahan pṛṣṭhe śaktidevam alakṣitam /
kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ // SoKss_5,3.36 //
tatrodyānāntare tasminn ūpaviṣṭe vihaṃgame /
sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat // SoKss_5,3.37 //
apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ /
dve puṣpāvacayavyagre tāvad aikṣata yoṣitau // SoKss_5,3.38 //
upagamya śanais te ca tadvilokanavismite /
so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti // SoKss_5,3.39 //
iyaṃ kanakapuryākhyā purī vidyādharāspadam /
candraprabheti caitasyām āste vidyādharī sakhe // SoKss_5,3.40 //
tasyāś cāvām ihodyāne jānīhy udyānapālike /
puṣpoccayas tadartho 'yam iti te ca tam ūcatuḥ // SoKss_5,3.41 //
tataḥ so 'py avadad vipro yuvāṃ me kurutaṃ tathā /
yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha // SoKss_5,3.42 //
etac chrutvā tathety uktvā nītavatyāv ubhe ca te /
striyāv antar nagaryās taṃ yuvānaṃ rājamandiram // SoKss_5,3.43 //
so 'pi prāptas tad adrākṣīn maṇikyastambhabhāsvaram /
sauvarṇabhitti saṃketaketanaṃ saṃpadām iva // SoKss_5,3.44 //
tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
gatvā candraprabhāyās tan mānuṣāgamanādbhutam // SoKss_5,3.45 //
sāpy ādiśya pratīhāram avilambitam eva tam /
abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ // SoKss_5,3.46 //
praviṣṭaḥ so 'py apaśyat tāṃ tatra netrotsavapradām /
dhātur adbhutanirmāṇaparyāptim iva rūpiṇīm // SoKss_5,3.47 //
sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam /
svāgatenādṛtavatī taddarśanavaśīkṛtā // SoKss_5,3.48 //
upaviṣṭam apṛcchac ca kalyāṇin kas tvam īdṛśaḥ /
kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam // SoKss_5,3.49 //
ity uktaḥ sa tayā candraprabhayā sakutūhalam /
śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca // SoKss_5,3.50 //
tatpurīdarśanapaṇāt prāptuṃ taṃ rājakanyakām /
yathā kanakarekhākhyām āgatas tad avarṇayat // SoKss_5,3.51 //
tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
candraprabhā taṃ vijane śaktidevam abhāṣata // SoKss_5,3.52 //
śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
asty asyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi // SoKss_5,3.53 //
vayaṃ tasya catāsraś ca jātā duhitaraḥ kramāt /
jyeṣṭhā candraprabhety asmi candrarekheti cāparā // SoKss_5,3.54 //
śaśirekhā tṛtīyā ca caturthī ca śaśiprabhā /
tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe // SoKss_5,3.55 //
ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam /
mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam // SoKss_5,3.56 //
tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
toyair jalastham asicann ārabdhajalakelayaḥ // SoKss_5,3.57 //
atinirbandhinīs tāś ca muniḥ kruddhaḥ śaśāpa saḥ /
kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti // SoKss_5,3.58 //
tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham // SoKss_5,3.59 //
jātismaratvaṃ divyena vijñānenopabṛṃhitam /
martyabhāvena sarvāsām ādideśa mahāmuniḥ // SoKss_5,3.60 //
tatas tāsu tanūs tyaktvā martyalokaṃ gatāsu saḥ /
dattvā me nagarīm etāṃ pitā khedād gato vanam // SoKss_5,3.61 //
atheha nivasantīṃ māṃ devī svapne kilāmbikā /
mānuṣaḥ putri bhartā te bhaviteti samādiśat // SoKss_5,3.62 //
tena vidyādharāṃs tāṃs tān varān uddiśato bahūn /
pitur vidhāraṇaṃ kṛtvā kanyaivādyāpy ahaṃ sthitā // SoKss_5,3.63 //
idānīṃ cāmunāścaryamayenāgamanena te /
vapuṣā ca vaśīkṛtya tubhyam evāham arpitā // SoKss_5,3.64 //
tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte /
kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim // SoKss_5,3.65 //
tatra tasyāṃ tithau sarve milanti prativatsaram /
devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ // SoKss_5,3.66 //
tātas tatraiva cāyāti tadanujñām avāpya ca /
ihāgacchāmy ahaṃ tūrṇaṃ tataḥ pariṇayasva mām // SoKss_5,3.67 //
tat tiṣṭha tāvad ity uktvā sā taṃ vidyādharocitaiḥ /
candraprabhā śaktidevaṃ tais tair bhogair upācarat // SoKss_5,3.68 //
tasya cābhūt tathety atra tiṣṭhatas tat tadā sukham /
yaddāvānalataptasya sudhāhradanimajjane // SoKss_5,3.69 //
prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt /
adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte // SoKss_5,3.70 //
sarvaḥ parijanaś cāyaṃ mayaiva saha yāsyati /
tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam // SoKss_5,3.71 //
ekena punar etasmin mandire 'py avatiṣṭhatā /
madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana // SoKss_5,3.72 //
ity uktvā sā yuvānaṃ taṃ nyastacittā tadantike /
tadīyacittānugatā yayau candraprabhā tataḥ // SoKss_5,3.73 //
so 'py ekākī tatas tatra sthitaś ceto vinodayan /
sthānasthāneṣu babhrāma śaktidevo maharddhiṣu // SoKss_5,3.74 //
kiṃsvid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
vidyādharaduhitreti jātakautūhalo 'tha saḥ // SoKss_5,3.75 //
tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām /
prāyo vāritavāmā hi pravṛttir manaso nṛṇām // SoKss_5,3.76 //
ārūḍhas tatra cāpaśyad guptāṃs trīn ratnamaṇḍapān /
ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ // SoKss_5,3.77 //
praviśya cāntaḥ sadratnaparyaṅke nyastatūlike /
paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata // SoKss_5,3.78 //
vīkṣate yāvad utkṣipya paṭaṃ tāvan mṛtāṃ tathā /
paropakārinṛpates tanayāṃ varakanyakām // SoKss_5,3.79 //
dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
kim aprabodhasupteyaṃ kiṃ vā bhrāntir abādhakā // SoKss_5,3.80 //
yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
asāv apagataprāṇā tatra deśe ca jīvati // SoKss_5,3.81 //
amlānakāntir asyāś ca tad vidhātrā mama dhruvam /
kenāpi kāraṇenedam indrajālaṃ vitanyate // SoKss_5,3.82 //
iti saṃcintya nirgatya tāv anyau maṇḍapau kramāt /
praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake // SoKss_5,3.83 //
tato 'pi nirgatas tasya sāścaryo mandirasya saḥ /
upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ // SoKss_5,3.84 //
tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam /
tenāvatīryaiva tatas tatpārśvaṃ kautukād yayau // SoKss_5,3.85 //
iyeṣa ca tam āroḍhuṃ śūnyaṃ dṛṣṭvā sa tena ca /
aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣape // SoKss_5,3.86 //
tannimagnaḥ sa ca kṣipraṃ vardhamānapurān nijāt /
udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ // SoKss_5,3.87 //
dadarśa janmabhūmau ca sadyo vāpījale sthitam /
ātmānaṃ kumudais tulyaṃ dīnaṃ candraprabhāṃ vinā // SoKss_5,3.88 //
vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
aho kim etad āścaryamāyāḍambarajṛmbhitam // SoKss_5,3.89 //
kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā // SoKss_5,3.90 //
ity ādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam // SoKss_5,3.91 //
tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ /
pitrābhinanditas tasthau sotsavaiḥ svajanaiḥ saha // SoKss_5,3.92 //
dvitīye 'hni bahir gehān nirgataś cāśṛṇot punaḥ /
ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ // SoKss_5,3.93 //
viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā /
vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ // SoKss_5,3.94 //
tac chrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī /
mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ // SoKss_5,3.95 //
tais tūrṇaṃ nṛpater agraṃ sa nīto 'bhūn nṛpo 'pi tam /
prāgvan mene parijñāya punar vitathavādinam // SoKss_5,3.96 //
mithyā ced vacmi na mayā dṛṣṭa sā nagarī yadi /
tad idānīṃ śarīrasya nigraheṇa paṇo mama // SoKss_5,3.97 //
adya sā rājaputrī māṃ pṛcchatv ity udite tataḥ /
gatvā cānucarai rājā tatraivānāyayat sutām // SoKss_5,3.98 //
sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
tāta mithyaiva bhūyo 'pi kiṃcid vakṣyaty asāv iti // SoKss_5,3.99 //
śaktidevas tato 'vādīd ahaṃ satyaṃ mṛṣaiva vā /
vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam // SoKss_5,3.100 //
mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā /
dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham // SoKss_5,3.101 //
ity uktā śaktidevena sābhijñānaṃ nṛpātmajā /
sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ // SoKss_5,3.102 //
tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā /
acirāc caiṣa bhartā me tatrasthāyā bhaviṣyati // SoKss_5,3.103 //
tatra madbhaginīś cānyās tisro 'yaṃ pariṇeṣyati /
vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati // SoKss_5,3.104 //
mayā tv adya praveṣṭavyā svā tanuś ca purī ca sā /
muneḥ śāpād ahaṃ hy atra jātābhūvaṃ bhavadgṛhe // SoKss_5,3.105 //
yadā kanakapuryāṃ te deham ālokya mānuṣaḥ /
martyabhāvabhṛtas tattvapratibhedaṃ kariṣyati // SoKss_5,3.106 //
tadā te śāpamuktiś ca sa ca syān mānuṣaḥ patiḥ /
iti me ca sa śāpāntaṃ punar evādiśan muniḥ // SoKss_5,3.107 //
jātismarā ca mānuṣye 'py ahaṃ jñānavatī tathā /
tad vrajāmy adhunā siddhyai nijaṃ vaidyādharaṃ padam // SoKss_5,3.108 //
ity uktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
tumulaś codabhūt tasminn ākrando rājamandire // SoKss_5,3.109 //
śaktidevo 'py ubhayato bhraṣṭas tais tair duruttaraiḥ /
kleśaiḥ prāpyāpi na prāpte dhyāyaṃs te dve api priye // SoKss_5,3.110 //
nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
nirgatya rājabhavanāt kṣaṇād evam acintayat // SoKss_5,3.111 //
abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ // SoKss_5,3.112 //
pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ /
bhūyo 'py avaśyaṃ daivaṃ me tatropāyaṃ kariṣyati // SoKss_5,3.113 //
ity ālocyaiva sa prāyāc chaktidevaḥ purāt tataḥ /
asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ // SoKss_5,3.114 //
gacchaṃś cirāc ca saṃprāpa jaladheḥ pulinasthitam /
tad viṭaṅkapuraṃ nāma nagaraṃ punar eva saḥ // SoKss_5,3.115 //
tatrāpaśyac ca vaṇijaṃ taṃ saṃmukham upāgatam /
yena sākaṃ gatasyābdhiṃ potam ādāv abhajyata // SoKss_5,3.116 //
so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau /
uttīrṇo 'yaṃ na vā citram aham eva nidarśanam // SoKss_5,3.117 //
ity ālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik // SoKss_5,3.118 //
anaiṣīc ca nijaṃ gehaṃ kṛtātithyaś ca pṛṣṭavān /
potabhaṅge tvam ambhodheḥ katham uttirṇavān iti // SoKss_5,3.119 //
śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ // SoKss_5,3.120 //
anantaraṃ ca tam api pratyapṛcchad vaṇigvaram /
kathaṃ tadā tvam apy abdhim uttirṇo varṇyatām iti // SoKss_5,3.121 //
athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ // SoKss_5,3.122 //
tatas tena pathākasmād ekaṃ vahanam āgatam /
tatrasthaiś cāham ākrandan dṛṣṭvā cātrādhiropitaḥ // SoKss_5,3.123 //
ārūḍhaś cātra pitaraṃ svam apaśyam ahaṃ tadā /
gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam // SoKss_5,3.124 //
sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā /
rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam // SoKss_5,3.125 //
cirakālaprayāte 'pi tāta tvayy anupāgate /
svadharma iti vāṇijye svayam asmi pravṛttavān // SoKss_5,3.126 //
tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
adyāmbudhau nimagnaḥ san prāpya yuṣmābhir uddhṛtaḥ // SoKss_5,3.127 //
evaṃ mayoktas tāto māṃ sopālambham abhāṣata /
ārohasi kim arthaṃ tvam īdṛśān prāṇasaṃśayān // SoKss_5,3.128 //
dhanam asti hi me putra sthitaś cāhaṃ tadarjane /
paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam // SoKss_5,3.129 //
ity uktvāśvāsya tenaiva vahanena nijaṃ gṛham /
viṭaṅkapuram ānītas tenaivedam ahaṃ tataḥ // SoKss_5,3.130 //
ity etad vaṇijas tasmāc chaktidevo niśamya saḥ /
viśramya sa triyāmāṃ tām anyedyus tam abhāṣata // SoKss_5,3.131 //
gantavyam utsthaladvīpaṃ sārthavāha punar mayā /
tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti // SoKss_5,3.132 //
gantuṃ pravṛttās tatrādya madīyā vyavahāriṇaḥ /
tadyānapātram āruhya prayātu saha tair bhavān // SoKss_5,3.133 //
ity uktas tena vaṇijā sa tais tadvyavahāribhiḥ /
sākaṃ tad utsthaladvīpaṃ śaktidevo yayau tataḥ // SoKss_5,3.134 //
yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /
prāgvat tasyaiva nikaṭaṃ vastum icchāmi tan maṭham // SoKss_5,3.135 //
iti saṃprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ /
vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ // SoKss_5,3.136 //
tāvac ca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
satyavratasya tasyārāt parijñāyaivam abruvan // SoKss_5,3.137 //
tātena sākaṃ kanakapurīṃ cinvann itas tadā /
brahmann agās tvam ekaś ca katham adyāgato bhavān // SoKss_5,3.138 //
[tātena em. for pātena]
śaktidevas tato 'vādīd amburāśau sa vaḥ pitā /
patito 'mbubhir ākṛṣṭavahano vaḍavāmukhe // SoKss_5,3.139 //
tac chrutvā dāśaputrās te kruddhā bhṛtyān babhāṣire /
badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā // SoKss_5,3.140 //
anyathā katham ekasmin sati pravahaṇe dvayoḥ /
vaḍavāgnau pated eko dvitīyaś cottaret tataḥ // SoKss_5,3.141 //
tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
asmābhir upahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ // SoKss_5,3.142 //
ity uktvā dāśaputrās te bhṛtyān baddhvaiva taṃ tadā /
śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham // SoKss_5,3.143 //
śaśvatkavalitānekajīvaṃ pravitatodaram /
khacadghaṇṭāvalīdantamālaṃ mṛtyor ivānanam // SoKss_5,3.144 //
tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite /
sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat // SoKss_5,3.145 //
bālārkabimbanibhyā bhagavati mūrtyā tvayā paritrātam /
nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat // SoKss_5,3.146 //
tan māṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam /
rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade // SoKss_5,3.147 //
iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana /
apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām // SoKss_5,3.148 //
sā divyākṛtir abhyetya sadayeva jagāda tam /
bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati // SoKss_5,3.149 //
asty eṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati // SoKss_5,3.150 //
tac ca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
na ca sā dhīvarī sā hi divyā strī śāpataś cyutā // SoKss_5,3.151 //
etac chrutvā prabuddhasya tasya netrāmṛtacchaṭā /
prabhāte dāśakanyā sā taddevīgṛham āyayau // SoKss_5,3.152 //
babhāṣe cainam abhyetya nivedyātmānam utsukā /
ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama // SoKss_5,3.153 //
bhrātṝṇāṃ saṃmatā hy ete pratyākhyātā varā mayā /
tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām // SoKss_5,3.154 //
ity uktaḥ sa tayā bindumatyā dāśendrakanyayā /
śaktidevaḥ smarasvapnaṃ hṛṣṭas tat pratyapadyata // SoKss_5,3.155 //
tayaiva mocitas tāṃ ca sumukhīṃ pariṇītavān /
svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām // SoKss_5,3.156 //
tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
rūpāntaropāgatayā sa tayā saha divyayā // SoKss_5,3.157 //
ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām // SoKss_5,3.158 //
vandyās trijagato 'py etā yāḥ kṛśodari dhenavaḥ /
tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham // SoKss_5,3.159 //
tac chrutvā sāpy avādīt taṃ patiṃ bindumatī tadā /
acintyam āryaputraitat pāpam atra kim ucyate // SoKss_5,3.160 //
ahaṃ gavāṃ prabhāveṇa svalpād apy aparādhataḥ /
jātā dāśakule 'muṣmin kā tv etasyātra niṣkṛtiḥ // SoKss_5,3.161 //
evam uktavatīm eva śaktidevo jagāda tām /
citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te // SoKss_5,3.162 //
atinirbandhataś caivaṃ pṛcchantaṃ tam uvāca sā /
vadāmi gopyam apy etadvacanaṃ me karoṣi cet // SoKss_5,3.163 //
bāḍhaṃ priye karomīti tenokte śapathottaram /
sā tadainaṃ jagādaivam ādau tāvat samīhitam // SoKss_5,3.164 //
asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
sā cāryaputra nacirād dhṛtagarbhā bhaviṣyati // SoKss_5,3.165 //
aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā /
tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca // SoKss_5,3.166 //
evam uktavatī tasmin kim etad iti vismite /
lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt // SoKss_5,3.167 //
[ghṛṇe em. for dhṛṇe]
ity etat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me // SoKss_5,3.168 //
ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā /
martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam // SoKss_5,3.169 //
vidyādharatve ca yadā chittvā dantair ayojayam /
vīṇāsu tantrīs teneha jātāhaṃ dāśaveśmani // SoKss_5,3.170 //
tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām /
īdṛśy adhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe // SoKss_5,3.171 //
ity evaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
eko 'bhyupetya tadbhrātā śaktidevam abhāṣata // SoKss_5,3.172 //
uttiṣṭha sumahān eṣa kuto 'py utthāya sūkaraḥ /
hatānekajano darpād ito 'bhimukham āgataḥ // SoKss_5,3.173 //
tac chrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ /
āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati // SoKss_5,3.174 //
prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati /
palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam // SoKss_5,3.175 //
śaktidevo 'pi tatraiva tadanveṣī praviśya ca /
kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat // SoKss_5,3.176 //
tatrasthaś ca dadarśaikāṃ kanyām atyadbhutākṛtim /
sasaṃbhramam upāyātāṃ prītyeva vanadevatām // SoKss_5,3.177 //
tām apṛcchac ca kalyāṇi kā tvaṃ kiṃ saṃbhramaś ca te /
tac chrutvā sāpi sumukhī tam evaṃ pratyabhāṣata // SoKss_5,3.178 //
asti dakṣiṇadiṅnātho nṛpatiś caṇḍavikramaḥ /
tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā // SoKss_5,3.179 //
ihākasmāc ca pāpo māṃ daityo jvalitalocanaḥ /
apahṛtya cchalenādya pitur ānītavān gṛhāt // SoKss_5,3.180 //
sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit // SoKss_5,3.181 //
viddhamātraḥ praviśyeha pañcatām āgataś ca saḥ /
tadadūṣitakaumārā palāyyāhaṃ ca nirgatā // SoKss_5,3.182 //
tac chrutvā śaktidevas tām ūce kas tarhi saṃbhramaḥ /
mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje // SoKss_5,3.183 //
tataḥ sāpy avadat tarhi brūhi me ko bhavān iti /
vipro 'haṃ śaktidevākhya iti pratyabravīc ca saḥ // SoKss_5,3.184 //
tarhi tvam eva me bhartety uditaḥ sa tayā tataḥ /
tathety ādāya tāṃ vīro biladvāreṇa niryayau // SoKss_5,3.185 //
gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /
tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān // SoKss_5,3.186 //
tatas tasya dvibhāryasya śaktidevasya tiṣṭhataḥ /
tatraikā bindurekhā sā bhāryā garbham adhārayat // SoKss_5,3.187 //
aṣṭame garbhamāse ca tasyāḥ svairam upetya tam /
ādyā bindumatī bhāryā śaktidevam uvāca sā // SoKss_5,3.188 //
vīra tat smara yan mahyaṃ pratiśrutam abhūt tvayā /
so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamas tava // SoKss_5,3.189 //
tad gatvā garbham etasyā vipāṭyodaram āhara /
anatikramaṇīyaṃ hi nijaṃ satyavacas tava // SoKss_5,3.190 //
evam uktas tayā śaktidevaḥ snehakṛpākulaḥ /
pratijñāparatantraś ca kṣaṇam āsīd anuttaraḥ // SoKss_5,3.191 //
jātodvegaś ca nirgatya bindurekhāntikaṃ yayau /
sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt // SoKss_5,3.192 //
āryaputra viṣaṇṇo 'si kim adya nanu vedmy aham /
bindumatyā niyuktas tvaṃ garbhasyotpāṭane mama // SoKss_5,3.193 //
tac ca te 'vaśyakartavyaṃ kāryaṃ kiṃcid dhi vidyate /
nṛśaṃsatā ca nāsty atra kācit tan mā ghṛṇāṃ kṛthāḥ // SoKss_5,3.194 //
tathā hi śṛṇu nāthātra devadattakathām imām /
purābhūd dharidattākhyaḥ kambukākhye pure dvijaḥ // SoKss_5,3.195 //
tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave /
devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā // SoKss_5,3.196 //
dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
ekadā ca viveśaikaṃ sa śūnyaṃ devatāgṛham // SoKss_5,3.197 //
tatra cāpaśyad ekākī sādhitānekakārmaṇam /
japantaṃ jālapādākhyaṃ mahāvratinam ekakam // SoKss_5,3.198 //
cakāra ca śanais tasya praṇāmam upagamya saḥ /
tenāpy apāstamaunena svāgatenābhyanandyata // SoKss_5,3.199 //
sthitaḥ kṣaṇāc ca tenaiva pṛṣṭo vaidhuryakāraṇam /
śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām // SoKss_5,3.200 //
tatas taṃ sa jagādaivaṃ devadattaṃ mahāvratī /
nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam // SoKss_5,3.201 //
icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā // SoKss_5,3.202 //
[prāptuṃ em. for prāptaṃ]
tat sādhaya tvam apy etan mayā saha sulakṣaṇa /
macchāsanaṃ tu pālyaṃ te naśyantu vipadas tava // SoKss_5,3.203 //
ity ukto vratinā tena pratiśrutya tatheti tat /
sa devadattas tatpārśve tadaiva sthitim agrahīt // SoKss_5,3.204 //
anyedyuś ca śmaśānānte gatvā vaṭataror adhaḥ /
vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca // SoKss_5,3.205 //
balīn dikṣu ca vikṣipya saṃpāditatadarcanaḥ /
taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī // SoKss_5,3.206 //
evam eva tvayā kāryam iha pratyaham arcanam /
vidyutprabhe gṛhāṇemāṃ pūjām ity abhidhāyinā // SoKss_5,3.207 //
ataḥ paraṃ ca jāne 'haṃ siddhiś caivaṃ dhruvāvayoḥ /
ity uktvā sa yayau tena samaṃ svanilayaṃ vratī // SoKss_5,3.208 //
so 'pi nityaṃ taros tasya mūle gatvā tathaiva tat /
devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ // SoKss_5,3.209 //
ekadā ca saparyānte dvidhābhūtāt taros tataḥ /
akasmāt paśyatas tasya divyā nārī viniryayau // SoKss_5,3.210 //
ehy asmatsvāminī bhadra vakti tvām iti vādinī /
sā taṃ praveśayām āsa tasyaivābhyantaraṃ taroḥ // SoKss_5,3.211 //
sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham /
paryaṅkavartinīm ekāṃ tatra cāntar varastriyam // SoKss_5,3.212 //
rūpiṇī siddhir asmākam iyaṃ syād iti sa kṣaṇāt /
yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā // SoKss_5,3.213 //
raṇitābharaṇair aṅgair vihitasvāgatair iva /
utthāya nijaparyaṅke tam upāveśayat svayam // SoKss_5,3.214 //
jagāda ca mahābhāga sutā yakṣapater aham /
kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā // SoKss_5,3.215 //
ārādhayac ca mām eṣa jālapādo mahāvratī /
tasyārthasiddhidaivāsmi tvaṃ prāṇeṣv api me prabhuḥ // SoKss_5,3.216 //
tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama /
ity uktaḥ sa tayā cakre devadattas tatheti tat // SoKss_5,3.217 //
sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
jagāma punar āgantuṃ taṃ mahāvratinaṃ prati // SoKss_5,3.218 //
śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /
so 'py evam ātmasiddhyarthī jagādainaṃ mahāvratī // SoKss_5,3.219 //
bhadra sādhu kṛtaṃ kiṃ tu gatvāsyā yakṣayoṣitaḥ /
vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya // SoKss_5,3.220 //
ity uktvā smārayitvā ca vratinā pūrvasaṃgaram /
preṣitas tena bhūyas tāṃ devadatto 'py agāt priyām // SoKss_5,3.221 //
tatra tiṣṭhati yāvac ca tadvibhāvanadurmanāḥ /
tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata // SoKss_5,3.222 //
āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā /
ādiṣṭaṃ jālapādena tava madgarbhapāṭanam // SoKss_5,3.223 //
tad garbham etam ākarṣa pāṭayitvā mamodaram /
na cet svayaṃ karomy etat kāryaṃ hy asty atra kiṃcana // SoKss_5,3.224 //
evaṃ tayoktaḥ sa yadā kartuṃ tan nāśakad dvijaḥ /
tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā // SoKss_5,3.225 //
taṃ ca kṛṣṭaṃ puras tyaktvā devadattaṃ tam abhyadhāt /
bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam // SoKss_5,3.226 //
ahaṃ ca śāpād yakṣītve jātā vidyādharī satī /
ayam īdṛk ca śāpānto mama jātismarā hy aham // SoKss_5,3.227 //
idānīṃ yāmi dhāma svaṃ saṃgamaś cāvayoḥ punaḥ /
tatraivety abhidhāyaiṣā kvāpi vidyutprabhā yayau // SoKss_5,3.228 //
devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ /
jagāma jālapādasya tasya sa vratino 'ntikam // SoKss_5,3.229 //
upānayac ca taṃ garbhaṃ tasmai siddhipradāyinam /
bhajanty ātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ // SoKss_5,3.230 //
so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm // SoKss_5,3.231 //
tato dattabalir yāvad etya paśyati sa dvijaḥ /
tāvan māṃsam aśeṣaṃ tad vratinā tena bhakṣitam // SoKss_5,3.232 //
kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau // SoKss_5,3.233 //
vyomaśyāmalanistriṃśe hārakeyūrarājite /
tasminn utpatite so 'tha devadatto vyacintayat // SoKss_5,3.234 //
kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
yadi vātyantam ṛjutā na kasya paribhūtaye // SoKss_5,3.235 //
tad etasyāpakārasya katham adya pratikriyām /
kuryāṃ vidyādharībhūtam apy enaṃ prāpnuyāṃ katham // SoKss_5,3.236 //
tan nāsty upāyo vetālasādhanād aparo 'tra me /
iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ // SoKss_5,3.237 //
tatrāhūya taror mūle vetālaṃ nṛkalevare /
pūjayitvākarot tasya nṛmāṃsabalitarpaṇam // SoKss_5,3.238 //
atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ // SoKss_5,3.239 //
tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata /
sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ // SoKss_5,3.240 //
tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
ity uktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam // SoKss_5,3.241 //
viśvastavañcako yatra jālapādo vratī sthitaḥ /
vidyādharanivāsaṃ taṃ naya tannigrahāya mām // SoKss_5,3.242 //
tathety uktavatā tena vetālena sa tatkṣaṇāt /
skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam // SoKss_5,3.243 //
tatrāpaśyac ca taṃ jālapādaṃ prāsādavartinam /
sa vidyādhararājatvadṛptaṃ ratnāsanasthitam // SoKss_5,3.244 //
pratārayantaṃ tām eva labdhavidyādharīpadām /
vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ // SoKss_5,3.245 //
dṛṣṭvaiva ca savetālo 'py abhyadhāvat sa taṃ yuvā /
hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ // SoKss_5,3.246 //
jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā /
vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi // SoKss_5,3.247 //
devadatto 'pi tat khaḍgaṃ sa labdhvāpy avadhīn na tam /
ripuṣv api hi bhīteṣu sānukampā mahāśayāḥ // SoKss_5,3.248 //
jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan /
pākhaṇḍinā kim etena kṛpaṇena hatena naḥ // SoKss_5,3.249 //
sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam // SoKss_5,3.250 //
ity evaṃ vadatas tasya devadattasya tatkṣaṇam /
divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau // SoKss_5,3.251 //
sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
ananyasadṛśeneha sattvotkarṣeṇa saṃprati // SoKss_5,3.252 //
tad vidyādhararājatvaṃ mayā dattam ihaiva te /
ity uktvārpitavidyā sā devī sadyas tiro 'bhavat // SoKss_5,3.253 //
jālapādaś ca nītvaiva vetālena sa bhūtale /
vibhraṣṭasiddhir nidadhe nādharmaś ciram ṛddhaye // SoKss_5,3.254 //
devadatto 'pi sahitaḥ sa vidyutprabhayā tayā /
vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata // SoKss_5,3.255 //
ity ākhyāya kathāṃ patye śaktidevāya satvarā /
sā bindurekhā bhūyas taṃ babhāṣe mṛdubhāṣiṇī // SoKss_5,3.256 //
itīdṛṃśi bhavanty eva kāryāṇi tad idaṃ mama /
bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya // SoKss_5,3.257 //
ity evaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite /
śaktideve ca gaganād udabhūt tatra bhāratī // SoKss_5,3.258 //
bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati // SoKss_5,3.259 //
iti divyāṃ giraṃ śrutva pāṭitodaram āśu saḥ /
garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt // SoKss_5,3.260 //
gṛhītamātro jajñe ca sa khaḍgas tasya hastagaḥ /
ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ // SoKss_5,3.261 //
tato vidyādharaḥ kṣiprāt sa vipraḥ samajāyata /
bindurekhā ca tatkālam adarśanam iyāya sā // SoKss_5,3.262 //
tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat /
bindumatyai dvitiyasyai patnyai sarvaṃ tathāvidhaḥ // SoKss_5,3.263 //
sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
tisro bhaginyaḥ kanakapurītaḥ śāpataś cyutāḥ // SoKss_5,3.264 //
ekā kanakarekhā sā vardhamānapure tvayā /
yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā // SoKss_5,3.265 //
śāpānto hīdṛśas tasyā vicitro vidhiyogataḥ /
aham eva tṛtīyā ca śāpāntaś cādhunaiva me // SoKss_5,3.266 //
mayā cādyaiva gantavyā nagarī sā nijā priya /
vidyādharaśarīrāṇi tatraivāsmākam āsate // SoKss_5,3.267 //
["mayā cādy aiva-" ity asmātpūrvaṃ pustakāntare, "vidyāvijñānavatyaś ca mānuṣye 'py akhilā vayam" iti ślokārthamadhikam]
candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /
tad āyāhi tvam apy āśu khaḍgasiddhiprabhāvataḥ // SoKss_5,3.268 //
tatra hy asmāṃś catasro 'pi bhāryāḥ saṃprāpya cādhikāḥ /
vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi // SoKss_5,3.269 //
iti nijaparamārtham uktavatyā samam anayā punar eva bindumatyā /
atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma // SoKss_5,3.270 //
tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
nirjīvitāny apaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni // SoKss_5,3.271 //
tāni yathāvat svātmabhir anupraviṣṭāḥ sa kanakarekhādyāḥ /
prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyās tisraḥ // SoKss_5,3.272 //
tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra /
candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā // SoKss_5,3.273 //
svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ /
vāsagṛhāntaḥ prāptaś candraprabhayā tayā jagade // SoKss_5,3.274 //
yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā // SoKss_5,3.275 //
yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
pariṇītābhūd bhavatā śaśirekhā matsvasā seyam // SoKss_5,3.276 //
yā tadanu bindurekhā rājasutā tatra dānavānītā /
bhāryā ca te tad ābhūc chaśiprabhā seyam anujā me // SoKss_5,3.277 //
tad idānīm ehi kṛtinn asmatpitur antikaṃ sahāsmābhiḥ /
tena prattāś caitā drutam akhilāḥ pariṇayasvāsmān // SoKss_5,3.278 //
iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
api catasṛbhir ābhiḥ sākam etatpitus tan nikaṭam anuvanāntaṃ śaktidevo jagāma // SoKss_5,3.279 //
sa ca caraṇanatābhis tābhir āveditārtho duhitṛbhir akhilābhir divyavākpreritaś ca /
yugapad atha dadau tāḥ śaktidevāya tasmai muditamatir aśeṣās tatra vidyādharendraḥ // SoKss_5,3.280 //
tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāś ca vidyāḥ samastāḥ /
api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu // SoKss_5,3.281 //
anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punar udeṣyati cakravartī /
yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ // SoKss_5,3.282 //
ity ūcivāṃś ca visasarja mahāprabhāvo vidyādharādhipatir ātmatapovanāt tam /
satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ // SoKss_5,3.283 //
atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm /
svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām // SoKss_5,3.284 //
tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
vāmākṣībhiś catasṛbhir asau ratnasopānavāpīhṛdyodyāneṣv alabhata tarāṃ nirvṛtiṃ preyasībhiḥ // SoKss_5,3.285 //
iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ // SoKss_5,3.286 //
taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhy upāgatam imaṃ khalu vatsarāja /
utpannabhāvinijanūtanacakravarti yuṣmatsutāṅghriyugadarśanasābhilāṣam // SoKss_5,3.287 //
itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ // SoKss_5,3.288 //
[dṛṣṭa em. for dṛṣṭaḥ]
ity uktvā racitāñjalau ca vadati prāptābhyanujñe tatas tasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām // SoKss_5,3.289 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake tṛtīyas taraṅgaḥ /
samāpto 'yaṃ caturdārikālambakaḥ pañcamaḥ /
// śrīḥ //
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /
madanamañcukā nāma ṣaṣṭho lambakaḥ /
idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_6,0.1 //
prathamas taraṅgaḥ /
tarjayann iva vighnaughān namitonnamitena yaḥ /
muhur vibhāti śirasā sa pāyād vo gajānanaḥ // SoKss_6,1.1 //
namaḥ kāmāya yadbāṇapātair iva nirantaram /
bhāti kaṇṭakitaṃ śaṃbhor apy umāliṅgitaṃ vapuḥ // SoKss_6,1.2 //
ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat /
prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau // SoKss_6,1.3 //
naravāhanadatto 'tra sapatnīkair maharṣibhiḥ /
pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā // SoKss_6,1.4 //
atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ // SoKss_6,1.5 //
vinīyamāno vidyāsu krīḍann upavaneṣu ca /
saha mantrisutair āsīd rājaputras tadā ca saḥ // SoKss_6,1.6 //
devī vāsavadattā ca rājñī padmāvatī tathā /
āstām ekatamasnehāt tadekāgre divāniśam // SoKss_6,1.7 //
ārohadguṇanamreṇa reje sadvaṃśajanmanā /
śanair āpūryamāṇena vapuṣā dhanuṣā ca saḥ // SoKss_6,1.8 //
pitā vatseśvaraś cāśya vivāhādimanorathaiḥ /
āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam // SoKss_6,1.9 //
atrāntare kathāsaṃdhau yad abhūt tan niśamyatām /
āsīt takṣaśilā nāma vitastāpuline purī // SoKss_6,1.10 //
tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
pātālanagarīvādhastacchobhālokanāgatā // SoKss_6,1.11 //
tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ /
abhūt tārāvarasphītajinabhaktākhilaprajaḥ // SoKss_6,1.12 //
rarāja sā purī yasya caityaratnair nirantaraiḥ /
mattulyā nāma nāstīti madaśṛṅgair ivoditaḥ // SoKss_6,1.13 //
prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
yāvad gurur iva jñānam api svayam upādiśat // SoKss_6,1.14 //
tathā ca tasyāṃ ko 'py āsin nagaryāṃ saugato vaṇik /
dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ // SoKss_6,1.15 //
ratnadattābhidhānaś ca tasyābhūt tanayo yuvā /
sa ca taṃ pitaraṃ śaśvat pāpa ity ājugupsata // SoKss_6,1.16 //
putra nindasi kasmān mām iti pitrā ca tena saḥ /
pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata // SoKss_6,1.17 //
tāta tyaktatrayīdharmas tvam adharmaṃ niṣevase /
yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi // SoKss_6,1.18 //
snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
apāstasaśikhāśeṣakeśakaupīnasusthitāḥ // SoKss_6,1.19 //
vihārāspadalābhāya sarve 'py adhamajātayaḥ /
yam āśrayanti kiṃ tena saugatena nayena te // SoKss_6,1.20 //
[lābhāya em. for lobhāya]
tac chrutvā sa vaṇik prāha na dharmasyaikarūpatā /
anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ // SoKss_6,1.21 //
brāhmaṇyam api tat prāhur yad rāgādivivarjanam /
satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ // SoKss_6,1.22 //
kiṃ ca darśanam etat tvaṃ sarvasattvābhayapradam /
prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi // SoKss_6,1.23 //
upakārasya dharmatve vivādo nāsti kasyacit /
bhūteṣv abhayadānena nānyā copakṛtir mama // SoKss_6,1.24 //
tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
darśane 'tiratiś cen me tad adharmo mamātra kaḥ // SoKss_6,1.25 //
iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ /
na tathā pratipede tanninindābhyadhikaṃ punaḥ // SoKss_6,1.26 //
tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt // SoKss_6,1.27 //
so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat // SoKss_6,1.28 //
śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ // SoKss_6,1.29 //
ity ūcivāṃs tataḥ pitrā kṛtavijñāpanaḥ kila /
nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham // SoKss_6,1.30 //
saṃvidhārya tadante ca punar ānayanāya saḥ /
tasyaiva tatpitur haste nyastavāṃs taṃ vaṇiksutam // SoKss_6,1.31 //
so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan // SoKss_6,1.32 //
akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan /
anidro 'pacitāhāraklāntas tasthau divāniśam // SoKss_6,1.33 //
tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ /
punaḥ svapitrā tenāsau vaṇiksūnur anīyata // SoKss_6,1.34 //
rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam // SoKss_6,1.35 //
tac chrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
ātmāpi vismṛto bhītyā mama kā tv aśane kathā // SoKss_6,1.36 //
yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho /
mṛtyum āyāntam āyāntam anvahaṃ cintayāmy aham // SoKss_6,1.37 //
ity uktavantaṃ taṃ rājā sa vaṇikputram abravīt /
bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ // SoKss_6,1.38 //
īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
tadrakṣaṇopakārāc ca dharmaḥ ko 'bhyadhiko vada // SoKss_6,1.39 //
tad etat tava dharmāya mumukṣāyai ca darśitam /
mṛtyubhīto hi yatate naro mokṣāya buddhimān // SoKss_6,1.40 //
ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ // SoKss_6,1.41 //
dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
mokṣāyecchā prajātā me tam apy upadiśa prabho // SoKss_6,1.42 //
tac chrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ // SoKss_6,1.43 //
idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
tailabindunipātaś ca rakṣaṇīyas tvayā suta // SoKss_6,1.44 //
nipatiṣyati yady ekas tailabindur itas tava /
sadyo nipātayiṣyanti tvām ete puruṣās tataḥ // SoKss_6,1.45 //
evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ // SoKss_6,1.46 //
vaṇikputro 'pi sa bhayād rakṣaṃs tailalavacyutim /
purīṃ tām abhito bhrāntvā kṛcchrād āgān nṛpāntikam // SoKss_6,1.47 //
nṛpo 'py agalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
kaścit purabhrame 'py adya dṛṣṭo 'tra bhramatā tvayā // SoKss_6,1.48 //
['tra em. for 'tre]
tac chrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcin na ca śrutam // SoKss_6,1.49 //
ahaṃ hy ekāvadhānena tailaleśaparicyutam /
khaḍgapātabhayād rakṣaṃs tadānīm abhramaṃ purīm // SoKss_6,1.50 //
evaṃ vaṇiksutenokte sa rājā nijagāda tam /
dṛśyatailaikacittena na tvayā kiṃcid īkṣitam // SoKss_6,1.51 //
tat tenaivāvadhānena parānudhyānam ācara /
ekāgro hi bahirvṛttinivṛttas tattvam īkṣate // SoKss_6,1.52 //
dṛṣṭatattvaś ca na punaḥ karmajālena badhyate /
eṣa mokṣopadeśas te saṃkṣepāt kathito mayā // SoKss_6,1.53 //
ity uktvā prahito rājñā patitvā tasya pādayoḥ /
kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau // SoKss_6,1.54 //
evaṃ kaliṅgadattasya prajās tasyānuśāsataḥ /
tārādattābhidhānābhūd rājñī rājñaḥ kulocitā // SoKss_6,1.55 //
yayā sa rājā śuśubhe rītimatyā suvṛttayā /
nānādṛṣṭāntarasiko bhāratyā sukavir yathā // SoKss_6,1.56 //
yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ // SoKss_6,1.57 //
tayā devyā samaṃ tatra sukhinas tasya tiṣṭhataḥ /
nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ // SoKss_6,1.58 //
atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
kuto 'pi hetos tridive vartate sma mahotsavaḥ // SoKss_6,1.59 //
tatrāpsaraḥsu sarvāsu nartituṃ militāsv api /
ekā surabhidattākhyā nādṛśyata varāpsarāḥ // SoKss_6,1.60 //
praṇidhānāt tataḥ śakras tāṃ dadarśa rahaḥsthitām /
vidyādhareṇa kenāpi sahitāṃ nandanāntare // SoKss_6,1.61 //
tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrārir acintayat /
aho etau durācārau madanāndhāv ubhāv api // SoKss_6,1.62 //
ekā yad ācaraty eva vismṛtyāsmān svatantravat /
karoty avinayaṃ cānyo devabhūmau praviśya yat // SoKss_6,1.63 //
athavāsya varākasya doṣo vidyādharasya kaḥ /
ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā // SoKss_6,1.64 //
kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ // SoKss_6,1.65 //
cakṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām /
dhātrā gṛhītvā racitām uttamebhyas tilaṃ tilam // SoKss_6,1.66 //
tapaś ca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau /
śarmiṣṭhārūpalobhāc ca yayātir nāptavāñ jarām // SoKss_6,1.67 //
ato vidyādharayuvā naivāyam aparādhyati /
trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ // SoKss_6,1.68 //
iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
praveśitaḥ surān hitvā yayāyam iha nandane // SoKss_6,1.69 //
ity ālocya vimucyainaṃ vidyādharakumārakam /
ahalyākāmukaḥ so 'syai śāpam apsarase dadau // SoKss_6,1.70 //
pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti // SoKss_6,1.71 //
atrāntare ca sā tasya rājñas takṣaśilāpuri /
rājñī kaliṅgadattasya tārādattā yayāv ṛtum // SoKss_6,1.72 //
tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ /
saṃbabhūvodare devyā dehasaundaryadāyinī // SoKss_6,1.73 //
tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
tārādattā kila svapne praviśantīṃ nijodare // SoKss_6,1.74 //
prātaś cāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
rājñe kaliṅgadattāya so 'pi prīto jagāda tām // SoKss_6,1.75 //
devi divyāḥ patanty eva śāpān mānuṣyayoniṣu /
taj jāne devajātīyaḥ ko'pi garbhe tavārpitaḥ // SoKss_6,1.76 //
vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
jantavas trijagaty asmiñ śubhāśubhaphalāptaye // SoKss_6,1.77 //
ity uktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
satyaṃ karmaiva balavad bhogadāyi śubhāśubham // SoKss_6,1.78 //
tathā cedam upodghātaṃ śrutaṃ vacmy atra te śṛṇu /
abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ // SoKss_6,1.79 //
nāgaśrīr iti tasyāsīd rājñī yā patidevatā /
bhūmāv arundhatī khyātā rundhanty api satīdhuram // SoKss_6,1.80 //
kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ /
aham eṣā samutpannā duhitāhitasūdana // SoKss_6,1.81 //
tato mayy atibālāyāṃ deva sā jananī mama /
akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt // SoKss_6,1.82 //
rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā /
aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me // SoKss_6,1.83 //
aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
iti hy āhur ato deva mayy atīva viṣāditā // SoKss_6,1.84 //
ity uktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
priye mayāpi prāg janma tvayeva sahasā smṛtam // SoKss_6,1.85 //
tan mamācakṣva tāvat tvaṃ kathayiṣyāmy ahaṃ ca te /
yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām // SoKss_6,1.86 //
iti sā preritā tena bhartrā rājñī jagāda tam /
nirbandho yadi te rājañ śṛṇu tarhi vadāmy aham // SoKss_6,1.87 //
ihaiva deśe viprasya mādhavākhyasya kasyacit /
gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani // SoKss_6,1.88 //
devadāsābhidhānaś ca patir atra mamābhavat /
kasyāpy ekasya vaṇijaḥ sādhuḥ karmakaro gṛhe // SoKss_6,1.89 //
tāv āvām avasāvātra kṛtvā gehaṃ nijocitam /
svasvasvāmigṛhānītapakvānnakṛtavartanau // SoKss_6,1.90 //
vāridhānī ca kumbhaś ca mārjanī mañcakas tathā /
ahaṃ ca matpatiś ceti yugmatritayam eva nau // SoKss_6,1.91 //
akaliprasare gehe saṃtoṣaḥ sukhinor abhūt /
devapitratithiprattaśeṣaṃ pramitam aśnatoḥ // SoKss_6,1.92 //
ekaikato 'dhikaṃ kiṃcid yad ācchādanam apy abhūt /
sudurgatāya kasmaicit tad āvābhyām adīyata // SoKss_6,1.93 //
athātrodabhavat tīvro durbhikṣas tena cāvayoḥ /
bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat // SoKss_6,1.94 //
tataḥ kṣutkṣāmavapuṣoḥ śanair nāv avasīdatoḥ /
kadācid āgād āhārakāle klānto 'tithir dvijaḥ // SoKss_6,1.95 //
tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam /
prāṇasaṃśayakāle 'pi dattaṃ yāvac ca yac ca tat // SoKss_6,1.96 //
bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
arthiny asyādaro nāsmāsv iti manyuvaśād iva // SoKss_6,1.97 //
tataś cāhaṃ samādhāya patye samucitāṃ citām /
ārūḍhā cāvarūḍhaś ca vipadbhāro mamātmanaḥ // SoKss_6,1.98 //
atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ // SoKss_6,1.99 //
ity uktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
ehi priye sa evāhaṃ pūrvajanmapatis tava // SoKss_6,1.100 //
vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
etad eva mayāpy adya prāktanaṃ janma hi smṛtam // SoKss_6,1.101 //
ity uktvā svāny abhijñānāny udīrya sa tayā saha /
devyā viṣaṇṇo hṛṣṭaś ca rājā sadyo divaṃ gataḥ // SoKss_6,1.102 //
evaṃ tayoś ca matpitror lokāntaram upeyuṣoḥ /
mātuḥ svasā vardhayituṃ mām anaiṣīn nijaṃ gṛham // SoKss_6,1.103 //
kanyāyāṃ mayi cābhyāgād ekas tatrātithir muniḥ /
mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat // SoKss_6,1.104 //
sa ca kunty eva durvāsā yatnenārādhito mayā /
tadvarāc ca mayā prāpto dhārmikas tvaṃ patiḥ prabho // SoKss_6,1.105 //
evaṃ bhavanti bhadrāṇi dharmād eva yad ādarāt /
pitṛbhyāṃ saha saṃprāpya rājyaṃ jātir api smṛtā // SoKss_6,1.106 //
etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
kaliṅgadatto dharmaikasādaro nijagāda tām // SoKss_6,1.107 //
satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu // SoKss_6,1.108 //
kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
brāhmaṇasyābhavañ śiṣyāḥ sapta brāhmaṇaputrakāḥ // SoKss_6,1.109 //
sa tāñ śiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ /
gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ // SoKss_6,1.110 //
te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ /
taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire // SoKss_6,1.111 //
so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau // SoKss_6,1.112 //
tatas te tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā /
udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale // SoKss_6,1.113 //
upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
durlabhaṃ sarvataś cānnaṃ tat prāṇair gatam eva naḥ // SoKss_6,1.114 //
evaṃ ca dhenur apy eṣā nistoyavanamānuṣe /
araṇye 'smin vipannaiva gurvartho 'lpo 'pi kas tataḥ // SoKss_6,1.115 //
tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
saṃbhāvayām astaccheṣair āpatkālo hi vartate // SoKss_6,1.116 //
iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ /
śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te // SoKss_6,1.117 //
iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivac ca tat /
jagmur ādāya taccheṣam upādhyāyasya cāntikam // SoKss_6,1.118 //
tasmai praṇamya sarvaṃ te śasaṃsus tad yathā kṛtam /
sa tebhyaḥ sāparādhebhyo 'py atuṣyat satyabhāṣaṇāt // SoKss_6,1.119 //
dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire /
jātismarāś ca bhūyo 'pi tena satyena jajñire // SoKss_6,1.120 //
itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva // SoKss_6,1.121 //
tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
phalaty aniṣṭam atredaṃ vacmy anyad api tac chṛṇu // SoKss_6,1.122 //
gaṅgāyāṃ tulyakālau dvau tapasy anaśane janau /
eko vipro dvitīyaś ca caṇḍālas tasthatuḥ purā // SoKss_6,1.123 //
tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān /
matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat // SoKss_6,1.124 //
aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam // SoKss_6,1.125 //
dvitīyas tu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
acintayad dhigas tv etān kravyādān prāṇighātinaḥ // SoKss_6,1.126 //
tat kim evaṃ sthitasyeha dṛṣṭair eṣāṃ mukhair mama /
iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ // SoKss_6,1.127 //
kramāc cānaśanenobhau vipannau tau dvijāntyajau /
dvijas tatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ // SoKss_6,1.128 //
tato 'kṛtātmā kaivartakula evātra sa dvijaḥ /
abhyajāyata tīrthasya guṇāj jātismaras tv abhūt // SoKss_6,1.129 //
caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ /
gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ // SoKss_6,1.130 //
jātayoś ca tayor evaṃ prāgjanmasmarator dvayoḥ /
eko 'nutepe dāsaḥ san rājā san mumude 'paraḥ // SoKss_6,1.131 //
iti dharmataror mūlam aśuddhaṃ yasya mānasam /
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // SoKss_6,1.132 //
ity etad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
kaliṅgadattaḥ punar apy uvācaināṃ prasaṅgataḥ // SoKss_6,1.133 //
kiṃ ca sattvādhikaṃ karma devī yan nāma yādṛśam /
phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ // SoKss_6,1.134 //
tathā ca kathayāmy atra śṛṇu citrām imāṃ kathām /
astīha bhuvanakhyātāvantīṣūjjayinī purī // SoKss_6,1.135 //
rājate sitaharmyair yā mahākālanivāsabhūḥ /
tatsevārasasaṃprāptakailāsaśikharair iva // SoKss_6,1.136 //
saccakravartipānīyaḥ praviśad vāhinīśataḥ /
yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ // SoKss_6,1.137 //
tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
rājā vairimṛgā yasya naiva san saṃmukhāḥ kvacit // SoKss_6,1.138 //
sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ /
astreṣu bāhuvīrye ca sāvajño 'ntar atapyata // SoKss_6,1.139 //
atha so 'maraguptena tadabhirpāyavedinā /
kathāntare prasaṅgena mantriṇā jagade nṛpaḥ // SoKss_6,1.140 //
deva dordaṇḍadarpeṇa śastravidyāmadena ca /
āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ // SoKss_6,1.141 //
tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
darpād bhujasahasrasya tāvad ārādhya yācitaḥ // SoKss_6,1.142 //
yāvat prāpta tathābhūtatadvaraḥ sa murāriṇā /
devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ // SoKss_6,1.143 //
tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana // SoKss_6,1.144 //
śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet /
yogyabhūmāv aṭavyāṃ tanmṛgayāyāṃ ca darśaya // SoKss_6,1.145 //
rājñāṃ cākheṭakam api vyāyāmādikṛte matam /
yuddhādhvani na śasyante rājāno hy akṛtaśramāḥ // SoKss_6,1.146 //
āraṇyāś ca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
tena te nṛpater vadhyā ity apy ākheṭam iṣyate // SoKss_6,1.147 //
na cāti te niṣevyante tatsevāvyasanena hi /
gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam // SoKss_6,1.148 //
ity ukto 'maraguptena mantriṇā sa sumedhasā /
rājā vikramasiṃho 'tra tatheti tad amanyata // SoKss_6,1.149 //
anyedyuś cāśvapādātasārameyamayīṃ bhuvam /
vicitravāgurocchrāyamayīś ca sakalā diśaḥ // SoKss_6,1.150 //
saharṣamṛgayugrāmaninādamayam ambaram /
kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ // SoKss_6,1.151 //
nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye /
puruṣau dvāv apaśyac ca vijane sahitasthitau // SoKss_6,1.152 //
svairaṃ mantrayamāṇau ca mithaḥ kim api tāv ubhau /
dūrāt sa tarkayan rājā jagāma mṛgayāvanam // SoKss_6,1.153 //
tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt /
toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca // SoKss_6,1.154 //
tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ /
siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ // SoKss_6,1.155 //
tiryañcas tiryag evāsya petur vakraplutā mṛgaḥ /
laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ // SoKss_6,1.156 //
kṛtākheṭaś ca suciraṃ rājāsau śrāntasevakaḥ /
āgāc chithilitajyena cāpenojjayinīṃ punaḥ // SoKss_6,1.157 //
tasyāṃ devakule tasmiṃs tāvat kālaṃ tathaiva tau /
sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān // SoKss_6,1.158 //
kāv etau mantrayete ca kiṃ svid evam iyac ciram /
nūnaṃ cārāv imau dīrgharahasyālāpasevinau // SoKss_6,1.159 //
ity ālocya pratīhāraṃ visṛjyānāyayat sa tau /
puruṣau dvāv avaṣṭabhya rājā baddhau cakāra ca // SoKss_6,1.160 //
dvitīye 'hani cāsthānaṃ tāv ānāyya sa pṛṣṭavān /
kau yuvāṃ suciraṃ kaś ca mantrastāvān sa vāmiti // SoKss_6,1.161 //
tatas tayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ /
yācitābhayayor eko yuvā vaktuṃ pracakrame // SoKss_6,1.162 //
śrūyatāṃ varṇayāmy etad yathāvad adhunā prabho /
abhūt karabhako nāma vipro 'syām eva vaḥ puri // SoKss_6,1.163 //
tasya pravīraputrecchakṛtāgnyārādhanodbhavaḥ /
aham eṣa mahārāja vedavidyāvidaḥ sutaḥ // SoKss_6,1.164 //
tasmiṃś ca bhāryānugate pitari svargate śiśuḥ /
adhītavidyo 'py ānāthyāt svamārgaṃ tyaktavān aham // SoKss_6,1.165 //
pravṛttaś cābhavaṃ dyūtaṃ śastravidyāś ca sevitum /
kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam // SoKss_6,1.166 //
tena krameṇa cottīrṇe śaiśave jātadormadaḥ /
aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam // SoKss_6,1.167 //
tāvat tena pathā caikā nagaryā nirgatā vadhūḥ /
āgāt karṇīrathārūḍhā janyair bahubhir anvitā // SoKss_6,1.168 //
akasmāc ca tadaivātra karī troṭitaśṛṅkhalaḥ /
kuto 'py āgatya tām eva vadhūm abhyāpatan madāt // SoKss_6,1.169 //
tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ /
tadbhartrāpi saha klībāḥ palāyyetas tato gatāḥ // SoKss_6,1.170 //
tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
hā kathaṃ kātarair ebhis tyaktaikeyaṃ tapasvinī // SoKss_6,1.171 //
tad ahaṃ vāraṇād asmād rakṣyāmy aśaraṇām imām /
āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā // SoKss_6,1.172 //
ity ahaṃ muktanādas taṃ gajendraṃ prati dhāvitaḥ /
gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat // SoKss_6,1.173 //
tato 'haṃ bhītayā nāryā vīkṣyamāṇas tayā nadan /
palāyamānaś ca gajaṃ taṃ dūram apakṛṣṭavān // SoKss_6,1.174 //
kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
ātmānaṃ ca tayācchādya tarumadhyamagām aham // SoKss_6,1.175 //
tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat // SoKss_6,1.176 //
tato 'haṃ yoṣitas tasyāḥ samīpam agamaṃ drutam /
śarīrakuśalaṃ caitām apṛccham iha bhīṣitām // SoKss_6,1.177 //
sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /
kiṃ me kuśalametasmai dattā kāpuruṣāya yā // SoKss_6,1.178 //
īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
etat tu kuśalaṃ yat tvam akṣataḥ punar īkṣitaḥ // SoKss_6,1.179 //
tan me sa katamo bhartā tvam idānīṃ patir mama /
yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham // SoKss_6,1.180 //
sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama /
ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam // SoKss_6,1.181 //
labdhe 'ntare hi milita yāsyāmo yatrakutracit /
evaṃ tayoktas tad ahaṃ tatheti pratipannavān // SoKss_6,1.182 //
surūpāpy arpitātmāpi parastrīyaṃ kim etayā /
iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ // SoKss_6,1.183 //
kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt // SoKss_6,1.184 //
ahaṃ ca gupta taddattapātheyaḥ paravartmanā /
paścād alakṣitas tasya dūram adhvānam abhyagām // SoKss_6,1.185 //
sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam /
pathi mithyā vadantī taṃ patiṃ sparśe 'py avarjayat // SoKss_6,1.186 //
kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
tiṣṭhed anapakṛtya strī bhujagīva vikāritā // SoKss_6,1.187 //
kramāc ca lohanagaraṃ prāptāḥ smas te puraṃ vayam /
vaṇijyājīvino yatra bhartus tasya gṛhaṃ striyāḥ // SoKss_6,1.188 //
sthitāḥ smas tad ahaś cātra sarve bāhye surālaye /
tatra saṃmilitaś caiṣa dvitīyo brāhmaṇaḥ sakhā // SoKss_6,1.189 //
nave 'pi darśane 'nyonyam āśvāsaḥ samabhūc ca nau /
cittaṃ jānāti jantūnāṃ prema janmāntarārjitam // SoKss_6,1.190 //
tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
tad buddhvaiva tadā svairaṃ mām evam ayam abravīt // SoKss_6,1.191 //
tuṣṇīṃ bhavāsty upāyo 'tra yatkṛte tvam ihāgataḥ /
etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ // SoKss_6,1.192 //
gṛhītārthā mayā sākam itaḥ sā gantum udyatā /
tat kariṣye tadīyena sāhāyyena tavepsitam // SoKss_6,1.193 //
ity uktvā mām ayaṃ vipro gatvā tasyās tadā rahaḥ /
vaṇigvadhū nanāndus tad yathāvastu nyavedayat // SoKss_6,1.194 //
anyedyuḥ kṛtasaṃvic ca sā nanāndā sametya tām /
prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare // SoKss_6,1.195 //
tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā /
mittraṃ me bhrātṛjāyāyās tasyā veṣam akārayat // SoKss_6,1.196 //
kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam // SoKss_6,1.197 //
ahaṃ ca nirgatya tatas tayā puruṣaveṣayā /
vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām // SoKss_6,1.198 //
tan nanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /
mattasuptajanād gehād anena saha nirgatā // SoKss_6,1.199 //
tataś cāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ /
āgato nagarīm etām athāvāṃ militāv iha // SoKss_6,1.200 //
ity āvābhyām ubhe bhārye prāpte pratyagrayauvane /
nanāndṛbhrātṛjāye te svānurāgasamarpite // SoKss_6,1.201 //
ato nivāse sarvatra deva śaṅkāmahe vayam /
kasyāśvasiti ceto hi vihitasvairasāhasam // SoKss_6,1.202 //
tadavasthānahetoś ca vittārthaṃ ca rahaś ciram /
āvāṃ mantrayamāṇau hy o dṛṣṭau devena dūrataḥ // SoKss_6,1.203 //
dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā /
adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā // SoKss_6,1.204 //
devaḥ prabhavatīdānīm ity anenodite tadā /
rājā vikramasiṃhas tau viprau dvāv apy abhāṣata // SoKss_6,1.205 //
tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam // SoKss_6,1.206 //
ity uktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham // SoKss_6,1.207 //
itthaṃ kriyāsu nivasanty api yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
evaṃ ca sāhasadhaneṣv atha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // SoKss_6,1.208 //
ity aihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // SoKss_6,1.209 //
tat svapnavṛttanibhato nabhasaś cyutā yā jvālā tvayāntar udaraṃ viśatīha dṛṣṭā /
sā kāpi devi surajātir asaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā // SoKss_6,1.210 //
iti nijabhartur vadanāc chrutvā nṛpateḥ kaliṅgadattasya /
devī tārādattā prāpa sagarbhā paraṃ pramadam // SoKss_6,1.211 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake prathamas taraṅgaḥ /
dvitīyas taraṅgaḥ /
tataḥ kaliṅgadattasya rājño garbhabharālasā /
rājñī takṣaśilāyāṃ sā tārādattā śanair abhūt // SoKss_6,2.1 //
udeṣyac candralekhāṃ ca prācīm anucakāra sā /
āsannaprasavā pāṇḍumukhī taralatārakā // SoKss_6,2.2 //
jajñe ca tasyā nacirād ananyasadṛśī sutā /
vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā // SoKss_6,2.3 //
īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
rakṣāpradīpās tatkrāntijitā vicchāyatāṃ yayuḥ // SoKss_6,2.4 //
pitā kaliṅgadattaś ca jātāṃ tāṃ tādṛśīm api /
dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt // SoKss_6,2.5 //
divyāṃ tām api saṃbhāvya sa putrecchur adūyata /
śokakandaḥ ka kanyā hi kānandaḥ kāyavān sutaḥ // SoKss_6,2.6 //
tataś cetovinodāya khinno nirgatya mandirāt /
yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ // SoKss_6,2.7 //
tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ // SoKss_6,2.8 //
arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
arthadaḥ prāṇadaḥ proktaḥ prāṇā hy artheṣu kīlitāḥ // SoKss_6,2.9 //
buddhena ca parasyārthe karuṇākulacetasā /
ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā // SoKss_6,2.10 //
tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /
saṃprāptadivyavijñāno buddho buddhatvam āgataḥ // SoKss_6,2.11 //
ā śarīram ataḥ sarveṣv iṣṭeṣv āśānivartanāt /
prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye // SoKss_6,2.12 //
tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
ajāyantātisubhagaḥ kramāt sapta kumārikāḥ // SoKss_6,2.13 //
bālā eva ca tās tyaktvā vairāgyeṇa pitur gṛham /
śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduś ca paricchadam // SoKss_6,2.14 //
asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
tatrāpy abhīṣṭasaṃyogasukhādi svapnavibhramaḥ // SoKss_6,2.15 //
ekaṃ parihitaṃ tv atra saṃsāre sāram ucyate /
tadenenāpi dehena kurmaḥ sattvahitaṃ vayam // SoKss_6,2.16 //
kṣipāmo jīvadevaitaccharīraṃ pitṛkānane /
kravyād gaṇopayogāya kāntenāpi hy anena kim // SoKss_6,2.17 //
tathā ca rājaputro 'tra viraktaḥ ko 'py abhūt purā /
sa yuvāpi sukānto 'pi parivrajyām aśiśriyat // SoKss_6,2.18 //
sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
dṛṣṭas taruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ // SoKss_6,2.19 //
sā tallocanalāvaṇyahṛtacittā tam abravīt /
katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam // SoKss_6,2.20 //
sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
pratyuktaḥ sa tayā bhikṣuś cakṣur ekam apāṭayat // SoKss_6,2.21 //
ūce ca haste kṛtvā tanmātaḥ paśyed amīdṛśam /
jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate // SoKss_6,2.22 //
īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
ity uktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ // SoKss_6,2.23 //
uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā /
yad ahaṃ hetutāṃ prāptā locanotpāṭane tava // SoKss_6,2.24 //
tac chrutvā bhikṣur avadan mā bhūd amba tava vyathā /
mama tvayā hy upakṛtaṃ yataḥ śṛṇu nidarśanam // SoKss_6,2.25 //
āsīt ko'pi purā kānte kutrāpy upavane yatiḥ /
anujāhnavi vairāgyaniḥśeṣanikaṣecchayā // SoKss_6,2.26 //
tapasyataś ca ko 'py asya rājā tatraiva daivataḥ /
vihartum āgataḥ sākam avarodhavadhūjanaiḥ // SoKss_6,2.27 //
vihṛtya pānasuptasya pārśvād utthāya tasya ca /
nṛpasya cāpalād rājñyas tadudyāne kilābhraman // SoKss_6,2.28 //
dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /
atiṣṭhan parivāryainaṃ kim etad iti kautukāt // SoKss_6,2.29 //
cirasthitāsu tāsv atra prabuddhaḥ so 'tha bhūpatiḥ /
apaśyan dayitāḥ pārśve tata babhrāma sarvataḥ // SoKss_6,2.30 //
dadarśa cātra rājñīs tāḥ parivārya muniṃ sthitāḥ /
kupitaś cerṣyayā tasmin khaḍgena prāharan munau // SoKss_6,2.31 //
aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā /
ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā // SoKss_6,2.32 //
tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
akruddhaṃ prakaṭībhūya kāpy uvācātra devatā // SoKss_6,2.33 //
mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān // SoKss_6,2.34 //
tac chrutvā sa jagādarṣidevi mā smaivam ādiśaḥ /
sa hi dharmasahāyo me na viprīyakaraḥ punaḥ // SoKss_6,2.35 //
tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
kasya kṣameya kiṃ devi naivaṃ cet sa samācaret // SoKss_6,2.36 //
kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam // SoKss_6,2.37 //
ity uktā muninā sātha tapasā tasya toṣitā /
aṅgāni devatā kṛtvā nirvraṇāni tirodadhe // SoKss_6,2.38 //
tad yathā so 'pi tasyarṣer upakārī mato nṛpaḥ /
netrotkhananahetos tvaṃ tapovṛddhyā tathāmba me // SoKss_6,2.39 //
ity uktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm /
kānte 'pi vapuṣi svasminn anāsthaḥ siddhaye yayau // SoKss_6,2.40 //
tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
sattvopakāras tv etasmād ekaḥ prājñasya śasyate // SoKss_6,2.41 //
tad imā vayam etasmin nisargasukhasadmani /
śmaśāne prāṇinām arthe vinyasyama śarīrakam // SoKss_6,2.42 //
ity uktvā parivāraṃ vāḥ sapta rājakumārikāḥ /
tathaiva cakruḥ prāpuś ca saṃsiddhiṃ paramāṃ tataḥ // SoKss_6,2.43 //
evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
kiṃ punaḥ sutadārādiparigrahatṛṇotkare // SoKss_6,2.44 //
ity ādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt /
kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram // SoKss_6,2.45 //
tatrānubādhyamānaś ca kanyājanmaśucā punaḥ /
sa rājā gṛhavṛddhena kenāpy ūce dvijanmanā // SoKss_6,2.46 //
rājan kiṃ kanyakāratnajanmanā paritapyase /
putre 'bhyo 'py uttamāḥ kanyāḥ śivāś ceha paratra ca // SoKss_6,2.47 //
rājyalubdheṣu kā teṣu putreṣv āsthā mahībhujām /
ye bhakṣayanti janakaṃ bata markaṭakā iva // SoKss_6,2.48 //
nṛpās tu kuntibhojād yaḥ kuntyāditanayāguṇaiḥ /
tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam // SoKss_6,2.49 //
phalaṃ yac ca sutādānāt kutaḥ putrāt paratra tat /
sulocanākathām atra kiṃ ca vacmi niśamyatām // SoKss_6,2.50 //
āsīd rājā suṣeṇākhyaś citrakūṭācale yuvā /
kāmo 'nya iva yo dhātrā nirmitas tryambakerṣyayā // SoKss_6,2.51 //
sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /
suraṇāṃ nandanodyānavāsavairasyadāyinam // SoKss_6,2.52 //
tanmadhye ca cakāraikāṃ vāpīm utphallapaṅkajām /
lakṣmīlīlāravindānāṃ navākaramahīm iva // SoKss_6,2.53 //
tasyās tasthau ca sadratnasopānāyās taṭe sadā /
patnīnaṃ svānurūpāṇām abhāvād avadhūsakhaḥ // SoKss_6,2.54 //
ekadā tena mārgeṇa nabhasā surasundarī /
rambhā jambhāribhavanād ājagāma yadṛcchayā // SoKss_6,2.55 //
sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam /
sākṣān madhum ivotphullapuṣpakānanamadhyagam // SoKss_6,2.56 //
vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
candraḥ kim eṣa naitad vā śrīr asya hy anapāyinī // SoKss_6,2.57 //
nūnaṃ puṣpeṣur udyānaṃ puṣpecchuḥ so 'yam āgataḥ /
kiṃ tu sā ratir etasya kva gatā sahacāriṇī // SoKss_6,2.58 //
ity autsukyakṛtollekhā sāvatīrya nabhontarāt /
rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat // SoKss_6,2.59 //
upetāṃ tāṃ ca sahasa dṛṣṭvā rājā savismayaḥ /
acintayad aho keyam asaṃbhavyavapur bhavet // SoKss_6,2.60 //
na tāvan mānuṣī yena pādau nāsya rajaḥspṛśau /
na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpy asau // SoKss_6,2.61 //
praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ // SoKss_6,2.62 //
iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇas tayā /
tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān // SoKss_6,2.63 //
cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā /
divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ // SoKss_6,2.64 //
tatsakhīyakṣiṇīvṛṣṭair apūri svarṇarāśibhiḥ /
sāsya bhūmir narendrasya dyaur meruśikharair iva // SoKss_6,2.65 //
kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām // SoKss_6,2.66 //
prasūtamātraiva ca sā jagādainaṃ mahīpatim /
rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā // SoKss_6,2.67 //
ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī /
jāte ca garbhe muktvā taṃ gacchāmas tatkṣaṇaṃ vayam // SoKss_6,2.68 //
samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /
etadvivāhān nāke nau bhūyo bhāvī samāgamaḥ // SoKss_6,2.69 //
evam uktvāpsarā rambhā vivaśā sā tirodadhe /
tadduḥkhāc ca sa rājābhūt tadā prāṇavyayodyataḥ // SoKss_6,2.70 //
nirāsthenāpi kiṃ tyaktaṃ viśvāmitreṇa jīvitam /
menakāyāṃ prayātāyāṃ prasūyaiva śakuntalām // SoKss_6,2.71 //
ity ādi sacivair ukto jñātārthaḥ sa nṛpo dhṛtim /
śanair ādatta kanyāṃ ca punaḥ saṃgamakāraṇam // SoKss_6,2.72 //
tāṃ ca bālāṃ tadekāgraḥ pitā sarvāṅgasundarīm /
so 'tilocanasaundaryān nāmnā cakre sulocanām // SoKss_6,2.73 //
kālena yauvanaprāptām udyānasthaṃ dadarśa tām /
yuvā yadṛcchayā bhrāmyan vatsākhyaḥ kāśyapo muniḥ // SoKss_6,2.74 //
sa taporāśirūpo 'pi dṛṣṭvaivaitāṃ nṛpātmajām /
anurāgarasajño 'bhūd iti cātra vyacintayat // SoKss_6,2.75 //
aho rūpaṃ kim apy asyāḥ kanyāyāḥ paramādbhutam /
nemāṃ prāpnoti ced bhāryāṃ kim anyat tapasaḥ phalam // SoKss_6,2.76 //
iti dhyāyan muniyuvā sa sulocanayā tayā /
adarśi prajvalattejā vidhūma iva pāvakaḥ // SoKss_6,2.77 //
taṃ vīkṣya sāpi sapremā sākṣasūtrakamaṇḍalum /
śāntaś ca kamanīyaś ca ko 'yaṃ syād ity acintayat // SoKss_6,2.78 //
varaṇāyeva copetya nayanotpalamālikām /
kṣipantī tasya vapuṣi praṇāmam akaron muneḥ // SoKss_6,2.79 //
patiṃ samāpnuhīty āśīs tasyās tenābhyadhīyata /
surāsuradurullaṅghyamanmathājñāvaśātmanā // SoKss_6,2.80 //
tato 'sāmānyatadrūpalobhaluṇṭhitalajjayā /
tayāpy ūce sa vinamadvaktrayā munipuṃgavaḥ // SoKss_6,2.81 //
eṣā yadīcchā bhavato nirmālāpo na ced ayam /
tad deva dātā nṛpatiḥ pitā me yacyatām iti // SoKss_6,2.82 //
athānvayaṃ parijanān munis tasyā niśamya saḥ /
gatvā nṛpaṃ tatpitaraṃ suṣeṇaṃ tām ayācata // SoKss_6,2.83 //
so 'pi taṃ vīkṣya tapasā vapuṣā cātibhūmigam /
uvāca racitātithyo rājā munikumārakam // SoKss_6,2.84 //
jātāpsarasi rambhāyāṃ kanyaiṣā bhagavan mama /
asyā vivāhān nāke me tayā bhāvī samāgamaḥ // SoKss_6,2.85 //
evaṃ tayā vrajantyā dyāṃ rambhayaiva mamoditam /
etat kathaṃ mahābhāga bhaved iti nirūpyatām // SoKss_6,2.86 //
tac chrutvā muniputro 'sau kṣaṇam evam acintayat /
kiṃ purā menakodbhūtā sarpadaṣṭā pramadvarā // SoKss_6,2.87 //
dattvāyuṣo 'rdhaṃ muninā na bhāryā ruruṇā kṛtā /
triśaṅkuḥ kiṃ na nīto dyāṃ viśvāmitreṇa lubdhakaḥ // SoKss_6,2.88 //
tad idaṃ svatapobhāgavyayāt kiṃ na karomy aham /
ity alocya na bhāro 'yam ity uktvā so 'bravīn muniḥ // SoKss_6,2.89 //
he devatās tapoṃśena madīyenaiṣa bhūpatiḥ /
saśarīro divaṃ yātu rambhāsaṃbhogasiddhaye // SoKss_6,2.90 //
ity ukte tena muninā śṛṇvantyāṃ rājasaṃsadi /
evam astv iti suvyaktā divyā vāg udabhūt tataḥ // SoKss_6,2.91 //
tataḥ sulocanāṃ tasmai munaye kāśyapāya tām /
vatsāya dattvā tanayāṃ sa rājā divam udyayau // SoKss_6,2.92 //
tatra divyatvam āsādya tayā śakraniyuktayā /
sa reme rambhayā sākaṃ bhūyo divyānubhāvayā // SoKss_6,2.93 //
itthaṃ kṛtārthatāṃ deva suṣeṇaḥ prāpa kanyayā /
kanyā yuṣmādṛśāṃ geheṣv īdṛśyo 'vataranti hi // SoKss_6,2.94 //
tad eṣā kāpi divyā te jāta śāpacyutā gṛhe /
kanyā nūnam ato mā gāḥ śucaṃ taj janmanā vibho // SoKss_6,2.95 //
iti śrutvā kathāṃ rājā gṛhavṛddhād dvijanmanaḥ /
kaliṅgadatto nṛpatir jahau cintāṃ tutoṣa ca // SoKss_6,2.96 //
tāṃ ca cakre nijasutāṃ nayanānandadāyinīm /
nāmnā kaliṅgaseneti bālām indukalopamām // SoKss_6,2.97 //
sāpi tasya pitur gehe rājaputrī tataḥ kramāt /
kaliṅgasenā vavṛdhe vayasyāmadhyavartinī // SoKss_6,2.98 //
vijahāra ca harmyeṣu sā gṛheṣu vaneṣu ca /
krīḍārasamayasyeva laharī śaiśavāmbudheḥ // SoKss_6,2.99 //
kadācid atha harmyasthāṃ kelisaktāṃ dadarśa tām /
māyāsurasutā yāntī vyomnā somaprabhābhidhā // SoKss_6,2.100 //
sā tām ālokya rūpeṇa munimānasamohinīm /
somaprabhā nabhaḥsthaiva jātaprītir acintayat // SoKss_6,2.101 //
keyaṃ kim aindavī mūrtiḥ kāntis tasyā divā kutaḥ /
ratir vā yadi kāmaḥ kva kanyakā tad avaimy aham // SoKss_6,2.102 //
atra rājagṛhe kāpi divyā śāpacyutā bhavet /
jāne janmāntare cābhūn nūnaṃ sakhyaṃ mamaitayā // SoKss_6,2.103 //
etad dhi me vadaty asyām atisnehākulaṃ manaḥ /
tadyuktaṃ kartum etāṃ me svayaṃ varasakhīṃ punaḥ // SoKss_6,2.104 //
iti saṃcintya bālāyās tasyāḥ saṃtrāsaśaṅkayā /
somaprabhā sā aganādalakṣitam avātarat // SoKss_6,2.105 //
manuṣyakanyakābhāvam āśrityāśvāsakāraṇam /
sāsyāḥ kaliṅgasenāyāḥ śanair upasasarpa ca // SoKss_6,2.106 //
diṣṭyā rājasutā kāpi svayam atyadbhutākṛtiḥ /
asau samāgatā pārśvam uciteyaṃ sakhī mama // SoKss_6,2.107 //
iti taddarśanād eva vicintyotthāya cādarāt /
kaliṅgasenāpy āliṅgat sā tāṃ somaprabhāṃ tadā // SoKss_6,2.108 //
upaveśya ca papraccha kṣaṇād anvayanāmanī /
vakṣyāmi sarvaṃ tiṣṭheti tāṃ ca somaprabhābravīt // SoKss_6,2.109 //
tataḥ kathākrameṇaiva vācā sakhyam abadhyata /
tābhyām ubhābhyam anyonyahastagrahapuraḥsaram // SoKss_6,2.110 //
atha somaprabhāvādīt sakhi tvaṃ rājakanyakā /
rājaputraiḥ samaṃ sakhyaṃ kṛcchrād apy ativāhyate // SoKss_6,2.111 //
alpenāpy aparādhena te hi kupyanty amātrayā /
rājaputravaṇikputrakathāṃ śṛṇv atra vacmi te // SoKss_6,2.112 //
nagaryāṃ puṣkarāvatyāṃ gūḍhasenābhidho nṛpaḥ /
āsīt tasya ca jāto 'bhūd eka eva kilātmajaḥ // SoKss_6,2.113 //
sa rājaputro dṛptaḥ sann ekaputratayā śubham /
aśubhaṃ vāpi yac cakre pitā tasyāsahiṣṭa tat // SoKss_6,2.114 //
bhrāmyatopavane jātu dṛṣṭas tenaikaputrakaḥ /
vaṇijo brahmadattasya svatulyavibhavākṛtiḥ // SoKss_6,2.115 //
dṛṣṭvā ca sadyaḥ so 'nena svayaṃvarasuhṛtkṛtaḥ /
tadaiva caikarūpau tau jātau rājavaṇiksutau // SoKss_6,2.116 //
sthātuṃ na śekatuḥ kṣipraṃ tāv anyonyam adarśanam /
āśu badhnāti hi prema prāgjanmāntarasaṃstavaḥ // SoKss_6,2.117 //
nopabhuṅkte sma taṃ bhogaṃ rājaputraḥ kadācana /
vaṇikputrasya yas tasya nādāv evopakalpitaḥ // SoKss_6,2.118 //
ekadā suhṛdas tasya niścityodvāham āditaḥ /
ahicchatraṃ vivāhāya sa pratasthe nṛpātmajaḥ // SoKss_6,2.119 //
mittreṇa tena sākaṃ ca gajārūḍhaḥ sasainikaḥ /
gacchann ikṣumatītīraṃ prāpya sāyaṃ samāvasat // SoKss_6,2.120 //
tatra candrodaye pānam āsevya śayanaṃ śritaḥ /
arthito nijayā dhātryā kathāṃ vaktuṃ pracakrame // SoKss_6,2.121 //
upakrāntakatho jahre śrānto mattaś ca nidrayā /
dhātrī ca tadvat so 'py āsīt snehāj jāgradvaṇiksutaḥ // SoKss_6,2.122 //
tataḥ supteṣu cānyeṣu strīṇām iva mithaḥ kathā /
gagane śuśruve tena vaṇikputreṇa jāgratā // SoKss_6,2.123 //
anākhyāya kathāṃ suptaḥ pāpo 'yaṃ tac chapāmy aham /
paridrakṣyaty asau hāraṃ prātastaṃ ced grahīṣyati // SoKss_6,2.124 //
kaṇṭhalagnena tenaiṣa tatkṣaṇaṃ mṛtyum āpsyati /
ity uktvā virarāmaikā dvitīyā ca tato 'bravīt // SoKss_6,2.125 //
ato yady ayam uttīrṇas tad drakṣyaty āmrapādapam /
viyokṣyate phalāny asya tataḥ prāṇair vimokṣyate // SoKss_6,2.126 //
ity uktvā vyaramat sāpi tṛtīyābhidhadhe tataḥ /
yady etad api tīrṇo 'yaṃ tadvivāhakṛte gṛham // SoKss_6,2.127 //
praviṣṭaś cet tad evāsya hantuṃ pṛṣṭhe patiṣyati /
uktveti nyavṛtat sāpi caturthī vyāharat tataḥ // SoKss_6,2.128 //
ato 'pi yadi nistīrṇas tan naktaṃ vāsaveśmani /
praviṣṭaḥ śatakṛtvo 'yaṃ kṣutaṃ sadyaḥ kariṣyati // SoKss_6,2.129 //
śatakṛtvo 'pi yady asya jīveti na vadiṣyati /
kaścid atra tataś caiṣa mṛtyor vaśam upaiṣyati // SoKss_6,2.130 //
yena cedaṃ śrutaṃ so 'sya rakṣārthaṃ yadi vakṣyati /
tasyāpi bhavitā mṛtyur ity uktvā sā nyavartata // SoKss_6,2.131 //
vaṇiksutaś ca tat sarvaṃ śrutvā nirghātadāruṇam /
sa tasya rājaputrasya snehodvigno vyacintayat // SoKss_6,2.132 //
upakrantām anākhyātāṃ dhik kathāṃ yady alakṣitāḥ /
devataḥ śrotum āyātāḥ śapantyas tu kutūhalāt // SoKss_6,2.133 //
tad etasmin mṛte rājasute ko 'rtho mamāsubhiḥ /
ato 'yaṃ rakṣaṇīyo mety uktyā prāṇasamaḥ suhṛt // SoKss_6,2.134 //
vṛttānto 'pi na vācyo 'sya mā bhūd doṣo mamāpy ataḥ /
ity ālocya niśāṃ ninye sa kṛcchreṇa vaṇiksutaḥ // SoKss_6,2.135 //
rājaputro 'pi sa prātaḥ prasthitas tatsakhaḥ pathi /
dadarśa purato hāraṃ tam ādātum iyeṣa ca // SoKss_6,2.136 //
tato 'bravīd vaṇikputro hāraṃ mā sma grahīḥ sakhe /
māyeyam anyathā naite paśyeyuḥ sainikāḥ katham // SoKss_6,2.137 //
tac chrutvā taṃ parityajya gacchann agre dadarśa saḥ /
āmravṛkṣaṃ phalāny asya bhoktuṃ caicchan nṛpātmajaḥ // SoKss_6,2.138 //
vaṇikputreṇa ca prāgvat tato 'pi sa nivāritaḥ /
sāntaḥkhedaḥ śanair gacchan prāpa śvaśuraveśma tat // SoKss_6,2.139 //
tatrodvāhakṛte veśma viśan dvārān nivartitaḥ /
tenaiva sakhyā yāvac ca tāvat tatpatitaṃ gṛham // SoKss_6,2.140 //
tataḥ kathaṃcid uttīrṇaḥ kiṃcit sapratyayo niśi /
nivāsakaṃ viveśānyaṃ rājaputro vadhūsakhaḥ // SoKss_6,2.141 //
tatra tasmin vaṇikputre praviśyālakṣitasthite /
śatakṛtvaḥ kṣutaṃ cakre śayanīyāśrito 'tha saḥ // SoKss_6,2.142 //
śatakṛtvo 'pi tasyātra nīcair jīvety udīrya saḥ /
kṛtakāryo vaṇikputro hṛṣṭaḥ svairaṃ bahir yayau // SoKss_6,2.143 //
niryāntaṃ tam apaśyac ca rājaputro vadhūsakhaḥ /
īrṣyāvismṛtatatsnehaḥ kruddho dvāḥsthān uvāca ca // SoKss_6,2.144 //
pāpātmāyaṃ rahaḥsthasya praviṣṭo 'ntaḥpuraṃ mama /
tad baddhvā sthāpyatāṃ yāvat prabhāte 'sau nigṛhyate // SoKss_6,2.145 //
tad buddhvā rakṣibhir baddho niśāṃ ninye vaṇiksutaḥ /
prātar vadhyabhuvaṃ taiś ca nīyamāno 'bravītsa tān // SoKss_6,2.146 //
ādau nayata māṃ tāvad rājaputrāntikaṃ yataḥ /
vakṣyāmi kāraṇaṃ kiṃcit tataḥ kuruta me vadham // SoKss_6,2.147 //
ity uktais tena tair gatvā vijñaptaḥ sa nṛpātmajaḥ /
sacivair bodhitaś cānyais tasyānayanam ādiśat // SoKss_6,2.148 //
ānītaḥ so 'bravīt tasmai vṛttāntaṃ rājasūnave /
pratyayād gṛhapātotthān mene satyaṃ ca so 'pi tat // SoKss_6,2.149 //
tatas tuṣṭaḥ samaṃ sakhya vadhamuktena tena saḥ /
āyayau rājatanayaḥ kṛtadāro nijāṃ purīm // SoKss_6,2.150 //
tatra so 'pi suhṛt tasya kṛtadāro vaṇiksutaḥ /
stūyamānaguṇaḥ sarvair janair āsīd yathāsukham // SoKss_6,2.151 //
evam ucchṛṅkhalā bhūtvā svaniyantṛpramāthinaḥ /
rājaputrā na manyante hitaṃ mattā gajā iva // SoKss_6,2.152 //
vetālais taiś ca kā maittrī ye vihasya haranty asūn /
tad rājaputri sakhyaṃ me ma sma vyabhicaraḥ sadā // SoKss_6,2.153 //
iti śrutvā kathām etāṃ harmye somaprabhāmukhāt /
kaliṅgasenā sasnehaṃ tāṃ sakhīṃ pratyabhāṣata // SoKss_6,2.154 //
ete piśācā na tv ete rājaputrā matāḥ sakhi /
piśācadurgrahakathām aham ākhyāmi te śṛṇu // SoKss_6,2.155 //
yajñasthalākhye ko 'py āsīd agrahāre purā dvijaḥ /
sa jātu durgataḥ kāṣṭhāny āhartum aṭavīṃ yayau // SoKss_6,2.156 //
tatra kāṣṭhaṃ kuṭhāreṇa pāṭyamānaṃ vidher vaśāt /
āpatya tasya jaṅghāyāṃ bhittvāntaḥ praviveśa tat // SoKss_6,2.157 //
tataḥ sa prasravadrakto dṛṣṭvā kenāpi mūrcchitaḥ /
utkṣipyānīyata gṛhaṃ puṃsāṃ pratyabhijānatā // SoKss_6,2.158 //
tatra vihvalayā patnyā tasya prakṣālya śoṇitam /
āśvāsya tasya jaṅghāyāṃ nibaddho vraṇapaṭṭakaḥ // SoKss_6,2.159 //
tataś cikitsyamānaḥ san vraṇas tasya dine dine /
na paraṃ na rurohaiva yāvan nāḍītvam āyayau // SoKss_6,2.160 //
tato nāḍīvraṇāt khinno daridro maraṇodyataḥ /
abhyetya sakhyā vipreṇa kenāpi jagade rahaḥ // SoKss_6,2.161 //
sakhā me yajñadattākhyaś ciraṃ bhūtvātidurgataḥ /
piśācasādhanaṃ kṛtvā dhanaṃ prāpya sukhī sthitaḥ // SoKss_6,2.162 //
tac ca tatsādhanaṃ tena mamāpy uktaṃ tvam apy ataḥ /
piśācaṃ sādhaya sakhe sa te ropayitā vraṇam // SoKss_6,2.163 //
ity uktvākhyātamantro 'sāv uvācāsya kriyām imām /
utthāya paścime yāme muktakeśo digambaraḥ // SoKss_6,2.164 //
anācāntaś ca muṣṭī dvau taṇḍulānāṃ yathākṣamam /
dvābhyām ādāya hastābhyāṃ japan gaccheś catuṣpatham // SoKss_6,2.165 //
tatra taṇḍulamuṣṭī dvau sthāpayitvā tataḥ sakhe /
maunenaiva tvam āgaccher mā vīkṣiṣṭhāś ca pṛṣṭhataḥ // SoKss_6,2.166 //
evaṃ kuru sadā yāvat piśāco vyaktatāṃ gataḥ /
ahaṃ hi hanmi te vyādhim iti tvāṃ vakṣyati svayam // SoKss_6,2.167 //
tato 'bhinandes taṃ so 'tha tava rogaṃ hariṣyati /
ity uktas tena mittreṇa sa dvijas tat tathākarot // SoKss_6,2.168 //
tataḥ siddhaḥ piśācaḥ sa tasyārtasya mahauṣadhīḥ /
himācalendrād ānīya ropayām āsa taṃ vraṇam // SoKss_6,2.169 //
jagāda ca prahṛṣṭaṃ taṃ so 'tha lagnagraho dvijam /
dehi vraṇaṃ dvitīyaṃ me yāvat taṃ ropayāmy aham // SoKss_6,2.170 //
na cet sṛjāmy anarthaṃ te śarīraṃ saṃharāmi vā /
tac chrutvā sa dvijo bhītaḥ sadyo muktyai tam abhyadhāt // SoKss_6,2.171 //
vraṇaṃ dvitīyaṃ dāsyāmi saptabhis te dinair iti /
tatas tenojjhitaḥ so 'bhūn nirāśo jīvite dvijaḥ // SoKss_6,2.172 //
ity uktvā viratā madhyād aślīlākhyānalajjayā /
kaliṅgasenā bhūyaḥ sāvādīt somaprabhām idam // SoKss_6,2.173 //
tato vraṇāntarālābhād ārtaṃ vipram uvāca tam /
dṛṣṭvā pṛṣṭvā ca duhitā vidagdhā mṛtabhartṛkā // SoKss_6,2.174 //
vañcaye 'haṃ piśācaṃ taṃ gaccha tvaṃ brūhi taṃ punaḥ /
nāḍīvraṇo madduhitur bhavatā ropyatām iti // SoKss_6,2.175 //
tac chrutvā mudito gatvā tathaivoktvā ca sa dvijaḥ /
anaiṣīd duhitus tasyāḥ piśācaṃ taṃ tato 'ntikam // SoKss_6,2.176 //
sā ca tasya piśācasya varāṅgaṃ svam adarśayat /
ropayemaṃ vraṇaṃ bhadra mameti bruvatī rahaḥ // SoKss_6,2.177 //
sa ca mūḍhaḥ piśāco 'syā varāṅge satataṃ dadau /
piṇḍīlepādi na tv āsīt sa taṃ ropayituṃ kṣamaḥ // SoKss_6,2.178 //
dinaiś ca khinnas tasyāḥ sa kṛtvā jaṅghe nijāṃsayoḥ /
kiṃsvin na rohatīty evaṃ tadvarāṅgaṃ vyalokayat // SoKss_6,2.179 //
yāvad dvitīyaṃ tasyādhaḥ sa payuvraṇam aikṣata /
taṃ dṛṣṭvaiva ca saṃbhrāntaḥ sa piśāco vyacintayat // SoKss_6,2.180 //
eko na ropito yāvad utpanno 'yaṃ vraṇo 'paraḥ /
satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām // SoKss_6,2.181 //
prabhavanti yato lokāḥ pralayaṃ yānti yena ca /
saṃsāravartma vivṛtaṃ kaḥ pidhātuṃ tad īśvaraḥ // SoKss_6,2.182 //
ity ālocya viruddhārthasiddhyā bandhanaśaṅkayā /
sa piśācas tato mūrkhaḥ palāyyādarśanaṃ yayau // SoKss_6,2.183 //
evaṃ ca vañcayitvā taṃ piśācaṃ mocitas tayā /
duhitrā sa dvijas tasthau rogottīrṇo yathāsukham // SoKss_6,2.184 //
itthaṃ piśācās tat tulyā bālā rājasutāś ca ye /
te siddhā apy anarthāya sakhi rakṣyās tu buddhibhiḥ // SoKss_6,2.185 //
rājaputryaḥ kulīnās tu naitādṛśyaḥ śrutāḥ kvacit /
ato 'nyathā na bhāvyaṃ te sakhi matsaṃgataṃ prati // SoKss_6,2.186 //
evaṃ kaliṅgasenāyā mukhāc chrutvā yathākramam /
sahāsacitramadhuraṃ toṣaṃ somaprabhā yayau // SoKss_6,2.187 //
ito me ṣaṣṭiyojanyāṃ gṛhaṃ yāti ca vāsaraḥ /
ciraṃ sthitāsmi tat tanvi yāmīty etām uvāca ca // SoKss_6,2.188 //
tato 'stagiriśekharaṃ vrajati vāsareśe śanaiḥ sakhīṃ punar upāgamat praṇayinīṃ samāpṛcchya tām /
kṣaṇaṃ janitavismayā gaganamārgam utpatya sā jagāma vasatiṃ nijāṃ prasabham eva somaprabhā // SoKss_6,2.189 //
vilokya ca tad adbhutaṃ bahuvitarkam atyadbhutaṃ praviśya samacintayat kila kaliṅgasenā ca sā /
na vedmi kim asāv aho mama sakhī hi siddhāṅganā bhavet kim athavāpsarāḥ kim athavāpi vidyādharī // SoKss_6,2.190 //
divyā tāvad iyaṃ bhavaty avitathaṃ vyomāgrasaṃcāriṇī divyā yānti ca mānuṣībhir asamasnehāhṛtāḥ saṃgatim /
bheje kiṃ nṛpateḥ pṛthos tanayayā sakhyaṃ na sārundhatī tatprītyā pṛthur ānināya surabhiṃ svargān na kiṃ bhūtale // SoKss_6,2.191 //
tatkṣīrāśanato na kiṃ punar asau bhraṣṭo 'pi yāto divaṃ saṃbhūtāś ca tataḥ prabhṛty avikalā gāvo na kiṃ bhūtale /
tad dhanyāsmi śubhodayād upanatā divyā sakhīyaṃ mama prātaś cānvayanāmanī sunipuṇaṃ prakṣyāmi tām āgatām // SoKss_6,2.192 //
ity ādi rājatanayā hṛdi cintayantī tāṃ yāminīm anayad atra kaliṅgasenā /
somaprabhā ca nijaveśmani bhūya eva taddarśanotsukamanā rajanīṃ nināya // SoKss_6,2.193 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake dvitīyas taraṅgaḥ /
tṛtīyas taraṅgaḥ /
tataḥ somaprabhā prātas tadvinodopapādinīm /
nyastadārumayānekam āyasadyantraputrikām // SoKss_6,3.1 //
karaṇḍināṃ samādāya sā nabhastalacāriṇī /
tasyāḥ kaliṅgasenāyā nikaṭaṃ punar āyayau // SoKss_6,3.2 //
kaliṅgasenāpy ālokya tām ānandāśrunirbharā /
utthāya kaṇṭhe jagrāha pārśvāsīnām uvāca ca // SoKss_6,3.3 //
tvadīyamukhapūrṇendudarśanena vinā sakhi /
tamomayī triyāmādya śatayām eva me gatā // SoKss_6,3.4 //
tajjanmāntarasaṃbandhaḥ kīdṛśaḥ syāt tvayā mama /
yasyāyaṃ pariṇāmo 'dya tvaṃ devī vetsi ced vada // SoKss_6,3.5 //
tac chrutvā rājaputrīṃ tām evaṃ somaprabhābravīt /
īdṛṅ me nāsti vijñānaṃ na hi jātiṃ smarāmy aham // SoKss_6,3.6 //
na cātra munayo 'bhijñāḥ ke cit tu yadi jānate /
taiḥ kṛtaṃ tādṛśaṃ pūrvaṃ paratattvavidaś ca te // SoKss_6,3.7 //
evam uktavatīṃ bhūyaḥ premaviśrambhapeśalam /
kaliṅgasenā papraccha vijane tāṃ sakautukā // SoKss_6,3.8 //
brūhi me sakhi kasyeha devajāteḥ pitus tvayā /
janmanālaṃkṛto vaṃśo muktayeva suvṛttayā // SoKss_6,3.9 //
jagatkarṇāmṛtaṃ kiṃ ca tava nāma sulakṣaṇe /
karaṇḍikā kimartheyam asyām asti ca vastu kim // SoKss_6,3.10 //
evaṃ kaliṅgasenāyāḥ śrutvā sapraṇayaṃ vacaḥ /
somaprabhā sā sarvaṃ tat kramād vaktuṃ pracakrame // SoKss_6,3.11 //
asti trijagati khyāto mayo nāma mahāsuraḥ /
āsuraṃ bhāvam utsṛjya śauriṃ sa śaraṇaṃ śritaḥ // SoKss_6,3.12 //
tena dattābhayaś cakre sa ca vajrabhṛtaḥ sabhām /
daityāś ca devapakṣo 'yam iti taṃ prati cukrudhuḥ // SoKss_6,3.13 //
tadbhayāt tena vindhyādrau māyāvivaramandiram /
agamyam asurendrāṇāṃ bahvāścaryamayaṃ kṛtam // SoKss_6,3.14 //
tasyāvāṃ dve duhitarau mayasya brahmacāriṇī /
jyeṣṭhā svayaṃprabhā nāma kumārī tadgṛhasthitā // SoKss_6,3.15 //
ahaṃ somaprabhā nāma kaniṣṭhā sā tv ahaṃ sakhi /
nalakūbarasaṃjñāya dattā dhanadasūnave // SoKss_6,3.16 //
pitrā ca śikṣitāsmīha māyāyantrāṇy anekadhā /
tvatprītyā ceyam ānītā pūrṇā tava karaṇḍikā // SoKss_6,3.17 //
ity uktvādarśayat tasyāḥ prodghāṭya bahukautukāḥ /
somaprabhā kāṣṭhamayīḥ svamāyāyantraputrikāḥ // SoKss_6,3.18 //
kīlikāhatimātreṇa kācid gatvā vihāyasā /
tadājñayā puṣpamālām ādāya drutam āyayau // SoKss_6,3.19 //
kācit tathaiva pānīyam ānināya yadṛcchayā /
kācinn anarta kācic ca kathālāpam athākarot // SoKss_6,3.20 //
ity ādibhir mahāścaryaiḥ kaṃcit kālaṃ vinodya tām /
surakṣitāṃ sthāpayitvā tāṃ ca yantrakaraṇḍikām // SoKss_6,3.21 //
kaliṅgasenām āmantrya sotkāṃ somaprabhā tataḥ /
yayau bhartṛparāyattā nabhasā nijamandiram // SoKss_6,3.22 //
kaliṅgasenāpy āścaryadarśanadhvastayā kṣudhā /
prahṛṣṭā tad ahas tasthau sarvāhāraparāṅmukhī // SoKss_6,3.23 //
tad dṛṣṭvā ca tatas tasyā jananī rogaśaṅkinī /
ānandākhyena bhiṣajā nirūpyāvikaloditā // SoKss_6,3.24 //
kuto 'pi hetor harṣeṇa naṣṭāsyāḥ kṣun na rogataḥ /
utphullanetraṃ vakty etad asyā hasad ivānanam // SoKss_6,3.25 //
ity uktā bhiṣajā harṣahetuṃ tajjananī ca sā /
papraccha tāṃ yathāvṛttaṃ sāpi tasyai tad abravīt // SoKss_6,3.26 //
tataḥ ślāghyasakhī saṅgahṛṣṭāṃ matvābhinandya ca /
āhāraṃ kārayām āsa jananī tāṃ yathocitam // SoKss_6,3.27 //
athānyedyur upāgatya viditārthā krameṇa sā /
kaliṅgasenāṃ tām eva rahaḥ somaprabhābhyadhāt // SoKss_6,3.28 //
mayā tvatsakhyam āvedya tvatpārśvāgamane 'nvaham /
anujñā jñānino bhartur gṛhītā viditārthataḥ // SoKss_6,3.29 //
tasmāt tvam apy anujñātā pitṛbhyāṃ bhava sāṃpratam /
yena svairaṃ mayā sākaṃ niḥśaṅkā vihariṣyasi // SoKss_6,3.30 //
evam uktavatīṃ haste tāṃ gṛhītvaiva tatkṣaṇam /
kaliṅgasenā svapitur mātuś ca nikaṭaṃ yayau // SoKss_6,3.31 //
tatra nāmānvayākhyānapūrvaṃ caitām adarśayat /
pitre kaliṅgadattāya rājñe somaprabhāṃ sakhīm // SoKss_6,3.32 //
mātre ca tārādattāyai tathaivaitām adarśayat /
tau ca dṛṣṭvā yathākhyānam enām abhinanandatuḥ // SoKss_6,3.33 //
ūcatuś cākṛtiprītau daṃpatī tāv ubhau tataḥ /
satkṛtya duhitṛsnehāt tāṃ mahāsurasundarīm // SoKss_6,3.34 //
vatse kaliṅgaseneyaṃ haste tava samarpitā /
tad idānīṃ yathakāmam ubhe viharatāṃ yuvām // SoKss_6,3.35 //
etat tayor vaco dve cāpy abhinandya nirīyatuḥ /
samaṃ kaliṅgasenā ca sā ca somaprabhā tataḥ // SoKss_6,3.36 //
jagmatuś ca vihārāya vihāraṃ rājanirmitam /
āninyatuś ca tāṃ tatra māyāyantrakaraṇḍikām // SoKss_6,3.37 //
tato yantramayaṃ yakṣaṃ gṛhītvā prāhiṇot tadā /
somaprabhā svaprayogād buddhārcānayanāya sā // SoKss_6,3.38 //
sa yakṣo nabhasā gatvā dūram adhvānam āyayau /
ādāya muktāsadratnahemāmburuhasaṃcayam // SoKss_6,3.39 //
tenābhipūjya sugatān bhasayām āsa tatra sā /
somaprabhā sanilayān sarvāścaryapradāyinā // SoKss_6,3.40 //
tad buddhvāgatya dṛṣṭvā ca vismito mahiṣīsakhaḥ /
rājā kaliṅgadattas tām apṛcchad yantraceṣṭitam // SoKss_6,3.41 //
tataḥ somaprabhāvādīd rājann etāny anekadhā /
māyāyantrādiśilpāni pitrā sṛṣṭāni me purā // SoKss_6,3.42 //
yathā cedaṃ jagadyantraṃ pañcabhūtātmakaṃ tathā /
yantrāṇy etāni sarvāṇi śṛṇu tāni pṛthak pṛthak // SoKss_6,3.43 //
pṛthvīpradhānaṃ yantraṃ yad dvārādi pidadhāti tat /
pihitaṃ tena śaknoti na codghāṭayituṃ paraḥ // SoKss_6,3.44 //
ākāras toyayantrotthaḥ sajīva iva dṛśyate /
tejomayaṃ tu yad yantraṃ taj jvalāḥ parimuñcati // SoKss_6,3.45 //
vātayantraṃ ca kurute ceṣṭā gatyāgamādikāḥ /
vyaktīkaroti cālāpaṃ yantram ākāśasaṃbhavam // SoKss_6,3.46 //
mayā caitāny avāptāni tātāt kiṃ tvam ṛtasya yat /
rakṣakaṃ cakrayantraṃ tat tāto jānāti nāparaḥ // SoKss_6,3.47 //
iti tasyā vadantyās tadvacaḥ śraddadhatām iva /
madhyāhne pūryamāṇānāṃ śaṅkhānām udabhūd dhvaniḥ // SoKss_6,3.48 //
tataḥ svocitam āhāraṃ dātuṃ vijñāpya taṃ nṛpam /
prāpy anujñāṃ vimāne tāṃ sānugāṃ yantranirmite // SoKss_6,3.49 //
kaliṅgasenām ādāya pratasthe gaganena sā /
somaprabhā pitṛgṛhaṃ jyeṣṭhāyāḥ svasur antikam // SoKss_6,3.50 //
kṣaṇāc ca prāpya vindhyādrivarti tatpitṛmandiram /
tasyāḥ svayaṃprabhāyāś ca pārśvaṃ tām anayat svasuḥ // SoKss_6,3.51 //
tatrāpaśyaj jaṭājūṭamālinīṃ tāṃ svayaṃprabhām /
kaliṅgasenā lambākṣamālāṃ sā brahmacāriṇīm // SoKss_6,3.52 //
susitāmbarasaṃvītāṃ hasantīm iva pārvatīm /
kāmabhogamahābhogagṛhītogratapaḥkriyām // SoKss_6,3.53 //
sāpi somaprabhākhyātāṃ praṇatāṃ tāṃ nṛpātmajām /
svayaṃprabhā kṛtātithyā saṃvibheje phalāśanaiḥ // SoKss_6,3.54 //
sakhi bhuktaiḥ phalair etair jarā te na bhaviṣyati /
vināśinyasya rūpasya padmasyeva himāhatiḥ // SoKss_6,3.55 //
etadartham iha snehād ānītā bhavatī mayā /
iti somaprabhā caitāṃ rājaputrīm abhāṣata // SoKss_6,3.56 //
tataḥ kaliṅgasenātra tāny abhuṅkta phalāni sā /
sadyo 'mṛtarasāsārasiktāṅgīva babhūva ca // SoKss_6,3.57 //
dadarśa ca purodyānaṃ bhramantī tatra kautukāt /
sasuvarṇābjavāpīkaṃ sudhāsvāduphaladrumam // SoKss_6,3.58 //
haimacitrakhagākīrṇaṃ san maṇistambhavibhramam /
bhittibuddhikaraṃ śūnye bhittau śūnyapratītidam // SoKss_6,3.59 //
jale sthaladhiyaṃ kurvat sthale ca jalabuddhikṛt /
lokāntaram ivāpūrvaṃ mayamāyāvinirmitam // SoKss_6,3.60 //
praviṣṭapūrvaṃ plavagaiḥ purā sītāgaveṣibhiḥ /
svayaṃprabhāprasādena cirāt saṃprāptanirgamaiḥ // SoKss_6,3.61 //
tatas tadadbhutapuraprakāmālokavismitām /
ajarābhājanībhūtāṃ tām āpṛcchya svayaṃprabhām // SoKss_6,3.62 //
kaliṅgasenām āropya yantre bhūyo vihāyasā /
somaprabhā takṣaśilām ānināya svamandiram // SoKss_6,3.63 //
tatra sā tad yathāvastu pitroḥ sarvam avarṇayat /
kaliṅgasenā tau cāpi paraṃ saṃtoṣam īyatuḥ // SoKss_6,3.64 //
itthaṃ tayor dvayoḥ sakhyor gacchatsu divaseṣv atha /
ūce kaliṅgasenāṃ tām evaṃ somaprabhaikadā // SoKss_6,3.65 //
yāvan na pariṇīta tvaṃ tāvat sakhyaṃ mama tvayā /
tvadbhartṛbhavane paścān mama syād āgamaḥ kutaḥ // SoKss_6,3.66 //
na dṛśyo hi sakhībhartā nāṅgīkāryaḥ kathaṃcana /
avervṛkīva snuṣāyāḥ śvaśrūr māṃsāni khādati // SoKss_6,3.67 //
tathā ca śṛṇu vacmy etāṃ kīrtisenākathāṃ tava /
// SoKss_6,3.68 //
pure pāṭaliputrākhye dhuryo dhanavatāṃ vaṇik /
nāmnā yathārthena purā dhanapālita ity abhūt // SoKss_6,3.69 //
kīrtisenābhidhānā ca tasyājāyata kanyakā /
rūpeṇānanyasadṛśī prāṇebhyo 'py adhikapriyā // SoKss_6,3.70 //
sā ca tena samānāya magadheṣu maharddhaye /
devasenābhidhānāya dattābhūd vaṇije sutā // SoKss_6,3.71 //
tasya cātisuvṛttasya devasenasya durjanī /
vipannajanakasyāsīj jananī svāminī gṛhe // SoKss_6,3.72 //
sā snuṣāṃ kīrtisenāṃ tāṃ paśyantī patisaṃmatām /
krudhā jvalantī putrasya parokṣam akadarthayat // SoKss_6,3.73 //
kīrtisenā ca sā patyur vaktuṃ naiva śaśāka tat /
kaṣṭā hi kuṭilaśvaśrūparatantravadhūsthitiḥ // SoKss_6,3.74 //
ekadā sa patis tasyā devaseno vaṇijyayā /
gantuṃ pravavṛte bandhuprerito valabhīṃ purīm // SoKss_6,3.75 //
tataḥ sā kīrtisenā taṃ patim evam abhāṣata /
iyac ciraṃ mayā naitad āryaputra tavoditam // SoKss_6,3.76 //
kadarthayati mām eṣā tavāmbā tvayy api sthite /
tvayi tu proṣite kiṃ me kuryād iti na vedmy aham // SoKss_6,3.77 //
tac chrutvā sa samudbhrāntas tatsnehāt sabhayaḥ śanaiḥ /
devasenas tadā gatvā mātaraṃ praṇato 'bravīt // SoKss_6,3.78 //
kīrtisenādhunā haste tavāmba prasthitasya me /
nāsyā niḥsnehatā kāryā kulīnatanayā hy asau // SoKss_6,3.79 //
tac chrutvā kīrtisenāṃ tām āhūyodvartitekṣaṇā /
taṃ devasenaṃ mātā sā tatkālaṃ samabhāṣata // SoKss_6,3.80 //
kṛtaṃ mayā kiṃ pṛcchaitām evaṃ tvāṃ prerayatyasu /
gṛhabhedakarī putra mama tu dvau yuvāṃ samau // SoKss_6,3.81 //
śrutvaitac chāntacitto 'bhūt tatkṛte sa vaṇigvaraḥ /
vyājasapraṇayair vākyair jananyā yo na vañcyate // SoKss_6,3.82 //
kīrtisenā tu sā tūṣṇīm āsīd udvegasasmitā /
devasenas tu so 'nyedyuḥ pratasthe valabhīṃ vaṇik // SoKss_6,3.83 //
tatas tadvirahakleśajuṣas tasyāḥ krameṇa sā /
tanmātā kīrtisenāyā dāsīḥ pārśvān nyavārayat // SoKss_6,3.84 //
kṛtvā ca gṛhacāriṇyā svaceṭyā saha saṃvidam /
ānāyyābhyantaraṃ guptaṃ tāṃ vivastraṃ cakāra sā // SoKss_6,3.85 //
pāpe harasi me putram ity uktvā sakacagraham /
pādair dantair nakhaiś caitāṃ ceṭyā samam apāṭayat // SoKss_6,3.86 //
cikṣepa caināṃ bhūgehe sapidhāne dṛḍhārgale /
tatratye 'bhyuddhṛtāśeṣapūrvajātārthasaṃcaye // SoKss_6,3.87 //
nyadhāc ca tasyās tatrāntaḥ pratyahaṃ sā dinātyaye /
pāpā tādṛgavasthāyā bhaktasyārdhaśarāvakam // SoKss_6,3.88 //
acintayac ca dūrasthe patyāv evaṃ mṛtā svayam /
imāṃ vyutthāpya yāteti vakṣyāmi divasair iti // SoKss_6,3.89 //
itthaṃ bhūmigṛhe kṣiptā śvaśrvā pāpakṛtā tayā /
sukhārhā rudatī tatra kīrtisenā vyacintayat // SoKss_6,3.90 //
āḍhyaḥ patiḥ kule janma saubhāgyaṃ sādhuvṛttatā /
tad apy aho mama śvaśrūprasādād īdṛśī vipat // SoKss_6,3.91 //
etadarthaṃ ca nindanti kanyānāṃ janma bāndhavāḥ /
śvaśrūn anandṛsaṃtrāsam asaubhāgyādidūṣitam // SoKss_6,3.92 //
iti śocanty akasmāt sā kīrtisenā khanitrakam /
lebhe 'smād bhūgṛhād dhātrā manaḥ śalyam ivoddhṛtam // SoKss_6,3.93 //
ayomayena tenātra suruṅgāṃ nicakhāna sā /
tāvad yāvat tayottasthe daivāt svād vāsaveśmanaḥ // SoKss_6,3.94 //
dadarśa ca pradīpena prāktanenātha tadgṛham /
akṣīṇena kṛtālokā dharmeṇaiva nijena sā // SoKss_6,3.95 //
ādāyātaś ca vastrāṇi svaṃ varṇaṃ ca niśākṣaye /
nirgatyaiva tato guptaṃ jagāma nagarād bahiḥ // SoKss_6,3.96 //
evaṃvidhāyā gantuṃ me na yuktaṃ pitṛveśmani /
kiṃ vakṣye tatra lokaś ca pratyeṣyati kathaṃ mama // SoKss_6,3.97 //
ataḥ svayuktyā gantavyaṃ patyur evāntikaṃ mayā /
ihāmutra ca sādhvīnāṃ patir ekā gatir yataḥ // SoKss_6,3.98 //
ity ālocya cakārātra taḍāgāmbukṛtāplavā /
rājaputrasya veṣaṃ sā kīrtisenā subṛṃhitam // SoKss_6,3.99 //
tato gatvāpaṇe dattvā kiṃcin mūlyena kāñcanam /
kasyāpi vaṇijo gehe dine tasminn uvāsa sā // SoKss_6,3.100 //
anyedyus tatra cakre ca valabhīṃ gantum icchatā /
samudrasenanāmnā sā vaṇijā saha saṃstavam // SoKss_6,3.101 //
tena sākaṃ sabhṛtyena prāptuṃ prākprasthitaṃ patim /
sadrājaputraveṣā sā pratasthe valabhīṃ prati // SoKss_6,3.102 //
jagāda taṃ ca vaṇijaṃ gotrajair asmi bādhitaḥ /
tat tvayā saha gacchāmi valabhīṃ svajanāntikam // SoKss_6,3.103 //
tac chrutvā sa vaṇikputro mārge paryacarac ca tām /
rājaputro dhruvaṃ bhavyaḥ ko 'py asāv iti gauravāt // SoKss_6,3.104 //
yayau ca sa vaṇiksārthaḥ puraskṛtyāṭavīpatham /
bahuśulkabhayatyaktamārgāntarajanāśritam // SoKss_6,3.105 //
dinaiḥ prāpyāṭavīdvāraṃ sāyaṃ sārthe kṛtasthitau /
cakre kṛtāntadūtīva śabdaṃ bhayakaraṃ śivā // SoKss_6,3.106 //
tadabhijñe vaṇigloke cauradyāpātaśaṅkini /
haste gṛhītaśastreṣu sarvato ripur akṣiṣu // SoKss_6,3.107 //
dhvānte dhāvati dasyūnām agrayāyibalopame /
kīrtisenā tad ālokya puṃveṣā sā vyacintayat // SoKss_6,3.108 //
aho duṣkṛtināṃ karma saṃtānenaiva vardhate /
paśya śvaśrūkṛtā vyāpad ihāpi phalitā mama // SoKss_6,3.109 //
prathamaṃ mṛtyunevāhaṃ śvaśrūkopena bhakṣitā /
praviṣṭā bhūgṛhaṃ paścād garbhavāsam ivāparam // SoKss_6,3.110 //
daivāt tato 'pi niṣkrāntā jāteva punar apy aham /
ihādyāgatya saṃprāptā bhūyo jīvitasaṃśayam // SoKss_6,3.111 //
caurair yadi hatāsmīha tacchvaśrūr mama vairiṇī /
anyāsaktā gatā kvāpīty abhidhāsyati te patim // SoKss_6,3.112 //
strīti jñātāsmi kenāpi hṛtavastrāntarā yadi /
tato mṛtyur mama śreyān na punaḥ śīlaviplavaḥ // SoKss_6,3.113 //
tena cātmaiva me rakṣyo nāpekṣyo 'yaṃ suhṛdvaṇik /
satīdharmo hi sustrīṇāṃ cintyo na suhṛdādayaḥ // SoKss_6,3.114 //
iti niścitya sā prāpa cinvatī tarumadhyagam /
gartaṃ gṛhākṛtiṃ dattaṃ kṛpayevāntaraṃ bhuvā // SoKss_6,3.115 //
tatra praviśya cācchādya tṛṇaparṇādibhis tanum /
tasthau saṃdhāryamāṇā sā patisaṃgamavāñchayā // SoKss_6,3.116 //
tato niśīthe sahasā nipatyaivodyatāyudhā /
caurasenā sumahatī sārthaṃ vaiṣṭayati sma tam // SoKss_6,3.117 //
ninadad dasyukālābhraṃ śastrajvālāciraprabham /
tataḥ sarudhirāsāraṃ tatrābhūd yuddhadurdinam // SoKss_6,3.118 //
hatvā samudrasenaṃ ca sānugaṃ taṃ vaṇikpatim /
balino 'tha yayuś caurā gṛhītadhanasaṃcayāḥ // SoKss_6,3.119 //
tadā ca kīrtisenā sā śrutakolāhalā balāt /
yan na muktāsubhis tatra kāraṇaṃ kevalo vidhiḥ // SoKss_6,3.120 //
tato niśāyāṃ yātāyām udite tigmatejasi /
nirjagāma ca sā tasmād gartād viṭapamadhyataḥ // SoKss_6,3.121 //
kāmaṃ bhartrekabhaktānām aviskhalitatejasām /
devatā eva sādhvīnāṃ trāṇam āpadi kurvate // SoKss_6,3.122 //
yat tatra nirjane 'raṇye siṃho dṛṣṭvāpi tāṃ jahau /
na paraṃ yāvad abhyetya kutaścit ko'pi tāpasaḥ // SoKss_6,3.123 //
pṛṣṭodantāṃ samāśvāsya jalapānaṃ kamaṇḍaloḥ /
dattvopadiśya panthānaṃ tasyāḥ kvāpi tirodhadhe // SoKss_6,3.124 //
tatas tṛptāmṛteneva kṣutpipāsāvinākṛtā /
tāpasoktena mārgeṇa pratasthe sā pativrata // SoKss_6,3.125 //
athāstaśikharārūḍhaṃ prasāritakaraṃ ravim /
rātrim ekāṃ kṣamasveti vadantam iva vīkṣya sā // SoKss_6,3.126 //
mahato 'raṇyavṛkṣasya gṛhābhaṃ mūlakoṭaram /
viveśa pidadhe cāsya dvāram anyena dāruṇā // SoKss_6,3.127 //
pradoṣe ca dadarśātra dvāracchindrāntareṇa sā /
rākṣasīm āgatāṃ ghorāṃ bālakair anvitāṃ sutaiḥ // SoKss_6,3.128 //
tīrṇāny avipad adyāham anayā bhakṣiteti sā /
trastā yāvat tarau tāvad ārūḍhā tatra rākṣasī // SoKss_6,3.129 //
anvārūḍhāś ca tatputrās tatra tāṃ kila rākṣasīm /
abruvann amba naḥ kiṃcid bhakṣyaṃ dehīti tatkṣaṇam // SoKss_6,3.130 //
tataḥ sā rākṣasī bālāṃs tān uvācādya putrakāḥ /
mahāśmaśānaṃ gatvāpi bhakṣyaṃ nāsāditaṃ mayā // SoKss_6,3.131 //
yācito ḍākinīsaṃgho 'py atra bhāgam adān na me /
tatkhedād atha vijñapya yācito bhairavo mayā // SoKss_6,3.132 //
sa ca nāmānvayau pṛṣṭvā devo mām evam ādiśat /
bhayaṃkari kulīnāsi kharadūṣaṇavaṃśajā // SoKss_6,3.133 //
tad ito nātidūrasthaṃ masudattapuraṃ vraja /
tatrāste vasudattākhyo rājā dharmaparo mahān // SoKss_6,3.134 //
yaḥ kṛtsnām aṭavīm etāṃ paryantastho 'bhirakṣati /
svayaṃ gṛhṇāti śulkaṃ ca nigṛhṇāti ca taskarān // SoKss_6,3.135 //
tasyāṭavyāṃ ca mṛgayāśramasuptasya bhūpateḥ /
ajñātaiva praviṣṭāntaḥ karṇe śatapadī laghu // SoKss_6,3.136 //
sā ca kālena bahuśaḥ prasutāsya śirontare /
tena rogeṇa rājāsau snāyuśeṣo 'dya vartate // SoKss_6,3.137 //
vaidyāś cāsya na taṃ vyādhiṃ vidanty anyo 'pi ko'pi cet /
na jñāsyati tataś caiṣa dinair alpair vipatsyate // SoKss_6,3.138 //
tasya māṃsāni bhuñjīthā vipannasya svamāyayā /
bhakṣitais tarhi ṣaṇmāsān paritṛptā bhaviṣyasi // SoKss_6,3.139 //
itthaṃ me bhairaveṇāpi saṃvibhāgaḥ sasaṃśayaḥ /
kālavāṃś cādya vihitas tatputrāḥ kiṃ karomy aham // SoKss_6,3.140 //
evaṃ tayoktā rākṣasyā putrās te tām athābruvan /
jñātāpanīte roge 'smin kiṃ sa rājāmba jīvati // SoKss_6,3.141 //
kathaṃ ca tādṛśo rogo vada tasyāpanīyate /
evam uktavatas tān sā tanayān rākṣasī jagau // SoKss_6,3.142 //
jñātāpanīte roge 'smiñ jīvaty eva sa bhūpatiḥ /
śrūyatāṃ ca yathā so 'sya mahārogo 'panīyate // SoKss_6,3.143 //
śiraḥ pūrvaṃ ghṛtābhyaktaṃ tasya nyastoṣṇasarpiṣā /
kṛtvā madhyāhnakaṭhine sthāpitasyātape ciram // SoKss_6,3.144 //
niveśya karṇakuhare suṣirāṃ vaṃśanāḍikām /
śītāmbughaṭapṛṣṭhasthaśarāvacchidrasaṅginīm // SoKss_6,3.145 //
tena svedātapaklāntā nirgatyāsya śirontarāt /
karṇarandhreṇa tenaiva vaṃśanāḍīṃ praviśya tām // SoKss_6,3.146 //
ghaṭe śītābhilāṣiṇyaḥ śatapadyaḥ patanti tāḥ /
evaṃ sa nṛpatis tasmān mahārogād vimucyate // SoKss_6,3.147 //
ity uktvā rākṣasīṃ putrān vṛkṣasthān virarāma sā /
kīrtisenā ca tat sarvam aśṛṇot koṭarasthitā // SoKss_6,3.148 //
śrutvā ca cintayām āsa nistariṣyāmi ced itaḥ /
tad gatvaivaitayā yuktyā jīvayiṣyāmi taṃ nṛpam // SoKss_6,3.149 //
etām aivāṭavīṃ so 'lpaśulkaḥ prāntasthito 'vati /
tatsaukaryāc ca vaṇijaḥ sarve yānty amunā pathā // SoKss_6,3.150 //
etat samudraseno 'pi svargāmī so 'bravīd vaṇik /
tad etenaiva mārgeṇa sa me bhartāgamiṣyati // SoKss_6,3.151 //
ato gatvāṭavīprānte vasudattapure nṛpam /
rogād uttārya tatrasthā pratīkṣe bhartur āgamam // SoKss_6,3.152 //
eyaṃ vicintayantī sā kṛcchrāt tām anayan niśām /
prātar naṣṭeṣu rakṣaḥsu niragāt koṭarāt tataḥ // SoKss_6,3.153 //
kramāt tato 'ṭavīmadhye yāntī puruṣaveṣabhṛt /
prāpte 'parāhṇe gopālam ekaṃ sādhuṃ dadarśa sā // SoKss_6,3.154 //
tatsaukumāryadūrādhvadarśanārdrīkṛtaṃ ca tam /
papracchopetya sā ko 'yaṃ pradeśaḥ kathyatām iti // SoKss_6,3.155 //
so 'pi gopālako 'vādīd vasudattasya bhūpateḥ /
vasudattapuraṃ nāma puram etatpuraḥ sthitam // SoKss_6,3.156 //
rājāpi sa mahātmātra mumūrṣur vyādhitaḥ sthitaḥ /
tac chrutvā kīrtisenā taṃ gopālakam abhāṣata // SoKss_6,3.157 //
yadi māṃ nayate kaścid rājñas tasyāntikaṃ tataḥ /
ahaṃ taṃ tasya jānāmi nivārayitum āmayam // SoKss_6,3.158 //
tac chrutvaivāvadad gopaḥ pure 'traiva vrajāmy aham /
tad āyāhi mayā sākaṃ yāvad yatnaṃ karomi te // SoKss_6,3.159 //
tathety uktavatīṃ tāṃ ca kīrtisenāṃ tadaiva saḥ /
vasudattapuraṃ gopaḥ puṃveṣāṃ nayati sma tām // SoKss_6,3.160 //
tac ca tatra tathā vastu nivedyātārya tatkṣaṇāt /
pratīhārāya kalyāṇalakṣaṇāṃ tāṃ samarpayat // SoKss_6,3.161 //
pratīhāro 'pi rājānaṃ vijñapyaiva tadājñayā /
praveśayām āsa sa tāṃ tasyāntikam aninditām // SoKss_6,3.162 //
rājā ca so 'tra rogārtas tāṃ dṛṣṭvaivādbhutākṛtim /
āśvasto vasudatto 'bhūd vetty ātmaiva hitāhitam // SoKss_6,3.163 //
uvāca caitāṃ puṃveṣāṃ yadīmām apaneṣyasi /
rujam etat pradāsyāmi rājyārdhaṃ te sulakṣaṇa // SoKss_6,3.164 //
jāne jahāra pṛṣṭhān me svapne strī kṛṣṇakambalam /
tan niścitam imaṃ rogaṃ hariṣyati bhavān mama // SoKss_6,3.165 //
tac chrutvā kīrtisenā taṃ jagādādya dinaṃ gatam /
deva śvaste 'paneṣyāmi rogaṃ mā smādhṛtiṃ kathāḥ // SoKss_6,3.166 //
ity uktvā mūrdhni rājño 'sya gavyaṃ ghṛtam adāpayat /
tena tasyāyayau nidrā yayau sā cātivedanā // SoKss_6,3.167 //
bhiṣagrūpeṇa devo 'yaṃ puṇyair naḥ ko 'py upāgataḥ /
iti tatra ca tāṃ sarve kīrtisenāṃ tato 'stuvan // SoKss_6,3.168 //
mahādevī ca tais tais tām upacārair upācarat /
naktaṃ veśma pṛthak cāsyāḥ sadāsīkam akalpayat // SoKss_6,3.169 //
athāparedyur madhyāhne mantriṣv antaḥpureṣu ca /
paśyatsu tasya bhūpasya kīrtisenā cakarṣa sā // SoKss_6,3.170 //
śirasaḥ karṇamārgeṇa sārdhaṃ śatapadīśatam /
rākṣasyuditayā pūrvaṃ yuktyātyadbhutayā tayā // SoKss_6,3.171 //
sthāpayitvā ca ghaṭake sā tāḥ śatapadīs tataḥ /
ghṛtakṣīrādisekena taṃ nṛpaṃ samatarpayat // SoKss_6,3.172 //
kramāt tasmin samāśvaste rogamukte mahīpatau /
ghaṭe tān prāṇino dṛṣṭvā ko na tatra visismiye // SoKss_6,3.173 //
rājā ca sa vilokyaitān kukīṭān mūrdhanirgatān /
tatrāsa dadhyau mumude mene janma nijaṃ punaḥ // SoKss_6,3.174 //
kṛtotsavaś ca sa snātaḥ kīrtisenām apūjayat /
tām anādṛtarājyārdhāṃ grāmahastyaśvakāñcanaiḥ // SoKss_6,3.175 //
devī ca mantriṇaś caitāṃ hemnā vastrair apūrayan /
prabhuprāṇaprado 'smākaṃ pūjyo bhiṣag asāv iti // SoKss_6,3.176 //
sā ca tasyaiva rājñas tān haste 'rthān saṃprati nyadhāt /
kaṃcit kālaṃ vratastho 'ham ity uktvā bhartrapekṣiṇī // SoKss_6,3.177 //
tataḥ saṃmānyamānātra sarvaiḥ kāny apy ahāni sā /
yāvat puruṣaveṣeṇa kīrtisenāvatiṣṭhate // SoKss_6,3.178 //
tavāc chuśrāva lokāt taṃ valabhītaḥ samāgatam /
sārthavāhaṃ pathā tena devasenaṃ nijaṃ patim // SoKss_6,3.179 //
puri tatrātha taṃ sārthaṃ prāptaṃ buddhvaiva sābhyagāt /
bhartāraṃ tam apaśyac ca mayūrīva navāmbudam // SoKss_6,3.180 //
citteneva cirautsukyasaṃtāpapravilāyinā /
dattārghānandabāṣpeṇa pādayos tasya cāpatat // SoKss_6,3.181 //
so 'pi pratyabhyajānāc ca veṣacchannāṃ nirūpya tām /
bhartā bhāsvatkarālakṣmyāṃ divā mūrtim ivaindavīm // SoKss_6,3.182 //
tasya tadvadanenduṃ ca candrakāntasya paśyataḥ /
devasenasya hṛdayaṃ citraṃ na galati sma yat // SoKss_6,3.183 //
athāsyāṃ kīrtisenāyām evaṃ prakaṭitātmani /
kim etad iti sāścaryaṃ sthite tasmiṃś ca tatpatau // SoKss_6,3.184 //
vismite ca vaṇiggrāme tad buddhvaiva savismayaḥ /
sa rājā vasudatto 'tra svayam eva kilāyayau // SoKss_6,3.185 //
tena pṛṣṭā ca sā kīrtisenā patyuḥ puro 'khilam /
śvaśrūduścaritotpannaṃ svavṛttāntam avarṇayat // SoKss_6,3.186 //
devasenaś ca tac chrutvā tadbhartā sa svamātari /
parāṅmukho 'bhavat kopakṣamāvismayaharṣavān // SoKss_6,3.187 //
bhartṛbhaktir athārūḍhāḥ śīlasaṃnāharakṣitāḥ /
dharmasārathayaḥ sādhvyo jayanti matihetayaḥ // SoKss_6,3.188 //
iti tatra sthito 'vādīd ākarṇyaiva tad adbhutam /
caritaṃ kīrtisenāyāḥ sānandaḥ sakalo janaḥ // SoKss_6,3.189 //
rājāpy uvāca patyartham āśritakleśayānayā /
sītādevy api rāmasya parikleśavahā jitā // SoKss_6,3.190 //
tad eṣā dharmabhaginī mama prāṇapradāyinī /
ity uktavantaṃ taṃ bhūpaṃ kīrtisenātha sābravīt // SoKss_6,3.191 //
deva tvatprītidāyo yas tava haste mama sthitaḥ /
grāmahastyaśvaratnādiḥ sa me bhartre samarpyatām // SoKss_6,3.192 //
evam uktas tayā rājā dattvā grāmādi tasya tat /
tadbhartur devasenasya prītaḥ paṭṭaṃ babandha saḥ // SoKss_6,3.193 //
atha narapatidattais tair vaṇijyārjitaiś ca prasabhabharitakoṣo devaseno dhanoghaiḥ /
parihṛtajananīkaḥ saṃstuvan kīrtisenāṃ kṛtavasatir amuṣminn eva tasthau pure saḥ // SoKss_6,3.194 //
sukham apagatapāpaśvaśrukaṃ kīrtisenāpy asamacaritalabdhakhyātir āsādya tatra /
nyavasad akhilabhogaiśvaryabhāgāntikasthā sukṛtaphalasamṛddhir dehabaddhveva bhartuḥ // SoKss_6,3.195 //
evaṃ viṣahya vidhurasya vidher niyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ /
guptāḥ svasattvavibhavena mahattamena kalyāṇam ādadhati patyur athātmanaś ca // SoKss_6,3.196 //
itthaṃ ca pārthivakumāri bhavanti doṣāḥ śvaśrūn anāndṛvihitā bahavo vadhūnām /
tadbhartṛveśma tava tādṛśam arthaye 'haṃ śvaśrūr na yatra na ca yatra śaṭhā nanāndā // SoKss_6,3.197 //
itīdam ānandikathādbhutaṃ sā mukhān niśamyāsurarājaputryāḥ /
somaprabhāyā manujendraputrī kaliṅgasenā parituṣyati sma // SoKss_6,3.198 //
tato vicitrārthakathāvasānaṃ dṛṣṭveva gantuṃ m ihire pravṛtte /
sotkāṃ samāliṅgya kaliṅgasenāṃ somaprabhā svaṃ bhavanaṃ jagāma // SoKss_6,3.199 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake tṛtīyas taraṅgaḥ /
caturthas taraṅgaḥ /
tataḥ svasadma yātāyāḥ paścān mārgam avekṣitum /
somaprabhāyāḥ snehena mārgaharmyāgram āsthitām // SoKss_6,4.1 //
kaliṅgasenām ārāt tāṃ dadarśa gaganāgataḥ /
daivān madanavegākhyo yuvā vidyādharādhipaḥ // SoKss_6,4.2 //
sa tāṃ dṛṣṭvaiva rūpeṇa jagattritayamohinīm /
kṣobhaṃ jagāma kāmaindrajālikasyeva picchikām // SoKss_6,4.3 //
alaṃ vidyādharastrībhiḥ kā kathāpsarasām api /
yatredṛg etad etasyā mānuṣyā rūpam adbhutam // SoKss_6,4.4 //
tad eṣā yadi me na syād bhāryā kiṃ jīvitena tat /
kathaṃ ca mānuṣīsaṅgaṃ kuryāṃ vidyādharo 'pi san // SoKss_6,4.5 //
ity ālocya sa dadhyau ca vidyāṃ prajñaptisaṃjñikām /
sā cāvirbhūya sākārā tam evam avadattadā // SoKss_6,4.6 //
tattvato mānuṣī neyam eṣā śāpacyutāpsarāḥ /
jātā kaliṅgadattasya gṛhe subhaga bhūpateḥ // SoKss_6,4.7 //
ity ukte vidyayā so 'tha hṛṣṭo gatvā svadhāmani /
vidyādharo 'nyavimukhaḥ kāmārtaḥ samacintayat // SoKss_6,4.8 //
haṭhād yadi harāmy etāṃ tad etan me na yujyate /
strīṇāṃ haṭhopabhoge hi mama śāpo 'sti mṛtyudaḥ // SoKss_6,4.9 //
tad etatprāptaye śaṃbhur ārādhyas tapasā mayā /
tapo 'dhīnāni hi śreyāṃsy upāyo 'nyo na vidyate // SoKss_6,4.10 //
iti niścitya cānyedyur gatvā ṛṣabhaparvatam /
ekapādasthitas tepe nirāhāras tapāṃsi saḥ // SoKss_6,4.11 //
atha tuṣṭo 'cirāt tīvrais tapobhir dattadarśanaḥ /
evaṃ madanavegaṃ tam ādideśāmbikāpatiḥ // SoKss_6,4.12 //
eṣā kaliṅgasenākhyā khyātā rūpeṇa bhūtale /
kanyā nāsyāś ca bhartāpi sadṛśo rūpasaṃpadā // SoKss_6,4.13 //
ekas tu vatsarājo 'sti sa caitām abhivāñchati /
kiṃ tu vāsavadattāyā bhītyā nārthayate sphuṭam // SoKss_6,4.14 //
eṣāpi rūpalubdhā taṃ śrutvā somaprabhāmukhāt /
svayaṃvarāya vatseśaṃ rājaputry abhivāñchati // SoKss_6,4.15 //
tatra yāvad vivāho 'syā na bhavet tāvad antarā /
kṛtvā kālāsahasyeva rūpaṃ vatseśvarasya tat // SoKss_6,4.16 //
gatvā gāndharvavidhinā bhāryāṃ kuryād bhavān imām /
evaṃ kaliṅgasenāsau tava setsyati sundarī // SoKss_6,4.17 //
ity ādiṣṭaḥ sa śarveṇa praṇipatyātha taṃ yayau /
gṛhaṃ madanavegaḥ svaṃ kālakūṭagires taṭam // SoKss_6,4.18 //
atrāntare pratiniśaṃ gacchantyā nijamandiram /
pratiprabhātam āyāntyā yantreṇa vyomagāminā // SoKss_6,4.19 //
tayā takṣaśilāpuryāṃ sā somaprabhayā saha /
kaliṅgasenā krīḍantī tāṃ jagādaikadā rahaḥ // SoKss_6,4.20 //
sakhi vācyaṃ na kasyāpi tvayā yat te bravīmy aham /
vivāho mama saṃprāpta iti jāne yataḥ śṛṇu // SoKss_6,4.21 //
iha māṃ yācituṃ dūtāḥ preṣitā bahubhir nṛpaiḥ /
te ca tātena saṃvṛtya tathaiva preṣitā itaḥ // SoKss_6,4.22 //
yas tu prasenajinnāma śrāvastyām asti bhūpatiḥ /
tadīyaḥ kevalaṃ dūtaḥ sādaraṃ tena satkṛtaḥ // SoKss_6,4.23 //
mantritaṃ cāmbayāpy etat tan manye madvaro nṛpaḥ /
sa tātasya tathāmbāyāḥ kulīna iti saṃmataḥ // SoKss_6,4.24 //
sa hi tatra kule jāto yatrāmbāmbālikādikāḥ /
pitāmahyaḥ kurūṇāṃ ca pāṇḍavānāṃ ca jajñire // SoKss_6,4.25 //
tat prasenajite tasmai sakhi dattāsmi sāṃpratam /
tātena rājñe śrāvastyāṃ nagaryām iti niścayaḥ // SoKss_6,4.26 //
etat kaliṅgasenātaḥ śrutvā somaprabhā śucā /
sṛjantīvāparaṃ hāraṃ sadyo dhārāśruṇārudat // SoKss_6,4.27 //
jagāda caitāṃ pṛcchantīṃ vayasyām aśrukāraṇam /
dṛṣṭaniḥśeṣabhūloka sā mayāsuraputrikā // SoKss_6,4.28 //
vayo rūpaṃ kulaṃ śīlaṃ vittaṃ ceti varasya yat /
mṛgyate sakhi tatrādyaṃ vayo vaṃśādikaṃ tataḥ // SoKss_6,4.29 //
prasenajic ca pravayāḥ sa dṛṣṭo nṛpatir mayā /
jātīpuṣpasya jātyeva jīrṇasyāsya kulena kim // SoKss_6,4.30 //
himaśubhreṇa tena tvaṃ heman teneva padminī /
parimlānāmbujamukhī yuktā śocyā bhaviṣyasi // SoKss_6,4.31 //
ato jāto viṣādo me praharṣas tu bhaven mama /
yadi syād vatsarājas te kalyāṇy udayanaḥ patiḥ // SoKss_6,4.32 //
tasya nāsti hi rūpeṇa lāvaṇyena kulena ca /
śauryeṇa ca vibhūtyā ca tulyo 'nyo nṛpatir bhuvi // SoKss_6,4.33 //
tena ced yujyase bhartrā sadṛśena kṛśodari /
dhātuḥ phalati lāvaṇyanirmāṇaṃ tad idaṃ tvayi // SoKss_6,4.34 //
iti somaprabhākḷptair vakyair yantrair iveritam /
yayau kaliṅgasenāyā mano vatseśvaraṃ prati // SoKss_6,4.35 //
tataś ca sā tāṃ papraccha rājakanyā mayātmajām /
kathaṃ sa vatsarājākhyaḥ sakhi kiṃvaṃśasaṃbhavaḥ // SoKss_6,4.36 //
kathaṃ codayano nāmnā tvayā me kathyatām iti /
sātha somaprabhāvādīc chṛṇu tat sakhi vacmi te // SoKss_6,4.37 //
vatsa ity asti vikhyāto deśo bhūmer vibhūṣaṇam /
purī tatrāsti kauśāmbī dvitīyevāmarāvatī // SoKss_6,4.38 //
tasyāṃ sa kurute rājyaṃ yato vatseśvaras tataḥ /
vaṃśaṃ ca tasya kalyāṇi kīrtyamānaṃ mayā śṛṇu // SoKss_6,4.39 //
pāṇḍavasyārjunasyābhūd abhimanyuḥ kilātmajaḥ /
cakravyūhabhidā yena nītā kurucamūḥ kṣayam // SoKss_6,4.40 //
tasmāt parīkṣid abhavad rājā bharatavaṃśabhṛt /
sarpasattrapraṇetābhūt tato 'pi janamejayaḥ // SoKss_6,4.41 //
tato 'bhavac chatānīkaḥ kauśāmbīm adhyuvāsa yaḥ /
yaś ca devāsuragaṇe daityān hatvā vyapadyata // SoKss_6,4.42 //
tasmād rājā jagacchlāghyaḥ sahasrānīka ity abhūt /
yaḥ śakrapreṣitaratho divi cakre gatāgatam // SoKss_6,4.43 //
tasya devyāṃ mṛgāvatyām asāv udayano 'jani /
bhūṣaṇaṃ śaśino vaṃśe jagannetrotsavo nṛpaḥ // SoKss_6,4.44 //
nāmno nimittam apy asya śṛṇu sā hi mṛgāvatī /
antarvatnī sati rājño janany asya sujanmanaḥ // SoKss_6,4.45 //
utpannarudhirasnānadohadā pāpabhīruṇā /
bhartrā racitalākṣādirasavāpīkṛtāplavā // SoKss_6,4.46 //
pakṣiṇā tārkṣyavaṃśyena nipatyāmiṣaśaṅkayā /
nītvā vidhivaśāt tyaktā jīvantyevodayācale // SoKss_6,4.47 //
tatra cāśvāsitā bhūyo bhartṛsaṃgamavādinā /
jamadagnyarṣiṇā dṛṣṭā sthitāsau tatra cāśrame // SoKss_6,4.48 //
avajñājaniterṣyāyāḥ kaṃcit kālaṃ hi tādṛśaḥ /
śāpas tilottamāto 'bhūt tadbhartus tadviyogadaḥ // SoKss_6,4.49 //
divasaiḥ sā ca tatraiva jamadagnyāśrame sutam /
udayādrau prasūte sma dyaur indum iva nūtanam // SoKss_6,4.50 //
asāv udayano jātaḥ sārvabhaumo mahīpatiḥ /
janiṣyate ca putro 'sya sarvavidyādharādhipaḥ // SoKss_6,4.51 //
ity uccāryāmbarād vāṇīm aśarīrāṃ tadā kṛtam /
nāgodayana ity asya devair udayajanmataḥ // SoKss_6,4.52 //
so 'pi śāpāntabaddhāśaḥ kālaṃ mātalibodhitaḥ /
kṛcchrāt sahasrānīkas tāṃ vinānaiṣīn mṛgāvatīm // SoKss_6,4.53 //
prāpte śāpāvasāne tu śabarād vidhiyogataḥ /
udayādrer upāyātāt prāpyābhijñānam ātmanaḥ // SoKss_6,4.54 //
āveditārthas tatkālaṃ gaganodgatayā girā /
śabaraṃ taṃ puraskṛtya jagāmaivodayācalam // SoKss_6,4.55 //
tatra vāñchitasaṃsiddhim iva prāpya mṛgāvatīm /
bhāryām udayanaṃ taṃ ca manorājyam ivātmajam // SoKss_6,4.56 //
tau gṛhītvātha kauśāmbīm āgatyaivābhiṣiktavān /
yauvarājye tanūjaṃ taṃ tadguṇotkarṣatoṣitaḥ // SoKss_6,4.57 //
yaugandharāyaṇādīṃś ca tasmai mantrisutān dadau /
tenāttabhāro bubhuje bhogān bhāryāsakhaś ciram // SoKss_6,4.58 //
kālenāropya rājye ca tam evodayanaṃ sutam /
vṛddhaḥ sabhāryāsacivo yayau rājā mahāpatham // SoKss_6,4.59 //
evaṃ sa pitryaṃ rājyaṃ tat prāpya jitvā tato 'khilām /
yaugandharāyaṇasakhaḥ praśāsty udayano mahīm // SoKss_6,4.60 //
ity āśu kathayitvā sā kathāṃ somaprabhā rahaḥ /
sakhīṃ kaliṅgasenāṃ tāṃ punar evam abhāṣata // SoKss_6,4.61 //
evaṃ vatseṣu rājatvād vatsarājaḥ sugātri saḥ /
pāṇḍavān vayasaṃ bhūtyā somavaṃśodbhavas tathā // SoKss_6,4.62 //
nāmnāpy udayanaḥ prokto devair udayajanmanā /
rūpeṇa cātra saṃsāre kaṃdarpo 'pi na tādṛśaḥ // SoKss_6,4.63 //
sa ekas tava tulyo 'sti patis trailokyasundari /
sa ca vāñchati lāvaṇyalubdhas tvāṃ prārthitāṃ dhruvam // SoKss_6,4.64 //
kiṃ tu caṇḍamahāsenamahīpatitanūdbhavā /
asti vāsavadattākhyā tasyāgryamahiṣī sakhi // SoKss_6,4.65 //
tathā sa ca vṛtas tyaktvā bāndhavān atiraktayā /
uṣāśakuntalādīnāṃ kanyānāṃ hṛtalajjayā // SoKss_6,4.66 //
naravāhanadattākhyas tasyāṃ jāto 'sya cātmajaḥ /
ādiṣṭaḥ kila devair yo bhāvī vidyādharādhipaḥ // SoKss_6,4.67 //
atas tasyāḥ sa vatseśo bibhyat tvāṃ neha yācate /
sā ca dṛṣṭā mayā na tvāṃ spardhate rūpasaṃpadā // SoKss_6,4.68 //
evam uktavatīṃ tāṃ ca sakhīṃ somaprabhāṃ tadā /
kaliṅgasenā vatseśa sotsukā nijagāda sā // SoKss_6,4.69 //
jāne 'ham etadvaśyāyāḥ pitroḥ śakyaṃ tu kiṃ mama /
sarvajñā saprabhāvāc ca tattvam evātra me gatiḥ // SoKss_6,4.70 //
daivāyattam idaṃ kāryaṃ tathā cātra kathāṃ śṛṇu /
somaprabhā tām ity uktvā śaśaṃsyāsyai kathām imām // SoKss_6,4.71 //
rājā vikramasenākhya ujjayinyām abhūt purā /
tasya tejasvatīty āsīd rūpeṇāpratimā sutā // SoKss_6,4.72 //
tasyāś cābhimataḥ kaścit prāyo nābhūd varo nṛpaḥ /
ekadā ca dadarśaikaṃ puruṣaṃ sā svaharmyagā // SoKss_6,4.73 //
tena svākṛtinā daivāt saṃgatiṃ vāñchati sma sā /
svābhiprāyaṃ ca saṃdiśya tasmai svāṃ vyasṛjat sakhīm // SoKss_6,4.74 //
sā gatvā tatsakhī tasya puṃsaḥ sāhasaśaṅkinaḥ /
anicchato 'pi prārthyaivaṃ yatnāt saṃketakaṃ vyadhāt // SoKss_6,4.75 //
etad devakulaṃ bhadra viviktaṃ paśyasīha yam /
atra rātrau pratīkṣethā rājaputryās tvam āgamam // SoKss_6,4.76 //
ity uktvā sā tam āmantrya gatvā tasyai tad abhyadhāt /
tejasvatyai tataḥ sāpi tasthau sūryāvalokinī // SoKss_6,4.77 //
pumāṃś ca so 'numānyāpi bhayāt kvāpy anyato yayau /
na bhekaḥ kokanadinīkiṃjalkāsvādakovidaḥ // SoKss_6,4.78 //
atrāntare ca ko 'py atra rājaputraḥ kulodgataḥ /
mṛte pitari tanmittraṃ rājānaṃ draṣṭum āyayau // SoKss_6,4.79 //
sa cātra sāyaṃ saṃprāptaḥ somadattābhidho yuvā /
dāyādahṛtarājyādir ekākī kāntadarśanaḥ // SoKss_6,4.80 //
viveśa daivāt tatraiva netuṃ devakule niśām /
rājaputryāḥ sakhī yatra puṃsaḥ saṃketam ādiśat // SoKss_6,4.81 //
taṃ tatra sthitam abhyetya rājaputry avibhāvya sā /
niśāyām anurāgāndhā svayaṃvarapatiṃ vyadhāt // SoKss_6,4.82 //
so 'py abhyananda tūṣṇīṃ tāṃ prajño vidhisamarpitām /
saṃsūcayantīṃ bhāvinyā rājalakṣmyā samāgamam // SoKss_6,4.83 //
tataḥ kṣaṇād rājasutā sā vilokyaivam eva tam /
kamanīyatamaṃ mene dhātrātmānam avañcitam // SoKss_6,4.84 //
anantaraṃ kathāṃ kṛtvā yathāsvaṃ saṃvidā tayoḥ /
ekā svamandiram agād anyas tatrānayan niśām // SoKss_6,4.85 //
prātar gatvā pratīhāramukhenāvedya nāma saḥ /
rājaputraḥ parijñāto rājñaḥ prāviśad antikam // SoKss_6,4.86 //
tatroktarājyahārādiduḥkhasya sa kṛtādaraḥ /
aṅgīcakre sahāyatvaṃ rājā tasyārimardane // SoKss_6,4.87 //
matiṃ cakre ca tāṃ tasmai dātuṃ prāgditsitāṃ sutām /
mantribhyaś ca tadaivaitam abhiprāyaṃ śaśaṃsa saḥ // SoKss_6,4.88 //
ahai tasmai ca rājñe taṃ sutāvṛttāntam abhyadhāt /
devī svābodhitā pūrvaṃ tayaivāptasakhīmukhaiḥ // SoKss_6,4.89 //
asiddhān iṣṭasiddheṣṭakākatālīyavismitam /
tatas taṃ tatra rājānam eko mantrī tadābravīt // SoKss_6,4.90 //
vidhir eva hi jāgarti bhavyānām arthasiddhiṣu /
asaṃcetayamānānāṃ sadbhṛtyaḥ svāminām iva // SoKss_6,4.91 //
tathā ca kathayāmy etāṃ rājann atra kathāṃ śṛṇu /
babhūva hariśarmākhyaḥ ko'pi grāme kvacid dvijaḥ // SoKss_6,4.92 //
sa daridraś ca mūrkhaś ca vṛttyabhāvena duḥsthitaḥ /
pūrvaduṣkṛtabhogāya jāto 'tibahubālakaḥ // SoKss_6,4.93 //
sakuṭumbo bhraman bhikṣāṃ prāpyaikaṃ nagaraṃ kramāt /
śiśriye sthūladattākhyaṃ gṛhasthaṃ sa mahādhanam // SoKss_6,4.94 //
gavādirakṣakān putrān bhāryāṃ karmakarīṃ nijām /
tasya kṛtvā gṛhābhyarṇe praiṣyaṃ kurvann uvāsa saḥ // SoKss_6,4.95 //
ekadā sthūladattasya sutāpariṇayotsavaḥ /
tasyābhūd āgatān ekajanyayātrājanākulaḥ // SoKss_6,4.96 //
tadā ca hariśarmātra tadgṛhe sakuṭumbakaḥ /
ākaṇṭhaghṛtamāṃsādibhojanāsthāṃ babandha saḥ // SoKss_6,4.97 //
tadvelāṃ vīkṣamāṇo 'tha smṛtaḥ kenāpi nātra saḥ /
tato 'nāhāranirviṇṇo bhāryām ity abravīn niśi // SoKss_6,4.98 //
dāridryād iha maurkhyāc ca mamedṛśam agauravam /
tad atra kṛtrimaṃ yuktyā vijñānaṃ prayunajmy aham // SoKss_6,4.99 //
yenāsya sthūladattasya bhaveyaṃ gauravāspadam /
tvaṃ prāpte 'vasare cāsmai jñāninaṃ māṃ nivedaya // SoKss_6,4.100 //
ity uktvā tāṃ vicintyātra dhiyā supte jane hayaḥ /
sthūladattagṛhāt tena jahre jāmātṛvāhanaḥ // SoKss_6,4.101 //
dūre pracchannam etena sthāpitaṃ prātar atra tam /
itas tato vicinvanto 'py aśvaṃ janyā na lebhire // SoKss_6,4.102 //
athāmaṅgalavitrastaṃ hayacauragaveṣiṇam /
hariśarmavadhūr etya sthūladattam uvāca sā // SoKss_6,4.103 //
bhartā madīyo vijñānī jyotirvidyādikovidaḥ /
aśvaṃ vo lambhayaty enaṃ kimarthaṃ sa na pṛcchyate // SoKss_6,4.104 //
tac chrutvā sthūladattas taṃ hariśarmāṇam āhvayat /
hyo vismṛto hṛteśve tu smṛto 'smy adyeti vādinam // SoKss_6,4.105 //
vismṛtaṃ naḥ kṣamasveti prārthitaṃ brāhmaṇaṃ ca saḥ /
papraccha kenāpahṛto hayo naḥ kathyatām iti // SoKss_6,4.106 //
hariśarmā tato mithyā rekhāḥ kurvann uvāca saḥ /
ito dakṣiṇasīmānte cauraiḥ saṃsthāpito hayaḥ // SoKss_6,4.107 //
pracchannastho dinānte ca dūraṃ yāvan na nīyate /
tāvad ānīyatāṃ gatvā tvaritaṃ sa turaṃgamaḥ // SoKss_6,4.108 //
tac chrutvā dhāvitaiḥ prāpya kṣaṇāt sa bahubhir naraiḥ /
āninye 'śvaḥ praśaṃsadbhir vijñānaṃ hariśarmaṇaḥ // SoKss_6,4.109 //
tato jñānīti sarveṇa pūjyamāno janena saḥ /
uvāsa hariśarmātra sthūladattārcitaḥ sukham // SoKss_6,4.110 //
atha gacchatsu divaseṣv atra rājagṛhāntarāt /
hemaratnādi caureṇa bhūri kenāpy anīyata // SoKss_6,4.111 //
nājñāyata yadā cauras tadā jñāniprasiddhitaḥ /
ānāyayām āsa nṛpo hariśarmāṇam āśu tam // SoKss_6,4.112 //
sa cānītaḥ kṣipan kālaṃ vakṣye prātar iti bruvan /
vāsake sthāpito jñānavigno rājñāsurakṣitaḥ // SoKss_6,4.113 //
tatra rājakule cāsīn nāmnā jihveti ceṭikā /
yayā bhrātrā samaṃ tac ca nītam abhyantarād dhanam // SoKss_6,4.114 //
sā gatvā niśi tatrāsya vāsake hariśarmaṇaḥ /
jijñāsayā dadau dvāri karṇaṃ tajjñānaśaṅkitā // SoKss_6,4.115 //
hariśarmā ca tatkālam ekako 'bhyantare sthitaḥ /
nijāṃ jihvāṃ ninindaivaṃ mṛṣāvijñānavādinīm // SoKss_6,4.116 //
bhogalampaṭayā jihve kim idaṃ vihitaṃ tvayā /
durācāre sahasva tvam idānīm iha nigraham // SoKss_6,4.117 //
tac chrutvā jñāninānena jñātāsmīti bhayena sā /
jihvākhyā ceṭikā yuktyā praviveśa tadantikam // SoKss_6,4.118 //
patitvā pādayos tasya jñānivyañjanam abravīt /
brahmann iyaṃ sā jihvāhaṃ tvayā jñātārthahāriṇī // SoKss_6,4.119 //
nītvā tac ca mayāsyaiva mandirasyeha pṛṣṭhataḥ /
udyāne dāḍimasyādho nikhātaṃ bhūtale dhanam // SoKss_6,4.120 //
tad rakṣa māṃ gṛhāṇemaṃ kiṃcin me hema hastagam /
etac chrutvā sagarvaṃ sa hariśarmā jagāda tām // SoKss_6,4.121 //
gaccha jānāmy ahaṃ sarvaṃ bhūtaṃ bhavyaṃ bhavat tathā /
tvāṃ tu nodghāṭayiṣyāmi kṛpaṇāṃ śaraṇāgatām // SoKss_6,4.122 //
yac ca hastagataṃ te 'sti tad dāsyasi punar mama /
ity uktā tena sā ceṭī tathety āśu tato yayau // SoKss_6,4.123 //
hariśarmā ca sa tato vismayād ity acintayat /
asādhyaṃ sādhayaty arthaṃ helayābhimukho vidhiḥ // SoKss_6,4.124 //
yad ihopasthite 'narthe siddho 'rtho 'śaṅkitaṃ mama /
svajihvāṃ nindato jihvā caurī me patitā puraḥ // SoKss_6,4.125 //
śaṅkayaiva prakāśan te bata pracchannapātakāḥ /
ity ādy ākalayan so 'tra hṛṣṭo rātriṃ nināya tām // SoKss_6,4.126 //
prāyaś cālīkavijñānayuktyā nītvā sa taṃ nṛpam /
tatrodyāne nikhātasthaṃ prāpayām āsa tad dhanam // SoKss_6,4.127 //
cauraṃ cāpy apanītāṃśaṃ śaśaṃsa prapalāyitam /
tatas tuṣṭo nṛpas tasmai grāmān dātuṃ pracakrame // SoKss_6,4.128 //
kahaṃ syān mānuṣāgamyaṃ jñānaṃ śāstraṃ vinedṛśam /
tan nūnaṃ caurasaṃketakṛteyaṃ dhūrtajīvikā // SoKss_6,4.129 //
tasmād eṣo 'nyayā yuktyā vāram ekaṃ parīkṣyatām /
deva jñānīti karṇe taṃ mantrī rājānam abhyadhāt // SoKss_6,4.130 //
tato 'ntaḥ kṣiptamaṇḍūkaṃ sapidhānaṃ navaṃ ghaṭam /
svairam ānāyya rājā taṃ hariśarmāṇam abravīt // SoKss_6,4.131 //
brahman yad asmin ghaṭake sthitaṃ jānāsi tad yadi /
tad adya te kariṣyāmi pūjāṃ sumahatīm aham // SoKss_6,4.132 //
tac chrutvā nāśakālaṃ taṃ matvā smṛtvā tato nijam /
pitrā krīḍākṛtaṃ bālye maṇḍūka iti nāma saḥ // SoKss_6,4.133 //
vidhātṛpreritaḥ kurvaṃs tenātra paridevanam /
brāhmaṇo hariśarmātra sahasaivaivam abravīt // SoKss_6,4.134 //
sādhor eva tu maṇḍūka tavākāṇḍe ghaṭo 'dhunā /
avaśasya vināśāya saṃjāto 'yaṃ haṭhād iha // SoKss_6,4.135 //
tac chrutvāho mahājñānī bheko 'pi vidito 'munā /
iti jalpan nanāndātra prastutārthānvayāj janaḥ // SoKss_6,4.136 //
tatas tatprātibhajñānaṃ manvāno hariśarmaṇe /
tuṣṭo rājā dadau grāmān sahemacchatravāhanān // SoKss_6,4.137 //
kṣaṇāc ca hariśarmā sa jajñe sāmantasaṃnibhaḥ /
itthaṃ daivena sādhyante sadarthāḥ śubhakarmaṇām // SoKss_6,4.138 //
tat somadattaṃ sadṛśaṃ daivenaivābhisāritā /
nivāryāsadṛśaṃ rājaṃs tava tejasvatī sutā // SoKss_6,4.139 //
iti mantrimukhāc chrutvā tasmai rājasutāya tām /
rājā vikramaseno 'tha dadau lakṣmīm ivātmajām // SoKss_6,4.140 //
tataḥ śvaśurasainyena gatvā jitvā ripūṃś ca saḥ /
somadattaḥ svarājyasthas tasthau bhāryāsakhaḥ sukham // SoKss_6,4.141 //
evaṃ vidher bhavati sarvam idaṃ viśeṣāt tvām īdṛśīṃ ghaṭayituṃ ka iha kṣameta /
vatseśvareṇa sadṛśena vinaiva daivaṃ kuryām ahaṃ sakhi kim atra kaliṅgasene // SoKss_6,4.142 //
itthaṃ kathāṃ rahasi rājasutā niśamya somaprabhāvadanato 'tra kaliṅgasenā /
tatprārthinī śithilabandhubhayatrapā sā vatseśasaṃgamasamutkamanā babhūva // SoKss_6,4.143 //
athāstam upayāsyati tribhuvanaikadīpe ravau prabhātasamayāgamāvadhi kathaṃcid āmantrya tām /
sakhīm abimatodyamasthitamatiṃ khamārgeṇa sā mayāsurasutā yayau nijagṛhāya somaprabhā // SoKss_6,4.144 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake caturthas taraṅgaḥ /
pañcamas taraṅgaḥ /
tato 'nyedyurupetāṃ tāṃ prātaḥ somaprabhāṃ sakhīm /
kaliṅgasenā viśrambhātkatāṃ kurvatyuvāca sā // SoKss_6,5.1 //
māṃ prasenajite rājñe tāto dāsyati niścitam /
etac chrutaṃ mayāmbāto dṛṣṭo vṛddhaḥ sa ca tvayā // SoKss_6,5.2 //
vatseśastu yathā rūpe tvay aiva kathitastathā /
śrutimārgapraviṣṭena hṛtaṃ tena yathā manaḥ // SoKss_6,5.3 //
tatprasenajitaṃ pūrvaṃ pradarśya naya tatra mām /
āste vatseśvaro yatra kiṃ tātena kimambayā // SoKss_6,5.4 //
evam uktavatīṃ tāṃ ca sotkāṃ somaprabhābravīt /
gantavyaṃ yadi tadyāmo yantreṇa vyomagāminā // SoKss_6,5.5 //
kiṃ tu sarvaṃ gṛhāṇa tvaṃ nijaṃ parikaraṃ yataḥ /
dṛṣṭvā vatseśvaraṃ bhūyo nāgantum iha śakṣyasi // SoKss_6,5.6 //
na ca tvaṃ drakṣyasi punaḥ pitarau na smariṣyasi /
dūrasthāṃ prāptadayitā vismariṣyasi mām api // SoKss_6,5.7 //
nahyevam ahameṣyāmi bhartṛveśmani te sakhi /
tac chrutvā rājakanyā sā rudatī tām abhāṣata // SoKss_6,5.8 //
tarhi vatseśvaraṃ taṃ tvam ihaivānaya me sakhi /
notsahe tatra hi sthātuṃ kṣaṇam ekaṃ tvayā vinā // SoKss_6,5.9 //
nāninye cāniruddhaḥ kimupāyāccitralekhayā /
jānatyapi tathā caitāṃ mattastvaṃ tatkathāṃ śṛṇu // SoKss_6,5.10 //
bāṇāsurasya tanayā babhūvoṣeti viśrutā /
tasyāścārādhitā gaurī patiprāptyai varaṃ dadau // SoKss_6,5.11 //
svapne prāpsyasi yatsaṅgaṃ sa te bhartā bhaved iti /
tato devakumārābhaṃ kaṃcitsvapne dadarśa sā // SoKss_6,5.12 //
gāndharvavidhinā tena pariṇītā tathaiva ca /
prāptatatsatyasaṃbhogā prābudhyata niśākṣaye // SoKss_6,5.13 //
adṛṣṭvā taṃ patiṃ dṛṣṭaṃ dṛṣṭvā saṃbhogalakṣaṇam /
smṛtvā gaurīvaraṃ sābhūtsātaṅkabhayavismayā // SoKss_6,5.14 //
tāmyantī ca tataḥ sā taṃ svapne dṛṣṭaṃ priyaṃ vinā /
pṛcchantyai citralekhāyai sakhyai sarvaṃ śaśaṃsa tat // SoKss_6,5.15 //
sāpi nāmādyabhijñānaṃ na kiṃcittasya jānatī /
yogeśvarī citralekhā tāmuṣām evam abravīt // SoKss_6,5.16 //
sakhi devīvarasyāyaṃ prabhāvo 'tra kimucyate /
kiṃ tv abhijñānaśūnyas te so 'nveṣṭavyaḥ priyaḥ katham // SoKss_6,5.17 //
parijānāsi cettaṃ te sasurāsuramānuṣam /
jagallikhāmi tanmadhye taṃ me darśaya yena saḥ // SoKss_6,5.18 //
ānīyate mayety uktā sā tathety udite tayā /
citralekhā kramādviśvamalikhadvarnavartibhiḥ // SoKss_6,5.19 //
tatroṣā so 'yamityasyā hṛṣṭāṅgulyā sakampayā /
dvārāvatyāṃ yadukulādaniruddhamadarśayat // SoKss_6,5.20 //
citralekhā tato 'vādītsakhi dhanyāsi yattvayā /
bhartāniruddhaḥ prāpto 'yaṃ pautro bhagavato hareḥ // SoKss_6,5.21 //
yojanānāṃ sahasreṣu ṣaṣṭau vasati sa tvitaḥ /
acchrutvā sādhikautsukyavaśāttām abravīduṣā // SoKss_6,5.22 //
nādya cetsakhi tasyāṅkaṃ śraye śrīkhaṇḍaśītalam /
tadatyuddāmakāmāgninirdagdhāṃ viddhi māṃ mṛtām // SoKss_6,5.23 //
śrutvaitaccitralekhā sā tāmāśvāsya priyāṃ sakhīm /
tadaivotpatya nabhasā yayau dvāravatīṃ purīm // SoKss_6,5.24 //
dadarśa ca pṛthūttuṃgairmandirairabdhimadhyagām /
kurvatī taṃ punaḥ kṣiptamanthādriśikharabhramam // SoKss_6,5.25 //
tasyāṃ suptaṃ niśi prāpya sāniruddhaṃ vibodhya ca /
uṣānurāgaṃ taṃ tasmai śaśaṃsa svapnadarśanāt // SoKss_6,5.26 //
ādāya cāttatadrūpasvapnavṛttāntam eva tam /
sotkaṃ siddhiprabhāveṇa kṣaṇenaivāyayau tataḥ // SoKss_6,5.27 //
etya cāvekṣamāṇāyās tasyāḥ sakhyāḥ svavartmanā /
prāveśayaduṣāyāstaṃ guptamantaḥpuraṃ priyam // SoKss_6,5.28 //
sā dṛṣṭvaivāniruddhaṃ tamuṣā sākṣādupāgatam /
amṛtāṃśumivāmbhodhivelā nāṅgeṣv avartata // SoKss_6,5.29 //
tatas tena samaṃ tasthau sakhīdattena tatra sā /
jīviteneva mūrtena vallabhena yathāsukham // SoKss_6,5.30 //
tajjñānātpitaraṃ cāsyāḥ kruddhaṃ bāṇaṃ jigāya saḥ /
aniruddhaḥ svavīryeṇa pitāmahabalena ca // SoKss_6,5.31 //
tato dvāravatīṃ gatvā tāvabhinnatanū ubhau /
uṣāniruddhau jajñāte girijāśaṃkarāviva // SoKss_6,5.32 //
ity uṣāyāḥ priyo 'hnaiva melitaścitralekhayā /
tvaṃ saprabhāvāpyadhikā tato 'pi sakhi me matā // SoKss_6,5.33 //
tanmamānaya vatseśam iha mā sma ciraṃ kṛthāḥ /
evaṃ kaliṅgasenātaḥ śrutvā somaprabhābravīt // SoKss_6,5.34 //
citralekhā surastrī sā samutkṣipyānayatparam /
mādṛśī kiṃ vidadhyāttu parasparśādyakurvatī // SoKss_6,5.35 //
tattvāṃ nayāmi tatraiva yatra vatseśvaraḥ sakhi /
prākprasenajitaṃ taṃ te darśayitvā tvadarthinam // SoKss_6,5.36 //
iti somaprabhoktā sā tathety uktvā tayā saha /
kaliṅgasenā tatkḷptaṃ māyāyantravimānakam // SoKss_6,5.37 //
tadaivaruhya nabhasā sakoṣā saparicchadā /
kṛtaprāsthānikā prāyātpitroraviditā tataḥ // SoKss_6,5.38 //
na hi paśyati tuṅgaṃ vā śvabhraṃ vā strījano 'grataḥ /
smareṇa nītaḥ paramāṃ dhārāṃ vājīva sādinā // SoKss_6,5.39 //
śrāvastīṃ prāpya pūrvaṃ ca taṃ prasenajitaṃ nṛpam /
mṛgayānirgataṃ dūrājjarāpāṇḍuṃ dadarśa sā // SoKss_6,5.40 //
vṛddhādvrajāsmād iti tāṃ dūrādiva niṣedhatā /
uddhūyamānena muhuścāmareṇopalakṣitam // SoKss_6,5.41 //
so 'yaṃ prasenajidrājā pitrāsmai tvaṃ praditsitā /
paśyeti somaprabhayā darśitaṃ sopahāsayā // SoKss_6,5.42 //
jarayāyaṃ vṛto rājā kā vṛṇīte 'parā tvamum /
taditaḥ sakhi śīghraṃ māṃ naya vatseśvaraṃ prati // SoKss_6,5.43 //
iti somaprabhāṃ coktvā tatkṣaṇaṃ sā tayā saha /
kaliṅgasenā vyomnaiva kauśāmbīṃ nagarīṃ yayau // SoKss_6,5.44 //
tatrodyānagataṃ sā taṃ vatseśaṃ sakhyudīritam /
dadarśa dūrāt sotkaṇṭhā cakorīvāmṛtatviṣam // SoKss_6,5.45 //
sā tadutphullayā dṛṣṭyā hṛnnyastena ca pāṇinā /
praviṣṭo 'yaṃ pathānena māmatretyabravīd iva // SoKss_6,5.46 //
sakhi saṃgamayādy aiva vatsarājena mām iha /
enaṃ vilokya hi sthātuṃ na śaktā kṣaṇam apy aham // SoKss_6,5.47 //
iti coktavatīṃ tāṃ sā sakhī somaprabhābravīt /
adyāśubhaṃ mayā kiṃcinnimittamupalakṣitam // SoKss_6,5.48 //
tadidaṃ divasaṃ tūṣṇīmudyāne 'sminnalakṣitā /
adhitiṣṭhasva mā kārṣīḥ sakhi dūraṃ gatāgatam // SoKss_6,5.49 //
prātarāgatya yuktiṃ vā ghaṭayiṣyāmi saṃgame /
adhunā gantumicchāmi bhartuścittagṛhe gṛham // SoKss_6,5.50 //
ity uktvā tām avasthāpya yayau somaprabhā tataḥ /
vatsarājo 'pi codyānātsvamandiramathāviśat // SoKss_6,5.51 //
tataḥ kaliṅgasenā sā tatrasthā svamahattaram /
yathātattvaṃ svasaṃdeśaṃ dattvā vatseśvaraṃ prati // SoKss_6,5.52 //
prāhiṇotprāṅniṣiddhāpi svasakhyā śakunajñayā /
svatantro 'bhinavārūḍho yuvatīnāṃ manobhavaḥ // SoKss_6,5.53 //
sa ca gatvā pratīhāramukhenāvedya tatkṣaṇam /
mahattaraḥ praviśy aivaṃ vatsarājaṃ vyajijñapat // SoKss_6,5.54 //
rājan kaliṅgadattasya rājñas takṣaśilāpateḥ /
sutā kaliṅgasenākhyā śrutvā tvāṃ rūpavattaram // SoKss_6,5.55 //
svayaṃvarārtham iha te saṃprāptā tyaktabāndhavā /
māyāyantravimānena sānugā vyomagāminā // SoKss_6,5.56 //
ānītā guhyacāriṇyā sakhyā somaprabhākhyayā /
mayāsurasyātmajayā nalakūbarabhāryayā // SoKss_6,5.57 //
tayā vijñāpanāyāhaṃ preṣitaḥ svīkuruṣva tām /
yuvayorastu yogo 'yaṃ kaumudīcandrayor iva // SoKss_6,5.58 //
evaṃ mahattarāc chrutvā taṃ tathety abhinandya ca /
prahṛṣṭo hemavastrādyair vatsarājo 'bhyapūjayat // SoKss_6,5.59 //
āhūya cābravīnmantrimukhyaṃ yaugandharāyaṇam /
rājñaḥ kaliṅgadattasya khyātarūpā kṣitau sutā // SoKss_6,5.60 //
svayaṃ kaliṅgasenākhyā varaṇāya mam āgatā /
tadbrūhi śīghramatyājyāṃ kadā pariṇayāmi tām // SoKss_6,5.61 //
ity ukto vatsarājena mantrī yaugandharāyaṇaḥ /
asyāyatihitāpekṣī kṣaṇam evam acintayat // SoKss_6,5.62 //
kaliṅgasenā sā tāvatkhyātarūpā jagattraye /
nāstyanyā tādṛśī tasyai spṛhayanti surā api // SoKss_6,5.63 //
tāṃ labdhvā vatsarājo 'yaṃ sarvamanyatparityajet /
devī vāsavadattā ca tataḥ prāṇair viyujyate // SoKss_6,5.64 //
naravāhanadatto 'pi naśyedrājasutas tataḥ /
padmāvatyapi tatsnehāddevī jīvati duṣkaram // SoKss_6,5.65 //
tataś caṇḍamahāsenapradyotau pitarau dvayoḥ /
devyorvimuñcataḥ prāṇān vikṛtiṃ vāpi gacchataḥ // SoKss_6,5.66 //
evaṃ ca sarvanāśaḥ syānna ca yuktaṃ niṣedhanam /
rājño 'sya vyasanaṃ yasmādvāritasyādhikībhavet // SoKss_6,5.67 //
tasmādanupraveśasya siddhyai kālaṃ harāmy aham /
ity ālocya sa vatseśaṃ prāha yaugandharāyaṇaḥ // SoKss_6,5.68 //
deva dhanyo 'si yaṣyaiṣā svayaṃ te gṛham āgatā /
kaliṅgasenā bhṛtyatvaṃ prāptaścaitatpitā nṛpaḥ // SoKss_6,5.69 //
tat tvayā gaṇakān pṛṣṭvā sulagne 'syā yathāvidhi /
kāryaḥ pāṇigraho rājño bṛhato duhitā hy asau // SoKss_6,5.70 //
adyāsyā dīyatāṃ tāvadyogyaṃ vāsagṛhaṃ pṛthak /
dāsīdāsā visṛjyantāṃ vastrāṇyābharaṇāni ca // SoKss_6,5.71 //
ity ukto mantrimukhyena vatsarājastatheti tat /
prahṛṣṭahṛdayaḥ sarvaṃ saviśeṣaṃ cakāra saḥ // SoKss_6,5.72 //
kaliṅgasenā ca tataḥ praviṣṭā vāsaveśma tat /
svamanorathamāsannaṃ matvā prāpa parāṃ mudam // SoKss_6,5.73 //
yaugandharāyaṇaḥ so 'pi kṣaṇādrājakulātataḥ /
nirgatya svagṛhaṃ gatvā dhīmānevam acintayat // SoKss_6,5.74 //
prāyo 'śubhasya kāryasya kālahāraḥ pratikriyā /
tathā ca vṛtraśatrau prāgbrahmahatyāpalāyite // SoKss_6,5.75 //
devarājyamavāptena nahuṣeṇabhivāñchitā /
rakṣitā devaguruṇā śacī śaraṇamāśritā // SoKss_6,5.76 //
adya prātar upaiti tvāmity uktvā kālahārataḥ /
yāvatsa naṣṭo nahuṣo huṃkārādbrahmaśāpataḥ // SoKss_6,5.77 //
prāptaś ca pūrvavacchakraḥ sa punardevarājatām /
evaṃ kaliṅgasenārte kālaḥ kṣepyo mayā prabhoḥ // SoKss_6,5.78 //
iti saṃcintya sarveṣāṃ gaṇakānāṃ sa saṃvidam /
dūralagnapradānāya mantrī guptaṃ vyadhāttadā // SoKss_6,5.79 //
atha vijñāya vṛttāntaṃ devyā vāsavadattayā /
āhūya sa mahāmantrī svamandiramanīyata // SoKss_6,5.80 //
tatra praviṣṭaṃ praṇataṃ rudatī sā jagāda tam /
ārya pūrvaṃ tvayoktaṃ me yathā devi mayi sthite // SoKss_6,5.81 //
padmāvatyā ṛte nānyā sapatnī te bhaviṣyati /
kaliṅgasenāpy adyaiṣā paśyeha pariṇeṣyate // SoKss_6,5.82 //
sā ca rūpavatī tasyāmāryaputraś ca rajyati /
ato vitathavādī tvaṃ jāto 'haṃ ca mṛtādhunā // SoKss_6,5.83 //
tac chrutvā tām avocatsa mantrī yaugandharāyaṇaḥ /
dhīrā bhava kathaṃ hy etaddevi syānmama jīvataḥ // SoKss_6,5.84 //
tvayā tu nātra kartavyā rājño 'sya pratikūlatā /
pratyutālambya dhīratvaṃ darśanīyānukūlatā // SoKss_6,5.85 //
nāturaḥ pratikūloktair vaśe vaidyasya vartate /
vartate tvanukūloktaiḥ sāmnaivācarataḥ kriyām // SoKss_6,5.86 //
pratīpaṃ kṛṣyamāṇo hi nottareduttarennaraḥ /
vāhyamāno 'nukūlaṃ tu nodyogādvyasanāttathā // SoKss_6,5.87 //
ataḥ samīpamāyāntaṃ rājānaṃ tvamavikriyā /
upacārairupacareḥ saṃvṛtyākāramātmanaḥ // SoKss_6,5.88 //
kaliṅgasenāsvīkāraṃ śraddadhyās tasya sāṃpratam /
vṛddhiṃ bruvāṇā rājyasya sahāye tatpitaryapi // SoKss_6,5.89 //
evaṃ kṛte ca mahātmyaguṇaṃ dṛṣṭvā paraṃ tava /
pravṛddhasnehadākṣiṇyo rājāsau bhavati tvayi // SoKss_6,5.90 //
matvā kaliṅgasenāṃ ca svādhīnāṃ notsuko bhavet /
vāryamāṇasya vāñchā hi viṣayeṣv abhivardhate // SoKss_6,5.91 //
devī padmāvatī caitacchikṣaṇīyā tvayānaghe /
evaṃ sa rājā kārye 'smin kālakṣepaṃ saheta naḥ // SoKss_6,5.92 //
ataḥ paraṃ ca jāne 'haṃ paśyeryuktibalaṃ mama /
saṃkaṭe hi parīkṣyante prājñāḥ śūrāś ca saṃgare // SoKss_6,5.93 //
taddevi mā viṣaṇṇā bhūriti devīṃ prabodhya tām /
tayādṛtoktiḥ sa yayau tato yaugandharāyaṇaḥ // SoKss_6,5.94 //
vatseśvaraś ca tadahar na divā na rātrau devyordvayor api sa vāsagṛhaṃ jagāma /
tādṛk svayaṃvararasopanamatkaliṅgasenāsamānanavasaṃgamasotkacetāḥ // SoKss_6,5.95 //
rātriṃ ca durlabharasotsukatātigāḍha cintāmahotsavamayīm iva tāṃ tatas te /
ninyuḥ svasadmasu pṛthakpṛthageva devī vatseśatatsacivamukhyakaliṅgasenā // SoKss_6,5.96 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake pañcamas taraṅgaḥ /
ṣaṣṭhas taraṅgaḥ /
tataḥ pratīkṣamāṇaṃ taṃ vatsarājamupetya saḥ /
yaugandharāyaṇo dhūrtaḥ prātarmantrī vyajijñapat // SoKss_6,6.1 //
lagnaḥ kaliṅgasenāyā devasya ca śubhāvahaḥ /
vivāhamaṅgalāyeha kiṃ nādy aiva vilokyate // SoKss_6,6.2 //
[pustakāntare 'smāc chlokātpūrvaṃ "rājankaliṅgadattasya rājñastakṣaśilāpateḥ / ... //" ayaṃ truṭitottarārdhaḥ śloko vartate]
tac chrutvā so 'bravīdrājā mamāpyevaṃ hṛdi sthitam /
tāṃ vinā hi muhūrtaṃ me sthātuṃ na sahate manaḥ // SoKss_6,6.3 //
ity uktvaiva sa tatkālaṃ pratīhāraṃ puraḥsthitam /
ādiśyānāyayām āsa gaṇakānsaralāśayaḥ // SoKss_6,6.4 //
tena pṛṣṭā mahāmantripūrvasthāpitasaṃvidaḥ /
ūcurlagno 'nukūlo sti rājño māseṣu ṣaṭsvitaḥ // SoKss_6,6.5 //
tac chrutvaiva mṛṣā kopaṃ kṛtvā yaugandharāyaṇaḥ /
ajñā ime dhig ity uktvā rājānaṃ nipuṇo 'bravīt // SoKss_6,6.6 //
yo 'sau jñānīti devena pūjito gaṇakaḥ purā /
sa nāgato 'dya taṃ pṛṣṭvā yathāyuktaṃ vidhīyatām // SoKss_6,6.7 //
etanmantrivacaḥ śrutvā vatseśo gaṇakaṃ tadā /
tam apy ānāyayām āsa dolārūḍhena cetasā // SoKss_6,6.8 //
so 'py asya kālahārāya sthitasaṃvit tathaiva tam /
lagnaṃ pṛṣṭo 'bravīddhyātvā ṣaṇmāsānte vyavasthitam // SoKss_6,6.9 //
tato rājānamudvigna iva yaugandharāyaṇaḥ /
jagāda deva kartavyaṃ kimatrādiśyatāmiti // SoKss_6,6.10 //
rājāpyutkaḥ sulagnaiṣī sa vimṛśya tato 'bhyadhāt /
kaliṅgasenā praṣṭavyā sā kimāhetavekṣyatām // SoKss_6,6.11 //
tac chrutvā sā tathety uktvā gṛhītvā gaṇakadvayam /
pārśvaṃ kaliṅgasenāyā yayau yaugandharāyaṇaḥ // SoKss_6,6.12 //
tayā kṛtādaro dṛṣṭvā tadrūpaṃ sa vyacintayat /
prāpyemāṃ vyasanādrājā sarvaṃ rājyaṃ tyajed iti // SoKss_6,6.13 //
uvāca cainām udvāhalagnaṃ te gaṇakaiḥ saha /
niścetum āgato 'smy etair janmarkṣaṃ tan nivedyatām // SoKss_6,6.14 //
tac chrutvā janmanakṣatraṃ tasyāḥ parijanoditam /
gaṇakāste mṛṣā kṛtvā vicāraṃ mantrisaṃvidā // SoKss_6,6.15 //
lagnaṃ tam eva tatrāpi māsaṣaṭkāntavartinam /
nārvāgataḥ puro 'stīti vadantaḥ punarabhyadhuḥ // SoKss_6,6.16 //
śrutvā dūrataraṃ taṃ ca lagnamāvignacetasi /
tataḥ kaliṅgasenāyāṃ tanmahattarako 'bhyadhāt // SoKss_6,6.17 //
prekṣyo lagno 'nukūlaḥ prāgyena syādetayoḥ śubham /
yāvatkālaṃ hi daṃpatyoḥ kiṃ cireṇācireṇa vā // SoKss_6,6.18 //
etanmahattaravacaḥ śrutvā sarve 'pi tatkṣaṇam /
saduktam evam evaitad iti tatra babhāṣire // SoKss_6,6.19 //
yaugandharāyaṇo 'py āha hā kulagne kṛte ca naḥ /
kaliṅgadattaḥ saṃbandhī rājā khedaṃ vrajed iti // SoKss_6,6.20 //
tataḥ kaliṅgasenāpi sarvāṃstānavaśā satī /
yathā bhavanto jānantīty uktvā tūṣṇīṃ babhūva sā // SoKss_6,6.21 //
tadeva ca vacas tasyā gṛhītvāmantrya tāṃ tataḥ /
yaugandharāyaṇo rājñaḥ pārśvaṃ sagaṇako yayau // SoKss_6,6.22 //
tatra tasmai tadāvedya vatseśāya tathaiva saḥ /
yuktyā ca tamavasthāpya sa jagāma nijaṃ gṛham // SoKss_6,6.23 //
siddhakālātipātaś ca kāryaśeṣāya tatra saḥ /
yogeśvarākhyaṃ suhṛdaṃ sasmāra brahmarākṣasam // SoKss_6,6.24 //
sa pūrvapratipannastaṃ svairaṃ dhyānādupasthitaḥ /
rākṣaso mantriṇaṃ natvā kiṃ smṛto 'smīty avocata // SoKss_6,6.25 //
tataḥ sa mantrī tasmai taṃ kṛtsnaṃ vyasanadaṃ prabhoḥ /
kaliṅgasenāvṛttāntam uktvā bhūyo jagāda tam // SoKss_6,6.26 //
kālo mayā hṛto mittra tanmadhye tvaṃ svayuktitaḥ /
vṛttaṃ kaliṅgasenāyāḥ pracchanno 'syā nirūpayeḥ // SoKss_6,6.27 //
vidyādharādayastāṃ hi channaṃ vāñchanti niścitam /
yato 'nyā tādṛśī nāsti rūpeṇāsmiñjagattraye // SoKss_6,6.28 //
ataḥ kenāpi siddhena saṅgaṃ vidyādhareṇa vā /
gacchetsā yadi tac ca tvaṃ paśyestadbhadrakaṃ bhavet // SoKss_6,6.29 //
anyarūpāgataś cātra lakṣyaste divyakāmukaḥ /
svāpakāle yato divyāḥ suptāḥ sve rūpa āsate // SoKss_6,6.30 //
evaṃ tvaddṛṣṭitas tasyā doṣo 'smābhir vilokyate /
tasyāṃ rājā virajyec ca tatkāryaṃ nirvahec ca naḥ // SoKss_6,6.31 //
ity ukto mantriṇā tena so 'bravīdbrahmarākṣasaḥ /
yuktyāham eva kiṃ naitāṃ dhvaṃsayāmi nihanmi vā // SoKss_6,6.32 //
tac chrutvaiva mahāmantrī taṃ sa yaugandharāyaṇaḥ /
uvāca naitatkartavyam adharmo hi mahān bhavet // SoKss_6,6.33 //
yaś ca dharmamabādhitvā svena saṃsarate pathā /
tasyopayāti sāhāyyaṃ sa evābhīṣṭasiddhiṣu // SoKss_6,6.34 //
tattasyāḥ svotthito doṣaḥ prekṣaṇīyastvayā sakhe /
yenāsmābhirbhavanmaitryā rājakāryaṃ kṛtaṃ bhavet // SoKss_6,6.35 //
iti mantrivarādiṣṭaḥ sa gatvā brahmarākṣasaḥ /
gṛhaṃ kaliṅgasenāyā yogacchannaḥ praviṣṭavān // SoKss_6,6.36 //
atrāntare sakhī tasyāḥ sā mayāsuraputrikā /
āgāt kaliṅgasenāyāḥ pārśvaṃ somaprabhā punaḥ // SoKss_6,6.37 //
sā pṛṣṭvā rātrivārtāṃ tāṃ yuktabandhuṃ mayātmajā /
rājaputrīm uvācaivaṃ tasmiñ śṛṇvati rākṣase // SoKss_6,6.38 //
adya pūrvāhṇa evāhaṃ vicitya tvām ihāgatā /
channā tvatiṣṭhaṃ tvatpārśve dṛṣṭvā yaugandharāyaṇam // SoKss_6,6.39 //
śrutaś ca yuṣmadālāpaḥ sarvaṃ cāvagataṃ mayā /
tatkiṃ tvayā hy a evaitadārabdhaṃ manniṣiddhayā // SoKss_6,6.40 //
avyapohyānimittaṃ hi kāryaṃ cāvagataṃ mayā /
tadaniṣṭāya kalpteta tathā cemāṃ kathāṃ śṛṇu // SoKss_6,6.41 //
antarvedyām abhūt pūrvaṃ vasudatta iti dvijaḥ /
visṇudattābhidhānaś ca putras tasyodapadyata // SoKss_6,6.42 //
sa viṣṇudatto vayasā pūrṇaṣoḍaśavatsaraḥ /
gantuṃ pravavṛte vidyāprāptaye valabhīṃ purīm // SoKss_6,6.43 //
milanti sma ca tasyānye sapta viprasutāḥ samāḥ /
saptāpi te punarmūkhāḥ sa vidvānsatkulodgataḥ // SoKss_6,6.44 //
kṛtvānyonyaparityāgaśapathaṃ taiḥ samaṃ tataḥ /
viṣṇudattaḥ pratasthe sa pitroravidito niśi // SoKss_6,6.45 //
prasthitaś cāgrato 'kasmād animittam upasthitam /
dṛṣṭvā so 'tra vayasyāṃstānsahaprasthāyino 'bhyadhāt // SoKss_6,6.46 //
animittamidaṃ hanta yuktamadya nivartitum /
punar eva prayasyāmaḥ siddhaye śakunānvitāḥ // SoKss_6,6.47 //
tac chrutvaiva sakhāyastaṃ mūrkhāḥ saptāpi te 'bruvan /
mṛṣā mājīgaṇaḥ śaṅkāṃ nahyato bibhimo vayam // SoKss_6,6.48 //
tvaṃ cedbibheṣi tanmā gā vayaṃ yāmo 'dhunaiva tu /
prātarviditaghṛttāntā nāsmāṃstyakṣyanti bāndhavāḥ // SoKss_6,6.49 //
ity uktavadbhirajñaistaiḥ sākaṃ śapathayantritaḥ /
viṣṇudatto yayāveva sa smṛtvāghaharaṃ harim // SoKss_6,6.50 //
rātryante ca vilokyānyadanimittaṃ punarvadan /
mūrkhaistaiḥ sakhibhiḥ sarvaiḥ sa evaṃ nirabhartsyata // SoKss_6,6.51 //
etadevānimittaṃ naḥ kimanyenādhvamīluka /
yattvamasmābhirānītaḥ kākaśaṅkī pade pade // SoKss_6,6.52 //
ityādi bhartsanāṃ kṛtvā gacchadbhis taiḥ samaṃ ca saḥ /
vivaśaḥ prayayau viṣṇudattas tūṣṇīṃ babhūva ca // SoKss_6,6.53 //
nopadeśo vidhātavyo mūrkhasya svābhicāriṇaḥ /
saṃskāro 'vaskarasyeva tiraskarakaro hi saḥ // SoKss_6,6.54 //
eko bahūnāṃ mūrkhāṇāṃ madhye nipatato budhaḥ /
padmaḥ pāthastaraṅgāṇām iva viplavate dhruvam // SoKss_6,6.55 //
tasmādeṣāṃ na vaktavyaṃ mayā bhūyo hitāhitam /
tūṣṇīm eva prayātavyaṃ vidhiḥ śreyo vidhāsyati // SoKss_6,6.56 //
ity ādyākalayanmūrkhaiḥ prakramaṃstaiḥ samaṃ pathi /
viṣṇudatto dinasyānte śabaragrāmamāpa saḥ // SoKss_6,6.57 //
tatra bhrāntvā niśi prāpa taruṇyādhiṣṭhitaṃ striyā /
gṛham ekaṃ yayāce ca nivāsaṃ so 'tha tāṃ striyam // SoKss_6,6.58 //
tayā datte 'pavarake sahānyaistair viveśa saḥ /
sakhibhiste ca saptāpi tatra nidrāṃ kṣaṇaṃ yayuḥ // SoKss_6,6.59 //
sa eko jāgradevāsīdamanuṣyagṛhāśrayāt /
svapantyajñā hi niśceṣṭāḥ kuto nidrā vivekinām // SoKss_6,6.60 //
tāvac ca tatra puruṣaḥ ko 'py eko nibhṛtaṃ yuvā /
abhyantaragṛhaṃ tasyāḥ praviveśāntikaṃ striyāḥ // SoKss_6,6.61 //
tena sākaṃ ca sā reme ciraṃ guptābhibhāṣiṇī /
ratiśrāntau ca tau devānnidrāṃ dvāvapi jagmatuḥ // SoKss_6,6.62 //
tac ca dīpaprakāśena sarvaṃ dvārāntareṇa saḥ /
viṣṇudatto viloky aivaṃ sanirvedamacintayat // SoKss_6,6.63 //
kaṣṭaṃ kathaṃ praviṣṭāḥ smo duścāriṇyāḥ striyā gṛham /
dhruvaṃ jñāto 'yam etasyā na kaumāraḥ patiḥ punaḥ // SoKss_6,6.64 //
nānyathā hi bhavatyeṣā saśaṅkanibhṛtā gatiḥ /
mayā capalacitteyamādāveva ca lakṣitā // SoKss_6,6.65 //
anyālābhāt praviṣṭāḥ smaḥ kiṃ tv atrānyonyasākṣiṇaḥ /
ity evaṃ cintayañ śabdaṃ janānāṃ so 'śṛṇod bahiḥ // SoKss_6,6.66 //
dadarśa praviśantaṃ ca svasvasthānasthitānugam /
yuvānamabhipaśyantaṃ sakhaḍgaṃ śabarādhipam // SoKss_6,6.67 //
ke yūyamiti pṛcchantaṃ matvā gṛhapatiṃ sa tam /
bhītaḥ pānthāḥ sma ityāha viṣṇudattaḥ pulindapam // SoKss_6,6.68 //
sa cāntaḥ śabaro gatvā dṛṣṭvā bhāryāṃ tathāsthitām /
ciccheda tasya suptasya tajjārasyāsinā śiraḥ // SoKss_6,6.69 //
bhāryā tu nigṛhītā na tena sā nāpi bodhitā /
bhuvi nyastāsinānyatra paryaṅke suptam eva tu // SoKss_6,6.70 //
tad dṛṣṭvā sapradīpe 'tra viṣṇudatto vyacintayat /
yuktaṃ strīti na yadbhāryā hatā dāraharo hataḥ // SoKss_6,6.71 //
kiṃ tu kṛtvedṛśaṃ karma yadanenātra supyate /
visrabdhaṃ tadaho citraṃ vīryamudriktacetasām // SoKss_6,6.72 //
ity atra cintayatyeva viṣṇudatte prabudhya sā /
kustrī dadarśa jāraṃ svaṃ hataṃ suptaṃ ca taṃ patim // SoKss_6,6.73 //
utthāya ca gṛhītvā tatskandhe jārakabandhakam /
hastenaikena cādāya tacchiraḥ sā viniryayau // SoKss_6,6.74 //
gatvā bahiś ca nikṣipya bhasmakūṭāntare drutam /
kabandhaṃ saśiraskaṃ tamāyayau nibhṛtaṃ tataḥ // SoKss_6,6.75 //
viṣṇudattaś ca nirgatya sarvaṃ dūrādvilokya tat /
madhye sakhīnāṃ suptānāṃ praviśyāsīttathaiva saḥ // SoKss_6,6.76 //
sā cāgatya praviśyāntaḥ patyuḥ suptasya durjanī /
tenaiva tatkṛpāṇena tasya mūrdhānamacchinat // SoKss_6,6.77 //
nirgatya śrāvayantī ca bhṛtyāñ śabdaṃ cakāra sā /
hā hatāsmi hato bhartā mamaibhiḥ pathikair iti // SoKss_6,6.78 //
tataḥ parijanāḥ śrutvā pradhāvyālokya taṃ prabhum /
hataṃ tānviṣṇudattādīnabhyadhāvannudāyudhāḥ // SoKss_6,6.79 //
etaiścāhanyamāneṣu teṣu trastotthiteṣv atha /
anyeṣu tatsahāyeṣu viṣṇudatto 'bravīddrutam // SoKss_6,6.80 //
alaṃ vo brahmahatyābhirnaivāsmābhiridaṃ kṛtam /
etay aiva kṛtaṃ hy etatkustriyānyaprasaktayā // SoKss_6,6.81 //
mayā cāpāvṛtadvāramārgeṇā mūlamīkṣitam /
nirgatya ca bahirdṛṣṭaṃ kṣamadhvaṃ yadi vacmi tat // SoKss_6,6.82 //
ity uktvā tānsa śabarānviṣṇudatto nivārya ca /
tebhyo niḥśeṣamā mūlādvṛttāntaṃ tamavarṇayat // SoKss_6,6.83 //
nītvā cādarśayatteṣāṃ kabandhaṃ taṃ śironvitam /
sadyo hataṃ tayā kṣiptaṃ striyā tasminn avaskare // SoKss_6,6.84 //
tataḥ svena vivarṇena mukhenāṅgīkṛte tayā /
kulaṭāṃ tāṃ tiraskṛtya sarve tatraivamabruvan // SoKss_6,6.85 //
smarākṛṣṭā tanotyeva yā sāhasamaśaṅkitā /
sā parasvīkṛtā kustrī kṛpāṇīva na hanti kam // SoKss_6,6.86 //
ity uktvā viṣṇudattādīnsarvāṃste mumucustata /
viṣṇudattaṃ ca saptānye sahāyāste 'tha tuṣṭuvuḥ // SoKss_6,6.87 //
rakṣāratnapradīpastvaṃ jāto naḥ svapatāṃ niśi /
tvatprasādena tīrṇāḥ smo mṛtyumadyānimittajam // SoKss_6,6.88 //
stutvaivaṃ viṣṇudattaṃ taṃ śamayitvā ca durvacaḥ /
praṇatāste yayuḥ prātaḥ svakāryāy aiva tadyutāḥ // SoKss_6,6.89 //
itthaṃ kaliṅgasenāyāḥ kathayitvā kathāṃ mithaḥ /
somaprabhā sā kauśāmbyāṃ sakhīṃ punaruvāca tām // SoKss_6,6.90 //
evaṃ kāryapravṛttānāmanimittamupasthitam /
vilambadyapratihataṃ sakhyaniṣṭaṃ prayacchati // SoKss_6,6.91 //
tataś cātrānutapyante prājñavākyāvamāninaḥ /
pravartamānā rabhasātparyante mandabuddhayaḥ // SoKss_6,6.92 //
ato 'śubhe nimitte hy o vatseśaṃ prati yattvayā /
ātmagrahāya prahito dūto yuktaṃ na tatkṛtam // SoKss_6,6.93 //
tadavighnaṃ vivāhaṃ ca vidadhātu vidhis tava /
kulagnenāgatā gehādvivāhastena dūrataḥ // SoKss_6,6.94 //
devā api ca lubhyanti tvayi rakṣyamidaṃ tataḥ /
cintyaś ca nītinipuṇo mantrī yaugandharāyaṇaḥ // SoKss_6,6.95 //
rājavyasanaśaṅkī sanso 'tra vighnaṃ samācaret /
vihite 'pi vivāhe vā doṣamutpādayettava // SoKss_6,6.96 //
dhārmikaḥ sanna kuryādvā doṣaṃ tad api te sakhi /
sapatnī sarvathā cintyā kathāṃ vacmyatra te śṛṇu // SoKss_6,6.97 //
astīhekṣumatī nāma purī tasyāś ca pārśvataḥ /
nadī tadabhidhānaiva viśvāmitrakṛte ubhe // SoKss_6,6.98 //
tatsamīpe mahaccāsti vanaṃ tatra kṛtāśramaḥ /
ūrdhvapādastapaścakre munirmaṅkaṇakābhidhaḥ // SoKss_6,6.99 //
tapasyatā ca tenātra gaganenāgatāpsaraḥ /
adarśi menakā nāma vātena calitāmbarā // SoKss_6,6.100 //
tato labdhāvakāśena kāmena kṣobhitātmanaḥ /
nūtane kadalīgarbhe vīryaṃ tasyāpatanmuneḥ // SoKss_6,6.101 //
jajñe tataś ca kanyā sā sadyaḥ sarvāṅgasundarī /
amoghaṃ hi maharṣīnāṃ vīryaṃ phalati tatkṣaṇam // SoKss_6,6.102 //
saṃbhūtā kadalīgarbhe yasmāttasmāccakāra tām /
nāmnā sa kadalīgarbhāṃ pitā maṅkaṇako muniḥ // SoKss_6,6.103 //
tasyāśrame sā vavṛdhe gautamasya kṛpī yathā /
droṇabhāryā purā rambhādarśanacyutavīryajā // SoKss_6,6.104 //
ekadā ca viveśaitamāśramaṃ mṛgayārasāt /
dṛḍhavarmā hṛto 'svena madhyadeśabhavo nṛpaḥ // SoKss_6,6.105 //
sa tāṃ dadarśa kadalīgarbhāṃ prāvṛtavalkalām /
munikanyocitenātra veṣeṇātyantaśobhitām // SoKss_6,6.106 //
sā ca dṛṣṭvāsya nṛpateḥ svīcakre hṛdayaṃ tathā /
yathāvakāśo 'pi hṛtas tatrāntaḥpurayoṣitām // SoKss_6,6.107 //
apīmāṃ prāpnuyāṃ bhāryāṃ kasyāpīha sutāmṛṣeḥ /
duṣyanta iva kaṇvasya muneḥ kanyāṃ śakuntalām // SoKss_6,6.108 //
iti saṃcintayanneva saṃgṛhītasamitkuśam /
so 'trāpaśyattamāyāntaṃ muniṃ maṅkaṇakaṃ nṛpaḥ // SoKss_6,6.109 //
vavande cainamabhyetya pādayorbhuktavāhanaḥ /
pṛṣṭaścātmānametasmai munaye sa nyavedayat // SoKss_6,6.110 //
tataḥ sa kadalīgarbhāṃ munir ādiśati sma tām /
vatse rājño 'titherasya tvayārghyaṃ kalpyatāmiti // SoKss_6,6.111 //
tatheti kalpitātithyastayā rājā sa namrayā /
īdṛkkutaste kanyeyamiti papraccha taṃ munim // SoKss_6,6.112 //
muniś ca sa tatas tasyāstāmutpattiṃ ca nāma ca /
anvarthaṃ kadalīgarbhetyasmai rājñe nyavedayat // SoKss_6,6.113 //
tatas tāṃ sa muneḥ kanyāṃ menakābhāvanodbhavām /
matvāpsarasamatyutko rājā tasmādayācata // SoKss_6,6.114 //
so 'py etāṃ kadalīgarbhāṃ dadau tasmai sutāmṛṣiḥ /
divyānubhāvaṃ pūrveṣāmavicāryaṃ hi ceṣṭitam // SoKss_6,6.115 //
tac ca buddhvā prabhāveṇa tatrābhyetya surāṅganāḥ /
menakāprītitas tasyāś cakrur udvāhamaṇḍanam // SoKss_6,6.116 //
dattvā ca sarṣapān haste jagadus tāṃ tadaiva tāḥ /
yāntī mārge vapasvaitāṃs tvam abhijñānasiddhaye // SoKss_6,6.117 //
yadi bhartra kṛtāvajñā kadācittvam ihaiṣyasi /
tajjātairebhirāyāntī panthānaṃ putri vetsyati // SoKss_6,6.118 //
ity uktāṃ tābhirāropya kṛtodvāhāṃ svavājini /
sa rājā kadalīgarbhāṃ dṛḍhavarmā yayau tataḥ // SoKss_6,6.119 //
prāptānvāgatasainyo 'tha vapantyā sarṣapān pathi /
vadhvā tayā saha prāpa rājadhānīṃ nijāṃ ca saḥ // SoKss_6,6.120 //
tatrānyapatnīvimukhaḥ kadalīgarbhayā tayā /
samaṃ sa tasthāvākhyātatadvṛttāntaḥ svamantriṣu // SoKss_6,6.121 //
tatas tasya mahādevī tadīyaṃ mantriṇaṃ rahaḥ /
smārayitvopakārānsvāñjagādātyantaduḥkhitā // SoKss_6,6.122 //
rājñā nūtanabhāryaikasaktenādāhamujjhitā /
tattathā kuru yenaiṣā sapatnī me nivartate // SoKss_6,6.123 //
tac chrutvā so 'bravīnmantrī devi kartuṃ na yujyate /
mādṛśānāṃ praboḥ patnyā vināśo 'tha viyojanam // SoKss_6,6.124 //
eṣa pravrājakastrīṇāṃ viṣayaḥ kuhakādiṣu /
prayogeṣv abhiyuktānāṃ saṃgatānāṃ tathāvidhaiḥ // SoKss_6,6.125 //
tā hi kaitavatāpasyaḥ praviśyaivānivāritāḥ /
gṛheṣu māyākuśalāḥ karma kiṃ kiṃ na kurvate // SoKss_6,6.126 //
ity uktā tena sā devī vinatevāha taṃ hriyā /
alaṃ tarhi mamānena garhitena satāmiti // SoKss_6,6.127 //
tadvaco hṛdi kṛtvā tu taṃ visṛjya ca mantriṇam /
kāṃcitpravrājikāṃ ceṭīmukhenānayati sma sā // SoKss_6,6.128 //
tasyāḥ śaśaṃsa cāmūlāttatsarvaṃ svamanīṣitam /
aṅgīcakāra dātuṃ ca siddhe kārye dhanaṃ mahat // SoKss_6,6.129 //
sāpyarthalobhād ārtāṃ tām ity uvāca kutāpasī /
devī kiṃ nāma vastv etad ahaṃ te 'sadhayāmy adaḥ // SoKss_6,6.130 //
nānāvidhān hi jānāmi prayogān subahūn aham /
evam āśvāsya tāṃ devīṃ sātha pravrājikā yayau // SoKss_6,6.131 //
maṭhikāṃ prāpya ca nijāṃ bhītevetthamacintayat /
aho atīva bhogāśā kaṃ nāma na viḍambayet // SoKss_6,6.132 //
yan mayā sahasā devyāḥ pratijñā purataḥ kṛtā /
vijñānaṃ cātra tādṛṅ me samyak kiṃcin na vidyate // SoKss_6,6.133 //
anyatr eva ca na vyājaṃ kartuṃ rājagṛhe kṣamam /
jñātvā jātu hi kurvīrannigrahaṃ prabhaviṣṇavaḥ // SoKss_6,6.134 //
ekas tatrābhyupāyaḥ syād yat suhṛn me 'sti nāpitaḥ /
idṛgvijñānakuśalaḥ sa cetkuryādihodyamam // SoKss_6,6.135 //
ity ālocy aiva sā tasya nāpitasyāntikaṃ yayau /
tasmai manīṣitaṃ sarvaṃ tacchaśaṃsārthasiddhidam // SoKss_6,6.136 //
tataḥ sa nāpito vṛddho dhūrtaścaivamacintayat /
upasthitamidaṃ diṣṭyā lābhasthānaṃ mamādhunā // SoKss_6,6.137 //
tanna bādhyā navā rājavadhū rakṣyā tu sā yataḥ /
divyadṛṣṭiḥ pitā tasya sarvaṃ prakhyāpayedidam // SoKss_6,6.138 //
viśliṣyaitāṃ tu nṛpaterdevīṃ saṃprati bhuñjmahe /
kurahasyasahāye hi bhṛte bhṛtyāyate prabhuḥ // SoKss_6,6.139 //
saṃśleṣya kāle rājñe ca vācyametattathā mayā /
yathā syādupajīvyo me rājā sā cārṣikanyakā // SoKss_6,6.140 //
evaṃ ca nātipāpaṃ syādbhaveddirghā ca jīvikā /
ity ālocya sa tāṃ prāha nāpitaḥ kūṭatāpasīm // SoKss_6,6.141 //
amba sarvaṃ karomyetatkiṃ tu yogabalena cet /
eṣā rājño navā bhāryā hanyate tanna yujyate // SoKss_6,6.142 //
buddhvā kadācid rājā hi sarvān asmān vināśayet /
strīhatyāpātakaṃ ca syāttatpitā ca muniḥ śapet // SoKss_6,6.143 //
tasmādbuddhibalenaiṣā rājño viśleṣyate param /
yena devī sukhaṃ tiṣṭhed arthaprāptir bhavec ca naḥ // SoKss_6,6.144 //
etac ca me kiyat kiṃ hi na buddhyā sādhayāmy aham /
prajñānaṃ māmakīnaṃ ca śrūyatāṃ varṇayāmi te // SoKss_6,6.145 //
abhūd asya pitā rājño duḥśīlo dṛḍhavarmaṇaḥ /
ahaṃ ca dāsas tasyeha rājñaḥ svocitakarmakṛt // SoKss_6,6.146 //
sa kadācid iha bhrāmyan bhāryām aikṣata māmakīm /
tasyāṃ tasya surūpāyāṃ taruṇyāṃ ca mano yayau // SoKss_6,6.147 //
nāpitastrīti cābodhi pṛṣṭvā parijanaṃ sa tām /
kiṃ nāpitaḥ karotīti praviśy aiva sa me gṛham // SoKss_6,6.148 //
upabhujy aiva tāṃ svecchaṃ madbhāryāṃ kunṛpo yayau /
ahaṃ ca tadahardaivādgṛhādāsaṃ bahiḥ kvacit // SoKss_6,6.149 //
anyedyuś ca praviṣṭena dṛṣṭā sānyādṛśī mayā /
pṛṣṭā bhāryā yathāvṛttaṃ sābhimāneva me 'bhyadhāt // SoKss_6,6.150 //
tatkrameṇaiva tāṃ bhāryām aśaktasya niṣedhane /
nityam evopabhuñjānaḥ sa mamottabdhavān nṛpaḥ // SoKss_6,6.151 //
kuto gamyamagamyaṃ vā kuśīlonmādinaḥ prabhoḥ /
vātodbhūtasya dāvāgneḥ kiṃ tṛṇaṃ kiṃ ca kānanam // SoKss_6,6.152 //
tato yāvad gatir me 'sti na kācit tannivāraṇe /
tāvatsvalpāśanakṣāmo māndyavyājamaśiśriyam // SoKss_6,6.153 //
tādṛśaś ca gato 'bhūvaṃ rājñas tasyāham antikam /
svavyāpāropasevārthaṃ niḥśvasankṛśapāṇḍuraḥ // SoKss_6,6.154 //
tatra mandamivālokya sābhiprāyaḥ sa māṃ nṛpaḥ /
papraccha re kimīdṛktvaṃ saṃjātaḥ kathyatāmiti // SoKss_6,6.155 //
nirbandhapṛṣṭas taṃ cāhaṃ vijane yācitābhayaḥ /
pratyavocaṃ nṛpaṃ deva bhāryāsti mama ḍākinī // SoKss_6,6.156 //
sā ca suptasya me 'ntrāṇi gudenākṛṣya cūṣati /
tathaiva cāntaḥ kṣipati tenāhaṃ kṣāmatāṃ gataḥ // SoKss_6,6.157 //
poṣaṇāya ca me nityaṃ bṛṃhaṇaṃ bhojanaṃ kutaḥ /
ity uktaḥ sa mayā rājā jātāśaṅko vyacintayat // SoKss_6,6.158 //
kiṃ satyaṃ ḍākinī sā syāttenāhaṃ kiṃ hṛtastathā /
kiṃsvidāharapuṣṭasya cūṣedantraṃ mamāpi sā // SoKss_6,6.159 //
tadadya tām ahaṃ yuktyā jijñāsiṣye svayaṃ niśi /
iti saṃcintya rājā me so 'trāhāramadāpayat // SoKss_6,6.160 //
tato gatvā gṛhaṃ tasyā bhāryāyāḥ saṃnidhāvaham /
aśrūṇyamuñca pṛṣṭaś ca tayā tām evam abravam // SoKss_6,6.161 //
priye na vācyaṃ kasyāpi tvayā śṛṇu vadāmi te /
asya rājño gude jātā dantā vajrāśrisaṃnibhāḥ // SoKss_6,6.162 //
tac ca bhagno 'dya jātyo 'pi kṣuro me karma kurvataḥ /
evaṃ cātra mamedānīṃ kṣurastruṭyetpade pade // SoKss_6,6.163 //
tannavaṃ navamāneṣye kuto nityam ahaṃ kṣuram /
ato rodimi naṣṭā hi jīvikeyaṃ gṛhe mama // SoKss_6,6.164 //
ity uktā sā mayā bhāryā matimādhādupaiṣyataḥ /
rātrau rājño 'sya suptasya gudadantādbhutekṣaṇe // SoKss_6,6.165 //
ā saṃsārādadṛṣṭaṃ tadasatyaṃ na tvabodhi sā /
vidadhā api vañcyante viṭavarṇanayā striyaḥ // SoKss_6,6.166 //
athaitya tāṃ ni śi svairaṃ madbhāryāmupabhujya saḥ /
rājā śramādivālīkaṃ suptavānmadvacaḥ smaran // SoKss_6,6.167 //
madbhāryāpyatha taṃ suptaṃ matvā tasya śanaiḥ śanaiḥ /
hastaṃ prasārayām āsa gude dantopalabdhaye // SoKss_6,6.168 //
gudaprāpte ca tatpāṇāvutthāya sahasaiva saḥ /
ḍākinī ḍākinīty uktvā trasto rājā tato yayau // SoKss_6,6.169 //
tataḥ prabhṛti sā tena bhītyā tyaktā nṛpeṇa me /
bhāryā gṛhītasaṃtoṣā madekāyattatāṃ gatā // SoKss_6,6.170 //
ekaṃ pūrvaṃ nṛpādbuddhyā gṛhiṇī mocitā mayā /
iti tāṃ tāpasīmuktvā nāpitaḥ so 'bravītpunaḥ // SoKss_6,6.171 //
tadetatprajñayā kāramārye yuṣmanmanīṣitam /
yathā ca kriyate mātastadidaṃ vacmi te śṛṇu // SoKss_6,6.172 //
ko 'py antaḥpuravṛddho 'tra svīkāryo yo bravītyamum /
jāyā te kadalīgarbhā ḍākinīti nṛpaṃ rahaḥ // SoKss_6,6.173 //
āraṇyakāyā nahyasyāḥ kaścitparijanaḥ svakaḥ /
sarvaḥ paro bhedasaho lobhātkurvīta kiṃ na yat // SoKss_6,6.174 //
tato 'smin rājñi sāśaṅke śravaṇān niśi yatnataḥ /
hastapādādi kadalīgarbhādhāmni nidhīyate // SoKss_6,6.175 //
tatprabhāte viloky aiva rājā satyamavetya tat /
vṛddhoktaṃ kadalīgarbhāṃ bhītastāṃ tyakṣyati svayam // SoKss_6,6.176 //
evaṃ sapatnīvirahāddevī sukhamavāpnuyāt /
tvāṃ ca sā bahu manyeta lābhaḥ kaścidbhavec ca naḥ // SoKss_6,6.177 //
ity uktā tāpasī tena nāpitena tatheti sā /
gatvā rājño mahādevyai yathāvastu nyavedayat // SoKss_6,6.178 //
devī ca tattathā cakre sā tadyuktyā nṛpo 'pi tām /
pratyakṣaṃ vīkṣya kadalīgarbhāṃ duṣṭeti tāṃ jahau // SoKss_6,6.179 //
tuṣṭayā ca tato devyā tayā guptamadāyi yat /
pravrājikā tadbubhuje sā yatheṣṭaṃ sanāpita // SoKss_6,6.180 //
tyaktā ca kadalīgarbhā sā tena dṛḍhavarmaṇā /
rājñābhiśāpasaṃtaptā niryayau rājamandirāt // SoKss_6,6.181 //
yenājagāma tenaiva prayayau piturāśramam /
pūrvoptajātasiddhārthasābhijñānena sā pathā // SoKss_6,6.182 //
tatra tām āgatāṃ dṛṣṭvā so 'kasmāttatpitā muniḥ /
tasyā duścaritāśaṅkī tasthau maṅkaṇakaḥ kṣaṇam // SoKss_6,6.183 //
praṇidānāc ca taṃ kṛtsnaṃ tadvṛttāntamavetya saḥ /
āśvāsya ca svayaṃ snehāttāmādāya yayau tataḥ // SoKss_6,6.184 //
etya tasmai yadācakyau svayaṃ prahvāya bhūbhṛte /
devyā sapatnīdoṣeṇa kṛtaṃ kapaṭanāṭakam // SoKss_6,6.185 //
tatkālaṃ svayamabhyetya rājñe tasmai sa nāpitaḥ /
yathāvṛttaṃ tadācaṣṭa punar evamuvāca ca // SoKss_6,6.186 //
itthaṃ viśleṣya kadalīgarbhā rājñī mayā prabho /
abhicāravaśādyuktyā devīṃ saṃtoṣya rakṣitā // SoKss_6,6.187 //
tac chrutvā niścayaṃ dṛṣṭvā munīndravacanasya saḥ /
jagrāha kadalīgarbhāṃ saṃjātapratyayo nṛpaḥ // SoKss_6,6.188 //
anuvrajya muniṃ taṃ ca saṃvibheje sa nāpitam /
bhakto mamāyamityarthairdhūrtairbhojyā bateśvarāḥ // SoKss_6,6.189 //
tatas tayā samaṃ tasthau kadalīgarbhay aiva saḥ /
rājā svadevīvimukho dṛḍhavarma sunirvṛtaḥ // SoKss_6,6.190 //
evaṃvidhānvidadhate subahūnsapatnyo doṣānmṛṣāpyanavamāṅgi kaliṅgasene /
tvaṃ kanyakā ca cirabhāvivivāhalagnā vāñchantyacintyagatayaś ca surā api tvām // SoKss_6,6.191 //
tatsarvataḥ sāṃpratam ātmanā tvam ātmānam ekaṃ jagadekaratnam /
vatseśvaraikārpitam atra rakṣer vairaṃ tavāyaṃ hi nijaḥ prakarṣaḥ // SoKss_6,6.192 //
ahaṃ hi neṣyāmi sakhi tvadantikaṃ sthitādhunā tvaṃ patimandire yataḥ /
sakhīpateḥ sadma na yānti satstriyaḥ sugātri bhartādya nivāritāsmi ca // SoKss_6,6.193 //
na ca guptam ihāgamaḥ kṣamo me tvadatisnehavaśāt sa divyadṛṣṭiḥ /
tadavaiti hi matpatiḥ kathaṃcit tamanujñāpya kilāgatāhamadya // SoKss_6,6.194 //
iha nāstyadhunā hi māmakīnaṃ sakhi kāryaṃ tava yāmi tadgṛhāya /
yadi māmanumaṃsyate ca bhartā tadihaiṣyāmi punarvilaṅghya lajjām // SoKss_6,6.195 //
itthaṃ sabāṣpamabhidhāya kaliṅgasenāṃ tām aśrudhautavadanāṃ manujendraputrīm /
āśvāsya cāhni vigalatyasurendraputrī somaprabhā svabhavanaṃ nabhasā jagāma // SoKss_6,6.196 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake ṣaṣṭhas taraṅgaḥ /
saptamas taraṅgaḥ /
tataḥ somaprabhāṃ yātāṃ smarantī tāṃ priyāṃ sakhīm /
kaliṅgasenā saṃtyaktanijadeśasvabāndhavā // SoKss_6,7.1 //
sā vilambita vatseśapāṇigrahamahotsavā /
naredrakanyā kauśāmbyāṃ mṛgīvāsīdvanacyutā // SoKss_6,7.2 //
kaliṅgasenāvivāhavilambanavicakṣaṇān /
gaṇakān prati sāsūya iva vatseśvaro 'pi ca // SoKss_6,7.3 //
autsukyavimanāstasmin dine ceto vinodayan /
devyā vāsavadattāyā nivāsabavanaṃ yayau // SoKss_6,7.4 //
tatra sā taṃ patiṃ devī nirvikārā viśeṣataḥ /
upācarat svopacāraiḥ prāṅmantrivaraśikṣitā // SoKss_6,7.5 //
kaliṅgasenāvṛttānte khyāte 'py avikṛtā katham /
devīyamiti sa dhyātvā rājā jijñāsurāha tām // SoKss_6,7.6 //
kaccidevi tvayā jñātaṃ svayaṃvarakṛte mama /
kaliṅgasenā nāmaiṣā rājaputrī yad āgatā // SoKss_6,7.7 //
tac chrutvaivāvibhinnena mukharāgeṇa sābravīt /
jñātaṃ mayātiharṣo me lakṣmīḥ sā hy āgateha naḥ // SoKss_6,7.8 //
vaśage hi mahārāje tatprāptyā tatpitary api /
kaliṅgadatte pṛthvī te sutarāṃ vartate vaśe // SoKss_6,7.9 //
ahaṃ ca tvadvibhūtyaiva sukhitā tvatsukhena ca /
āryaputra tavaitac ca viditaṃ prāgapi sthitam // SoKss_6,7.10 //
tanna dhanyāsmi kiṃ yasyā mama bhartā tvamīdṛśaḥ /
yaṃ rājakanyā vāñchanti vāñchyamānā nṛpāntaraiḥ // SoKss_6,7.11 //
evaṃ vatseśvaraḥ prokto devyā vāsavadattayā /
yaugandharāyaṇaprattaśikṣayāntastutoṣa saḥ // SoKss_6,7.12 //
tay aiva ca sahāsevya pānaṃ tadvāsake niśi /
tasyāṃ suṣvāpa madhye ca prabuddhaḥ samacintayat // SoKss_6,7.13 //
kiṃsvinmahānubhāvetthaṃ devī māmanuvartate /
kaliṅgasenām api yatsapatnīmanumanyate // SoKss_6,7.14 //
kathaṃ vā śaknuyādetāṃ soḍhuṃ saiṣā tapasvinī /
padmāvatīvivāhe 'pi yā daivānna jahāvasṛn // SoKss_6,7.15 //
tadasyāścedaniṣṭaṃ syātsarvanāśastato bhavet /
etadālambanāḥ putraśvaśuryaśvaśurāś ca me // SoKss_6,7.16 //
padmāvatī ca rājyaṃ ca kimabhyadhikamucyate /
ataḥ kaliṅgasenaiṣā pariṇeyā kathaṃ mayā // SoKss_6,7.17 //
evamālocya vatseśo niśānte nirgatas tataḥ /
aparāhṇe yayau devyāḥ padmāvatyāḥ sa mandiram // SoKss_6,7.18 //
sāpyenam āgataṃ dattaśikṣā vāsavadattayā /
tathaivopācarattadvatpṛṣṭāvocattathaiva ca // SoKss_6,7.19 //
tato 'nyedyustayordevyorekaṃ cittaṃ vacaś ca tat /
yaugandharāyaṇāyāsau śaśaṃsa vimṛśannṛpaḥ // SoKss_6,7.20 //
so 'pi taṃ vīkṣya rājānaṃ vicārapatitaṃ śanaiḥ /
kālavedī jagādaivaṃ mantrī yaugandharāyaṇaḥ // SoKss_6,7.21 //
jāne 'haṃ naitadetāvadabhiprāyo 'tra dāruṇaḥ /
devībhyāṃ jīvitatyāgadārḍhyāduktaṃ hi tattathā // SoKss_6,7.22 //
anyāsakte gate ca dyāṃ striyo maraṇaniścitāḥ /
bhavantyadainyagambhīrāḥ sādhvyaḥ sarvatra niḥspṛhāḥ // SoKss_6,7.23 //
asahyaṃ hi puraṃdhrīṇāṃ premṇo gāḍhasya khaṇḍanam /
tathā ca rājaṃs tatraitāṃ śrutasainakathāṃ śṛṇu // SoKss_6,7.24 //
abhūd dakṣiṇabhūmau prāggokarṇākhye pure nṛpaḥ /
śrutasena iti khyātaḥ kulabhūṣāśrutānvitaḥ // SoKss_6,7.25 //
tasya caikābhavac cintā rājñaḥ saṃpūrṇasaṃpadaḥ /
ātmānurūpāṃ bhāryāṃ yat sa na tāvad avāptavān // SoKss_6,7.26 //
ekadā ca nṛpaḥ kurvaścintāṃ tāṃ tatkathāntare /
agniśarmābhidhānena jagade so 'grajanmanā // SoKss_6,7.27 //
āścarye dve mayā dṛṣṭe te rājanvarṇaye śṛṇu /
tīrthayātrāgataḥ pañcatīrthīṃ tām ahamāptavān // SoKss_6,7.28 //
yasyāmapsarasaḥ pañca grāhatvamṛṣiśāpataḥ /
prāptāḥ satīrudaharattirthayātrāgato 'rjunaḥ // SoKss_6,7.29 //
tatra tīrthavare snātvā pañcarātropavāsinām /
nārāyaṇānucaratādāyini snāyināṃ nṛṇām // SoKss_6,7.30 //
yāvadvrajāmi tāvac ca lāṅgalollikhitāvanim /
gāyantaṃ kaṃcidadrākṣaṃ kārṣikaṃ kṣetramadhyagam // SoKss_6,7.31 //
sa pṛṣṭaḥ kārṣiko mārgaṃ mārgāyātena kenacit /
pravrājakena sadvākyaṃ nāśṛṇodgītatatparaḥ // SoKss_6,7.32 //
tataḥ sa tasmai cukrodha parivrāḍ vidhuraṃ bruvan /
so 'pi gītaṃ vimucyātha kārṣikas tam abhāṣata // SoKss_6,7.33 //
aho pravrājako 'si tvaṃ dharmasyāśaṃ na vetsyasi /
mūrkheṇāpi mayā jñātaṃ sāraṃ dharmasya yatpunaḥ // SoKss_6,7.34 //
tac chrutvā kiṃ tvayā jñātam iti tena ca kautukāt /
pravrājakena pṛṣṭaḥ san kārṣikaḥ sa jagāda tam // SoKss_6,7.35 //
ihopaviśa pracchāye śṛṇu yāvad vadāmi te /
asmin pradeśe vidyante brāhmaṇā bhrātaras trayaḥ // SoKss_6,7.36 //
brahmadattaḥ somadatto viśvadattaś ca puṇyakṛt /
teṣāṃ jyeṣṭhau dāravantau kaniṣṭhastvaparigrahaḥ // SoKss_6,7.37 //
sa tayor jyeṣṭhayor ājñāṃ kurvan karmakaro yathā /
mayā sahāsīd akrudhyann ahaṃ teṣāṃ hi kārṣikaḥ // SoKss_6,7.38 //
tau ca jyeṣṭhāvabudhyetāṃ mṛduṃ taṃ buddhivarjitam /
sādhumatyaktasanmārgamṛjumāyāsavarjitam // SoKss_6,7.39 //
ekadā bhrātṛjāyābhyāṃ sakāmābhyāṃ raho 'rthitaḥ /
kaniṣṭho viśvadatto 'tha mātṛvatte nirākarot // SoKss_6,7.40 //
tatas te nijayorbhartrorubhe gatvā mṛṣocatuḥ /
vāñchatyāvāṃ rahasyeṣa kanīyānyuvayoriti // SoKss_6,7.41 //
tena taṃ prati tau jyeṣṭhau sāntaḥkopau babhūvatuḥ /
sadasadvā na vidatuḥ kustrīvacanamohitau // SoKss_6,7.42 //
athaitau bhrātarau jātu viśvadattaṃ tamūcatuḥ /
gaccha tvaṃ kṣetramadhyasthaṃ valmīkaṃ taṃ samīkuru // SoKss_6,7.43 //
tathety āgatya valmīkaṃ kuddālenākhanatsa tam /
mā m aivaṃ kṛṣṇasarpo 'tra vasatītyudito mayā // SoKss_6,7.44 //
tac chrutvāpi sa valmīkam akhanad yad bhavatv iti /
pāpaiṣiṇor apy ādeśaṃ jyeṣṭhabhrātror alaṅghayan // SoKss_6,7.45 //
khanyamānāt tataḥ prāpa kalaśaṃ hemapūritam /
na kṛṣṇasarpaṃ dharmo hi sāṃnidhyaṃ kurute satām // SoKss_6,7.46 //
taṃ ca nītvā sa kalaśaṃ bhrātṛbhyāṃ sarvamarpayat /
nivāryamāṇo 'pi mayā jyeṣṭhābhyāṃ dṛḍhabhaktitaḥ // SoKss_6,7.47 //
tau punastata evāṃśaṃ dattvā prerya ca ghātakān /
tasyācchedayatāṃ pāṇipādaṃ dhanajihīrṣayā // SoKss_6,7.48 //
tathāpi na sa cukrodha nirmanyurbhrātarau prati /
tena satyena tasyātra hastapādamajāyata // SoKss_6,7.49 //
tadāprabhṛti tad dṛṣṭvā tyaktaḥ krodho 'khilo mayā /
tvayā tu tāpasenāpi krodho 'dyāpi na mucyate // SoKss_6,7.50 //
akrodhena jitaḥ svargaḥ paśyaitadadhunaiva bhoḥ /
ity uktvaiva tanuṃ tyaktvā kārṣikaḥ sa divaṃ gataḥ // SoKss_6,7.51 //
ity āścaryaṃ mayā dṛṣṭaṃ dvitīyaṃ śṛṇu bhūpate /
ity uktvā śrutasenaṃ sa nṛpaṃ vipro 'bravītpunaḥ // SoKss_6,7.52 //
tato 'pi tīrthayātrārthaṃ paryaṭannambudhestaṭe /
ahaṃ vasantasenasya rājño rāṣṭramavāptavān // SoKss_6,7.53 //
tatra bhoktuṃ praviṣṭaṃ māṃ rājasattre 'bruvan dvijāḥ /
brahman pathāmunā mā gāḥ sthitā hy atra nṛpātmajā // SoKss_6,7.54 //
vidyuddyotābhidhānā tāṃ paśyedapi muniryadi /
sa kāmaśaranirbhinnaḥ prāpyonmādaṃ na jīvati // SoKss_6,7.55 //
tato 'haṃ pratyavocaṃ tānnaitaccitraṃ sadā hy aham /
paśyāmyaparakandarpaṃ śrutasenamahīpatim // SoKss_6,7.56 //
yātrādau nirgate yasmin rakṣibhir dṛṣṭigocarāt /
utsāryante satīvṛttabhaṅgabhītyā kulāṅganāḥ // SoKss_6,7.57 //
ity uktavantaṃ vijñāya bhāvatkaṃ bhojanāya mām /
nṛpāntikaṃ nītavantau sattrādhipapurohitau // SoKss_6,7.58 //
tatra sā rājatanayā vidyudyotā mayekṣitā /
kāmasyeva jaganmohamantravidyā śarīriṇī // SoKss_6,7.59 //
cirāttaddarśanakṣobhaṃ niyamyāhamacintayam /
asmatprabhoś ced bhāryeyaṃ bhaved rājyaṃ sa vismaret // SoKss_6,7.60 //
tathāpi kathanīyo 'yamudantaḥ svāmine mayā /
unmādinīdevasenavṛttānto hy anyathā bhavet // SoKss_6,7.61 //
devasenasya nṛpateḥ purā rāṣṭre vaṇiksutā /
unmādinītyabhūtkanyā jagadunmādakāriṇī // SoKss_6,7.62 //
āveditāpi sā pitrā na tenāttā mahībhṛtā /
vipraiḥ kulakṣaṇety uktā tasya vyasanarakṣibhiḥ // SoKss_6,7.63 //
pariṇītā tadīyena mantrimukhyena sā tataḥ /
vātāyanāgrād ātmānaṃ rājñe 'smai jātv adarśayat // SoKss_6,7.64 //
tayā bhujaṃgyā rājendro durāddṛṣṭiviṣāhataḥ /
muhurmumūrccha na ratiṃ lebhe nāhāramāharat // SoKss_6,7.65 //
prārthito 'pi a tadbhartṛpramukhaiḥ so 'tha mantribhiḥ /
dhārmikastāṃ na jagrāha tatsaktaś ca jahāvasūn // SoKss_6,7.66 //
tadīdṛśe pramāde 'tra vṛtte drohaḥ kṛto bhavet /
ity ālocya mayoktaṃ te citrametya tato 'dya tat // SoKss_6,7.67 //
śrutvaitatsa dvijāttasmānmadanājñānibhaṃ vacaḥ /
vidyuddyotāhṛtamanāḥ śrutasenanṛpo 'bhavat // SoKss_6,7.68 //
tatkṣaṇaṃ ca visṛjy aiva tatra vipraṃ tam eva saḥ /
tathākarodyathānīya śīghraṃ tāṃ pariṇītavān // SoKss_6,7.69 //
tataḥ sā nṛpates tasya vidyuddyotā nṛpātmajā /
śarīrāvyatiriktāsīdbhāskarasya prabhā yathā // SoKss_6,7.70 //
atha svayaṃvarāyāgāt taṃ nṛpaṃ rūpagarvitā /
kanyakā mātṛdattākhyā mahādhanavaṇiksutā // SoKss_6,7.71 //
adharmabhītyā jagrāha sa rājā tāṃ vaṇiksutām /
vidyuddyotātha tad buddhvā hṛtsphoṭena vyapadyata // SoKss_6,7.72 //
rājāpy āgata tāṃ kāntāṃ paśyann eva tathā gatām /
aṅke kṛtvā sa vilapan sadyaḥ prāṇair vyayujyata // SoKss_6,7.73 //
tato vaṇiksutā vahniṃ mātṛdattā viveśa sā /
itthaṃ praṇaṣṭaṃ sarvaṃ tad api rāṣṭraṃ sarājakam // SoKss_6,7.74 //
ato rājan prakṛṣṭasya bhaṅgaḥ premṇaḥ suduḥsahaḥ /
viśeṣeṇa manasvinyā devyā vāsavadattayā // SoKss_6,7.75 //
tasmātkaliṅgaseṇaiṣā pariṇītā yadi tvayā /
devī vāsavadattā tatprāṇāñjahyānna saṃśayaḥ // SoKss_6,7.76 //
devī padmāvatī tadvattayorekaṃ hi jīvitam /
naravāhanadattaś ca putraste syātkathaṃ tataḥ // SoKss_6,7.77 //
tañca devasya hṛdayaṃ soḍhuṃ jāne na śaknuyāt /
evam ekapade sarvamidaṃ naśyenmahīpate // SoKss_6,7.78 //
devyoryaccoktigāmbhīryaṃ tadeva kathayatyalam /
hṛdayaṃ jīvitatyāgagāḍhaniścitaniḥspṛham // SoKss_6,7.79 //
tatsvārtho rakṣaṇīyaste tiryañco 'pi hi jānate /
svarakṣāṃ kiṃ punardeva buddhimanto bhavādṛśāḥ // SoKss_6,7.80 //
iti mantrivarāc chrutvā svairaṃ yaugandharāyaṇāt /
samyagvivekapadavīṃ prāpya vatseśvaro 'bravīt // SoKss_6,7.81 //
evametanna saṃdeho naśyetsarvamidaṃ mama /
tasmātkaliṅgasenāyāḥ ko 'rthaḥ pariṇayena me // SoKss_6,7.82 //
ukto lagnaś ca dūre yat tad yuktaṃ gaṇakaiḥ kṛtam /
svayaṃvarāgatātyāgād adharmo vā kiyān bhavet // SoKss_6,7.83 //
ity ukto vatsarājena hṛṣṭo yaugandharāyaṇaḥ /
cintayām āsa kāryaṃ naḥ siddhaprāyaṃ yathepsitam // SoKss_6,7.84 //
upāyarasasaṃsiktā deśakālopabṛṃhitā /
seyaṃ nītimahāvallīṃ kiṃ nāma na phaletphalam // SoKss_6,7.85 //
iti saṃcintya sa dhyāyandeśakālau praṇamya tam /
rājānaṃ prayayau mantrī gṛhaṃ yaugandharāyaṇaḥ // SoKss_6,7.86 //
rājāpi racitātithyagūḍhakārāmupetya saḥ /
devīṃ vāsavadattāṃ tāṃ sāntvayannevam abravīt // SoKss_6,7.87 //
kimarthaṃ vacmi jānāsi tvam eva hariṇākṣi yat /
vāri vāriruhasyeva tvatprema mama jīvitam // SoKss_6,7.88 //
nāmāpi hi kimanyasyā grahītumahamutsahe /
kaliṅgasenā tu haṭhādupāyātā gṛhaṃ mama // SoKss_6,7.89 //
prasiddhaṃ cātra yadrambhā tapaḥsthena nirākṛtā /
pārthena ṣaṇḍhatāśāpaṃ dadau tasyai haṭhāgatā // SoKss_6,7.90 //
sa śāpastiṣṭhatā tena varṣaṃ vairāṭaveśmani /
strīveṣeṇa mahāścaryarūpeṇāpyativāhitaḥ // SoKss_6,7.91 //
ataḥ kaliṅgasenaiṣā niṣiddhā na tadā mayā /
vinā tvadicchayāhaṃ tu na kiṃcidvaktumutsahe // SoKss_6,7.92 //
ity āśvāsyopalabhyātha hṛdayeneva rāgiṇā /
mukhārpitena madyena satyaṃ krūraṃ tadāśayam // SoKss_6,7.93 //
tay aiva saha rātriṃ tāṃ rājñā vāsavadattayā /
mantrimukhyamatiprauḍhituṣṭo vatseśvaro 'vasat // SoKss_6,7.94 //
atrāntare ca yaṃ pūrvaṃ divārātrau prayuktavān /
kaliṅgasenāvṛttāntajñaptyai yaugandharāyaṇaḥ // SoKss_6,7.95 //
sa brahmarākṣaso 'bhyetya suhṛdyogeśvarābhidhaḥ /
tasyām eva niśi svairaṃ taṃ mantrivaramabhyadhāt // SoKss_6,7.96 //
kaliṅgasenāsadane sthito 'smy antarbahiḥ sadā /
divyānāṃ mānuṣāṇāṃ vā paśyāmi na tathāgamam // SoKss_6,7.97 //
adyāvyakto mayā śabdaḥ śruto 'kasmānnabhastale /
pracchannenātra harmyāgrasaṃnikarṣe niśāmukhe // SoKss_6,7.98 //
prabhāvaṃ tasya vijñātuṃ prayuktāpi tato mama /
vidyā na prābhavattena vimṛśyāhamacintayam // SoKss_6,7.99 //
ayaṃ divyaprabhāvasya śabdaḥ kasyāpi niścitam /
kaliṅgasenālāvaṇyalubdhasya bhramato 'mbare // SoKss_6,7.100 //
yena na kramate vidyā tadvīkṣe kiṃcidantaram /
na duṣprāpaṃ paracchidraṃ jāgradbhirnipuṇairyataḥ // SoKss_6,7.101 //
divyānāṃ vāñchitaiṣeti proktaṃ mantrivareṇa ca /
somaprabhā sakhī cāsyā vadantyetan mayā śrutā // SoKss_6,7.102 //
iti niścitya tat tubhyam ihāhaṃ vaktum āgataḥ /
idaṃ prasaṅgāt pṛcchāmi tan me tāvat tvayocyatām // SoKss_6,7.103 //
tiryañco 'pi hi rakṣanti svātmānam iti yat tvayā /
ukto rajā tad aśrauṣaṃ yogād aham alakṣitaḥ // SoKss_6,7.104 //
nidarśanaṃ ced atrāsti tan me kathaya sanmate /
iti yogeśvareṇoktaḥ smāha yaugandharāyaṇaḥ // SoKss_6,7.105 //
asti mittraṃ tathā cātra kathāmākhyāmi te śṛṇu /
vidiśānagarībāhye nyagrodho 'bhūtpurā mahān // SoKss_6,7.106 //
catvāraḥ prāṇinas tatra vasanti sma mahātarau /
nakulolūkamārjāramūṣakāḥ pṛthagālayāḥ // SoKss_6,7.107 //
bhinne bhinne bile mūla āstāṃ nakulamūṣakau /
mārjāro madhyabhāgasthe tarormahati koṭare // SoKss_6,7.108 //
ulūkastu śirobhāge 'nanyalabhye latālaye /
mūṣako 'tra tribhirvadhyo mārjāreṇa trayo 'pare // SoKss_6,7.109 //
annāya mārjārabhayānmūṣako nakulastathā /
svabhāvenāpyulūkaś ca paribhremurniśi trayaḥ // SoKss_6,7.110 //
mārjāraś ca divārātrau nirbhayaḥ prabhramaty asau /
tatrāsanne yavakṣetre sadā muṣakalipsayā // SoKss_6,7.111 //
ye 'nye 'pi yuktyā jagmustatsvakāle 'nnābhivāñchayā /
ekadā lubdhakas tatra caṇḍālaḥ kaścidāyayau // SoKss_6,7.112 //
sa mārjārapadaśreṇiṃ dṛṣṭvā tatkṣetragāminīm /
tadvadhāyābhitaḥ kṣetraṃ pāśāndattvā tato yayau // SoKss_6,7.113 //
tatra rātrau ca mārjāraḥ sa mūṣakajighāṃsayā /
etya praviṣṭas tatpāśaiḥ kṣetre tasminn abadhyata // SoKss_6,7.114 //
mūṣako 'pi tato 'nnārthī sa tatra nibhṛtāgataḥ /
baddhaṃ taṃ vīkṣya mārjāraṃ jaharṣa ca nanarta ca // SoKss_6,7.115 //
yāvadviśati tatkṣetraṃ dūrādekena vartmanā /
tatra tau tāvadāyātābulūkanakulāvapi // SoKss_6,7.116 //
dṛṣṭamārjārabandhau ca mūṣakaṃ labdhumaicchatām /
mūṣako 'pi ca tad dṛṣṭvā dūrādvigno vyacintayat // SoKss_6,7.117 //
nakulolūkabhayadaṃ mārjāraṃ saṃśraye yadi /
baddho 'py ekaprahāreṇa śatru rmām eṣa mārayet // SoKss_6,7.118 //
mārjārāddūragaṃ hanyādulūko nakulaś ca mām /
tacchatrusaṃkaṭagataḥ kva gacchāmi karomi kim // SoKss_6,7.119 //
hanta mārjāram eveha śrayāmy āpadgato hy ayam /
ātmatrāṇāya māṃ rakṣetpāśacchedopayoginam // SoKss_6,7.120 //
ity ālocya śanairgatvā mārjāraṃ mūṣako 'bravīt /
baddhe tvayyatiduḥkhaṃ me tatte pāśaṃ chinadbhyaham // SoKss_6,7.121 //
ṛjūnāṃ jāyate snehaḥ sahavāsādripuṣvapi /
kiṃ tu me nāsti viśvāsastava cittamajānataḥ // SoKss_6,7.122 //
tac chrutvovāca mārjāro bhadra viśvasyatāṃ tvayā /
adya prabhṛti me mittraṃ bhavān prāṇapradāyakaḥ // SoKss_6,7.123 //
iti śrutvaiva mārjārāttasyotsaṅgaṃ sa śiśriye /
tad dṛṣṭvā nakulolūkau nirāśau yayatus tataḥ // SoKss_6,7.124 //
tato jagāda mārjāro mūṣakaṃ pāśapīḍitaḥ /
gataprāyā niśā mittra tatpāśāṃśchindhi me drutam // SoKss_6,7.125 //
mūṣako 'pi śanaiśchindallubdhakāgamanonmukhaḥ /
mṛṣā kaṭakaṭāyadbhir daśanair akaroc ciram // SoKss_6,7.126 //
kṣaṇādrātrau prabhātāyāṃ lubdhake nikaṭāgate /
mārjāre 'rthayamāne drākpāśāṃściccheda mūṣakaḥ // SoKss_6,7.127 //
chinnapāśe 'tha mārjāre lubdhakatrāsavidrute /
mūṣako mṛtyumuktaḥ san palāyya prāviśad bilam // SoKss_6,7.128 //
nāśvasatpunarāhūto mārjāreṇa jagāda ca /
kālayuktyā hy arirmittraṃ jāyate na ca sarvadā // SoKss_6,7.129 //
evaṃ bahubhyaḥ śatrubhyaḥ prajñayātmābhirakṣitaḥ /
mūṣakena tiraścāpi kiṃ punarmānuṣeṣu yat // SoKss_6,7.130 //
etaduktastadā rājā mayā yattattvayā śrutam /
buddhyā kāryaṃ nijaṃ rakṣeddevi saṃrakṣaṇād iti // SoKss_6,7.131 //
buddhirnāma ca sarvatra mukhyaṃ mittraṃ na pauruṣam /
yogeśvara tathā caitām atrāpi tvaṃ kathāṃ śṛṇu // SoKss_6,7.132 //
śrāvastītyasti nagarī tasyāṃ pūrvaṃ prasenajit /
rājābhūttatra cābhyāgāt ko 'py apūrvo dvijaḥ puri // SoKss_6,7.133 //
so śūdrānnabhugekena vaṇijā guṇavāniti /
brāhmaṇasya gṛhe tatra kasyacitsthāpito dvijaḥ // SoKss_6,7.134 //
tatraiva tena śuṣkānnadakṣiṇādibhiranvaham /
āpūryata tato 'nyaiśca śanairbuddhvā vaṇigvaraiḥ // SoKss_6,7.135 //
tenāsau hemadīnārasahasraṃ kṛpaṇaḥ kramāt /
saṃcitya gatvāraṇye tan nihatya kṣiptavān bhuvi // SoKss_6,7.136 //
ekākī pratyahaṃ gatvā tac ca sthānamavaikṣata /
ekadā hemaśūnyaṃ tatkhātaṃ vyāttaṃ ca dṛṣṭavān // SoKss_6,7.137 //
śūnyaṃ tatkhātakaṃ tasya paśyato hatacetasaḥ /
na paraṃ hṛdi saṃkrāntā citraṃ dikṣv api śūnyatā // SoKss_6,7.138 //
athopāgāc ca vilapaṃstaṃ vipraṃ yadgṛhe sthitaḥ /
pṛṣṭastaṃ ca svavṛttāntaṃ tasmai sarvaṃ nyavedayat // SoKss_6,7.139 //
gatvā tīrthamabhuñjānaḥ prāṇāṃstyaktumiyeṣa ca /
buddhvā ca so 'nnadātāsya vaṇiganyaiḥ sahāyayau // SoKss_6,7.140 //
sa taṃ jagāda kiṃ brahmanvittahetormumūrṣasi /
akālameghavadvittamakasmād eti yāti ca // SoKss_6,7.141 //
ity ādyukto 'pi tenāsau na jahau maraṇagraham /
prāṇebhyo 'py arthamātrā hi kṛpaṇasya garīyasī // SoKss_6,7.142 //
tataś ca mṛtaye tīrthaṃ gacchato 'sya dvijanmanaḥ /
svayaṃ prasenajidrājā tad buddhvāntikamāyayau // SoKss_6,7.143 //
papraccha cainaṃ kiṃ kiṃcid asti tatropalakṣaṇam /
yatra bhūmau nikhātāste dīnārā brāhmaṇa tvayā // SoKss_6,7.144 //
tac chrutva sa dvijo 'vādīdasti kṣudro 'tra pādapaḥ /
aṭavyāṃ deva tanmūle nikhātaṃ tanmayā dhanam // SoKss_6,7.145 //
ity ākarṇyābravīdrājā dāsyāmyanviṣya tattava /
dhanaṃ svakoṣādathavā mā tyākṣīrjīvitaṃ dvija // SoKss_6,7.146 //
ity uktvā maraṇodyogānnivārya vinidhāya ca /
dvijaṃ taṃ vaṇijo haste sa rājābhyantaraṃ gataḥ // SoKss_6,7.147 //
tatrādiśya pratīhāraṃ śirortivyapadeśataḥ /
vaidyānānāyayatsarvāndattvā paṭahaghoṣaṇām // SoKss_6,7.148 //
āturāste kiyanto 'tra kasyādāḥ kiṃ tvamauṣadham /
ity upānīya papraccha tānekaikaṃ viviktagaḥ // SoKss_6,7.149 //
te 'pi tasmai tadaikaikaḥ sarvamūcurmahīpateḥ /
eko 'tha vaidyas tanmadhyāt kramapṛṣṭo 'bravīd idam // SoKss_6,7.150 //
vaṇijo mātṛdattasya deva nāgabalā mayā /
asvasthasyopadiṣṭādya dvitīyaṃ dinamoṣadhiḥ // SoKss_6,7.151 //
tac chrutvā sa tamāhūya rājā vaṇijamabhyadhāt /
nanu nāgabalā kena tavānītocyatāmiti // SoKss_6,7.152 //
deva karmakareṇeti tenokte vaṇijā tadā /
kṣipramānāyya taṃ rājā sa karmakaram abravīt // SoKss_6,7.153 //
tvayā nāgabalāhetoḥ khanatā śākhinastalam /
dīnārajātaṃ yallabdhaṃ brahmasvaṃ tatsamarpaya // SoKss_6,7.154 //
ity ukto bhūbhṛtā bhītaḥ pratipady aiva tatkṣaṇam /
sa tānānīya dīnārāṃs tatra karmakaro jahau // SoKss_6,7.155 //
rājāpy upoṣitāyāsmai dvijāyāhūya tān dadau /
dīnārān hāritaprāptān prāṇān iva bahiś carān // SoKss_6,7.156 //
evaṃ sa labdhavān buddhyā nītaṃ mūlatalāttaroḥ /
dvijārthaṃ bhūpatir jānann oṣadhiṃ tāṃ tadudbhavām // SoKss_6,7.157 //
tadevaṃ sarvadā buddheḥ prādhānyaṃ jitapauruṣam /
īdṛśeṣu ca kāryeṣu kiṃ vidadhyātparākramaḥ // SoKss_6,7.158 //
tadyogeśvara kurvīthāstvam api prajñayā tathā /
yathā kaliṅgasenāyā doṣo jñāyata kaścana // SoKss_6,7.159 //
asti caitadyathā tasyāṃ lubhyantīha surāsurāḥ /
tathā ca divi kasyāpi niśi śabdaḥ śrutastvayā // SoKss_6,7.160 //
labdhe 'tha doṣe tasyāś ca bhavedakuśalaṃ na naḥ /
nopayaccheta tāṃ rājā na cādharmaḥ kṛto bhavet // SoKss_6,7.161 //
ity udāradhiyaḥ śrutvā sarvaṃ yaugandharāyaṇāt /
yogeśvarastaṃ saṃtuṣya jagāda brahmarākṣasaḥ // SoKss_6,7.162 //
kastvayā sadṛśo nītāvanyo devādbṛhaspateḥ /
ayaṃ tvamṛtaseko 'sya tvanmantro rājyaśākhinaḥ // SoKss_6,7.163 //
so 'haṃ kaliṅgasenāyā jijñāsiṣye gatiṃ sadā /
buddhyā śaktyāpi cety uktvā tato yogeśvaro yayau // SoKss_6,7.164 //
tatkālaṃ sā ca harmyādau paryaṭantaṃ svaharmyagā /
kaliṅgasenā vatseśaṃ dṛṣṭvā dṛṣṭvā sma tāmyati // SoKss_6,7.165 //
tanmanāḥ smarasaṃtaptā mṛṇālāṅgadahāriṇī /
sā śrīkhaṇḍāṅgarāgā ca na lebhe nirvṛtiṃ kvacit // SoKss_6,7.166 //
atrāntare sa tāṃ pūrvaṃ dṛṣṭvā vidyādharādhipaḥ /
tasthau madanavegākhyo gāḍhānaṅgaśarārditaḥ // SoKss_6,7.167 //
tatprāptaye tapaḥ kṛtvā vare labdhe 'pi śaṃkarāt /
sānyāsaktānyadeśasthā sukhaprāpyāsya nābhavat // SoKss_6,7.168 //
yatastenāntaraṃ labdhumasau vidyādhareśvaraḥ /
rajanīṣu divi bhrāmyannāsīttanmandiropari // SoKss_6,7.169 //
saṃsmṛtya tu tamādeśaṃ tapastuṣṭasya dhūrjaṭeḥ /
ekasyāṃ niśi vatseśarūpaṃ cakre svavidyayā // SoKss_6,7.170 //
tadrūpaś ca viveśāsya mandiraṃ dvāḥsthavanditaḥ /
kālakṣepākṣamo guptaṃ mantriṇāṃ sa ivāgataḥ // SoKss_6,7.171 //
kaliṅgasenāpy uttasthau taṃ dṛṣṭvotkampaviklavā /
na so 'yamiti sā rāvair vāryamāṇeva bhūṣaṇaiḥ // SoKss_6,7.172 //
tato vatseśarūpeṇa kramādviśvāsya tena sā /
bhāryā madanavegena gāndharvavidhinā kṛtā // SoKss_6,7.173 //
tatkālaṃ ca praviṣṭastad dṛṣṭvā yogādalakṣitaḥ /
yogeśvaro viṣaṇṇo 'bhūd vatseśālokanabhramāt // SoKss_6,7.174 //
yaugandharāyaṇāyaitadgatvoktvā tannideśataḥ /
yuktyā vāsavadattāyā vatseśaṃ vīkṣya pārśvagam // SoKss_6,7.175 //
hṛṣṭo mantrivaroktyaiva rūpaṃ suptasya veditum /
kaliṅgasenāpracchannakāminaḥ so 'gamatpunaḥ // SoKss_6,7.176 //
gatvā kaliṅgasenāyāḥ suptāyāḥ śayanīyake /
suptaṃ madanavegaṃ taṃ svarūpe sthitamaikṣata // SoKss_6,7.177 //
chatradhvajāṅkanirdhūlipādābjaṃ divyamānuṣam /
svāpāntarhitatadvidyāvītarūpavivartanam // SoKss_6,7.178 //
tatra gatvā yathādṛṣṭaṃ niveśa paritoṣavān /
yogeśvaro jagādāsau hṛṣṭo yaugandharāyaṇam // SoKss_6,7.179 //
na vetti mādṛśaḥ kiṃcidvetsi tvaṃ nīticakṣuṣā /
tava mantreṇa duḥsādhyaṃ siddhaṃ kāryamidaṃ prabhoḥ // SoKss_6,7.180 //
kiṃ vā vyoma vinārkeṇa kiṃ toyena vinā saraḥ /
kiṃ mantreṇa vinā rājyaṃ kiṃ satyena vinā vacaḥ // SoKss_6,7.181 //
ity uktavantam āmantrya prīto yogeśvaraṃ tataḥ /
prātar vatseśvaraṃ draṣṭumāgādyaugandharāyaṇaḥ // SoKss_6,7.182 //
tamupetya yathāvac ca kathāprastāvato 'bravīt /
nṛpaṃ kaliṅgasenārthe pṛṣṭakāryaviniścayam // SoKss_6,7.183 //
svacchandāsau na te rājan pāṇisparśam ihārhati /
eṣā hi svecchayā draṣṭuṃ prasenajitam āgatā // SoKss_6,7.184 //
viraktā vīkṣya taṃ vṛddhaṃ tvāṃ prāptā rūpalobhataḥ /
tadanyapuruṣāsaṅgam api svecchaṃ karoty asau // SoKss_6,7.185 //
tac chrutvā kulakanyeyaṃ katham evaṃ samācaret /
śaktiḥ kasya praveṣṭuṃ vā madīyāntaḥpurāntare // SoKss_6,7.186 //
iti rājñodite 'vādīddhīmānyaugandharāyaṇaḥ /
ady aiva darśayāmyetatpratyakṣaṃ niśi deva te // SoKss_6,7.187 //
divyās tām abhivāñchanti siddhādyā mānuṣo 'tra kaḥ /
divyānāṃ ca gatī roddhuṃ rājan keneha śakyate // SoKss_6,7.188 //
tadehi sākṣāt paśyeti vādinā tena mantriṇā /
saha gantuṃ matiṃ cakre tatra rātrau sa bhūpatiḥ // SoKss_6,7.189 //
padmāvatyā ṛte rājñyā na vivāhyapareti yat /
proktaṃ devi pratijñātaṃ mayā nirvyūḍham adya tat // SoKss_6,7.190 //
ity athābhyetya tāṃ devīm uktvā yaugandharāyaṇaḥ /
kaliṅgasenāvṛttāntaṃ taṃ tasyai sarvam uktavān // SoKss_6,7.191 //
tvadīyaśikṣānuṣṭhānaphalam etan mameti sā /
devī vāsavadattāpi praṇatābhinananda tam // SoKss_6,7.192 //
tato niśīthe saṃsupte jane vatseśvaro yayau /
gṛhaṃ kaliṅgasenāyāḥ sa ca yaugandharāyaṇaḥ // SoKss_6,7.193 //
adṛṣṭaś ca praviṣṭo 'tra tasyā nidrājuṣo 'ntike /
suptaṃ madanavegaṃ taṃ svarūpasthaṃ dadarśa saḥ // SoKss_6,7.194 //
hantumicchati yāvac ca sa taṃ sāhasikaṃ nṛpaḥ /
tāvatsa vidyayā vidyādharo 'bhūtpratibodhitaḥ // SoKss_6,7.195 //
prabuddhaś ca sa nirgatya jhagityudapatannabhaḥ /
kṣaṇātkaliṅgasenāpi sā prabuddhābhavat tataḥ // SoKss_6,7.196 //
śūnyaṃ śayanamālokya jagāda ca kathaṃ hi mām /
pūrvaṃ prabudhya vatseśaḥ suptāṃ muktvaiva gacchati // SoKss_6,7.197 //
tadākarṇya sa vatseśamāha yaugandharāyaṇaḥ /
eṣā vidhvaṃsitānena śṛṇu tvadrūpadhāriṇā // SoKss_6,7.198 //
saiṣa yogabalājjñātvā sākṣātte darśito mayā /
kiṃ tu divyaprabhāvatvādasau hantuṃ na śakyate // SoKss_6,7.199 //
ity uktvā sa ca rājā ca saha tāmupajagmatuḥ /
kaliṅgasenā sāpyetau dṛṣṭvā tasthau kṛtādarā // SoKss_6,7.200 //
adhunaiva kva gatvā tvaṃ rājan prāptaḥ samantrikaḥ /
iti bruvāṇām avadattāṃ sa yaugandharāyaṇaḥ // SoKss_6,7.201 //
kaliṅgasene kenāpi māyā vatseśarūpiṇā /
saṃmohya pariṇītāsi na tvaṃ matsvamināmunā // SoKss_6,7.202 //
tac chrutvā sātisaṃbhrāntā viddheva hṛdi pattriṇā /
kaliṅgasenā vatseśaṃ jagādodaśrulocanā // SoKss_6,7.203 //
gāndharvavidhināhaṃ te pariṇītāpi vismṛtā /
kiṃsvidrājanyathā pūrvaṃ duṣyantasya śakuntalā // SoKss_6,7.204 //
ity uktaḥ sa tayā rājā tāmuvācānatānanaḥ /
satyaṃ na pariṇītāsi mayādyaivāgato hy aham // SoKss_6,7.205 //
ity uktavantaṃ vatseśaṃ mantrī yaugandharāyaṇaḥ /
ehīty uktvā tataḥ svairamanaiṣīdrājamandiram // SoKss_6,7.206 //
tataḥ samantrike rājñi gate sātra videśagā /
mṛgīva yūthavibhraṣṭā parityaktasvabāndhavā // SoKss_6,7.207 //
saṃbhogavidalatpatramukhābjā gajapīḍitā /
padminīva parikṣiptakabarībhramarāvaliḥ // SoKss_6,7.208 //
vinaṣṭakanyakābhāvā nirupāyakramā satī /
kaliṅgasenā gaganaṃ vīkṣamāṇedam abravīt // SoKss_6,7.209 //
vatseśarūpiṇā yena pariṇītāsmi kenacit /
prakāśaḥ so 'stu kaumāraḥ sa eva hi patir mama // SoKss_6,7.210 //
evaṃ tayokte gaganāt so 'tra vidyādharādhipaḥ /
avātarad divyarūpo hārakeyūrarājitaḥ // SoKss_6,7.211 //
ko bhavāniti pṛṣṭaś ca tay aivaṃ sa jagāda tām /
ahaṃ madanavegākhyas tanvi vidyādharādhipaḥ // SoKss_6,7.212 //
mayā ca prāgvilokya tvāṃ purā pitṛgṛhe sthitām /
tvatprāptidastapaḥ kṛtvā varaḥ prāpto maheśvarāt // SoKss_6,7.213 //
vatseśvarānuraktā ca tadrūpeṇa mayā drutam /
avṛttatadvivāhaiva pariṇītāsi yuktitaḥ // SoKss_6,7.214 //
iti vāksudhayā tasya śrutimārgapraviṣṭayā /
kiṃcitkaliṅgasenābhūd ucchvāsitahṛdambujā // SoKss_6,7.215 //
atha sa madanavegastāṃ samāśvāsya kāntāṃ vihitadhṛtivitīrṇasvarṇarāśiḥ sa tasyai /
ucita iti tayāntarbaddhasadbhartṛbhaktiḥ punarupagamanāya dyāṃ tadaivotpapāta // SoKss_6,7.216 //
divyāspadaṃ svapatisadma na martyagamyaṃ kāmāt pitur bhavanam ujjhitam ity avekṣya /
tatraiva vastumatha sāpi kaliṅgasena cakre dhṛtiṃ madanavegakṛtābhyanujñā // SoKss_6,7.217 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake saptamas taraṅgaḥ /
aṣṭamas taraṅgaḥ /
tataḥ kaliṅgasenāyāḥ smarannanupamaṃ vapuḥ /
ekadā manmathāviṣṭo niśi vatseśvaro 'bhavat // SoKss_6,8.1 //
utthāya khaḍgahastaḥ san gatvaiva praviveśa saḥ /
ekākī mandiraṃ tasyāḥ kṛtātithyādarastayā // SoKss_6,8.2 //
tatra prārthayamānas tāṃ bhāryārthe sa mahīpatiḥ /
parapatnyahamasmīti pratyākhyātastayābravīt // SoKss_6,8.3 //
tṛtīyaṃ puruṣaṃ prāptā yatastvamasi bandhakī /
paradāragato doṣo na me tvadgamane tataḥ // SoKss_6,8.4 //
evaṃ kaliṅgasenā sā rājñoktā pratyuvāca tam /
tvadartham āgatā rājannahaṃ vidyādhareṇa hi // SoKss_6,8.5 //
vyūḍhā madanavegena svairaṃ tvadrūpadhāriṇā /
sa evaikaś ca bhartā me tatkasmādasmi bandhakī // SoKss_6,8.6 //
kiṃ vātikrāntabandhūnāṃ svecchācārahatātmanām /
imāstā vipadaḥ strīṇāṃ kumārīṇāṃ kathaiva kā // SoKss_6,8.7 //
dṛṣṭāśakunayā sakhyā niṣiddhāpi vyasarjayam /
tvatpārśvaṃ yadahaṃ dūtaṃ tasya cedaṃ phalaṃ mama // SoKss_6,8.8 //
tatspṛśyasi balānmāṃ cet prāṇāṃstyakṣyāmy ahaṃ tataḥ /
kā nāma kulajā hi strī bhartṛdrohaṃ kariṣyati // SoKss_6,8.9 //
tathā ca kathayāmy atra tava rājan kathāṃ śṛṇu /
purābhūd indradattākhyaś cedideśamahīpatiḥ // SoKss_6,8.10 //
sa pāpaśodhane tīrthe kīrtyai devakulaṃ mahat /
cakre yaśaḥśarīrārthī śarīraṃ vīkṣya bhaṅguram // SoKss_6,8.11 //
tac ca bhaktirasācchaśvadīkṣituṃ sa yayau nṛpaḥ /
sarvaś ca tīrthasnānāya sadā tatrāyayau janaḥ // SoKss_6,8.12 //
ekadā ca dadarśaikāṃ tīrthasnānārtham āgatām /
sa rājātra vaṇigbhāryāṃ pravāsasthitabhartṛkām // SoKss_6,8.13 //
svacchakāntisudhāsiktāṃ citrarūpavibhūṣaṇām /
jaṅgamām iva kaṃdarparājadhānīṃ manoramām // SoKss_6,8.14 //
tvayāhaṃ vijaye viśvamiti prītyeva pādayoḥ /
āśliṣṭāṃ pañcabāṇasya tūṇīradvayaśobhayā // SoKss_6,8.15 //
sā dṛṣṭaiva manas tasya jahāra nṛpatestathā /
yathānviṣya gṛhaṃ tasyāḥ sa yayau vivaśo niśi // SoKss_6,8.16 //
tāṃ ca prārthayamānaḥ sañjagade sa tayā nṛpaḥ /
rakṣitā tvaṃ na yuktaṃ te paradārābhimarśanam // SoKss_6,8.17 //
haṭhāt spṛśasi vā māṃ ced adharmas te mahān bhavet /
mariṣyāmi ca sadyo 'haṃ na sahiṣye ca dūṣaṇam // SoKss_6,8.18 //
ity ukte 'pi tayā tasmin balaṃ rājñi cikīrṣati /
śīlabhraṃśabhayāttasyāḥ sadyo hṛdayamasphuṭat // SoKss_6,8.19 //
tad dṛṣṭvā sapadi hrītaḥ sa gatvaiva yathāgatam /
dinaistenānutāpena rājā pañcatvamāyayau // SoKss_6,8.20 //
ity ākhyāya kathāmetāṃ sabhayapraśrayānatā /
bhūyaḥ kaliṅgasenā sā vatseśvaramabhāṣata // SoKss_6,8.21 //
tasmādadharme matprāṇaharaṇe mā matiṃ kṛthāḥ /
ihāśritāyā vastuṃ me dehi yāmyanyato 'nyathā // SoKss_6,8.22 //
etatkaliṅgasenātaḥ śrutvā vatseśvaro 'tha saḥ /
vicārya virato bhūtvā dharmajñastām abhāṣata // SoKss_6,8.23 //
rājaputri vasa svecchaṃ bhartrā samam ihādhunā /
nāhaṃ vakṣyāmi te kiṃcididānīṃ mā bhayaṃ kṛthāḥ // SoKss_6,8.24 //
ity uktvaiva gate tasmin svairaṃ rājñi svamandiram /
śrutvā madanavegastannabhaso 'vatatāra saḥ // SoKss_6,8.25 //
priye sādhu kṛtaṃ naivamakariṣyaḥ śubhe yadi /
nābhaviṣyacchubhaṃ yasmānnāsahiṣyata tanmayā // SoKss_6,8.26 //
ity uktvā sāntvayitvā tāṃ niśāṃ nītvā tayā saha /
tatraiva gacchann āgacchann āsīd vidyādharo 'tha saḥ // SoKss_6,8.27 //
kaliṅgasenāpi ca sā patyau vidyādhareśvare /
tatrāsta martyabhāve 'pi divyabhogasukhānvitā // SoKss_6,8.28 //
vatsarājo 'pi taccintāṃ muktvā mantrivacaḥ smaran /
nananda labdhaṃ manvāno devīṃ rājyaṃ sutaṃ tathā // SoKss_6,8.29 //
devī vāsavadattā ca mantrī yaugandharāyaṇaḥ /
abhūtāṃ nirvṛtau siddhe nītikalpalatāphale // SoKss_6,8.30 //
atha gacchatsu divaseṣvāpāṇḍumukhapaṅkajā /
dadhre kaliṅgasenā sā garbhamutpannadohadā // SoKss_6,8.31 //
tuṅgau virejatus tasyāḥ stanāvāśyāmacūcukau /
nidhānakumbhau kāmasya madamudrāṅkitāviva // SoKss_6,8.32 //
tato madanavegastāmupetya patirabhyadhāt /
kaliṅgasene divyānāmasmākaṃ samayo 'sty ayam // SoKss_6,8.33 //
jātaṃ mānuṣagarbhaṃ yan muktvā yāmo vidūrataḥ /
kaṇvāśrame na tatyāja menakā kiṃ śakuntalām // SoKss_6,8.34 //
tvaṃ yadyapyapsarāḥ pūrvaṃ tadapyavinayānnijāt /
śakraśāpena saṃprātā mānuṣyaṃ devi sāṃpratam // SoKss_6,8.35 //
tenaiva bandhakīśabdo jātaḥ sādhvyā apīha te /
tasmādapatyaṃ rakṣestvaṃ sthānaṃ yāsyāmy ahaṃ nijam // SoKss_6,8.36 //
smariṣyasi yadā māṃ ca saṃnidhāsye tadā tava /
evaṃ kaliṅgasenāṃ tāmuktvā sāśruvilocanām // SoKss_6,8.37 //
samāśvāsyātha dattvā ca tasyai tadratnasaṃcayam /
taccittaḥ samayākṛṣṭo yayau vidyādhareśvaraḥ // SoKss_6,8.38 //
kaliṅgasenāpy atrāsīd apatyāśāṃ sakhīm iva /
ālambya vatsarājasya bhujacchāyāmapāśritā // SoKss_6,8.39 //
atrāntare kṛtavatīṃ sāṅgabhartrāptaye tapaḥ /
ādideśa ratiṃ bharyāmanaṅgasyāmbikāpatiḥ // SoKss_6,8.40 //
vatsarājagṛhe jāto dagdhapūrvaḥ sa te patiḥ /
naravāhanadattākhyo 'yonijo madvilaṅghanāt // SoKss_6,8.41 //
madārādhanatastvaṃ tu martyaloke 'py ayonijā /
janiṣyase tatas tena bhartrā sāṅgena yokṣyase // SoKss_6,8.42 //
evam uktvā ratiṃ śaṃbhuḥ prajāpatimathādiśat /
kaliṅgasenā tanayaṃ soṣyate divyasaṃbhavam // SoKss_6,8.43 //
taṃ hṛtvā māyayā tasyāstatsthāne tvamimāṃ ratim /
nirmāya mānuṣīṃ kanyāṃ tyaktadivyatanuṃ kṣipeḥ // SoKss_6,8.44 //
itīśvarājñām ādāya mūrdhni vedhasyatho gate /
kaliṅgasenā prasavaṃ prāpte kāle cakāra sā // SoKss_6,8.45 //
jātamātraṃ sutaṃ tasyā hṛtvaivātra svamāyayā /
ratiṃ tāṃ kanyakāṃ kṛtvā nyadhādvidhiralakṣitam // SoKss_6,8.46 //
sarvaś ca tatra tām eva kanyāṃ jātām alakṣata /
divāpyakāṇḍapratipaccandralekhāmivoditām // SoKss_6,8.47 //
kāntidyotitatadvāsagṛhāṃ nirjitya kurvatīm /
ratnadīpaśikhāśreṇīrlajjitā iva niṣprabhāḥ // SoKss_6,8.48 //
kaliṅgasenā tāṃ dṛṣṭvā jātām asadṛśīṃ sutām /
putrajanmādhikaṃ toṣādutsavaṃ vitatāna sā // SoKss_6,8.49 //
atha vatseśvaro rājā sadevīkaḥ samantrikaḥ /
kanyāṃ kaliṅgasenāyā jātāṃ śuśrāva tādṛśīm // SoKss_6,8.50 //
śrutvā ca sa nṛpo 'kasmāduvāceśvaracoditaḥ /
devīṃ vāsavadattāṃ tāṃ stite yaugandharāyaṇe // SoKss_6,8.51 //
jāne kaliṅgasenaiṣā divyā strī śāpataścyutā /
asyāṃ jātā ca kanyevaṃ divyaivāścaryarūpadhṛk // SoKss_6,8.52 //
tadasau kanyakā tulyā rūpeṇa tanayasya me /
naravāhanadattasya mahādevītvamarhati // SoKss_6,8.53 //
tac chrutvā jagade rājā devyā vāsavadattayā /
mahārāja kim evaṃ tvamakasmādadya bhāṣase // SoKss_6,8.54 //
kuladvayaviśuddho 'yaṃ kva putraste bata kva sā /
kaliṅgasenātanayā bandhakīgarbhasaṃbhavaḥ // SoKss_6,8.55 //
śrutvaitad vimṛśan rājā so 'bravīn na hy ahaṃ svataḥ /
vadāmy etat praviśyāntaḥ ko'pi jalpayatīva mām // SoKss_6,8.56 //
naravāhanadattasya kanyeyaṃ pūrvanirmitā /
bhāryety evaṃ vadantīṃ ca śṛṇomīva giraṃ divaḥ // SoKss_6,8.57 //
kaliṅgasenā kiṃ cāsāv ekapatnī kulodgatā /
pūrvakarmavaśāt tv asyā bandhakīśabdasaṃbhavaḥ // SoKss_6,8.58 //
iti rājñodite prāha mantrī yaugandharāyaṇaḥ /
śrūyate deva yaccakre ratirdagdhe smare tapaḥ // SoKss_6,8.59 //
martyalokāvatīrṇena saśarīreṇa saṃgamaḥ /
martyabhāvagatāyāste svena bhartrā bhaviṣyati // SoKss_6,8.60 //
iti cādādvaraṃ śarvo ratyai svapatimīpsave /
kāmāvatāraś coktaḥ prāgdivyavācā sutas tava // SoKss_6,8.61 //
ratyāvataraṇīyaṃ ca martyabhāve harājñayā /
garbhagrāhikayā cādya mam aivaṃ varṇitaṃ rahaḥ // SoKss_6,8.62 //
mayā kaliṅgasenāyā garbhaḥ prāggarbhaśayyayā /
yukto dṛṣṭastadaivānyadapaśyaṃ tadvivarjitam // SoKss_6,8.63 //
tadāścaryaṃ vilokyāhaṃ tavākhyātum ihāgatā /
iti striyā tayoktaṃ me jātaiṣā pratibhāpi te // SoKss_6,8.64 //
tajjāne māyayā devaiḥ saiṣā ratirayonijā /
kaliṅgasenātanayā garbhacauryeṇa nirmitā // SoKss_6,8.65 //
bhāryā kāmāvatārasya putrasya tava bhūpate /
tathā cātra kathāmetāṃ yakṣasaṃbandhinīṃ śṛṇu // SoKss_6,8.66 //
bhṛtyo vaiśravaṇasyābhūd virūpākṣa iti śrutaḥ /
yakṣo nidhānalakṣāṇāṃ pradhānādhyakṣatāṃ gataḥ // SoKss_6,8.67 //
mathurāyāṃ bahiḥsaṃsthaṃ nidhānaṃ sa ca rakṣitum /
yakṣaṃ niyuktavānekaṃ śilāstambhamivācalam // SoKss_6,8.68 //
tatra taṃ nagarīvāsī kaścitpāśupato dvijaḥ /
nidhānānveṣaṇāyāgāt khanyavādī kadācana // SoKss_6,8.69 //
sa mānuṣavasādīpahasto yāvatparīkṣate /
sthānaṃ tattāvadasyātra karāddīpaḥ papāta saḥ // SoKss_6,8.70 //
lakṣaṇena ca tenātra sthitaṃ nidhimavetya saḥ /
udghāṭayitumārebhe sahānyaiḥ sakhibhirdvijaiḥ // SoKss_6,8.71 //
atha yo 'sau niyukto 'bhūd yakṣo rakṣāvidhau sa tat /
dṛṣṭvā gatvā yathāvastu virūpākṣaṃ vyajijñapat // SoKss_6,8.72 //
gaccha vyāpādaya kṣipraṃ kṣudrāṃs tān khanyavādinaḥ /
ity ādideśa taṃ yakṣaṃ virūpākṣaḥ sa kopanaḥ // SoKss_6,8.73 //
tataḥ sa yakṣo gatvaiva svayuktyā nijaghāna tān /
nidhānavādino viprānasaṃprāptamanorathān // SoKss_6,8.74 //
tad buddhvā dhanadaḥ kruddho virūpākṣam uvāca tam /
brahmahatyā kathaṃ pāpa kāritā sahasā tvayā // SoKss_6,8.75 //
durgato vārtikajano lobhāt kiṃ nāma nācaret /
nivāryate sa vitrāsya vighnaistaistair na hanyate // SoKss_6,8.76 //
ity uktvātha śaśāpainaṃ virūpākṣaṃ dhanādhipaḥ /
martyayonau prajāyasva duṣkṛtācaraṇād iti // SoKss_6,8.77 //
prāptaśāpo 'tha kasyāpi bhūtale brāhmaṇasya saḥ /
virūpākṣaḥ suto jāto brāhmaṇasyāgrahāriṇaḥ // SoKss_6,8.78 //
tato 'sya yakṣiṇī patnī dhanādhyakṣaṃ vyajijñapat /
deva yatra sa bhartā me kṣiptas tatraiva māṃ kṣipa // SoKss_6,8.79 //
prasīda na hi śaknomi viyuktā tena jīvitum /
evaṃ tayā sa vijñaptaḥ sādhvyā vaiśravaṇo 'bhyadhāt // SoKss_6,8.80 //
tasya viprasya sadane jāto bhartā sa te 'naghe /
tasyaiva dāsyā gehe tvaṃ nipatiṣyasyayonijā // SoKss_6,8.81 //
tatra tena samaṃ bhartrā saṃgamaste bhaviṣyati /
tvatprasādātsa śāpaṃ ca tīrtvā matpārśvameṣyati // SoKss_6,8.82 //
iti vaiśravaṇādeśāt sādhvī sā patitā tataḥ /
dāsyās tasyā gṛhadvāri kanyā bhūtvaiva mānuṣī // SoKss_6,8.83 //
akasmāc ca tayā dāsyā kanyā dṛṣṭādbhutākṛtiḥ /
gṛhītvā darśitā cāsya svāmino 'tra dvijanmanaḥ // SoKss_6,8.84 //
divyeyaṃ kanyakā kāpi niḥsaṃdehamayonijā /
ity ātmā mama vaktīhānaya tāṃ tvamaśaṅkitam // SoKss_6,8.85 //
iyaṃ hi mama putrasya manye bhāryātvamarhati /
iti so 'pi dvijo dāsīṃ tāmuvāca nananda ca // SoKss_6,8.86 //
kramādatra vivṛddhā sā kanyā viprātmajaś ca saḥ /
anyonyadarśanābaddhagāḍhasnehau babhūvatuḥ // SoKss_6,8.87 //
tataḥ kṛtavivāhau tau tena vipreṇa daṃpatī /
ajātismaraṇe 'py āstāmuttīrṇavirahāviva // SoKss_6,8.88 //
atha kālena dehānte tayā so 'nugataḥ patiḥ /
tattapaḥkṣatapāpaḥ sanyakṣaḥ svaṃ prāptavān padam // SoKss_6,8.89 //
itīhāvatarantyeva nirāgastvādayonijāḥ /
bhūtale kāraṇavaśāddivyā daivatanirmitāḥ // SoKss_6,8.90 //
kulaṃ kiṃ nṛpate te 'syās tasmād bhārya sutasya te /
kaliṅgasenāputrīyaṃ yathoktaṃ d aivanirmitā // SoKss_6,8.91 //
yaugandharāyaṇenaivam ukte vatseśvaraś ca tat /
devī vāsavadattā ca tatheti hṛdi cakratuḥ // SoKss_6,8.92 //
tatas tasmin gṛhaṃ yāte mantrimukhye sa bhūpatiḥ /
pānādikrīḍayā ninye sabhāryastaddinaṃ sukhī // SoKss_6,8.93 //
tato dineṣu gacchatsu mohabhraṣṭasvakasmṛtiḥ /
kaliṅgasenātanayā sā samaṃ rūpasaṃpadā // SoKss_6,8.94 //
krameṇa vavṛdhe nāmnā kṛtā madanamañcukā /
sutā madanavegasyetyato mātrā janena ca // SoKss_6,8.95 //
nūnaṃ sā śiśriye rūpaṃ sarvānyavarayoṣitām /
anyathā tāḥ puras tasyā virūpā jajñire katham // SoKss_6,8.96 //
śrutvā rūpavatīṃ tāṃ ca kautukātsvayam ekadā /
devi vāsavadattā tāmānināyātmano 'ntikam // SoKss_6,8.97 //
tatra dhātryā mukhāsaktāṃ vatsarājo dadarśa tām /
yaugandharāyaṇādyāś ca varterdīpaśikhām iva // SoKss_6,8.98 //
dṛṣṭvā cādṛṣṭapūrvaṃ tat tasyā netrāmṛtaṃ vapuḥ /
ratir evāvatīrṇeyam iti mene na tatra kaḥ // SoKss_6,8.99 //
tataś cānāyayāṃcakre devyā vāsavadattayā /
naravāhanadatto 'tra jagannetrotsavaḥ sutaḥ // SoKss_6,8.100 //
so 'tra phullamukhāmbhoje dīprāṃ madanamañcukām /
tām apaśyannavāṃ saurīm iva padmākaraḥ prabhām // SoKss_6,8.101 //
sāpi taṃ locanānandaṃ paśyantī vikacānanā /
na tṛptimāyayau bālā cakorīvāmṛtatviṣam // SoKss_6,8.102 //
tataḥprabhṛti tau bālāvapi sthātuṃ na śekatuḥ /
dṛṣṭipāśairivābaddhau pṛthagbhūtāvapi kṣaṇam // SoKss_6,8.103 //
dinairniścitya saṃbandhaṃ devanirmitam eva tu /
vivāhavidhaye buddhiṃ vyadhād vatseśvarastayoḥ // SoKss_6,8.104 //
kaliṅgasenā tad buddhvā nananda ca babandha ca /
naravāhanadatte 'smiñ jāmātṛprītito dhṛtim // SoKss_6,8.105 //
saṃmantrya mantribhiḥ sārdhaṃ tataś cākārayatpṛthak /
vatsarājaḥ svaputrasya tasya svam iva mandiram // SoKss_6,8.106 //
tataḥ saṃbhṛtya saṃbhārān putraṃ rājā sa kālavit /
yauvarājye 'bhyaṣiñcat taṃ dṛṣṭaślāghyaguṇagraham // SoKss_6,8.107 //
pūrvaṃ tasyāpatanmūrdhni pitrorānandabāṣpajam /
tataḥ śrautamahāmantrapūtaṃ sattīrthajaṃ payaḥ // SoKss_6,8.108 //
abhiṣekāmbubhis tasya dhaute vadanapaṅkaje /
citraṃ nirmalatāṃ prāpurmukhāni kukuhām api // SoKss_6,8.109 //
maṅgalyāmālyapuṣpeṣu tasya kṣipteṣu mātṛbhiḥ /
mumoca divyamālyaughavarṣaṃ dyaur api tatkṣanam // SoKss_6,8.110 //
devadundubhinirhrādaspardhayeva jajṛmbhire /
ānandatūryanirghoṣapratiśabdā nabhastale // SoKss_6,8.111 //
praṇanāmābhiṣiktaṃ taṃ yuvarājaṃ na tatra kaḥ /
svaprabhāvād ṛte tenaivonnanāma tadā hi saḥ // SoKss_6,8.112 //
tato vatseśvaras tasya sūnorbālasakhīnsataḥ /
svamantriputrān āhūya sacivatve samādiśat // SoKss_6,8.113 //
yaugandharāyaṇasutaṃ mantritve marubhūtikam /
senāpatye hariśikhaṃ rumaṇvattanayaṃ tataḥ // SoKss_6,8.114 //
vasantakasutaṃ krīḍāsakhitve tu tapantakam /
gomukhaṃ ca pratīhāradhurāyāmityakātmajam // SoKss_6,8.115 //
paurohitye ca pūrvoktāvubhau piṅgalikāsutau /
vaiśvānaraṃ śāntisomaṃ bhrātuḥ putrau purodhasaḥ // SoKss_6,8.116 //
ity ājñapteṣu putrasya sācivye teṣu bhūbhṛtā /
gamanādudabhūd vāṇī puṣpavṛṣṭipuraḥsara // SoKss_6,8.117 //
sarvārthasādhakā ete bhaviṣyantyasya mantriṇaḥ /
śarīrād avibhinno 'sya gomukhastu bhaviṣyati // SoKss_6,8.118 //
ity ukto divyayā vācā hṛṣṭo vatseśvaraś ca saḥ /
sarvān saṃmānayām āsa vastrair ābharaṇaiś ca tān // SoKss_6,8.119 //
anujīviṣu tasmiṃś ca vasu varṣati rājani /
daridraśabdasyaikasya nāsīt tatrārthasaṃgatiḥ // SoKss_6,8.120 //
pavanollāsitākṣiptapatākāpaṭapaṅktibhiḥ /
āhūtair iva sāpūri nartakīcāraṇaiḥ purī // SoKss_6,8.121 //
āgādvaidyādharī sākṣāllakṣmīs tasyaiva bhāvinī /
kaliṅgasenājāmātur utsave 'tra bhaviṣyataḥ // SoKss_6,8.122 //
tato vāsavadattā ca sā ca padmāvatī tathā /
harṣeṇa nanṛtustisro militā iva śaktayaḥ // SoKss_6,8.123 //
mārutāndolitalatāḥ pranṛtyanniva sarvataḥ /
udānataravo 'py atra cetaneṣu kathaiva kā // SoKss_6,8.124 //
tataḥ kṛtābhiṣekaḥ sannāruhya jayakuñjaram /
naravāhanadattaḥ sa yuvarājo viniryayau // SoKss_6,8.125 //
avākīryata cotkṣiptairnetrairnīlasitāruṇaiḥ /
paurastrībhiḥ sa nīlābjalājapadmāñjaliprabhaiḥ // SoKss_6,8.126 //
dṛṣṭvā ca tatpurīpūjyadevatā bandimāgadhaiḥ /
stūyamānaḥ sasacivaḥ sa viveśa svamandiram // SoKss_6,8.127 //
tatra divyāni bhojyāni tathā pānānyupāharat /
kaliṅgasenā tasyādau svavibhūtyadhikāni sā // SoKss_6,8.128 //
dadau tasmai suvastrāṇi divyānyābharaṇāni ca /
samantrisakhibhṛtyāya jāmātṛsnehakātarā // SoKss_6,8.129 //
evaṃ mahotsavenāsāvamṛtāsvādasundaraḥ /
eṣāṃ vatseśvarādīnāṃ sarveṣāṃ vāsaro yayau // SoKss_6,8.130 //
tato niśāyāṃ prāptāyāṃ sutodvāhavimarśinī /
kaliṅgasenā sasmāra tāṃ sā somaprabhāṃ sakhim // SoKss_6,8.131 //
etayā smṛtamātrāṃ tāṃ mayāsurasutāṃ tadā /
bhavyāṃ bhartā mahājñānī jagāda nalakūbaraḥ // SoKss_6,8.132 //
kaliṅgasenā tvāmadya sotsukā smarati priye /
tadgaccha divyamudyānaṃ kuru caitatsutākṛte // SoKss_6,8.133 //
ity uktvā bhāvi bhūtaṃ ca kathayitvā catadgatam /
tadaiva preṣayām āsa patnīṃ somaprabhāṃ patiḥ // SoKss_6,8.134 //
sā cāgatya cirotkaṇṭhākṛtakaṇṭhagrahāṃ sakhīm /
kaliṅgasenāṃ kuśalaṃ pṛṣṭvā somaprabhābravīt // SoKss_6,8.135 //
vidyādhareṇa tāvattvaṃ pariṇītā maharddhinā /
avatīrṇā ratiste ca sutā śārvādanugrahāt // SoKss_6,8.136 //
kāmāvatārasyaiṣā ca vatseśāl labdhajanmanaḥ /
naravāhanadattasya pūrvabhāryā vinirmitā // SoKss_6,8.137 //
vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati /
tasyaiṣānyāvarodhānāṃ mūrdhni mānyā bhaviṣyati // SoKss_6,8.138 //
tvaṃ cāvatīrṇā bhūloke śakraśāpacyutāpsaraḥ /
niṣpannakāryaśeṣā ca śāpamuktimavāpsyasi // SoKss_6,8.139 //
etan me sarvamākhyātaṃ bhartrā jñānavatā sakhi /
tasyāccintā na te kāryā bhāvi sarvaṃ śubhaṃ tava // SoKss_6,8.140 //
ahaṃ ceha karomyeṣā divyaṃ tvattanayākṛte /
udyānaṃ nāsti pātāle na bhūmau yanna vā divi // SoKss_6,8.141 //
ity uktvā divyamudyānaṃ sā nirāya svamāyayā /
kaliṅgasenām āmantrya sotkāṃ somaprabhā yayau // SoKss_6,8.142 //
tato niśi prabhātāyāmakasmānnandanaṃ divaḥ /
bhūmāviva cyutaṃ loko dadarśodyānamatra tat // SoKss_6,8.143 //
buddhvāta rājā vatseśaḥ sabhāryaḥ sacivaiḥ saha /
naravāhanadattaś ca sānugo 'tra samāyayau // SoKss_6,8.144 //
dadṛśuste tamudyānaṃ sadā puṣpaphaladrumam /
nānāmaṇimayastambhabhittibhūbhāgavāpikam // SoKss_6,8.145 //
suvarṇavarṇavihagaṃ divyasaurabhamārutam /
devādeśāvatīrṇaṃ tatsvargāntaram iva kṣitau // SoKss_6,8.146 //
dṛṣṭvā tadadbhutaṃ rājā kimetad iti pṛṣṭavān /
kaliṅgasenām ātithyavyagrāṃ vatseśvarastadā // SoKss_6,8.147 //
sā pratyuvāca sarveṣu śṛnvatsu nṛpatiṃ ca tam /
viśvakarmāvatāro 'sti mayo nāma mahāsuraḥ // SoKss_6,8.148 //
yudhiṣṭhirasya yaś cakre puraṃ ramyaṃ ca vajriṇaḥ /
tasya somaprabhā nāma tanayāsti sakhī mama // SoKss_6,8.149 //
tayā rātrāvihāgatya matsamīpaṃ svamāyayā /
prītyā kṛtamidaṃ divyamudyānaṃ matsutākṛte // SoKss_6,8.150 //
ity uktvā yac ca saskhyāsyā bhūtaṃ bhāvyuditaṃ tayā /
tattayaivoktamity uktvā tadā sarvaṃ śaśaṃsa sā // SoKss_6,8.151 //
tataḥ kaliṅgasenoktiṃ sasaṃvādāmavekṣya tām /
nirastasaṃśayāḥ sarve toṣaṃ tatrātulaṃ yayuḥ // SoKss_6,8.152 //
kaliṅgasenāthithyena nināya divasaṃ ca tam /
udyāne 'traiva vatseśo bhāryāputrādibhiḥ saha // SoKss_6,8.153 //
anyedyurnirgato draṣṭuṃ devaṃ devakule ca saḥ /
dadarśa nṛpatirbahnīḥ suvastrābharaṇāḥ striyaḥ // SoKss_6,8.154 //
kā yūyamiti pṛṣṭāś ca tena tāstaṃ babhāṣire /
vayaṃ vidyāḥ kalāścaitāstvatputrārtham ihāgatāḥ // SoKss_6,8.155 //
gatvā viśāma khastāntarity uktvā tāstiro 'bhavan /
savismayaḥ sa rājāpi vatseśo 'bhyantaraṃ yayau // SoKss_6,8.156 //
tatra vāsavadattāyai devyai mantrigaṇāya ca /
tacchaśaṃsābhyanandaṃste devatānugrahaṃ ca tam // SoKss_6,8.157 //
tato rājanideśena viṇā vāsavadattayā /
naravāhanadatte 'tra praviṣṭe jagṛhe kṣaṇāt // SoKss_6,8.158 //
vādayantīṃ tatas tāṃ ca mātaraṃ vinayena saḥ /
rājaputro 'bravīdvīṇā cyutā sthānādasāviti // SoKss_6,8.159 //
tvaṃ vādaya gṛhāṇaitām iti pitrodite 'tha saḥ /
vīṇām avādayat kurvan gandharvān api vismitān // SoKss_6,8.160 //
evaṃ sarvāsu vidyāsu kalāsu ca parīkṣitaḥ /
pitrā yāvadvṛtastābhiḥ svayaṃ sarvaṃ viveda saḥ // SoKss_6,8.161 //
vīkṣya taṃ saguṇaṃ putraṃ vatseśastām aśikṣayat /
kaliṅgasenātanayāṃ nṛttaṃ madanamañcukām // SoKss_6,8.162 //
yathā yathā pūrṇakalā sābhūttanurivandavī /
naravāhanadattābdhiścakṣubhe sa tathā tathā // SoKss_6,8.163 //
araṃsta tāṃ ca gāyantīṃ nṛtyantīṃ ca vilokayan /
paṭhantīm iva kāmājñāmaṅgādyabhinayair vṛtām // SoKss_6,8.164 //
sāpi kṣaṇamapaśyantī tamudaśruḥ sudhāmayam /
kāntamāsīduṣaḥkāle jalārdr eva kumudvatī // SoKss_6,8.165 //
satataṃ cāsahaḥ sthātuṃ tanmukhālokanaṃ vinā /
naravāhanadatto 'sau tattadudyānamāyayau // SoKss_6,8.166 //
tatra pārśvaṃ tayānīya sutāṃ madanamañcukām /
kaliṅgasenayā prītyā rajyamānaḥ sa tasthivān // SoKss_6,8.167 //
gomukhaś cāsya cittajñaḥ svāmino 'tra cirasthitim /
icchan kaliṅgasenāyai tāṃ tām akathayat kathām // SoKss_6,8.168 //
cittagraṇeṇa tenāsyā rājaputrastutoṣa saḥ /
hṛdayānupraveśo hi prabhoḥ saṃvananaṃ param // SoKss_6,8.169 //
nṛttādiyogyāṃ kurute tasmin madanamañcukām /
tatra svayaṃ ca saṃgītaveśmanyudyānavartini // SoKss_6,8.170 //
naravāhanadattaḥ sa hrepayanvaracāraṇān /
tasyāṃ priyāyāṃ nṛtyantyāṃ sarvātodyānyavādayat // SoKss_6,8.171 //
jigāya cāgatān digbhyo vividhān paṇḍitāṃs tathā /
gajāśvarathaśastrāstracitrapustādikovidaḥ // SoKss_6,8.172 //
evaṃ viharato vidyāsvayaṃvaravṛtasya te /
naravāhanadattasya śaiśave vāsarā yayuḥ // SoKss_6,8.173 //
ekadā cātra yātrāyām udyānaṃ sa priyāsakhaḥ /
yayau nāgavanaṃ nāma rājaputraḥ samantrikaḥ // SoKss_6,8.174 //
tatrābhilāṣiṇī kācidvaṇigbhāryā nirākṛtā /
iyeṣa gomukhaṃ hantuṃ saviṣāhṛtapānakā // SoKss_6,8.175 //
tadviveda ca tatsakhyā mukhādatra sa gomukhaḥ /
nādade pānakaṃ tac ca striya evaṃ nininda ca // SoKss_6,8.176 //
aho dhātrā purā sṛṣṭaṃ sāhasaṃ tadanu striyaḥ /
naitāsāṃ duṣkaraṃ kiṃcin nisargād iha vidyate // SoKss_6,8.177 //
nūnaṃ strī nāma sṛṣṭeyamamṛtena viṣeṇa ca /
anuraktāmṛtaṃ sā hi viraktā viṣam eva ca // SoKss_6,8.178 //
jñāyate kāntavadanā kena pracchannapātakā /
kustrī praphullakamalā gūḍhanakr eva padminī // SoKss_6,8.179 //
divaḥ patati kācittu guṇacakrapracodinī /
bhartṛślāhāsahā sustrī prabhā bhānorivāmalā // SoKss_6,8.180 //
hantyevāśu gṛhītānyā pararaktā gataspṛhā /
pāpā virāgaviṣabhṛdbhartāraṃ bhujagīva sā // SoKss_6,8.181 //
tathā hi kutracidgrāme śatrughna iti ko 'py abhūt /
puruṣas tasya bhāryā ca babhūva vyabhicāriṇī // SoKss_6,8.182 //
sa dadarśaikadā sāyaṃ bhāryāṃ tāṃ jārasaṃgatām /
jaghāna taṃ ca tajjāraṃ khaḍgenāntargṛhasthitam // SoKss_6,8.183 //
rātryapekṣī ca tasthau sa dvāri bhāryāṃ nirudhya tām /
tatkālaṃ ca nivāsārthī tamatra pathiko 'bhyagāt // SoKss_6,8.184 //
dattvā tasyāśrayaṃ yuktyā tenaiva saha taṃ hatam /
pāradārikamādāya rātrau tatrāṭavīṃ yayau // SoKss_6,8.185 //
tatrāndhakūpe yāvatsa śavaṃ kṣipati taṃ tayā /
tāvadāgatayā paścātkṣiptaḥ so 'py atra bhāryayā // SoKss_6,8.186 //
evaṃ kuyoṣitkurute kiṃ kiṃ nāma na sāhasam /
iti strīcaritaṃ bālo 'py anindatso 'tra gomukhaḥ // SoKss_6,8.187 //
tato nāgavane tatra nāgānabhyarcya sa svayam /
naravāhanadatto 'gāt svāvāsaṃ saparicchadaḥ // SoKss_6,8.188 //
tatra jijñāsur anyedyuḥ sacivān gomukhādikān /
jānann api sa papraccha rājanīteḥ samuccayam // SoKss_6,8.189 //
sarvajñastvaṃ tathāpyetadbrūmaḥ pṛṣṭā vayaṃ tvayā /
ity uktvā sāramanyonyaṃ te niścityaivamabruvan // SoKss_6,8.190 //
āruhya nṛpatiḥ pūrvamindriyāśvānvaśīkṛtān /
kāmakrodhādikāñjitvā ripūnābhyantarāṃś ca tān // SoKss_6,8.191 //
jayedātmānamevādau vijayāyānyavidviṣām /
ajitātmā hi vivaśī vaśīkuryātkathaṃ param // SoKss_6,8.192 //
tato jānapadatvādiguṇayuktāṃś ca mantriṇaḥ /
purohitaṃ cātharvajñaṃ kuryād dakṣaṃ taponvitam // SoKss_6,8.193 //
upādhibhirbhaye lobhe dharme kāme parīkṣitān /
yogyeṣv amātyān kāryeṣu yuñjītāntaravittamaḥ // SoKss_6,8.194 //
satyaṃ dveṣaprayuktaṃ vā snehoktaṃ svarthasaṃhatam /
vacasteṣāṃ parīkṣeta mithaḥ kāryeṣu jalpatām // SoKss_6,8.195 //
satye tuṣyed asatye tu yathārhaṃ daṇḍam ācaret /
jijñāseta pṛthak caiṣāṃ cārair ācaritaṃ sadā // SoKss_6,8.196 //
ity anāvṛtadṛk paśyan kāryāṇy utkhāya kaṇṭakān /
upārjya koṣadaṇḍādi sādhayed baddhamūlatām // SoKss_6,8.197 //
utsāhaprabhutāmantraśaktitrayayutas tataḥ /
paradeśajigīṣuḥ syādvicārya svaparāntaram // SoKss_6,8.198 //
āptaiḥ śrutānvitaiḥ prājñairmantraṃ kuryādanāyatam /
tairniścitaṃ svabuddhyā tatsarvāṅgaṃ pariśodhayet // SoKss_6,8.199 //
sāmadānādyupāyajño yogakṣemaṃ prasādhayet /
prayuñjīta tataḥ saṃdhivigrahādīn guṇāṃś ca ṣaṭ // SoKss_6,8.200 //
evaṃ vitandro vidadhatsvadeśaparadeśayoḥ /
cintāṃ rājā jayatyeva na punarjātu jīyate // SoKss_6,8.201 //
ajñastu kāmalobhāndho vṛthā mārgapradarśibhiḥ /
nītvā śvabhreṣu nikṣipya muṣyate dhūrtaceṭakaiḥ // SoKss_6,8.202 //
naivāvakāśaṃ labhate rājñas tasyāntike 'paraḥ /
dhūrtair nibaddhavāṭasya śāler iva kṛṣīvalaiḥ // SoKss_6,8.203 //
antarbhūya rahasyeṣu tair vaśīkriyate hi saḥ /
tataḥ śrīraviśeṣajñātkhinnā tasmātpalāyate // SoKss_6,8.204 //
tasmājjitātmā rājā syādyuktadaṇḍo viśeṣavit /
prajānur āgād evaṃ hi sa bhavedbhājanaṃ śriyaḥ // SoKss_6,8.205 //
pūrvaṃ ca śūrasenākhyo bhṛtyaikapratyayo nṛpaḥ /
sacivaiḥ peṭakaṃ kṛtvā bhujyate sma vaśīkṛtaḥ // SoKss_6,8.206 //
yas tasya sevako rājñastasmai tanmantriṇo 'tra te /
dātuṃ naicchaṃstṛṇam api ditsatyapi ca bhūpatau // SoKss_6,8.207 //
teṣāṃ tu sevako yo 'tra dadustasmai svayaṃ ca te /
te ca vijñapya rājānamanarhāyāpyadāpayan // SoKss_6,8.208 //
tad dṛṣṭvā sa nṛpo buddhvā śanaistaddhūrtapeṭakam /
anyonyaṃ prajñayā yuktyā sacivāṃstānabhedayat // SoKss_6,8.209 //
bhinneṣu teṣu naṣṭeṣu mithaḥ paiśunyakāriṣu /
samyak chaśāsa rājyaṃ tat sa rājānyair avañcitaḥ // SoKss_6,8.210 //
harisiṃhaś ca rājābhūtsāmātyo nītitattvavit /
kṛtabhaktabudhāmātyaḥ sadurgaḥ sārthasaṃcayaḥ // SoKss_6,8.211 //
anuraktāḥ prajāḥ kṛtvā ceṣṭate sma yathā tathā /
cakravartyabhiyukto 'pi na jagāma parābhavam // SoKss_6,8.212 //
evaṃ vicāraś cintā ca sāraṃ rājye 'dhikaṃ nu kim /
ity ādyuktvā yathāsvaṃ te viremurgomukhādayaḥ // SoKss_6,8.213 //
naravāhanadattaśca teṣāṃ śraddhāya tadvacaḥ /
cintye puruṣakartavye 'py acintyaṃ d aivamabhyadhāt // SoKss_6,8.214 //
tataś cotthāya tair eva sākaṃ tāṃ prekṣituṃ yayau /
sa vilambakṛtotkaṇṭhāṃ priyāṃ madanamañcukām // SoKss_6,8.215 //
prāpte tanmandiraṃ tasminn āsanasthe kṛtādarā /
kṣaṇaṃ kaliṅgasenātra gomukhaṃ vismitābravīt // SoKss_6,8.216 //
naravāhanadatte 'tra rājasūtāvanāgate /
utsukā padavīmasya draṣṭuṃ madanamañcukā // SoKss_6,8.217 //
harmyāgrabhūmim ārūḍhā gomukhānugatā mayā /
yāvattāvatpumāneko nabhaso 'trāvatīrṇavān // SoKss_6,8.218 //
sa kirīṭī ca khaḍgī ca māṃ divyākṛtirabravīt /
ahaṃ mānasavegākhyo rājā vidyāhareśvaraḥ // SoKss_6,8.219 //
svaḥstrī surabhidattākhyā tvaṃ ca śāpacyutā bhuvi /
sutā ca tava divyeyametan me viditaṃ kila // SoKss_6,8.220 //
taddehi me sutāmetāṃ saṃbandhaḥ sadṛśo hy ayam /
ity ukte tena sahasā vihasyāhaṃ tam abravam // SoKss_6,8.221 //
naravāhanadatto 'syā bhartā devair vinirmitaḥ /
sarveṣāṃ yo 'tra yuṣmākaṃ cakravartī bhaviṣyati // SoKss_6,8.222 //
ity uktaḥ sa mayotpatya vyoma vidyādharo gataḥ /
matputrīnayanodvegākāṇḍavidyullatopamaḥ // SoKss_6,8.223 //
tac chrutvā gomukho 'vādījjāte 'smin svāminīha naḥ /
rājaputre 'ntarikṣokterbuddhvāmuṃ bhāvinaṃ prabhum // SoKss_6,8.224 //
pāpaṃ vidhātum apy aicchansadyo vidyādharā hi te /
ucchṛṅkhalo niyantāraṃ ka icchedbalinaṃ prabhum // SoKss_6,8.225 //
tato 'yaṃ rakṣitaḥ sākṣādgaṇānādiśya śaṃbhunā /
nāradoktiriyaṃ tātenocyamānā śrutā mayā // SoKss_6,8.226 //
ato vidyādharāḥ saṃpratyete 'smākaṃ virodhinaḥ /
śrutvā kaliṅgasenaitatsvavṛttāntabhiyābravīt // SoKss_6,8.227 //
māyayā tarhi no yāvanmadvanmadanamañcukā /
vañcyate rājaputreṇa kiṃ na tāvadvivāhyate // SoKss_6,8.228 //
etatkaliṅgasenātaḥ śrutvā tāṃ gomukhādayaḥ /
ūcustvay aiva kārye 'smin vatseśaḥ preryatāmiti // SoKss_6,8.229 //
tatas tadgatadhīstasminn udyāne vyāharaddinam /
naravāhanadattastāṃ paśyanmadanamañcukām // SoKss_6,8.230 //
utphullapadmavadanāṃ dalatkuvalayekṣaṇām /
bandhūkakamanīyauṣṭhīṃ mandārastabakastanīm // SoKss_6,8.231 //
śirīṣasukumārāṅgīṃ pañcapuṣpamayīm iva /
ekām eva jagajjetrīṃ smareṇa vihitāmiṣum // SoKss_6,8.232 //
kaliṅgasenāpy anyedyur gatvā vatseśvaraṃ svayam /
sutāvivāhahetostadyathābhīṣṭaṃ vyajijñapat // SoKss_6,8.233 //
vatseśo 'pi visṛjyaitāmāhūya nijamantriṇaḥ /
devyāṃ vāsavadattāyāṃ sthitāyāṃ nijagāda tān // SoKss_6,8.234 //
kaliṅgasenā tvarate sutodvāhāya tatkatham /
kurmo yadbandhakītyetāṃ loko vaktyuttamāmiti // SoKss_6,8.235 //
lokaś ca sarvadā rakṣyastatpravādena kiṃ purā /
rāmabhadreṇa śuddhāpi tyaktā devī na jānakī // SoKss_6,8.236 //
ambā hṛtāpi bhīṣmeṇa yatnādbhrātuḥ kṛte tathā /
pratīpaṃ kiṃ na vā tyaktā vṛtapūrvānyabhartṛkā // SoKss_6,8.237 //
evaṃ kaliṅgasenaiṣā svayaṃvaravṛte mayi /
vyūḍhā madanavegena tenaitāṃ garhate janaḥ // SoKss_6,8.238 //
ato 'syāstanayāmetāṃ gāndharvavidhinā svayam /
naravāhanadatto 'sāv udvahatv anurūpikām // SoKss_6,8.239 //
ity ukte vatsarājena smāha yaugandharāyaṇaḥ /
icchetkaliṅgasenaitadanaucityaṃ kathaṃ prabho // SoKss_6,8.240 //
divyaiṣā hi na sāmānyā sasutetyasakṛdgatam /
mittreṇa caitaduktaṃ me jñāninā brahmarakṣasā // SoKss_6,8.241 //
ity ādi tatra te yāvadvimṛśanti parasparam /
evaṃ māheśvarī tāvadvāṇī prādurabhūd divaḥ // SoKss_6,8.242 //
mannetrānaladagdhasya sṛṣṭasyāta manobhuvaḥ /
naravāhanadattasya may aivaiṣā vinirmitā // SoKss_6,8.243 //
tapastuṣṭena bhāryāsya ratirmadanamañcukā /
etayā sahitaścāyaṃ sarvāntaḥpuramukhyayā // SoKss_6,8.244 //
vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati /
matprasādādvijityārīnity uktvā virarāma vāk // SoKss_6,8.245 //
śrutvaitāṃ bhagavadvāṇīṃ vatseśaḥ saparicchadaḥ /
taṃ praṇamya sudodvāhe sanando niścayaṃ vyadhāt // SoKss_6,8.246 //
atha sa sacivamukhyaṃ pūrvavijñātatattvaṃ narapatirabhinandyāhūya mauhūrtikāṃśca /
śubhaphaladamapṛcchallagnamūcustu te taṃ katipayadinamadhye bhāvinaṃ prāptapūjāḥ // SoKss_6,8.247 //
kālaṃ manāganubhaviṣyati kaṃcidatra putro viyogamanayā saha bhāryayā te /
jānīmahe vayamidaṃ nijaśāstradṛṣṭyā vatseśvareti jagadurgaṇakāḥ punaste // SoKss_6,8.248 //
tataḥ sa sūnor nijavaibhavocitaṃ vivāhasaṃbhāravidhiṃ vyadhān nṛpaḥ /
tathā yathāsya svapurī na kevalaṃ pṛthivyapi kṣobhamagāt tadudyamāt // SoKss_6,8.249 //
prāpte vivāhadivase 'tha kaliṅgasenā pitrā nisṛṣṭanijadivyavibhūṣaṇāyāḥ /
tasyāḥ prasādhanavidhiṃ duhituścakāra somaprabhā patinideśavaśāgatā ca // SoKss_6,8.250 //
kṛtadivyakautukā sā sutarāmatha madanamañcukā vibabhau /
nanvevam eva kāntā candratanuḥ kārtikānugatā // SoKss_6,8.251 //
divyāṅganāś ca tasyā harājñayā śrūyamāṇagītaravāḥ /
tadrūpajitācchannā hrītā iva maṅgalaṃ vidadhuḥ // SoKss_6,8.252 //
bhaktānukampini jayādrisute tvayādya ratyās tapaḥ svayamupetya kṛtaṃ kṛtārtham /
ity ādi divyavaracāraṇavādyamiśra vākyānumeyam api saṃdadhate 'tra gauryāḥ // SoKss_6,8.253 //
atha naravāhanadattaḥ praviveśa sa madanamañcukādhyuṣitam /
kṛtavarakautukaśobhī vividhamahātodyabhṛdvivāhagṛham // SoKss_6,8.254 //
nirvartya tatra bahalodyatavipramattavīvāhamaṅgalavidhiṃ ca vadhūvarau tau /
vedīṃ samāruruhaturjvalitāgnimuccai rājñāṃ śirobhuvamivāmalaratnadīpām // SoKss_6,8.255 //
yadi yugapad ihendumūrtibhānū kanakagiriṃ bhramato 'bhitaḥ kadācit /
bhavati tadupamā tayostadānīṃ jagati vadhūvarayoḥ pradakṣiṇe 'gneḥ // SoKss_6,8.256 //
yathā vivāhotsavatūryanādān apothayan dundubhayo 'ntarikṣe /
tathā vadhūtsāritahomalājāḥ surojjhitāḥ kausumavṛṣṭayo 'tra // SoKss_6,8.257 //
tataḥ kanakarāśibhirmaṇimayaiś ca jāmātaraṃ samarcayadudāradhīḥ kila kaliṅgasenā tathā /
yathātra bubudhe janair api sudurgato 'syāḥ puraḥ sa kāmamalakāpatiḥ kṛpaṇabhūbhṛto 'nye tu ke // SoKss_6,8.258 //
niṣpannatādṛśacirābhimatānurūpapāṇigrahotsavavidhī ca vadhūvarau tau /
abhyantaraṃ viviśatuḥ pramadoparuddhaṃ lokasya mānasamivāmalacitrabhakti // SoKss_6,8.259 //
sadvāhinīparigatair api viśvavandya śauryāś citair api jitāvanatairnarendraiḥ /
sā vārirāśibhirivāśu purī pupūre vatseśvarasya sadupāyanaratnahastaiḥ // SoKss_6,8.260 //
anujīvijanāya so 'pi rājā vyakiraddhema tathā mahotsave 'smin /
yadi paramabhavanna jātarūpā jananīgarbhagatā yathāsya rāṣṭre // SoKss_6,8.261 //
varacāraṇanartakīsamūhair vividhadigantasamāgatais tadātra /
paritaḥ stavanṛttagītavādyair bubudhe tanmaya eva jīvalokaḥ // SoKss_6,8.262 //
vātoddhūtapatākābāhulatā cotsave 'tra kauśāmbī /
sāpi nanarteva purī paurastrīracitamaṇḍanābharaṇā // SoKss_6,8.263 //
evaṃ ca sa pratidinaṃ parivardhamāno nirvartyate sma sucireṇa mahotsavo 'tra /
sarvaḥ sad aiva ca suhṛtsvajano janaś ca hṛṣṭas tataḥ kim api pūrṇamanoratho 'bhūt // SoKss_6,8.264 //
sa ca naravāhanadatto yuvarājo madanamañcukāsahitaḥ /
bhajate sma sucirakāṅkṣitamudayaiṣī jīvalokasukham // SoKss_6,8.265 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake 'ṣṭamas taraṅgaḥ /
samāptaś cāyaṃ madanamañcukālambakaḥ ṣaṣṭhaḥ /
// śrīḥ //
mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /
ratnaprabhā nāma saptamo lambakaḥ /
idaṃ gurugirīndrajāpraṇayamandarāndolanāt purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_7,0.1 //
prathamas taraṅgaḥ /
kelikeśagrahavyagragaurīkaranakhāvṛtam /
śivāyānekacandrāḍhyam iva śārvaṃ śiro 'stu vaḥ // SoKss_7,1.1 //
karaṃ dānāmbhasārdraṃ yaḥ kuñcitāgraṃ prasārayan /
dadatsiddhimivābhāti sa pāyādvo gajānanaḥ // SoKss_7,1.2 //
evaṃ sa tatra kauśāmbyāṃ putro vatseśvarasya tām /
pariṇīya yuvā prāṇasamāṃ madanamañcukām // SoKss_7,1.3 //
naravāhanadattaḥ svaiḥ sacivairgomukhādibhiḥ /
samaṃ tasthau yathākāmaṃ paripūrṇamanorathaḥ // SoKss_7,1.4 //
ekadā collasanmattakokilārāvarājite /
pravartitalatālāsyavalganmalayamārute // SoKss_7,1.5 //
pragītabhṛṅgasubhage saṃprāpte ca madhūtsave /
yayau vihartumudyānaṃ rājaputraḥ samantrikaḥ // SoKss_7,1.6 //
tatra bhrāntvāgato 'kasmād upetya nijagāda tam /
praharṣotphullanayanaḥ svavayasyastapantakaḥ // SoKss_7,1.7 //
yuvarāja mayā dṛṣṭā kāpīto nātidūrataḥ /
kanyāvatīrya gaganāt sthitāśokataroradhaḥ // SoKss_7,1.8 //
tay aiva preṣitaścāhamupetya sasakhīkayā /
svakāntidyotitadiśā tvadāhvānāya kanyayā // SoKss_7,1.9 //
tac chrutvā sa svasacivaiḥ sākaṃ taddarśanotsukaḥ /
naravāhanadattastattarumūlamagāddrutam // SoKss_7,1.10 //
dadarśa tatra tāṃ kāntāṃ lolalocanaṣaṭpadām /
śoṇauṣṭhapallavāṃ pīnastanastabakaśobhitām // SoKss_7,1.11 //
parāgapuñjagaurāṅgīṃ chāyayā tāpahāriṇīm /
āttocitākṛtiṃ sākṣādivopavanadevatām // SoKss_7,1.12 //
upāyayau ca praṇatāṃ sa tām abhinananda ca /
divyakanyāṃ nṛpasutastadrūpāpahṛtekṣaṇaḥ // SoKss_7,1.13 //
atha tatsacivaḥ sarveṣūpaviṣṭeṣu gomukhaḥ /
tām apṛcchacchubhe kā tvaṃ kimarthaścāgamo 'tra te // SoKss_7,1.14 //
tac chrutvā sā durullaṅghyamanmathājñojjhitatrapā /
naravāhanadattasya vadanāmbhoruhaṃ muhuḥ // SoKss_7,1.15 //
paśyantī cakṣuṣā tiryagasamapraṇavasrutā /
vistareṇātmavṛttāntakathām evam avarṇayat // SoKss_7,1.16 //
asti trijagati khyāto nagendro himavāniti /
bhūriśṛṅgasya tasyaikaṃ śṛṅgaṃ gaurīpatergiriḥ // SoKss_7,1.17 //
bhāsvanmaṇiprabhāmālī vilasattuhinadyutiḥ /
gaganābhoga iva yaḥ paricchetuṃ na śakyate // SoKss_7,1.18 //
haraprasādalabhyānāṃ jarāmṛtyubhayacchidām /
siddhīnāmoṣadhīnāṃ ca nidhānaṃ yasya sānavaḥ // SoKss_7,1.19 //
yena vidyādharavrātaśarīrarucipiñjaraiḥ /
śikharair amarādrīndraśṛṅgaśobhābhibhūyate // SoKss_7,1.20 //
tatra kāñcanaśṛṅgākhyamasti hemamayaṃ puram /
bhābhiḥ prabhākarasthānam iva yadbhāti bhāsuram // SoKss_7,1.21 //
bahuyojanavistīrṇe tasmin vidyādhareśvaraḥ /
āste hemaprabho nāma dṛḍhabhaktirumāpatau // SoKss_7,1.22 //
tasya cāsti mahādevī patnīṣu bahuṣu priyā /
alaṃkāraprabhā nāma rohiṇīva himatviṣaḥ // SoKss_7,1.23 //
tayā saha sa rājā ca prātar utthāya dhārmikaḥ /
snātvārcayitvā vidhivadgaurīyuktaṃ maheśvaram // SoKss_7,1.24 //
etya mānuṣalokaṃ ca ratnamiśraṃ dine dine /
brāhmaṇebhyo daridrebhyaḥ svarṇalakṣaṃ prayacchati // SoKss_7,1.25 //
tataś cāgatya dharmeṇa rājakṛtyānyavekṣya saḥ /
karotyāhārapānādi munivanniyatavrataḥ // SoKss_7,1.26 //
evaṃ diveṣu gacchatsu tasyodghātavaśātkila /
aputratākṛtā rājñaś cintā jātūdapadyata // SoKss_7,1.27 //
tayātidurmanaskaṃ ca dṛṣṭvā papraccha taṃ priyā /
alaṃkāraprabhā devī daurmanasyasya kāraṇam // SoKss_7,1.28 //
tataḥ sa rājāvādīt tāṃ sarvasaṃpattirasti me /
ekaṃ tu putro nāstīti duḥkhaṃ māṃ devi bādhate // SoKss_7,1.29 //
yā mayā prāgaputrasya puṃsaḥ sattvavataḥ kathā /
śrutā tatsmaraṇodghātāccintaiṣā codgatā mama // SoKss_7,1.30 //
kīdṛśī sā kathā devety ukto devā tayā ca saḥ /
rājā tasyai kathām evaṃ saṃkṣepāttām avarṇayat // SoKss_7,1.31 //
nagare citrakūṭākhye brāhmaṇārcanatatparaḥ /
babhūva brāhmaṇavaro nāmnānvartho mahīpatiḥ // SoKss_7,1.32 //
tasyāsītsattvaśīlākhyo jayī yuddhaikasevakaḥ /
māse māse ca lebhe sa tasmātsvarṇaśataṃ nṛpāt // SoKss_7,1.33 //
paryāptyai tac ca naivābhūttyāginas tasya kāñcanam /
aputratvāc ca dānaikavinodāsaktacetasaḥ // SoKss_7,1.34 //
putro vinodaheturme dattastāvanna vedhasā /
dattaṃ ca dānavyasanaṃ tadapyarthavinākṛtam // SoKss_7,1.35 //
varaṃ jīrṇasya śuṣkasya tarorjanmopalasya vā /
na saṃsāre daridrasya tyāgaikavyasanasya ca // SoKss_7,1.36 //
iti saṃcintayan nityaṃ sattvaśīlaḥ sa jātucit /
udyāne saṃcaran prāpa nidhiṃ daivāt kadācana // SoKss_7,1.37 //
sabhṛtyaś ca tamādāya bhūrikāñcana bhāsvaram /
mahārgharatnaruciraṃ nināya prasabhaṃ gṛham // SoKss_7,1.38 //
tataḥ sa bhogān bhuñjāno brāhmaṇebhyo dadadvasu /
bhṛtyebhyaś ca suhṛdbhyaś ca yāvad āste 'tra sāttvikaḥ // SoKss_7,1.39 //
tāvaddṛṣṭvā tadabhyūhyaṃ nidhilābhaḥ sa gotrajaiḥ /
tasya rājakule gatvā svairaṃ rājñe niveditaḥ // SoKss_7,1.40 //
atha rājñā samāhūtaḥ pratīhāranideśataḥ /
kṣaṇaṃ rājāṅgaṇaikānte sattvaśīlaḥ sa tasthivān // SoKss_7,1.41 //
tatra hastasthayā līlāvajramuṣṭyā khanan kṣitim /
sa lebhe tāmrakumbhīsthaṃ nidhānaṃ cāparaṃ mahat // SoKss_7,1.42 //
dattvedaṃ rañjanīyaste rājeti hṛdayaṃ nijam /
vidhinā sattvatuṣṭena prakāśam iva darśitam // SoKss_7,1.43 //
tathaivācchādayām āsa mṛdā tac ca viveśa ca /
āveditaḥ pratīhāreṇāntikaṃ nṛpates tataḥ // SoKss_7,1.44 //
jñātaṃ mayā nidhirlabdhastvayā taṃ naḥ samarpaya /
iti tatra sa rājñā ca praṇato jagade svayam // SoKss_7,1.45 //
kimarpayāmi devādyaṃ kimadyatanamucyatām /
so 'pi tatreti rājānaṃ sattvaśīlo jagāda tam // SoKss_7,1.46 //
arpayābhinavaprāptam ity uktaś ca sa bhūbhṛtā /
gatvā rājāṅgaṇaikānte nidhiṃ tasmai samarpayat // SoKss_7,1.47 //
ādyaṃ nidhiṃ yathecchaṃ tvaṃ bhuṅkṣveti preṣito 'tha saḥ /
nṛpeṇa nidhituṣṭena sattvaśīlo 'gamadgṛham // SoKss_7,1.48 //
tatrāsīddānabhogābhyāṃ tanvannāmno yathārthatām /
nudaṃścāputratāduḥkhadaurmanasyaṃ kathaṃcana // SoKss_7,1.49 //
ity etatsattvaśīlasya vṛttaṃ pūrvaṃ śrutaṃ mayā /
saṃsmṛtya sthīyate duḥkhaṃ putrāsadbhāvacintayā // SoKss_7,1.50 //
iti vidyādharendreṇa bhāryā hemaprabheṇa sā /
alaṃkāraprabhā devī gaditā nijagāda tam // SoKss_7,1.51 //
satyam evaṃ susattvānāṃ sāhāyyaṃ bhajate vidhiḥ /
kiṃ nāparo nidhirlabdhaḥ sattvaśīlena saṃkaṭe // SoKss_7,1.52 //
tatsvasattvaprabhāveṇa tvam api prāptsyasīpsitam /
śṛṇu vikramatuṅgasya kathāṃ cātra nidarśanam // SoKss_7,1.53 //
asti pāṭaliputrākhyaṃ bhuvo 'laṃkaraṇaṃ puram /
pūrṇavarṇavyavasthānaistaistaiḥ sanmaṇibhiścitam // SoKss_7,1.54 //
tatra vikramatuṅgākhyo rājābhūt sattvavān purā /
yo 'bhūt parāṅmukho dāne nārthināṃ na yudhi dviṣām // SoKss_7,1.55 //
sa jātu mṛgayāhetoḥ praviṣṭo nṛpatirvanam /
bilvairhomaṃ vidadhataṃ tatra brāhmaṇamaikṣata // SoKss_7,1.56 //
taṃ dṛṣṭvā praṣṭukāmo 'pi parihṛtya tadantikam /
yayau sa dūraṃ mṛgayārasena sabalas tataḥ // SoKss_7,1.57 //
utpatadbhiḥ patadbhiś ca hanyamānaiḥ svapāṇinā /
ciraṃ mṛgaiśca siṃhaiś ca krīḍitvā kandukair iva // SoKss_7,1.58 //
āvṛttastaṃ tathaivātra dṛṣṭvā homaparaṃ dvijam /
upetya natvā papraccha nāma homaphalaṃ ca saḥ // SoKss_7,1.59 //
tataḥ sa brāhmaṇo bhūpaṃ kṛtāśīstam abhāṣata /
vipro 'haṃ nāgaśarmākhyo home ca śṛṇu me phalam // SoKss_7,1.60 //
anena bilvahomena prasīdati yadānalaḥ /
hiraṇmayāni bilvāni tadā niryānti kuṇḍataḥ // SoKss_7,1.61 //
tato 'gniḥ prakaṭībhūya varaṃ sākṣātprayacchati /
vartate mama bhūyāṃś ca kālo bilvāni juhvataḥ // SoKss_7,1.62 //
mandapuṇyasya nādyāpi tuṣyatyeva sa pāvakaḥ /
tiyukte tena rājā taṃ dhīrasattvo 'bhyabhāṣata // SoKss_7,1.63 //
tarhi me dehi bilvaṃ tvam ekaṃ yāvajjuhomi tat /
prasādayāmi ca brahmannadhunaiva tavānalam // SoKss_7,1.64 //
kathaṃ prasādayasi taṃ vahnimaprayato 'śuciḥ /
yo mam aivaṃ vratasthasya pūtasyāpi natuṣyati // SoKss_7,1.65 //
ity uktas tena vipreṇa rājā tamavadatpunaḥ /
m aivaṃ prayaccha me bilvaṃ paśyāścaryaṃ kṣaṇād iti // SoKss_7,1.66 //
tataḥ sa rājñe vipro 'smai dadau bilcaṃ sakautukaḥ /
rājā ca sa tadā tatra dṛḍhasattvena cetasā // SoKss_7,1.67 //
hutenānena bilvena na cettuṣyati tacchiraḥ /
tvayyagne svaṃ juhomīti dhyātvā tasmiñjuhāva tat // SoKss_7,1.68 //
āvirāsīc ca saptārciḥ kuṇḍādbilvaṃ hiraṇmayam /
svayamādāya tattasya phalaṃ sattvataror iva // SoKss_7,1.69 //
jagāda ca sa sākṣāttaṃ jātavedā mahīpatim /
sattvenānena tuṣṭo 'smi tadgṛhāṇa varaṃ nṛpa // SoKss_7,1.70 //
tac chrutvā sa mahāsattvo rājā taṃ praṇato 'bravīt /
ko mamānyo varo dehi dvijāyāsmai yathepsitam // SoKss_7,1.71 //
iti rājño vacaḥ śrutvā suprīto 'gnirjagāda tam /
rājanmaghādhanapatirbrāhmaṇo 'yaṃ bhaviṣyati // SoKss_7,1.72 //
tvam apy akṣīṇakoṣaśrīrmatprasādādbhaviṣyasi /
evaṃ dattavaraṃ vahniṃ brāhmaṇaḥ sa vyajijñapat // SoKss_7,1.73 //
āvirbhūto 'si sahasā rājñaḥ svecchāvihāriṇaḥ /
na me saniyamasyāpi kimetadbhagavanniti // SoKss_7,1.74 //
tato 'gnirvaradaḥ prāha nādāsyaṃ darśanaṃ yadi /
ahoṣyadeva svaśirastīvrasatto nṛpo mayi // SoKss_7,1.75 //
tīvrasattvasya nacirādbhavantyeva hi siddhayaḥ /
mandasattvasya tu cirādbrahmanyuṣmādṛśasya tāḥ // SoKss_7,1.76 //
ity uktvāntarhite vahnau nṛpam āmantrya sa dvijaḥ /
nāgaśarmā tato gatvā krameṇābhūn mahādhanaḥ // SoKss_7,1.77 //
nṛpo 'pi dṛṣṭasattvaḥ sa stūyamāno 'nuyāyibhiḥ /
yayau vikramatuṅgaḥ svaṃ puraṃ pāṭaliputrakam // SoKss_7,1.78 //
tatra sthitamakasmāttaṃ praviśya prabhum ekadā /
rahaḥ śatruṃjayo nāma pratīhāro vyajijñapat // SoKss_7,1.79 //
vijane deva vijñaptiṃ cikīrṣurbrāhmaṇo baṭuḥ /
dattaśarmeti nāma svaṃ bruvāṇo dvāri tiṣṭhati // SoKss_7,1.80 //
praveśayeti bhūpena tenādiṣṭe praveśitaḥ /
svastipūrvaṃ sa rājānaṃ praṇamyopāviśadbaṭuḥ // SoKss_7,1.81 //
vyajijñapac ca devāhaṃ cūrṇayuktyā kayācana /
sadyaḥ sāhayituṃ jāne tāmrātkanakamuttamam // SoKss_7,1.82 //
guruṇā hy upadiṣṭā sā yuktirmama mayā ca tat /
dṛṣṭaṃ sākṣāttayā yukyā saṃsiddhaṃ tasya kāñcanam // SoKss_7,1.83 //
ity ukte baṭunā tena tāmramānāyayannṛpaḥ /
vilīne ca kṛte tasmin sa baṭuścūrṇamakṣipat // SoKss_7,1.84 //
kṣipyamāṇaṃ ca taccūrṇamadṛśyaḥ ko 'py apāharat /
yakṣastaṃ ca dadarśaikaḥ sa rājā tuṣṭapāvakaḥ // SoKss_7,1.85 //
aprāptacūrṇaṃ tāmraṃ ca na suvarṇībabhūva tat /
evaṃ triḥ kurvatas tasya baṭormoghaḥ śramo 'bhavat // SoKss_7,1.86 //
tato viṣaṇṇād ādāya rājā tasmād baṭoḥ svayam /
cūrṇaṃ vilīne cikṣepa tāmre tejasvināṃ varaḥ // SoKss_7,1.87 //
tasya tannāharaccūrṇaṃ yakṣaḥ smitvā yayau tu saḥ /
tena taccūrṇasaṃyogāt tāmraṃ kanakatām agāt // SoKss_7,1.88 //
vismitāya tatas tasmai baṭave paripṛcchate /
sa rājā yakṣavṛttāntaṃ yathādṛṣṭaṃ śaśaṃsa tam // SoKss_7,1.89 //
śikṣitvā cūrṇayuktiṃ ca baṭostasmāttadaiva tām /
nṛpaścakre kṛtārthaṃ taṃ kṛtadāraparigraham // SoKss_7,1.90 //
bheje ca pūrṇakoṣaśrīr hemnā tadyuktijanmanā /
sāvarodho 'samān bhogān adaridrīkṛtadvijaḥ // SoKss_7,1.91 //
tadevaṃ bhīta iva vā parituṣṭa ivāthavā /
dadāti tīvrasattvānāmiṣṭamīśvara eva hi // SoKss_7,1.92 //
tvattaś ca dhīrasattvo 'nyaḥ ko 'sti dātā ca deva tat /
dāsyatyārādhitaḥ śaṃbhuḥ putraṃ te mā śucaṃ kṛthāḥ // SoKss_7,1.93 //
ity udāramalaṃkāraprabhādevīmukhādvacaḥ /
śrutvā hemaprabho rājā śraddadhe ca tutoṣa ca // SoKss_7,1.94 //
mene ca tanayaprāptiṃ gaurīśārādhanāddhruvam /
sūcitāṃ hṛdayenaiva nijenotsāhaśālinā // SoKss_7,1.95 //
tato 'nyedyuḥ sadevīkaḥ snāto 'bhyarcitaśaṃkaraḥ /
navakāñcanakoṭīś ca viprebhyaḥ pratipādya saḥ // SoKss_7,1.96 //
tanayārthaṃ tapastepe nirāhāro harāgrataḥ /
dehastyakto mayā śarvastoṣito veti niścitaḥ // SoKss_7,1.97 //
tapasthaś ceti tuṣṭāva varadaṃ girijāpatim /
helāvitīrṇadugdhābdhiṃ prapannāyopamanyave // SoKss_7,1.98 //
namaste 'stu jagatsargasthitisaṃhārahetave /
gaurīśa tattadvyomādibhedabhinnāṣṭamūrtaye // SoKss_7,1.99 //
namaste satatotphullahṛtkuśeśayaśāyine /
viśuddhamānasāvāsakalahaṃsāya śaṃbhave // SoKss_7,1.100 //
namo divyaprakāśāya nirmalāya jalātmane /
prakṣīṇadoṣair dṛśyāya somāyātyadbhutāya te // SoKss_7,1.101 //
dehārdhadhṛtakāntāya kevalabrāhmacāriṇe /
icchānirmitaviśvāya namo viśvamayāya te // SoKss_7,1.102 //
evaṃ kṛtastutiṃ taṃ ca rājānaṃ girijāpatiḥ /
trirātropoṣitaṃ svapne sākṣādbhūyedam abravīt // SoKss_7,1.103 //
uttiṣṭha rājan bhāvī te vīro vaṃśadharaḥ sutaḥ /
gaurīprasādā tkanyāpi bhaviṣyatyuttamā tava // SoKss_7,1.104 //
naravāhanadattasya yuṣmākaṃ cakravartinaḥ /
bhaviṣyato bhavitrī yā mahiṣī mahasāṃ nidheḥ // SoKss_7,1.105 //
ity uktvāntarhite śarve so 'tha vidyādhareśvaraḥ /
hemaprabhaḥ prabubudhe prahṛṣṭo rajanīkṣaye // SoKss_7,1.106 //
ānandayad alaṃkāraprabhāṃ svapnaṃ nivedya saḥ /
gauryā svapne tathaivoktāṃ bhāryāṃ saṃvādaśaṃsinīm // SoKss_7,1.107 //
utthāya ca tataḥ snātaḥ sa rājārcitadhūrjaṭiḥ /
cakāra dattadānaḥ sannutsavaṃ kṛtapāraṇaḥ // SoKss_7,1.108 //
divaseṣv atha yāteṣu devī katipayeṣu sā /
alaṃkāraprabhā tasya rājño garbhamadhārayat // SoKss_7,1.109 //
ānandayām āsa ca taṃ mukhena madhugandhinā /
lolanetrālinā kāntaṃ paṅkajeneva pāṇḍunā // SoKss_7,1.110 //
ākhyātaślāghyajanmānamudārairgarbhadohadaiḥ /
asūta tanayaṃ kāle dyaurarkam iva sā tataḥ // SoKss_7,1.111 //
yena jātena sahajaistejobhiravabhāsitam /
sindūrāruṇatāṃ nītam api tajjātavāsakam // SoKss_7,1.112 //
pitā ca taṃ śiśuṃ rājā śatrugotrabhayāvaham /
divyavāgupadiṣṭena nāmnā vajraprabhaṃ vyadhāt // SoKss_7,1.113 //
tataḥ sa vavṛdhe bālaḥ pārvaṇendur iva kramāt /
kalābhiḥ pūryamāṇaḥ sanvṛddhihetoḥ kulāmbudheḥ // SoKss_7,1.114 //
athācirātpunas tasya rājño hemaprabhasya sā /
alaṃkāraprabhā rājñī sagarbhā samapadyata // SoKss_7,1.115 //
sagarbhā cāśrayodbhūtasaviśeṣadyutistathā /
satyaṃ hemāsanārūḍhā bheje 'ntaḥpuraratnatām // SoKss_7,1.116 //
vidyākalpitasatpadmavimānena nabhastale /
babhrāma ca tathābhūtavilasadgarbhadohadā // SoKss_7,1.117 //
prāpte ca samaye tasyā devyāḥ kanyājaniṣṭa sā /
paryāptaṃ varṇanaṃ yasyā janma gaurīprasādataḥ // SoKss_7,1.118 //
naravāhanadattasya bhāryeyaṃ bhāvinīti vāk /
tadāśrāvi harādeśavacaḥsaṃvādinī divaḥ // SoKss_7,1.119 //
tato rāja sutotpattinirviśeṣakṛtotsavaḥ /
tāṃ sa hemaprabho 'kārṣīnnāmnā ratnaprabhāṃ sutām // SoKss_7,1.120 //
svavidyāsaṃskṛtā sā ca tasya ratnaprabhā pituḥ /
avardhata gṛhe dikṣu prakāśastūdapadyata // SoKss_7,1.121 //
tataḥ sa rājā taṃ varmaharaṃ vajraprabhaṃ sutam /
kṛtadārakriyaṃ kṛtvā yauvarājye 'bhiṣiktavān // SoKss_7,1.122 //
vinyastarājyabhāraś ca tasmin nāsīt sa nirvṛtaḥ /
sutāvivāhacintā tu tasyaikābhūttadā hṛdi // SoKss_7,1.123 //
ekadā so 'ntikāsīnāṃ pradeyāṃ vīkṣya tāṃ sutām /
rājābravīdalaṃkāraprabhāṃ devīṃ samīpagām // SoKss_7,1.124 //
kulālaṃkārabhūtāpi paśya devi jagattraye /
kanyā nāma mahadduḥkhaṃ dhigaho mahatām api // SoKss_7,1.125 //
vinītāpyāptavidyāpi rūpayauvanavatyapi /
ratnaprabhā varaprāptyā vinaiṣā yaddunoti mām // SoKss_7,1.126 //
nāravāhanadattasya bhāryoktā daivatairiyam /
tatkiṃ na diyate tasmai bhāvyasmaccakravartine // SoKss_7,1.127 //
iti coktastayā devyā sa rājā punarabravīt /
bāḍhaṃ sā kanyakā dhanyā yā taṃ varamavāpnuyāt // SoKss_7,1.128 //
sa hi kāmāvatāro 'tra kiṃ tu nādyāpi divyatām /
prāptas tena mayā tasya vidyāprāptiḥ pratīkṣyate // SoKss_7,1.129 //
ity evaṃ vadatas tasya sadyastair vacanaiḥ pituḥ /
karṇapraviṣṭaiḥ kaṃdarpamohamantrapadopamaiḥ // SoKss_7,1.130 //
bhrāntevāviṣṭacitteva supteva lihiteva ca /
abhūd ratnaprabhā tena hṛtacittā vareṇa sā // SoKss_7,1.131 //
tataḥ kathaṃcitpitarau praṇamyāntaḥpuraṃ nijam /
gatvā cintāturā nidrāṃ cireṇa katham apy agāt // SoKss_7,1.132 //
prātaḥ śubhaṃ dinaṃ putri tatsa vatseśvarātmajaḥ /
draṣṭavyaḥ svavaro gatvā kauśāmbīṃ nagarīṃ tvayā // SoKss_7,1.133 //
tataśva svapure 'muṣminnānīya tvatpitā svayam /
tava tasya ca kalyāṇi vivāhaṃ saṃvidhāsyati // SoKss_7,1.134 //
iti svapne 'tha taṃ gaurī sānukampā samādiśat /
prabudhya sā ca taṃ svapnaṃ prātarmātre nyavedayat // SoKss_7,1.135 //
tataḥ sā tadanujñātā buddhvā vidyāprabhāvataḥ /
udyānasthaṃ varaṃ draṣṭuṃ prāvartata nijātpurāt // SoKss_7,1.136 //
tāmāryaputra māmetāṃ vettha ratnaprabhāmiti /
prāptāmutkāṃ kṣaṇenādya vittha yūyamataḥ param // SoKss_7,1.137 //
etattasyā vacaḥ śrutvā mādhuryanyakkatāmṛtam /
vilokya netrapīyūṣaṃ vidyādharyā vapuś ca tat // SoKss_7,1.138 //
naravāhanadatto 'ntarvidhātāraṃ nininda saḥ /
śrotranetramayaṃ kṛtsnamakarotkiṃ na māmiti // SoKss_7,1.139 //
jagāda tāṃ ca dhanyo 'haṃ janmādya saphalaṃ mama /
yo 'ham evaṃ svayaṃ tanvi snehādabhisṛtastvayā // SoKss_7,1.140 //
ity anyonyanavapremakṛtasaṃlāpayostayoḥ /
akasmāddadṛśe tatra vidyādharabalaṃ divi // SoKss_7,1.141 //
tāto 'yam āgato 'treti drāgratnaprabhayodite /
rājā hemaprabho vyomnaḥ saputro 'vatatāra saḥ // SoKss_7,1.142 //
upāyayau ca putreṇa saha vajraprabheṇa saḥ /
naravāhanadattaṃ taṃ vihitasvāgatādaram // SoKss_7,1.143 //
anyonyaracitācārā yāvattiṣṭhanti te kṣaṇāt /
tāvattatrāyayau buddhvā vatsarājaḥ samantrikaḥ // SoKss_7,1.144 //
kṛtātithyanidhiṃ taṃ ca nṛpaṃ hemaprabho 'tha saḥ /
yathā ratnaprabhoktaṃ taṃ vṛttāntaṃ samabodhayat // SoKss_7,1.145 //
jagāda ca mayā ceyaṃ jñātā vidyāprabhāvataḥ /
ihāgatā sutā sarvaṃ vṛttāntaṃ cātra vedmy aham // SoKss_7,1.146 //
/
cakravartivimānaṃ hi bhāvyagre 'muṣya tādṛśam // SoKss_7,1.147 //
anumanyasva taddrakṣyasyacirādetamātmajam /
ratnaprabhāvadhūyuktaṃ yuvarājam ihāgatam // SoKss_7,1.148 //
evaṃ vatseśamabhyarthya tenānumatavāñchitaḥ /
saputraḥ kalpayitvā tadvimānaṃ nijavidyayā // SoKss_7,1.149 //
tatrāropya trapānamramukhaṃ ratnaprabhāyutam /
naravāhanadattaṃ taṃ sahitaṃ gomukhādibiḥ // SoKss_7,1.150 //
yaugandharāyaṇenāpi pitrānupreṣitena saḥ /
hemaprabho nināya svaṃ puraṃ kāñcanaśṛṅgakam // SoKss_7,1.151 //
naravāhanadattaś ca dadarśa prāpya tatpuram /
śvāśuraṃ kāñcanamayaṃ hemaprākārabhāsuram // SoKss_7,1.152 //
raśmipratānair niryadbhir alaṃkṛtam ivābhitaḥ /
prasāritānekabhujaṃ jāmātṛprītisaṃbhramāt // SoKss_7,1.153 //
tatra tāṃ vidhivattasmai rājā hemaprabho dadau /
ratnaprabhāṃ mahārambho haraye 'bdhir iva śriyam // SoKss_7,1.154 //
prāyacchadratnarāśīṃś ca tadā tasmai sa bhāsvarān /
pradīptānekavīvāhavahnivibhramaśālinaḥ // SoKss_7,1.155 //
sotsavasya pure cāsya rājño vittāni varṣataḥ /
labdhavastrā iva babhuḥ sapatākā gṛhā api // SoKss_7,1.156 //
naravāhanadattaś ca nirvyūḍhodvāhamaṅgalaḥ /
divyabhogabhugatrāsta sa ratnaprabhayā samam // SoKss_7,1.157 //
reme ca divyānyudyānavāpīdevakulāni saḥ /
paśyaṃstayā samāruhya tadvidyābalato nabhaḥ // SoKss_7,1.158 //
evaṃ ca tatra katiciddivasānuṣitvā vidyādharādhipapure sa vadhūsahāyaḥ /
vatseśvarasya tanayaḥ svapurīṃ prayātuṃ yaugandharāyaṇamatena matiṃ cakāra // SoKss_7,1.159 //
śvaśrvā tato racitamaṅgalasaṃvidhānaḥ saṃpūjitaḥ sasacivaḥ śvaśureṇa bhūyaḥ /
tenaiva putrasahitena saha pratasthe kāntāsakhastadadhiruhya punarvimānam // SoKss_7,1.160 //
prāpyāśu tāṃ pramadanirbhara vatsarāja baddhotsavāṃ sa jananīnayanāmṛtaughaḥ /
ratnaprabhāṃ dadhad atha svapurīṃ viveśa hemaprabheṇa sasutena sahānugaiśca // SoKss_7,1.161 //
vatseśvaro 'pi saha vāsavadattayā taṃ pādānataṃ samabhinandya sutaṃ vadhūṃ ca /
hemaprabhaṃ satanayaṃ vibhavānurūpaṃ saṃbandhinaṃ navamapūjayadūrjitaśrīḥ // SoKss_7,1.162 //
atha vidyādhararāje tasminn āpṛcchya vatsarājādīn /
utpatya nabhaḥ sasute gatavati hemaprabhe svapuram // SoKss_7,1.163 //
naravāhanadatto 'sau ratnaprabhayā samadanamañcukayā /
saha sukhitas tadanaiṣīd divasaṃ sakhibhir nijair yuktaḥ // SoKss_7,1.164 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake prathamas taraṅgaḥ /
dvitīyas taraṅgaḥ /
evaṃ vidyādharīṃ bhāryāṃ bhavyāṃ ratnaprabhāṃ navām /
tasya prāptavato 'nyedyustadveśmani tayā saha // SoKss_7,2.1 //
naravāhanadattasya sthitasya prātarāyayuḥ /
darśanārthamupadvāraṃ sacivā gomukhādayaḥ // SoKss_7,2.2 //
dvāḥsthayā kṣaṇaruddheṣu teṣv atrāvediteṣv atha /
praviṣṭeṣv ādṛteṣv etāṃ dvāḥsthāṃ ratnaprabhābhyadhāt // SoKss_7,2.3 //
dvārameṣāṃ na roddhavyam iha praviśatāṃ punaḥ /
āryaputravayasyānāṃ svaṃ śarīramamī hi naḥ // SoKss_7,2.4 //
rakṣā cāntaḥpureṣvīdṛṅnaivametan mataṃ mama /
iti dvāḥsthāmuditvā sā svapatiṃ tamathābravīt // SoKss_7,2.5 //
āryaputra prasaṅgena vadāmi tava tac chṛṇu /
nītimātramahaṃ manye strīṇāṃ rakṣāniyantraṇam // SoKss_7,2.6 //
īrṣyākṛto 'thavā mohaḥ kāryaṃ tena na kiṃcana /
mahattareṇa rakṣyante śīlenaiva kulastriyaḥ // SoKss_7,2.7 //
dhātāpi na prabhuḥ prāyaścapalānāṃ tu rakṣaṇe /
mattā nadī ca nārī ca niyantuṃ kena pāryate // SoKss_7,2.8 //
tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham /
astīha ratnakūṭākhyaṃ dvīpaṃ madhye 'mbudhermahat // SoKss_7,2.9 //
tatra rājā mahotsāhaḥ purā paramavaiṣṇavaḥ /
yathārthenābhidhānena ratnādhipatirityabhūt // SoKss_7,2.10 //
sa rājā vijayaṃ pṛthvyāḥ sarvarājātmajāstathā /
bhāryāḥ prāptuṃ tapastepe viṣṇorārādhanaṃ mahat // SoKss_7,2.11 //
saṃtuṣṭas tapasā sākṣādbhagavānādideśa tam /
uttiṣṭha rājaṃs tuṣṭo 'smi tadidaṃ vacmi te śṛṇu // SoKss_7,2.12 //
kaliṅgaviṣaye ko'pi gandharvo muniśāpataḥ /
samutpanno gajaḥ śvetaḥ śvetaraśmiriti śrutaḥ // SoKss_7,2.13 //
pūrvajanmatapaḥ siddhiyogānmadbhaktitastathā /
jñānī gaganagāmī ca gajo jātismaraś ca saḥ // SoKss_7,2.14 //
dattādeśo mayā svapne sa ca hastī mahāṃstava /
etya svayaṃ dyumārgeṇa vāhanatvaṃ prapatsyate // SoKss_7,2.15 //
tamāruhya gajaṃ śvetaṃ surebham iva vajrabhṛt /
vyomamārgeṇa yaṃ yaṃ tvaṃ rājānamabhiyāsyasi // SoKss_7,2.16 //
sa sa divyānubhāvāya bhītastubhyaṃ pradāsyati /
svapne may aiva dattājñaḥ kanyādānanibhātkaram // SoKss_7,2.17 //
evaṃ vijeṣyase kṛtsnāṃ pṛthvīmantaḥpurāṇi ca /
rājaputrīsahasrāṇi tvamaśītimavāpyasi // SoKss_7,2.18 //
ity uktvāntarhite viṣṇau sa rājā kṛtapāraṇaḥ /
anyedyurāgataṃ vyomnā taṃ dadarśa gajaṃ śubham // SoKss_7,2.19 //
āruhyopanataṃ taṃ ca yathādiṣṭaḥ sa viṣṇunā /
tathā vijitya pṛthivīmājahre rājakanyakāḥ // SoKss_7,2.20 //
sahasrāśītisaṃkhyābhistatas tābhiḥ samaṃ ca saḥ /
uvāsa rātnakūṭe 'tra yathecchaṃ viharannṛpaḥ // SoKss_7,2.21 //
śāntyarthaṃ śītaraśmeś ca tasya divyasya dantinaḥ /
pratyahaṃ bhojayām āsa viprāṇāṃ śatapañcakam // SoKss_7,2.22 //
kadācic ca tamāruhya paribhramya sa bhūpatiḥ /
dvīpāntarāṇi svaṃ dvīpaṃ ratnādhipatirāyayau // SoKss_7,2.23 //
tatrāvataratas tasya gaganāt tu gajottamam /
cañcvā tārkṣyodbhavaḥ pakṣī mūrdhnī daivād atāḍayat // SoKss_7,2.24 //
sa ca pakṣī pradudrāva rājñā tīkṣṇāṅkuśāhataḥ /
hastī tu bhūmāv apatac cañcvāghātena mūrcchitaḥ // SoKss_7,2.25 //
nṛpe 'vatīrṇe sa gajo labhasaṃjño 'pi nāśakat /
utthāpyamāno 'py utthātuṃ nirastakavalagrahaḥ // SoKss_7,2.26 //
pañcāhāni tathaivāsminvāraṇe patitasthite /
duḥkhitaḥ sa nirāhāro rājā cāpy evam abravīt // SoKss_7,2.27 //
bho lokapālā vrūtāsminnupāyaṃ saṃkaṭe mama /
anyathopahariṣyāmi chittvāhaṃ svaśiro 'dya vaḥ // SoKss_7,2.28 //
ity uktvaivāttakhaḍgaṃ taṃ svaśiraśchettumudyatam /
aśarīrā jagādaivaṃ vāṇī tatkṣaṇamambarāt // SoKss_7,2.29 //
mā sāhasaṃ kṛthā rājansādhvī kācitkaroti cet /
hastasparśaṃ gajasyāsya taduttiṣṭhati nānyathā // SoKss_7,2.30 //
tac chrutvaivāmṛtalatāṃ nāma hṛṣṭaḥ sa bhūpatiḥ /
mukhyāmānāyayām āsa nijāṃ devīṃ surakṣitām // SoKss_7,2.31 //
tayā spṛṣṭaḥ sa hastena nodatiṣṭhadgajo yadā /
tadā so 'nyā nijāḥ sarvā devīrānāyayannṛpaḥ // SoKss_7,2.32 //
tābhiḥ kṛtakarasparśaḥ samastābhir api sphuṭam /
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // SoKss_7,2.33 //
antaḥpurasahastrāṇi tām āśītim api sphuṭam /
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // SoKss_7,2.34
vilakṣaḥ svapurāttasmādānāyya nikhilāḥ striyaḥ /
krameṇa hastinas tasya hastasparśamakārayat // SoKss_7,2.35 //
tathāpi yatsa nottasthau gajendrastatsa bhūpatiḥ /
kaṣṭaṃ pure me sādhvī strī naikāpīti trapāṃ yayau // SoKss_7,2.36 //
tāvac ca harṣaguptākhyās tāmraliptyāḥ samāgataḥ /
vaṇik tatrāyayau buddhvā vṛttāntaṃ taṃ sakautukaḥ // SoKss_7,2.37 //
tasya karmakarī paścādājagāma pativratā /
ekā śīlavatī nāma sā tad dṛṣṭvā tam abravīt // SoKss_7,2.38 //
spṛśāmy ahaṃ kareṇaitaṃ svabhartuścāparo mayā /
manasāpi na ceddhyātastaduttiṣṭhatvayaṃ dvipaḥ // SoKss_7,2.39 //
ity uktvopetya hastena sā ca pasparśa taṃ jagam /
udatiṣṭhatsa ca svasthaḥ kavalaṃ ca tato 'grahīt // SoKss_7,2.40 //
imās tā viralāḥ sādhvyaḥ kāścideveśvaropamāḥ /
sargapālanasaṃhārasamarthā jagato 'sya yāḥ // SoKss_7,2.41 //
iti śīlavatīṃ tatra kṛtakolāhalo janaḥ /
tāṃ tuṣṭāva tadā dṛṣṭvā śvetaraśmiṃ tamutthitam // SoKss_7,2.42 //
rājāpi ratnādhipatiḥ parituṣyābhinandya tām /
so 'pūrayadasaṃkhyātai ratnaiḥ śīlavatīṃ satīm // SoKss_7,2.43 //
tatsvāminaṃ ca vaṇijaṃ harṣaguptaṃ tathaiva tam /
apūjayaddadau cāsya gṛhaṃ rājagṛhāntike // SoKss_7,2.44 //
parivarjitasaṃsparśā nijabhāryāstathaiva saḥ /
piṇḍācchādanamātraikabhāginīrakarot tataḥ // SoKss_7,2.45 //
athānāyya kṛtāhāro harṣaguptasya saṃnidhau /
sādhvīṃ śīlavatīṃ tāṃ sa jagāda vijane nṛpaḥ // SoKss_7,2.46 //
śīlavaty asti te kācitkanyā pitṛkulād iti /
tāṃ me dāpaya jāne hi sāpi syāttvādṛśī dhruvam // SoKss_7,2.47 //
ity uktā tena sā rājñā śīlavatyabravīttadā /
rājadatteti nāmnāsti tāmraliptyāṃ svasā mama // SoKss_7,2.48 //
upayacchasva tāṃ deva ślāghyarūpāṃ yadīcchasi /
ity uktaḥ sa tayā rājñā pratipede tatheti tat // SoKss_7,2.49 //
niścitya ca tadanyedyuḥ śīlavatyā tayā saha /
tenāpi harṣaguptena tamāruhya svagāminam // SoKss_7,2.50 //
śvetaraśmiṃ svayaṃ gatvā tāmraliptīṃ sa bhūpatiḥ /
viveśa harṣaguptasya vaṇijas tasya mandiram // SoKss_7,2.51 //
tatra papraccha tadaharlagnaṃ śīlavatīsvasuḥ /
vivāhe rājadattāyā gaṇakānātmanastathā // SoKss_7,2.52 //
gaṇakāścobhayoḥ pṛṣṭvā nakṣatrāṇyevam abruvan /
lagno vāṃ śobhano rājannasti māseṣvitastriṣu // SoKss_7,2.53 //
adya vā vidyate yādṛktenaiṣā cedvivāhyate /
rājadattā tato 'vaśyam asādhvī bhavati prabho // SoKss_7,2.54 //
gaṇakair evam ukto 'pi kamanīyavadhūtsukaḥ /
ekākī ciramasthāsnuḥ sa rājā samacintayat // SoKss_7,2.55 //
alaṃ vicāreṇādyaiva rājadattām ihodvahe /
śīlavatyāḥ svasā hy eṣā nirdarpā nāsatī bhavet // SoKss_7,2.56 //
yattatsamudramadhye 'sti dvīpakhaṇḍamamānuṣam /
ekaśūnyacatuḥśālaṃ tatraitāṃ sthāpayāmi ca // SoKss_7,2.57 //
durgame 'tra parīvāraṃ strīrevāsyāḥ karomi ca /
puruṣādarśanādevam asatī syādiyaṃ katham // SoKss_7,2.58 //
iti niścitya tadahaḥ pariṇinye sa bhūpatiḥ /
tāṃ rājadattāṃ sahasā śīlavatya samarpitām // SoKss_7,2.59 //
kṛtodvāhaḥ kṛtācāro harṣaguptena tāṃ vadhūm /
ādāya tenaiva samaṃ śīlavatyā tayā ca saḥ // SoKss_7,2.60 //
śvetaraśmiṃ tamāruhya kṣaṇena nabhasā nijam /
mārgonmukhajanaṃ dvīpaṃ ratnakūṭaṃ tadāyayau // SoKss_7,2.61 //
saṃvibheje ca tāṃ bhūyastathā śīlavatīṃ yathā /
prāptasādhvīvrataphalā kṛtārthā samapādi sā // SoKss_7,2.62 //
tatas tatraiva kariṇi śvetaraśmau nabhaścare /
āropya tāṃ navavadhūṃ rājadattāṃ sa cintite // SoKss_7,2.63 //
nītvā tatrābdhimadhyasthe dvīpe mānuṣadurgame /
āsthāpayaccatuḥśāle nārīmayaparicchadām // SoKss_7,2.64 //
yadyadvastūpayuktaṃ ca tasyāstattadaviśvasan /
vyomnaiva prāpayām āsa tatra tena gajena saḥ // SoKss_7,2.65 //
svayaṃ tadanuraktaś ca tatraivāsīt sadā niśi /
āyayau rājakāyārthaṃ ratnakūṭaṃ divā punaḥ // SoKss_7,2.66 //
ekadā sa tayā sākaṃ pratyūṣe rājadattayā /
rājā pratighnan duḥsvapnaṃ siṣeve pānamaṅgalam // SoKss_7,2.67 //
tena mattām amuñcantīm api muktvā sa tāṃ yayau /
ratnakūṭaṃ svakāryārthaṃ nityasnigdhā hi rājatā // SoKss_7,2.68 //
tatra tasthau saśaṅkena kurvan kāryāṇi cetasā /
kṣībā kim ekakā muktā sā tvayetīva śaṃsatā // SoKss_7,2.69 //
tāvac ca rājadattā sā sthāne tatrātidurgame /
mahānasādivyagrāsu dāsīṣvekākinī sthitā // SoKss_7,2.70 //
dvāre vidhimivānyaṃ tattadrakṣāvijigīṣayā /
āgataṃ puruṣaṃ kaṃciddadarśāścaryadāyakam // SoKss_7,2.71 //
kastvaṃ kathamidaṃ sthānamagamyaṃ cāgato bhavān /
iti taṃ cāntikaprāptaṃ kṣībā papraccha sā kila // SoKss_7,2.72 //
tataḥ sa dṛṣṭabahulakleśastāṃ puruṣo 'bravīt /
mugdhe pavanasenākhyo vaṇikputro 'smi māthuraḥ // SoKss_7,2.73 //
hṛtasvo gotrajaiḥ so 'hamanāthaḥ pramayātpituḥ /
gatvā videśe kṛpaṇāṃ parasevāmaśiśriyam // SoKss_7,2.74 //
tataḥ kṛcchreṇa saṃprāpya dhanaleśaṃ vaṇijyayā /
gacchandeśāntaraṃ mārge muṣito 'smy etya taskaraiḥ // SoKss_7,2.75 //
tato bhikṣāṃ bhramaṃstulyaiḥ sahānyairgatavānaham /
ratnānāmākarasthānaṃ kanakakṣetrasaṃjñakam // SoKss_7,2.76 //
tatrāṅgīkṛtya bhūpasya bhāgaṃ saṃvatsarāvadhi /
khāte khanan kṣitiṃ ratnaṃ naikam apy asmi labdhavān // SoKss_7,2.77 //
nandatsu labdharatneṣu madvidheṣv apareṣu ca /
gatvābdhitīre duḥkhārtaḥ kāṣṭhānyahamupāharam // SoKss_7,2.78 //
agnipraveśāya citāṃ yāvattatra karomi taiḥ /
jīvadattābhidhastāvatko 'py atra vaṇigāyayau // SoKss_7,2.79 //
nivārya maraṇāttena dattvā vṛttiṃ dayālunā /
gṛhīto 'haṃ pravahaṇe svarṇadvīpaṃ yiyāsatā // SoKss_7,2.80 //
tato 'kasmātpravahaṇenābdhimadhyena gacchatām /
pañcasvahaḥsu yāteṣu megho 'kasmādadṛśyata // SoKss_7,2.81 //
pravṛṣṭe sthūladhārābhirmeghe 'smin mārutena tat /
aghūrṇata pravahaṇaṃ mattahastiśiro yathā // SoKss_7,2.82 //
kṣaṇānnimajjya bhagne 'smin yānapātre vidhervaśāt /
ekaḥ phalahakaḥ prāptastatkālaṃ majjatā mayā // SoKss_7,2.83 //
tadārūḍhas tataḥ śānte meghāṭope vidhervaśāt /
imaṃ pradeśaṃ prāyāhamuttīrṇaḥ sāṃprataṃ vane // SoKss_7,2.84 //
vīkṣya cedaṃ catuḥśālaṃ praviśyābhyantaraṃ mayā /
dṛṣṭā dṛṣṭisudhāvṛṣṭistvaṃ tāpaśamanī śubhe // SoKss_7,2.85 //
ity uktavantaṃ paryaṅke niveśyaivāliliṅga tam /
mohitā rājadattā sā madena madanena ca // SoKss_7,2.86 //
strītvaṃ kṣībatvam ekāntaḥ puṃso lābho 'niyantraṇā /
yatra pañcāgnayas tatra vārtā śīlatṛṇasya kā // SoKss_7,2.87 //
na caivaṃ kṣamate nārī vicāraṃ māramohita /
yadiyaṃ cakame rājñī tamakāmyaṃ vipadgatam // SoKss_7,2.88 //
tāvac ca ratnādhipatiḥ sa rājā ratnakūṭataḥ /
ājagāmotsukastūrṇaṃ dyucaradvipavāhanaḥ // SoKss_7,2.89 //
praviśaṃś cātra so 'paśyattādṛśenāpi tena tām /
puruṣeṇa samaṃ bhāryāṃ rājadattāṃ ratisthitām // SoKss_7,2.90 //
dṛṣṭvā jighāṃsitam api kṣitīśaḥ puruṣaṃ sa tam /
nāvadhītpādapatitaṃ bruvāṇaṃ kṛpaṇā giraḥ // SoKss_7,2.91 //
bhāryāṃ bhītāṃ ca mattāṃ tāṃ sa vīkṣy aivamacintayat /
madye māraikasuhṛdi prasaktā strī satī kutaḥ // SoKss_7,2.92 //
niyantuṃ capalā nārī rakṣayāpi na śakyate /
kiṃ nāmotpātavātālī bāhubhyāṃ jātu badhyate // SoKss_7,2.93 //
na kṛtaṃ gaṇakoktaṃ yattadidaṃ tasya me phalam /
vipākakaṭukaṃ tasya nāptavākyāvadhīraṇam // SoKss_7,2.94 //
śīlavatyāḥ svasetīmāṃ jānato bata vismṛtā /
sudhāyāḥ sahajā sā me kālakūṭaviṣacchaṭā // SoKss_7,2.95 //
athavā kaḥ samarthaḥ syādasaṃbhāvyaṃ viceṣṭitam /
jetuṃ puruṣakāreṇa vidheradbhutakarmaṇaḥ // SoKss_7,2.96 //
ity ālocya na cukrodha kasmaicittaṃ jahau ca saḥ /
pṛṣṭodantaṃ vaṇikputraṃ rājā pracchannakāmukam // SoKss_7,2.97 //
so 'pi muktas tato 'paśyan gatiṃ kāṃcid vaṇiksutaḥ /
nirgatyābdhau pravahaṇaṃ dūrād āgacchad aikṣata // SoKss_7,2.98 //
tataḥ phalahakaṃ bhūyas tam evāruhya so 'mbudhau /
bhraman pūtkṛtya cakranda mām uddharata bho iti // SoKss_7,2.99 //
tena taṃ krodhavarmākhyo vaṇik tadyānapātragaḥ /
samuddhṛtya vaṇikputraṃ cakārāntikavartinam // SoKss_7,2.100 //
yasya yadvihitaṃ dhātrā karma nāśāya tasya tat /
padavīṃ yatra tatrāpi dhāvato 'py anudhāvati // SoKss_7,2.101 //
yatsas tatra sthito mūḍhastatpatnyā saṃgato rahaḥ /
vilokya vaṇijā tena kṣepito 'bdhau vyapadyata // SoKss_7,2.102 //
tāvac ca ratnādhipatiḥ sa rājā saparicchadām /
āropya śvetaraśmau tāṃ rājadattām akopanaḥ // SoKss_7,2.103 //
prāpayya ratnakūṭaṃ ca śīlavatyāḥ samarpya ca /
tasyai ca sacivebhyaś ca tadvṛttāntamavarṇayat // SoKss_7,2.104 //
jagāda ca kiyadduḥkhamanubhūtamaho mayā /
asāraviraseṣveṣu bhogeṣvāsaktacetasā // SoKss_7,2.105 //
tadidānīṃ vanaṃ gatvā hariṃ śaraṇamāśraye /
yena syāṃ naiva duḥkhānāṃ bhājanaṃ punarīdṛśām // SoKss_7,2.106 //
ity ūcivānsa sacivair vāryamāṇo 'pi duḥkhitaḥ /
śīlavatyā ca vairāgyān niścayaṃ naiva tajjahau // SoKss_7,2.107 //
tato 'rdhamarpayitvādāvekaṃ sādhvyai svakoṣataḥ /
śīlavatyai dvijebhyo 'rdhaṃ dattvānyadbhoganispṛhaḥ // SoKss_7,2.108 //
pāpabhañjanasaṃjñāya brāhmaṇāya yathāvidhi /
dadau guṇagariṣṭhāya nijaṃ rājyaṃ sa bhūpatiḥ // SoKss_7,2.109 //
dattarājyaś ca nabhasā sa gamiṣyaṃstapovanam /
ānāyayac chvetaraśmiṃ paurāṇāṃ sāśru paśyatām // SoKss_7,2.110 //
ānītamātraḥ sa karī śarīraṃ pravimucya tat /
puruṣo divyarūpo 'bhūd dhārakeyūrarājitaḥ // SoKss_7,2.111 //
ko bhavān kim idaṃ ceti pṛṣṭo rājñā jagāda saḥ /
gandharvau bhrātarāv āvām ubhau malayavāsinau // SoKss_7,2.112 //
ahaṃ somaprabho nāma jyeṣṭho devaprabhaś ca saḥ /
tasya caikaiva madbhrāturbhāryā sā cātivallabhā // SoKss_7,2.113 //
sa tāṃ rājavatīṃ nāma kṛtvotsaṅge paribhraman /
ekadā siddhavāsākhyaṃ sthānaṃ prāyānmayā saha // SoKss_7,2.114 //
keśavāyatane tatra vayamabhyarcitācyutāḥ /
prāvartāmahi sarve 'pi gātuṃ bhagavataḥ puraḥ // SoKss_7,2.115 //
tāvadāgatya tatraikaḥ siddhastāṃ śravyagāyinīm /
dṛśā rājavatīṃ paśyannatiṣṭhadanimeṣayā // SoKss_7,2.116 //
siddho 'pi sābhilāṣaḥ kiṃ paranārīṃ nirīkṣase /
iti serṣyaḥ sa madbhrātā kruddhaḥ siddhaṃ tam abravīt // SoKss_7,2.117 //
tataḥ sa siddhaḥ kupitaḥ śaptum evaṃ tam abhyadhāt /
gītāścaryānmayā mūḍha vīkṣiteyaṃ na kāmataḥ // SoKss_7,2.118 //
tanmartyayonāvīrṣyāluḥ pata tvamanayā saha /
paśyaitām eva bhāryāṃ tvaṃ sākṣāttatrānyasaṃgatām // SoKss_7,2.119 //
ity ūcivānmayā so 'tha bālyāttacchāpakopataḥ /
hastasthenāhataḥ krīḍāmṛṇmayaśvetahastinā // SoKss_7,2.120 //
tataḥ sa māṃ samaśapadyenāhaṃ bhavatāhataḥ /
tādṛkśveto gajo bhūmau bhavān utpadyatām iti // SoKss_7,2.121 //
athānunīto madbhrātrā tena devaprabheṇa saḥ /
siddhaḥ kṛpāluḥ śāpāntam evam asmākam abravīt // SoKss_7,2.122 //
hareḥ prasādān martyo 'pi bhūtvā dvīpeśvaro bhavān /
gajībhūtamimaṃ prāpsyasyanujaṃ divyavāhanam // SoKss_7,2.123 //
antaḥpurasahasrāṇi tvam aśītim avāpsyasi /
teṣāṃ vetsyasi dauḥśīlyaṃ sarveṣāṃ janasaṃnidhau // SoKss_7,2.124 //
athaitāṃ mānuṣībhūtāṃ svabhāryāṃ pariṇeṣyasi /
pratyakṣamenām api ca drakṣyasyanyena saṃgatām // SoKss_7,2.125 //
tato viraktahṛdayo dattvā rājyaṃ dvijanmane /
devaprabha yadā śānto vanaṃ gantuṃ pravatsyasi // SoKss_7,2.126 //
tadā prathamamukte 'smin gajatvādanuje tava /
anayā bhāryayā sākaṃ śapāttvam api mokṣyase // SoKss_7,2.127 //
iti siddhoktaśāpāntā vayaṃ prākkarmabhedataḥ /
evaṃ jātāḥ pṛthagyogācchāpāntaḥ saiṣa cādya naḥ // SoKss_7,2.128 //
evaṃ somaprabheṇokte sa ratnādhipatirnṛpaḥ /
jātiṃ smṛtvābravīddhanta saiṣa devaprabho hy aham // SoKss_7,2.129 //
eṣāpi rājadattā sā patnī rājavatī mama /
ity uktvā sa tayā sākaṃ bhāryayā tāṃ tanuṃ jahau // SoKss_7,2.130 //
kṣaṇātsarve 'pi gandharvā bhutvā lokasya paśyataḥ /
khamutpatya nijaṃ dhāma yayuste malayācalam // SoKss_7,2.131 //
śīlavatyapi śīlasya māhātmyātprāpya saṃpadam /
tāmraliptīṃ purīṃ gatvā tasthau dharmopasevinī // SoKss_7,2.132 //
iti jagati narakṣituṃ samarthaḥ kvacidapi kaścid api prasahya nārīm /
avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ // SoKss_7,2.133 //
evaṃ cerṣyā nāma duḥkhaikahetur doṣaḥ puṃsāṃ dveṣadāyī pareṣām /
yo 'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ karoti // SoKss_7,2.134 //
iti naravāhanadatto ratnaprabhayā svabhāryayā kathitām /
sa niśamya kathāmarthyāṃ sacivaiḥ sārdhaṃ paraṃ mumude // SoKss_7,2.135 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake dvitīyas taraṅgaḥ /
tṛtīyas taraṅgaḥ /
evaṃ ratnaprabhākhyātakathākramavaśādatha /
naravāhanadattaṃ taṃ sacivo gomukho 'bravīt // SoKss_7,3.1 //
satyaṃ sādhvyaḥ praviralāścapalāstu sadā striyaḥ /
aviśvāsyāstathā caitām api deva kathāṃ śṛṇu // SoKss_7,3.2 //
ihāsyujjayinī nāma nagarī viśvaviśrutā /
tasyāṃ niścayadattākhyo vaṇikputro 'bhavatpurā // SoKss_7,3.3 //
sa dyūtakāro dyūtena dhanaṃ jitvā dine dine /
snātvā siprājale 'bhyarcya mahākālamudāradhīḥ // SoKss_7,3.4 //
dattvā dānaṃ dvijātibhyo dīnānāthebhya eva ca /
vyadhādvilepanāhāratāmbūlādyaviśeṣataḥ // SoKss_7,3.5 //
sadā snānārcanādyante mahākālālayāntike /
gatvā vyalimpadātmānaṃ śmaśāne ccandanādinā // SoKss_7,3.6 //
tatrasthe ca śilāstambhe sa vinyasya vilepanam /
vililepa kaṣan pṛṣṭhaṃ yuvā pratyaham ekakaḥ // SoKss_7,3.7 //
tena stambhaḥ sa suślakṣṇaḥ kālenābhavadekataḥ /
athāgācitrakṛttena pathā rūpakṛtā saha // SoKss_7,3.8 //
sa stambhaṃ vīkṣya suślakṣṇaṃ tatra gaurīṃ samālikhat /
rūpakāro 'pi śastreṇa krīḍayaivollilekha tām // SoKss_7,3.9 //
tatas tayorgatavatormahākālāranāgatā /
vidyādharasutaikātra stambhe devīṃ dadarśa tām // SoKss_7,3.10 //
sulakṣaṇatvāt sāṃnidhyaṃ tasyāṃ matvā kṛtārcanā /
adṛśyā viśramāyaitaṃ śilāstambhaṃ viveśa sā // SoKss_7,3.11 //
tāvanniścayadattaḥ sa tatrāgatya vaṇiksutaḥ /
sāścaryaḥ stambhamadhye tāṃ dadarśollikhitāmumām // SoKss_7,3.12 //
vilipyāṅgāni tatstambhabhāge 'nyatrānulepanam /
nyasya pṛṣṭhaṃ samalābdhuṃ prārebhe nikaṣaṃś ca saḥ // SoKss_7,3.13 //
tadvilokya vilolākṣī sā vidyādharakanyakā /
stambhāntarasthā tadrūpahṛtacittā vyacintayat // SoKss_7,3.14 //
īdṛśasyāpi ko 'py asya nāsti pṛṣṭhānulepakaḥ /
tadahaṃ tāvadadyāsya pṛṣṭhameṣā samālabhe // SoKss_7,3.15 //
ity ālocya prasāry aiva karaṃ stambhāntarāt tataḥ /
vyalipattasya sā pṛṣṭhaṃ snehādvidyādharī tadā // SoKss_7,3.16 //
tatkṣaṇaṃ labdhasaṃsparśaḥ śrutakaṅkaṇaniḥsvanaḥ /
jagrāha hastaṃ hastena sa tasyāstaṃ vaṇiksutaḥ // SoKss_7,3.17 //
mahābhāgāparāddhaṃ te kiṃ mayā muñca me karam /
ity adṛśyaiva taṃ vidyādharī stambhād uvāca sā // SoKss_7,3.18 //
pratyakṣā brūhi me kā tvaṃ tato mokṣyāmi te karam /
iti niścayadatto 'pi pratyuvāca sa tāṃ tataḥ // SoKss_7,3.19 //
pratyakṣadṛśyā sarvaṃ te vacmīti śapathottaram /
vidyādharyā tayokto 'tha karaṃ tasyā mumoca saḥ // SoKss_7,3.20 //
atha stambhādvinirgatya sākṣātsarvāṅgasundarī /
tanmukhāsaktanayanā taṃ jagādopaviśya sā // SoKss_7,3.21 //
asti prāleyaśailāgre nagarī puṣkarāvatī /
nāmnā vindhyaparas tasyāmāste vidyādharādhipaḥ // SoKss_7,3.22 //
anurāgaparā nāma tasyāhaṃ kanyakā sutā /
mahākālārcanāyātā viśrāntāsmīha saṃprati // SoKss_7,3.23 //
tāvac ca tvam ihāgatya kurvan pṛṣṭhavilepanam /
dṛṣṭaḥ stambhe 'tra mārīyamohanāstropamo mayā // SoKss_7,3.24 //
tataḥ prāganurāgeṇa rañjitaḥ svāntavānmama /
paścātpṛṣṭhavilepinyā aṅgarāgeṇa te karaḥ // SoKss_7,3.25 //
ataḥ paraṃ te viditaṃ tatpiturdhāma saṃprati /
gacchāmīti tayokto 'tha vaṇikputro jagāda saḥ // SoKss_7,3.26 //
svīkṛtaṃ tanmayā caṇḍi na svāntaṃ bhavatīhṛtam /
amuktasvīkṛtasvāntā katham evaṃ tu gacchasi // SoKss_7,3.27 //
iti tenoditā sā ca laghurāgavaśīkṛtā /
saṃgamiṣye tvayā kāmameṣyasyasmatpurīṃ yadi // SoKss_7,3.28 //
durgamā sā na te nātha setsyate te samīhitam /
na hi duṣkaramastīha kiṃcidadhyavasāyinām // SoKss_7,3.29 //
ity udīrya khamutpatya sānurāgaparā yayau /
agānniścayadatto 'pi sa tadgatamanā gṛham // SoKss_7,3.30 //
smarandrumādiva stambhādudbhinnaṃ karapallavam /
hā dhiktasyā gṛhītvāpi nāptaḥ pāṇigraho mayā // SoKss_7,3.31 //
tadvrajāmyantikaṃ tasyāḥ purīṃ tāṃ puṣkarāvatīm /
prāṇāṃstyakṣyāmi daivaṃ vā sāhāyyaṃ me kariṣyati // SoKss_7,3.32 //
iti saṃcintayannītvā smarārtaḥ so 'tra taddinam /
pratiṣṭhita tataḥ prātaravalambyottarāṃ diśam // SoKss_7,3.33 //
tataḥ prakrāmatas tasya trayo 'nye sahayāyinaḥ /
milanti sma vaṇikputrā uttarāpathagāminaḥ // SoKss_7,3.34 //
taiḥ samaṃ samatikrāman puragrāmāṭavīnadīḥ /
kramād uttaradigbhūmiṃ prāpa sa mlecchabhūyasīm // SoKss_7,3.35 //
tatra tair eva sahitaḥ pathi prāpy aiva tājikaiḥ /
nītvāparasmai mūlyena datto 'bhūttājikāya saḥ // SoKss_7,3.36 //
tenāpi tāvad bhṛtyānāṃ haste kośalikākṛte /
muravārābhidhānasya turuṣkasya vyasṛjyata // SoKss_7,3.37 //
tatra nītaḥ sa tadbhṛtyairyuktastairaparaistribhiḥ /
muravāraṃ mṛtaṃ buddhvā tatputrāya nyavedyata // SoKss_7,3.38 //
pituḥ kośalikā hy eṣā mittreṇa preṣitā mama /
tattasyaivāntike prātaḥ khāte kṣepyā ime mayā // SoKss_7,3.39 //
ity ātmanā caturthaṃ taṃ tatputro 'pi sa tāṃ niśām /
saṃyamya sthāpayām āsa turuṣko nigaḍairdṛḍham // SoKss_7,3.40 //
tato 'tra bandhane rātrau maraṇatrāsakātarān /
sakhīnniścayadattastānsa jagāda vaṇiksutān // SoKss_7,3.41 //
kā viṣādena vaḥ siddhirdhairyamālambya tiṣṭhata /
bhītā iva hi dhīrāṇaṃ yānti dūre vipattayaḥ // SoKss_7,3.42 //
smarataikāṃ bhagavatīṃ durgāmāpadvimocinīm /
iti tān dhīrayan bhaktyā devīṃ tuṣṭāva so 'tha tām // SoKss_7,3.43 //
namastubhyaṃ mahādevi pādau te yāvakāṅkṣitau /
mṛditāsuralagnāsrapaṅkāviva namāmy aham // SoKss_7,3.44 //
jitaṃ śaktyā śivasyāpi viśvaiśvaryakṛtā tvayā /
tvadanuprāṇitaṃ cedaṃ ceṣṭate bhuvanatrayam // SoKss_7,3.45 //
paritrātāstvayā lokā mahiṣāsurasūdini /
paritrāyasva māṃ bhaktavatsale śaraṇāgatam // SoKss_7,3.46 //
ity ādi samyag devīṃ tāṃ stutvā sahacaraiḥ saha /
so 'tha niścayadatto 'tra śrānto nidrāmagāddrutam // SoKss_7,3.47 //
uttiṣṭhata sutā yāta vigataṃ bandhanaṃ hi vaḥ /
ity ādideśa sā svapne devī taṃ cāparāṃś ca tān // SoKss_7,3.48 //
prabudhya ca tadā rātrau dṛṣṭvā bandhānsvataścyutān /
anyonyaṃ svapnam ākhyāya hṛṣṭās te niryayus tataḥ // SoKss_7,3.49 //
gatvā dūramathādhvānaṃ kṣīṇāyāṃ niśi te 'pare /
ūcurniścayadattaṃ taṃ dṛṣṭatrāsā vaṇiksutāḥ // SoKss_7,3.50 //
āstāṃ bahumlecchatayā digeṣā dakṣiṇāpatham /
vayaṃ yāmaḥ sakhe tvaṃ tu yathābhimatamācara // SoKss_7,3.51 //
ity uktastairanujñāya yatheṣṭāgamanāya tān /
ucīcīm eva tāmāśāmavalambya punaś ca saḥ // SoKss_7,3.52 //
eko niścayadatto 'tha pratasthe prasabhaṃ pathi /
anurāgaparāpremapāśakṛṣṭo nirastadhīḥ // SoKss_7,3.53 //
krameṇa gacchanmilitaḥ sa mahāvratikaiḥ saha /
caturbhiḥ prāpya saritaṃ vitastāmuttatāra saḥ // SoKss_7,3.54 //
uttīrya ca kṛtāhāraḥ sūrye 'stācalacumbini /
viveśa tair eva samaṃ vanaṃ mārgavaśāgatam // SoKss_7,3.55 //
tatra cāgrāgatāḥ kecittamūcuḥ kāṣṭhabhārikāḥ /
kva gacchatha dine yāte grāmaḥ ko 'py asti nāgrataḥ // SoKss_7,3.56 //
ekastu vipine 'muṣminnasti śūnyaḥ śivālayaḥ /
tatra tiṣṭhati yo rātrāvantarvā bahir eva vā // SoKss_7,3.57 //
taṃ śṛṅgotpādinī nāma śṛṅgotpādanapūrvakam /
mohayitvā paśūkṛtya bhakṣayatyeva yakṣiṇī // SoKss_7,3.58 //
etac chrutvāpi sāvajñāste mahāvratinastadā /
ūcurniścayadattaṃ te catvāraḥ sahayāyinaḥ // SoKss_7,3.59 //
ehi kiṃ kurute 'smākaṃ varākī sātra yakṣiṇī /
teṣu teṣu śmaśāneṣu niśāsu hi vayaṃ sthitāḥ // SoKss_7,3.60 //
ity uktavadbhis taiḥ sākaṃ gatvā prāpya śivālayam /
śūnyaṃ niścayadattastāṃ rātriṃ netuṃ viveśa saḥ // SoKss_7,3.61 //
tatrāṅgaṇe vidhāyāśu bhasmanā maṇḍalaṃ mahat /
praviśya cāntare tasya prajvālyāgniṃ sahendhanaiḥ // SoKss_7,3.62 //
dhīro niścayadattaḥ sa te mahāvratinastathā /
manttraṃ japanto rakṣārthaṃ sarva evāvatasthire // SoKss_7,3.63 //
athāyayau vādayantī dūrātkaṅkālakiṃnarīm /
nṛtyantī yakṣiṇī tatra sā śṛṅgotpādinī niśi // SoKss_7,3.64 //
etya teṣu caturṣvekaṃ sā mahāvratinaṃ prati /
dattadṛṅmanttramapaṭhatsanṛttaṃ maṇḍalādvahiḥ // SoKss_7,3.65 //
tena mantreṇa saṃjātaśṛṅgo mohita utthitaḥ /
nṛtyaṃstasmiñjvalatyagnau sa mahāvratiko 'patat // SoKss_7,3.66 //
patitaṃ cārdhadagdhaṃ tamākṛṣyaivāgnimadhyataḥ /
sā śṛṅgotpādinī hṛṣṭā bhakṣayām āsa yakṣiṇī // SoKss_7,3.67 //
tato dvitīye vratini nyastadṛṣṭistathaiva sā /
taṃ śṛṅgotpādanaṃ mantraṃ papāṭha ca nanarta ca // SoKss_7,3.68 //
so 'pi dvitīyas tanmantrajātaśṛṅgaḥ pranartitaḥ /
patito 'gnau tayākṛṣya paśyatsvanyeṣv abhakṣyata // SoKss_7,3.69 //
evaṃ krameṇa saṃmohya tānmahāvratino niśi /
tayābhakṣyanta yakṣiṇyā catvāro 'pi saśṛṅgakāḥ // SoKss_7,3.70 //
caturthaṃ bhakṣayantyā ca tayā māṃsāsramattayā /
svayaṃ kiṃnarikātodyaṃ daivādbhūmau nyadhīyata // SoKss_7,3.71 //
tāvac ca kṣipram utthāya tadgṛhītvaiva vādayan /
dhīro niścayadatto 'pi pranṛtyan vihasan bhraman // SoKss_7,3.72 //
taṃ śṛṅgotpādanaṃ mantramasakṛcchrutaśikṣitam /
pāpaṭhyate sma yakṣiṇyās tasyā nyastekṣaṇo mukhe // SoKss_7,3.73 //
tatprayogaprabhāveṇa vivaśā mṛtyuśaṅkinī /
utthātukāmaśṛṅgī sā prahvā taṃ prāha yakṣiṇī // SoKss_7,3.74 //
mā vadhīstvaṃ mahāsattva striyaṃ māṃ kṛpaṇāmimām /
idānīṃ śaraṇaṃ tvaṃ me mantrapāṭhādi saṃhara // SoKss_7,3.75 //
rakṣa māṃ vedmy ahaṃ sarvamīpsitaṃ sādhayāmi te /
anurāgaparā yatra tatra tvaṃ prāpayāmy aham // SoKss_7,3.76 //
iti saprayayaṃ proktastayā dhīrastatheti saḥ /
cakre niścayadatto 'tra mantrapāṭhādisaṃhṛtim // SoKss_7,3.77 //
tataḥ sa tasyā yakṣiṇyāḥ skandhamāruhya tadgirā /
nīyamānastayā vyomnā pratasthe tāṃ priyāṃ prati // SoKss_7,3.78 //
prabhātāyāṃ ca rajanau prāpyaikaṃ girikānanam /
namrā niścayadattaṃ taṃ kuhyakī sā vyajijñapat // SoKss_7,3.79 //
sūryodaye 'dhunā gantuṃ śaktir nāsi mamopari /
tad asmin kānane kānte gamayedaṃ dinaṃ prabho // SoKss_7,3.80 //
phalāni bhuṅkṣva svādūni nirjharāmbhaḥ śubhaṃ piba /
ahaṃ yāmi nijaṃ sthānameṣyāmi ca niśāgame // SoKss_7,3.81 //
neṣyāmi ca tadaiva tvāmanurāgaparāntikam /
maulimālāṃ himagirernagarīṃ puṣkarāvatīm // SoKss_7,3.82 //
ity uktvā tadanujñātā skandhāttatrāvatārya tam /
yakṣiṇī punarāgantuṃ satyasaṃdhā jagāma sā // SoKss_7,3.83 //
tato niścayadatto 'syāṃ gatāyāmaikṣatātra saḥ /
agādhamantaḥ saviṣaṃ svacchaśītaṃ bahiḥ saraḥ // SoKss_7,3.84 //
rāginstrīcittametādṛgityarkeṇa nidarśanam /
prasāritakareṇeva prakaṭīkṛtya darśitam // SoKss_7,3.85 //
sa tadviṣāktaṃ gandhena buddhvā mānuṣakṛtyataḥ /
tyaktvāmbhorthī tṛṣārtaḥ sandivye tatrābhramadgirau // SoKss_7,3.86 //
bhramannunnatabhūbhāge padmarāgamaṇī iva /
sphurantau dvāv apaśyac ca bhuvaṃ tāṃ nicakhāna ca // SoKss_7,3.87 //
apāstamṛttikaścāsya jīvato markaṭasya saḥ /
śiro dadarśa te cāsya padmarāgāvivākṣiṇī // SoKss_7,3.88 //
tato vismayate yāvatkimetad iti cintayan /
tāvanmanuṣyavācāsau markaṭastam abhāṣata // SoKss_7,3.89 //
mānuṣo markaṭībhūto vipro 'haṃ māṃ samuddhara /
kathayiṣyāmi te sādho svavṛttāntaṃ tato 'khilam // SoKss_7,3.90 //
etac chrutvaiva sāścaryo mṛttikāmapanīya saḥ /
bhūmerniścayadattastamujjahārātha markaṭam // SoKss_7,3.91 //
uddhṛtaḥ pādapatitastaṃ bhūyo 'pi sa markaṭaḥ /
uvāca dattāḥ prāṇā me kṛcchrāduddharatā tvayā // SoKss_7,3.92 //
tad ehi yāvac chrāntas tvam upayuṅkṣva phalāmbunī /
tvatprasādādahaṃ cāpi kariṣye pāraṇaṃ cirāt // SoKss_7,3.93 //
ity uktvā tamanaiṣītsa dūraṃ girinadītaṭam /
kapiḥ svādhīnasusvāduphalasacchāyapādapam // SoKss_7,3.94 //
tatra snātvopabhuktāmbuphalaḥ sa kṛtapāraṇam /
kapiṃ niścayadattastaṃ pratyāgatya tato 'bravīt // SoKss_7,3.95 //
kathaṃ tvaṃ markaṭībhūto mānuṣo 'py ucyatāmiti /
tataḥ sa markaṭo 'vādīcchṛṇvidānīṃ vadāmyadaḥ // SoKss_7,3.96 //
candrasvāmīti nāmnāsti vārāṇasyāṃ dvijottamaḥ /
tasya patnyāṃ suvṛttāyāṃ jāto 'smyeṣa sutaḥ sakhe // SoKss_7,3.97 //
somasvāmīti pitrā ca kṛtanāmā kramādaham /
ārūḍho madanavyālagajaṃ madaniraṅkuśam // SoKss_7,3.98 //
taṃ māṃ kadācidadrākṣīddūrādvātāyanāgragā /
śrīgarbhākhyasya vaṇijastatpurīvāsinaḥ sutā // SoKss_7,3.99 //
taruṇī bandhudattākhyā māthurasya vaṇikpateḥ /
bhāryā varāhadattasya piturveśmanyavasthitā // SoKss_7,3.100 //
sā madālokasaṃjātamanmathānviṣya nāma me /
vayasyāṃ prāhiṇodāptāṃ mahyaṃ matsaṃgamārthinī // SoKss_7,3.101 //
sā tadvayasyā kāmāndhāmupagamya janāntikam /
ākhyātatadabhiprāyā māmanaiṣīnnijaṃ gṛham // SoKss_7,3.102 //
tatra māṃ sthāpayitvā ca gatvā guptaṃ tadaiva sā /
tāṃ bandhudattām ānaiṣīd autsukyāgaṇitatrapām // SoKss_7,3.103 //
ānītaiva ca sā me 'tra kaṇṭhāśleṣam upāgamat /
ekavīro hi nārīṇāmatibhūmiṃ gataḥ smaraḥ // SoKss_7,3.104 //
evaṃ dine dine svairam āgatyātra piturgṛhāt /
araṃsta bandhudattā sā mayā saha sakhīgṛhe // SoKss_7,3.105 //
ekadā tāṃ nijagṛhaṃ netuṃ tatra cirasthitām /
āgataḥ sa patis tasyā mathurāto mahāvaṇik // SoKss_7,3.106 //
tataḥ pitrābhyanujñātā patyā tena ninīṣitā /
rahasyajñāṃ dvitīyāṃ sā bandhudattābravītsakhīm // SoKss_7,3.107 //
niścitaṃ sakhi netavyā bhartrāhaṃ mathurāṃ purīm /
na ca jīvāmy ahaṃ tatra somasvāmivinākṛtā // SoKss_7,3.108 //
tadatra ko 'bhyupāyo me kathayetyuditā tayā /
sakhī sukhaśayā nāma yoginī tāṃ jagāda sā // SoKss_7,3.109 //
dvau sto mantraprayogau me yayorekena sūtrake /
kaṇṭhabaddhe jhagityeva mānuṣo markaṭo bhavet // SoKss_7,3.110 //
dvitīyena ca mukte 'smin sūtrake saiṣa mānuṣaḥ /
punarbhavetkapitve ca nāsya prajñā vilupyate // SoKss_7,3.111 //
tadyadīcchati suśroṇi somasvāmī priyaḥ sa te /
tadetaṃ markaṭaśiśuṃ saṃpratyeva karomy aham // SoKss_7,3.112 //
tataḥ krīḍānibhādetaṃ gṛhītvā mathurāṃ vraja /
mantrayuktidvayaṃ caitad bhavatīṃ śikṣayāmy aham // SoKss_7,3.113 //
saṃvidhāsyasi yenainaṃ pārśvasthaṃ markaṭākṛtim /
rahaḥsthāne ca puruṣaṃ priyaṃ saṃpādayiṣyasi // SoKss_7,3.114 //
evam uktā tayā sakhyā bandhudattā tathaiva sā /
rahasyānāyya sasnehaṃ tadarthaṃ māmabodhayat // SoKss_7,3.115 //
kṛtānujñaṃ ca māṃ baddhamantrasūtraṃ gale kṣaṇāt /
tatsakhī sā sukhaśayā vyadhānmarkaṭapotakam // SoKss_7,3.116 //
tadrūpeṇa svabhartre sā bandhudattopanīya mām /
sakhyā mahyaṃ vinodāya datto 'sāv ity adarśayat // SoKss_7,3.117 //
atuṣyatsa ca māṃ dṛṣṭvā krīḍanīyaṃ tadaṅkagam /
ahaṃ ca kapirevāsaṃ prājño 'pi vyaktavāgapi // SoKss_7,3.118 //
aho strīcaritaṃ citramityantaś ca hasannapi /
tathātiṣṭhamahaṃ ko hi kāmena na viḍambyate // SoKss_7,3.119 //
sakhyā śikṣitatanmantrā bandhudattāhnyathāpare /
mathurāṃ prati sā prāyādbhartrā saha piturgṛhāt // SoKss_7,3.120 //
māṃ cāpy ekasya bhṛtyasya skandhamāropayattadā /
sa bhartā bandhudattāyāḥ pathi tatpriyakāmyayā // SoKss_7,3.121 //
tato vayaṃ te sarve 'pi yānto madhye pathi sthitam /
dinairdvitrair vanaṃ prāptā bahumarkaṭabhīṣaṇam // SoKss_7,3.122 //
tato 'bhyadhāvan dṛṣṭvā māṃ markaṭā gaṇaśo 'bhitaḥ /
kṣiptaṃ kilakilārāvairāhvayantaḥ parasparam // SoKss_7,3.123 //
āgatya khādituṃ te ca prārabhanta plavaṃgamāḥ /
durvārāstaṃ vaṇigbhṛtyaṃ yasya skandhe 'hamāsitaḥ // SoKss_7,3.124 //
sa tena vihvalaḥ skandhāttyaktvaiva bhuvi māṃ bhayāt /
palāyito 'bhūd atha mām agṛhṇaṃs te 'tra markaṭāḥ // SoKss_7,3.125 //
matsnehād bandhudattā ca tadbhartā tasya cānugāḥ /
pāṣāṇair laguḍair ghnanto jetuṃ tān nāśakan kapīn // SoKss_7,3.126 //
tatas te markaṭā mūḍhasyāṅge 'ṅge loma loma me /
nakhair vyalumpan dantaiś ca kukarmakupitā iva // SoKss_7,3.127 //
kaṇṭhasūtrasya māhātmyācchaṃbhoś ca smaraṇāt tataḥ /
ahaṃ labdhabalastebhyo bandhamunmucya vidrutaḥ // SoKss_7,3.128 //
praviśya gahane teṣāṃ vyatīto dṛṣṭigocarāt /
kramādvanādvanaṃ gacchannidaṃ prāpto 'smi kānanam // SoKss_7,3.129 //
bhraṣṭasya bandhudattāyā janmanyatraiva te katham /
markaṭatvaphalo jātaḥ paradārasamāgamaḥ // SoKss_7,3.130 //
iti duḥkhatamondhasya bhramataḥ prāvṛṣīha me /
duḥkhāntaram api prattamasaṃtuṣṭena vedhasa // SoKss_7,3.131 //
yanmāmakasmād āgatya karākrāntaṃ kareṇukā /
meghāmbhaḥplutavalmīkakardamāntarnyaveśayat // SoKss_7,3.132 //
bhavitavyaniyuktā ca jāne sā kāpi devatā /
yadyatnānnāśakaṃ tasmātpaṅkāccalitum apy alam // SoKss_7,3.133 //
āśvāsyamāne caitasmin na mṛto 'smi na kevalam /
yāvajjñānaṃ mamotpannamaniśaṃ dhyāyato haram // SoKss_7,3.134 //
tāvatkālaṃ ca naivāsītkṣuttṛṣṇā ca sakhe mama /
yāvadadyoddhṛtaḥ śuṣkapaṅkakūṭādahaṃ tvayā // SoKss_7,3.135 //
jñāne prāpte 'pi śaktirme tāvatī naiva vidyate /
mocayeyaṃ yayātmānamito markaṭabhāvataḥ // SoKss_7,3.136 //
kaṇṭhasūtraṃ yadā kāpi tanmantreṇaiva mokṣyati /
yoginī me tadā bhūyo bhavitāsmīha mānuṣaḥ // SoKss_7,3.137 //
ity eṣa mama vṛttāntastvaṃ tvagamyamidaṃ vanam /
kim āgataḥ kathaṃ ceti brūhīdānīṃ vayasya me // SoKss_7,3.138 //
evaṃ markaṭarūpeṇa somasvāmidvijena saḥ /
ukto niścayadattaḥ svaṃ tasmai vṛttāntam abravīt // SoKss_7,3.139 //
yathā vidyādharīhetorujjayinyāḥ sam āgataḥ /
ānīto dhairyajitayā yakṣiṇyā ca tayā niśi // SoKss_7,3.140 //
tataḥ śrutatadāścaryavṛttāntaḥ kapirūpadhṛt /
dhīmānniścayadattaṃ taṃ somasvāmī jagāda saḥ // SoKss_7,3.141 //
anubhūtaṃ tvayā duḥkhaṃ may aiva strīkṛte mahat /
na ca śriyaḥ striyaśceha kadācitkasyacitsthirāḥ // SoKss_7,3.142 //
saṃdhyāvatkṣaṇarāgiṇyo nadīvatkuṭilāśayāḥ /
bhujagīvadaviśvāsyā vidyudvaccapalāḥ striyaḥ // SoKss_7,3.143 //
tatsā vidyādharī raktāpyanurāgaparā kṣaṇāt /
prāpya kaṃcitsvajātīyaṃ virajyettvayi mānuṣe // SoKss_7,3.144 //
tadalaṃ strīnimittena prayāsenāmunādhunā /
kiṃpākaphalatulyena viṣākavirasena te // SoKss_7,3.145 //
mā gā vidyādharapurīṃ tāṃ sakhe puṣkarāvatīm /
yakṣiṇīskandhamāruhya tāmebojjayinīṃ vraja // SoKss_7,3.146 //
kuru madvacanaṃ mittraṃ pūrvaṃ mittravaco mayā /
na kṛtaṃ rāgiṇā tena paritapye 'dhunāpyaham // SoKss_7,3.147 //
bandhudattānuraktaṃ hi susnigdho brāhmaṇas tadā /
vārayan bhavaśarmākhyaḥ suhṛn mām evam abravīt // SoKss_7,3.148 //
striyāḥ sakhe vaśaṃ mā gāḥ strīcittaṃ hy atidurgamam /
tathā ca mama yadvṛttaṃ tad idaṃ vacmi te śṛṇu // SoKss_7,3.149 //
vārāṇasyām ihaivāsīttaruṇī rūpaśālinī /
brāhmaṇī somadā nāma capalā guptayoginī // SoKss_7,3.150 //
tayā ca saha me daivātsamabhūtsaṃgamo rahaḥ /
tatsaṃgamakramāttasyāṃ mama prītiravardhata // SoKss_7,3.151 //
ekadā tām ahaṃ svairamīrṣyākopādatāḍayam /
taccāsahiṣṭa sā krūrā kopaṃ pracchādya tatkṣaṇam // SoKss_7,3.152 //
anyedyuḥ praṇayakrīḍāvyājāc ca mama sūtrakam /
gale 'badhnādahaṃ dāntastatkṣaṇaṃ balado 'bhavam // SoKss_7,3.153 //
tato 'haṃ baladībhūtastayā dāntoṣṭrajīvinaḥ /
ekasya puṃso vikrīto gṛhītābhīṣṭamūlyayā // SoKss_7,3.154 //
tenāropitabhāraṃ māṃ kliśyamānamavaikṣata /
badhamocanikā nāma yoginyatra kṛpānvitā // SoKss_7,3.155 //
sā jñānataḥ somadayā viditvā māṃ paśūkṛtam /
mumoca kaṇṭhāt sūtraṃ me madgosvāminyapaśyati // SoKss_7,3.156 //
tato 'haṃ mānuṣībhūtaḥ sa ca kṣiprādvilokayan /
palāyitaṃ māṃ manvāno matsvāmī prābhramaddiśaḥ // SoKss_7,3.157 //
ahaṃ ca bandhamocinyā tayā saha tato vrajan /
daivādāgatayā dūrāddṛṣṭaḥ somadayā tayā // SoKss_7,3.158 //
sā krodhena jvalantī tāṃ jñāninīṃ bandhamocinīm /
avādītkimayaṃ pāpastiryaktvānmocitastvayā // SoKss_7,3.159 //
dhikprāpsyasi durācāre phalamasya kukarmaṇaḥ /
prātastvāṃ nihaniṣyāmi sahitāṃ pāpmanāmunā // SoKss_7,3.160 //
ity uktvaiva gatāyāṃ ca tasyāṃ sā siddhayoginī /
tatpratīghātahetormāmavocadbandhamocinī // SoKss_7,3.161 //
hantuṃ māṃ kṛṣṇaturagīrūpeṇaiṣābhyupaiṣyati /
mayā ca śoṇavaḍavārūpamatrāśrayiṣyate // SoKss_7,3.162 //
tato yuddhe pravṛtte nau pṛṣṭhataḥ khaḍgapāṇinā /
somadāyāṃ prahartavyaṃ tvayāsyāmapramādinā // SoKss_7,3.163 //
evametāṃ haniṣyāvastatprātastvaṃ gṛhe mama /
āgaccherityuditvā sā gṛhaṃ me svamadarśayat // SoKss_7,3.164 //
tatra tasyāṃ praviṣṭāyāmahaṃ nijagṛhānagām /
anubhūtādbhutānekajanāmutraiva janmani // SoKss_7,3.165 //
prātaḥ kṛpāṇapāṇiś ca gatavānasmi tadgṛham /
athāgāt somadā sātra kṛṣṇāśvārūpadhāriṇī // SoKss_7,3.166 //
sāpi śoṇahayārūpamakarodbandhamocinī /
khuradantaprahāraiś ca tato yuddhamabhūttayoḥ // SoKss_7,3.167 //
mayā pradattanistriṃśaprahārā kṣudraśākinī /
nihatā bandhamocinyā tayā sā somadā tataḥ // SoKss_7,3.168 //
athāhaṃ nirbhayībhūtastīrṇatiryaktvadurgatiḥ /
na kustrīsaṃgamaṃ bhūyo manasā samacintayam // SoKss_7,3.169 //
cāpalaṃ sāhasikatā śākinīśambarādayaḥ /
doṣāḥ strīṇāṃ trayaḥ prāyo lokatrayabhayāvahāḥ // SoKss_7,3.170 //
tacchākinīsakhīṃ bandhudattāṃ kimanudhāvasi /
sneho yasyā na patyau sve tasyāstu tvayy asau kutaḥ // SoKss_7,3.171 //
evam ukto 'py ahaṃ tena mitreṇa bhavaśarmaṇā /
nākārṣaṃ vacanaṃ tasya prāpto 'smīmāṃ gatiṃ tataḥ // SoKss_7,3.172 //
atastvāṃ vacmi mā kārṣīranurāgaparāṃ prati /
kleśaṃ sā hi svajātīye prāpte tvāṃ tyakṣyati dhruvam // SoKss_7,3.173 //
bhṛṅgīva puṣpaṃ puruṣaṃ strī vāñchati navaṃ navam /
ato 'nutāpo bhavitā mam eva bhavataḥ sakhe // SoKss_7,3.174 //
ity etatkapirūpasthasomasvāmivaco hṛdi /
tasya niścayadattasya nāviśadrāganirbhare // SoKss_7,3.175 //
uvāca sa kapiṃ taṃ hi na sā vyabhicarenmayi /
vidyādharādhipakule śuddhe jātā hy asāviti // SoKss_7,3.176 //
evaṃ tayorālapatoḥ saṃdhyārakto 'stabhūdharam /
yayau niścayadattasya priyecchur iva bhāskaraḥ // SoKss_7,3.177 //
athāgatāyāṃ rajanāvagradūtyāmivāyayau /
sā śṛṅgotpādinī tasya nikaṭaṃ tatra yakṣiṇī // SoKss_7,3.178 //
yayau niścayadattastatskandhārūḍhaḥ priyāṃ prati /
prayātum āpṛcchya kapiṃ smartavyo 'smīti vādinam // SoKss_7,3.179 //
niśīthe ca himādrau tām anurāgaparā pituḥ /
purīṃ vidyādharapateḥ prāptavān puṣkarāvatīm // SoKss_7,3.180 //
tāvatprabhāvato buddhvā tadabhyāgamanāya sā /
tato nagaryā niragādanurāgaparā bahiḥ // SoKss_7,3.181 //
iyamāyāti te kāntā niśi netrotsavapradā /
indumūrtirdvitīyeva tadidānīṃ vrajāmy aham // SoKss_7,3.182 //
ity uktvā darśayitvā tāmaṃsāgrādavatāritam /
natvā niścayadattaṃ tamatha sā yakṣiṇī yayau // SoKss_7,3.183 //
tataḥ sāpi cirautsukyasaṃrambhāliṅganādibhiḥ /
upagamyābhyanandattamanurāgaparā priyam // SoKss_7,3.184 //
so 'py āśliṣya bahukleśalabdhatatsaṃgamotsavaḥ /
avartamānaḥ sve dehe tanuṃ tasyā ivāviśat // SoKss_7,3.185 //
tena gāndharvavidhinā bhāryā bhūtvātha tasya sā /
anurāgaparā sadyo vidyayā nirmame puram // SoKss_7,3.186 //
tasmin niścayadatto 'sau bāhye tasthau tayā saha /
tadvidyācchannadṛṣṭibhyāṃ tatpitṛbhyāmatarkitaḥ // SoKss_7,3.187 //
pṛṣṭas tāṃs tādṛśāṃs tasyai mārgakleśāñ śaśaṃsa yat /
tena sā bahu mene taṃ bhogaiś ceṣṭair upācarat // SoKss_7,3.188 //
atha tanmarkaṭībhūtasīmasvāmikathādbhutam /
so 'tra niścayadattosyai vidyādharyai nyavedayat // SoKss_7,3.189 //
jagāda caitan mittraṃ me tvatprayatnena kenacit /
tiryaktvādyadi mucyeta tatpriye sukṛtaṃ bhavet // SoKss_7,3.190 //
ity uktā tena sāvocad anurāgaparāpi tam /
yoginyā mantramārgo 'yaṃ nāsmākaṃ viṣayaḥ punaḥ // SoKss_7,3.191 //
tathāpi sādhayiṣyāmi priyametadahaṃ tava /
abhyarthya bhadrarūpākhyāṃ vayasyāṃ siddhayoginīm // SoKss_7,3.192 //
tac chrutvā sa vaṇikputro hṛṣṭastām avadatpriyām /
tarhi taṃ paśya manmittramehi yāva tadantikam // SoKss_7,3.193 //
tadety ukte tayānyedyustadutsaṅgasthitaś ca saḥ /
vyomnā niścayadatto 'gāt sakhyus tasyāspadaṃ vanam // SoKss_7,3.194 //
tatra taṃ suhṛdasṃ dṛṣṭvā kapirūpamupetya saḥ /
praṇamatpriyayā sākamapṛcchatkuśalaṃ tadā // SoKss_7,3.195 //
adya me kuśalaṃ yattvamanurāgaparāyutaḥ /
dṛṣṭo mayeti so 'py uktvā somasvāmikapiḥ kila // SoKss_7,3.196 //
tam abhyanandatpradadau tatpriyāyai tathāśiṣam /
tataḥ sarve 'py upāvikṣaṃs tatra ramye śilātale // SoKss_7,3.197 //
cakruś ca tatkathālāpaṃ tattattasya kapeḥ kṛte /
ādau niścayadattena cintitaṃ kāntayā saha // SoKss_7,3.198 //
tatas taṃ kapimāpṛcchya preyasīsadanaṃ ca tat /
yayau niścayadatto dyāmutpatyāṅke dhṛtastayā // SoKss_7,3.199 //
anyedyustām avādīc ca so 'nurāgaparāṃ punaḥ /
ehi tasyāntikaṃ sakhyuḥ kṣaṇaṃ yāva kaperiti // SoKss_7,3.200 //
tataḥ sāpi tamāha sma tvamevādya vraja svayam /
gṛhāṇotpatanīṃ vidyāṃ matto 'vataraṇīṃ tathā // SoKss_7,3.201 //
ity uktaḥ sa tadādāya tadvidyādvitayaṃ tataḥ /
vyomnā niścayadatto 'gāt sakhyus tasyāntikaṃ kapeḥ // SoKss_7,3.202 //
tatra yāvatsa kurute tena sākaṃ ciraṃ kathāḥ /
sānurāgaparā tāvadudyānaṃ niryayau gṛhāt // SoKss_7,3.203 //
tatratasyāṃ niṣaṇṇāyāṃ vidyādharakumārakaḥ /
ko 'py ājagāma nabhasā paribhrāmyanyadṛcchayā // SoKss_7,3.204 //
sa dṛṣṭvaiva smarāveśavivaśastāmupāyayau /
vidyādharīṃ sa tāṃ buddhvā vidyayā martyabhartṛkām // SoKss_7,3.205 //
sāpy upetaṃ tam ālokya subhagaṃ vinatānanā /
kastvaṃ kim āgato 'sīti śanaiḥ papraccha kautukāt // SoKss_7,3.206 //
tataḥ sa pratyavocattāṃ svavidyājñānaśālinam /
viddhi vidyādharaṃ mugdhe nāmnā māṃ rājabhañjanam // SoKss_7,3.207 //
so 'haṃ saṃdarśanādeva sahasā hariṇekṣaṇe /
manobhuvā vaśīkṛtya tubhyam eva samarpitaḥ // SoKss_7,3.208 //
tadalaṃ devi sevitvā martyaṃ dharaṇigocaram /
pitā vetti na yāvatte tāvattulyaṃ bhajasva mām // SoKss_7,3.209 //
iti tasmin bruvāṇe sā kaṭākṣārdhavilokinī /
acintayadayaṃ yukto mameti capalāśayā // SoKss_7,3.210 //
tato labdhvāśayaṃ cakre bhāryā tenaiva tatra sā /
apekṣate dvayoraikacittye kiṃ rahasi smaraḥ // SoKss_7,3.211 //
atha vidyādhare tasmin saṃpratyapasṛte tataḥ /
āgānniścayadatto 'tra somasvāmisamīpataḥ // SoKss_7,3.212 //
āgatasya na sā cakre viratkāliṅganādikam /
anurāgaparā tasya vyapadiśya śirorujam // SoKss_7,3.213 //
sa tu tadvyājamavidannṛjuḥ snehavimohitaḥ /
asvāsthyam eva matvāsyā duḥkhaṃ tadanayaddinam // SoKss_7,3.214 //
prātaś ca durmanā bhūyastaṃ kapiṃ suhṛdaṃ prati /
sa somasvāminaṃ prāyānnabhasā vidyayorbalāt // SoKss_7,3.215 //
yāte tasminn upāgāt tāṃ so 'nurāgaparāṃ punaḥ /
kāmī vidyādharo rātrikṛtonnidrastayā vinā // SoKss_7,3.216 //
niśāvirahasotkaṇṭhāṃ kaṇṭhe tām avalambya ca /
suratāntapariśrānto nidrākrānto babhūva saḥ // SoKss_7,3.217 //
sāpyaṅkasuptaṃ pracchādya priyaṃ vidyābalena tam /
rātrijāgaraṇānnidrāmanurāgaparā yayau // SoKss_7,3.218 //
tāvanniścayadatto 'pi prāpa tasyāntikaṃ kapeḥ /
so 'pi papraccha taṃ kṛtvā svāgataṃ vānaraḥ suhṛt // SoKss_7,3.219 //
durmanaskamivādya tvāṃ kiṃ paśyāmyucyatāmiti /
tato niścayadatto 'pi sa taṃ vānaram abravīt // SoKss_7,3.220 //
anurāgaparātyarthamasvasthā mittra vartate /
tenāsmi duḥsthitaḥ sā hi prāṇebhyo 'pi priyā mama // SoKss_7,3.221 //
ity uktas tena sa jñānī markaṭastam abhāṣata /
gaccha suptāmidānīṃ tāṃ sthitāṃ kṛtvāṅgavartinīm // SoKss_7,3.222 //
taddattavidyayā vyomnā tāmānaya madantikam /
yāvanmahadihāścaryaṃ darśayāmyadhunaiva te // SoKss_7,3.223 //
tac chrutvā khena gatvaiva so 'nurāgaparāṃ tataḥ /
dṛṣṭvā niścayadattastāṃ suptām aṅke 'grahīllaghu // SoKss_7,3.224 //
taṃ tu vidyādharaṃ tasyā nāṅge lagnaṃ dadarśa saḥ /
suptaṃ vidyābalenādāvadṛśyaṃ vihitaṃ tayā // SoKss_7,3.225 //
utpatya cāntarikṣaṃ tām anurāgaparāṃ kṣaṇāt /
ānināya kapes tasya sa somasvāmino 'ntikam // SoKss_7,3.226 //
sa kapirdivyadṛktasmai tadā yogamupādiśat /
yena vidyādharaṃ tasyāḥ kaṇṭhe lagnaṃ dadarśa saḥ // SoKss_7,3.227 //
dṛṣṭvā ca hā dhigetatkimiti taṃ vādinaṃ kapiḥ /
sa eva tattvadarśī tadyathāvṛttam abodhayat // SoKss_7,3.228 //
kruddhe niścayadatte 'tha tasmin vidyādharo 'tra saḥ /
prabuddhastatpriyākāmī khamutpatya tirodadhe // SoKss_7,3.229 //
sāpi prabuddhā tatkālamanurāgaparātmanaḥ /
rahasyabhedaṃ taṃ dṛṣṭvā hriyā tasthavadhomukhī // SoKss_7,3.230 //
tato niścayadattastāmuvācodaśrulocanaḥ /
viśvasto 'haṃ kathaṃ pāpe tvay aivaṃ bata vañcitaḥ // SoKss_7,3.231 //
ayantacañcalasyeha pāradasya nibandhane /
kāmaṃ vijñāyate yuktir na strīcittasya kācana // SoKss_7,3.232 //
iti bruvati tasmin sānuttarā rudatī śanaiḥ /
anurāgaparotpatya divaṃ dhāma nijaṃ yayau // SoKss_7,3.233 //
tato niścayadattaṃ taṃ suhṛnmarkaṭako 'bravīt /
etāṃ yadanvadhāvastvaṃ vārito 'pi mayā priyām // SoKss_7,3.234 //
tasyedaṃ tīvrarāgāgneḥ phalaṃ yadanutapyase /
ko hi saṃpatsu capalāsvāśvāso vanitāsu ca // SoKss_7,3.235 //
tadalaṃ paritāpena tavedānīṃśamaṃ kuru /
bhavitavyaṃ hi dhātrāpi na śakyamativartitum // SoKss_7,3.236 //
iti tasmātkapeḥ śrutvā śokamohaṃ vihāya tam /
yayau niścayadatto 'tra viraktaḥ śaraṇaṃ śivam // SoKss_7,3.237 //
atha tatravane suhṛdā kapinā saha tiṣṭhatastato nikaṭam /
tasyājagāma daivāttapasvinī mokṣadā nāma // SoKss_7,3.238 //
sā taṃ krameṇa dṛṣṭvā praṇataṃ papraccha mānuṣasya sataḥ /
citraṃ katham iha jāto mittraṃ te markaṭo 'yamiti // SoKss_7,3.239 //
tataḥ svaṃ vṛttāntaṃ tadanu ca sa mittrasya caritaṃ samācakhyau tasyai kṛpaṇamatha tām evam avadat /
prayogaṃ mantraṃ vā yadi bhagavatī vetti tad imaṃ kapitvātsanmittraṃ suhṛdamadhunā mocayatu me // SoKss_7,3.240 //
tac chrutvā sā tasya bāḍhaṃ kapes tat sūtraṃ kaṇṭhān mantrayuktyā mumoca /
so 'tha tyaktvā mārkaṭīmākṛtiṃ tāṃ somasvāmī pūrvavanmānuṣo 'bhūt // SoKss_7,3.241 //
tasyāṃ tataś ca taḍitīva tirohitāyāṃ divyaprabhāvabhṛti bhūri tapo vidhāya /
kālena tatra kila niścayadattasomasvāmidvijau prayayatuḥ paramāṃ gatiṃ tau // SoKss_7,3.242 //
evaṃ nisargacapalā lalanā vivekavairāgyadāyibahuduścaritaprabandhāḥ /
sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā // SoKss_7,3.243 //
ity etāṃ naravāhanadattaḥ sacivasya gomukhasya mukhāt /
citrāmākarṇya kathāṃ tutoṣa ratnaprabhāsahitaḥ // SoKss_7,3.244 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake tṛtīyas taraṅgaḥ /
caturthas taraṅgaḥ /
gomukhīyakathātuṣṭaṃ dṛṣṭvā tatspardhayā kila /
naravāhanadattaṃ taṃ marubhūtirathābravīt // SoKss_7,4.1 //
prāyeṇa capalāḥ kāmaṃ striyo naikāntataḥ punaḥ /
veśyā api ca dṛśyante sattvāḍhyāḥ kimutāparāḥ // SoKss_7,4.2 //
tathā ca deva vikhyātāmimāmatra kathāṃ śṛṇu /
vikramāditya ityāsīdrājā pāṭaliputrake // SoKss_7,4.3 //
tasyābhūtām abhiprete mittre hayapatirnṛpaḥ /
rājā gajapatiścobhau bahvaśvagajasādhanau // SoKss_7,4.4 //
śatrurnarapatirbhūripādātas tasya cābhavat /
mānino narasiṃhākhyaḥ pratiṣṭhāneśvaro balī // SoKss_7,4.5 //
taṃ ripuṃ prati sāmarṣaḥ sa mittrabalagarvitaḥ /
cakāra vikramādityaḥ pratijñāṃ rabhasādimām // SoKss_7,4.6 //
tathā mayā vijetavyo rājā narapatiryathā /
sa bandimāgadhairdvāri sevako me nivedyate // SoKss_7,4.7 //
evaṃ kṛtapratijñaste mittre hayagajādhipau /
samānīya samaṃ tābhyāṃ hastyaśvakṣobhitakṣitiḥ // SoKss_7,4.8 //
abhiyoktuṃ narapatiṃ narasiṃhaṃ prasahya tam /
sa yayau vikramādityo rājākhilabalānvitaḥ // SoKss_7,4.9 //
prāpte tasmin pratiṣṭhānanikaṭaṃ so 'py avetya tat /
narasiṃho narapatiḥ saṃnahyāgre 'sya niryayau // SoKss_7,4.10 //
tatas tayorabhūd yuddhaṃ rājñorjanitavismayam /
gajāśvena samaṃ yatra yudhyante sma padātayaḥ // SoKss_7,4.11 //
kramāc ca narasiṃhasya koṭisaṃkhyapadātibhiḥ /
bhagnaṃ tadvikramādityabalaṃ narapaterbalaiḥ // SoKss_7,4.12 //
bhagnaś ca vikramādityaḥ puraṃ pāṭaliputrakam /
yayau palāyya tanmitre svaṃ svaṃ deśaṃ ca jagmatuḥ // SoKss_7,4.13 //
narasiṃho narapatirjitaśatrurnijaṃ puram /
praviveśa pratiṣṭhānaṃ bandibhiḥ stutavikramaḥ // SoKss_7,4.14 //
tataḥ sa vikramādityo 'siddhakāryo vyacintayat /
śastrairajeyaṃ śatruṃ taṃ jayāmi prajñayā varam // SoKss_7,4.15 //
kāmaṃ kecidvigarhantāṃ mā pratijñānyathā tu bhūt /
iti saṃcintya nikṣipya rājyaṃ yogyeṣu mantriṣu // SoKss_7,4.16 //
nirgatya nagarādguptaṃ mukhyenaikena mantriṇā /
saha buddhivarākhyeṇa rājaputravaraistathā // SoKss_7,4.17 //
pañcabhiḥ kulajaiḥ śūraiḥ sa kārpaṭikaveṣabhṛt /
bhūtvā puraṃ nijaripoḥ pratiṣṭhānaṃ jagāma tat // SoKss_7,4.18 //
tatra vāravilāsinyā narendrasadanopamam /
yayau madanamāleti khyātāyā varamandiram // SoKss_7,4.19 //
kṛtāhvānam iva prāṃśuprākāraśikharocchritaiḥ /
dhvajāṃśukairmṛdumarudvikṣiptākṣiptapallavaiḥ // SoKss_7,4.20 //
pradhāne pūrvadigdvāre vividhāyudhaśālinām /
guptaṃ sahasraviṃśatyā padātīnāṃ divāniśam // SoKss_7,4.21 //
anyāsu dikṣu tisṛṣu dvāri dvāri madoddhataiḥ /
daśabhirdaśabhiḥ śūrasahasrairabhirakṣitam // SoKss_7,4.22 //
āveditaḥ pratīhāraistathābhūtaḥ praviśya ca /
kvacitpravitatānekavarāśvaśreṇiśobhitam // SoKss_7,4.23 //
kvacidābaddhamātaṅgaghaṭāsaṃghaṭṭasaṃcaram /
kvacidāyudhasaṃdarbhagambhīrākāragumbhitam // SoKss_7,4.24 //
kvacidratnaprabhābhāsvadbahukoṣagṛhojjvalam /
kvacitsevakasaṃghātasaṃtatābaddhamaṇḍalam // SoKss_7,4.25 //
kvaciduccaiḥ paṭhadbandivṛndakolāhalākulam /
kvacinnibaddhasaṃgītamṛdaṅgadhvanināditam // SoKss_7,4.26 //
saptakakṣyāvibhaktaṃ tatsa paśyansaparicchadaḥ /
prāpanmadanamālāyā vāsaprāsādamunnatam // SoKss_7,4.27 //
sā taṃ kakṣyāsu sākūtanirvarṇitahayādikam /
śrutvā parijanānmatvā pracchannaṃ kaṃciduttamam // SoKss_7,4.28 //
pratyudgamya praṇamyātha sābhilāṣaṃ sakautukam /
rājocite praveśyāntarupāveśayadāsane // SoKss_7,4.29 //
so 'pi tadrūpalāvaṇyavinayāhṛtacetanaḥ /
tām abhyanandadātmānam aprakāśyaiva bhūpatiḥ // SoKss_7,4.30 //
tato madanamālā sā snānapuṣpānulepanaiḥ /
vastrairābharaṇairbhūpaṃ mahārhaistamamānayat // SoKss_7,4.31 //
dattvā divasavṛttiṃ ca teṣāṃ tadanuyāyinām /
āhāraistaṃ sasacivaṃ nānārūpairupācarat // SoKss_7,4.32 //
nināya ca samaṃ tena dinaṃ pānādilīlayā /
ātmānaṃ cārpayattasmai sā darśanavaśīkṛtā // SoKss_7,4.33 //
tathaivārādhyamāno 'tha cchanno 'py aharahastayā /
sa tasthau vikramādityaścakravartyucitaiḥ kramaiḥ // SoKss_7,4.34 //
yācakebhyo dadau nityaṃ vittaṃ yāvac ca yac ca saḥ /
dṛṣṭā madanamālā sā tattasmai svamupānayat // SoKss_7,4.35 //
tenopabhujyamānaṃ ca sā śarīraṃ dhanaṃ tathā /
mene kṛtārtham anyasmin puṃsyarthe ca parāṅmukhī // SoKss_7,4.36 //
tatpremṇā hy api tatratyam anuraktaṃ narādhipam /
āyāntaṃ narasiṃhaṃ taṃ vārayām āsa yuktibhiḥ // SoKss_7,4.37 //
evaṃ tayā sevyamānaḥ kadācinmantriṇaṃ rahaḥ /
rājā sahacaraṃ so 'tra taṃ buddhivaramabhyadhāt // SoKss_7,4.38 //
arthārthinī na kāme 'pi veśyā rajyati taṃ vinā /
tāsāṃ lobho hi vidhinā datto nirmāya yācakān // SoKss_7,4.39 //
iyaṃ madanamālā tu bhujyamāne dhane mayā /
na virajyatyatisnehanmayi pratyuta tuṣyati // SoKss_7,4.40 //
tadasyāḥ saṃprati kathaṃ karomi pratyupakriyām /
yena kāmaṃ pratijñāpi krameṇa mama setsyati // SoKss_7,4.41 //
tac chrutvā taṃ bravīti sma mantrī buddhivaro nṛpam /
yadyevaṃ tadanarghāṇi yāni ratnānyupāharat // SoKss_7,4.42 //
prapañcabuddhir bhikṣus te tebhyo 'syai dehi kānicit /
ity ukto mantriṇā tena rājā taṃ pratyabhāṣata // SoKss_7,4.43 //
dattaiḥ samagrair api tair nāsyaḥ kiṃcit kṛtaṃ bhavet /
etadvṛttāntasaṃśliṣṭā kiṃ tvasyānyatra niṣkṛtiḥ // SoKss_7,4.44 //
tac chrutvā so 'bravīn mantrī deva kiṃ tena bhikṣuṇā /
tvatsevā sā kṛtetyeṣa tadvṛttāntas tvayocyatām // SoKss_7,4.45 //
ity ukto mantriṇā tena rājā buddhivareṇa saḥ /
jagāda śṛṇu tatraitāṃ tatkathāṃ varṇayāmi te // SoKss_7,4.46 //
pūrvaṃ pāṭaliputre me praviśyāsthānamanvaham /
bhikṣuḥ prapañcabuddhyākhyaḥ samudgakamupānayat // SoKss_7,4.47 //
ahaṃ tathaiva satataṃ varṣamātraṃ samarpayan /
bhāṇḍāgārikahaste tadanudghāṭitam eva sat // SoKss_7,4.48 //
ekadā bhikṣuṇā tena ḍhaukitaṃ tatsamudgakam /
daivātpāṇermama pataddvidhābhūtam abhūd bhuvi // SoKss_7,4.49 //
niragāc ca mahāratnaṃ tasmādanalabhāsuram /
prāṅmayevāparijñātaṃ hṛdayaṃ tena darśitam // SoKss_7,4.50 //
tad dṛṣṭvādāya cānyāni tānyānāyya vibhajya ca /
samudgakāni sarvebhyo ratnānyahamavāptavān // SoKss_7,4.51 //
tataḥ prapañcabuddhiṃ tamaprākṣaṃ vismayādaham /
kimaho sevase ratnair evaṃ māmīdṛśairiti // SoKss_7,4.52 //
athātra vijanaṃ kṛtvā sa bhikṣurmāmavocata /
asyāṃ kṛṣṇacaturdaśyāmāgāminyāṃ niśāgame // SoKss_7,4.53 //
śmaśāne sādhanīyā me vidyā kācittato bahiḥ /
tatra sāhāyake vīra tvadāgamanamarthaye // SoKss_7,4.54 //
vīrasāhāyyanirvighnāḥ sukhalabhyā hi siddhayaḥ /
ity ukto bhikṣuṇā tena tadahaṃ pratipannavān // SoKss_7,4.55 //
atha hṛṣṭe gate tasmin dinaiḥ kṛṣṇacaturdaśī /
āgāt sā śramaṇasyāsya tasyāsmārṣamahaṃ vacaḥ // SoKss_7,4.56 //
tataḥ kṛtāhniko bhūtvā pradoṣaṃ pratipālayan /
kṛtasaṃdhyāvidhirdaivātkṣipraṃ nidrāmagāmaham // SoKss_7,4.57 //
tatkṣaṇaṃ garuḍārūḍho bhagavān bhaktavatsalaḥ /
hariḥ padmāṅkitotsaṅgaḥ svapne mām evam ādiśat // SoKss_7,4.58 //
prapañcabuddhiranvarthanāmāyaṃ maṇḍalārcane /
putra śmaśāne nītvā tvāmupahārīkariṣyati // SoKss_7,4.59 //
ato vakṣyati yatsa tvāṃ jighāṃsurmā sma tatkṛthāḥ /
tvaṃ pūrvaṃ kuru śikṣitvā kariṣyāmīti taṃ vadeḥ // SoKss_7,4.60 //
tatas tathā taṃ kurvāṇaṃ tacchidreṇaiva tatkṣaṇam /
hanyās tvaṃ tadabhipretā siddhis tava bhaviṣyati // SoKss_7,4.61 //
ity uktvāntarhite viṣṇau prabuddho 'hamacintayam /
hareranugrahājjñāto vadhyo māyī mayādya saḥ // SoKss_7,4.62 //
evaṃ vicintya yāminyāḥ prathame prahare gate /
kṛpāṇapāṇir ekākī tacchmaśānam agām aham // SoKss_7,4.63 //
tatra dṛṣṭvā tam abhyāgāṃ bhikṣumarcitamaṇḍalam /
so 'pi vīkṣyābhyanandanmām abravīc ca tadā śaṭhaḥ // SoKss_7,4.64 //
mīlitākṣaḥ prasāryāṅgaṃ pata bhūmāvavāṅmukhaḥ /
rājannevaṃ bhavetsiddhirdvayorapyāvayoriti // SoKss_7,4.65 //
tato haṃ pratyavocaṃ taṃ tvam evaṃ prathamaṃ kuru /
mahyaṃ darśaya śikṣitvā vidhāsyāmi tathaiva tat // SoKss_7,4.66 //
tac chrutvā śramaṇo mūḍhastathā bhuvi sa cāpapat /
chinnaṃ tasya ca nistriṃśaprahāreṇa mayā śiraḥ // SoKss_7,4.67 //
athāntarikṣādudabhūd bhāratī sāhu bhūpate /
tvayā hi bhikṣuḥ pāpo 'yamupahārīkṛto 'dya yat // SoKss_7,4.68 //
yāsya sādhyā bhavetsā te siddhādya gagane gatiḥ /
ahaṃ dhairyeṇa tuṣṭaste kāmacārī dhanādhipaḥ // SoKss_7,4.69 //
tadasmatto vṛṇīṣvānyaṃ varaṃ yamabhivāñchasi /
ity uktvā prakaṭībhūtaṃ praṇamyāhaṃ tam abravam // SoKss_7,4.70 //
yadā tvāmarthayiṣye 'hamupayuktaṃ tadā varam /
saṃsmṛtopasthito bhūtvā bhagavanme pradāsyasi // SoKss_7,4.71 //
evam astviti māmuktvā tiro 'bhūtsa dhanādhipaḥ /
labdhasiddhiś ca rabhasātsvamandiramagāmaham // SoKss_7,4.72 //
ity uktaste svavṛttāntastatkuberavareṇa me /
kāryā madanamālāyāstenāsyāḥ pratyupakriyā // SoKss_7,4.73 //
tadbuddhivara gaccha tvaṃ tāvatpāṭaliputrakam /
veṣacchannaṃ samādāya rājaputraparicchadam // SoKss_7,4.74 //
ahaṃ ca kṛtvā pratyagrā priyāyāḥ pratyupakriyām /
punarāgamanāyeha tatraivaiṣyāmi saṃprati // SoKss_7,4.75 //
evam uktvā sa sacivaṃ vikramādityabhūpatiḥ /
dinakṛtyaṃ sa kṛtvā taṃ vyasṛjatsaparicchadam // SoKss_7,4.76 //
tatheti ca gate tasmiṃstāṃ nināya niśāṃ nṛpaḥ /
bhāviviśleṣasotkaṇṭhaḥ samaṃ madanamālayā // SoKss_7,4.77 //
sāpi dūrībhavantaṃ taṃ śaṃsatevāntarātmanā /
āliṅgatī muhuḥ sotkā nāsyāṃ nidrāmagānniśi // SoKss_7,4.78 //
tataḥ prātaḥ sa rājā tu vihitāvaśyakakriyaḥ /
nityadevārcanāgāraṃ viveśaiko japacchalāt // SoKss_7,4.79 //
tatra vaiśravaṇaṃ devaṃ saṃsmṛtopasthitaṃ ca saḥ /
varaṃ prākpratipannaṃ taṃ praṇamy aivamayācata // SoKss_7,4.80 //
prayaccha deva tenādya vareṇāṅgīkṛtena me /
sauvarṇān pañca mahataḥ puruṣāṃs tān ihākṣayān // SoKss_7,4.81 //
yeṣāmiṣṭopabhogāya cchidyamānānyanāratam /
tādṛśānyeva jāyante tānyaṅgāni punaḥ punaḥ // SoKss_7,4.82 //
evaṃ bhavantu tadrūpāḥ puruṣāste yathecchasi /
ity uktvā sa dhanādhyakṣo jagāmādarśanaṃ kṣaṇāt // SoKss_7,4.83 //
rājāpi tatkṣaṇaṃ so 'tra devagāre dadarśa tān /
sthitān akasmāt sauvarṇānmahataḥ pañca pūruṣān // SoKss_7,4.84 //
tataḥ praviṣṭo niragāt svāṃ pratijñāmavismaran /
dyāmupatya yayau tāvatpuraṃ pāṭaliputrakam // SoKss_7,4.85 //
tatrābhinandito 'mātyaiḥ paurairantaḥpuraiś ca saḥ /
tasthau kāryāṇi kurvāṇaḥ pratiṣṭhānasthayā dhiyā // SoKss_7,4.86 //
tāvac cātra pratiṣṭhāne prāviśattasya sā priyā /
cirapraviṣṭaṃ taṃ kāntaṃ vīkṣituṃ devasadma tat // SoKss_7,4.87 //
praviṣṭā tatra nādrākṣīt priyaṃ taṃ nṛpatiṃ kvacit /
adrākṣīt tu mahocchrāyān sauvarṇān pañca pūruṣān // SoKss_7,4.88 //
tāndṛṣṭvā tamanāsādya duḥkhitā sā vyacintayat /
nūnaṃ vidyādharaḥ ko'pi gandharvo vā sa me priyaḥ // SoKss_7,4.89 //
yaḥ saṃvibhajya māmebhiḥ pumbhirutpatya khaṃ gataḥ /
tadetairbhāratulyaiḥ kiṃ tadviyuktā karomy aham // SoKss_7,4.90 //
iti saṃcintya pṛcchantī nijaṃ parijanaṃ muhuḥ /
tatpravṛttiṃ vinirgatya tatra babhrāma sarvataḥ // SoKss_7,4.91 //
na ca lebhe ratiṃ kvāpi harmyodyānagṛhādiṣu /
vilapantī viyogārtā śarīratyāgasaṃmukhī // SoKss_7,4.92 //
mā viṣādaṃ kṛthā devi ko'pi kāmacaro hi saḥ /
devo yadṛcchayā bhūyo bhavyāṃ tvāmabhyupaiṣyati // SoKss_7,4.93 //
ity ādibhiḥ pradattāsthair vākyaiḥ parijanena sā /
āśvāsitā katham api pratijñāmakarodimām // SoKss_7,4.94 //
ṣaṇmāsamadhye yadi me na sa dāsyati darśanam /
dattasarvasvayā vahnau praveṣṭavyaṃ tato mayā // SoKss_7,4.95 //
iti pratijñayātmānaṃ saṃstabhyābhūttataś ca sā /
anvahaṃ dadatī dānaṃ dhyāyantī taṃ svavallabham // SoKss_7,4.96 //
ekadā svarṇapuṃsāṃ ca teṣām ekasya sā bhujau /
chedayitvā dvijātibhyo dadau dānaikatatparā // SoKss_7,4.97 //
dvitīye 'hni ca sādrākṣīttādṛśāveva tasya tau /
rātrimadhye samutpannau bhujau saṃjātavismayā // SoKss_7,4.98 //
tataḥ krameṇa sānyeṣāṃ bhujau dānārthamacchinat /
utpedire ca sarveṣāṃ punasteṣāṃ tathaiva te // SoKss_7,4.99 //
atha tānakṣayāndṛṣṭvā viprebhyo vedasaṃkhyayā /
adhyetṛbhyo dadau chittvā tadbhujānsā śubhānvaham // SoKss_7,4.100 //
dinaścālpairgatāṃ dikṣu śrutvā tāṃ khyātimāyayau /
tatra saṅgrāmadattākhyo vipraḥ pāṭaliputrakāt // SoKss_7,4.101 //
sa daridraścaturvedo guṇairyuktastadantikam /
pratigrahārthī prāvikṣattadā dvāḥsthaniveditaḥ // SoKss_7,4.102 //
sā tasmai vedasaṃkhyākāndadau sauvarṇapuṃbhujān /
arcitāya vratakṣāmairaṅgair virahapāṇḍuraiḥ // SoKss_7,4.103 //
tataḥ sa vipro duḥkhārtāc chrutvā tatparivāritaḥ /
tadvṛttāntaṃ mahāghorapratijñātamaśeṣataḥ // SoKss_7,4.104 //
hṛṣṭo viṣaṇṇaś cāropya sauvarṇānuṣṭrayordvayoḥ /
bhujānetānnivāsaṃ svaṃ yayau pāṭaliputrakam // SoKss_7,4.105 //
arājarakṣite kṣemaṃ nāsminme kāñcane bhavet /
iti tatra sa saṃcintya praviśyāsthānavartinam // SoKss_7,4.106 //
nṛpatiṃ vikramādityaṃ brāhmaṇaḥ sa vyajijñapat /
ihaivāsmi mahārāja vāstavyo nagare dvijaḥ // SoKss_7,4.107 //
so 'haṃ daridro vittārthī prayāto dakṣiṇāpatham /
prāptaḥ paraṃ pratiṣṭhānaṃ narasiṃhasya bhūpateḥ // SoKss_7,4.108 //
tatra pratigrahārthī san prakhyātayaśaso gṛham /
ahaṃ madanamālāyā gaṇikāyā gato 'bhavam // SoKss_7,4.109 //
tasyāḥ sakāśe divyo hi ko 'py uṣitvā ciraṃ pumān /
gataḥ kvāpy akṣayān dattvā puruṣān pañca kāñcanān // SoKss_7,4.110 //
tatas tadviprayogārtā jīvitaṃ viṣavedanām /
dehaṃ niṣphalamāyāsa nāhāraṃ caurayātanām // SoKss_7,4.111 //
manyamānā gatadhṛtiḥ kathaṃcidanujīvibhiḥ /
āśvāsyamānā vyadhita pratijñāṃ sā manasvinī // SoKss_7,4.112 //
yadi ṣaṇmāsamadhye māṃ na sa saṃbhāvayiṣyati /
tanmayāgnau praveṣṭavyaṃ daurbhāgyopahatātmanā // SoKss_7,4.113 //
iti baddhapratijñā sā maraṇādhyavasāyinī /
dadātyanudinaṃ dānaṃ sumahatsukṛtaiṣiṇī // SoKss_7,4.114 //
sā ca dṛṣṭā mayā deva viśṛṅkhalapadasthitiḥ /
anahārakṛśenāpi śarīreṇātiśobhitā // SoKss_7,4.115 //
dānatoyārdritakarā militālikulākulā /
duḥsthitā kāmakariṇo madāvastheva dehinī // SoKss_7,4.116 //
manye nindyaś ca vandyaś ca sa kāmī yo jahāti tām /
kānto yena vinā sā cā ca tnuṃ tyajati sundarī // SoKss_7,4.117 //
tayātra mahyaṃ catvāraḥ svarṇāḥ puruṣabāhavaḥ /
caturvedāya vidhivatpradattā vedasaṃkhyayā // SoKss_7,4.118 //
tatsusattragṛhaṃ kṛtvā svadharmam iha sevitum /
icchāmi tatra devena sāhāyyaṃ me vidhīyatām // SoKss_7,4.119 //
iti tasya mukhāc chrutvā priyāvārtāṃ dvijasya saḥ /
sadyo 'bhūd vikramādityas tadākṣiptamanā nṛpaḥ // SoKss_7,4.120 //
ādiśya ca pratīhāraṃ dvijasyāsyeṣṭasiddhaye /
vicintya dṛḍharāgāṃ ca tāṃ tṛṇīkṛtajīvitām // SoKss_7,4.121 //
pratijñāsiddhisāhāyye sahasotkaḥ svakāminīm /
gaṇayitvālpaśeṣaṃ ca tasyā dehavyayāvadhim // SoKss_7,4.122 //
satvaraṃ mantrinikṣiptarājyo gatvā vihāyasā /
pratiṣṭhānaṃ sa nṛpatiḥ priyāveśma viveśa tat // SoKss_7,4.123 //
tatra jyotsnacchavasanāṃ vibudhārpitavaibhavām /
kṛśām apaśyat kāntāṃ tāṃ parvaṇīndukalām iva // SoKss_7,4.124 //
sāpi netrasudhāsāramatarkitamupasthitam /
dṛṣṭvā madanamālā tamudbhrāntevābhavatkṣaṇam // SoKss_7,4.125 //
āliṅgantī tato bhūyaḥ palāyanabhayād iva /
kaṇṭhe bhujalatāpāśam arpayām āsa tasya sā // SoKss_7,4.126 //
kiṃ māmanāgasaṃ tyaktvā gatavānasi niṣkṛpa /
ity uvāca ca taṃ bāṣpaghargharākṣarayā girā // SoKss_7,4.127 //
ehi vakṣyāmi rahasīty uktvā so 'bhyantaraṃ rahaḥ /
tayā saha yayau rājā parivārābhinanditaḥ // SoKss_7,4.128 //
tatrātmānaṃ prakāśyāsyi svavṛttāntamavarṇayat /
narasiṃhanṛpaṃ yuktyā jetumatrāgamadyathā // SoKss_7,4.129 //
yathā prapañcabuddhiṃ ca hatvā khecaratāṃ yayau /
yathā varaṃ dhanādhyakṣātprāpya saṃvyabhajac ca tām // SoKss_7,4.130 //
yathā ca brāhmaṇādvārtāṃ śrutvā tatrāgataḥ punaḥ /
tatsarvamā pratijñārthāduktvā bhūyo jagāda tām // SoKss_7,4.131 //
tatpriye narasiṃho 'yamajeyo 'tibalī balaiḥ /
dvandvayuddhena ca mayā sākameṣa niyudhyate // SoKss_7,4.132 //
bhūcaraṃ dyucaro bhūtvā na cainaṃ hatavānaham /
adharmayuddhena jayaṃ ko hīcchetkṣattriyo bhavan // SoKss_7,4.133 //
tan me pratijñāsādhyaṃ yadbandibhirdvāravartinaḥ /
āvedanaṃ nṛpasyāsya tatra sāhāyakaṃ kuru // SoKss_7,4.134 //
etac chrutvaiva dhanyāsmīty uktvā rājñāmunā saha /
saṃmantrya gaṇikātha svānāhūyovāca bandinaḥ // SoKss_7,4.135 //
narasiṃho yadā rājā gṛhameṣyati me tadā /
dvārasaṃnihitairbhāvyaṃ bhavadbhirdattadṛṣṭibhiḥ // SoKss_7,4.136 //
deva bhakto 'nuraktaś ca narasiṃhanṛpastvayi /
iti vācyaṃ ca yuṣmābhis tasya praviśato muhuḥ // SoKss_7,4.137 //
kaḥ sthito 'treti yadi ca prakṣyatyutprekṣya tatkṣaṇam /
sthito 'tra vikramāditya iti vaktavya eva saḥ // SoKss_7,4.138 //
ity uktvā tānvisṛjyātha pratīhārīṃ jagāda sā /
narasiṃho na rājātra niṣedhyaḥ praviśanniti // SoKss_7,4.139 //
evaṃ kṛtvā punaḥ prāptaprāṇanāthā yathāsukham /
tasthau madanamālā sā niḥsaṃkhyaṃ dadatī vasu // SoKss_7,4.140 //
tataḥ śrutvātidānaṃ tatsauvarṇapuruṣodbhavam /
narasiṃhanṛpo hitvāpyāgāddraṣṭuṃ sa tadgṛham // SoKss_7,4.141 //
pratīhārāniṣiddhasya tasya praviśato 'tra ca /
ā bahirdvāratastāramūcuḥ sarve 'pi bandinaḥ // SoKss_7,4.142 //
narasiṃho nṛpo deva praṇato bhaktimāniti /
tac ca śṛṇvansa māmarṣaḥ saśaṅkaścābhavannṛpaḥ // SoKss_7,4.143 //
pṛṣṭvā ca kaḥ sthito 'treti buddhvā tatra sthitaṃ ca tam /
rājānasṃ vikramādityaṃ kṣaṇam evam acintayat // SoKss_7,4.144 //
tadidaṃ prākpratijñātaṃ dvāri madvinivedanam /
nirvyūḍhamamunā rājñā prasahyāntaḥ praviśya me // SoKss_7,4.145 //
aho rājāyamojasvī yenādy aivamahaṃ jitaḥ /
na ca vadhyo balenāsāvekākī me gṛhāgataḥ // SoKss_7,4.146 //
tattāvatpraviśāmīti narasiṃho vicintya saḥ /
viveśābhyantaraṃ rājā bandivṛndaniveditaḥ // SoKss_7,4.147 //
praviṣṭaṃ taṃ ca dṛṣṭvaiva sasmitaṃ sasmitānanaḥ /
utthāya vikramādityaḥ kaṇṭhe jagrāha bhūpatim // SoKss_7,4.148 //
athopaviṣṭau tau dvāvapyanyonyakuśalaṃ nṛpau /
tasyāṃ madanamālāyāṃ pārśvasthāyāmapṛcchatām // SoKss_7,4.149 //
kathākramāc ca papraccha vikramādityam atra saḥ /
narasiṃhaḥ kuto 'treme suvarṇapuruṣā iti // SoKss_7,4.150 //
tato 'tra vikramādityo nihataśramaṇādhamam /
sādhitākāśagamanaṃ vitteśvaravareṇa ca // SoKss_7,4.151 //
saṃprāptākṣayasauvarṇamahāpuruṣapañcakam /
kṛtsnaṃ kathitavānasmai svavṛttāntaṃ tamadbhutam // SoKss_7,4.152 //
narasiṃho 'tha matvā taṃ mahāśaktiṃ nabhaścaram /
apāpabuddhiṃ vṛtavānmitravāya nṛpo nṛpam // SoKss_7,4.153 //
pratipannasuhṛttvaṃ ca kṛtācāravidhiṃ tadā /
rājadhānīṃ nijāṃ nītvā svopacārairupācarat // SoKss_7,4.154 //
saṃmānya prahitas tena rājñā ca sa nṛpaḥ punaḥ /
gṛhaṃ madanamālāyā vikramāditya āyayau // SoKss_7,4.155 //
atha sa nijaujaḥ pratimāsaṃpāditadustarapratijñārthaḥ /
gantuṃ cakāra ceto nijanagaraṃ vikramādityaḥ // SoKss_7,4.156 //
tena samaṃ sā jigamiṣur asahā virahasya madanamālāpi /
tyakṣyantī taṃ deśaṃ brāhmaṇasādakṛtavasatiṃ svām // SoKss_7,4.157 //
tatas tayā sākamananyacittayā tadīyahastyaśvapadātyanudrutaḥ /
sa vikramādityanarendracandramā nijaṃ puraṃ pāṭaliputrakaṃ yayau // SoKss_7,4.158 //
tatra tena saha baddhasauhṛdas tasthivānsa narasiṃhabhūbhṛtā /
anvito madanamālayā tayā premamuktanijadeśayā sukham // SoKss_7,4.159 //
iti deva bhavatyudārasattvo dṛḍharaktaś ca vilāsinījano 'pi /
avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ puraṃdhrilokaḥ // SoKss_7,4.160 //
itthaṃ niśamya marubhūtimukhādudārām etāṃ kathāṃ sa naravāhanadattabhūpaḥ /
vidyādharottamakulaprabhavā ca sāsya ratnaprabhā navavadhurvyadhita pramodam // SoKss_7,4.161 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake caturthas taraṅgaḥ /
pañcamas taraṅgaḥ /
evaṃ kathitavatyatra marubhūtau camūpatiḥ /
naravāhanadattasya puro hariśikho 'bravīt // SoKss_7,5.1 //
satyam eva na sustrīṇāṃ bharturanyatparāyaṇam /
tathā ca śrūyatāmeṣāpyatra citratarā kathā // SoKss_7,5.2 //
vardhamānapuraṃ nāma yadasti nagaraṃ bhuvi /
tatra vīrabhujākhyo 'bhūd rājā dharmabhṛtāṃ varaḥ // SoKss_7,5.3 //
antaḥpuraśate tasya vidyamāne 'py abhūtprabhoḥ /
ekā guṇavarā nāma rājñī prāṇādhikapriyā // SoKss_7,5.4 //
patnīśatasya madhye ca na tāvadd aivayogataḥ /
ekasyām api kasyāṃcit putras tasyodapadyata // SoKss_7,5.5 //
tena vaidyaṃ sa papraccha śrutavardhanasaṃjñakam /
kaccidastyauṣadhaṃ tādṛgyena syātputrasaṃbhavaḥ // SoKss_7,5.6 //
tac chrutvā so 'bravīdvaidyo devaitatsādhayāmy aham /
vanyacchagalakaḥ kiṃ tu devenānāyyatāṃ mama // SoKss_7,5.7 //
ity ākarṇya bhiṣagvākyaṃ pratīhāraṃ sa bhūpatiḥ /
ādiśyānāyayām āsa tasya cchagalakaṃ vanāt // SoKss_7,5.8 //
taṃ chāgaṃ rājasūdebhyaḥ samarpya sa bhiṣaktataḥ /
tanmāṃsaiḥ sādhayām āsa rājñarthaṃ rasakottamam // SoKss_7,5.9 //
ādiśyaikatra rājñīnāṃ melakaṃ devam arcitum /
gate rājñi milanti sma devya ekatra tatra tāḥ // SoKss_7,5.10 //
ekā tu militā nāsīdrājño guṇavarātra sā /
rājño devārcanasthasya tatkālaṃ nikaṭe sthitā // SoKss_7,5.11 //
militābhyaś ca tābhyastatpānārthaṃ cūrṇamiśritam /
avibhāvy aiva rasakaṃ niḥśeṣaṃ sa dadau bhiṣak // SoKss_7,5.12 //
kṣaṇātkṛtārcanaḥ so 'tra rājāgatya priyāyutaḥ /
vīkṣyāśeṣopayuktaṃ taddravyaṃ vaidyaṃ tam abhyadhāt // SoKss_7,5.13 //
aho na sthāpitaṃ kiṃcittvayā guṇavarākṛte /
yatpradhāno 'yamārambhastadeva tava vismṛtam // SoKss_7,5.14 //
ity uktvā sa vilakṣaṃ taṃ vaidyaṃ sūdānnṛpo 'bravīt /
kiṃ tasya cchagalasyāsti māṃsaśeṣo 'tra kaścana // SoKss_7,5.15 //
śṛṅge pare sta ity ukte sūdair vaidyo 'tha so 'bravīt /
sādhu tarhyuttamaṃ hi syādrasakaṃ śṛṅgagarbhajam // SoKss_7,5.16 //
ity uktvā kārayitvaiva tat tataḥ śṛṅgamāṃsataḥ /
tasyai guṇavarāyai sa cūrṇamiśraṃ bhiṣagdadau // SoKss_7,5.17 //
tatas tasyātha navatirdevyo rājño navādhikāḥ /
āsansagarbhāḥ kāle ca sarvāḥ suṣuvire sutān // SoKss_7,5.18 //
arvāgupāttagarbhā ca sā sarvottamalakṣaṇam /
prāsūta sma mahādevī paścādguṇavarā sutam // SoKss_7,5.19 //
śṛṅgamāṃsarasotpannaṃ nāmnā śṛṅgabhujaṃ ca tam /
pītā vīrabhujaścakre rājā kṛtamahotsavaḥ // SoKss_7,5.20 //
vardhamānaḥ sahānyaistairbhrātṛbhirvayasā param /
kaniṣṭhaḥ so 'bhavatteṣāṃ guṇairjyeṣṭhatamastvabhūt // SoKss_7,5.21 //
kramātsa rājaputraś ca rūpe kāmasamo 'bhavat /
dhanurvede 'rjunasamo bhīmasenasamo bale // SoKss_7,5.22 //
tataḥ saputrāṃ sutarāṃ dṛṣṭvā vīrabhujasya tām /
priyāṃ guṇavarāṃ rājño devyo 'nyā matsaraṃ yayuḥ // SoKss_7,5.23 //
atha tāsvayaśolekhā nāma rājñī durāśayā /
saṃmantrya tābhiranyābhiḥ saha kṛtvā ca saṃvidam // SoKss_7,5.24 //
samastābhiḥ sapatnībhistaṃ rājānaṃ gṛhāgatam /
mṛṣādhṛtamukhaglāniḥ pṛcchantaṃ kṛcchrato 'bravīt // SoKss_7,5.25 //
āryaputra kathaṃ nāma sahase gṛhadūṣaṇam /
parasya rakṣitāvadyaṃ na rakṣasyātmanaḥ katham // SoKss_7,5.26 //
yaḥ surakṣitanāmāyamantaḥpurapatiryuvā /
tatsaktā hi tvadīyaiṣa rājñī guṇavarā kila // SoKss_7,5.27 //
tadanyasya na lābho 'sti sauvidallābhirakṣite /
antaḥpure 'tra puṃso yadato 'sau tena saṃgatā // SoKss_7,5.28 //
sarvatrāntaḥpure caitatprasiddham iha gīyate /
ity uktaḥ sa tayā rājā dadhyau ca vimamarśa ca // SoKss_7,5.29 //
gatvā caikaikaśo rājñīranyāḥ papraccha tāḥ kramāt /
tāś ca tasmai tathaivocuḥ sarvā racitakaitavāḥ // SoKss_7,5.30 //
tataḥ sa matimānrājā jitakrodho vyacintayat /
tayoḥ saṃbhāvyate naitatpravādaścāyamīdṛśaḥ // SoKss_7,5.31 //
tadāniścitya kāryo me pratibhedo na kasyacit /
yuktyā tu parihāryau tau saṃpratyantamavekṣitum // SoKss_7,5.32 //
iti niścitya so 'nyedyur āsthāne 'ntaḥ purādhipam /
surakṣitaṃ tam āhūya kṛtakopaḥ samabhyadhāt // SoKss_7,5.33 //
brāhmahatyā tvayā pāpa kṛtetyavagataṃ mayā /
tattvāmakṛtasattīrthayātraṃ na draṣṭumutsahe // SoKss_7,5.34 //
tac chrutvā taṃ samudbhrāntaṃ brahmahatyā kuto mayā /
kṛtā deveti jalpantaṃ sa rājā punarabravīt // SoKss_7,5.35 //
mā sma dhārṣṭyaṃ kṛthā gaccha kāśmīrān pāpanāśanān /
yatra tadvijayakṣetraṃ nandikṣetraṃ ca pāvanam // SoKss_7,5.36 //
vārāhaṃ yatra ca kṣetraṃ ye pūtāścakrapāṇinā /
dhatte nāma vitasteti vahantī yatra jāhnavī // SoKss_7,5.37 //
yatra tanmaḍavakṣetraṃ yatra cottaramānasam /
tattīrthayātrāpūto māṃ punar drakṣyasi nānyathā // SoKss_7,5.38 //
evam uktvā tamavaśaṃ visasarja surakṣitam /
sa yuktyā tīrthayātrāyāṃ dūraṃ vīrabhujo nṛpaḥ // SoKss_7,5.39 //
tato guṇavarādevyāḥ pūrvaṃ tasyā jagāma saḥ /
sasnehaś ca sakopaś ca savimarśaś ca bhūpatiḥ // SoKss_7,5.40 //
tatra sā khinnamanasaṃ taṃ dṛṣṭvāpṛcchadākulā /
āryaputra kimady aivamakasmaddurmanāyase // SoKss_7,5.41 //
tac chrutvā sa mahībhṛttām evaṃ kṛtakamabhyadhāt /
adyāgatya mahājñānī devī māṃ ko 'py abhāṣata // SoKss_7,5.42 //
rājan guṇavarā devī kālaṃ kaṃcana bhūgṛhe /
sthāpanīyā tvayā bhāvyaṃ svayaṃ ca brahmacāriṇā // SoKss_7,5.43 //
rājyabhraṃśo 'nyathā te syānmṛtyus tasyāś ca niścitam /
ity uktvā sa gato jñānī viṣādo 'yaṃ tato mama // SoKss_7,5.44 //
evaṃ tenodite rājñā rājñī guṇavarā tu sā /
bhayānurāgavibhrāntā taṃ jagāda pativrata // SoKss_7,5.45 //
tarhy āryaputra nādyaiva kiṃ māṃ kṣipasi bhūgṛhe /
dhanyā hy asmi yadi prāṇair api syān me hitaṃ tava // SoKss_7,5.46 //
mama vā mṛtyurastveva tava mā bhūd anirvṛtiḥ /
ihāmutra ca nārīṇāṃ paramā hi gatiḥ patiḥ // SoKss_7,5.47 //
iti tasyā vacaḥ śrutvā sāśruḥ so 'cintayatprabhuḥ /
śaṅke na pāpametasyāṃ na ca tasmin surakṣite // SoKss_7,5.48 //
sa hy amlānamukhacchāyo nirāśaṅko mayekṣitaḥ /
kaṣṭaṃ tathāpi jijñāse pravādasyāsya niścayam // SoKss_7,5.49 //
ity ālocya sa tāṃ rājā rājñīmāha sma duḥkhitaḥ /
tadihaiva varaṃ dehi bhūgṛhaṃ kriyatāmiti // SoKss_7,5.50 //
tatheti ca tayā proktas tatraivāntaḥpure sugam /
vidhāya bhūgṛhaṃ rājā devīṃ tāṃ nidadhe 'tha saḥ // SoKss_7,5.51 //
putraṃ śṛṅgabhujaṃ tasyā viṣaṇṇaṃ pṛṣtakāraṇam /
āśvāsayat tad evoktvā rājñīṃ tāṃ sa yad uktavān // SoKss_7,5.52 //
sāpi rājño hitamiti svargaṃ mene dharāgṛham /
svasukhaṃ nāsti sādhvīnāṃ tāsāṃ bhartṛsukhaṃ sukham // SoKss_7,5.53 //
evaṃ kṛte 'yaśolekhā tasya rājñyaparātha sā /
nirvāsabhujanāmānaṃ svairaṃ svasutam abhyadhāt // SoKss_7,5.54 //
rājñāsmadvidhurā tāvatkhāte guṇavarārpitā /
etatputraś ca deśāccedito gacchetsukhaṃ bhavet // SoKss_7,5.55 //
tat sa śṛṅgabhujo deśān nirvāsyetācirād yathā /
tāṃ putra cintayer yuktiṃ tvam anyair bhrātṛbhiḥ saha // SoKss_7,5.56 //
iti mātroditaḥ so 'nyān bhrātṝn uktvā samatsaraḥ /
āste sma nirvāsabhujas tatropāyaṃ vicintayan // SoKss_7,5.57 //
ekadā te mahāstrāṇi prayuñjānāṃ nṛpātmajāḥ /
prāsādāgre mahākāyaṃ sarve 'pi dadṛśurbakam // SoKss_7,5.58 //
vikṛtaṃ pakṣiṇaṃ taṃ ca paśyatastānsavismayān /
jñānī kṣapaṇakaḥ ko'pi pathā tenāgato 'bravīt // SoKss_7,5.59 //
rājaputrā bako nāyaṃ rūpeṇānena rākṣasaḥ /
bhramatyagniśikhākhyo 'yaṃ nagarāṇi vināśayan // SoKss_7,5.60 //
tadvidhyatainaṃ kāṇḍena yāvadgacchatvito hataḥ /
etatkṣapaṇakāc chrutvā navatiste navādhikāḥ // SoKss_7,5.61 //
kāṇḍāni cikṣipur jyeṣṭhā naiko 'py āhatavān bakam /
tato nagnakṣapaṇakaḥ punas tān abravīc ca saḥ // SoKss_7,5.62 //
ayaṃ kanīyān yuṣmākaṃ bhrātā śṛṅgabhujo bakam /
śaknoti hantumetaṃ tadgṛhṇātveṣa kṣamaṃ dhanuḥ // SoKss_7,5.63 //
tac chrutvaiva smaranmātustallabdhāvasaraṃ vacaḥ /
sa nirvāsabhujo jālmastatkṣaṇaṃ samacintayat // SoKss_7,5.64 //
so 'yaṃ śṛṅgabhujasyāsya syādupāyaḥ pravāsane /
tad arpayāmas tātasya saṃbandhyasmai dhanuḥśaram // SoKss_7,5.65 //
sauvarṇaṃ taccharaṃ hṛtvā viddho yāsyati cedbakaḥ /
paścādeṣo 'pi gantāsya mārgastvasmāsu taṃ śaram // SoKss_7,5.66 //
yadā ca lapsyate naitaṃ cinvanrakṣobakaṃ tadā /
sthāsyatītastato bhrāmyannaiṣyatīha śaraṃ vinā // SoKss_7,5.67 //
ity ālocya dadau tasmai pāpaḥ śṛṅgabhujāya saḥ /
bakaghātāya saśaraṃ pitṛsaṃbandhi kārmukam // SoKss_7,5.68 //
sa gṛhītvā tadākṛṣya tena svarṇaśareṇa tam /
ratnapuṅkhena vivyādha bakaṃ śṛṅgabhujo balī // SoKss_7,5.69 //
sa viddhamātras taṃ kāyalagnamādāya sāyakam /
bakaḥ sravadasṛgdhāraḥ palāyy aiva tato yayau // SoKss_7,5.70 //
tataḥ śṛṅgabhujaṃ vīraṃ sa nirvāsabhujaḥ śaṭhaḥ /
tatsaṃjñāpreritāste ca bhrātaro 'nye tamabruvan // SoKss_7,5.71 //
dehi hemamayaṃ taṃ nastātasaṃbandhinaṃ śaram /
anyathādya śarīrāṇi tyakṣyāmaḥ puratastava // SoKss_7,5.72 //
tātas tena vinā hy asmānito irvāsayiṣyati /
na ca kartuṃ grahītuṃ vā śakyaṃ tatpratirūpakam // SoKss_7,5.73 //
tac chrutvaiva sa jihmāṃstānvīraḥ śṛṅgabhujo 'bravīt /
dhīrā bhavata mā bhūd vo bhayaṃ kārpaṇyamujjhata // SoKss_7,5.74 //
āneṣyāmi śaraṃ gatvā hatvā taṃ rākṣasādhamam /
ity uktvā saśaraṃ cāpaṃ nijaṃ śṛṅgabhujo 'grahīt // SoKss_7,5.75 //
yayau ca tāṃ samuddiśya diśaṃ yāṃ sa bako gataḥ /
patitāṃ tadasṛgdhārāṃ bhūmāvanusarañjavāt // SoKss_7,5.76 //
hṛṣṭeṣu teṣu cānyeṣu mātṛpārśvaṃ gateṣv atha /
gacchansa kramaśaḥ prāpa dūrāṃ śṛṅgabhujo 'tavīm // SoKss_7,5.77 //
tasyāṃ dadarśa cinvāno vanasyāntarmahatpuram /
bhogāyopanataṃ kāle phalaṃ puṇyataror iva // SoKss_7,5.78 //
tatrodyānatarormūle sa viśrāntaḥ kṣaṇād iva /
āścaryarūpām āyāntīm atra kanyāmavaikṣata // SoKss_7,5.79 //
virahe jīvitaharāṃ saṃgame prāṇadāyinīm /
vicitrāṃ nirmitāṃ dhārā viṣāmṛtamayīm iva // SoKss_7,5.80 //
śanairupagatāṃ tāṃ ca cakṣuṣā premavarṣiṇā /
paśyantīṃ tadgatamanāḥ sa papraccha nṛpātmajaḥ // SoKss_7,5.81 //
kiṃnāmadheyaṃ kasyedaṃ puraṃ hariṇalocane /
tvaṃ ca kā kiṃ tavehāyamāgamaḥ kahyatāmiti // SoKss_7,5.82 //
tataḥ sācīkṛtamukhī nyastaddṛṣṭirmahītale /
sā taṃ jagāda sudatī madhurasnigdhayā girā // SoKss_7,5.83 //
idaṃ dhūmapuraṃ nāma sarvasaṃpadgṛhaṃ puram /
asminvasatyagniśikho nāma rākṣasapuṃgavaḥ // SoKss_7,5.84 //
tasya rūpaśikhāṃ nāma sadṛśīṃ viddhi māṃ sutām /
ihāgatām asāmānyatvadrūpāhṛtamānasām // SoKss_7,5.85 //
tvaṃ bhrūhi me 'dhunā ko 'si kim ihābhyāgato 'si ca /
evam ukte tayā tasyai sarvaṃ śṛṅgabhujaṃ kṣaṇam // SoKss_7,5.86 //
yo 'sau yannāmadheyaś ca yasya putro mahīpateḥ /
yayā śaranimittena taddhūmapuram āgataḥ // SoKss_7,5.87 //
tato viditavṛttāntā sā taṃ rūpaśikhābhyadhāt /
na tvayā sudṛganyo 'sti trailokye 'pi dhanurdharaḥ // SoKss_7,5.88 //
yena tāto 'py asau viddho bakarūpo maheṣunā /
sa ca hemamayo bāṇaḥ svīkṛtaḥ krīḍayā mayā // SoKss_7,5.89 //
tātastu nirvraṇaḥ sadyo mahādaṃṣṭreṇa mantriṇā /
viśalyakaraṇīmukhyamahauṣadhividā kṛtaḥ // SoKss_7,5.90 //
tadyāmi tātaṃ saṃbodhya nayāmyabhyantaraṃ drutam /
tvāmāryaputra nyasto hi tvayyātmāyaṃ mayādhunā // SoKss_7,5.91 //
ity uktvā tamavasthāpya tatra śṛṅgabhujaṃ kṣaṇam /
yayau rūpaśikhā pārśvaṃ pituragniśikhasya sā // SoKss_7,5.92 //
tāta śṛṅgabhujo nāma rājasūnurihāgataḥ /
ko 'py ananyasamo rūpakulaśīlavayoguṇaiḥ // SoKss_7,5.93 //
jāne ko 'py avatīrṇo 'tra devāṃśo na sa mānuṣaḥ /
sa cedbhartā na me syāttattyajeyaṃ jīvitaṃ dhruvam // SoKss_7,5.94 //
ity uktaḥ sa tayā tatra pitā tāṃ rākṣaso 'bravīt /
mānuṣāḥ putri bhakṣyā nastathāpi yadi te grahaḥ // SoKss_7,5.95 //
tadastu rājaputraṃ tam ihaivānāyya darśaya /
tac chrutvā sā yayau rūpaśikhā śṛṅgabhujāntikam // SoKss_7,5.96 //
uktvā yathā kṛtaṃ tac ca taṃ nināyāntikaṃ pituḥ /
so 'pi taṃ namramādṛtya tatpitāgniśikho 'bravīt // SoKss_7,5.97 //
dadāmi rājaputraitāṃ tubhyaṃ rūpaśikhāmaham /
yadi madvacanaṃ kiṃcinnātikrāmasi jātucit // SoKss_7,5.98 //
ity uktavantaṃ taṃ so 'pi prahvaḥ śṛṅgabhujo 'bravīt /
bāḍhamullaṅghayiṣyāmi naivājñāvacanaṃ tava // SoKss_7,5.99 //
iti śṛṅgabhujenoktastuṣṭaḥ so 'gniśikho 'bhyadhāt /
uttiṣṭha tarhi snātvā tvamāgaccha snānaveśmanaḥ // SoKss_7,5.100 //
tam evam uktvāvādīt tāṃ sutāṃ rūpaśikhāṃ ca saḥ /
tvaṃ gaccha sarvā bhaginīrādāyāgaccha satvaram // SoKss_7,5.101 //
evam agniśikhenoktau tena nirjagmatus tataḥ /
tatheti tāvubhau śṛṅgabhujo rūpaśikhā ca sā // SoKss_7,5.102 //
tatas taṃ sā sudhīḥ śṛṅgabhujaṃ rūpaśikhābhyadhāt /
āryaputra kumārīṇāṃ svasṝṇāmasti me śatam // SoKss_7,5.103 //
sarvā vayaṃ sadṛśyaś ca tulyābharaṇavāsasaḥ /
sarvāsāṃ santi kaṇṭheṣu tuyā hāralatāś ca naḥ // SoKss_7,5.104 //
tattāto melayitvāsmāṃs tvāṃ vimohayituṃ priya /
āsāṃ madhyādabhīṣṭāṃ vaṃ vṛṇīsveti vadiṣyati // SoKss_7,5.105 //
jānāmy etam ahaṃ tasya vyājābhiprāyam īdṛśam /
sarvāḥ saṃghaṭayaty asmān kimartham ayam anyathā // SoKss_7,5.106 //
tadā mūrdhni kariṣye ca kaṇṭhād dhāralatām aham /
tadabhijñānalabdhāyāṃ vanamālāṃ mayi kṣipeḥ // SoKss_7,5.107 //
bhautaprāyaś ca tāto 'yaṃ buddhirnāsya vivekinī /
tathā mayyapi mārgo 'sya jātisiddhaḥ kva gacchati // SoKss_7,5.108 //
tadeṣa vañcanārthaṃ te yadyatkiṃcidvadiṣyati /
aṅgīkṛtya tvayā tattadvācyaṃ me vedmy ahaṃ param // SoKss_7,5.109 //
ity uktvā bhaginīnāṃ sā pārśvaṃ rūpaśikhā yayau /
tathety uktvā ca gatavānsnātuṃ śṛṅgabhujo 'pi saḥ // SoKss_7,5.110 //
athāgāt svasṛbhiḥ sākaṃ pārśva rūpaśikhā pituḥ /
so 'pi śṛṅgabhujaśceṭīsnapito 'trāyayau punaḥ // SoKss_7,5.111 //
āsāṃ madhyānnijeṣṭāyāḥ prayacchaitāmiti bruvan /
vanamālāṃ dadau śṛṅgabhujāyāgniśikho 'tha saḥ // SoKss_7,5.112 //
so 'py ādāyaiva tāṃ rūpaśikhāyāḥ kṣiptavān gale /
prāṅmūrdhanyastasaṃketahārayaṣṭer nṛpātmajaḥ // SoKss_7,5.113 //
tataḥ so 'gniśikho rūpaśikhāṃ śṛṅgabhujānvitām /
nijagāda vidhāsye vāṃ prātar udvāhamaṅgalam // SoKss_7,5.114 //
ity uktvā tau ca tāścānyā visasarja sutā gṛham /
kṣaṇāc ca taṃ śṛṅgabhujaṃ samāhūy aivam abravīt // SoKss_7,5.115 //
gacchedaṃ dāntayugalaṃ samādāya purādbahiḥ /
rāśisthaṃ bhuvi tatrādya tilakhārīśataṃ vapa // SoKss_7,5.116 //
tac chrutvā sa tathety uktvā gatvā śṛṅgabhujo 'bravīt /
vigno rūpaśikhāyāstatsāpyevaṃ nijagāda tam // SoKss_7,5.117 //
āryaputra na kāryaste viṣādo 'tra manāgapi /
gaccha tvaṃ sādhayāmyetadahaṃ kṣipraṃ svamāyayā // SoKss_7,5.118 //
tac chrutvā tatra gatvā sa dṛṣṭvā rājasutastilān /
rāśisthānvihvalo yāvadaptuṃ prakramate kṛṣan // SoKss_7,5.119 //
tāvad dadarśa bhūmiṃ tāṃ kṛṣṭam uptāṃś ca tāṃs tilān /
priyāmāyābalāt sarvān krameṇaiva suvismitaḥ // SoKss_7,5.120 //
gatvā cāgniśikhāyaitatkṛtaṃ kāryaṃ nyavedayat /
tataḥ sa vañcako bhūyastam abhāṣata rākṣasaḥ // SoKss_7,5.121 //
na mamoptaistilaiḥ kāryaṃ gaccha rāśīkuruṣva tān /
tac chrutvopetya tadrūpaśikhāyai so 'bravītpunaḥ // SoKss_7,5.122 //
sā taṃ visṛjya bhūmiṃ tāṃ sṛṣṭvāsaṃkhyāḥ pipīlikāḥ /
tābhiḥ saṃghaṭayām āsa tilāṃstānnijamāyayā // SoKss_7,5.123 //
tad dṛṣṭvaiva punargatvā tasmai so 'gniśikhāya tān /
nyavedayacchṛṅgabhujastilānrāśīkṛtānapi // SoKss_7,5.124 //
tataḥ so 'gniśikho mūrkhaḥ śaṭho bhūyo 'py uvāca tam /
ito dakṣiṇato gatvā yojanadvayamātrakam // SoKss_7,5.125 //
asti devakulaṃ śūnyamaraṇye bhadra śāṃbhavam /
tasmin dhūmaśikho nāma bhrātā vasati me priyaḥ // SoKss_7,5.126 //
tatredānīṃ vrajaivaṃ ca veder devakulāgrataḥ /
bho dhūmaśikha dūtas te sānugasya nimantraṇe // SoKss_7,5.127 //
prahito 'gniśikhenāhaṃ śīghramāgamyatāṃ tvayā /
bhāvī rūpaśikhāyā hi prātaḥ pariṇayotsavaḥ // SoKss_7,5.128 //
etāvad uktvaivātra tvam ihāyāhyadya satvaram /
prātaḥ pariṇayasvaitāṃ sutāṃ rūpaśikhāṃ mama // SoKss_7,5.129 //
ity uktas tena pāpena tathety uktvā tathaiva ca /
gatvā rūpaśikhāyāstatsarvaṃ śṛṅgabhujo 'bravīt // SoKss_7,5.130 //
sā sādhvī mṛttikāṃ toyaṃ kaṇṭakānagnim eva ca /
dattvā tasmai varāśvaṃ ca nijam evaṃ jagāda tam // SoKss_7,5.131 //
etamāruhya turagaṃ natvā devakulaṃ ca tat /
drutaṃ dhūmaśikhasyoktvā tattātoktaṃ nimantraṇam // SoKss_7,5.132 //
āgantavyaṃ tvayā śīghramaśvenānena dhāvatā /
pṛṣṭhato vīkṣitavyaṃ ca muhurvalitakaṃdharam // SoKss_7,5.133 //
paścāttam āgataṃ dhūmaśikhaṃ drakṣyasi cet tataḥ /
tanmārge mṛttikaiṣā te prakṣeptavyātmapṛṣṭhataḥ // SoKss_7,5.134 //
tato 'pi paścād āgacchet sa te dhūmaśikho yadi /
tathaiva pṛṣṭhatastyājyaṃ toyam evaṃ tvayāntarā // SoKss_7,5.135 //
tadapyeṣyati cetkṣepyāstadvadete 'sya kaṇṭakāḥ /
tathāpi cetso 'nupatettanmadhye 'gnimimaṃ kṣipeḥ // SoKss_7,5.136 //
evaṃ kṛte hi nirdainyastvam ihaiṣyasi mā ca te /
vikalpo bhūd vraja drakṣyasyadya vidyābalaṃ mama // SoKss_7,5.137 //
ity uktaḥ sa tayā śṛṅgabhujo dhṛtamṛdādikaḥ /
tatheti taddhayārūḍho 'raṇye devakulaṃ yayau // SoKss_7,5.138 //
tatra vāmasthagaurīkaṃ dakṣiṇasthavināyakam /
dṛṣṭvā natvā ca viśveśamuktaivāgniśikhoditam // SoKss_7,5.139 //
nimantraṇavacas tasya tūrṇaṃ dhūmaśikhasya tat /
tataś cacāla caturaṃ pradhāvitaturaṃgamaḥ // SoKss_7,5.140 //
kṣaṇāc ca pṛṣṭhato yāvadvīkṣate valitānanaḥ /
tāvaddhumaśikhaṃ paścādāgataṃ taṃ dadarśa saḥ // SoKss_7,5.141 //
cikṣepa cāśu mārge 'sya mṛttikāṃ tāṃ svapṛṣṭhataḥ /
kṣiptayātra tayā madhye sadyo 'bhutparvato mahān // SoKss_7,5.142 //
tamullaṅghya kathaṃcittam āgataṃ vīkṣya rākṣasam /
tathaiva pṛṣṭhatastoyaṃ tatsa rājasuto 'kṣipat // SoKss_7,5.143 //
tena tatrāntarā jajñe velladvīcirmahānadī /
tām apy utīrya katham apy āgate 'sminniśācare // SoKss_7,5.144 //
śīghraṃ śṛṅgabhujaḥ paścātkaṇṭakāṃstānavākirat /
tair udbabhūva gahanaṃ vanaṃ madhye sakaṇṭakam // SoKss_7,5.145 //
tato 'pi nirgate tasmin rakṣasyagniṃ svapṛṣṭhataḥ /
jahau tena sa jajvāla mārgaḥ satṛṇakānanaḥ // SoKss_7,5.146 //
taṃ vīkṣya khāṇḍavam iva jvalitaṃ duratikramam /
yayau dhūmaśikhaḥ khinno bhītaś ca sa yathāgatam // SoKss_7,5.147 //
tadā rūpaśikhāmāyāmohitaḥ sa hi rākṣasaḥ /
padbhyāmāgādagāccaiva na sasmāra nabhogatim // SoKss_7,5.148 //
atha praśaṃsann antas tatpriyāmāyāvijṛmbhitam /
gatabhīrāyayau dhūmapuraṃ śṛṅgabhujaḥ sa tat // SoKss_7,5.149 //
tato rūpaśikhāyai taṃ samarpyāśvaṃ nivedya ca /
yathā kṛtaṃ sa hṛṣṭāyai jagāmāgniśikhāntikam // SoKss_7,5.150 //
nimantrito mayā gatvā bhrātā dhūmaśikhastava /
ity uktavantaṃ taṃ so 'tra saṃbhranto gniśikho 'bravīt // SoKss_7,5.151 //
yadi tatra gato 'bhūstvamabhijñānaṃ taducyatām /
iti tenoditaḥ śṛṅgabhujo jihmaṃ jagāda tam // SoKss_7,5.152 //
śṛṇvidaṃ vacmyabhijñānaṃ tatra devakule vibhoḥ /
vāme 'sti pārvatī pārśve dakṣiṇe ca vināyakaḥ // SoKss_7,5.153 //
tac chrutvā vismitaḥ so 'gniśikhaḥ kṣaṇam acintayat /
kathaṃ gato 'pi madbhrātrā śakito naiṣa khāditum // SoKss_7,5.154 //
tajjāne mānuṣo nāyaṃ devo 'yaṃ ko'pi niścitam /
anurūpas tad eṣo 'stu bhartāsyā duhiturmama // SoKss_7,5.155 //
iti saṃcintya taṃ śṛṅgabhujaṃ rūpaśikhāntikam /
kṛtārthaṃ vyasṛjatsvaṃ tu nāṅgabhedaṃ viveda saḥ // SoKss_7,5.156 //
sa ca śṛṅgabhujas tatra gatvā pariṇayotsukaḥ /
bhuktapītastayā sākaṃ kathaṃcidanayanniśām // SoKss_7,5.157 //
prātaś cāgniśikhas tasmai tāṃ sa rūpaśikhāṃ dadau /
ṛddhyā svasiddhyucitayā vidhivadvahnisākṣikam // SoKss_7,5.158 //
kva rākṣasasutā kutra rājaputraḥ kva caitayoḥ /
vivāho bata citraiva gatiḥ prāktanakarmaṇām // SoKss_7,5.159 //
sa reje rājasūnustāṃ prāpya rakṣaḥsutāṃ priyām /
peśalāṃ paṅkasaṃbhūtāṃ rājahaṃso 'bjinīm iva // SoKss_7,5.160 //
tasthau ca sa tayā tatra tadekamanasā saha /
bhuñjāno vividhān bhogān rakṣaḥ siddhyupakalpitān // SoKss_7,5.161 //
gateṣv atha dineṣv atra tāṃ sa rūpaśikhāṃ rahaḥ /
avādīdehi gacchāvo vardhamānapuraṃ priye // SoKss_7,5.162 //
sā hi svā rājadhānī nas tasyāścaivaṃ pravāsanam /
paraiḥ soḍhuṃ na śaknomi mānaprāṇā hi mādṛśāḥ // SoKss_7,5.163 //
tanmuñca janmabhūmiṃ tvamatyājyām api matkṛte /
āvedaya pitustaṃ ca haste hemaśaraṃ kuru // SoKss_7,5.164 //
iti śṛṅgabhujenoktā sā taṃ rūpaśikhābravīt /
yadādiśasi tatkāryamāryaputra mayādhunā // SoKss_7,5.165 //
kā janmabhūḥ kaḥ svajanaḥ sarvametadbhavānmama /
na pativyatirekeṇa sustrīṇāmaparā gatiḥ // SoKss_7,5.166 //
tātasyāvedanīyaṃ tu naitatso 'smān hi na tyajet /
tasmād aviditaṃ tasya gantavyaṃ krodhanasya naḥ // SoKss_7,5.167 //
āgamiṣyati cetpaścādbuddhvā parijanāt tataḥ /
mohayiṣyāmyabuddhiṃ taṃ bhautatulyaṃ svavidyayā // SoKss_7,5.168 //
iti tasyā vacaḥ śrutvā prahṛṣṭaḥ so 'pare 'hani /
dattarājyārdhayānargharatnapūrṇasamudgayā // SoKss_7,5.169 //
tayaivānītataccārusuvarṇaśarayā saha /
āruhya śaravegākhyaṃ tadīyaṃ turagottamam // SoKss_7,5.170 //
vañcayitvā parijanaṃ svairodyānabhramacchalāt /
tataḥ śṛṅgabhujaḥ prāyād vardhamānapuraṃ prati // SoKss_7,5.171 //
gatayordūramadhvānaṃ buddhvā so 'gniśikhastayoḥ /
daṃpatyorāyayau paścānnabhasā rākṣasaḥ krudhā // SoKss_7,5.172 //
tasyāgamanavegotthaṃ śabdaṃ śrutvā ca dūrataḥ /
mārge rūpaśikhā sātha taṃ śṛṅgabhujam abravīt // SoKss_7,5.173 //
āryaputrāgatastāto nivartayitumeṣa naḥ /
tattvamāsveha niḥśaṅkaḥ paśyainaṃ vañcaye katham // SoKss_7,5.174 //
naiṣa drakṣyati sāśvaṃ tvāṃ vidyayācchāditaṃ mayā /
ity uktvāśvāvatīrṇā sā puṃrūpaṃ māyayākarot // SoKss_7,5.175 //
ihāyāti mahadrakṣastattvaṃ tūṣṇīṃ kṣaṇaṃ bhava /
ity uktvā kāṣṭhikaṃ cātra dārvarthaṃ vanam āgatam // SoKss_7,5.176 //
tatkuṭhāreṇa kāṣṭhāni pāṭayantī kilāsta sā /
tadā rūpaśikhā śṛṅgabhuje paśyati sasmite // SoKss_7,5.177 //
tāvatso 'gniśikhas tatra prāpyaitāṃ kāṣṭhikākṛtim /
dṛṣṭvāvatīrya gaganānmūḍhaḥ papraccha rākṣasaḥ // SoKss_7,5.178 //
kiṃ bho dṛṣṭau pathānena yāntau strīpuruṣāviti /
tataḥ kathaṃcit khinneva puṃveṣā sā tam abravīt // SoKss_7,5.179 //
na dṛṣṭau kaucidāvābhyāṃ svinnadṛgbhyāṃ pariśramāt /
rakṣaḥpater mṛtasyādya dāhāyāgniśikhasya hi // SoKss_7,5.180 //
āvāṃ kāṣṭhāni bhūyāṃsi pāṭayantāviha sthitau /
tac chrutvā rākṣasaḥ so 'tra mūḍhabuddhirvyacintayat // SoKss_7,5.181 //
aho kathaṃ vipanno 'haṃ tatkiṃ me sutayā tayā /
gacchāmi tāvat pṛcchāmi gṛhe parijanaṃ nijam // SoKss_7,5.182 //
iti saṃcintya sa gṛhaṃ tūrṇam agniśikho yayau /
bhartrā samaṃ hasantī sā prāgvatprāsthita tatsutā // SoKss_7,5.183 //
kṣaṇāc ca punarapyāgāt sāntarhāsātparicchadāt /
pṛṣṭājjīvantamātmānaṃ śrutvā hṛṣṭaḥ sa rākṣasaḥ // SoKss_7,5.184 //
buddhvā ghoreṇa śabdena dūrāttaṃ punarāgatam /
hayāvatīrṇā pracchādya māyayā pūrvavatpatim // SoKss_7,5.185 //
mārgāgatasya kasyāpi lekhahārasya has tataḥ /
lekhamādāya puṃrūpaṃ cakre rūpaśikhā punaḥ // SoKss_7,5.186 //
tāvac ca pūrvavatprāptatadrūpāṃ tāṃ sa rākṣasaḥ /
papraccha pathi sastrīkastvayā dṛṣṭaḥ pumāniti // SoKss_7,5.187 //
tataḥ puruṣarūpā sā śvasantī nijagāda tam /
na tvarāhṛtacittena tādṛkko 'pīkṣito mayā // SoKss_7,5.188 //
ahamagniśikhenādya raṇe śatruhatena hi /
kiṃciccheṣāsunā rājyaṃ svamarpayitumicchatā // SoKss_7,5.189 //
āhvānāya svanagare sthitenocchṛṅkhalasthiteḥ /
bhrāturdhūmaśikhasyeha prahito lekhahārakaḥ // SoKss_7,5.190 //
tac chrutvāgniśikhaḥ so 'tra kiṃ hato 'haṃ parairiti /
saṃbhrāntaḥ prayayau bhūyaḥ svagṛhaṃ tadavekṣitum // SoKss_7,5.191 //
ko hataḥ svastha eṣo 'ham ity abodhi tu naiva saḥ /
ko 'py aho tāmasaś citro mūḍhasargaḥ prajāpateḥ // SoKss_7,5.192 //
gṛhaṃ prāptaśca tadbuddhvāpyasatyaṃ lokahāsanam /
punaḥ sa nāyayau mohaśrānto vismṛtya tāṃ sutām // SoKss_7,5.193 //
sāpi saṃmohya pitaraṃ prāgvadrūpaśikhā patim /
tam abhyagāt patihitādanyatsādhvyo na jānate // SoKss_7,5.194 //
tatas tayā samaṃ śṛṅgabhujaḥ patnyā sa satvaram /
āścaryaturagārūḍho vardhamānapuraṃ yayau // SoKss_7,5.195 //
tatra buddhvā tamāyāntaṃ yuktaṃ śṛṅgabhujaṃ tayā /
pitā vīrabhujas tasya hṛṣṭo 'gre niryayau nṛpaḥ // SoKss_7,5.196 //
sa dṛṣṭvā śobhitaṃ vadhvā taṃ śaurim iva bhāmayā /
prāptāṃ tadā navāṃ mene narendro rājyasaṃpadam // SoKss_7,5.197 //
aśvāvatīrṇamenaṃ ca pādalagnaṃ savallabham /
utthāpyāliṅgya tanayaṃ harṣabāṣpāmbu bibhratā // SoKss_7,5.198 //
cakṣuṣeva kṛtodāranirvicchamanamaṅgalaḥ /
prāveśayad rājadhānīṃ sa tato vihitotsavaḥ // SoKss_7,5.199 //
kva gato 'bhūstvamityatra tena pṛṣṭaḥ suto 'tha saḥ /
nijamāmūlataḥ śṛṅgabhujo vṛttāntam abravīt // SoKss_7,5.200 //
āhūya tatsamakṣaṃ ca bhrātṛbhyastatsamarpayat /
sa nirvāsabhujādibhyastebhyo hemamayaṃ śaram // SoKss_7,5.201 //
tatsa buddhvā ca pṛṣṭvā ca teṣu vīrabhujo nṛpaḥ /
vyarajyadanyeṣu suteṣvekaṃ mene ca taṃ sutam // SoKss_7,5.202 //
tataḥ sa rājā matimān samyag evam acintayat /
jāne yathaiṣa vidveṣād abhūd ebhiḥ pravāsitaḥ // SoKss_7,5.203 //
pāpairniraparādho 'pi śatrubhirbhrātṛnāmabhiḥ /
tathaiva nūnameteṣāṃ jananībhirmama priyā // SoKss_7,5.204 //
mātāsya sā guṇavarā nirdoṣā dūṣitā mṛṣā /
tatkiṃ cireṇa paśyāmi yāvadady aiva niścayam // SoKss_7,5.205 //
ity ālocya yathāvattadīnaṃ nītvābhyagānniśi /
jijñāsurayaśolekhāṃ rājñīṃ tāṃ sa nṛpo 'parām // SoKss_7,5.206 //
tadabhyāgamahṛṣṭā sā madyaṃ tenātipāyitā /
ratāntasuptā vyalapadrājñi tasmin sajāgare // SoKss_7,5.207 //
mithyā guṇavarāyāścennāvadiṣyāma dūṣaṇam /
tatkim evamupāyāsyadayaṃ rājādya mām iha // SoKss_7,5.208 //
iti tasyā vacaḥ śrutvā suptāyā duṣṭacetasaḥ /
utpannaniścayo rājā krodhādutthāya niryayau // SoKss_7,5.209 //
gatvā svāvāsamānāyya sa jagāda mahattarān /
uddhṛtya tāṃ guṇavarāṃ snātāmānayata drutam // SoKss_7,5.210 //
ayaṃ kṣaṇo hy adyatano jñānināniṣṭaśāntaye /
tasyā bhūgṛhavāsasya kathito 'bhūtkilāvadhiḥ // SoKss_7,5.211 //
tac chrutvā taistathety uktvā gatvā snātā vibhūṣitā /
rājñī guṇavarā kṣipramāninye sā tadantikam // SoKss_7,5.212 //
tatas tau daṃpatī tīrṇavirahārṇavanirvṛtau /
anyonyāliṅganātṛptau ninyatustāṃ vibhāvarīm // SoKss_7,5.213 //
avarṇayatsa rājātra devyai tasyai mudā tadā /
taṃ śṛṅgabhujavṛttāntaṃ tadeva nijasūnave // SoKss_7,5.214 //
sātha prabuddhā rājānaṃ gataṃ buddhvā savākchalam /
saṃbhāvyaivāyaśolekhā viṣādam agamat param // SoKss_7,5.215 //
prātaś ca sa nṛpo vīrabhujo guṇavarāntikam /
ānāyayacchṛṅgabhujaṃ sutaṃ rūpaśikhāyutam // SoKss_7,5.216 //
so 'bhyetya mātaraṃ dṛṣṭvā hṛṣṭo bhūgṛhanirgatām /
tayorvavande caraṇau pitrornavavadhūyutaḥ // SoKss_7,5.217 //
adhvottīrṇaṃ tamāśliṣya putraṃ guṇavarāpi sā /
tāṃ ca snuṣāṃ tathā prāptāmutsavādutsavaṃ yayau // SoKss_7,5.218 //
tataḥ pitur nideśāt sa tasyai śṛṅgabhujo 'bravīt /
vistareṇa svavṛttāntaṃ yac ca rūpaśikhākṛtam // SoKss_7,5.219 //
tato guṇavarā rājñī sā prahṛṣṭā jagāda tam /
kiṃ kiṃ na rūpaśikhayā kṛtaṃ putra tavānayā // SoKss_7,5.220 //
hitvā svajīvitaṃ bandhundeśaṃ ceha yadetayā /
trīṇyetāni pradattāni tubhyaṃ citracaritrayā // SoKss_7,5.221 //
tvadarthamavatīrṇaiṣā kāpi devī vidhervaśāt /
pativratānāṃ sarvāsāṃ yayā mūrdhni padaṃ kṛtam // SoKss_7,5.222 //
evam ukte tayā rājñā tadvākyamabhinandati /
rājñi rūpaśikhāyāṃ ca vinayānatamūrdhani // SoKss_7,5.223 //
āyayau sa tay aiva prāgayaśolekhayā mṛṣā /
dūṣito 'ntaḥpurādhyakṣo bhrāntatīrthaḥ surakṣitaḥ // SoKss_7,5.224 //
kṣatrā niveditaṃ taṃ ca prahṛṣṭaṃ caraṇānatam /
jñātārtho 'pujayadrājā bhṛśaṃ vīrabhujo 'tha saḥ // SoKss_7,5.225 //
tenaivānāyya cānyāstā rājñīratraiva durjanīḥ /
tamevovāca gacchaitā bhūgṛhe nikhilāḥ kṣipa // SoKss_7,5.226 //
tac chrutvā tāsu bhītāsu kṣiptāsu kṛpayā nṛpam /
taṃ sā guṇavarā devī pādalagnā vyajijñapat // SoKss_7,5.227 //
deva mām eva bhūyo 'pi ciraṃ sthāpaya bhūgṛhe /
prasīda naivametā hi bhītāḥ śaknomi vīkṣitum // SoKss_7,5.228 //
iti prārthya nṛpaṃ tāsāṃ bandhanaṃ sā nyavārayat /
mahatāmanukampā hi viruddheṣu pratikriyā // SoKss_7,5.229 //
tatas tāḥ preṣitā rājñā lajjitāḥ svagṛhānyayuḥ /
aniṣṭam api vāñchantyo dīyamānaṃ bhujāntaram // SoKss_7,5.230 //
tāṃ ca rājā guṇavarāṃ bahu mene mahāśayām /
ātmānaṃ ca tayā patnyā kṛtapuṇyamamanyata // SoKss_7,5.231 //
athānāyya sutānanyānsa nirvāsabhujādikān /
nirvāsayiṣyan yuktyā tān rājā kṛtakamabhyadhāt // SoKss_7,5.232 //
śrutaṃ mayā vaṇikpāpairbhavadbhiḥ pathiko hataḥ /
tadbhrāntuṃ sarvatīrthāni yāta mā smeha tiṣṭhata // SoKss_7,5.233 //
tac chrutvā taṃ na śekuste nṛpaṃ bodhayituṃ nṛpāḥ /
prabhau haṭhapravṛtte hi kasya pratyāyanā bhavet // SoKss_7,5.234 //
tatas tān gacchato dṛṣṭvā bhrātṝñ śṛṅgabhujo 'tha saḥ /
kṛpodbhutāśrupūrṇākṣaḥ pitaraṃ taṃ vyajijñapat // SoKss_7,5.235 //
tātāparādham ekaṃ tvaṃ kṣamasvaiṣāṃ kṛpāṃ kuru /
ity uktvā pādayos tasya nipapāta sa bhūpateḥ // SoKss_7,5.236 //
so 'pi matvā narendras taṃ bhūbhṛtbhārasahaṃ sutam /
yaśodayāśritaṃ bālye 'py avatāraṃ harer iva // SoKss_7,5.237 //
gūḍhāśayo vairarakṣī vacas tasya tathākarot /
te 'pi taṃ bhrātaraṃ sarve prāṇadaṃ menire nijam // SoKss_7,5.238 //
sarvāḥ prakṛtayo 'py atra tasya śṛṅgabhujasya tam /
guṇātiśayamālokya dadhustadanurāgitām // SoKss_7,5.239 //
tato 'nyedyurguṇajyeṣṭhaṃ tajjyeṣṭheṣv api satsu saḥ /
pitā vīrabhujo rājā yauvarājye 'bhiṣiktavān // SoKss_7,5.240 //
sa ca prāptābhiṣekaḥ san digjayāya yayau tataḥ /
vijñapya pitaraṃ sarvair balaiḥ śṛṅgabhujaḥ saha // SoKss_7,5.241 //
bāhuvīryajitāśeṣavasudhādhipamaṇḍalam /
ādāya cāyayau dikṣu pravikīrya yaśaḥśriyam // SoKss_7,5.242 //
tato vahan rājyabhāraṃ praṇatair bhrātṛbhiḥ saha /
niścintabhogasukhitau rañjayan pitarau kṛtī // SoKss_7,5.243 //
dānaṃ dadad brāhmaṇebhyas tasthau śṛṅgabhujaḥ sukhī /
rūpavatyārthasiddhyeva sa rūpaśikhayā saha // SoKss_7,5.244 //
ity ananyāḥ patiṃ sādhvyaḥ sarvākāramupāsate /
ete gunavarārūpaśikhe śvaśrūsnuṣe yathā // SoKss_7,5.245 //
iti naravāhanadatto hariśikhamukhataḥ kathāmimāṃ śrutvā /
ratnaprabhāsametaḥ sādhviti jalpaṃstutoṣa param // SoKss_7,5.246 //
utthāya cāhnikamathāśu vidhāya gatvā vatseśvarasya nikaṭaṃ sa pituḥ sabhāryaḥ /
bhuktvāparāhṇamativāhya ca gītavādyaiḥ svāntaḥpure sadayito rajanīṃ nināya // SoKss_7,5.247 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake pañcamas taraṅgaḥ /
ṣaṣṭhas taraṅgaḥ /
tataḥ prātaḥ punā ratnaprabhāsadmani taṃ sthitam /
naravāhanadattaṃ te gomukhādyā upāgaman // SoKss_7,6.1 //
marubhūtiḥ sa tu manākpītāsavamadālasaḥ /
baddhapuṣpo 'nuliptaś ca vilambita upāyayau // SoKss_7,6.2 //
praskhalatpadayā gatyā hāsayaṃstaṃ girā tadā /
tannītirañjitamukho narmaṇovāca gomukhaḥ // SoKss_7,6.3 //
yaugandharāyaṇasuto bhūtvā nītiṃ na vetsi kim /
prātaḥ pibasi madyaṃ yanmattaḥ prabhumupaiṣi ca // SoKss_7,6.4 //
tac chrutvā taṃ krudhā kṣībo marubhūtir jagāda saḥ /
etan me prabhuṇā vācyamamunā guruṇāpi vā // SoKss_7,6.5 //
tvaṃ tu kaḥ śikṣayasi māmityakātmaja re vada /
ity uktavantaṃ taṃ bhūyo hasannāha sa gomukhaḥ // SoKss_7,6.6 //
bhartsayantyavinītaṃ kiṃ svavācā prabhaviṣṇavaḥ /
avaśyaṃ tasya vaktavyaṃ tatpārśvasthairyathocitam // SoKss_7,6.7 //
satyaṃ cetyakaputro 'haṃ tvaṃ mantrivṛṣabhaḥ punaḥ /
vakti te jāḍyam evaitadviṣāṇe staḥ paraṃ na te // SoKss_7,6.8 //
ity ukto gomukhenātra marubhūtirabhāṣata /
tav aiva vṛṣabhatvaṃ hi gomukhasyopapadyate // SoKss_7,6.9 //
tathāpi yadadānto 'si so 'yaṃ te jātisaṃkaraḥ /
etac chrutvātra sarveṣu hasatsūvāca gomukhaḥ // SoKss_7,6.10 //
marubhūtirayaṃ ratnaṃ jātu yatnaśatairapi /
avedhyaṃ vajrametasmin guṇaṃ ko hi praveśayet // SoKss_7,6.11 //
anyatpuruṣaratnaṃ tadyadayatnena vedhyate /
sikatāsetuvṛttāntaṃ śṛṇu cātra nidarśanam // SoKss_7,6.12 //
āsīt ko'pi pratiṣṭhāne tapodatta iti dvijaḥ /
sa pitrā kleśyamāno 'pi vidyā nādhyaita śaiśave // SoKss_7,6.13 //
anantaraṃ garhyamāṇaḥ sarvairanuśayānvitaḥ /
sa vidyāsiddhaye taptuṃ tapo gaṅgātaṭaṃ yayau // SoKss_7,6.14 //
tatrāśritogratapasas tasya taṃ vīkṣya vismitaḥ /
vārayiṣyandvijacchadmā śakro nikaṭamāyayau // SoKss_7,6.15 //
āgatya ca sa gaṅgāyāstaṭāccikṣepa vāriṇi /
uddhṛtyoddhṛtya sikatāḥ paśyatas tasya sormiṇi // SoKss_7,6.16 //
tad dṛṣṭvā muktamaunas taṃ tapodattaḥ sa pṛṣṭavān /
aśrāntaḥ kim idaṃ brahman karoṣīti sakautukam // SoKss_7,6.17 //
nirbandhapṛṣṭaḥ sa ca taṃ śakro 'vādīddvijākṛtiḥ /
setuṃ badhnāmi gaṅgāyāṃ tārāya prāṇināmiti // SoKss_7,6.18 //
tato 'bravīttapodattaḥ setuḥ kiṃ mūrkha badhyate /
gaṅgāyāmoghahāryābhiḥ sikatābhiḥ kadācana // SoKss_7,6.19 //
tac chrutvā tam uvācaivaṃ śakro 'tha dvijarūpadhṛk /
yadyevaṃ vetsi tadvidyāṃ vinā pāṭhaṃ vinā śrutam // SoKss_7,6.20 //
kasmādvratopavāsādyaistvaṃ sādhayitumudyataḥ /
iyaṃ śaśaviṣāṇecchā vyomni vā citrakalpanā // SoKss_7,6.21 //
anakṣaro lipinyāso yadvidyādhyayanaṃ vinā /
evaṃ yadi bhavedetannahyadhīyīta kaścana // SoKss_7,6.22 //
ity uktaḥ sa tapodattaḥ śakreṇa dvijarūpiṇā /
vicārya tattathā matvā tapastyaktvā gṛhaṃ yayau // SoKss_7,6.23 //
evaṃ sudhīḥ sukhaṃ bodhyo marubhūtistu durmatiḥ /
na śakyate bodhayituṃ bodhyamānaś ca kupyati // SoKss_7,6.24 //
ity ukte gomukhenātra madhye hariśikho 'bhyadhāt /
bhavanti sukhasaṃbodhyāḥ satyaṃ deva sumedhasaḥ // SoKss_7,6.25 //
tathā ca pūrvamabhavad vārāṇasyāṃ dvijottamaḥ /
kaścidvirūpaśarmākhyo virūpo nirdhanastathā // SoKss_7,6.26 //
sa cavairūpyadaurgatyanirviṇṇastattapovanam /
gatvā tīvraṃ tapaścakre rūpadraviṇakāṅkṣayā // SoKss_7,6.27 //
tataḥ surapatiḥ kṛtvā vikṛtavyādhitākṛteḥ /
jambukasyādhamaṃ rūpametyāgre tasya tasthivān // SoKss_7,6.28 //
taṃ vilokya parītāṅgamakṣikābhiralakṣaṇam /
virūpaśarmā śanakairmanasā vimamarśa saḥ // SoKss_7,6.29 //
īdṛśā api jāyante saṃsāre pūrvakarmabhiḥ /
tanmamālpamidaṃ dhātrā kṛtaṃ yannedṛśaḥ kṛtaḥ // SoKss_7,6.30 //
ko daivalikhitaṃ bhogaṃ laṅghayed ity avetya saḥ /
virūpaśarmā śanakais tapaḥsthānād yayau gṛham // SoKss_7,6.31 //
itthaṃ subuddhiralpena deva yatnena bodhyate /
na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ // SoKss_7,6.32 //
evaṃ hariśikhenokte śraddhadhāne ca gomukhe /
marubhūtiranātmajñaḥ kṣībo 'tikupito 'bravīt // SoKss_7,6.33 //
balaṃ gomukha vācyeva na tu bāhvorbhavādṛśām /
vācālaiḥ kalahaḥ klībaistrapākṛdbāhuśālinām // SoKss_7,6.34 //
iti bruvāṇaṃ yuddhecchuṃ marubhūtiṃ smitānanaḥ /
naravāhanadatto 'tha prabhuḥ svayamasāntvayat // SoKss_7,6.35 //
visṛjya taṃ ca svagṛhaṃ taṃ bālasakhivatsalaḥ /
kurvandivasakāryāṇi nināya tadahaḥ sukham // SoKss_7,6.36 //
prātaś ca sarveṣv āyāteṣv eṣu mantriṣu taṃ priyā /
ratnaprabhā jagādaivaṃ marubhūtau trapānate // SoKss_7,6.37 //
tvamāryaputra sukṛtī yasya te sacivā ime /
ābālyasnehanigaḍanibaddhāḥ śuddhacetasaḥ // SoKss_7,6.38 //
ete ca dhanyā yeṣāṃ tvamīdṛksnehaparaḥ prabhuḥ /
prākkarmopārjitā yūyamanyonyasya na saṃśayaḥ // SoKss_7,6.39 //
evam ukte tayā rājñyā vasantakasuto 'bravīt /
naravāhanadattasya narmamittraṃ tapantakaḥ // SoKss_7,6.40 //
satyaṃ purvārjito 'yaṃ naḥ svāmī sarvaṃ hi tiṣṭhati /
pūrvakarmavaśādeva tathā ca śrūyatāṃ kathā // SoKss_7,6.41 //
abhucchrīkaṇṭhanilaye vilāsapuranāmani /
pure vinayaśīlākhyo nāmnānvarthena bhūpatiḥ // SoKss_7,6.42 //
tasya prāṇasamā devī babhūva kamalaprabhā /
tayā sākaṃ ca bhogaikasaktas tasthau cirāya saḥ // SoKss_7,6.43 //
atha kālena bhūpasya jarā saundaryahāriṇī /
tasyāvirāsīt tāṃ dṛṣṭvā sa cāsīdatiduḥkhitaḥ // SoKss_7,6.44 //
himāhatamivāmbhojaṃ palitamlānamānanam /
darśayāmi kathaṃ devyai hā dhiṅme maraṇaṃ varam // SoKss_7,6.45 //
ityādi cintayan so 'tha sadasyāhūya bhūpatiḥ /
vaidyaṃ taruṇacandrākhyaṃ nijagāda kṛtādaraḥ // SoKss_7,6.46 //
bhadra bhaktastvamasmāsu kuśalaś ceti pṛcchyase /
apy asti kācid yuktiḥ sā yayeyaṃ vāryate jarā // SoKss_7,6.47 //
tac chrutvaiva kalāmātrasāro vāñchansa pūrṇatām /
vakrastaruṇacandro 'ntaḥ satyanāmā vyacintayat // SoKss_7,6.48 //
mūrkho 'yaṃ nṛpatirbhojyo mayā vetsyāmi ca kramāt /
iti saṃcintya sa bhiṣaktam evam avadannṛpam // SoKss_7,6.49 //
ekastvaṃ bhūgṛhe māsānaṣṭau yadidamauṣadham /
upayuṅkṣe tato deva jarāmapanayāmi te // SoKss_7,6.50 //
etac chrutvaiva sa nṛpastadbhūgṛhamakārayat /
kṣamante na vicāraṃ hi mūrkhā viṣayalolupāḥ // SoKss_7,6.51 //
rājansattvena pūrveṣāṃ tapasā ca damena ca /
rasāyanāni siddhāni prabhāveṇa yugasya ca // SoKss_7,6.52 //
adyatve ca śrutānyeva rasānyetāni bhūpate /
sāmagryabhāvāt kurvanti yatpratyuta viparyayam // SoKss_7,6.53 //
tanna yuktamidaṃ dhūrtāḥ krīḍantyeva hi bāliśaiḥ /
kiṃ deva samatikrāntamāgacchati punarvayaḥ // SoKss_7,6.54 //
ity ādi mantriṇāṃ vākyaṃ na lebhe tasya cāntaram /
āvṛte hṛdaye rājño gāḍhayā bhogatṛṣṇayā // SoKss_7,6.55 //
viveśa ca girā tasya bhiṣajastatsa bhūgṛham /
ekākī vāritāśeṣarājocitaparicchadaḥ // SoKss_7,6.56 //
eko vaidyaḥ svabhṛtyena sahaikenaiva tasya saḥ /
tatrauṣadhādicaryāyāṃ babhūva paricārakaḥ // SoKss_7,6.57 //
tasthau ca tatra sa nṛpo bhūmigarbhe tamomaye /
ajñāna iva bhūyastvātprasṛte hṛdayādbahiḥ // SoKss_7,6.58 //
gateṣu cātra māseṣu ṣaṇmātreṣv asya bhūpateḥ /
vilokyābhyadhikībhūtāṃ tāṃ jarāṃ sa śaṭho bhiṣak // SoKss_7,6.59 //
ājahāra kam apy ekaṃ puruṣaṃ tādṛśākṛtim /
rājānaṃ tvāṃ karomīti yuvānaṃ kṛtasaṃvidam // SoKss_7,6.60 //
tataḥ suraṅgāṃ bhūgehe dūrāddattvātra taṃ nṛpam /
suptaṃ hatvā tayā nītvā so 'ndhakūpe 'kṣipanniśi // SoKss_7,6.61 //
tay aiva puruṣaṃ taṃ ca taruṇaṃ tatra bhūgṛhe /
praveśya sthāpayām āsa suraṅgāṃ pidadhe ca tām // SoKss_7,6.62 //
saṃprāpya mūḍhabuddhīnāmavakāśaṃ nirargalam /
ucchṛṅkhalamatiḥ kuryātprākṛtaḥ kiṃ na sāhasam // SoKss_7,6.63 //
tataḥ sa sarvāḥ prakṛtīr vaidyo 'nyedyur abhāṣata /
ajaro 'yaṃ kṛtas tāvat ṣaḍbhir māsair mayā nṛpaḥ // SoKss_7,6.64 //
māsadvayena caitasya rūpamanyadbhaviṣyati /
taddūrātkiṃcidātmānamasmai darśayatādhunā // SoKss_7,6.65 //
ity uktvā bhūgṛhadvāri sarvānānīya darśayan /
tasmai nyavedayadyūne sa teṣāṃ nāmakarmaṇī // SoKss_7,6.66 //
ity antaḥpuraparyantaṃ māsadvitayamanvaham /
bhūgṛhe 'bodhayadyuktyā yuvānaṃ puruṣaṃ sa tam // SoKss_7,6.67 //
prāpte ca samaye taṃ sa bhogapuṣṭaṃ dharāgṛhāt /
ujjahārājaraḥ so 'yaṃ jāto rājetyudāharan // SoKss_7,6.68 //
tataś cauṣadhisaṃsiddhiḥ saiṣa rājeti tatra saḥ /
paryavāryata hṛṣṭābhiḥ pumān prakṛtibhir yuvā // SoKss_7,6.69 //
atha snātastathā labdharājyo rājocitāḥ kriyāḥ /
cakāra sa sahāmātyaiḥ sotsavastaruṇaḥ pumān // SoKss_7,6.70 //
tadāprabhṛti tasthau ca kurvanrājyaṃ sukhena saḥ /
nāmājara iti prāpya krīḍannantaḥpuraiḥ saha // SoKss_7,6.71 //
sarve caitamasaṃbhāvyavaidyavṛttāviśaṅkinaḥ /
rasāyanaparāvṛttarūpaṃ svaṃ menire prabhum // SoKss_7,6.72 //
prītyānurañjya prakṛtīrdevīṃ ca kamalaprabhām /
so 'tha svamitrairajaro rājābhuṅkta saha śriyam // SoKss_7,6.73 //
mittraṃ bheṣajacandrākhyaṃ tathānyaṃ padmadarśanam /
ubhe ātmasame cakre hasyaśvagrāmapūrite // SoKss_7,6.74 //
vaidyaṃ taruṇacandraṃ tu prakriyārthamamānayat /
na tu tasmin viśaśvāsa satyadharmacyutātmani // SoKss_7,6.75 //
ekadā ca sa vaidyastaṃ svairaṃ rājānam abravīt /
kiṃ māmagaṇayitvaiva svātantryeṇa viceṣṭase // SoKss_7,6.76 //
tadvismṛtaṃ yadā rājā bhavāniha mayā kṛtaḥ /
tac chrutvaiva sa rājā tamajaro vaidyamabhyadhāt // SoKss_7,6.77 //
aho mūrkho 'si kaḥ kasya kartā dātāpi vā pumān /
prāktanaṃ karma hi sakhe karoti ca dadāti ca // SoKss_7,6.78 //
atastvaṃ mā kṛthā darpaṃ tapaḥsiddhamidaṃ hi me /
etac ca darśayiṣyāmi pratyakṣamacireṇa te // SoKss_7,6.79 //
ity uktas tena sa trasta iva vaidyo vyacintayat /
aho kim apy adhṛṣṭo 'yaṃ dhīro jñānīva bhāṣate // SoKss_7,6.80 //
yadrahasyāntaraṅgatvaṃ svāmisaṃvananaṃ param /
tad api kṣamate nāsminnanuvartyastadeṣa me // SoKss_7,6.81 //
paśyāmi tāvatkimayaṃ sākṣānme darśayiṣyati /
ity ālocya tathety evaṃ bhiṣaktūṣṇīṃ babhūva saḥ // SoKss_7,6.82 //
anyedyuścājaro rājā paribhrāntuṃ sa niryayau /
krīḍaṃstaruṇacandrādyaiḥ sevyamānāḥ suhṛtsakhaḥ // SoKss_7,6.83 //
bhrāmyan prāpto nadītīraṃ yasyā madhye dadarśa saḥ /
pravāhe vahadāyātaṃ sauvarṇaṃ padmapañcakam // SoKss_7,6.84 //
ānāyayac ca bhṛtyaistadgṛhītvā pravilokya ca /
vaidyaṃ taruṇacandraṃ taṃ jagāda nikaṭasthitam // SoKss_7,6.85 //
nadītīreṇa gaccha tvamupariṣṭādito 'munā /
utpattisthānam eteṣāṃ paṅkajānāṃ gaveṣaya // SoKss_7,6.86 //
tac ca dṛṣṭvā tvamāgaccheḥ sumahatkautukaṃ hi me /
adbhuteṣveṣu padmeṣu tvaṃ ca dakṣaḥ suhṛnmama // SoKss_7,6.87 //
ity uktvā preṣitas tena rājñā sa vivaśo bhiṣak /
yathādiṣṭena mārgeṇa tatheti prayayau tataḥ // SoKss_7,6.88 //
rājāpyayāsīt svapuraṃ sa ca gacchan bhiṣak kramāt /
prāpadāyatanaṃ śaivaṃ nadyās tasyās taṭasthitam // SoKss_7,6.89 //
tadagre tatsarittīrthataṭe vaṭamahātarum /
apaśyal lambamānaṃ ca tasminnarakaraṅkakam // SoKss_7,6.90 //
tataḥ śrāntaḥ kṛtasnāno devam abhyarcya tatra saḥ /
yāvattiṣṭhati megho 'tra tāvadāgatya vṛṣṭavān // SoKss_7,6.91 //
meghābhivṛṣṭāt tasmāc ca vaṭaśākhāvalambinaḥ /
mānuṣāsthikaraṅkādye nyapataṃstoyabindavaḥ // SoKss_7,6.92 //
nadyāstīrthajale tasyāstebhyastāni dadarśa saḥ /
jāyamānāni padmāni sauvarṇāni kṣaṇādbhiṣak // SoKss_7,6.93 //
aho kimidamāścaryaṃ kaṃ pṛcchāmyajane vane /
yadi vā veda kaḥ sargaṃ bahvāścaryamayaṃ vidheḥ // SoKss_7,6.94 //
dṛṣṭastāvanmayā so 'yaṃ kanakāmbhoruhākaraḥ /
tadetatprakṣipāmyatra tīrthe narakalevaram // SoKss_7,6.95 //
dharmo 'stu vaitatpṛṣṭhe ca jāyantām ambujāni vā /
ity ālocya sa vṛkṣāgrāt tataḥ kaṅkālamakṣipat // SoKss_7,6.96 //
nītvā ca taddinaṃ tatra siddhakaryo 'pare 'hani /
pratyāvartiṣṭa sa tato bhiṣagdeśaṃ nijaṃ prati // SoKss_7,6.97 //
dinaiḥ katipayaḥ prāpa tadvilāsapuraṃ ca saḥ /
tasyājarasya nikaṭaṃ rājño 'dhvakṛśadhūsaraḥ // SoKss_7,6.98 //
dvāḥsthenāvedito yāvatpraviśya caraṇānataḥ /
sa pṛṣṭakuśalo rājñā vṛttāntaṃ vakti taṃ bhiṣak // SoKss_7,6.99 //
tāvat sa vijanaṃ kṛtvā rājā taṃ svayam abhyadhāt /
dṛṣṭaṃ hemāmbujotpattisthānaṃ tadbhavatā sakhe // SoKss_7,6.100 //
tatkṣetramuttamaṃ caivaṃ tatra dṛṣṭastvayā ca saḥ /
karaṅko vaṭavṛkṣe tāṃ prāktanīṃ viddhi me tanum // SoKss_7,6.101 //
tadūrdhvapādena mayā lambamānena kurvatā /
tapas tatra purā tyaktamupaśoṣya kalevaram // SoKss_7,6.102 //
tapasas tasya māhātmyātkaraṅkātpracyutais tataḥ /
meghāmbubhis te jāyante padmās tatra hiraṇmayāḥ // SoKss_7,6.103 //
sa karaṅkaś ca yatkṣiptastīrthe tatra mama tvayā /
yuktaṃ tadvihitaṃ tvaṃ hi mittraṃ me pūrvajanmani // SoKss_7,6.104 //
eṣa bheṣajacandraś ca tathāsau padmadarśanaḥ /
etāvapi ca tajjanmasaṃgatau suhṛdau mama // SoKss_7,6.105 //
tattasya tapaso mittra prāktanasya prabhāvataḥ /
jātismaratvaṃ jñānaṃ ca rājyaṃ copanataṃ mama // SoKss_7,6.106 //
tadetaddarśitaṃ tubhyaṃ yuktyā pratyakṣato mayā /
bhavatkṣiptāsthisaṃghātaṃ sābhijñānaṃ ca varṇitam // SoKss_7,6.107 //
tasmāttubhyaṃ mayā rājyamadāyīti mama tvayā /
ahaṃkāro na kartavyaḥ sthāpyaṃ ceto na duḥsthitam // SoKss_7,6.108 //
vinā hi prāktanaṃ karma na dātā ko'pi kasyacit /
agarbhājjanturaśnāti pūrvakarmataroḥ phalam // SoKss_7,6.109 //
ity uktaḥ sa bhiṣaktena rājñā dṛṣṭvā tathaiva tat /
asaṃtoṣaṃ punarnaiva tatsevāsukhito 'bhyagāt // SoKss_7,6.110 //
so 'pi rājājaro jātismarastaṃ bhiṣajaṃ tataḥ /
saṃmānyārthapradānena yathocitamudāradhīḥ // SoKss_7,6.111 //
antaḥpuraiḥ suhṛdbhiś ca sākaṃ nayajitāṃ mahīm /
bhuñjānaḥ sukṛtaprāptāṃ sukhamāstāpakaṇṭakām // SoKss_7,6.112 //
evaṃ bhavati loke 'smin deva sarvasya sarvadā /
prākkarmopārjitaṃ jantoḥ sarvam eva śubhāśubham // SoKss_7,6.113 //
tasmāttvam api naḥ svāmī manye janmāntarārjitaḥ /
satsv anyeṣv evam asmākaṃ prasanno 'sy anyathā katham // SoKss_7,6.114 //
ity apūrvaramaṇīyavicitrāṃ kāntayā saha tapantakavaktrāt /
saṃniśamya sa kahāmudatiṣṭhat snātum atra naravāhanadattaḥ // SoKss_7,6.115 //
kṛtasnāno gatvā nikaṭamatha vatseśanṛpateḥ pitur muñcan mātur muhur amṛtavarṣaṃ nayanayoḥ /
kṛtāhāras tābhyāṃ saha sadayito mantrisahitaḥ sukhair āpānādyair dinam anayad etāṃ ca rajanīm // SoKss_7,6.116 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake ṣaṣṭhas taraṅgaḥ /
saptamas taraṅgaḥ /
tataḥ sa ratnaprabhayā samaṃ tadvāsaveśmani /
sthito 'nyedyuḥ kathāḥ kurvaṃstāstāḥ sa sacivaiḥ saha // SoKss_7,7.1 //
naravāhanadatto 'tra mandiraprāṅgaṇe bahiḥ /
akasmātpuruṣasyeva śuśrāvākranditadhvanim // SoKss_7,7.2 //
kim evam iti kasmiṃścit pṛcchatyāgatya ceṭikāḥ /
abruvan kañcukī krandaty eṣa dharmagiriḥ prabho // SoKss_7,7.3 //
ihāgatya hi mūrkheṇa mittreṇa kathito 'dhunā /
tīrthayātrāgato 'muṣya bhrātā deśāntare mṛtaḥ // SoKss_7,7.4 //
tena rājakulastho 'smīty asmarañ śokamohitaḥ /
sākrandaḥ san gṛhaṃ nītaḥ saṃpraty eṣa bahir janaiḥ // SoKss_7,7.5 //
tac chrutvā yuvarāje 'smiñ jātaduḥkhe 'nukampayā /
rājñī ratnaprabhā tatra viṣaṇṇeva jagāda sā // SoKss_7,7.6 //
priyabandhuviyogotthamaho duḥkhaṃ durutsaham /
kaṣṭaṃ kiṃ na kṛto dhātrā jano 'yamajarāmaraḥ // SoKss_7,7.7 //
iti rājñīvacaḥ śrutvā marubhūtiruvāca tām /
martyeṣvetatkuto devi tathāhīmāṃ kathāṃ śṛṇu // SoKss_7,7.8 //
cirāyurnāmni nagare cirāyurnāma bhūpatiḥ /
pūrvaṃ cirāyurevāsītketanaṃ sarvasaṃpadām // SoKss_7,7.9 //
tasya nāgārjuno nāma bodhisattvāṃśasaṃbhavaḥ /
dayālurdānaśīlaś ca mantrī vijñānavānabhūt // SoKss_7,7.10 //
yaḥ sarvauṣadhiyuktijñaścakre siddharasāyanaḥ /
ātmānaṃ taṃ ca rājānaṃ vijaraṃ cirajīvitam // SoKss_7,7.11 //
kadācinmantriṇas tasya bālaḥ pañcatvamāyayau /
nāgārjunasya putreṣu sarveṣu dayitaḥ sutaḥ // SoKss_7,7.12 //
sa tena dṛṣṭasaṃtāpo martyānāṃ mṛtyuśāntaye /
amṛtaṃ saṃdadhe dravyaistapodānaprabhāvataḥ // SoKss_7,7.13 //
śeṣauṣadhasya tvekasya kālayogaṃ sa melane /
yāvatpratīkṣate tāvadindreṇa tadabudhyata // SoKss_7,7.14 //
indraḥ sam āmantrya surairaśvināvevamādiśat /
gatvā nāgārjunaṃ brūtamidaṃ madvacanādbhuvi // SoKss_7,7.15 //
ko 'yaṃ kartum ihārabdho mantriṇāpyanayastvayā /
kiṃ tvaṃ prajāpatiṃ jetumudyato bata sāṃpratam // SoKss_7,7.16 //
martyā maraṇadharmāṇas tena ye kila nirmitāḥ /
sādhayitvāmṛtaṃ yat tān amarān kartum icchasi // SoKss_7,7.17 //
evaṃ kṛte viśeṣo hi kaḥ syād devamanuṣyayoḥ /
yaṣṭavyayājakābhāvādbhajyate ca jagatsthitiḥ // SoKss_7,7.18 //
tadasmadvacanādetatsaṃharāmṛtasādhanam /
anyathā kupitā devāḥ śāpaṃ dāsyanti te dhruvam // SoKss_7,7.19 //
yacchokādeṣa yatnaste sa svarge tvatsutaḥ sthitaḥ /
iti saṃdiśya śakrastau prajighāyāśvināvubhau // SoKss_7,7.20 //
tau cāgatya gṛhītārghau tadāgamanatoṣiṇe /
ūcatuḥ śakrasaṃdeśaṃ tasmai nāgārjunāya tam // SoKss_7,7.21 //
putraṃ jagadatuścāsya divi devaiḥ samaṃ sthitam /
tato nāgārjunaḥ so 'tra viṣaṇṇaḥ sannacintayat // SoKss_7,7.22 //
na karomīndravakyaṃ ceddevāstattāvadāsatām /
imāveva na kiṃ śāpamaśvinau me prayacchataḥ // SoKss_7,7.23 //
tadetadāstām amṛtaṃ na siddho me manorathaḥ /
putraś ca me prāksukṛtairaśocyāṃ sa gato gatim // SoKss_7,7.24 //
ity ālocyāśvinau devau so 'tra nāgārjuno 'bravīt /
anuṣṭhitā mayendrājñā saṃharāmyamṛtakriyām // SoKss_7,7.25 //
pañcāhenāmṛte siddhe kṛtaivaiṣājarāmarā /
mayābhaviṣyatpṛthivī yuvāṃ cennāgamiṣyatam // SoKss_7,7.26 //
ity uktvā tatsamakṣaṃ tattadvākhyānnicakhāna saḥ /
dharaṇyāmamṛtaṃ siddhaprāyaṃ nāgārjunastadā // SoKss_7,7.27 //
tato 'śvinau tam āpṛcchya gatvā śakrāya taddivi /
ācakhyatuḥ kṛtaṃ kāryaṃ nanandātha ca devarāṭ // SoKss_7,7.28 //
tāvaccāra cirāyuḥ sa rājā nāgārjunaprabhuḥ /
putraṃ jīvaharaṃ nāma yauvarājye 'bhiṣiktavān // SoKss_7,7.29 //
abhiṣiktaṃ ca taṃ mātā prāṇāmārthamupāgatam /
rājñī dhanaparā nāma hṛṣṭaṃ dṛṣṭvābravītsutam // SoKss_7,7.30 //
yauvarājyamidaṃ prāpya putra hṛṣyasi kiṃ mṛṣā /
rājyaprāptyai kramo hy eṣa tapasā ca na vidyate // SoKss_7,7.31 //
yuvarājā hi bahavo gatāḥ putrāḥ pitustava /
na rājyaṃ kenacitprāptaṃ prāptaṃ sarvair viḍambanam // SoKss_7,7.32 //
nāgārjunena dattaṃ hi tadrājñe 'smai rasāyanam /
vayo varṣaśataṃ yena prāptamasyedamaṣṭamam // SoKss_7,7.33 //
ko jānāti kiyantyanyānyapi prāpsyanti ca kramāt /
yuvarājānnṛpasyāsya kurvato 'lpāyuṣaḥ sutān // SoKss_7,7.34 //
etac chrutvā viṣaṇṇaṃ taṃ putraṃ sā punarabravīt /
yadi rājyena te kṛtyaṃ tadupāyamimaṃ kuru // SoKss_7,7.35 //
eṣa nāgārjuno mantrī pratyahaṃ vihitāhnikaḥ /
āhārasamaye dātā karotyudghoṣaṇāmimām // SoKss_7,7.36 //
ko 'rthī prārthayate kaḥ kiṃ tasmai kiṃ dīyatāmiti /
svaśiro me prayaccheti tatkālaṃ bruhi gaccha tam // SoKss_7,7.37 //
satyavāci tatas tasmiṃśchinnamūrdhni mṛte nṛpaḥ /
tacchokātpañcatāṃ yāyādvanaṃ vaiṣa samāśrayet // SoKss_7,7.38 //
tataḥ prāpsyasi rājyaṃ tvamupāyo 'nyo 'tra nāsti te /
iti māturvacaḥ śrutvā rājaputrastutoṣa saḥ // SoKss_7,7.39 //
tatheti tadvidhātuṃ ca cakār aiva sa niścayam /
kaṣṭo hi bāndhavasnehaṃ rājyalobho 'tivartate // SoKss_7,7.40 //
atha rājasuto 'nyedyuḥ svairaṃ jīvaharo yayau /
tasya bhojanavelāyāṃ gṛhaṃ nāgārjunasya saḥ // SoKss_7,7.41 //
kaḥ kiṃ yācata ityādi tadā tatra ca mantriṇam /
vadantaṃ taṃ praviśy aiva sa mūrdhānamayācata // SoKss_7,7.42 //
āścaryaṃ vatsa śirasā kiṃ karoṣi mamāmunā /
māṃsāsthikeśasaṃgho hi kvopayujyata eṣa te // SoKss_7,7.43 //
tathāpyarthastavānena yadi cchittvā gṛhāṇa tat /
ity uktvopānayattasmai sa ca mantrī śirodharām // SoKss_7,7.44 //
rasāyanadṛḍhāyāṃ ca tasyāṃ praharataściram /
rājasūnoryayuḥ khaḍgā bahavas tasya khaṇḍaśaḥ // SoKss_7,7.45 //
tāvadbuddhvaitadāyāntaṃ rājānaṃ taṃ cirāyuṣam /
vārayantaṃ śirodānātso 'tra nāgārjuno 'bravīt // SoKss_7,7.46 //
jātismaro 'haṃ nṛpate navatiṃ ca navādhikām /
janmāni svaśiro dattaṃ mayā janmani janmani // SoKss_7,7.47 //
idaṃ śatatamaṃ janma śirodānāya me prabho /
tanmā sma vocaḥ kiṃcittvaṃ vimukho 'rthī na yāti me // SoKss_7,7.48 //
tadidānīṃ dadāmyasyai tvatputrāya nijaṃ śiraḥ /
tvanmukhālokanāyaiṣa kṛpāṇaṃ tena tasya saḥ // SoKss_7,7.49 //
ityuktvāśliṣya taṃ bhūpaṃ cūrṇamānāyya koṣataḥ /
alipadrājaputrasya kṛpāṇaṃ tena tasya saḥ // SoKss_7,7.50 //
tatkṛpāṇaprahāreṇa so 'tha tasya nṛpātmajaḥ /
nāgārjunasya ciccheda śiro nālādivāmbujam // SoKss_7,7.51 //
athotthite mahākrande prāṇatyāgonmukhe nṛpe /
ity uccacāra gaganādaśarīrātra bhāratī // SoKss_7,7.52 //
akāryaṃ mā kṛthā rājannaśocyo hy eṣa te sakhā /
nāgārjuno 'punarjanmā gato buddhasamāṃ gatim // SoKss_7,7.53 //
etac chrutvā sa virataścirāyurmaraṇānnṛpaḥ /
dattadānaḥ śucā tyaktarājyo vanamaśiśriyat // SoKss_7,7.54 //
tatra kālena tapasā sa prāpa paramāṃ gatim /
tatputro 'py adhitasthau tadrājyaṃ jīvaharo 'tra saḥ // SoKss_7,7.55 //
prāptarājyaś ca nacirādrāṣṭrabhedaṃ vidhāya saḥ /
hato nāgārjunasutaiḥ smaradbhistadvadhaṃ pituḥ // SoKss_7,7.56 //
tacchokād atha tanmātus tasyā hṛdayamasphuṭat /
anāryajuṣṭena pahā pravṛttānāṃ śivaṃ kutaḥ // SoKss_7,7.57 //
rājye ca rājñyām anyasyāṃ jātas tasya cirāyuṣaḥ /
śatāyur nāma putras tair mantrimukhyair nyaveśyata // SoKss_7,7.58 //
evaṃ nāgārjunārabdhaṃ martyānāṃ mṛtyunāśanam /
na soḍhuṃ daivatairyāvatso 'pi mṛtyuvaśaṃ gataḥ // SoKss_7,7.59 //
tasmādvidhātṛvihito 'yamanitya eva durvāraduḥkhabahulo nanu jīvalokaḥ /
śakyaṃ na kartum api yatnaśatais tadatra kenāpi kiṃcid api necchati yadvidhātā // SoKss_7,7.60 //
ityākhyāya kathāṃ kila virate marubhūtike samaṃ sacivaiḥ /
naravāhanadatto nijamutthāya cakāra divasakartavyam // SoKss_7,7.61 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake saptamas taraṅgaḥ /
aṣṭamas taraṅgaḥ /
tato 'hani pare prāptaḥ sotkāṃ ratnaprabhāṃ priyām /
śīghraṃ pratyāgamiṣyāmītyāśvāsyākheṭakāya saḥ // SoKss_7,8.1 //
vatseśena samaṃ pitrā vayasyaiścāṭavīṃ yayau /
naravāhanadatto 'śvairgajaiś ca parivāritaḥ // SoKss_7,8.2 //
tatra bhinnebhakumbhānāṃ nakhodaraparicyutaiḥ /
siṃhānāṃ hatasuptānāmuptabījeva mauktikaiḥ // SoKss_7,8.3 //
vyāghrāṇāṃ bhallalūnānāṃ daṃṣtrābhiḥ sāṅkur eva ca /
sapallaveva kṣatajair hariṇānāṃ parisrutaiḥ // SoKss_7,8.4 //
nimagnakaṅkapatrāṅkaiḥ kroḍaiḥ stabakiteva ca /
śarīraiḥ śarabhāṇāṃ ca patitaiḥ phaliteva ca // SoKss_7,8.5 //
babhūva tasya nipataddhanaśabdaśilīmukhā /
prītaye mṛgayālīlālatā śobhitakānanā // SoKss_7,8.6 //
śanaiḥ śrāntaḥ sa viśramya praviveśa vanāntaram /
hayārūdhaḥ sahaikena gomukhenāśvasādinā // SoKss_7,8.7 //
tatrārebhe ca gulikākrīḍāṃ kām api tatkṣaṇam /
tāvac ca tāpasī kāpi pathā tena kilāyayau // SoKss_7,8.8 //
tasyās tasya karādbhraṣṭā gulikā mūrdhni cāpatat /
tato vihasya kiṃcitsā tāpasī tam abhāṣata // SoKss_7,8.9 //
evam eva mado 'yaṃ cettava tadyadyavāpsyasi /
jātu karpūrikāṃ bhāryāṃ tataḥ kīdṛgbhaviṣyati // SoKss_7,8.10 //
etac chrutvāvaruhy aiva turagāccaraṇānataḥ /
naravāhanadattastāṃ tāpasīṃ nijagāda saḥ // SoKss_7,8.11 //
tvaṃ na dṛṣṭā mayā daivādgulikā cātra me gatā /
pradīda tadbhagavati kṣamasva skhalitaṃ mama // SoKss_7,8.12 //
tac chrutvā nāsti me putra kopa ityabhidhāya ca /
tāpasī sā jitakrodhā tamāśīrbhirasāntvayat // SoKss_7,8.13 //
tataś ca vaśinīṃ matvā prabuddhāṃ satyatāpasīm /
naravāhanadattastāṃ papraccha vinayena saḥ // SoKss_7,8.14 //
kaiṣā karpūrikā nāma bhagavatyudita tvayā /
etādādiśi tuṣṭāsi mayi cetkautukaṃ hi me // SoKss_7,8.15 //
ity uktavantaṃ praṇataṃ tāpasī taṃ jagāda sā /
asti pārembudhi paraṃ nāmnā karpūrasaṃbhavam // SoKss_7,8.16 //
anvarthas tatra rājāsti karpūraka iti śrutaḥ /
tasya karpūrikā nāma sutāsti varakanyakā // SoKss_7,8.17 //
ekāṃ vilokya kamalāṃ nirmathyāpahṛtāṃ suraiḥ /
yā dvitīyeva nikṣipya tatra gopāyitābdhinā // SoKss_7,8.18 //
puruṣadveṣinī sā ca vivāhaṃ nābhivāñchati /
tvayy upete yadi paraṃ bhaviṣyati tadarthinī // SoKss_7,8.19 //
tattatra gaccha putra tvaṃ tāṃ ca prāpsyasi sundarīm /
gacchataś cātra te 'ṭavyāṃ mahākleśo bhaviṣyati // SoKss_7,8.20 //
mohas tatra na kāryas te sarvaṃ svantaṃ hi bhāvi tat /
ity uktvaiva kham utpatya tāpasī sā tirodadhe // SoKss_7,8.21 //
naravāhanadatto 'tha tadvāṇīmadanājñayā /
ākṛṣṭaḥ sa tamāha sma gomukhaṃ pārśvavartinam // SoKss_7,8.22 //
ehi karpūrikāpārśvaṃ puraṃ karpūrasaṃbhavam /
gacchāvastām adṛṣṭvā hi na kṣaṇaṃ sthātumutsahe // SoKss_7,8.23 //
tac chrutvā gomukho 'vādīddevālaṃ sāhasena te /
kva tvaṃ kvābdhiḥ puraṃ tatkva kva so 'dhvā kanyakā kva sā // SoKss_7,8.24 //
nāmni śrute kim ekākī tyaktadivyāṅganājanaḥ /
nirabhiprāyasaṃdigdhāmabhidhāvasi mānuṣīm // SoKss_7,8.25 //
evaṃ sa gomukhenokto vatsarājasutastadā /
abravītsiddhatāpasyā na tasyā vacanaṃ mṛṣā // SoKss_7,8.26 //
tanmayāvaśyagantavyaṃ prāptuṃ tāṃ rājakanyakām /
ity uktvā sa hayārūḍhaḥ pratasthe tatkṣaṇaṃ tataḥ // SoKss_7,8.27 //
anvagāt sa ca taṃ tūṣṇīmanicchannapi gomukhaḥ /
akurvanvacanaṃ bhṛtyairanugamyaḥ paraṃ prabhuḥ // SoKss_7,8.28 //
tāvad vatseśvaro 'py āgāt kṛtākheṭo nijāṃ purīm /
manvānaḥ sa tamāyāntaṃ sutaṃ svabalamadhyagam // SoKss_7,8.29 //
svabalaṃ tac ca tasyāgānmarubhūtyādibhiḥ saha /
purīṃ tām eva matvā taṃ sainyamadhyasthitaṃ prabhum // SoKss_7,8.30 //
tatra prāptā vicinvantaste buddhvā tamanāgatam /
vatseśvarādayo jagmuḥ sarve ratnaprabhāntikam // SoKss_7,8.31 //
sā cādau tac chrutenārtā dhyātayā nijavidyayā /
ākhyātadayitodantā vignaṃ śvaśuram abravīt // SoKss_7,8.32 //
karpūrikāṃ rājasutāṃ tāpasyā kathitāṃ vane /
āryaputro gataḥ prāptuṃ puraṃ karpūrasaṃbhavam // SoKss_7,8.33 //
śīghraṃ ca kṛtakāryaḥ sann ihaiṣyati sagomukhaḥ /
tadalaṃ cintayaitad dhi vidyāto 'dhigataṃ mayā // SoKss_7,8.34 //
ity uktvāśvāsayatsā taṃ vatseśaṃ saparicchadam /
ratnaprabhānyāṃ vidyāṃ ca bhartuḥ prāyuṅkta tasya sa // SoKss_7,8.35 //
naravāhanadattasya pathi kleśopaśāntaye /
neṣyāṃ bhartṛhitaiṣiṇyo gaṇayanti hi sustriyaḥ // SoKss_7,8.36 //
tāvac ca dūramadhvānaṃ sa yayau vājipṛṣṭhagaḥ /
naravāhanadatto 'syām aṭavyāṃ gomukhānvitaḥ // SoKss_7,8.37 //
athākasmādupetyāta kumārī pathyuvāca tam /
ahaṃ māyāvatī nāma vidyā ratnaprabheritā // SoKss_7,8.38 //
rakṣāmyadṛśyā mārge tvāṃ niścintastadvrajādhunā /
ity uktvā rupiṇī vidyā tiro 'bhūtsāsya paśyataḥ // SoKss_7,8.39 //
tatprabhāvāt tataḥ śāntakṣuttṛṣṇaḥ pathi sa vrajan /
naravāhanadattastāṃ stuvanratnaprabhāṃ priyām // SoKss_7,8.40 //
sāyaṃ svacchasaraḥ prāpya vanaṃ svādutaraiḥ phalaiḥ /
jalaiścāhārapānādi snātaścakre sagomukhaḥ // SoKss_7,8.41 //
naktaṃ ca tatra saṃyamya dattaghāsau hayāvadhaḥ /
mantridvitīyo vāsārthamāruroha mahātarum // SoKss_7,8.42 //
tasyoruśākhāsaṃviṣṭo vitrastahayaheṣitaiḥ /
prabuddhaḥ so 'ntarādhastādapaśyatsiṃham āgatam // SoKss_7,8.43 //
dṛṣṭvā cāvatitīrṣuṃ tam aśvārthe gomukho 'bravīt /
aho dehānapekṣaḥ sann amantreṇaiva ceṣṭase // SoKss_7,8.44 //
śarīramūlā hi nṛpā mantramūlā ca rājatā /
yuyutsase tat tīryagbhir nakhadaṃṣṭrāyudhaiḥ katham // SoKss_7,8.45 //
etadrakṣārthamevāvām ihārūḍhau hi saṃprati /
iti gomukhavāgruddho yuvarājaḥ sa tatkṣaṇam // SoKss_7,8.46 //
siṃhaṃ taṃ turagaṃ ghnantaṃ dṛṣṭvā churikayā drutam /
ājaghāna taroḥ pṛṣṭhātkṣiptayā sa nimagnayā // SoKss_7,8.47 //
sa tathā tena viddho 'pi taṃ hatvaiva hayaṃ balī /
siṃho vyāpādayām āsa dvitīyam api vājinam // SoKss_7,8.48 //
tato vatseśvarasutaḥ khaḍgamādāya gomukhāt /
tena kṣiptena madhye taṃ siṃhaṃ dvedhā cakāra saḥ // SoKss_7,8.49 //
avatīrya ca saṃgṛhya kṛpāṇīṃ siṃhadehataḥ /
khaḍgaṃ cāruhya so 'traiva vṛkṣe rātrimuvāsa tām // SoKss_7,8.50 //
prātastato 'vatīrṇaś ca pratasthe gomukhānvitaḥ /
naravāhanadatto 'tastāṃ sa karpūrikāṃ prati // SoKss_7,8.51 //
atha padbhyāṃ prayāntaṃ taṃ siṃhena hatavāhanam /
dṛṣṭvā vinodayannevamuvāca pathi gomukhaḥ // SoKss_7,8.52 //
deva prāsaṅgikīmetāṃ kathāmākhyāmi te śṛṇu /
astīhairāvatī nāma nagarī vijitālakā // SoKss_7,8.53 //
tasyāmabhūtparityāgaseno nāma mahīpatiḥ /
babhūvatuś ca tasya dve devyau prāṇasame priye // SoKss_7,8.54 //
ekā svamantritanayā nāmato 'dhikasaṃgamā /
nāmnā tu kāvyālaṃkārā dvitīyā rājavaṃśajā // SoKss_7,8.55 //
tābhyāṃ samaṃ ca so 'putro rājā putrārthamambikām /
ārādhayannirāhāro darbhaśāyī vyadhāttapaḥ // SoKss_7,8.56 //
tataḥ sā taṃ tapastuṣṭā svapne dattvā phaladvayam /
divyaṃ samādiśatsākṣādbhavānī bhaktavatsalā // SoKss_7,8.57 //
uttiṣṭha dehi dārebhyo bhakṣyam etat phaladvayam /
tato rājan pravīrau te janiṣyete sutāv ubhau // SoKss_7,8.58 //
ity uktvāntardadhe gaurī prabuddhaḥ sa ca bhūpatiḥ /
nananda prātar utthāya haste paśyannubhe phale // SoKss_7,8.59 //
svapnena tena cānandya varṇitena parigraham /
snāto mṛḍānīm abhyarcya cakāra vratapāraṇam // SoKss_7,8.60 //
naktaṃ copetya tāṃ pūrvaṃ rājñīmadhikasaṃgamām /
phalam ekaṃ dadau tasyai sā ca tadbubhuje tadā // SoKss_7,8.61 //
tatas tanmandire tasyām uvāsa sa nṛpo niśi /
tatpiturmantrimukhyasya nijasya kila gauravāt // SoKss_7,8.62 //
tac cātra nidadhe saṃpratyātmaśayyāśirontike /
dvitīyasyāḥ kṛte devyā dvitīyaṃ kalpitaṃ phalam // SoKss_7,8.63 //
suptasyātra nṛpasyātha rājñī sādhikasaṃgamā /
utthāyātmana eva dvāvicchantī sadṛśau sutau // SoKss_7,8.64 //
śīrṣāntādbhak